2. Sikkhāpadavaṇṇanā

(五戒、八戒與十戒的內容)

 

Bhikkhu Santagavesaka (覓寂比丘)譯

 

(use foreign1 font) 已更新為 Unicode

 

2-1.Sikkhāpadapāṭhamātikā

 

   Eva saraagamanehi sāsanotāra dassetvā sāsana otiṇṇena upāsakena vā pabbajitena vā yesu sikkhāpadesu pahama sikkhitabba, tāni dassetu nikkhittassa sikkhāpadapāṭhassa idāni vaṇṇanattha aya mātikā

如此顯示了由三歸依而進入(佛)教,為了顯示已進入(教法)的在家信徒[優婆塞upāsaka)]或出家者首先應學的諸學處(sikkhāpada),已列出了學處誦,現在這本母(mātikā)乃是為了解釋其義:【23

 

(KhA.23.) “Yena yattha yadā yasmā, vuttānetāni ta naya. 

 Vatvā katvā vavatthāna, sādhāraavisesato. 

 “Pakatiyā ca ya vajja, vajja paṇṇattiyā ca ya;

 Vavatthapetvā ta katvā, padāna byañjanatthato.

 “Sādhāraṇāna sabbesa, sādhāraavibhāvana;

 Atha pañcasu pubbesu, visesatthappakāsato.

 “Pāṇātipātapabhuti-hekatānānatādito.

 Ārammaṇādānabhedā, mahāsāvajjato tathā.

 “Payogagasamuṭṭhānā, vedanāmūlakammato;

 Viramato ca phalato, viññātabbo vinicchayo.

 “Yojetabba (CS:pg.14) tato yutta, pacchimesvapi pañcasu;

 Āveikañca vattabba, ñeyyā hīnāditāpi cā”ti.

 Tattha etāni pāṇātipātāveramaṇīti-ādīni dasa sikkhāpadāni Bhagavatā eva vuttāni, na sāvakādīhi.

『這些由誰、何處、何時、為什麼而說?及那方式,

            說了、作了確定共通(與)差別。

            我當說那自性罪與制罪,

            確定了那之後,(當解說)文句與字義,

            對一切共通的解說(其)共通。

            這時解說前五(學處)的差別義理,

            從殺生開始,單一等,

            同樣地所緣、受持、破、大罪,

            方法、構成要素、等起、受、根、業,

            當知離與果的抉擇。

            從此應當結合後五(學處)的結合,

          所應說不共的以及所應知的低劣等。』

    在此,離殺生等這十學處只由世尊所說而非由弟子等。

 

Tāni ca Sāvatthiya vuttāni Jetavane Anāthapiṇḍikassa ārāme āyasmanta Rāhula pabbājetvā Kapilavatthuto Sāvatthi anuppattena sāmaerāna sikkhāpadavavatthāpanattha.  Vutta heta

 “Atha kho Bhagavā Kapilavatthusmi yathābhiranta viharitvā yena Sāvatthi tena cārika pakkāmi.  Anupubbena cārika caramāno yena Sāvatthi tadavasari.  Tatra suda Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.  Tena kho pana samayena …pe… atha kho sāmaerāna etadahosi-- ‘Kati nu kho amhāka sikkhāpadāni, kattha ca amhehi sikkhitabban’”ti.  Bhagavato etamattha ārocesu-- “Anujānāmi, bhikkhave, sāmaerāna dasa sikkhāpadāni, tesu ca sāmaerehi sikkhitu(KhA.24.) pāṇātipātāveramaṇī …pe… jātarūparajatapaiggahaṇā veramaṇī”ti (mahāva.105).

    以及這些(學處)在舍衛城(Sāvatthī),祇陀林給孤獨園。在羅睺羅(Rāhula)尊者出家後。

    (當世尊)從迦毘羅衛國(Kapilavatthu)到達舍衛城,為了為諸沙彌確立學處,(如)說:『那時,當世尊隨意住了迦毘羅衛國之後,向舍衛城出發遊行,以次第地遊行,最後到了舍衛城。世尊就住在舍衛城,祇陀林給孤獨園那裡。再那時,。那時,諸沙彌(心想):「我們有多少學處?有哪些學處是我們所當學的?」他們將此事告訴世尊。(世尊說):「諸比丘,我聽許諸沙彌有十學處,以及諸沙彌應學這些學【24】處:離殺生離接受金銀。」』

 

 Tānetāni “samādāya sikkhati sikkhāpadesū”ti (dī.ni.1.193 ma.ni.2.24 vibha.508) suttānusārena saraagamanesu ca dassitapāṭhānusārena “pāṇātipātā veramaisikkhāpada samādiyāmī”ti eva vācanāmagga āropitānīti veditabbāni.  Eva tāva “yena yattha yadā yasmā, vuttānetāni ta naya vatvā”ti so nayo daṭṭhabbo.

    當知,這:『他受持諸學處而學』乃是隨後的諸經(所誦的方式);而在歸依所顯示的誦法:『我受持離殺生學處』如此乃後來所採用的傳誦方式[語道]。

    到此如此乃是『這些由誰、何處、何時、為什麼而說?及那方式』。

 

2-2.Sādhāraavisesavavatthāna

 

   Ettha ca ādito dve catutthapañcamāni upāsakāna sāmaerānañca sādhāraṇāni niccasīlavasena.  Uposathasīlavasena pana upāsakāna sattamaṭṭhama ceka aga katvā sabbapacchimavajjāni sabbānipi sāmaerehi sādhāraṇāni, pacchima pana sāmaerānameva visesabhūtanti eva sādhāraavisesato vavatthāna kātabba. 

    在這(十學處)當中,最初二(學處)和第四、第五(學處)是諸在家信徒[優婆塞]與諸沙彌所共同的常戒。將第七和第八(學處)合為一支,並除去一切(學處之中)的最後(第十學處),為諸在家信徒的布薩戒,這一切(八學處)是與諸沙彌所共同的;而最後的(第十學處)只是屬於諸沙彌的,這是不同的情況。如此乃是從共同〔共通〕與不同〔差別〕的所應作的確定

 

Purimāni cettha pañca ekanta-akusalacittasamuṭṭhānattā pāṇātipātādīna pakativajjato veramaiyā, sesāni (CS:pg.15) paṇṇattivajjatoti eva pakatiyā ca ya vajja, vajja paṇṇattiyā ca ya, ta vavatthapetabba. 

    這(十學處)中,由於殺生等一向由不善心所等起,所以最初五學處是自性罪;其餘的學處為制罪。如此乃是所應確定的自性罪與制罪

 

2-3.Sādhāraavibhāvanā

 

 Yasmā cettha “veramaisikkhāpada samādiyāmī”ti etāni sabbasādhāraṇāni padāni, tasmā etesa padāna byañjanato ca atthato ca aya sādhāraavibhāvanā veditabbā--

    當知由於這(十學處)中,『我受持離學處』乃是一切(學處)所共同的文句,因此(以下先)對這些共通文句的辭和義作解說:

 

Tattha byañjanato tāva vera maatīti veramaṇī, vera pajahati, vinodeti, byantīkaroti, anabhāva gametīti attho.  Viramati vā etāya karaabhūtāya veramhā puggaloti, vi-kārassa ve-kāra katvā veramaṇī.  Teneva cettha “Veramaisikkhāpada viramaisikkhāpadan”ti dvidhā sajjhāya karonti. 

    -「離」乃壓倒怨敵,是捨棄、除去、消滅怨敵使令不存在之義;或者〈就如〉有人藉由器具離怨敵。由為(vi)字誦成威(ve)字而成離。由此,這裡有:『veramaṇī- sikkhāpada(離學處和)viramaṇī- sikkhāpada(離學處)』兩種誦法。

 

Sikkhitabbāti sikkhā, pajjate anenāti pada.  Sikkhāya pada sikkhāpada, sikkhāya adhigamūpāyoti attho.  Atha vā mūla nissayo patiṭṭhāti vutta hoti.  Veramaṇī eva sikkhāpada veramaisikkhāpada, viramaisikkhāpada vā dutiyena nayena.

    應當學為「」;由此路徑為「」。學的處為「學處」,乃是到達學的方法之義。或者(處)乃就『以依止根本而住立』而說。只是離學處為「離學處」;或者以第二(種誦)法:viramaṇī- sikkhāpada(離學處)。

 

Sammā ādiyāmi samādiyāmi, avītikkamanādhippāyena akhaṇḍakāritāya acchiddakāritāya asabalakāritāya ca ādiyāmīti vutta hoti.

    我完全地取為「我受持」。即是『為了不違犯的目的,我保持不破、無斑點』而說。

 

Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati, sā[1] (KhA.25.) pāṇātipātā viramantassa “yā tasmi samaye pāṇātipātā ārati virati paivirati veramaṇī akiriyā akaraa anajjhāpatti velā-anatikkamo setughāto”ti evamādinā (vibha.704) nayena vibhage vuttā.  Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha pana samādiyāmīti vuttattā samādānavasena pavattārahā, tasmā sā na hotīti kāmāvacarakusalacittasampayuttā viratīti vuttā.

    從義上,(所謂)的『離』乃欲界善心相應的離。【25】在《分別論》所說的:『在那離殺生之時,他遠離、離、回避殺生,無所作、不作為、不違犯,破(惡之)橋』如此等方式,此離之名不但有欲界的離,也有出世間的離。然而,由於這裡說的是:『我受持』,所以所採用的受持並不適合用於那(出世間的)。因此(上面)說:『欲界善心相應的離』。

 

Sikkhāti tisso sikkhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti.  Imasmi panatthe sampattaviratisīla lokikā vipassanā rūpārūpajhānāni ariyamaggo ca sikkhāti adhippetā.  Yathāha--

    『學』為三學-增上戒學、增上心學,與增上慧學。然而,在此之義『(所謂的)學乃已達到離的戒,世間毘婆舍那,色、無色禪那,以及聖道』的目的。如說:

 

“Katame dhammā sikkhā?  Yasmi samaye kāmāvacara kusala citta uppanna hoti, somanassasahagata ñāṇasampayutta …pe… tasmi samaye (CS:pg.16) phasso hoti …pe… avikkhepo hoti, ime dhammā sikkhā.

『什麼法是學?無論何時,當生起了欲界善心,喜俱智相應在那時有觸不散亂,這些法是學。

 

 “Katame dhammā sikkhā?  Yasmi samaye rūpūpapattiyā magga bhāveti vivicceva kāmehi vivicca akusalehi dhammehi …pe… pahama jhāna …pe… pañcama jhāna upasampajja viharati …pe… avikkhepo hoti, ime dhammā sikkhā.

什麼法是學?無論何時,當投生色(界),他修道而離諸欲、離諸不善法,初禪具足第五禪而住,不散亂,這些法是學。什麼法是學?無論何時,當投生無色(界),非想非非想處俱,不散亂,這些法是學。什麼法是學?無論何時,當他修出世間禪而出離,不散亂,這些法是學。

 

“Katame dhammā sikkhā?  Yasmi samaye arūpapattiyā …pe… nevasaññānāsaññāyatanasahagata …pe… avikkhepo hoti, ime dhammā sikkhā. 

 “Katame dhammā sikkhā?  Yasmi samaye lokuttara jhāna bhāveti niyyānika …pe… avikkhepo hoti, ime dhammā sikkhā”ti (vibha.712-713). 

 Etāsu sikkhāsu yāya kāyaci sikkhāya pada adhigamūpāyo, atha vā mūla nissayo patiṭṭhāti sikkhāpada.  Vuttañheta-- “sīla nissāya sīle patiṭṭhāya satta bojjhage bhāvento bahulīkaronto”ti evamādi (sa.ni.5.182).  Evamettha sādhāraṇāna padāna sādhāraṇā byañjanato atthato ca vibhāvanā kātabbā.

    在這些學之中的某一種(學),達到學之處的方法,或者(該學的)根本、依止、住立為「學處」。對此而說:『由依止於戒、住立於戒而修習、一再地修習七覺支』如此等。

    如此乃是對共同的文句,從共通文句的辭和義所應作的解說。

 

2-4.Purimapañcasikkhāpadavaṇṇanā

 

 Idāni ya vutta-- “Atha pañcasu pubbesu, visesatthappakāsato …pe… viññātabbo vinicchayo”ti .

現在,對所說的:『這時解說前五(學處)的差別義理,從殺生當知離與果的抉擇。』【26

 

(KhA.26.) tattheta vuccati-- pāṇātipātoti ettha tāva pāṇoti jīvitindriyappaibaddhā khandhasantati, ta vā upādāya paññatto satto.  Tasmi pana pāṇe pāṇasaññino tassa pāṇassa jīvitindriyupacchedaka-upakkamasamuṭṭhāpikā kāyavacīdvārāna aññataradvārappavattā vadhakacetanā pāṇātipāto. 

這裡可以這麼說:『殺生pāṇātipāta)』-當中的『生物[息生(pāṇa)』』是連結命根的蘊相續,或者執取那(蘊相續)所施設的有情。(殺生為)對那生物、存生物想,生起採取斷那(生物)命根(的行動),運用身、語門中的一門,以殺思[心]而殺生。

 

Adinnādānanti ettha adinnanti parapariggahita, yattha paro yathākāmakārita āpajjanto adaṇḍāraho anupavajjo ca hoti, tasmi parapariggahite parapariggahitasaññino tadādāyaka-upakkamasamuṭṭhāpikā kāyavacīdvārāna aññataradvārappavattā eva theyyacetanā adinnādāna. 

不與取adinnādāna)』-『不與』為他人所攝受〔擁有〕。當在他人隨所欲為的侵犯時,也是不適合處罰、無罪的。(不與取為)他人所攝受,他人所攝受想,生起採取盜取的行動,運用身、語門中的一門,以盜思[心〕不與而取。

 

Abrahmacariyanti aseṭṭhacariya, dvayadvayasamāpattimethunappaisevanā kāyadvārappavattā asaddhammappaisevanaṭṭhānavītikkamacetanā abrahmacariya.

非梵行abrahmacariya)』-以從事非正法原因的違犯之思〔心〕,運用身門,從事兩人入罪的婬欲之非殊勝行。

 

 (CS:pg.17) Musāvādoti ettha musāti visavādanapurekkhārassa atthabhañjanako vacīpayogo kāyapayogo vā, visavādanādhippāyena panassa paravisavādakakāyavacīpayogasamuṭṭhāpikā kāyavacīdvārānameva aññataradvārappavattā micchācetanā musāvādo. 

虛誑語musāvāda)』-當中的『虛誑』是由語或身的努力,致力於欺騙而破壞義者。(虛誑語為)以欺騙的目的,生起由身、語的努力而欺騙他人,運用身、語門中的一門,以邪思[心](說)虛誑語。

 

Surāmerayamajjapamādaṭṭhānanti ettha pana surāti pañca surā -- piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasayuttā cāti. 

放逸原因的榖物酒、花果酒(和)酒精surā meraya majja pamādaṭṭhāna)』-當中的『榖物酒(surā)』有五種穀物酒:澱粉酒、餅酒、米酒、加入酵母的酒,以及前四種混合的酒。

 

Merayampi pupphāsavo, phalāsavo, guḷāsavo, madhvāsavo, sambhārasayutto cāti pañcavidha. 

『花果酒(meraya)』有五種花果酒:花酒、果酒、糖酒、蜜酒,以及前四種混合的酒。

   

Majjanti tadubhayameva madaniyaṭṭhena majja, ya vā panaññampi kiñci atthi madaniya, yena pītena matto hoti pamatto, ida vuccati majja. 

『酒精(majja)』只是前兩種酒,以應醉之義為酒精。或者凡有其他任何會醉的,在喝了會狂、會放逸的,此稱為酒精。

 

Pamādaṭṭhānanti yāya cetanāya ta pivati ajjhoharati, sā cetanā madappamādahetuto pamādaṭṭhānanti vuccati, yato ajjhoharaṇādhippāyena kāyadvārappavattā surāmerayamajjāna ajjhoharaacetanā “surāmerayamajjapamādaṭṭhānan”ti (KhA.27.) veditabbā.  Eva tāvettha pāṇātipātappabhutīhi viññātabbo vinicchayo.

放逸原因』-凡是以思而喝、吞咽那酒,由那成為陶醉、放逸原因的思,稱為放逸原因。當知凡以吞咽的目的,運用身門,吞咽榖物酒、花果酒的思,為放逸原因的榖物酒、【27】花果酒(和)酒精。

    如此,到此乃是這(十學處)中,『從殺生開始(前五學處)所當知的抉擇。

 

2-5.Ekatānānatādivinicchaya

 

 Ekatānānatāditoti ettha āha-- Ki pana vajjhavadhakappayogacetanādīna ekatāya pāṇātipātassa aññassa vā adinnādānādino ekatta, nānatāya nānatta hoti, udāhu noti.

從單一等』-這裡(可能會有人問)說:那是指什麼?所謂殺生的單一性是被殺者、屠殺者、方法、思等的單一?或是其他的不與取等多元的種種性?或者並非如此?這由何而說呢?

 

 Kasmā paneta vuccati?  Yadi tāva ekatāya ekatta, atha yadā eka vajjha bahū vadhakā vadhenti, eko vā vadhako bahuke vajjhe vadheti, ekena vā sāhatthikādinā payogena bahū vajjhā vadhīyanti, ekā vā cetanā bahūna vajjhāna jīvitindriyupacchedakapayoga samuṭṭhāpeti, tadā ekena pāṇātipātena bhavitabba.

(答):假如以單一為一性,當多個殺戮者殺一位被殺者;或一個殺戮者殺多位被殺者;或者以一種親手等方法殺多位被殺者;或以一思令生起斷多位被殺者命根的方法,則那時應只有一殺生罪。

 

 Yadi pana nānatāya nānatta.  Atha yadā eko vadhako ekassatthāya eka payoga karonto bahū vajjhe vadheti, bahū vā vadhakā Devadattayaññadattasomadattādīna bahūnamatthāya bahū payoge karontā ekameva devadatta yaññadatta somadatta vā vadhenti, bahūhi vā sāhatthikādīhi payogehi eko vajjho vadhīyati.  Bahū vā cetanā ekasseva vajjhassa jīvitindriyupacchedakapayoga samuṭṭhāpenti, tadā bahūhi pāṇātipātehi bhavitabba.  Ubhayampi cetamayutta.  Atha neva etesa vajjhādīna ekatāya ekatta, nānatāya nānatta, aññatheva tu ekatta nānattañca hoti, ta vattabba pāṇātipātassa, eva sesānampīti. 

 

假如以眾多為種種性,當一個殺戮者為了殺一位被殺者,採取一種方法,殺了多位被殺者;或者多個殺戮者為了(殺)碟哇達塔〔提婆達多(Devadatta)〕、楊尼呀達塔(Yaññadatta)、叟嘛達塔(Somadatta)等多位,在採取多種方式時,只殺了碟哇達塔〔提婆達多〕、楊尼呀達塔或叟嘛達塔一位;或以親手等多種方法,殺了一位被殺者;或以多思令生起只採取一種方法來斷一位被殺者的命根,則那時應有多殺(罪)。所以這兩(種)都不適當。那些並不是由被殺者等以單一而成一性(或)以眾多而成多元性,只是依照其它方式而成單一和種種性。

 

Vuccate (CS:pg.18) tattha tāva pāṇātipātassa na vajjhavadhakādīna paccekamekatāya ekatā, nānatāya nānatā, kintu vajjhavadhakādīna yuganandhamekatāya ekatā, dvinnampi tu tesa, tato aññatarassa vā nānatāya nānatā.  Tathā hi bahūsu vadhakesu bahūhi sarakkhepādīhi ekena vā opātakhaanādinā payogena bahū vajjhe vadhentesupi bahū pāṇātipātā honti.  Ekasmi vadhake ekena, bahūhi vā payogehi tappayogasamuṭṭhāpikāya ca ekāya, bahūhi vā cetanāhi bahū vajjhe vadhentepi bahū pāṇātipātā honti, bahūsu ca vadhakesu yathāvuttappakārehi bahūhi, ekena vā payogena eka vajjha vadhentesupi bahū pāṇātipātā honti.  Esa nayo adinnādānādīsupīti.  Evamettha ekatānānatāditopi viññātabbo vinicchayo. 

    應說殺生(以及)其餘(的情況)。(可以這麼)說:在殺生以一(或)眾多對個別的被殺者、殺戮者等(而成)一或眾多。是什麼呢?以被殺者與殺戮者等相結合而以單一成一(罪);以二或那些其中之一而以眾多成多(罪)。同樣地,在多個殺戮者以多支箭、刀等或挖一陷坑的方法而殺了多位被殺者,則成多殺生(罪)。在一個殺戮者由一或多種方法,以一或多思生起那方法而殺了多位被殺者,也成了多殺生(罪)。在多個殺戮者,以如所說的方式,由一或多種方法而殺了一位被殺者,也成了多殺生(罪)。在不與取等也是以此方式。

    當知如此乃是單一等的抉擇。28 

 

(KhA.28.) Ārammaatoti pāṇātipāto cettha jīvitindriyārammao.  Adinnādāna-abrahmacariyasurāmerayamajjapamādaṭṭhānāni rūpadhammesu rūpāyatanādi-aññatarasakhārārammaṇāni.  Musāvādo yassa musā bhaati, tamārabhitvā pavattanato sattārammao.  Abrahmacariyampi sattārammaanti eke.  Adinnādānañca yadā satto haritabbo hoti, tadā sattārammaanti.  Api cettha sakhāravaseneva sattārammaa, na paṇṇattivasenāti.  Evamettha ārammaatopi viññātabbo vinicchayo.

    從所緣」:此中,殺生以命根為所緣;不與取、非梵行,(與)放逸原因的穀物酒、花果酒(和)酒精以諸色法的色處等其中之一行(sakhāra)為所緣;在虛誑語,凡開始說那虛誑(語)以有情為所緣;在一(些情況),非梵行以有情為所緣;以及當盜取有情時,不與取以有情為所緣。而這裡的有情乃就行(sakhāra)而說,而非施設。

    當知如此乃是從所緣的抉擇。

 

Ādānatoti pāṇātipātāveramaisikkhāpadādīni cetāni sāmaerena bhikkhusantike samādinnāneva samādinnāni honti, upāsakena pana attanā samādiyantenāpi samādinnāni honti, parassa santike samādiyantenāpi.  Ekajjha samādinnānipi samādinnāni honti, pacceka samādinnānipi.  Kintu nāna ekajjha samādiyato ekāyeva virati, ekāva cetanā hoti, kiccavasena panetāsa pañcavidhatta viññāyati.  Pacceka samādiyato pana pañceva viratiyo, pañca ca cetanā hontīti veditabbā.  Evamettha ādānatopi viññātabbo vinicchayo.

    從受持」:沙彌只有在比丘前受取這離殺生學處等才成受持;而在家居士〔烏帕蕯咖〕即使自己受取也成受持,在他人前受取也成受持;(五學處)一起受取也成受持,(五學處)各別受取(也成受持)。然而是〔為〕什麼呢?當知一起受取由一思而成一離,以作用而施設那些所制定的(學處);而各別受取由五思而成五離。

    當知如此乃是從受持的抉擇。

 

Bhedatoti sāmaerānañcettha ekasmi bhinne sabbānipi bhinnāni honti.  Pārājikaṭṭhāniyāni hi tāni tesa, ya ta vītikkanta hoti, teneva kammabaddho.  Gahaṭṭhāna pana ekasmi bhinne ekameva bhinna hoti, yato (CS:pg.19) tesa tasamādāneneva puna pañcagikatta sīlassa sampajjati.  Apare panāhu-- “visu visu samādinnesu ekasmi bhinne ekameva bhinna hoti, ‘pañcagasamannāgata sīla samādiyāmī’ti eva pana ekato samādinnesu ekasmi bhinne sesānipi sabbāni bhinnāni honti.  Kasmā?  Samādinnassa abhinnattā, ya ta vītikkanta, teneva kammabaddho”ti.  Evamettha bhedatopi viññātabbo vinicchayo.

    從破」:這裡諸沙彌在(這五學處中)破了一(學處),則一切(學處)皆破,他們當處於他勝(的狀態),而只有違犯的(學處)才成為業所繫;在家者在破了一(學處),只破了一(學處)。只要再受那(條已破的學處),他就(再度)具足五支戒。

    另外,在說:『各別各別地受持者,在破了一(學處),只有一(學處)破了。』假如以:『我受持具足五支的戒』,如此地一起受持了,在破了一(學處),則其餘的一切學處都破了。為什麼?以未分開而受持(的緣故),但只有違犯的(學處)才成為業所繫。

 

Mahāsāvajjatoti guavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe pāṇātipāto appasāvajjo, mahāsarīre mahāsāvajjo.  Kasmā?  Payogamahantatāya.  Payogasamattepi vatthumahantatāya.  Guavantesu pana manussādīsu appague pāṇātipāto appasāvajjo, mahāgue (KhA.29.) mahāsāvajjo Sarīraguṇānantu samabhāve sati kilesāna upakkamānañca mudutāya appasāvajjatā, tibbatāya mahāsāvajjatā ca veditabbā.  Esa nayo sesesupi.  Api cettha surāmerayamajjapamādaṭṭhānameva mahāsāvajja, na tathā pāṇātipātādayo.  Kasmā?  Manussabhūtassāpi ummattakabhāvasavattanena ariyadhammantarāyakaraatoti.  Evamettha mahāsāvajjatopi viññātabbo vinicchayo.

    從大罪」:殺害無德的畜生趣等小生物為小罪;(殺)大軀軆者為大罪。為什麼?由於加行〔努力〕大的緣故;即使加行相等,也由於對象大(而得大罪)。殺害有德的人類等,對微德者為小罪;對有大德者【29】則為大罪。在其餘(的學處,)也是以同樣的方式。然而在這些當中,只有放逸原因的穀物酒、花果酒(和)酒精為大罪,並不像殺生等。為什麼?(因為那)導致瘋狂的狀態,對聖法作障礙。

    如此乃從大罪對所應知的抉擇。

 

Payogatoti ettha ca pāṇātipātassa sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti chappayogā.  Tattha kāyena vā kāyappaibaddhena vā paharaa sāhatthiko payogo, so uddissānuddissabhedato duvidho hoti.  Tattha uddissake ya uddissa paharati, tasseva maraena kammunā bajjhati.  “Yo koci maratū”ti eva anuddissake pahārapaccayā yassa kassaci maraena.  Ubhayathāpi ca paharitamatte vā maratu, pacchā vā teneva rogena, paharitakkhae eva kammunā bajjhati.  Maraṇādhippāyena ca pahāra datvā tena amatassa puna aññena cittena pahāre dinne pacchāpi yadi pahamapahāreneva marati, tadā eva kammunā baddho hoti.  Atha dutiyapahārena, natthi pāṇātipāto.  Ubhayehi matepi pahamapahāreneva kammunā baddho, ubhayehipi amate nevatthi pāṇātipāto.  Esa nayo bahukehipi (CS:pg.20) ekassa pahāre dinne.  Tatrāpi hi yassa pahārena marati, tasseva kammabaddho hoti.

    從方法」:這裡,殺生有:『親手、命令、投擲、設陷阱〔不動的〕、明所成(與)神變所成』六種方法。

    在這當中,以身或身所繫物而攻擊為親手的方法。這(親手的方法)從指定(和)未指定的分成兩種。

    在這當中,指定的即攻擊所指定者,只有當那(被指定的眾生因此)而死,才成為業所繫。而未指定的是:『願有(眾生)死!』如此以攻擊之緣凡有(眾生)死,即成為業所繫。並且這兩種方式導致(眾生)死,無論只由當時的攻擊,或由那(攻擊)後來生病(所致),只有攻擊的剎那為業所繫。以及為了令死的目的而攻擊之,在那(攻擊)之時並未死,(後來)再以其它心攻擊之,假如後來(被攻擊者)因最初的攻擊而死,只有那(第一次攻擊)才成為業所縳。而在第二次的攻擊並沒有殺生。即使由兩次致死,也只有第一次的攻擊成為業所縳;(若)兩次(攻擊)並沒有死,則並沒有殺生(罪)。以多個攻擊一位,也只是以此方式,凡由攻擊而死,那即成為業所縳。

 

Adhiṭṭhahitvā pana āṇāpana āṇattiko payogo.  Tatthapi sāhatthike payoge vuttanayeneva kammabaddho anussaritabbo.  Chabbidho cettha niyamo veditabbo--

    在決定了之後命令為命令的方式。應記得這裡的業所縳,只在親手的方法所說之方式。而且當知這裡有六種決定:

 

 “Vatthu kālo ca okāso, āvudha iriyāpatho;

 Kiriyāvisesoti ime, cha āṇattiniyāmakā”ti.  (pāci.aṭṭha.2.174). 

    『對象、時、場所、武器、威儀,

            所做的差別』這六種命令的決定。30

 

(KhA.30.) Tattha vatthūti māretabbo pāṇo.  Kāloti pubbahasāyanhādikālo ca, yobbanathāvariyādikālo ca.  Okāsoti gāmo vā nigamo vā vana vā racchā vā sighāṭaka vāti evamādi.  Āvudhanti asi vā usu vā satti vāti evamādi.  Iriyāpathoti māretabbassa mārakassa ca hāna vā nisajjā vāti evamādi.

    在這些當中,「對象」為被殺的生物。

    「時」為上午、下午等時,以及處在年輕等時。

    「場所」為『村莊、城、叢林、阿蘭若或十字路口』如此等。

    「武器」為『劍、箭或矛』如此等。

「威儀」乃『被殺者和殺戮者站立或坐著』如此等。

 

 Kiriyāvisesoti vijjhana vā chedana vā bhedana vā sakhamuṇḍika vāti evamādi.  Yadi hi vatthu visavādetvā “ya mārehī”ti āṇatto, tato añña māreti, āṇāpakassa natthi kammabaddho.  Atha vatthu avisavādetvā māreti, āṇāpakassa āṇattikkhae āṇattassa māraakkhaeti ubhayesampi kammabaddho.  Esa nayo kālādīsupi.

   「所做的差別」為『貫穿、切斷、分裂或刮貝禿刑』如此等。

    假如命令:『你殺(那眾生)』,(被命令者)違約(所命令的)對象而殺了其他(眾生),則命令者沒有受業所縳。當(被命令者)未違約而殺了那對象,命令者在命令的剎那,和被命令者在(被殺者)死的剎那,兩者都受業所縳。

    時等也是以此方式。

  

Māraatthantu kāyena vā kāyappaibaddhena vā paharaanissajjana nissaggiyo payogo.  Sopi uddissānuddissabhedato duvidho eva, kammabaddho cettha pubbe vuttanayeneva veditabbo.

 「投擲的方法」乃為了殺的目的以身或身所繫物攻擊(被害者)。這也有從指定(和)未指定的兩種區分。當知在此的業所縳只和先前所說的方式相同。

 

Māraatthameva opātakhaana, apassena-upanikkhipana, bhesajjavisayantādippayojana vā thāvaro payogo.  Sopi uddissānuddissabhedato duvidho, yato tatthapi pubbe vuttanayeneva kammabaddho veditabbo.  Ayantu viseso—

「設陷阱〔不動的〕」乃為了殺戮的目的而挖陷坑、(放毒剌等在)凭靠處、(在其)近處安殺具,或提供藥、毒、機關等。這也有從指定(和)未指定的兩種區分。當知在此的業所縳只和先前所說的方式相同。然而,這是差別:

 

mūlaṭṭhena opātādīsu paresa mūlena vā mudhā vā dinnesupi yadi tappaccayā koci marati, mūlaṭṭhasseva kammabaddho.  Yadipi ca tena aññena vā tattha opāte vināsetvā bhūmisame katepi pasudhovakā vā pasu gahantā, mūlakhaakā vā mūlāni khaantā āvāṭa karonti (CS:pg.21) deve vā vassante kaddamo jāyati, tattha ca koci otaritvā vā laggitvā vā marati, mūlaṭṭhasseva kammabaddho. 

   當陷坑是向他人租來或免費給與的,假如(受害者)由該因緣而死,只有地主受業所縳。而且如果他或其他人將那裡(回填)使消失作成平地,或洗塵土者取走土塵,或掘根者掘了根而成為坑,或者由於天下雨而生成泥澤,有某(眾生)在那裡陷入或因陷在泥澤而死,只有地主受業所縳。

 

Yadi pana yena laddha, so añño vā ta vitthaatara gambhīratara vā karoti, tappaccayāva koci marati, ubhayesampi kammabaddho.  Yathā tu mūlāni mūlehi sasandanti, tathā tatra thale kate muccati.  Eva apassenādīsupi yāva tesa pavatti, tāva yathāsambhava kammabaddho veditabbo.

假如由(那而獲得)所得,或者他人將(陷坑)挖得更寬廣或更深,由那因緣有某(眾生)死了,則雙方都受業所縳;但若將根與根相連結,(或)在那裡作成陸地,則他可脫(罪)。

 

Māraattha pana vijjāparijappana vijjāmayo payogo.  Dāṭhāvudhādīna dāṭhākoanādimiva māraattha kammavipākajiddhivikārakaraa iddhimayo payogoti.  Adinnādānassa tu theyyapasayhapaicchannaparikappakusāvahāravasappavattā (KhA.31.) sāhatthikāṇattikādayo payogā, tesampi vuttānusāreneva pabhedo veditabbo.  Abrahmacariyādīna tiṇṇampi sāhatthiko eva payogo labbhatīti.  Evamettha payogatopi viññātabbo vinicchayo.

    如此在(安置)凭靠物等,只要那些還運作,則受業所縳。

    「明所成(vijjāmaya)的方法」是為了殺而誦明咒。

    「神變所成(iddhimaya)的方法」是為了殺而運用業報所生的神變,如持、敲打武器等。      

    「不與取」是以親手、命令等方法運用偷盜、強迫、隱藏、【31】遍計、籌(kusa)取,當知只是依照如前所說的那些區分。

    非梵行等三(學處)只有親自的方法。

    如此乃從方法對所應知的抉擇。

 

Agatoti ettha ca pāṇātipātassa pañca agāni bhavanti -- pāṇo ca hoti, pāṇasaññī ca, vadhakacittañca paccupaṭṭhita hoti, vāyamati, tena ca maratīti.  Adinnādānassāpi pañceva-- parapariggahitañca hoti, parapariggahitasaññī ca, theyyacittañca paccupaṭṭhita hoti, vāyamati, tena ca ādātabba ādāna gacchatīti.  Abrahmacariyassa pana cattāri agāni bhavanti-- ajjhācariyavatthu ca hoti, tattha ca sevanacitta paccupaṭṭhita hoti, sevanapaccayā payogañca samāpajjati, sādiyati cāti, tathā paresa dvinnampi.  Tattha musāvādassa tāva musā ca hoti ta vatthu, visavādanacittañca paccupaṭṭhita hoti, tajjo ca vāyāmo, paravisavādanañca viññāpayamānā viññatti pavattatīti cattāri agāni veditabbāni.  Surāmerayamajjapamādaṭṭhānassa pana surādīnañca aññatara hoti madanīyapātukamyatācittañca paccupaṭṭhita hoti, tajjañca vāyāma āpajjati, pīte ca pavisatīti imāni cattāri agānīti.  Evamettha agatopi viññātabbo vinicchayo.

    從構成要素」:在這些當中,『殺生』有五種構成要素:是生物,生物想,現起殺心,努力,以及由那而死。

    『不與取』也有五(種構成要素):是他(人)所有物,他(人)所有物想,現起盜心,努力,以及由那(努力)而取可取之物。

    『非梵行』有四種構成要素:是侵犯〔可行婬〕的對象,現起從事(婬欲)的心,達到從事(性交)之緣的方式,以及受樂。

    後面兩(學處)同樣地(有四種構成要素)。

    這裡,當知「虛誑語」有四種構成要素:是虛誑,對那對象現起欺騙的心,適當的努力,以及轉起欺騙他(人)所知的表〔表示〕。

    「放逸原因的穀物酒、花果酒(和)酒精」有這四(種構成有素):穀物酒等其中之一,現起想要喝酒的心,從事適當的努力,以及已喝入(咽喉)。     

    如此乃從構成有素對所應知的抉擇。

 

Samuṭṭhānatoti pāṇātipāta-adinnādānamusāvādā cettha kāyacittato, vācācittato, kāyavācācittato cāti tisamuṭṭhānā honti.  Abrahmacariya kāyacittavasena ekasamuṭṭhānameva.  Surāmerayamajjapamādaṭṭhāna kāyato ca, kāyacittato cāti dvisamuṭṭhānanti.  Evamettha samuṭṭhānatopi viññātabbo vinicchayo. 

    從等起」:在這當中,殺生、不與取和虛誑語從身、心,從語、心,和從身、語、心三等起。

    非梵行只有從身、心一等起。

    放逸原因的穀物酒、花果酒(和)酒精從身和從身、心二等起。

    如此乃從等起對所應知的抉擇。

 

Vedanātoti (CS:pg.22) ettha ca pāṇātipāto dukkhavedanāsampayuttova.  Adinnādāna tīsu vedanāsu aññataravedanāsampayutta, tathā musāvādo.  Itarāni dve sukhāya vā adukkhamasukhāya vā vedanāya sampayuttānīti.  Evamettha vedanātopi viññātabbo vinicchayo.

    從受」:在這當中,「殺生」只有與苦受相應。

    「不與取」與三受其中之一受相應。

    「虛誑語」同樣地(也是與三受其中之一受相應)。

    其他二(學處)為與樂或不苦不樂受相應。

    如此乃從受對所應知的抉擇。

 

Mūlatoti pāṇātipāto cettha dosamohamūlo.  Adinnādānamusāvādā lobhamohamūlā vā (KhA.32.) dosamohamūlā vā.  Itarāni dve lobhamohamūlānīti.  Evamettha mūlatopi viññātabbo vinicchayo.

    從根」:在這當中,殺生為瞋、癡根;不與【32】取(和)虛誑語為貪、癡根或瞋、癡根;其它二(學處)為貪、癡根。

    如此乃從根對所應知的抉擇。

 

Kammatoti pāṇātipāta-adinnādāna-abrahmacariyāni cettha kāyakammameva kammapathappattāneva ca, musāvādo vacīkammameva.  Yo pana atthabhañjako, so kammapathappatto.  Itaro kammameva.  Surāmerayamajjapamādaṭṭhāna kāyakammamevāti.  Evamettha kammatopi viññātabbo vinicchayo.

    從業」:在這當中,殺生、不與取和非梵行為身業,以及(只有那身業)達到業道。

    虛誑語為語業;但若隱藏(某)義,只有那(業)達到業道,而其它的只是業。

    放逸原因的穀物酒、花果酒(和)酒精為身業。

    如此乃從業對所應知的抉擇。

 

Viramatoti ettha āha “pāṇātipātādīhi viramanto kuto viramatī”ti?  Vuccate-- samādānavasena tāva viramanto attano vā paresa vā pāṇātipātādi-akusalato viramati.  Kimārabhitvā?  Yato viramati, tadeva.  Sampattavasenāpi viramanto vuttappakārākusalatova.  Kimārabhitvā?  Pāṇātipātādīna vuttārammaṇāneva.  Keci pana bhaanti “surāmerayamajjasakhāte sakhāre ārabhitvā surāmerayamajjapamādaṭṭhānā viramati, sattasakhāresu ya pana avaharitabba bhañjitabbañca, ta ārabhitvā adinnādānā musāvādā ca, satteyevārabhitvā pāṇātipātā abrahmacariyā cā”ti.  Tadaññe “eva sante ‘añña cintento añña kareyya, yañca pajahati, ta na jāneyyā’ti evadiṭṭhikā hutvā anicchamānā yadeva pajahati, ta attano pāṇātipātādi-akusalamevārabhitvā viramatī”ti vadanti.  Tadayutta.  Kasmā?  Tassa paccuppannābhāvato bahiddhābhāvato ca.  Sikkhāpadānañhi vibhagapāṭhe “pañcanna sikkhāpadāna kati kusalā …pe… kati araṇā”ti pucchitvā “kusalāyeva, siyā sukhāya vedanāya sampayuttā”ti (vibha.716) eva pavattamāne vissajjane “paccuppannārammaṇā”ti ca “bahiddhārammaṇā”ti ca eva paccuppannabahiddhārammaatta vutta, ta attano pāṇātipātādi-akusala ārabhitvā viramantassa na yujjati.  Ya pana vutta-- “añña (CS:pg.23) cintento añña kareyya, yañca pajahati, ta na jāneyyā”ti.  Tattha vuccate-- na kiccasādhanavasena pavattento añña cintento (KhA.33.) añña karotīti vā, yañca pajahati, ta na jānātīti vā vuccati. 

    從離」:這裡,(可能會有人問)說:在離殺生時,是從哪裡離呢?

    (可以這麼)說:只要還由受持而離時,他就使自己或他(人)離殺生等不善。

    (問):發勤了之後有什麼?

    (答):只是從他所離的;而且當他到了離時,(他就離先前)所說種類的不善。

    (問):發勤了之後有什麼?          

    (答):只是殺生等所說的所緣。

    有些人說:在發勤〔確定〕了穀物酒、花果酒(和)酒精之後,他離放逸原因的穀物酒、花果酒(和)酒精。在發勤了可以偷取和欺騙的有情諸行後,(他離)不與取和虛誑語。在發勤了有情之後,(他離)殺生和非梵行。

    對此,有其他人(持如此的見解):『假如如此的話,當在思念一事時,他可能做餘事;以及他不知道他所捨棄(的事)。』

    不喜歡(那主張的人)他們說:『他只捨棄在發勤之後離自己的不善。』

    (答):那是不適當的。為什麼?因為那並沒有現在和外在。在《分別論》的學處誦(說):『五學處有多少善?有多少無諍?』在問了之後(說):『只有善,有(可能)與樂受相應。』如此轉起時回答:『現在所緣』和『外在所緣』。由此而說現在(和)外在的所緣性。因此那『在發勤之後離自己的殺生等不善』是不適當的。

    而(那反對者)所說的:『當在思念一事時,他可能做餘事,以及他不知道他所捨棄(的事)』,(對此,我們可以)說:『由於運行時作用尚未完成,所以說:『當在思念一事【33】時,他可能做餘事,以及他不知道他所捨棄(的事)。

 

Ārabhitvāna amata, jahanto sabbapāpake;

 Nidassanañcettha bhave, maggaṭṭhoriyapuggalo”ti. 

 Evamettha viramatopi viññātabbo vinicchayo.

    『發勤後不死,捨斷一切惡,

            住立道聖人,於此顯示有。』

    如此乃從離對所應知的抉擇。

 

Phalatoti sabbe eva cete pāṇātipātādayo duggatiphalanibbattakā honti, sugatiyañca aniṭṭhākantāmanāpavipākanibbattakā honti, samparāye diṭṭhadhamme eva ca avesārajjādiphalanibbattakā.  Apica “Yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasavattaniko hotī”ti (a.ni.8.40) evamādinā nayenettha phalatopi viññātabbo vinicchayo.

    從果」:這殺生等一此(學處)在次生當投生惡趣之果,以及善趣的不可喜、不可愛、不可意之果報;在現世則生起怖畏等果。而且殺生者當輕快地導致在人類短壽的一切果報。』以如此等方式。

    如此乃從果對所應知的抉擇。

 

Api cettha pāṇātipātādiveramaṇīnampi samuṭṭhānavedanāmūlakammaphalato viññātabbo vinicchayo.  Tatthāya viññāpanā-- sabbā eva cetā veramaiyo catūhi samuṭṭhahanti kāyato, kāyacittato, vācācittato, kāyavācācittato cāti.  Sabbā eva ca sukhavedanāsampayuttā vā, adukkhamasukhavedanāsampayuttā vā, alobhādosamūlā vā alobhādosāmohamūlā vā.  Catassopi cettha kāyakamma, musāvādāveramaṇī vacīkamma, maggakkhae ca cittatova samuṭṭhahanti, sabbāpi manokamma. 

    然而,這裡的離殺生等也有從等起、受、根、業、果對所應知的抉擇。

    此是這裡的闡述:「(等起)」:這一切(學處)的離有四種等起:從身,從身、心,從語、心,(和)從身、語、心(等起)。

    「(從受)」:一切(學處的離)與樂受相應,或與不苦不樂受相應。

    「(從根)」:(一切學處的離)為無貪、無瞋根,或無貪、無瞋、無癡根。

    「(從業)」:在這當中四(學處的離)為身業;離虛誑語為語業;而在道的剎那和心等起一切都是意業。

 

Pāṇātipātā veramaiyā cettha agapaccagasampannatā ārohapariṇāhasampattitā javasampattitā suppatiṭṭhitapādatā cārutā mudutā sucitā sūratā mahabbalatā vissatthavacanatā lokapiyatā nelatā abhejjaparisatā acchambhitā duppadhasitā parūpakkamena amaraatā anantaparivāratā surūpatā susaṇṭhānatā appābādhatā asokitā piyehi manāpehi saddhi avippayogatā dīghāyukatāti evamādīni phalāni.

    「(從果)」:在這當中,離殺生有:肢體具足,(身)高、寬廣〔周圍〕具足,速度成就,足善安立,優美、柔軟、明淨、勇敢、大力,語明瞭,受世間喜愛,其眾不破,無畏懼,不被迫害,被他攻擊不死,眷屬〔隨從〕無量,善姿容,善外形,少病、無憂,與所喜愛、可意的相處而不別離,長壽,如此等。

 

Adinnādānā veramaiyā mahaddhanatā pahūtadhanadhaññatā anantabhogatā anuppannabhoguppattitā uppannabhogathāvaratā icchitāna bhogāna khippappailābhitā rājacorudakaggi-appiyadāyādehi (KhA.34.) asādhāraabhogatā (CS:pg.24) asādhāraadhanappailābhitā lokuttamatā natthikabhāvassa ajānanatā sukhavihāritāti evamādīni.

    離不與取:大財富,財、穀豐富,無量財產,生出未起的財產,已生起的財產堅固,所欲之財迅速獲得,財產不與王、賊、水、火、不喜的繼承者【34】所共,得不共財,世間最上〔首領〕,無所不知,樂住,如此等(果)。

 

Abrahmacariyā veramaiyā vigatapaccatthikatā sabbajanapiyatā annapānavatthasayanādīna lābhitā sukhasayanatā sukhappaibujjhanatā apāyabhayavinimuttatā itthibhāvappailābhassa vā napusakabhāvappailābhassa vā abhabbatā akkodhanatā paccakkhakāritā apatitakkhandhatā anadhomukhatā itthipurisāna aññamaññapiyatā paripuṇṇindriyatā paripuṇṇalakkhaatā nirāsakatā appossukkatā sukhavihāritā akutobhayatā piyavippayogābhāvatāti evamādīni.

    離非梵行有:沒有仇敵,一切人所喜愛,獲得食物、飲料、衣服、住處,躺臥快樂,醒覺快樂,解脫苦界的怖畏,不會生為女性或不能男,不忿怒、不掩飾、不驚慌、不下向(使丟臉),女人男子互相喜愛,諸根圓滿,特相圓滿,無疑惑、無為、樂住,無怖畏處,無離別喜愛,如此等(果)。

 

Musāvādā veramaiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā samasitasuddhadantatā nātithūlatā nātikisatā nātirassatā nātidīghatā sukhasamphassatā uppalagandhamukhatā sussūsakaparijanatā ādeyyavacanatā kamaluppalasadisamudulohitatanujivhatā anuddhatatā acapalatāti evamādīni.

    離虛誑語:諸根明淨,語詞清晰、甜美,牙齒平置純(白),(齒)不太粗、不太細〔瘦〕、不太短、不太長、樂觸,口有青蓮花香,隨從恭敬聽聞,言語受歡迎,舌如蓮花、青蓮花辨一般柔軟、紅薄,不掉舉、不輕躁,如此等(果)。

 

Surāmerayamajjapamādaṭṭhānā veramaiyā atītānāgatapaccuppannesu sabbakiccakaraṇīyesu khippa paijānanatā sadā upaṭṭhitasatitā anummattakatā ñāṇavantatā analasatā ajaatā anelamūgatā amattatā appamattatā asammohatā acchambhitā asārambhitā anussakitā saccavāditā apisuṇāpharusāsamphapalāpavāditā rattindivamatanditatā kataññutā kataveditā amaccharitā cāgavantatā sīlavantatā ujutā akkodhanatā hirimanatā ottappitā ujudiṭṭhikatā mahāpaññatā medhāvitā paṇḍitatā atthānatthakusalatāti evamādīni phalāni.  Evamettha pāṇātipātādiveramaṇīna samuṭṭhānavedanāmūlakammaphalatopi viññātabbo vinicchayo.

    離放逸原因的穀物酒、花果酒(和)酒精有:速知過去、未來、現在所應做的事,常現起(正)念,不瘋狂、具有智、不懶惰、不愚鈍、不羊啞、不迷醉、不放逸、不愚癡、無怖畏、無激憤、無嫉妬、語諦實,無離間、粗惡語、雜穢語,日夜無懶惰,知恩、感恩、不慳悋、具施捨、持戒、正直、不忿怒、有慚意、有愧、見正直、大慧、具慧、智賢,善巧利害〔有利與不利〕,如此等果。

如此乃是殺生等從等起、受、根、業、果對所應知的抉擇。

 

2-6.Pacchimapañcasikkhāpadavaṇṇanā

 

 Idāni ya vuttaṁ--

 “Yojetabba tato yutta, pacchimesvapi pañcasu;

 Āveikañca vattabba, ñeyyā hīnāditāpi cā”ti.

    現在對所說的:『 從此應當結合後五(學處)的結合,所應說不共的以及所應知的低劣等』,

 

Tassāya (CS:pg.25) atthavaṇṇanā-- etissā purimapañcasikkhāpadavaṇṇanāya (KhA.35.) ya yujjati, ta tato gahetvā pacchimesvapi pañcasu sikkhāpadesu yojetabba.  Tatthāya yojanā--

這是對該義的解說:對(之前)所結合的前五學處【35】之解釋,當取那(方式)來結合後五學處。此是這裡的結合:

 

yatheva hi purimasikkhāpadesu ārammaato ca surāmerayamajjapamādaṭṭhāna rūpāyatanādi-aññatarasakhārārammaa, tathā idha vikālabhojana.  Etena nayena sabbesa ārammaabhedo veditabbo.

「(從所緣)」:就如前(五)學處的所緣,放逸原因的穀物酒、花果酒(和)酒精以色處等其中之一行為所緣;這裡的非時食(vikālabhojana)也是同樣的(以色處等其中之一行為所緣)。當知一切(學處)的所緣區分也是以此方式。

 

Ādānato ca yathā purimāni sāmaerena vā upāsakena vā samādiyantena samādinnāni honti, tathā etānipi.

    以及「從受持」:就如前(五學處)沙彌或在家居士〔 烏帕蕯咖〕由(誰為)受而成受持,這(後五學處)也是同樣的。

 

Agatopi yathā tattha pāṇātipātādīna agabhedo vutto, evamidhāpi vikālabhojanassa cattāri agāni-- vikālo, yāvakālika, ajjhoharaa, anummattakatāti.  Etenānusārena sesānampi agavibhāgo veditabbo.

    從構成要素」:就如在殺生等所說的構成要素之區分;如此這裡的非時食有四種構成要素:非時,時藥〔一般食物〕,吞嚥,未瘋狂。

    當知其餘(學處)的構成要素之區分也是依照此(方式)。

 

Yathā ca tattha samuṭṭhānato surāmerayamajjapamādaṭṭhāna kāyato ca kāyacittato cāti dvisamuṭṭhāna, evamidha vikālabhojana.  Etena nayena sabbesa samuṭṭhāna veditabba.

    從等起」:就如在放逸原因的穀物酒、花果酒(和)酒精那裡的等起;這裡的非時食(也有從身和從身、心二等起)。當知一切(學處)的等起也是以此方式。

 

Yathā ca tattha vedanāto adinnādāna tīsu vedanāsu aññataravedanāsampayutta, tathā idha vikālabhojana.  Etena nayena sabbesa vedanāsampayogo veditabbo.      「(從受)」:就如在不與取那裡的受與三受其中之一受相應;這裡的非時食也是如此(與三受其中之一受相應)。當知一切(學處)的受相應也是以此方式。

 

Yathā ca tattha abrahmacariya lobhamohamūla, evamidha vikālabhojana.  Aparāni ca dve etena nayena sabbesa mūlabhedo veditabbo. 

    「(從根)」:就如在非梵行那裡為貪、癡根;這裡的非時食和次二(學處)也是如此(為貪、癡根)。當知一切(學處)根的區分也是以此方式。

 

Yathā ca tattha pāṇātipātādayo kāyakamma, evamidhāpi vikālabhojanādīni.  Jātarūparajatappaiggahaa pana kāyakamma vā siyā vacīkamma vā kāyadvārādīhi pavattisabbhāvapariyāyena, na kammapathavasena.

    「(從業)」:就如在殺生等那裡為身業;這裡的非時食等也是如此(為身業);而接受金銀有身業、語業或意業,而在身門等所轉起者只是存在的方式,則沒有業道。

 

Viramatoti yathā ca tattha viramanto attano vā paresa vā pāṇātipātādi-akusalato viramati, evamidhāpi vikālabhojanādi-akusalato, kusalatopi vā ekato.

    「(從離)」:就如那裡的離為離自己或他(人)的殺生等不善;而此處(的離為離)非時食等不善或善。

 

Yathā ca purimā pañca veramaiyo catusamuṭṭhānā kāyato, kāyacittato, vācācittato, kāyavācācittato cāti, sabbā sukhavedanāsampayuttā vā adukkhamasukhavedanāsampayuttā vā, alobhādosamūlā vā alobhādosāmohamūlā vā, sabbā ca nānappakāra-iṭṭhaphalanibbattakā, tathā idhāpīti. 

 “Yojetabba tato yutta, pacchimesvapi pañcasu;

 Āveikañca vattabba, ñeyyā hīnāditāpi cā”ti. --

    「(從等起)」:就如前五離有四等起:從身,從身、心,從語、心,從身、語、心(三等起);「(從受)」:一切與樂受相應或與不苦不樂受相應;「(從根)」:無貪、無瞋根或無貪、無瞋、無癡根;「(從果)」:以及一切(離)產生各種可意的果(報);這裡(後五離)也是同樣的(方式)。(到此為):『 從此應當結合後五(學處)的結合』。

 

Ettha (KhA.36.) pana vikālabhojananti majjhanhikavītikkame bhojana.  Etañhi anuññātakāle vītikkante bhojana, tasmā “vikālabhojanan”ti vuccati (CS:pg.26) tato vikālabhojanā.

 對這裡的:『所應說不共的以及所應知的低劣等』為:【36】「非時食(vikālabhojana)」乃超過正午而食;超過這所允許的時而食,因此稱為非時食。從那非時而食。

 

Naccagītavāditavisūkadassananti ettha nacca nāma yakiñci nacca, gītanti yakiñci gīta, vāditanti yakiñci vādita.  Visūkadassananti kilesuppattipaccayato kusalapakkhabhindanena visūkāna dassana, visūkabhūta vā dassana visūkadassana.  Naccā ca gītā ca vāditā ca visūkadassanā ca naccagītavāditavisūkadassanā. 

    觀(聽)跳舞、歌唱、音樂、表演naccagītavāditavisūkadassana)」:在這當中「跳舞(nacca)」名為凡某種舞蹈。

    歌唱gīta)」:為凡某種歌謠。

    音樂vādita)」:為凡某種音樂。

    觀看表演visūkadassana)」:乃生起煩惱之緣,破壞善(法一)邊的觀看表演;觀看表演的形況為觀看表演。

    觀(聽)跳舞、歌唱、音樂和表演為觀(聽)跳舞、歌唱、音樂、表演。

 

Visūkadassanañcettha Brahmajāle vuttanayeneva gahetabba.  Vuttañhi tattha—

當中的觀(聽)表演當取在《梵網經》所說的方式,

 

“Yathā vā paneke bhonto samaabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpa visūkadassanamanuyuttā viharanti, seyyathida, nacca gīta vādita pekkha akkhāna pāṇissara vetāla kumbhathūṇa sobhanaka caṇḍāla vasa dhovana hatthiyuddha assayuddha mahisayuddha usabhayuddha ajayuddha meṇḍayuddha kukkuayuddha vaṭṭakayuddha daṇḍayuddha muṭṭhiyuddha nibbuddha uyyodhika balagga senābyūha anīkadassana iti vā, iti evarūpā visūkadassanā paivirato samao Gotamo”ti (dī.ni.1.12).

在那裡說:『或如有些尊敬的沙門、婆羅門食用信施的食物,他們住於不適宜的觀看表演,這即是:『舞蹈、歌唱、音樂、舞台戲、民謠、鼓掌樂、鐃鈸樂、鼓樂、小丑戲、鐵丸戲、竹戲、洗(骨)戲、鬥象、鬥馬、鬥水牛、鬥牡牛、鬥山羊、鬥牡羊、鬥雞、鬥鵪鶉、鬥狗、棍鬥、拳擊、摔角、演習、點兵、佈陣、閱兵』沙門喬達摩離如此觀看表演。』

 

Atha vā yathāvuttenatthena naccagītavāditāni eva visūkāni naccagītavāditavisūkāni, tesa dassana naccagītavāditavisūkadassana, tasmā naccagītavāditavisūkadassanā.  “Dassanasavanā”ti vattabbe yathā “so ca hoti micchādiṭṭhiko viparītadassano”ti evamādīsu (a.ni.1.308) acakkhudvārappavattampi visayaggahaa “dassanan”ti vuccati, eva savanampi “dassanan”tveva vutta.  Dassanakamyatāya upasakamitvā passato eva cettha vītikkamo hoti.  hitanisinnasayanokāse pana āgata gacchantassa vā āpāthagata passato siyā sakileso, na vītikkamo.  Dhammūpasahitampi cettha gīta na vaṭṭati, gītūpasahito pana (KhA.37.) dhammo vaṭṭatīti veditabbo. 

或者依所說的義為:跳舞、歌唱、音樂為表演而成跳舞、歌唱、音樂的表演;觀看那些為觀看跳舞、歌唱、音樂表演。因此觀看跳舞、歌唱、音樂表演應說為「觀聽」。就如在:『他有邪見、見顛倒』如此等並非由眼門轉起,因取境而說『見』;如此即使有聽而只說『觀看』。(如果)想要看(表演)前往了而觀看,如此在這裡即成為違犯。(假如自己)在站立、坐著、躺臥處(有表演從自己方向)來或去到達視域而看見,即使有煩惱也沒有違犯。以及此中當知將法編成歌是不適合的,而將歌編成【37】法則是可以的。

 

Mālādīni dhāraṇādīhi yathāsakhya yojetabbāni.  Tattha mālāti yakiñci pupphajāta.  Vilepananti yakiñci vilepanattha pisitvā paiyatta.  Avasesa sabbampi vāsacuṇṇadhūpanādika gandhajāta gandho.  Ta sabbampi maṇḍanavibhūsanattha na vaṭṭati, bhesajjatthantu vaṭṭati, pūjanatthañca abhihaa sādiyato na kenaci pariyāyena na vaṭṭati.  Uccāsayananti pamāṇātikkanta vuccati.  Mahāsayananti akappiyasayana akappiyattharaañca.  Tadubhayampi sādiyato (CS:pg.27) na kenaci pariyāyena vaṭṭati.  Jātarūpanti suvaṇṇa.  Rajatanti kahāpao, lohamāsakadārumāsakajatumāsakādi ya ya tattha tattha vohāra gacchati, tadubhayampi jātarūparajata.  Tassa yena kenaci pakārena sādiyana paiggaho nāma, so na yena kenaci pariyāyena vaṭṭatīti eva āveika vattabba.

    戴花鬘等應依數目而結合。

    這裡的「花鬘mālā)」為任何種類的花(環)。

塗香vilepana)」為凡任何為了塗香搗碎後所準備的(香油)。

    其餘的香粉、(香)煙等一切種類的香為『香(gandha)』。那一切(香油和香)為了塗抹(和)莊嚴的目的是不允許的;而為了當藥的目的則是可以的。以及(假如)為了供養運持(香),只要未接受,沒有任何方式是適宜的〔只要受樂,沒有任何方式是適宜的〕。

    高床(椅)uccāsayana)」乃就超過(尺)量而說。

    大床(椅)mahāsayana)」為不允許的床和不允許的敷具。只要受用那(高大)兩(種床椅),沒有任何方法是適宜的。

    jātarūpa)」為黄金。

    rajata)」為貨幣、銅錢、木錢、膠錢等,凡通用的(貨幣),這兩者都(屬於)金銀。

    以任何方式接受那(金銀)為接受,沒有任何方式那(接受金錢)是可以的。

    如此為所應說不共的。

 

Dasapi cetāni sikkhāpadāni hīnena chandena cittavīriyavīmasāhi vā samādinnāni hīnāni, majjhimehi majjhimāni, paṇītehi paṇītāni.  Tahādiṭṭhimānehi vā upakkiliṭṭhāni hīnāni, anupakkiliṭṭhāni majjhimāni, tattha tattha paññāya anuggahitāni paṇītāni.  Ñāṇavippayuttena vā kusalacittena samādinnāni hīnāni, sasakhārikañāṇasampayuttena majjhimāni, asakhārikena paṇītānīti eva ñeyyā hīnāditāpi cāti. 

 Ettāvatā ca yā pubbe “yena yattha yadā yasmāti-ādīhi chahi gāthāhi sikkhāpadapāṭhassa vaṇṇanattha mātikā nikkhittā, sā atthato pakāsitā hotīti. 

    又這十學處以低劣的欲、心、精進、觀而受持為低劣的;以中等的(欲、心、精進、觀而受持)為中等的;以殊勝的(欲、心、精進、觀而受持)為殊勝的。或者被愛、見、慢所染污為低劣的;無被染污為中等的;於各處以慧攝益則是殊勝的。以智不相應善心而受持為低劣的;以有行〔慫恿(sakhārika)〕智相應(善心而受持)為中等的;以無行〔慫恿〕智相應(善心而受持)為殊勝的。如此為所應知的低劣等。

            到此為先前的:『由誰、何處、何時、為什麼』等,乃是為了解釋〈學處誦〉所列出的六偈本母,該義已經闡明了。

                  

~Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya

Sikkhāpadavaṇṇanā niṭṭhitā.~

《小誦經》的註釋-《闡明勝義》

~ 學處的解釋已結束 ~

                                              



[1] PTS yā