Suttapiake

Majjhimanikāyo 《中部》

from Chaṭṭha Sagāyana

Revised by Dhammavassārāma

by Bhikkhu Subhadda

2550 B.E. (2006 A.D.)

( 萬國碼 UTF-8 font; with notes )

 

 

 

 

Majjhimanikāyo 《中部》目錄

(M.1.) Mūlapariyāyasutta.. 1

(M.2.) Sabbasavasutta.. 21

(M.3.)Dhammadāyādasutta.. 29

(M.4.)Bhayabheravasutta.. 34

(M.5.)Anagaasutta.. 42

(M.6.) Ākakheyyasutta.. 52

(M.7.) Vatthūpamasutta.. 57

(M.8.)Sallekhasutta.. 64

(M.9.)Sammādiṭṭhisutta.. 72

(M.10.) Satipaṭṭhānasutta.. 83

(M.11.) Cūḷasīhanādasutta.. 97

(M.12.) Mahāsīhanādasutta.. 101

(M.13.)Mahādukkhakkhandhasutta.. 123

(M.14.) Cūḷadukkhakkhandhasutta.. 132

(M.15.) Anumānasutta.. 137

(M.16.) Cetokhilasutta.. 144

(M.17.) Vanapatthasutta.. 148

(M.18.)Madhupiṇḍikasutta.. 157

(M.19.) Vekhanassasutta.. 164

(M.20.) Vitakkasaṇṭhānasutta.. 167

(M.21.) Kakacūpamasutta.. 171

(M.22.) Alagaddūpamasutta.. 179

(M.23.)Vammikasutta.. 192

(M.24.) Rathavinītasutta.. 196

(M.25.) Nivāpasutta.. 201

(M.26.) Ariyapariyesanasutta.. 210

(M.27.) Cūḷahatthipadopamasutta.. 226

(M.28.) Mahāhatthipadopamasutta.. 236

(M.29.) Mahāsāropamasutta.. 246

(M.30.) Cūḷasāropamasutta.. 250

(M.31.) Cūḷagosigasutta.. 256

(M.32.)Mahāgosigasutta.. 263

(M.33.) Mahāgopālakasutta.. 270

(M.34.) Cūḷagopālakasutta.. 276

(M.35.) Cūlasaccakasutta.. 278

(M.36.) Mahāsaccakasutta.. 289

(M.37.) Cūḷatahāsakhayasutta.. 304

(M.38.) Mahātahāsakhayasutta.. 308

(M.39.) Mahāassapurasutta.. 322

(M.40.) Cūḷaassapurasutta.. 332

(M.41.) Sāleyyakasutta.. 339

(M.42.) Verajakāsutta.. 350

(M.43.) Mahāvedallasutta.. 361

(M.44.) Cūḷavedallasutta.. 368

(M.45.) Cūḷadhammasamādānasutta.. 373

(M.46.) Mahādhammasamādānasutta. 377

(M.47.) Vīmasakasutta.. 384

(M.48.) Kosambiyasutta.. 387

(M.49.) Brahmanimantanikasutta.. 392

(M.50.) Mūlapaṇṇāsaka.. 400

(M.51.) Kandaraka sutta.. 409

(M.52.) Aṭṭhakanāgarasutta.. 417

(M.53.) Sekhasutta.. 422

(M.54.)Potaliya sutta.. 427

(M.55.) Jīvakasutta.. 436

(M.56.) Upālisutta.. 440

(M.57.) Kukkuravatiya sutta.. 456

(M.58.) Abhayarājakumārasutta.. 460

(M.59.) Bahuvedaniya sutta.. 464

(M.60.) Apaṇṇaka sutta.. 467

(M.61.) Ambalaṭṭhika Rāhulovāda sutta.. 480

(M.62.) Mahārāhulovādasutta.. 485

(M.63.) Cūḷamālukyasutta.. 490

(M.64.) Mahāmālukyasutta.. 495

(M65.) Bhaddāli sutta.. 500

(M.66.) Laukikopama sutta chaṭṭha. 509

(M.67.) Cātuma sutta.. 517

(M.68.) Naakapāna sutta.. 522

(M.69.)Gulissāni sutta.. 527

(M.70.) Kīṭāgirisutta.. 531

(M.71.) Tevijjavacchagotta sutta.. 538

(M.72.) Aggivacchagotta sutta.. 540

(M.73.) Mahāvacchagottasutta.. 545

(M.74.) Dīghanakhasutta.. 550

(M.75.) Māgandiyasutta.. 553

(M.76.) Sandakasutta.. 562

(M.77.) Mahāsakuludāyi sutta.. 575

(M.78.) Samaamaṇḍikā sutta.. 592

(M.79.) Culasakuludāyisutta navama. 596

(M.80.) Vekhanassasutta.. 605


Namo Tassa Bhagavato Arahato Sammā-Sambuddhassa.

(M.1.) Mūlapariyāyasutta

1. Eva me suta: Eka samaya Bhagavā Ukkaṭṭhāya viharati[1] Subhagavane Sālarājamūle. Tatra kho Bhagavā bhikkhū āmantesi:[2] ‘Bhikkhavo’ti. ‘Bhadante’ti te bhikkhū Bhagavato paccassosu.[3] Bhagavā etadavoca:

2. “Sabbadhammamūlapariyāya[4] vo bhikkhave desessāmi.[5] Ta suṇātha[6] sādhuka[7] manasikarotha[8] bhāsissāmī”ti.[9] “Eva bhante”ti kho te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

3. “Idha bhikkhave assutavā[10] puthujjano[11] ariyāna[12] adassāvī[13] ariyadhammassa akovido[14] ariyadhamme avinīto,[15] sappurisāna[16] adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, pahavi[17] pahavito sañjānāti.[18] Pahavi pahavito saññatvā pahavi maññati,[19] pahaviyā maññati, pahavito maññati, pahavime’ti[20] maññati, pahavi abhinandati.[21] Ta kissa hetu? Apariññāta[22] tassā”ti vadāmi.[23]

4. “Āpa[24] āpato sañjānāti. Āpa āpato saññatvā āpa maññati, āpasmi maññati, āpato maññati, āpame’ti maññati, āpa abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

5. “Teja[25] tejato sañjānāti. Teja tejato saññatvā teja maññati, tejasmi maññati, tejato maññati, tejame’ti maññati, teja abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

6. “Vāya[26] vāyato sañjānāti. Vāya vāyato saññatvā vāya maññati, vāyasmi maññati, vāyato maññati, vāya ‘me’ti maññati, vāya abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

7. “Bhūte[27] bhūtato sañjānāti. Bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte ‘me’ti maññati, bhūte abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

8. “Deve[28] devato sañjānāti. Deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve ‘me’ti maññati, deve abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

9. “Pajāpati[29] pajāpatito sañjānāti. Pajāpati pajāpatito saññatvā pajāpati maññati, pajāpatismi maññati, pajāpatito maññati, pajāpati ‘me’ti maññati, pajāpati abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

10. “Brahma[30] brahmato sañjānāti. Brahma brahmato saññatvā brahma maññati, brahmasmi maññati, brahmato maññati, brahma ‘me’ti maññati, brahma abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

11. “Ābhassare[31] ābhassarato sañjānāti. Ābhassare ābhassarato saññatvā ābhassare maññati, ābhassaresu maññati, ābhassarato maññati, ābhassare ‘me’ti maññati, ābhassare abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

12. “Subhakiṇṇe[32] subhakiṇṇato sañjānāti. Subhakiṇṇe subhakiṇṇato saññatvā subhakiṇṇe maññati, subhakiṇṇesu maññati, subhakiṇṇato maññati, subhakiṇṇe ‘me’ti maññati, subhakiṇṇe abhinandati. Ta kissa hetu. Apariññāta tassā”ti vadāmi.

13. “Vehapphale[33] vehapphalato sañjānāti. Vehapphale vehapphalato saññatvā vehapphale maññati, vehapphalesu maññati, vehapphalato maññati, vehapphale ‘me’ti maññati, vehapphale abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

14. “Abhibhu[34] abhibhuto sañjānāti. Abhibhu abhibhuto saññatvā abhibhu maññati, abhibhusmi maññati, abhibhuto maññati, abhibhu ‘me’ti maññati, abhibhu abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

15. “Ākāsānañcāyatana[35] ākāsānañcāyatanato sañjānāti. Ākāsānañcāyatana ākāsānañcāyatanato saññatvā ākāsānañcāyatana maññati, ākāsānañcāyatanasmi maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatana ‘me’ti maññati, ākāsānañcāyatana abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

16. “Viññāṇañcāyatana[36] viññāṇañcāyatanato sañjānāti. Viññāṇañcāyatana viññāṇañcāyatanato saññatvā viññāṇañcāyatana maññati, viññāṇañcāyatanasmi maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatana ‘me’ti maññati, viññāṇañcāyatana abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

17. “Ākiñcaññāyatana[37] ākiñcaññāyatanato sañjānāti. Ākiñcaññāyatana ākiñcaññāyatanato saññatvā ākiñcaññāyatana maññati, ākiñcaññāyatanasmi maññati, ākiñcaññāyatanato maññati, ākiñcaññāyatana ‘me’ti maññati, ākiñcaññāyatana abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

18. “Nevasaññānāsaññāyatana[38] nevasaññānāsaññāyatanato sañjānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatana maññati, nevasaññānāsaññāyatanasmi maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatana ‘me’ti maññati, nevasaññānāsaññāyatana abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

19. “Diṭṭha[39] diṭṭhato sañjānāti. Diṭṭha diṭṭhato saññatvā diṭṭha maññati, diṭṭhasmi maññati, diṭṭhato maññati, diṭṭha ‘me’ti maññati, diṭṭha abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

20. “Suta[40] sutato sañjānāti. Suta sutato saññatvā suta maññati, sutasmi maññati, sutato maññati, suta ‘me’ti maññati, suta abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

21. “Muta[41] mutato sañjānāti. Muta mutato saññatvā muta maññati, mutasmi maññati, mutato maññati, muta ‘me’ti maññati, muta abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

22. “Viññāta[42] viññātato sañjānāti. Viññāta viññātato saññatvā viññāta maññati, viññātasmi maññati, viññātato maññati, viññāta ‘me’ti maññati, viññāta abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

23. “Ekatta[43] ekattato sañjānāti. Ekatta ekattato saññatvā ekatta maññati, ekattasmi maññati, ekattato maññati, ekatta ‘me’ti maññati, ekatta abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

24. “Nānatta[44] nānattato sañjānāti. Nānatta nānattato saññatvā nānatta maññati, nānattasmi maññati, nānattato maññati, nānatta ‘me’ti maññati, nānatta abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

25. “Sabba[45] sabbato sañjānāti. Sabba sabbato saññatvā sabba maññati, sabbasmi maññati, sabbato maññati, sabba ‘me’ti maññati, sabba abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.

26. “Nibbāna[46] nibbānato sañjānāti. Nibbāna nibbānato saññatvā nibbāna maññati, nibbānasmi maññati, nibbānato maññati, nibbāna ‘me’ti maññati, nibbāna abhinandati. Ta kissa hetu? Apariññāta tassā”ti vadāmi.                                                                                                              (Assutavanta-puthujjanaha-vaseni pahamakabhūmi paricchedi.)

27. “Yo ’pi so bhikkhave bhikkhu sekho[47] appattamānaso[48] anuttara yogakkhema[49] patthayamāno[50] viharati, so ’pi pahavi pahavito abhijānāti.[51] Pahavi pahavito abhiññāya pahavi mā maññi,[52] pahaviyā mā maññi, pahavito mā maññi, pahavi ‘me’ti mā maññi, pahavi mābhinandi. Ta kissa hetu? Pariññeyya[53] tassā”ti vadāmi.

28. “Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa mā maññi, āpasmi mā maññi, āpato mā maññi, āpa ‘me’ti mā maññi, āpa mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

29. “Teja tejato abhijānāti. Teja tejato abhiññāya teja mā maññi, tejasmi mā maññi, tejato mā maññi, teja ‘me’ti mā maññi, teja mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

30. “Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya mā maññi, vāyasmi mā maññi, vāyato mā maññi, vāya ‘me’ti māmaññi, vāya mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

31. “Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte mā maññi, bhūtesu mā maññi, bhūtato mā maññi, bhūte ‘me’ti mā maññi, bhūte mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

32. “Deve devato abhijānāti. Deve devato abhiññāya deve mā maññi, devesu mā maññi, devato mā maññi, deve ‘me’ti mā maññi, deve mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

33. “Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati mā maññi, pajāpatismi mā maññi, pajāpatito mā maññi, pajāpati ‘me’ti mā maññi, pajāpati mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

34. “Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma mā maññi, brahmasmi mā maññi, brahmato mā maññi, brahma ‘me’ti mā maññi, brahma mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

35. “Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare mā maññi, ābhassaresu mā maññi, ābhassarato mā maññi, ābhassare ‘me’ti mā maññi, ābhassare mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

36. “Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe mā maññi, subhakiṇṇesu mā maññi, subhakiṇṇato mā maññi, subhakiṇṇe ‘me’ti mā maññi, subhakiṇṇe mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

37. “Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale mā maññi, vehapphalesu mā maññi, vehapphalato mā maññi, vehapphale ‘me’ti mā maññi, vehapphale mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

38. “Abhibhu abhibhuto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu mā maññi, abhibhusmi mā maññi, abhibhuto mā maññi, abhibhu ‘me’ti mā maññi, abhibhu mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

39. “Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana mā maññi, ākāsānañcāyatanasmi mā maññi, ākāsānañcāyatanato mā maññi, ākāsānañcāyatana ‘me’ti mā maññi, ākāsānañcāyatana mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

40. “Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana mā maññi, viññāṇañcāyatanasmi mā maññi, viññāṇañcāyatanato mā maññi, viññāṇañcāyatana ‘me’ti mā maññi, viññāṇañcāyatana mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

41. “Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana mā maññi, ākiñcaññāyatanasmi mā maññi, ākiñcaññāyatanato mā maññi, ākiñcaññāyatana ‘me’ti mā maññi, ākiñcaññāyatana mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

42. “Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana mā maññi, nevasaññānāsaññāyatanasmi mā maññi, nevasaññānāsaññāyatanato mā maññi, nevasaññānāsaññāyatana ‘me’ti mā maññi, nevasaññānāsaññāyatana mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

43. “Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha mā maññi, diṭṭhasmi mā maññi, diṭṭhato mā maññi, diṭṭha ‘me’ti mā maññi, diṭṭha mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

44. “Suta sutato abhijānāti. Suta sutato abhiññāya suta mā maññi, sutasmi mā maññi, sutato mā maññi, suta ‘me’ti mā maññi, suta mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

45. “Muta mutato abhijānāti. Muta mutato abhiññāya muta mā maññi, mutasmi mā maññi, mutato mā maññi, muta ‘me’ti mā maññi, muta mābhinandi. Ta kissa hetu? Pariññeyya tassā” ti vadāmi.

46. “Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta mā maññi, viññātasmi mā maññi, viññātato mā maññi, viññāta ‘me’ti mā maññi, viññāta mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

47. “Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta mā maññi, ekattasmi mā maññi, ekattato mā maññi, ekatta ‘me’ti mā maññi, ekatta mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

48. “Nānatta nānattato sañjānāti. Nānatta nānattato abhiññāya nānatta mā maññati, nānattasmi mā maññati, nānattato mā maññati, nānatta ‘me’ti mā maññati, nānatta mābhinandati. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

49. “Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba mā maññi, sabbasmi mā maññi, sabbato mā maññi, sabba ‘me’ti māmaññi, sabba mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

50. “Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna mā maññi, nibbānato mā maññi, nibbāna ‘me’ti mā maññi, nibbāna mābhinandi. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.                                                                                                                                                            (Sekhaha vivaṭṭavaseni dutiyakabhūmi paricchedi.)

51. “Yo ‘pi so bhikkhave bhikkhu araha khīṇāsavo[54] vusitavā[55] katakaraṇīyo[56] ohitabhāro[57] anuppattasadattho[58] parikkhīṇabhavasayojano[59] sammadaññā[60] vimutto,[61] so ‘pi pahavi pahavito abhijānāti. Pahavi pahavito abhiññāya pahavi na maññati, pahaviyā na maññati, pahavito na maññati, pahavi ‘me’ti na maññati, pahavi nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

52. “Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa na maññati, āpasmi na maññati, āpato na maññati, āpa ‘me’ti na maññati, āpa nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

53. “Teja tejato abhijānāti. Teja tejato abhiññāya teja na maññati, tejasmi na maññati, tejato na maññati, teja ‘me’ti na maññati, teja nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

54. “Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya na maññati, vāyasmi na maññati, vāyato na maññati, vāya ‘me’ti na maññati, vāya nābhinandati. Ta kissa hetu? Pariññāta tassā” ti vadāmi.

55. “Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati, bhūtesu na maññati, bhūtato na maññati, bhūte ‘me’ti na maññati, bhūte nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

56. “Deve devato abhijānāti. Deve devato abhiññāya deve na maññati, devesu na maññati. devato na maññati, deve ‘me’ti na maññati, deve nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

57. “Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati na maññati, pajāpatismi na maññati, pajāpatito na maññati, pajāpati ‘me’ti na maññati, pajāpati nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

58. “Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma na maññati, brahmasmi na maññati, brahmato na maññati, brahma ‘me’ti na maññati, brahma nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

59. “Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati, ābhassaresu na maññati, ābhassarato na maññati, ābhassare ‘me’ti na maññati, ābhassare nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

60. “Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati, subhakiṇṇato na maññati, subhakiṇṇesu na maññati, subhakiṇṇe ‘me’ti na maññati, subhakiṇṇe nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

61. “Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati, vehapphalesu na maññati, vehapphalato na maññati, vehapphale ‘me’ti na maññati, vehapphale nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

62. “Abhibhu abhibhuto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu na maññati, abhibhusmi na maññati, abhibhuto na maññati, abhibhu ‘me’ti na maññati, abhibhu nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

63. “Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana na maññati, ākāsānañcāyatanasmi na maññati, ākāsānañcāyatanato na maññati, ākāsānañcāyatana ‘me’ti na maññati, ākāsānañcāyatana nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

64. “Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana na maññati, viññāṇañcāyatanasmi na maññati, viññāṇañcāyatanato na maññati, viññāṇañcāyatana ‘me’ti na maññati, viññāṇañcāyatana nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

65. “Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana na maññati, ākiñcaññāyatanasmi na maññati, ākiñcaññāyatanato na maññati, ākiñcaññāyatana ‘me’ti na maññati, ākiñcaññāyatana nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

66. “Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana na maññati, nevasaññānāsaññāyatanasmi na maññati, nevasaññānāsaññāyatanato na maññati, nevasaññānāsaññāyatana ‘me’ti na maññati, nevasaññānāsaññāyatana nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

67. “Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha na maññati, diṭṭhasmi na maññati, diṭṭhato na maññati, diṭṭha ‘me’ti na maññati, diṭṭha nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

68. “Suta sutato abhijānāti. Suta sutato abhiññāya suta na maññati, sutasmi na maññati, sutato na maññati, suta ‘me’ti na maññati, suta nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

69. “Muta mutato abhijānāti. Muta mutato abhiññāya muta na maññati, mutasmi na maññati, mutato na maññati, muta ‘me’ti na maññati, muta nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

70. “Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta na maññati, viññātasmi na maññati, viññātato na maññati, viññāta ‘me’ti na maññati, viññāta nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

71. “Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta na maññati, ekattasmi na maññati, ekattato na maññati, ekatta ‘me’ti na maññati, ekatta nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.

72. “Nānatta nānattato abhijānāti. Nānatta nānattato abhiññāya nānatta na maññati, nānattasmi na maññati, nānattato na maññati, nānatta ‘me’ti na maññati, nānatta nābhinandati. Ta kissa hetu? Pariññeyya tassā”ti vadāmi.

73. “Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba na maññati, sabbasmi na maññati, sabbato na maññati, sabba ‘me’ti na maññati, sabba nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.  

74. “Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna na maññati, nibbānasmi na maññati, nibbānato na maññati, nibbāna ‘me’ti na maññati, nibbāna nābhinandati. Ta kissa hetu? Pariññāta tassā”ti vadāmi.                                                                                       (Khīṇāsavaha pahamakanaye tatiyakabhūmi paricchedi.)

75. Yo ‘pi so bhikkhave bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasayojano sammadaññā vimutto, so ‘pi pahavi pahavito abhijānāti. Pahavi pahavito abhiññāya pahavi na maññati, pahaviyā na maññati, pahavito na maññati, pahavi ‘me’ti na maññati, pahavi nābhinandati. Ta kissa hetu? Khayā[62] rāgassa[63] vītarāgattā.[64]

76. Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa na maññati, āpasmi na maññati, āpato na maññati, āpa ‘me’ti na maññati, āpa nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

77. Teja tejato abhijānāti. Teja tejato abhiññāya teja na maññati, tejasmi na maññati, tejato na maññati, teja ‘me’ti na maññati, teja nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

78. Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya na maññati, vāyasmi na maññati, vāyato na maññati, vāya ‘me’ti na maññati, vāya nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

79. Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati, bhūtesu na maññati, bhūtato na maññati, bhūte ‘me’ti na maññati, bhūte nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

80. Deve devato abhijānāti, deve devato abhiññāya deve na maññati, devesu na maññati, devato na maññati, deve ‘me’ti na maññati, deve nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

81. Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati na maññati, pajāpatismi na maññati, pajāpatito na maññati, pajāpati ‘me’ti na maññati, pajāpati nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

82. Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma na maññati, brahmasmi na maññati, brahmato na maññati, brahma ‘me’ti na maññati. Brahma nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

83. Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati, ābhassaresu na maññati, ābhassarato na maññati, ābhassare ‘me’ti na maññati, ābhassare nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

84. Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati, subhakiṇṇesu na maññati, subhakiṇṇato na maññati, subhakiṇṇe ‘me’ti na maññati, subhakiṇṇe nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

85. Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati, vehapphalesu na maññati, vehapphalato na maññati, vehapphale ‘me’ti na maññati, vehapphale nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

86. Abhibhu abhibhuto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu na maññati, abhibhusmi na maññati, abhibhuto na maññati, abhibhu ‘me’ti na maññati, abhibhu nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

87. Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana na maññati, ākāsānañcāyatanasmi na maññati, ākāsānañcāyatanato na maññati, ākāsānañcāyatana ‘me’ti na maññati. Ākāsānañcāyatana nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

88. Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana na maññati, viññāṇañcāyatanasmi na maññati, viññāṇañcāyatanato na maññati, viññāṇañcāyatana ‘me’ti na maññati, viññāṇañcāyatana nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

89. Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti, ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana na maññati, ākiñcaññāyatanasmi na maññati, ākiñcaññāyatanato na maññati, ākiñcaññāyatana ‘me’ti na maññati, ākiñcaññāyatana nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

90. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana na maññati, nevasaññānāsaññāyatanasmi na maññati, nevasaññānāsaññāyatanato na maññati, nevasaññānāsaññāyatana ‘me’ti na maññati, nevasaññānāsaññāyatana nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

91. Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha na maññati, diṭṭhasmi na maññati, diṭṭhato na maññati, diṭṭha ‘me’ti na maññati, diṭṭha nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

92. Suta sutato abhijānāti. Suta sutato abhiññāya suta na maññati, sutasmi na maññati, sutato na maññati, suta ‘me’ti na maññati, suta nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

93. Muta mutato abhijānāti. Muta mutato abhiññāya muta na maññati, mutasmi na maññati, mutato na maññati, muta ‘me’ti na maññati, muta nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

94. Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta na maññati, viññātasmi na maññati, viññātato na maññati, viññāta ‘me’ti na maññati, viññāta nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

95. Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta na maññati, ekattasmi na maññati, ekattato na maññati, ekatta ‘me’ti na maññati, ekatta nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

96. Nānatta nānattato abhijānāti. Nānatta nānattato abhiññāya nānatta na maññati, nānattasmi na maññati, nānattato na maññati, nānatta ‘me’ti na maññati, nānatta nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

97. Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba na maññati, sabbasmi na maññati, sabbato na maññati, sabba ‘me’ti na maññati, sabba nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.

98. Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna na maññati, nibbānasmi na maññati, nibbānato na maññati, nibbāna ‘me’ti na maññati, nibbāna nābhinandati. Ta kissa hetu? Khayā rāgassa vītarāgattā.                                                                                    (Khīṇāsavaha dutiyakanaye cataravanakabhūmi paricchedi.)

99. Yo ‘pi so bhikkhave bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasayojano sammadaññā vimutto, so ‘pi pahavi pahavito abhijānāti. Pahavi pahavito abhiññāya pahavi na maññati, pahaviyā na maññati, pahavito na maññati, pahavi ‘me’ti na maññati, pahavi nābhinandati. Ta kissa hetu? Khayā dosassa[65] vītadosattā.

100. Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa na maññati, āpasmi na maññati, āpato na maññati, āpa ‘me’ti na maññati, āpa nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

101. Teja tejato abhijānāti. Teja tejato abhiññāya teja na maññati, tejasmi na maññati, tejato na maññati, teja ‘me’ti na maññati, teja nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

102. Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya na maññati, vāyasmi na maññati, vāyato na maññati, vāya ‘me’ti na maññati, vāya nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

103. Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati, bhūtesu na maññati, bhūtato na maññati, bhūte ‘me’ti na maññati, bhūte nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

104. Deve devato abhijānāti. Deve devato abhiññāya deve na maññati, devesu na maññati, devato na maññati, deve ‘me’ti na maññati, deve nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

105. Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati na maññati, pajāpatismi na maññati, pajāpatito na maññati, pajāpati ‘me’ti na maññati, pajāpati nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

106. Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma na maññati, brahmasmi na maññati, brahmato na maññati, brahma ‘me’ti na maññati, brahma nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

107. Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati, ābhassaresu na maññati, ābhassarato na maññati, ābhassare ‘me’ti na maññati, ābhassare nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

108. Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati, subhakiṇṇato na maññati, subhakiṇṇesu na maññati, subhakiṇṇe ‘me’ti na maññati, Subhakiṇṇe nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

109. Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati, vehapphalesu na maññati, vehapphalato na maññati, vehapphale ‘me’ti na maññati, vehapphale nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

110. Abhibhu abhibhuto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu na maññati, abhibhusmi na maññati, abhibhuto na maññati, abhibhu ‘me’ti na maññati, abhibhu nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

111. Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana na maññati, ākāsānañcāyatanasmi na maññati, ākāsānañcāyatanato na maññati, ākāsānañcāyatana ‘me’ti na maññati, ākāsānañcāyatana nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

112. Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana na maññati, viññāṇañcāyatanasmi na maññati, viññāṇañcāyatanato na maññati, viññāṇañcāyatana ‘me’ti na maññati, viññāṇañcāyatana nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

113. Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana na maññati, ākiñcaññāyatanasmi na maññati, ākiñcaññāyatanato na maññati, ākiñcaññāyatana ‘me’ti na maññati, ākiñcaññāyatana nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

114. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana na maññati, nevasaññānāsaññāyatanasmi na maññati, nevasaññānāsaññāyatanato na maññati, nevasaññānāsaññāyatana ‘me’ti na maññati, nevasaññānāsaññāyatana nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

115. Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha na maññati, diṭṭhasmi na maññati, diṭṭhato na maññati, diṭṭha ‘me’ti na maññati, diṭṭha nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

116. Suta sutato abhijānāti. Suta sutato abhiññāya suta na maññati, sutasmi na maññati, sutato na maññati, suta ‘me’ti na maññati, suta nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

117. Muta mutato abhijānāti. Muta mutato abhiññāya muta na maññati, mutasmi na maññati, mutato na maññati, muta ‘me’ti na maññati, muta nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

118. Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta na maññati, viññātasmi na maññati, viññātato na maññati, viññāta ‘me’ti na maññati, viññāta nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

119. Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta na maññati, ekattasmi na maññati, ekattato na maññati, ekatta ‘me’ti na maññati, ekatta nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

120. Nānatta nānattato abhijānāti. Nānatta nānattato abhiññāya nānatta na maññati, nānattasmi na maññati, nānattato na maññati, nānatta ‘me’ti na maññati, nānatta nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

121. Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba na maññati, sabbasmi na maññati, sabbato na maññati, sabba ‘me’ti na maññati, sabba nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.

122. Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna na maññati, nibbānasmi na maññati, nibbānato na maññati, nibbāna ‘me’ti na maññati, nibbāna nābhinandati. Ta kissa hetu? Khayā dosassa vītadosattā.                                                                                          (Khīṇāsavaha tatiyakanaye pañcakavanaka bhūmi paricchedi.)

123. Yo ‘pi so bhikkhave bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasayojano sammadaññā vimutto, so ‘pi pahavi pahavito abhijānāti. Pahavi pahavito abhiññāya pahavi na maññati, pahaviyā na maññati, pahavito na maññati, pahavi ‘me’ti na maññati, pahavi nābhinandati. Ta kissa hetu? Khayā mohassa[66] vītamohattā.

124. Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa na maññati, āpasmi na maññati, āpato na maññati, āpa ‘me’ti na maññati, āpa nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

125. Teja tejato abhijānāti. Teja tejato abhiññāya teja na maññati, tejasmi na maññati, tejato na maññati, teja ‘me’ti na maññati, teja nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

126. Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya na maññati, vāyasmi na maññati, vāyato na maññati, vāya ‘me’ti na maññati, vāya nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

127. Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati, bhūtesu na maññati, bhūtato na maññati, bhūte ‘me’ti na maññati, bhūte nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

128. Deve devato abhijānāti. Deve devato abhiññāya deve na maññati, devesu na maññati, devato na maññati, deve ‘me’ti na maññati, deve nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

129. Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati na maññati, pajāpatismi na maññati, pajāpatito na maññati, pajāpati ‘me’ti na maññati, pajāpati nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

130. Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma na maññati, brahmasmi na maññati, brahmato na maññati, brahma ‘me’ti na maññati, brahma nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

131. Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati, ābhassaresu na maññati, ābhassarato na maññati, ābhassare ‘me’ti na maññati, ābhassare nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

132. Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati, subhakiṇṇato na maññati, subhakiṇṇesu na maññati, subhakiṇṇe ‘me’ti na maññati, subhakiṇṇe nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

133. Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati, vehapphalesu na maññati, vehapphalato na maññati, vehapphale ‘me’ti na maññati, vehapphale nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

134. Abhibhu abhibhuto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu na maññati, abhibhusmi na maññati, abhibhuto na maññati, abhibhu ‘me’ti na maññati, abhibhu nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

135. Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana na maññati, ākāsānañcāyatanasmi na maññati, ākāsānañcāyatanato na maññati, ākāsānañcāyatana ‘me’ti na maññati, ākāsānañcāyatana nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

136. Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana na maññati, viññāṇañcāyatanasmi na maññati, viññāṇañcāyatanato na maññati, viññāṇañcāyatana ‘me’ti na maññati, viññāṇañcāyatana nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

137. Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana na maññati, ākiñcaññāyatanasmi na maññati, ākiñcaññāyatanato na maññati, ākiñcaññāyatana ‘me’ti na maññati, ākiñcaññāyatana nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

138. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana na maññati, nevasaññānāsaññāyatanasmi na maññati, nevasaññānāsaññāyatanato na maññati, nevasaññānāsaññāyatana ‘me’ti na maññati, nevasaññānāsaññāyatana nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

139. Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha na maññati, diṭṭhasmi na maññati, diṭṭhato na maññati, diṭṭha ‘me’ti na maññati, diṭṭha nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

140. Suta sutato abhijānāti. Suta sutato abhiññāya suta na maññati, sutasmi na maññati, sutato na maññati, suta ‘me’ti na maññati, suta nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

141. Muta mutato abhijānāti. Muta mutato abhiññāya muta na maññati, mutasmi na maññati, mutato na maññati, muta ‘me’ti na maññati, muta nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

142. Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta na maññati, viññātasmi na maññati, viññātato na maññati, viññāta ‘me’ti na maññati, viññāta nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

143. Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta na maññati, ekattasmi na maññati, ekattato na maññati, ekatta ‘me’ti na maññati, ekatta nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

144. Nānatta nānattato abhijānāti. Nānatta nānattato abhiññāya nānatta na maññati, nānattasmi na maññati, nānattato na maññati, nānatta ‘me’ti na maññati, nānatta nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.  

145. Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba na maññati, sabbasmi na maññati, sabbato na maññati, sabba ‘me’ti na maññati, sabba nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.

146. Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna na maññati, nibbānasmi na maññati, nibbānato na maññati, nibbāna ‘me’ti na maññati, nibbāna nābhinandati. Ta kissa hetu? Khayā mohassa vītamohattā.                                                                                     (Khīṇāsavaha catutthakanaye javanaka bhūmi paricchedi.)

147. “Tathāgato ‘pi bhikkhave araha sammāsambuddho[67] pahavi pahavito abhijānāti. Pahavi pahavito abhiññāya pahavi na maññati, pahaviyā na maññati, pahavito na maññati, pahavi ‘me’ ti na maññati, pahavi nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

148. “Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa na maññati, āpasmi na maññati, āpato na maññati, āpa ‘me’ti na maññati, āpa nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti, vadāmi.

149. “Teja tejato abhijānāti. Teja tejato abhiññāya teja na maññati tejasmi na maññati, tejato na maññati, teja ‘me’ti na maññati, teja nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā” ti vadāmi.

150. “Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya na maññati, vāyasmi maññati, vāyato na maññati, vāya ‘me’ti na maññati, vāya nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

151. “Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati, bhūtesu na maññati, bhūtato na maññati, bhūte ‘me’ ti, na maññati, bhūte nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

152. “Deve devato abhijānāti. Deve devato abhiññāya deve na maññati, devesu na maññati, devato na maññati, deve ‘me’ ti na maññati, deve nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

153. “Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati na maññati, pajāpatismi na maññati, pajāpatito na maññati, pajāpati ‘me’ti na maññati, pajāpati nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

154. “Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma na maññati, brahmasi na maññati, brahmato na maññati, brahma ‘me’ti na maññati, brahma nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

155. “Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati, ābhassaresu na maññati, ābhassarato na maññati, ābhassare ‘me’ti na maññati, ābhassare nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

156. “Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati, subhakiṇṇesu na maññati, subhakiṇṇato na maññati, subhakiṇṇe ‘me’ti na maññati, subhakiṇṇe nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

157. “Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati, vehapphalesu na maññati, vehapphalato na maññati, vehapphale ‘me’ti na maññati, vehapphale nābhinandati. Ta kissa hetu? Pariññāta ta  Tathāgatassā”ti vadāmi.

158. “Abhibhu abhibhuto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu na maññati, abhibhusmi na maññati, abhibhuto na maññati, abhibhu ‘me’ti na maññati, abhibhu nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

159. “Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana na maññati, ākāsānañcāyatanasmi na maññati, ākāsānañcāyatanato na maññati, ākāsānañcāyatana ‘me’ti na maññati, ākāsānañcāyatana nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

160. “Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana na maññati, viññāṇañcāyatanasmi na maññati, viññāṇañcāyatanato na maññati, viññāṇañcāyatana ‘me’ti na maññati, viññāṇañcāyatana nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

161. “Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana na maññati, ākiñcaññāyatanasmi na maññati, ākiñcaññāyatanato na maññati, ākiñcaññāyatana ‘me’ti na maññati, ākiñcaññāyatana nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

162. “Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana na maññati, nevasaññānāsaññāyatanasmi na maññati, nevasaññānāsaññāyatanato na maññati, nevasaññānāsaññāyatana ‘me’ti na maññati, nevasaññānāsaññāyatana nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

163. “Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha na maññati, diṭṭhasmi na maññati, diṭṭhato na maññati, diṭṭha ‘me’ti na maññati, diṭṭha nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

164. “Suta sutato abhijānāti. Suta sutato abhiññāya suta na maññati, sutasmi na maññati, sutato na maññati, suta ‘me’ti na maññati, suta nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

165. “Muta mutato abhijānāti. Muta mutato abhiññāya muta na maññati, mutasmi na maññati, mutato na maññati, muta ‘me’ti na maññati, muta nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

166. “Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta na maññati, viññātasmi na maññati, viññātato na maññati, viññāta ‘me’ti na maññati, viññāta nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

167. “Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta na maññati, ekattasmi na maññati, ekattato na maññati, ekatta ‘me’ti na maññati, ekatta nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

168. Nānatta nānattato abhijānāti. Nānatta nānattato abhiññāya nānatta na maññati, nānattasmi na maññati, nānattato na maññati, nānatta ‘me’ti na maññati, nānatta nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

169. “Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba na maññati, sabbasmi na maññati, sabbato na maññati, sabba ‘me’ti na maññati, sabba nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.

170. “Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna na maññati, nibbānasmi na maññati, nibbānato na maññati, nibbāna ‘me’ti na maññati, nibbāna nābhinandati. Ta kissa hetu? Pariññāta ta Tathāgatassā”ti vadāmi.                                                                     (Satthāraha pahamakanaye sattavanaka bhūmi paricchedi.)

171. “Tathāgato ‘pi bhikkhave araha Sammāsambuddho pahavi pahavito abhijānāti. Pahavi pahavito abhiññāya pahavi na maññati, pahaviyā na maññati, pahavito na maññati, pahavi ‘me’ ti na maññati, pahavi nābhinandati. Ta kissa hetu ? ‘Nandi[68] dukkhassa mūlan’ti iti,[69] viditvā:[70]bhavā jāti,[71] bhūtassa jarāmaraan’ti.[72] Tasmātiha[73] bhikkhave Tathāgato sabbaso tahāna[74] khayā virāgā[75] nirodhā[76] cāgā[77] painissaggā[78] anuttara[79] sammāsambodhi[80] abhisambuddho”ti[81] vadāmi.

172. “Āpa āpato abhijānāti. Āpa āpato abhiññāya āpa na maññati, āpasmi na maññati, āpato na maññati, āpa ‘me’ti na maññati, āpa nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammā sambodhi abhisambuddho”ti vadāmi.

173. “Teja tejato abhijānāti. Teja tejato abhiññāya teja na maññati, tejasmi na maññati, tejato na maññati, teja ‘me’ti na maññati, teja nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammā sambodhi abhisambuddho”ti vadāmi.

174. “Vāya vāyato abhijānāti. Vāya vāyato abhiññāya vāya na maññati, vāyasmi maññati, vāyato na maññati, vāya ‘me’ti na maññati, vāya nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammā sambodhi abhisambuddho”ti vadāmi.

175. “Bhūte bhūtato abhijānāti. Bhūte bhūtato abhiññāya bhūte na maññati, bhūtesu na maññati, bhūtato na maññati, bhūte ‘me’ti na maññati, bhūte nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammā sambodhi abhisambuddho”ti vadāmi.

176. “Deve devato abhijānāti. Deve devato abhiññāya deve na maññati, devesu na maññati, devato na maññati, deve ‘me’ti na maññati, deve nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

177. “Pajāpati pajāpatito abhijānāti. Pajāpati pajāpatito abhiññāya pajāpati na maññati, pajāpatismi na maññati, pajāpatito na maññati, pajāpati ‘me’ti na maññati, pajāpati nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

178. “Brahma brahmato abhijānāti. Brahma brahmato abhiññāya brahma na maññati, brahmasi na maññati, brahmato na maññati, brahma ‘me’ti na maññati, brahma nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti iti, viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

179. “Ābhassare ābhassarato abhijānāti. Ābhassare ābhassarato abhiññāya ābhassare na maññati, ābhassaresu na maññati, ābhassarato na maññati, ābhassare ‘me’ti na maññati, ābhassare nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

180. “Subhakiṇṇe subhakiṇṇato abhijānāti. Subhakiṇṇe subhakiṇṇato abhiññāya subhakiṇṇe na maññati, subhakiṇṇato na maññati, subhakiṇṇesu na maññati, subhakiṇṇe ‘me’ti na maññati, subhakiṇṇe nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

181. “Vehapphale vehapphalato abhijānāti. Vehapphale vehapphalato abhiññāya vehapphale na maññati, vehapphalesu na maññati, vehapphalato na maññati, vehapphale ‘me’ti na maññati, vehapphale nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

182. “Abhibhu abhibhūto abhijānāti. Abhibhu abhibhuto abhiññāya abhibhu na maññati, abhibhusmi na maññati, abhibhūto na maññati, abhibhu ‘me’ti na maññati, abhibhu nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

183. “Ākāsānañcāyatana ākāsānañcāyatanato abhijānāti. Ākāsānañcāyatana ākāsānañcāyatanato abhiññāya ākāsānañcāyatana na maññati, ākāsānañcāyatanasmi na maññati, ākāsānañcāyatanato na maññati, ākāsānañcāyatana ‘me’ti na maññati, ākāsānañcāyatana nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

184. “Viññāṇañcāyatana viññāṇañcāyatanato abhijānāti. Viññāṇañcāyatana viññāṇañcāyatanato abhiññāya viññāṇañcāyatana na maññati, viññāṇañcāyatanasmi na maññati, viññāṇañcāyatanato na maññati, viññāṇañcāyatana ‘me’ti na maññati, viññāṇañcāyatana nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

185. “Ākiñcaññāyatana ākiñcaññāyatanato abhijānāti. Ākiñcaññāyatana ākiñcaññāyatanato abhiññāya ākiñcaññāyatana na maññati, ākiñcaññāyatanasmi na maññati, ākiñcaññāyatanato na maññati, ākiñcaññāyatana ‘me’ti na maññati, ākiñcaññāyatana nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammā sambodhi abhisambuddho”ti vadāmi.

186. “Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhijānāti. Nevasaññānāsaññāyatana nevasaññānāsaññāyatanato abhiññāya nevasaññānāsaññāyatana na maññati, nevasaññānāsaññāyatanasmi na maññati, nevasaññānāsaññāyatanato na maññati, nevasaññānāsaññāyatana ‘me’ti na maññati, nevasaññānāsaññāyatana nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

187. “Diṭṭha diṭṭhato abhijānāti. Diṭṭha diṭṭhato abhiññāya diṭṭha na maññati, diṭṭhasmi na maññati, diṭṭhato na maññati, diṭṭha ‘me’ti na maññati, diṭṭha nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

188. “Suta sutato abhijānāti. Suta sutato abhiññāya suta na maññati, sutasmi na maññati, sutato na maññati, suta ‘me’ti na maññati, suta nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammā sambodhi abhisambuddho”ti vadāmi.

189. “Muta mutato abhijānāti. Muta mutato abhiññāya muta na maññati, mutasmi na maññati, mutato na maññati, muta ‘me’ti na maññati, muta nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

190. “Viññāta viññātato abhijānāti. Viññāta viññātato abhiññāya viññāta na maññati, viññātasmi na maññati, viññātato na maññati, viññāta ‘me’ti na maññati, viññāta nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

191. “Ekatta ekattato abhijānāti. Ekatta ekattato abhiññāya ekatta na maññati, ekattasmi na maññati, ekattato na maññati, ekatta ‘me’ti na maññati, ekatta nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

192. Nānatta nānattato abhijānāti. Nānatta nānattato abhiññāya nānatta na maññati, nānattasmi na maññati, nānattato na maññati, nānatta ‘me’ti na maññati, nānatta nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

193. “Sabba sabbato abhijānāti. Sabba sabbato abhiññāya sabba na maññati, sabbasmi na maññati, sabbato na maññati, sabba ‘me’ti na maññati, sabba nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmi.

194. “Nibbāna nibbānato abhijānāti. Nibbāna nibbānato abhiññāya nibbāna na maññati, nibbānasmi na maññati, nibbānato na maññati, nibbāna ‘me’ti na maññati, nibbāna nābhinandati. Ta kissa hetu? ‘Nandi dukkhassa mūlan’ti, iti viditvā: ‘bhavā jāti bhūtassa jarāmaraan’ti. Tasmātiha bhikkhave Tathāgato sabbaso tahāna khayā virāgā nirodhā cāgā painissaggā anuttara sammāsambodhi abhisambuddho”ti vadāmī”ti.                                                                               (Satthāraha dutiyakanaye aṭṭhavānakabhūmi paricchedi.)

“Idamavoca Bhagavā. Na te bhikkhū Bhagavato bhāsita abhinandunti.

Mūlapariyāyasutta pahama

(Phāsu Vihāra in K. L. 13-07-03.)

 

(M.2.) Sabbasavasutta

1. Eva mesuta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Sabbāsavasavarapariyāya[82] vo bhikkhave desissāmi, ta suṇātha sādhuka manasikarotha bhāsissāmī”ti. “Eva bhante”ti kho te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

3. Jānato[83] aha bhikkhave passato[84] āsavāna[85] khaya vadāmi, no ajānato no apassato. Kiñ ca[86] bhikkhave jānato, ki passato āsavāna khayo hoti? Yoniso[87] ca manasikāra,[88] ayoniso ca manasikāra. Ayoniso bhikkhave manasikaroto anuppannā[89] c’ eva āsavā uppajjanti,[90] uppannā ca āsavā pavaḍḍhanti.[91] Yoniso ca kho bhikkhave manasikaroto anuppannā c’ eva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.[92]

4. Atthi bhikkhave āsavā dassanā[93] pahātabbā. Atthi āsavā savarā[94] pahātabbā. Atthi āsavā paisevanā[95] pahātabbā. Atthi āsavā adhivāsanā[96] pahātabbā. Atthi āsavā parivajjanā[97] pahātabbā. Atthi āsavā vinodanā[98] pahātabbā. Atthi āsavā bhāvanā[99] pahātabbā.[100]

5. Katame ca bhikkhave āsavā dassanā pahātabbā? Idha bhikkhave assutavā puthujjano ariyāna adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisāna adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, manasikaraṇīye dhamme nappajānāti,[101] amanasikaraṇīye dhamme nappajānāti. So manasikaraṇīye dhamme appajānanto, amanasikaraṇīye dhamme appajānanto; ye dhammā na manasikaraṇīyā, te dhamme manasikaroti; ye dhammā manasikaraṇīyā, te dhamme na manasikaroti.[102]

6. Katame[103] ca bhikkhave dhammā na manasikaraṇīyā, ye dhamme manasikaroti? Y’ assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo[104] uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo[105] uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo[106] uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime dhammā na manasikaraṇīyā, ye dhamme manasikaroti.                                                               Katame[107] ca bhikkhave dhammā manasikaraṇīyā, ye dhamme na manasikaroti? Y’ assa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime dhammā manasikaraṇīyā, ye dhamme na manasikaroti.                                                                               Tassa amanasikaraṇīyāna dhammāna manasikārā, manasikaraṇīyāna dhammāna amanasikārā, anuppannā c’ eva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhanti.

7. So eva ayoniso manasikaroti: “Ahosi[108] nu kho aha atītamaddhāna,[109] na nu kho ahosi atītamaddhāna, kinnu kho ahosi atītamaddhāna, kathannu kho ahosi atītamaddhāna?[110] Ki hutvā, ki ahosi nu kho aha atītamaddhāna?[111]                                   Bhavissāmi nu kho aha anāgatamaddhāna,[112] na nu kho bhavissāmi anāgatamaddhāna, kinnu kho bhavissāmi anāgatamaddhāna, kathannu kho bhavissāmi anāgatamaddhāna? Ki hutvā, ki bhavissāmi nu kho aha anāgatamaddhānan”ti?[113]                                           Etarahi[114] vā paccuppanna[115] addhāna ajjhatta[116] kathakathī[117] hoti: “Aha nu kho ‘smi, no nu kho ‘smi, kinnu kho ‘smi, katha nu kho ‘smi? Aya nu kho satto kuto āgato, so kuhi gāmī bhavissatī”ti?[118]

8. Tassa eva ayoniso manasikaroto channa diṭṭhīna[119] aññatarā[120] diṭṭhi uppajjati: “‘Atthi me attā’ti[121] vā ‘ssa saccato[122] thetato[123] diṭṭhi uppajjati: ‘natthi me attā’ti[124] vā ‘ssa saccato thetato diṭṭhi uppajjati: ‘attanā va attāna sañjānāmī’ti,[125] vā ‘ssa saccato thetato diṭṭhi uppajjati: ‘attanā va anattāna sañjānāmī’ti,[126] vā ‘ssa saccato thetato diṭṭhi uppajjati: ‘anattanā ‘va attāna sañjānāmī’”ti,[127] vā ‘ssa saccato thetato diṭṭhi uppajjati. Atha vā pan’ assa eva diṭṭhi hoti: ‘Yo me aya attā vado[128] vedeyyo[129] tatra tatra kalyāṇapāpakāna[130] kammāna[131] vipāka[132] paisavedeti,[133] so kho pana me aya attā nicco dhuvo sassato avipariṇāmadhammo sassatisama[134] tatheva[135] hassatī’ti.[136] Ida vuccati bhikkhave diṭṭhigata[137] diṭṭhigahana[138] diṭṭhikantāro[139] diṭṭhivisūka[140] diṭṭhivipphandita[141] diṭṭhisayojana.[142] Diṭṭhisayojanasayutto[143] bhikkhave assutavā puthujjano na parimuccati[144] jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā’”ti vadāmi.

9. Sutavā ca kho bhikkhave ariyasāvako ariyāna dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisāna dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, manasikaraṇīye dhamme pajānāti, amanasikaraṇīye dhamme pajānāti; so manasikaraṇīye dhamme pajānanto, amanasikaraṇīye dhamme pajānanto; ye dhammā na manasikaraṇīyā, te dhamme na manasikaroti; ye dhammā manasikaraṇīyā, te dhamme manasikaroti.

10. “Katame ca bhikkhave dhammā na manasikaraṇīyā, ye dhamme na manasikaroti? Yassa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo uppajjati, uppanno vā kāmāsavo pavaḍḍhati; anuppanno vā bhavāsavo uppajjati, uppanno vā bhavāsavo pavaḍḍhati; anuppanno vā avijjāsavo uppajjati, uppanno vā avijjāsavo pavaḍḍhati. Ime dhammā na manasikaraṇīyā, ye dhamme na manasikaroti.                                                               Katame ca bhikkhave dhammā manasikaraṇīyā, ye dhamme manasikaroti? Yassa bhikkhave dhamme manasikaroto anuppanno vā kāmāsavo na uppajjati, uppanno vā kāmāsavo pahīyati; anuppanno vā bhavāsavo na uppajjati, uppanno vā bhavāsavo pahīyati; anuppanno vā avijjāsavo na uppajjati, uppanno vā avijjāsavo pahīyati. Ime dhammā manasikaraṇīyā, ye dhamme manasikaroti.                                                                     Tassa amanasikaraṇīyāna dhammāna amanasikārā, manasikaraṇīyāna dhammāna manasikārā, anuppannā c’ eva āsavā na uppajjanti, uppannā ca āsavā pahīyanti.

11. So: “‘Ida dukkhan’ti yoniso manasikaroti. ‘Aya dukkhasamudayo’ti yoniso manasikaroti. ‘Aya dukkhanirodho’ti yoniso manasikaroti. ‘Aya dukkhanirodhagāminīpaipadā’ti yoniso manasikaroti. Tassa eva yoniso manasikaroto tīṇi[145] sayojanāni pahīyanti: Sakkāyadiṭṭhi[146] vicikicchā[147] sīlabbataparāmāso.[148] Ime vuccanti bhikkhave āsavā dassanā pahātabbā.

12. Katame ca bhikkhave āsavā savarā pahātabbā? Idha bhikkhave bhikkhu paisakhā[149] yoniso cakkhundriyasavarasavuto[150] viharati. Ya hi ‘ssa bhikkhave cakkhundriyasavara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā;[151] cakkhundriyasavarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti. Paisakhā yoniso sotindriyasavarasavuto viharati. Ya hi ‘ssa bhikkhave sotindriyasavara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā; sotindriyasavarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti.          Paisakhā yoniso ghānindriyasavarasavuto viharati. Ya hi ‘ssa bhikkhave ghānindriyasavara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā; ghānindriyasavarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti. Paisakhā yoniso jivhindriyasavarasavuto viharati. Ya hi ‘ssa bhikkhave jivhindriyasavara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā; jivhindriyasavarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti. Paisakhā yoniso kāyindriyasavarasavuto viharati. Ya hi ‘ssa bhikkhave kāyindriyasavara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā; kāyindriyasavarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti.     Paisakhā yoniso manindriyasavarasavuto viharati. Ya hi ‘ssa bhikkhave manindriyasavara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā; manindriyasavarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti. Ya hi ‘ssa bhikkhave savara asavutassa viharato uppajjeyyu āsavā vighātapariḷāhā; savarasavutassa viharato evasa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā savarā pahātabbā.

13. Katame ca bhikkhave āsavā paisevanā pahātabbā? Idha bhikkhave bhikkhu paisakhā yoniso cīvara[152] paisevati:[153] “Yāvadeva sītassa[154] paighātāya[155] uhassa paighātāya asamakasa- vātātapasirisapasamphassāna paighātāya, yāvadeva hirikopīnapaicchādanattha.”[156]

14. Paisakhā yoniso piṇḍapāta[157] paisevati: “Neva davāya[158] na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa hitiyā[159] yāpanāya[160] vihisūparatiyā[161] brahmacariyānuggahāya.[162] Iti[163] purāṇañca[164] vedana paihakhāmi,[165] navañca vedana na uppādessāmi;[166] yātrā[167] ca me bhavissati anavajjatā[168] ca phāsuvihāro[169] cā”ti.

15. Paisakhā yoniso senāsana[170] paisevati: “Yāvadeva[171] sītassa paighātāya uhassa paighātāya asamakasavātātapasirisapasamphassāna paighātāya yāvadeva utuparissayavinodana[172] paisallānārāmattha.”[173]

16. Paisakhā yoniso gilānapaccayabhesajjaparikkhāra[174] paisevati: “Yāvadeva uppannāna veyyābādhikāna[175] vedanāna paighātāya abyāpajjhaparamatāya.”[176]

17. Ya hi ‘ssa bhikkhave apaisevato uppajjeyyu āsavā vighātapariḷāhā; paisevato eva sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā paisevanā pahātabbā.

18. Katame ca bhikkhave āsavā adhivāsanā pahātabbā? Idha bhikkhave bhikkhu paisakhā yoniso khamo[177] hoti: sītassa uhassa jighacchāya[178] pipāsāya asamakasavātātapasirisapa- samphassāna, duruttāna[179] durāgatāna vacanapathāna,[180] uppannāna sārīrikāna[181] vedanāna dukkhāna tippāna[182] kharāna kaukāna asātāna amanāpāna pāṇaharāna adhivāsakajātiko[183] hoti. Ya hi ‘ssa bhikkhave anadhivāsayato uppajjeyyu āsavā vighātapariḷāhā; adhivāsayato eva sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.

19. Katame ca bhikkhave āsavā parivajjanā pahātabbā? Idha bhikkhave bhikkhu paisakhā yoniso caṇḍa[184] hatthi parivajjeti,[185] caṇḍa assa parivajjeti, caṇḍa goa parivajjeti, caṇḍa kukkura parivajjeti ahi, khāṇu[186] kaṇṭakādhāna, sobbha[187] papāta candanika oigalla. Yathārūpe[188] anāsane nisinna, yathārūpe agocare[189] caranta, yathārūpe pāpake mitte bhajanta,[190] viññū sabrahmacārī pāpakesu hānesu okappeyyu.[191] So tañca anāsana, tañca agocara, te ca pāpake mitte paisakhā yoniso parivajjeti. Ya hi ‘ssa bhikkhave aparivajjayato uppajjeyyu āsavā vighātapariḷāhā; parivajjayato eva sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.

20. Katame ca bhikkhave āsavā vinodanā pahātabbā? Idha bhikkhave bhikkhu paisakhā yoniso uppanna kāmavitakka[192] nādhivāseti[193] pajahati vinodeti[194] byantīkaroti,[195] anabhāva[196] gameti. Uppanna vyāpādavitakka[197] nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti. Uppanna vihisāvitakka[198] nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti. Ya hi ‘ssa bhikkhave avinodayato uppajjeyyu āsavā vighātapariḷāhā; vinodayato eva sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.

21. Katame ca bhikkhave āsavā bhāvanā pahātabbā? Idha bhikkhave bhikkhu paisakhā yoniso satisambojjhaga[199] bhāveti vivekanissita virāganissita nirodhanissita[200] vossaggapariṇāmi.[201] Paisakhā yoniso dhammavicayasambojjhaga[202] bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Paisakhā yoniso viriyasambojjhaga[203] bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Paisakhā yoniso pītisambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Paisakhā yoniso passaddhisambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Paisakhā yoniso samādhisambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Paisakhā yoniso upekkhāsambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Ya hi ‘ssa bhikkhave abhāvayato uppajjeyyu āsavā vighātapariḷāhā; bhāvayato eva sa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.

22. Yato ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā, te dassanā pahīnā honti. Ye āsavā savarā pahātabbā, te savarā pahīnā honti. Ye āsavā paisevanā pahātabbā, te paisevanā pahīnā honti. Ye āsavā adhivāsanā pahātabbā, te adhivāsanā pahīnā honti. Ye āsavā parivajjanā pahātabbā, te parivajjanā pahīnā honti. Ye āsavā vinodanā pahātabbā, te vinodanā pahīnā honti. Ye āsavā bhāvanā pahātabbā, te bhāvanā pahīnā honti. Aya vuccati bhikkhave bhikkhu sabbāsavasavarasavuto viharati. Acchecchi[204] taha, vāvattayi[205] sayojana, sammā mānābhisamayā[206] antamakāsi[207] dukkhassā”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

Sabbasavasutta dutiya.

 

(Phāsu Vihāra in K. L. 25-11-03.)

 

(M.3.)Dhammadāyādasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo” ti. “Bhadante” ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Dhammadāyādā[208] me bhikkhave bhavatha mā āmisadāyādā.[209] Atthi me tumhesu anukampā: “‘Kin’ti me sāvakā dhammadāyādā bhaveyyu no āmisadāyādā’ti?[210] Tumhe ca me bhikkhave āmisadāyādā bhaveyyātha no dhammadāyādā, tumhe ‘pi tena ādissā[211] bhaveyyātha: ‘Āmisadāyādā Satthusāvakā viharanti no dhammadāyādā; ahampi tena ādisso bhaveyya: Āmisadāyādā Satthusāvakā viharanti no dhammadāyādā’ti. Tumhe ca me bhikkhave dhammadāyādā bhaveyyātha no āmisadāyādā, tumhe ‘pi tena na ādissāmbhaveyyātha: ‘Dhammadāyādā Satthusāvakā viharanti no āmisadāyādā’ti; ahampi tena na ādisso bhaveyya: ‘Dhammadāyādā satthusāvakā viharanti no āmisadāyādā’”ti.                                                                                                                  Tasmātiha[212] me bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā: “‘Kin’ti me sāvakā dhammadāyādā bhaveyyu no āmisadāyādā’”ti?

3. Idhāha bhikkhave bhuttāvī[213] assa pavārito paripuṇṇo[214] pariyosito[215] suhito[216] yāvadattho.[217] Siyā ca me piṇḍapāto[218] atirekadhammo[219] chaḍḍiyadhammo.[220] Atha dve bhikkhū āgaccheyyu jighacchādubbalyaparetā,[221] tyāha eva vadeyya: “Aha kho ‘mhi bhikkhave bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi ca me aya piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace ākakhatha[222] bhuñjatha,[223] sace tumhe na bhuñjissatha; idānāha appaharite[224] vā chaḍḍessāmi, appāṇake[225] vā udake opilāpessāmī”ti.[226]                                                                        Tatrekassa bhikkhuno evamassa: “Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāya Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace maya na bhuñjissāma, idāni Bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati.” Vutta kho paneta Bhagavatā: ‘Dhammadāyādā me bhikkhave bhavatha mā āmisadāyādā’ti. Āmisaññatara kho paneta yadida piṇḍāpāto. ‘Yannūnāha ima piṇḍapāta abhuñjitvā iminā jighacchādubbalyena eva ima rattindiva[227] vītināmeyyan’”ti.[228] So ta piṇḍapāta abhuñjitvā teneva jighacchādubbalyena eva ta rattindiva vītināmeyya.

4. Atha dutiyassa bhikkhuno evamassa: “Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho. Atthi cāya Bhagavato piṇḍapāto atirekadhammo chaḍḍiyadhammo. Sace maya na bhuñjissāma, idāni Bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. Yannūnāha ima piṇḍapāta bhuñjitvā, jighacchādubbalya paivinetvā[229] eva ima rattindiva vītināmeyyanti.  So na piṇḍapāta bhuñjitvā, jighacchādubbalya paivinetvā eva rattindiva vītināmeyya. Kiñcāpi so bhikkhave bhikkhu na piṇḍapāta bhuñjitvā jighacchādubbalya paivinetvā, eva ta rattindiva vītināmeyya. Atha kho asuyeva me purimo[230] bhikkhu pujjataro[231] ca pāsasataro ca. Ta kissa hetu? Ta hi tassa bhikkhave bhikkhuno dīgharatta[232] appicchatāya[233] santuṭṭhiyā[234] sallekhāya[235] subharatāya[236] viriyārambhāya[237] savattissati.[238] Tasmātiha bhikkhave dhammadāyādā bhavatha mā āmisadāyādā. Atthi me tumhesu anukampā: ‘Kin’ti me sāvakā dhammadāyādā bhaveyyu no āmisadāyādā’”ti.

5. Idamavoca Bhagavā. Ida vatvā Sugato uṭṭhāyāsanā vihāra pāvisi. Tatra kho āyasmā Sāriputto acirapakkantassa[239] Bhagavato bhikkhū āmantesi: ‘Āvuso bhikkhavo’ti. ‘Āvuso’ti kho te bhikkhū āyasmato Sāriputtassa paccassosu. Āyasmā Sāriputto etadavoca:

6. “Kittāvatā[240] nu kho āvuso Satthu pavivittassa[241] viharato, sāvakā viveka[242] nānusikkhantī”ti,[243] “kittāvatā ca pana Satthu pavivittassa viharato, sāvakā vivekamanusikkhantī”ti? “Dūrato[244] pi kho maya āvuso āgaccheyyāma, āyasmato Sāriputtassa santike[245] etassa bhāsitassa atthamaññātu.[246] Sādhu vatāyasmanta yeva Sāriputta paibhātu[247] etassa bhāsitassa attho. Āyasmato Sāriputtassa sutvā bhikkhū dhāressantī”ti.[248]  “Tenahāvuso suṇātha sādhuka manasikarotha bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosu. Āyasmā sāriputto etadavoca:                                                                                                                                                                                             Kittāvatā nu kho āvuso Satthu pavivittassa viharato, sāvakā viveka nānusikkhanti? Idhāvuso Satthu pavivittassa viharato, sāvakā viveka nānusikkhanti. Yesañca dhammāna Satthā pahānamāha,[249] te ca dhamme nappajahanti.[250] Bāhulikā[251] ca honti sāthalikā[252] okkamane[253] pubbagamā,[254] paviveke[255] nikkhittadhurā.[256]                                                                                                                                     “Tatrāvuso therā[257] bhikkhū tīhi hānehi[258] gārayhā[259] bhavanti. “Satthu pavivittassa viharato, sāvakā viveka nānusikkhantī”ti, iminā pahamena hānena therā bhikkhū gārayhā bhavanti. “Yesañca dhammāna Satthā pahānamāha, te ca dhamme nappajahantī”ti, iminā dutiyena hānena therā bhikkhū gārayhā bhavanti. “Bāhulikā ca sāthalikā okkamane pubbagamā, paviveke nikkhittadhurā”ti, iminā tatiyena hānena therā bhikkhū gārayhā bhavanti. Therā hāvuso bhikkhū imehi tīhi hānehi gārayhā bhavanti.                                                                                                                                            “Tatrāvuso majjhimā[260] bhikkhū tīhi hānehi gārayhā bhavanti. “Satthu pavivittassa viharato, sāvakā viveka nānusikkhantī”ti, iminā pahamena hānena majjhimā bhikkhū gārayhā bhavanti. “Yesañca dhammāna Satthā pahānamāha, te ca dhamme nappajahantī”ti, iminā dutiyena hānena majjhimā bhikkhū gārayhā bhavanti. “Bāhulikā ca sāthalikā ca okkamane pubbagamā, paviveke nikkhittadhurā” ti, iminā tatiyena hānena majjhimā bhikkhū gārayhā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi hānehi gārayhā bhavanti.                                                                                                                         “Tatrāvuso navā[261] bhikkhū tīhi hānehi gārayhā bhavanti. “Satthu pavivittassa viharato, sāvakā viveka nānusikkhantī”ti, iminā pahamena hānena navā bhikkhū gārayhā bhavanti. “Yesañca dhammāna Satthā pahānamāha, te ca dhamme nappajahantī”ti, iminā dutiyena hānena navā bhikkhū gārayhā bhavanti. “Bāhulikā ca sāthalikā ca okkamane pubbagamā, paviveke nikkhittadhurā”ti, iminā tatiyena hānena navā bhikkhū gārayhā bhavanti. Navā hāvuso bhikkhū imehi tīhi hānehi gārayhā bhavanti. Ettāvatāvuso satthu pavivittassa viharato sāvakā viveka nānusikkhanti.

7. Kittāvatā ca panāvuso Satthu pavivittassa viharato, sāvakā vivekamanusikkhanti? Idhāvuso Satthu pavivittassa viharato, sāvakā vivekamanusikkhanti. Yesañca dhammāna Satthā pahānamāha, te ca dhamme pajahanti. Na ca bāhulikā honti na sāthalikā okkamane nikkhittadhurā,[262] paviveke pubbagamā.                                                                                                                                         “Tatrāvuso therā bhikkhū tīhi hānehi pāsasā[263] bhavanti. “Satthu pavivittassa viharato, sāvakā vivekamanusikkhantī”ti, iminā pahamena hānena therā bhikkhū pāsasā bhavanti. “Yesañca dhammāna Satthā pahānamāha, te ca dhamme pajahantī”ti, iminā dutiyena hānena therā bhikkhū pāsasā bhavanti. “Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā, paviveke pubbagamā”ti, iminā tatiyena hānena therā bhikkhū pāsasā bhavanti. Therā hāvuso bhikkhū imehi tīhi hānehi pāsasā bhavanti.                                                                                                                                   “Tatrāvuso majjhimā bhikkhū tīhi hānehi pāsasā bhavanti. “Satthu pavivittassa viharato, sāvakā vivekamanusikkhantī”ti, iminā pahamena hānena majjhimā bhikkhū pāsasā bhavanti. “Yesañca dhammāna Satthā pahānamāha, te ca dhamme pajahantī”ti, iminā dutiyena hānena majjhimā bhikkhū pāsasā bhavanti. “Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā, paviveke pubbagamā”ti, iminā tatiyena hānena majjhimā bhikkhū pāsasā bhavanti. Majjhimā hāvuso bhikkhū imehi tīhi hānehi pāsasā bhavanti.                                                                                       “Tatrāvuso navā bhikkhū tīhi hānehi pāsasā bhavanti. “Satthu pavivittassa viharato sāvakā vivekamanusikkhantī”ti, iminā pahamena hānena navā bhikkhū pāsasā bhavanti. “Yesañca dhammāna Satthā pahānamāha, te ca dhamme pajahantī”ti, iminā dutiyena hānena navā bhikkhū pāsasā bhavanti. “Na ca bāhulikā na sāthalikā okkamane nikkhittadhurā, paviveke pubbagamā”ti, iminā tatiyena hānena navā bhikkhū pāsasā bhavanti. Navā hāvuso bhikkhū imehi tīhi hānehi pāsasā bhavanti. Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekamanusikkhanti.

8. Tatrāvuso lobho[264] ca pāpako,[265] doso[266] ca pāpako.[267] Lobhassa ca pahānāya dosassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

9. Tatrāvuso kodho[268] ca pāpako, upanāho[269] ca pāpako. Kodhassa ca pahānāya upanāhassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

10. Tatrāvuso makkho[270] ca pāpako, palāso[271] ca pāpako. Makkhassa ca pahānāya palāsassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

11. Tatrāvuso issā[272] ca pāpikā, maccherañca[273] pāpaka. Issāya ca pahānāya maccherassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

12. Tatrāvuso māyā[274] ca pāpikā, sāṭheyyañca[275]  pāpaka. Māyāya ca pahānāya sāṭheyyassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

13. Tatrāvuso thambho[276] ca pāpako, sārambho[277] ca pāpako. Thambhassa ca pahānāya sārambhassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

14. Tatrāvuso māno[278] ca pāpako, atimāno[279] ca pāpako. Mānassa ca pahānāya atimānassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

15. Tatrāvuso mado[280] ca pāpako, pamādo[281] ca pāpako. Madassa ca pahānāya pamādassa ca pahānāya: atthi majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati. Katamā ca sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati? Ayameva ariyo aṭṭhagiko maggo seyyathīda: Sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Aya kho sā āvuso majjhimā paipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbāṇāya savattati.

“Idamavoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsita abhinandunti.

Dhammadāyādasutta tatiya.

 

 

(Phāsu Vihāra in K. L. 25 November 2003.)

(M.4.)Bhayabheravasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Jāṇussoi brāhmao yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi,[282] sammodanīya katha sārāṇīya vītisāretvā[283] ekamanta nisīdi. Ekamanta nisinno kho Jāṇussoṇī brāhmao Bhagavanta etadavoca: “Ye ’me bho Gotama kulaputtā bhavanta Gotama uddissa[284] saddhā agārasmā anagāriya pabbajitā, bhava tesa Gotamo pubbagamo[285] bhava tesa Gotamo bahukāro,[286] bhava tesa Gotamo samādapetā,[287] bhoto ca Gotamassa sā janatā[288] diṭṭhānugati[289] āpajjatī”ti?[290]                                                       Evameta brāhmaa, evameta brāhmaa! Ye te brāhmaa kulaputtā mama uddissa saddhā agārasmā anagāriya pabbajitā, aha tesa pubbagamo aha tesa bahukāro, aha tesa samādapetā, mamañca pana sā janatā diṭṭhānugati āpajjatī”ti.                     Durabhisambhavāni[291] hi bho Gotama, araññe vanapatthāni[292] pantāni senāsanāni,[293] dukkara paviveka[294] durabhirama[295] ekatte.[296] Haranti:[297] ‘Maññe[298] mano vanāni samādhi alabhamānassa bhikkhuno’”ti.                                                 Evameta brāhmaa, evameta brāhmaa! Durabhisambhavāni hi brāhmaa araññe vanapatthāni pantāni senāsanāni, dukkara paviveka durabhirama ekatte. Haranti: ‘Maññe mano vanāni samādhi alabhamānassa bhikkhuno’”ti.

3. Mayhampi kho brāhmaa pubbeva sambodhā anabhisambuddhassa Bodhisattasseva[299] sato etadahosi: “Durabhisambhavāni hi kho araññe vanapatthāni pantāni senāsanāni, dukkara paviveka durabhirama ekatte. Haranti: ‘Maññe mano vanāni samādhi alabhamānassa bhikkhuno’”ti.

4. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā aparisuddha- kāyakammantā[300] araññe vanapatthāni pantāni senāsanāni paisevanti,[301] aparisuddhakāyakammanta- sandosahetu[302] have te bhonto samaabrāhmaṇā akusala bhayabherava[303] avhayanti.[304] Na kho panāha aparisuddhakāyakammanto araññe vanapatthāni pantāni senāsanāni paisevāmi, parisuddhakāyakammantohamasmi. Ye hi vo ariyā parisuddhakāyakammantā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo.[305] Etamaha brāhmaa parisuddhakāya- kammantata attani sampassamāno[306] bhiyyo[307] pallomamāpādi[308] araññe vihārāya.

5. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā aparisuddha- vacīkammantā araññe vanapatthāni pantāni senāsanāni paisevanti, aparisuddhavacīkammanta- sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha aparisuddhavacīkammanto araññe vanapatthāni pantāni senāsanāni paisevāmi parisuddhavacīkammantohamasmi. Ye hi vo ariyā parisuddhavacīkammantā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa parisuddhavacīkammantana attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

6. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhamano- kammantā araññe vanapatthāni pantāni senāsanāni paisevanti, Aparisuddha manokammanta- sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha aparisuddhamanokammanto araññe vanapatthāni pantāni senāsanāni paisevāmi parisuddhamanokammantohamasmi. Ye hi vo ariyā parisuddhamanokammantā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa parisuddhamano- kammantata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

7. Tassa mayha brāhmaa, etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā aparisuddhājīvā[309] araññe vanapatthāni pantāni senāsanāni paisevanti, aparisuddhājīvasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha aparisuddhājīvo araññe vanapatthāni pantāni senāsanāni paisevāmi parisuddhājīvohamasmi. Ye hi vo ariyā parisuddhājīvā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa parisuddhājīvata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

8. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā abhijjhālūkāmesu[310] tibbasārāgā[311] araññe vanapatthāni pantāni senāsanāni paisevanti, abhijjhālūkāmesu tibbasārāga- sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha abhijjhālūkāmesu tibbasārāgo araññe vanapatthāni pantāni senāsanāni paisevāmi anabhijjhāluhamasmi. Ye hi vo ariyā anabhijjhālū araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa anabhijjhāluta attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

9. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā[312] paduṭṭhamanasakappā[313] araññe vanapatthāni pantāni senāsanāni paisevanti, vyāpannacitta- paduṭṭhamanasakappasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha byāpannacitto paduṭṭhamanasakappo araññe vanapatthāni pantāni senāsanāni paisevāmi mettacitto hamasmi. Ye hi vo ariyā mettacittā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa mettacittata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

10. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā thīnamiddha- pariyuṭṭhitā[314] araññe vanapatthāni pantāni senāsanāni paisevanti thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha thīnamiddhapariyuṭṭhito araññe vanapatthāni pantāni senāsanāni paisevāmi vigatathīnamiddhohamasmi. Ye hi vo ariyā vigatathīnamiddhā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa vigatathīnamiddhata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

11. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā uddhatā- avupasantacittā[315] araññe vanapatthāni pantāni senāsanāni paisevanti, uddhataavupasannacittasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha uddhato avupasantacitto araññe vanapatthāni pantāni senāsanāni paisevāmi vūpasantacittohamasmi. Ye hi vo ariyā vūpasantacittā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa vūpasantacittata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

12. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā kakhī[316] vecikicchī[317] araññe vanapatthāni pantāni senāsanāni paisevanti, kakhāvicikicchā sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha kakhī vecikicchī araññe vanapatthāni pantāni senāsanāni paisevāmi tiṇṇavicikicchohamasmi. Ye hi vo ariyā tiṇṇavicikicchā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa tiṇṇavicikicchata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

13. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā attukkasakā[318] paravambhī araññe vanapatthāni pantāni senāsanāni paisevanti, attukkasanaparavambhana- sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha attukkasako paravambhī araññe vanapatthāni pantāni senāsanāni paisevāmi anattukasako aparavambhīhamasmi. Ye hi vo ariyā anattukkasakā aparavambhī araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa anattukkasakata aparavambhita attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

14. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā chambhī[319] bhīruka- jātikā[320] araññe vanapatthāni pantāni senāsanāni paisevanti, chambhī bhīrukajātikasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha chambhī bhīrukajātiko araññe vanapatthāni pantāni senāsanāni paisevāmi vigatalomahasohamasmi. Ye hi vo ariyā vigatalomahasā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa vigatalomahasata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

15. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasiloka[321] nikāmayamānā[322] araññe vanapatthāni pantāni senāsanāni paisevanti, lābhasakkārasiloka nikāmayamāna sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha lābhasakkārasiloka nikāmayamāno araññe vanapatthāni pantāni senāsanāni paisevāmi, appicchohamasmi. Ye hi vo ariyā appicchā araññe vanapatthāni pantāni senāsanāni paisevanti, tesamaha aññatamo. Etamaha brāhmaa appicchata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.”

16. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā kusītā[323] hīnaviriyā[324] araññe vanapatthāni pantāni senāsanāni paisevanti, kusītahīna viriyasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha kusīto hīnaviriyo araññe vanapatthāni pantāni senāsanāni paisevāmi āraddhaviriyohamasmi. Ye hi vo ariyā āraddhaviriyā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa āraddhaviriyata attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

17. Tassa mayha brāhmaa etadahosi: “ Ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassati[325] asampajānā[326] araññe vanapatthāni pantāni senāsanāni paisevanti, muṭṭhassati asampajānasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha muṭṭhassati asampajāno araññe vanapatthāni pantāni senāsanāni paisevāmi upaṭṭhitasatihamasmi. Ye hi vo ariyā upaṭṭhitasatī araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa upaṭṭhisatita attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

18. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā asamāhitā[327] vibbhantacittā[328] araññe vanapatthāni pantāni senāsanāni paisevanti, asamāhitavibbhantacitta- sandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha asamāhito vibbhantacitto araññe vanapatthāni pantāni senāsanāni paisevāmi samādhisampannohamasmi. Ye hi vo ariyā samādhisampannā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa samādhisampada attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.

19. Tassa mayha brāhmaa etadahosi: “Ye kho keci samaṇā vā brāhmaṇā vā duppaññā[329] elamūgā[330] araññe vanapatthāni pantāni senāsanāni paisevanti, duppañña elamūgasandosahetu have te bhonto samaabrāhmaṇā akusala bhayabherava avhayanti. Na kho panāha duppañño elamūgo araññe vanapatthāni pantāni senāsanāni paisevāmi paññāsampannohamasmi. Ye hi vo ariyā paññāsampannā araññe vanapatthāni pantāni senāsanāni paisevanti tesam aha aññatamo. Etamaha brāhmaa paññāsampada attani sampassamāno bhiyyo pallomamāpādi araññe vihārāya.”                                                                       Soasapariyāya.

20. Tassa mayha brāhmaa etadahosī: “Yannūnāha yā tā rattiyo abhiññātā[331] abhilakkhitā[332] cātuddasī pañcadasī aṭṭhamī ca pakkhassa,[333] tathārūpāsu[334] rattisu yāni, tāni ārāmacetiyāni[335] vanacetiyāni rukkhacetiyāni bhisanakāni[336] salomahasāni,[337] tathārūpesu senāsanesu vihareyya? Appevanāma[338] ta bhayabherava passeyyan” ti.[339] So kho aha brāhmaa aparena samayena[340] yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa, tathārūpāsu rattisu yāni, tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhisanakāni salomahasāni, tathārūpesu senāsanesu viharāmi. Tatra ca me brāhmaa viharato mago[341] vā āgacchati, moro vā kaṭṭha[342] pāteti, vāto[343] vā paṇṇasaa[344] ereti. Tassa mayha eva hoti: “Eta nūna ta bhayabherava āgacchatī”ti? Tassa mayha brāhmaa etadahosi: “Kinnu kho aha aññadatthu[345] bhayapāṭikakhī[346] viharāmi? Yannūnāha yathābhūta yathābhūtassa me ta bhayabherava āgacchati, tathābhūta tathābhūto va ta bhayabherava paivineyyan”ti.[347] Tassa mayha brāhmaa cakamantassa[348] ta bhayabherava āgacchati; so kho aha brāhmaa neva tāva tiṭṭhāmi,[349] na nisīdāmi,[350] na nipajjāmi,[351] yāva cakamantova ta bhayabherava paivinemi. Tassa mayha brāhmaa hitassa ta bhayabherava āgacchati, so kho aha brāhmaa neva tāva cakamāmi, na nisīdāmi, na nipajjāmi, yāva hitova ta bhayabherava paivinemi. Tassa mayha brāhmaa nisinnassa ta bhayabherava āgacchati, so kho aha brāhmaa neva tāva nipajjāmi, na tiṭṭhāmi, na cakamāmi, yāva nisinnova ta bhayabherava paivinemi. Tassa mayha brāhmaa nipannassa ta bhayabherava āgacchati, so kho aha brāhmaa neva tāva nisīdāmi, na tiṭṭhāmi, na cakamāmi, yāva nipannova ta bhayabherava paivinemi.

21. Santi kho pana brāhmaa eke samaabrāhmaṇā rattiyeva samāna[352]divā’ti sañjānanti,[353] divāyeva samāna ‘rattī’ti sañjānanti. Idamaha tesa samaabrāhmaṇāna sammohavihārasmi[354] vadāmi. Aha kho pana brāhmaa rattiyeva samāna ‘rattī’ti sañjānāmi, divāyeva samānadivā’ti sañjānāmi. Ya kho ta brāhmaa sammāvadamāno[355] vadeyya: “Asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, mameva na sammāvadamāno vadeyya: “Asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.

22. Āraddha[356] kho pana me brāhmaa viriya ahosi asallīna,[357] upaṭṭhitā[358] sati asammuṭṭhā,[359] passaddho[360] kāyo asāraddho,[361] samāhita[362] citta ekagga.[363]

23. So kho aha brāhmaa vivicceva[364] kāmehi vivicca akusalehi dhammehi, savitakka savicāra[365] vivekaja[366] pītisukha,[367] pahama jhāna upasampajja[368] vihāsi.

24. Vitakkavicārāna vūpasamā[369] ajjhatta sampasādana[370] cetaso ekodibhāva,[371] avitakka avicāra samādhija[372] pītisukha, dutiya jhāna upasampajja vihāsi.

25. Pītiyā ca virāgā upekhako[373] ca vihāsi sato ca sampajāno[374] sukhañca kāyena paisavedesi.[375] Ya ta ariyā ācikkhanti:[376] ‘Upekhako satimā sukhavihārī’ti, tatiya jhāna upasampajja vihāsi.

26. Sukhassa ca pahānā dukkhassa ca pahānā,[377] pubbeva somanassadomanassāna atthagamā,[378] adukkha asukha upekhāsatipārisuddhi, catuttha jhāna upasampajja vihāsi.

27. So eva samāhite citte parisuddhe pariyodāte,[379] anagae[380] vigatūpakkilese,[381] mudubhūte[382] kammaniye,[383] hite[384] āneñjappatte,[385] pubbenivāsānussatiñāṇāya[386] citta abhininnāmesi,[387] so anekavihita[388] pubbenivāsa anussarāmi[389] seyyathīda: ekampi jāti, dvepi jātiyo, tissopi jātiyo, catassopi jātiyo, pañcapi jātiyo, dasapi jātiyo, vīsampi jātiyo, tisampi jātiyo, cattārīsampi jātiyo, paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi,[390] anekepi savaṭṭakappe,[391] anekepi vivaṭṭakappe,[392] anekepi savaṭṭavivaṭṭakappe: ‘Amutrāsi evannāmo eva gotto eva vaṇṇo[393] evamāhāro, eva sukhadukkhapaisavedī, evamāyupariyanto,[394] so tato cuto[395] amutra udapādi;[396] tatra p’ āsi evannāmo ,eva gotto, eva vaṇṇo, evamāhāro, eva sukhadukkhapaisavedī, evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāra[397] sauddesa[398] anekavihita pubbenivāsa anussarāmi.

28. Aya kho me brāhmaa rattiyā pahame yāme[399] pahamā vijjā adhigatā.[400] Avijjā vihatā[401] vijjā uppannā, tamo[402] vihato āloko uppanno, yathā ta appamattassa ātāpino pahitattassa[403] viharato.

29. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte, sattāna cutūpapātañāṇāya[404] citta abhininnāmesi. So dibbena[405] cakkhunā visuddhena atikkantamānusakena[406] satte passāmi, cavamāne upapajjamāne, hīne paṇīte, suvaṇṇe dubbaṇṇe, sugate duggate. Yathākammūpage[407] satte pajānāmi: “Ime vata bhonto sattā kāyaduccaritena[408] samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā; ariyāna upavādakā,[409] micchādiṭṭhikā, micchādiṭṭhikammasamādānā,[410] te kāyassa bhedā parammaraṇā, apāya duggati vinipāta niraya upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā; ariyāna anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā, sugati sagga loka upapannā”ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi, cavamāne upapajjamāne, hīne paṇīte, suvaṇṇe dubbaṇṇe, sugate duggate. Yathākammūpage satte pajānāmi.

30. Aya kho me brāhmaa rattiyā majjhime yāme dutiyā vijjā adhigatā. Avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā ta appamattassa ātāpino pahitattassa viharato.

31. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte, āsavāna khayañāṇāya citta abhininnāmesi. ‘So ida dukkhan’ ti yathābhūta[411] abbhaññāsi:[412] ‘Aya dukkhasamudayo’ti yathābhūta abbhaññāsi: ‘Aya dukkhanirodho’ti yathābhūta abbhaññāsi: ‘Aya dukkhanirodhagāminī paipadā’ti yathābhūta abbhaññāsi: ‘Ime āsavā’ti yathābhūta abbhaññāsi: ‘Aya āsavasamudayo’ti yathābhūta abbhaññāsi: ‘Aya āsavanirodho’ti yathābhūta abbhaññāsi: ‘Aya āsavanirodhagāminī paipadā’ti yathābhūta abbhaññāsi.

32. Tassa me eva jānato eva passato kāmāsavāpi citta vimuccittha,[413] bhavāsavāpi citta vimuccittha, avijjāsavāpi citta vimuccittha. VimuttasmiVimuttami’ti ñāṇa ahosi. ‘Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā’ti abbhaññāsi.

33. Aya kho me brāhmaa rattiyā pacchime yāme tatiyā vijjā adhigatā. Avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā ta appamattassa ātāpino pahitattassa viharato.

34. Siyā kho pana te brāhmaa evamassa: “Ajjāpi[414] nūna samao Gotamo avītarāgo avītadoso avītamoho, tasmā araññe vanapatthāni pantāni senāsanāni paisevatī”ti. Na kho paneta brāhmaa eva daṭṭhabba.[415] Dve kho aha brāhmaa atthavase[416] sampassamāno, araññe vanapatthāni pantāni senāsanāni paisevāmi: ‘Attano ca diṭṭhadhammasukhavihāra sampassamāno, pacchimañca[417] janata anukampamāno’”ti.

35. “Anukampitarūpāya[418] bhotā Gotamena pacchimā janatā, yathā ta Arahatā Sammāsambuddhena. Abhikkanta bho Gotama, abhikkanta bho Gotama! Seyyathāpi bho Gotama: ‘Nikkujjita vā ukkujjeyya, paicchanna vā vivareyya; mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya cakkhumanto rūpāni dakkhintī’ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraa gatan’”ti.

~ Bhayabheravasutta catuttha. ~

 

(M.5.)Anagaasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: “Āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosu. Āyasmā Sāriputto etadavoca:

2. Cattāro ’me āvuso puggalā santo savijjamānā[419] lokasmi. Katame cattāro? “Idhāvuso ekacco puggalo sāṅgao[420] va samāno: ‘Atthi me ajjhatta agaan’ti[421] yathābhūta nappajānāti. Idha panāvuso ekacco puggalo sāṅgao va samāno: ‘Atthi me ajjhatta agaan’ti yathābhūta pajānāti.[422] Idhāvuso ekacco puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti[423] yathābhūta nappajānāti. Idha panāvuso ekacco puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta pajānāti.                                                                             Tatrāvuso[424] yvāya puggalo sāṅgao va samāno: ‘Atthi me ajjhatta agaan’ti yathābhūta nappajānāti, aya imesa dvinna puggalāna sāṅgaṇāna yeva sata hīnapuriso[425] akkhāyati.[426] Tatrāvuso yvāya puggalo sāṅgao va samāno: ‘Atthi me ajjhatta agaan’ti yathābhūta pajānāti, aya imesa dvinna puggalāna sāṅgaṇāna yeva sata seṭṭhapuriso[427] akkhāyati. Tatrāvuso yvāya puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta nappajānāti, aya imesa dvinna puggalāna anagaṇāna yeva sata hīnapuriso akkhāyati. Tatrāvuso yvāya puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta pajānāti, aya imesa dvinna puggalāna anagaṇāna yeva sata seṭṭhapuriso akkhāyatī”ti.

3. Eva vutte, āyasmā Mahāmoggallāno āyasmanta Sāriputta etadavoca: “Ko nu kho āvuso Sāriputta hetu ko paccayo,[428] yenimesa dvinna puggalāna sāgaṇāna yeva sata eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati? Ko panāvuso Sāriputta hetu ko paccayo, yenimesa dvinna puggalāna anagaṇāna yeva sata eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī”ti?

4. Tatrāvuso yvāya puggalo sāṅgao va samāno: ‘Aatthi me ajjhatta agaan’ti yathābhūta nappajānāti, tasseta pāṭikakha:[429]Na chanda janessati, na vāyamissati, na viriya ārabhissati tassagaassa pahānāya, so sarāgo sadoso samoho sāṅgao sakiliṭṭhacitto kāla karissati. Seyyathāpi[430] āvuso kasapāti[431] ābhatā āpaṇā[432] vā kammārakulā[433] vā rajena ca malena[434] ca pariyonaddhā,[435] tamena sāmikā[436] na ceva paribhuñjeyyu,[437] na ca pariyodapeyyu, rajāpathe[438] ca na nikkhipeyyu.[439] Eva hi sā āvuso kasapāti aparena samayena sakiliṭṭhatarā[440] assa malaggahītā”ti.[441] ‘Evamāvuso’ti. Evameva kho āvuso yvāya puggalo sāṅgao va samāno: ‘Atthi me ajjhatta agaan’ti yathābhūta nappajānāti, tasseta pāṭikakha: ‘Na chanda janessati, na vāyamissati, na viriya ārabhissati tassagaassa pahānāya, so sarāgo sadoso samoho sāṅgao sakiliṭṭhacitto kāla karissati.

5. Tatrāvuso yvāya puggalo sāṅgao va samāno: ‘Atthi me ajjhatta agaan’ti yathābhūta pajānāti, tasseta pāṭikakha: “Chanda janessati, vāyamissati, viriya ārabhissati tassagaassa pahānāya, so arāgo adoso amoho anagao asakiliṭṭhacitto kāla karissati. Seyyathāpi āvuso kasapāti ābhatā āpaṇā vā kammārakulā vā rajena ca malena ca pariyonaddhā, tamena sāmikā paribhuñjeyyuñceva pariyodapeyyuñ ca, na ca na rajāpathe nikkhipeyyu. Eva hi sā āvuso kasapāti aparena samayena parisuddhā assa pariyodātā”ti. ‘Evamāvuso’ti. Evameva kho āvuso yvāya puggalo sāṅgao va samāno: ‘Atthi me ajjhatta agaan’ti yathābhūta pajānāti, tasseta pāṭikakha: ‘Chanda janessati, vāyamissati, viriya ārabhissati tassagaassa pahānāya, so arāgo adoso amoho anagao asakiliṭṭhacitto kāla karissati.

6. Tatrāvuso yvāya puggalo anagaova samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta nappajānāti, tasseta pāṭikakha: “Subhanimitta[442] manasikarissati, tassa subhanimittassa manasikārā rāgo citta anuddhasessati,[443] so sarāgo sadoso samoho sāṅgao sakiliṭṭhacitto kāla karissati.                                                                         Seyyathāpi āvuso kasapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamena sāmikā na ceva paribhuñjeyyu, na ca pariyodapeyyu, rajāpathe ca na nikkhipeyyu. Eva hi sā āvuso kasapāti aparena samayena sakiliṭṭhā assa malaggahītā”ti. ‘Evamāvuso’ti. Evameva kho āvuso yvāya puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta nappajānāti, tasseta pāṭikakha: ‘Subhanimitta manasikarissati, tassa subhanimittassa manasikārā rāgo citta anuddhasessati, so sarāgo sadoso samoho sāṅgao sakiliṭṭhacitto kāla karissati.

7. Tatrāvuso yvāya puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta pajānāti, tasseta pāṭikakha: “Subhanimitta na manasikarissati, tassa subhanimittassa amanasikārā rāgo citta nānuddhasessati, so arāgo adoso amoho anagao asakiliṭṭhacitto kāla karissati.                                                                      Seyyathāpi āvuso kasapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamena sāmikā paribhuñjeyyuñ ceva pariyodapeyyuñ ca, na ca na rajāpathe nikkhipeyyu. Eva hi sā āvuso kasapāti aparena samayena parisuddhatarā assa pariyodātā”ti. ‘Evamāvuso’ti. Evameva kho āvuso yvāya puggalo anagao va samāno: ‘Natthi me ajjhatta agaan’ti yathābhūta pajānāti, tasseta pāṭikakha: ‘Subhanimitta na manasikarissati, tassa subhanimittassa amanasikārā rāgo citta nānuddhasessati, so arāgo adoso amoho anagao asakiliṭṭhacitto kāla karissati.

8. Aya kho āvuso Moggallāna hetu, aya paccayo; yenimesa dvinna puggalāna sāgaṇāna yeva sata eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyati. Aya panāvuso Moggallāna hetu, aya paccayo; yenimesa dvinna puggalāna anagaṇānayeva sata eko hīnapuriso akkhāyati, eko seṭṭhapuriso akkhāyatī”ti.

9. ‘Agaa agaan’ti āvuso vuccati. “Kissa nu kho eta āvuso adhivacana[444] yadida agaan”ti? “Pāpakāna kho eta āvuso akusalāna icchāvacarāna[445] adhivacana, yadida agaan”ti.

10. hāna[446] kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya:[447] “ ‘Āpattiñca[448] vata āpanno assa,[449] na ceva ma bhikkhū jāneyyu:[450]āpatti āpanno’ ”ti. hāna kho paneta āvuso vijjati, ya ta bhikkhu bhikkhū jāneyyu: ‘āpatti āpanno’ti. ‘Jānanti ma bhikkhū āpatti āpanno’ti iti. So kupito[451] hoti appatīto,[452] yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

11. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Āpattiñca vata āpanno assa, anuraho[453] ma bhikkhū codeyyu[454] no saghamajjhe”ti.[455] hāna kho paneta āvuso vijjati, ya ta bhikkhu bhikkhū saghamajjhe codeyyu no anuraho: “Saghamajjhe ma bhikkhū codenti, no anuraho”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

12. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Āpattiñca vata āpanno assa, sappaipuggalo[456] ma codeyya no appaipuggalo”ti. hāna kho paneta āvuso vijjati, ya ta bhikkhu appaipuggalo codeyya, no sappaipuggalo: “Appaipuggalo ma codeti, no sappaipuggalo”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

13. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata mameva Satthā paipucchitvā paipucchitvā[457] bhikkhūna dhamma deseyya, na añña bhikkhu Satthā paipucchitvā paipucchitvā bhikkhūna dhamma deseyyā”ti. hāna kho paneta āvuso vijjati, ya añña bhikkhu Satthā paipucchitvā paipucchitvā bhikkhūna dhamma deseyya, na ta bhikkhu Satthā paipucchitvā paipucchitvā bhikkhūna dhamma deseyya: “Añña bhikkhu Satthā paipucchitvā paipucchitvā bhikkhūna dhamma deseti, na ma Satthā paipucchitvā paipucchitvā bhikkhūna dhamma desetī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

14. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata mameva bhikkhū purakkhatvā purakkhatvā[458] gāma bhattāya[459] paviseyyu,[460] na añña bhikkhu bhikkhū purakkhatvā purakkhatvā gāma bhattāya paviseyyun”ti. hāna kho paneta āvuso vijjati, ya añña bhikkhu bhikkhū purakkhatvā purakkhatvā gāma bhattāya paviseyyu, na ta bhikkhu bhikkhū purakkhatvā purakkhatvā gāma bhattāya paviseyyu: “Añña bhikkhu bhikkhū purakkhatvā purakkhatvā gāma bhattāya pavisanti, na ma bhikkhū purakkhatvā purakkhatvā gāma bhattāya pavisantī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

15. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva labheyya bhattagge aggāsana aggodaka aggapiṇḍa,[461] na añño bhikkhu labheyya bhattagge aggāsana aggodaka aggapiṇḍan”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu labheyya bhattagge aggāsana aggodaka aggapiṇḍa, na so bhikkhu labheyya bhattagge aggāsana aggodaka aggapiṇḍa: “Añño bhikkhu labhati bhattagge aggāsana aggodaka aggapiṇḍa, nāha labhāmi bhattagge aggāsana aggodaka aggapiṇḍan”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

16. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva bhattagge bhuttāvī[462] anumodeyya,[463] na añño bhikkhu bhattagge bhuttāvī anumodeyyā”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu bhattagge bhuttāvī anumodeyya, na so bhikkhu bhattagge bhuttāvī anumodeyya: “Añño bhikkhu bhattagge bhuttāvī anumodati, nāha bhattagge bhuttāvī anumodāmī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

17. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva ārāmagatāna bhikkhūna dhamma deseyya,[464] na añño bhikkhu ārāmagatāna bhikkhūna dhamma deseyyā”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu ārāmagatāna bhikkhūna dhamma deseyya, na so bhikkhu ārāmagatāna bhikkhūna dhamma deseyya: “Añño bhikkhu ārāmagatāna bhikkhūna dhamma deseti, nāha ārāmagatāna bhikkhūna dhamma desemī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

18. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva ārāmagatāna bhikkhunīna dhamma deseyya, na añño bhikkhu ārāmagatāna bhikkhunīna dhamma deseyyā”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu ārāmagatāna bhikkhunīna dhamma deseyya, na so bhikkhu ārāmagatāna: “Añño bhikkhu ārāmagatāna bhikkhunīna dhamma deseti, nāha ārāmagatāna bhikkhunīna dhamma desemī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa

19. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva ārāmagatāna upāsakāna dhamma deseyya, na añño bhikkhu ārāmagatāna upāsakāna dhamma deseyyā”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu ārāmagatāna upāsakāna dhamma deseyya, na so bhikkhu ārāmagatāna upāsakāna dhamma deseyya: “Añño bhikkhu ārāmagatāna upāsakāna dhamma deseti, nāha ārāmagatāna upāsakāna dhamma desemī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

20. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva ārāmagatāna upāsikāna dhamma deseyya, na añño bhikkhu ārāmagatāna upāsikāna dhamma deseyyā”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu ārāmagatāna upāsikāna dhamma deseyya, na so bhikkhu ārāmagatāna upāsikāna dhamma deseyya: “Añño bhikkhū ārāmagatāna upāsikāna dhamma deseti, nāha ārāmagatāna upāsikāna dhamma desemī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

21. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata mameva bhikkhū sakkareyyu garukareyyu māneyyu pūjeyyu,[465] na añña bhikkhu bhikkhū sakkareyyu garukareyyu māneyyu pūjeyyun”ti. hāna kho paneta āvuso vijjati, ya añña bhikkhu bhikkhū sakkareyyu garukareyyu māneyyu pūjeyyu, na ta bhikkhu bhikkhū sakkareyyu garukareyyu māneyyu pūjeyyu: “Añña bhikkhu bhikkhū sakkaronti garukaronti mānenti pūjenti, na ma bhikkhū sakkaronti garukaronti mānenti pūjentī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

22. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata mameva bhikkhuniyo sakkareyyu garukareyyu māneyyu pūjeyyu, na añña bhikkhuni bhikkhunī sakkareyyu garu kareyyu māneyyu pūjeyyun”ti. hāna kho paneta āvuso vijjati, ya añña bhikkhuni bhikkhunī sakkareyyu garukareyyu māneyyu pūjeyyu, na ta bhikkhuni bhikkhunī sakkareyyu garukareyyu māneyyu pūjeyyu: “Añña bhikkhuni bhikkhunī sakkaronti garukaronti mānenti pūjenti, na ma bhikkhunī sakkaronti garukaronti mānenti pūjentī”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

23. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata mameva upāsakā sakkareyyu garukareyyu māneyyu pūjeyyu, na añña bhikkhu upāsakā sakkareyyu garukareyyu māneyyu pūjeyyun”ti. hāna kho paneta āvuso vijjati, ya añña bhikkhu upāsakā sakkareyyu garukareyyu māneyyu pūjeyyu, na ta bhikkhu upāsakā sakkareyyu garukareyyu māneyyu pūjeyyu: “Añña bhikkhu upāsakā sakkaronti garukaronti mānenti pūjenti, na ma upāsakā sakkaronti garukaronti mānenti pūjentī”tī iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

24. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata mameva upāsikā sakkareyyu garukareyyu māneyyu pūjeyyu, na añña bhikkhu upāsikā sakkareyyu garukareyyu māneyyu pūjeyyun”ti. hāna kho paneta āvuso vijjati, ya añña bhikkhu upāsikā sakkareyyu garukareyyu māneyyu pūjeyyu, na ta bhikkhu upāsikā sakkareyyu garukareyyu māneyyu pūjeyyu: “Añña bhikkhu upāsikā sakkaronti garukaronti mānenti pūjenti, na ma upāsikā sakkaronti garukaronti mānenti pūjentī”tī iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

25. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva lābhī assa paṇītāna[466] cīvarāna, na añño bhikkhu lābhī assa paṇītāna cīvarānan”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu lābhī assa paṇītāna cīvarāna, na so bhikkhu lābhī assa paṇītāna cīvarāna: “Añño bhikkhu lābhī paṇītāna cīvarāna, nāha lābhī paṇītāna cīvarānan”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

26. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva lābhī assa paṇītāna piṇḍapātāna, na añño bhikkhu lābhī assa paṇītāna piṇḍapātānan”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu lābhī assa paṇītāna piṇḍapātāna, na so bhikkhu lābhī assa paṇītāna piṇḍapātāna: “Añño bhikkhu lābhī paṇītāna piṇḍapātāna, nāha lābhī paṇītāna piṇḍapātānan”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

27. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva lābhī assa paṇītāna senāsanāna, na añño bhikkhu lābhī assa paṇītāna snosanan”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu lābhī assa paṇītāna senāsanāna, na so bhikkhu lābhī assa paṇītāna senāsanāna: “Añño bhikkhu lābhī paṇītāna senāsanāna, nāha lābhī paṇītāna senāsanan”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.

28. hāna kho paneta āvuso vijjati, ya idhekaccassa bhikkhuno eva icchā uppajjeyya: “Aho vata ahameva lābhī assa paṇītāna gilānapaccayabhesajjaparikkhārāna, na añño bhikkhu lābhī assa paṇītāna gilānapaccayabhesajjaparikkhārānan”ti. hāna kho paneta āvuso vijjati, ya añño bhikkhu lābhī assa paṇītāna gilānapaccayabhesajjaparikkhārāna, na so bhikkhu lābhī assa paṇītāna gilānapaccayabhesajjaparikkhārāna: “Añño bhikkhu lābhī assa paṇītāna gilānapaccayabhesajjaparikkhārāna, nāha lābhī assa paṇītāna gilānapaccayabhesajjaparikkhārānan”ti iti. So kupito hoti appatīto, yo ceva kho āvuso kopo yo ca appaccayo ubhayameta agaa.                                                 “Imesa kho eta āvuso pāpakāna akusalāna icchāvacarāna adhivacana yadida agaan”ti.

29. “Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca. Kiñcāpi so hoti āraññako[467] pantasenāsano[468] piṇḍapātiko[469] sapadānacārī[470] pasukūliko[471] lūkhacīvaradharo,[472] atha kho na sabrahmacārī neva sakkaronti, na garukaronti, na mānenti, na pūjenti. Ta kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca.                                                                         Seyyathāpi āvuso kasapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamena sāmikā ahikuapa vā kukkurukuapa vā manussakuapa[473] vā racayitvā[474] aññissā kasapātiyā paikujjitvā[475] antarāpaa paipajjeyyu,[476] tamena jano disvā eva vadeyya: “Ambho kimevida harīyati,[477] jaññajañña[478] viyā”ti? Tamena uṭṭhahitvā[479] avāpuritvā[480] olokeyya,[481] tassa sahadassanena amanāpatā[482] ca saṇṭhaheyya,[483] paikkūlatā[484] ca saṇṭhaheyya, jigucchatā[485] ca saṇṭhaheyya, jighacchitānampi[486] na bhottukamyatā[487] assa, pageva suhitāna.[488]                                               Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti āraññako pantasenāsano piṇḍapātiko sapadānacārī pasukūliko lūkhacīvaradharo, atha kho na sabrahmacārī neva sakkaronti, na garukaronti, na mānenti, na pūjenti. Ta kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā appahīnā dissanti ceva sūyantī ca.

30. Yassa kassaci āvuso bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī[489] nemantaniko[490] gahapaticīvaradharo,[491] atha kho na sabrahmacārī sakkaronti, garukaronti, mānenti, pūjenti. Ta kissa hetu? Tehi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca.                                          Seyyathāpi āvuso kasapāti ābhatā āpaṇā vā kammārakulā vā parisuddhā pariyodātā, tamena sāmikā sālīna[492] odana[493] vicitakāḷaka[494] anekasūpa[495] anekabyañjana[496] racayitvā aññissā kasapātiyā paikujjitvā antarāpaa paipajjeyyu, tamena jano disvā eva vadeyya: “Ambho kimevida harīyati jaññajañña viyā”ti? Tamena uṭṭhahitvā avāpuritvā olokeyya, tassa sahadassanena manāpatā[497] ca saṇṭhaheyya, appakkuilatā[498] ca saṇṭhaheyya, ajegucchatā[499] ca saṇṭhaheyya, suhitānampi bhottukamyatā assa, pageva jighacchitāna.                                   Evameva kho āvuso yassa kassaci bhikkhuno ime pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti ca, kiñcāpi so hoti gāmantavihārī nemantaniko gahapaticīvaradharo, atha kho na sabrahmacārī sakkaronti, garukaronti, mānenti, pūjenti. Ta kissa hetu? Te hi tassa āyasmato pāpakā akusalā icchāvacarā pahīnā dissanti ceva sūyanti cā”ti.

31. Eva vutte, āyasmā Mahāmoggallāno āyasmanta Sāriputta etadavoca: “Upamā[500] ma āvuso Sāriputta paibhātī”ti.[501]Paibhātu ta āvuso Moggallānā”ti. Ekamidāha āvuso samaya Rājagahe viharāmi Giribbaje. Atha khvāha āvuso pubbanhasamaya nivāsetvā pattacīvaramādāya Rājagaha piṇḍāya pāvisi. Tena kho pana samayena Sāmītiyānakāraputto[502] rathassa[503] nemi[504] tacchati,[505] tamena Paṇḍuputto Ājīvako purāṇayānakāraputto[506] paccupaṭṭhito[507] hoti. Atha kho āvuso Paṇḍuputtassa Ājīvakassa purāṇayānakāraputtassa eva cetaso parivitakko[508] udapādi: “Aho vatāya Sāmītiyānakāraputto imissā nemiyā, imañca vaka,[509] imañca jimha,[510] imañca dosa[511] taccheyya, evāya nemi apagatavakā[512] apagatajimhā apagatadosā suddhāssa[513] sāre[514] patiṭṭhitā”ti.[515] Yathā yathā kho āvuso Paṇḍuputtassa Ājīvakassa purāṇayānakāraputtassa cetaso parivitakkita hoti, tathā tathā Sāmītiyānakāraputto tassā nemiyā tañca vaka tañca jimha tañca dosa tacchati. Atha kho āvuso Paṇḍuputto Ājīvako purāṇayānakāraputto attamano attamanavāca nicchāresi:[516]Hadayā hadaya ‘maññe:’ aññāya tacchatī”ti.[517]

32. “Evameva kho āvuso ye te puggalā assaddhā jīvikatthā[518] na saddhā agārasmā anagāriya pabbajitā, sahā[519] māyāvino[520] keubhino[521] uddhatā[522] unnaḷā[523] capalā[524] mukharā[525] vikiṇṇavācā[526] indriyesu aguttadvārā[527] bhojane amattaññuno[528] jāgariya ananuyuttā[529] sāmaññe anapekkhavanto[530] sikkhāya natibbagāravā[531] bāhulikā[532] sāthalikā[533] okkamane pubbagamā paviveke nikkhittadhurā[534] kusītā[535] hīnaviriyā[536] muṭṭhassatī[537] asampajānā asamāhitā vibbhantacittā[538] duppaññā[539] elamūgā.[540] Tesa āyasmā Sāriputto iminā dhammapariyāyena hadaya maññe aññāya tacchati.                   Ye pana te kulaputtā saddhā agārasmā anagāriya pabbajitā, asahā, amāyāvino, akeubhino, anuddhatā, anunnaḷā, acapalā, amukharā, avikiṇṇavācā, indriyesu guttadvārā, bhojane mattaññuno, jāgariya anuyuttā, sāmaññe apekkhavanto, sikkhāyatibbagāravā, na bāhulikā, na sāthalikā, okkamane nikkhittadhurā, paviveke pubbagamā, āraddhaviriyā, pahitattā, upaṭṭhitasatī, sampajānā, samāhitā, ekaggacittā, paññāvanto, anelamūgā. Te āyasmato Sāriputtassa ima dhammapariyāya sutvā pivanti, maññe ghasanti[541] maññe vacasā manasā ca. Sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā[542] kusale patiṭṭhāpetī”ti.[543]

33. Seyyathāpi āvuso itthī vā puriso vā daharo yuvā[544] maṇḍanakajātiko[545] sīsa nahāto[546] uppalamāla vā vassikamāla vā atimuttakamāla[547] vā labhitvā ubhohi hatthehi paiggahetvā[548] uttamage[549] sirasmi patiṭṭhāpeyya.[550]                                                      Evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriya pabbajitā, asahā amāyāvino akeubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariya anuyuttā sāmaññe apekkhavanto sikkhāyatibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbagamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññāvanto anelamūgā. Te āyasmato Sāriputtassa ima dhammapariyāya sutvā pivanti, maññe ghasanti, maññe vacasā ceva manasā ca. Sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī”ti.                                        

“Iti ha te ubho mahānāgā aññamaññassa subhāsita samanumodisū”ti.

Anagaasutta pañcama

 

(Phāsu Vihāra in K. L. 25-11-03. )

 

(M.6.) Ākakheyyasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Sampannasīlā[551] bhikkhave viharatha sampannapātimokkhā, pātimokkhasavarasavutā[552] viharatha ācāragocarasampannā,[553] aumattesu[554] vajjesu[555] bhayadassāvī,[556] samādāya[557] sikkhatha sikkhāpadesu.[558]

3. Ākakheyya[559] ce bhikkhave bhikkhu: “Sabrahmacārīna[560] piyo[561] c’ assa manāpo garu bhāvanīyo[562] cā”ti, sīlesv ev’ assa paripūrakārī,[563] ajjhatta[564] cetosamathamanuyutto[565] anirākatajjhāno,[566] vipassanāya[567] samannāgato,[568] brūhetā[569] suññāgārāna.[570]

4. Ākakheyya ce bhikkhave bhikkhu: “Lābhī assa cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānan”ti,[571] sīlesv ev’ assa paripūrakārī, ajjhatta ceto samathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

5. Ākakheyya ce bhikkhave bhikkhu: “Yesāha cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhāra paribhuñjāmi,[572] tesa te kārā[573] mahapphalā assu mahānisasā”ti,[574] sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

6. Ākakheyya ce bhikkhave bhikkhu: “Ye me ñātisālohitā,[575] petā kālakatā[576] pasannacittā[577] anussaranti,[578] tesa ta mahapphala assa mahānisasan”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

7. Ākakheyya ce bhikkhave bhikkhu: “Aratiratisaho[579] assa, na ca ma arati saheyya, uppanna arati abhibhuyya abhibhuyya[580] vihareyyan”ti, sīlesvev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

8. Ākakheyya ce bhikkhave bhikkhu: “Bhayabheravasaho assa, na ca ma bhayabherava saheyya, uppanna[581] bhayabherava abhibhuyya abhibhuyya vihareyyan”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

9. Ākakheyya ce bhikkhave bhikkhu: “Catunna jhānāna ābhicetasikāna[582] diṭṭhadhammasukhavihārāna[583] nikāmalābhī[584] assa akicchalābhī[585] akasiralābhī”ti,[586] sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

10. Ākakheyya ce bhikkhave bhikkhu: “Ye te santā[587] vimokkhā[588] atikkamma[589] rūpe āruppā,[590] te kāyena phassitvā vihareyyan”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

11. Ākakheyya ce bhikkhave bhikkhu: “Tiṇṇa[591] sayojanāna[592] parikkhayā,[593] sotāpanno[594] assa avinipātadhammo[595] niyato[596] sambodhiparāyao”ti,[597] sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

12. Ākakheyya ce bhikkhave bhikkhu: “Tiṇṇa sayojanāna parikkhayā rāgadosamohāna tanuttā,[598] sakadāgāmī[599] assa sakideva ima loka āgantvā[600] dukkhass’ anta kareyyan”ti,[601] sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

13. Ākakheyya ce bhikkhave bhikkhu: “Pañcanna orambhāgiyāna[602] sayojanāna parikkhayā, opapātiko[603] assa, tattha[604] parinibbāyī anāvattidhammo[605] tasmā lokā”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

14. Ākakheyya ce bhikkhave bhikkhu: “Anekavihita[606] iddhividha[607] paccanubhaveyya:[608] eko pi hutvā bahudhā assa, bahudhā pi hutvā eko assa; āvībhāva[609] tirobhāva[610] tirokuḍḍa[611] tiropākāra tiropabbata, asajjamāno[612] gaccheyya seyyathāpi ākāse; pahaviyā pi ummujjanimujja[613] kareyya seyyathā pi udake; udake pi abhijjamāne[614] gaccheyya seyyathā pi pahaviya; ākāse pi pallakena[615] kameyya[616] seyyathā pi pakkhī sakuo;[617] ime pi candimasuriye[618] eva mahiddhike eva mahānubhāve,[619] pāṇinā[620] parimaseyya parimajjeyya;[621] yāva brahmalokā pi kāyena vasa[622] vatteyyan”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna. 

15. Ākakheyya ce bhikkhave bhikkhu: “Dibbāya[623] sotadhātuyā[624] visuddhāya atikkantamānusakāya[625] ubho sadde[626] sueyya dibbe ca mānuse ca, ye dūre santike[627] cā”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

16. Ākakheyya ce bhikkhave bhikkhu: “Parasattāna parapuggalāna[628] cetasā ceto paricca[629] pajāneyya: “Sarāga vā citta: ‘sarāga cittan’ti pajāneyya, ‘vītarāga vā citta: ‘vītarāga cittan’ti pajāneyya; ‘sadosa vā citta: ‘sadosa cittan’ti pajāneyya, ‘vītadosa vā citta: ‘vītadosa cittan’ti pajāneyya; ‘samoha vā citta: ‘samoha cittan’ti pajāneyya, ‘vītamoha vā citta: ‘vītamoha cittan’ti pajāneyya; ‘sakhitta[630] vā citta: ‘sakhitta cittan’ti pajāneyya, ‘vikkhitta[631] vā citta: ‘vikkhitta cittan’ti pajāneyya; ‘mahaggata[632] vā citta: ‘mahaggata cittan’ti pajāneyya, ‘amahaggata vā citta: ‘amahaggata cittan’ti pajāneyya; ‘sauttara[633] vā citta: ‘sauttara cittan’ti pajāneyya, ‘anuttara vā citta: ‘anuttara cittan’ti pajāneyya; ‘samāhita[634] vā citta: ‘samāhita cittan’ti pajāneyya, ‘asamāhita vā citta: ‘asamāhita cittan’ti pajāneyya; ‘vimutta vā citta: ‘vimutta cittan’ti pajāneyya, ‘avimutta vā citta: ‘avimutta cittan’ti pajāneyyan”ti; sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

17. Ākakheyya ce bhikkhave bhikkhu: “Anekavihita[635] pubbenivāsa[636] anussareyya[637] seyyathīda: ‘Ekam pi jāti, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo, pañca pi jātiyo, dasa pi jātiyo, vīsatim pi jātiyo, tisam pi jātiyo, cattālīsam pi jātiyo, paññāsam pi jātiyo, jātisatam pi, jātisahassam pi, jātisatasahassam pi;[638] aneke pi savaṭṭakappe,[639] aneke pi vivaṭṭakappe,[640] aneke pi savaṭṭavivaṭṭakappe: amutr’ āsi evan nāmo eva gotto eva vaṇṇo evamāhāro,[641] eva sukhadukkhapaisavedī, evamāyupariyanto,[642] so tato cuto[643] amutra upapādi.[644] Tatrāp’ āsi eva nāmo eva gotto eva vaṇṇo evamāhāro, eva sukhadukkhapaisavedī, evamāyupariyanto, so tato cuto idhuppanno’ti. Iti sākāra[645] sauddesa[646] anekavihita pubbenivāsa anussareyyan”ti, sīlesvev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

18. Ākakheyya ce bhikkhave bhikkhu: “Dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya, cavamāne[647] upapajjamāne,[648] hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,[649] yathākammūpage satte[650] pajāneyya: ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyāna upavādakā,[651] micchādiṭṭhikā, micchādiṭṭhikammasamādānā,[652] te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyāna anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya, cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajāneyyan”ti, sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

19. Ākakheyya ce bhikkhave bhikkhu: “Āsavāna[653] khayā,[654] anāsava cetovimutti paññāvimutti diṭṭhe va dhamme saya abhiññā[655] sacchikatvā[656] upasampajja[657] vihareyyan”ti,[658] sīlesv ev’ assa paripūrakārī, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārāna.

20. “Sampannasīlā bhikkhave viharatha sampannapātimokkhā, pātimokkhasavarasavutā viharatha ācāragocarasampannā, aumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesū’ti iti yanta vutta idam eta paicca vuttan”ti.                                              “Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

Ākakheyyasutta chaṭṭha. 

(Phāsu Vihāra in K. L. 25-11-03.)

 

(M.7.) Vatthūpamasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Seyyathāpi[659] bhikkhave vattha[660] sakiliṭṭha malaggahita,[661] tamena rajako[662] yasmi yasmi ragajāte[663] upasahareyya,[664] yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya;[665] durattavaṇṇam evassa aparisuddhavaṇṇam[666] evassa. Ta kissa hetu? Aparisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte sakiliṭṭhe duggati[667] pāṭikakhā.[668] Seyyathāpi bhikkhave vattha parisuddha pariyodāta,[669] tamena rajako yasmi yasmi ragajāte upasahareyya, yadi nīlakāya yadi pītakāya yadi lohitakāya yadi mañjeṭṭhakāya; surattavaṇṇamevassa[670] parisuddhavaṇṇamevassa. Ta kissa hetu? Parisuddhattā bhikkhave vatthassa. Evameva kho bhikkhave citte asakiliṭṭhe sugati pāṭikakhā.

3. Katame ca bhikkhave cittassa upakkilesā?[671] Abhijjhāvisamalobho[672] cittassa upakkileso. Byāpādo[673] cittassa upakkileso. Kodho[674] cittassa upakkileso. Upanāho[675] cittassa upakkileso. Makkho[676] cittassa upakkileso. Paḷāso[677] cittassa upakkileso. Issā[678] cittassa upakkileso. Macchariya[679] cittassa upakkileso. Māyā[680] cittassa upakkileso. Sāṭheyya[681] cittassa upakkileso. Thambho[682] cittassa upakkileso. Sārambho[683] cittassa upakkileso. Māno[684] cittassa upakkileso. Atimāno[685] cittassa upakkileso. Mado[686] cittassa upakkileso. Pamādo[687] cittassa upakkileso.

4. Sa kho so bhikkhave bhikkhu: ‘abhijjhāvisamalobho cittassa upakkileso’ti iti viditvā abhijjhāvisamalobha cittassa upakkilesa pajahati. ‘Byāpādo cittassa upakkileso’ti,iti viditvā byāpāda cittassa upakkilesa pajahati. ‘Kodho cittassa upakkileso’ti iti viditvā kodha cittassa upakkilesa pajahati. ‘Upanāho cittassa upakkileso’ti iti viditvā upanāha cittassa upakkilesa pajahati. ‘Makkho cittassa upakkileso’ti iti viditvā makkha cittassa upakkilesa pajahati. ‘Paḷāso cittassa upakkileso’ti iti viditvā paḷāsa cittassa upakkilesa pajahati. ‘Issā cittassa upakkileso’ti iti viditvā issa cittassa upakkilesa pajahati. ‘Macchariya cittassa upakkileso’ti iti viditvā macchariya cittassa upakkilesa pajahati. ‘Māyā cittassa upakkileso’ti iti viditvā māya cittassa upakkilesa pajahati. ‘Sāṭheyya cittassa upakkileso’ti iti viditvā sāṭheyya cittassa upakkilesa pajahati. ‘Thambho cittassa upakkileso’ti iti viditvā thambha cittassa upakkilesa pajahati. ‘Sārambho cittassa upakkileso’ti iti viditvā sārambha cittassa upakkilesa pajahati. ‘Māno cittassa upakkileso’ti iti viditvā māna cittassa upakkilesa pajahati. ‘Atimāno cittassa upakkileso’ti iti viditvā atimāna cittassa upakkilesa pajahati. ‘Mado cittassa upakkileso’ti iti viditvā mada cittassa upakkilesa pajahati. ‘Pamādo cittassa upakkileso’ti iti viditvā pamāda cittassa upakkilesa pajahati.

5. Yato ca kho bhikkhave bhikkhuno: ‘abhijjhāvisamalobho cittassa upakkileso’ti iti viditvā abhijjhāvisamalobho cittassa upakkileso pahīno hoti. ‘Byāpādo cittassa upakkileso’ti iti viditvā byāpādo cittassa upakkileso pahīno hoti. ‘Kodho cittassa upakkileso’ti iti viditvā kodho cittassa upakkileso pahīno hoti. ‘Upanāho cittassa upakkileso’ti iti viditvā upanāho cittassa upakkileso pahīno hoti. ‘Makkho cittassa upakkileso’ti iti viditvā makkho cittassa upakkileso pahīno hoti. ‘Paḷāso cittassa upakkileso’ti iti viditvā paḷāso cittassa upakkileso pahīno hoti. ‘Issā cittassa upakkileso’ti iti viditvā issā cittassa upakkileso pahīno hoti. ‘Macchariya cittassa upakkileso’ti iti viditvā macchariya cittassa upakkileso pahīno hoti. ‘Māyā cittassa upakkileso’ti iti viditvā māyā cittassa upakkileso pahīno hoti. ‘Sāṭheyya cittassa upakkileso’ti iti viditvā sāṭheyya cittassa upakkileso pahīno hoti. ‘Thambho cittassa upakkileso’ti iti viditvā thambho cittassa upakkileso pahīno hoti. ‘Sārambho cittassa upakkileso’ti iti viditvā sārambho cittassa upakkileso pahīno hoti. ‘Māno cittassa upakkileso’ti iti viditvā māno cittassa upakkileso pahīno hoti. ‘Atimāno cittassa upakkileso’ti iti viditvā atimāno cittassa upakkileso pahīno hoti. ‘Mado cittassa upakkileso’ti iti viditvā mado cittassa upakkileso pahīno hoti. ‘Pamādo cittassa upakkileso’ti iti viditvā pamādo cittassa upakkileso pahīno hoti. So Buddhe aveccappasādena[688] samannāgato[689] hoti: “Itipi so Bhagavā Araha Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro Purisadammasārathī Satthā devamanussāna Buddho Bhagavā”ti.

6. Dhamme aveccappasādena samannāgato hoti: “Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccatta veditabbo viññūhī”ti.

7. Saghe aveccappasādena samannāgato hoti: “Supaipanno Bhagavato sāvakasagho, ujupaipanno Bhagavato sāvakasagho, ñāyapaipanno Bhagavato sāvakasagho, sāmīcipaipanno Bhagavato sāvakasagho; yadida cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasagho āhuneyyo pāhueyyo dakkhieyyo añjalikaraṇīyo anuttara puññakkhetta lokassā”ti.

8. Yatopi kho panassa catta[690] hoti vanta[691] mutta[692] pahīna[693] painissaṭṭha.[694] So: “Buddhe aveccappasādena samannāgato mahī”ti, labhati atthaveda, labhati dhammaveda,[695] labhati dhammūpasahita[696] pāmujja.[697] Pamuditassa pīti[698] jāyati[699] pītimanassa kāyo passambhati,[700] passaddhakāyo sukha vedeti,[701] sukhino citta samādhiyati.[702]

9. “Dhamme aveccappasādena samannāgato mhī”ti, labhati atthaveda, labhati dhammaveda, labhati dhammūpasahita pāmujja. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukha vedeti, sukhino citta samādhiyati.

10. “Saghe aveccappasādena samannāgato mhī”ti, labhati atthaveda, labhati dhammaveda, labhati dhammūpasahita pāmujja. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukha vedeti, sukhino citta samādhiyati.

11. “Yatopi kho pana me catta vanta pahīna painissaṭṭhan”ti, labhati atthaveda, labhati dhammaveda, labhati dhammūpasahita pāmujja. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukha vedeti, sukhino citta samādhiyati.

12. Sa kho so bhikkhave bhikkhu eva sīlo eva dhammo eva pañño, sālīnañ[703] cepi piṇḍapāta bhuñjati vicitakāḷaka[704] anekasūpa anekabyañjana,[705] nevassa na hoti antarāyāya.[706] Seyyathāpi bhikkhave vattha sakiliṭṭha malaggahita, accha udaka āgamma,[707] parisuddha hoti pariyodāta; ukkāmukha[708] vā panāgamma, jātarūpa[709] parisuddha hoti pariyodāta. Evameva kho bhikkhave bhikkhu eva sīlo eva dhammo eva pañño sālīnañcepi piṇḍapāta bhuñjati vicitakāḷaka anekasūpa anekabyañjana, nevassa na hoti antarāyāya.

13. So mettāsahagatena cetasā[710] eka disa pharitvā[711] viharati, tathā[712] dutiya, tathā tatiya, tathā catutthi;[713] iti[714] uddhamadho tiriya sabbadhi[715] sabbatthatāya,[716] sabbāvanta loka[717] mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena[718] pharitvā viharati.                                                               

14. Karuṇāsahagatena[719] cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbatthatāya, sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.                          

15. Muditāsahagatena[720] cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbatthatāya, sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.                    

16. Upekkhāsahagatena[721] cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbatthatāya, sabbāvanta loka upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

17. So: “Atthi ida, atthi hīna, atthi paṇīta,[722] atthi imassa saññāgatassa[723] uttari[724] nissaraan”ti[725] pajānāti.

18. Tassa eva jānato eva passato kāmāsavāpi citta vimuccati, bhavāsavāpi citta vimuccati, avijjāsavāpi citta vimuccati. Vimuttasmi ‘vimuttami’ti ñāṇa hoti: ‘Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānāti. Aya vuccati bhikkhave bhikkhu sināto[726] antarena[727] sinānenā’ti.

19. Tena kho pana samayena Sundarikabhāradvājo brāhmao Bhagavato avidūre[728] nisinno hoti. Atha kho Sundarikabhāradvājo brāhmao Bhagavanta etadavoca: ‘Gacchati pana bhava Gotamo Bāhuka nadi sināyitun’ti?[729]Ki brāhmaa Bāhukāya nadiyā? Ki Bāhukā nadī karissatī’ti? ‘Mokkhasammatā hi bho Gotama Bāhukā nadī bahujanassa, puññasammatā[730] hi bho Gotama Bāhukā nadī bahujanassa, Bāhukāya ca pana nadiyā bahujano pāpaka kata kamma pavāhetī’ti.[731]

20. Atha kho Bhagavā Sundarīkabhāradvāja brāhmaa gāthāhi ajjhabhāsi:                 

“Bāhuka Adhikakkañ ca Gaya Sundarikāmapi,                                           Sarassati Payāgañ ca atho Bāhumati nadi.                                               Niccam pi[732] bālo pakkhanno[733] kahakammo[734] na sujjhati.[735]                                                

Ki Sundarikā karissati, ki Payāgo, ki Bāhukā nadī?                                           Veri[736] katakibbisa[737] nara, na hi na sodhaye[738] pāpakammina.                               

Suddhassa[739] ve sadā phaggu,[740] suddhassuposatho[741] sadā,                                             Suddhassa sucikammassa[742] sadā sampajjate[743] vata.[744]                                               

Idh eva sināhi brāhmaa, sabbabhūtesu karohi khemata.[745]                                            Sace musā na bhaasi,[746] sace pāṇa na hisasi,[747]                                                    Sace adinna nādiyasi, saddahāno[748] amaccharī,[749]                                                        Ki kāhasi Gaya gantvā? Udapāno[750] pi te Gayā”ti.[1]

21. “Eva vutte, Sundarikabhāradvājo brāhmao Bhagavanta etadavoca: ‘Abhikkanta[751] bho Gotama! Abhikkanta bho Gotama! Seyyathāpi bho Gotama nikkujjita vā ukkujjeyya,[752] paicchanna vā vivareyya,[753] mūḷhassa vā magga ācikkheyya,[754] andhakāre vā telapajjota dhāreyya:[755] ‘Cakkhumanto rūpāni dakkhintī’ti,[756] evam eva bhotā Gotamena anekapariyāyena[757] dhammo pakāsito.[758] Esāha bhavanta Gotama saraa gacchāmi dhammañ ca bhikkhusaghañ ca. Labheyyāha[759] bhoto Gotamassa santike pabbajja[760] labheyya upasampadan”ti.[761]

22. “Alattha kho Sundarikabhāradvājo brāhmao Bhagavato santike pabbajja, alattha upasampada. Acirūpasampanno kho panāyasmā Bhāradvājo eko vūpakaṭṭho[762] appamatto[763] ātāpī[764] pahitatto[765] viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna[766] diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihāsi: ‘Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā’ti, abbhaññāsi. Aññataro kho panāyasmā Bhāradvājo Arahata ahosī”ti.

Vatthūpamasutta sattama.

 

Phāsu Vihāra in K. L. 25-11-03.

 

(M.8.)Sallekhasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho āyasmā Mahācundo sāyanhasamaya paisallānā vuṭṭhito[767] yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Mahācundo Bhagavanta etadavoca:

3. “Yā imā bhante anekavihitā[768] diṭṭhiyo loke uppajjanti attavādapaisayuttā[769] vā lokavādapaisayuttā[770] vā. Ādim[771] eva nu kho bhante bhikkhuno manasikaroto evam etāsa diṭṭhīna pahāna hoti, evam etāsa diṭṭhīna painissaggo[772] hotī”ti?                                         “Yā imā Cunda anekavihitā diṭṭhiyo loke uppajjanti attavādapaisayuttā vā lokavādapaisayuttā vā: Yattha[773] cetā diṭṭhiyo uppajjanti, yattha cetā anusenti,[774] yattha cetā samudācaranti[775] ta: ‘Neta mama, neso ‘hamasmi, na me so attā’ti,[776] evam eta yathābhūta sammappaññāya passato, evam etāsa diṭṭhīna pahāna hoti, evam etāsa diṭṭhīna painissaggo hoti.

4. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja vihareyya. Tassa evamassa: ‘Sallekhena[777] viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

5. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja vihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

6. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno, sukhañca kāyena paisavedeyya, ya ta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti, tatiya jhāna upasampajja vihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

7. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajjavihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccanti.

8. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu sabbaso rūpasaññāna samatikkamā, paighasaññāna[778] atthagamā, nānattasaññāna amanasikārā: “ananto ākāso”ti, ākāsānañcāyatana upasampajja vihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Santā[779] ete vihārā ariyassa vinaye vuccanti.

9. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu sabbaso ākāsānañcāyatana samatikkamma: “Ananta viññāṇan”ti, viññāṇañcāyatana upasampajja vihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Santā ete vihārā ariyassa vinaye vuccanti.

10. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu sabbaso viññāṇañcāyatana samatikkamma: “Natthi kiñcī”ti, ākiñcaññāyatana upasampajja vihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Santā ete vihārā ariyassa vinaye vuccanti.

11. hāna kho paneta Cunda vijjati, ya idhekacco bhikkhu sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja vihareyya. Tassa evamassa: ‘Sallekhena viharāmī’ti, na kho panete Cunda ariyassa vinaye sallekhā vuccanti: Santā ete vihārā ariyassa vinaye vuccanti.

Sallekhapariyāyo

12. Idha kho pana vo Cunda sallekho karaṇīyo:[780]                                               1. ‘Pare[781] vihisakā[782] bhavissanti; mayam ettha avihisakā bhavissāmā’ti, sallekho karaṇīyo.             2. ‘Pare pāṇātipātī bhavissanti; mayam ettha pāṇātipātā paiviratā bhavissāmā’ti, sallekho karaṇīyo.   3. ‘Pare adinnādāyī bhavissanti; mayam ettha adinnādānā paiviratā bhavissāmā’ti, sallekho karaṇīyo.                                                                                   4. ‘Pare abrahmacārī bhavissanti; mayam ettha brahmacārī bhavissāmā’ti, sallekho karaṇīyo.        5. ‘Pare musāvādī bhavissanti; mayam ettha musāvādā paiviratā bhavissāmā’ti, sallekho karaṇīyo.   6. ‘Pare pisuavācā bhavissanti; mayam ettha pisuṇā vācā paiviratā bhavissāmā’ti, sallekho karaṇīyo.                                                                                  7. ‘Pare pharusāvācā bhavissanti; mayam ettha pharusāvācā paiviratā bhavissāmā’ti, sallekho karaṇīyo.                                                                                 8. ‘Pare samphappalāpī bhavissanti; mayam ettha samphappalāpā paiviratā bhavissāmā’ti, sallekho karaṇīyo.                                                                                9. ‘Pare abhijjhālu bhavissanti; mayam ettha anabhijjhālū bhavissāmā’ti, sallekho karaṇīyo.         10. ‘Pare byāpannacittā bhavissanti; mayam ettha abyāpannacittā bhavissāmā’ti, sallekho karaṇīyo.        11. ‘Pare micchādiṭṭhī bhavissanti; mayam ettha sammādiṭṭhi bhavissāmā’ti, sallekho karaṇīyo.       12. ‘Pare micchāsakappā bhavissanti; mayam ettha sammāsakappā bhavissāmā’ti, sallekho karaṇīyo.                                                                                13. ‘Pare micchāvācā bhavissanti; mayam ettha sammāvācā bhavissāmā’ti, sallekho karaṇīyo.             14. ‘Pare micchākammantā bhavissanti; mayam ettha sammākammantā bhavissāmā’ti, sallekho karaṇīyo.                                                                                 15. ‘Pare micchāājīvā bhavissanti; mayam ettha sammāājīvā bhavissāmā’ti, sallekho karaṇīyo.        16. ‘Pare micchāvāyāmā bhavissanti; mayam ettha sammāvāyāmā bhavissāmā’ti, sallekho karaṇīyo.   17. ‘Pare micchāsatī bhavissanti; mayam ettha sammāsatī bhavissāmā’ti, sallekho karaṇīyo.         18. ‘Pare micchāsamādhī bhavissanti; mayam ettha sammāsamādhī bhavissāmā’ti, sallekho karaṇīyo.                                                                       19. ‘Pare micchāñāṇī bhavissanti; mayam ettha sammāñāṇī bhavissāmā’ti, sallekho karaṇīyo.        20. ‘Pare micchāvimuttī bhavissanti; mayam ettha sammāvimuttī bhavissāmā’ti, sallekho karaṇīyo.   21. ‘Pare thīnamiddhapariyuṭṭhitā[783] bhavissanti mayam ettha vigatathīnamiddhā bhavissāmā’ti, sallekho karaṇīyo.                                                                                   22. ‘Pare uddhatā[784] bhavissanti; mayam ettha anuddhatā bhavissāmā’ti, sallekho karaṇīyo.                 23. ‘Pare vecikicchī[785] bhavissanti; mayam ettha tiṇṇavicikicchā bhavissāmā’ti, sallekho karaṇīyo.           24. ‘Pare kodhanā[786] bhavissanti; mayam ettha akkodhanā bhavissāmā’ti, sallekho karaṇīyo.                 25. ‘Pare upanāhī[787] bhavissanti; mayam ettha anupanāhī bhavissāmā’ti, sallekho karaṇīyo.                    26. ‘Pare makkhī[788] bhavissanti; mayam ettha amakkhī bhavissāmā’ti, sallekho karaṇīyo.                  27. ‘Pare paḷāsī[789] bhavissanti; mayam ettha apaḷāsī bhavissāmā’ti, sallekho karaṇīyo.                       28. ‘Pare issukī[790] bhavissanti; mayam ettha anissukī bhavissāmā’ti, sallekho karaṇīyo.                      29. ‘Pare maccharī[791] bhavissanti; mayam ettha amaccharī bhavissāmā’ti, sallekho karaṇīyo.                   30. ‘Pare sahā[792] bhavissanti; mayam ettha asahā bhavissāmā’ti, sallekho karaṇīyo.                        31. ‘Pare māyāvī[793] bhavissanti; mayam ettha amāyāvī bhavissāmā’ti, sallekho karaṇīyo.                      32. ‘Pare thaddhā[794] bhavissanti; mayam ettha atthaddhā bhavissāmā’ti, sallekho karaṇīyo.             33. ‘Pare atimānī[795] bhavissanti; mayam ettha anatimānī bhavissāmā’ti, sallekho karaṇīyo.                  34. ‘Pare dubbacā[796] bhavissanti; mayam ettha subbacā bhavissāmā’ti, sallekho karaṇīyo.                      35. ‘Pare pāpamittā[797] bhavissanti; mayam ettha kalyāṇamittā bhavissāmā’ti, sallekho karaṇīyo.                36. ‘Pare pamattā[798] bhavissanti; mayam ettha appamattā bhavissāmā’ti, sallekho karaṇīyo.                   37. ‘Pare assaddhā[799] bhavissanti; mayam ettha saddhā bhavissāmā’ti, sallekho karaṇīyo.               38. ‘Pare ahirikā[800] bhavissanti; mayam ettha hirimanā bhavissāmā’ti, sallekho karaṇīyo.                     39. ‘Pare anottāpī[801] bhavissanti; mayam ettha ottāpī bhavissāmā’ti, sallekho karaṇīyo.                        40. ‘Pare appassutā[802] bhavissanti; mayam ettha bahussutā bhavissāmā’ti, sallekho karaṇīyo.                   41. ‘Pare kusītā[803] bhavissanti; mayam ettha āraddhaviriyā bhavissāmā’ti, sallekho karaṇīyo.                  42. ‘Pare muṭṭhassatī[804] bhavissanti; mayam ettha upaṭṭhitasatī bhavissāmā’ti, sallekho karaṇīyo.               43. ‘Pare duppaññā[805] bhavissanti; mayam ettha paññāsampannā bhavissāmā’ti, sallekho karaṇīyo.          44. ‘Pare sandiṭṭhiparāmāsī[806] ādhānagāhī[807] duppainissaggī[808] bhavissanti; mayam ettha asandiṭṭhiparāmāsī anādhānagāhī suppainissaggī bhavissāmā’ti, sallekho karaṇīyo.

Cittuppādapariyāyo

13. Cittuppādampi[809] kho aha Cunda kusalesu dhammesu bahukāra[810] vadāmi, ko pana vādo kāyena vācāya anuvidhīyanāsu?[811] Tasmātiha Cunda:                                             1. ‘Pare vihisakā bhavissanti; mayam ettha avihisakā bhavissāmā’ti, citta uppādetabba.[812]             2. ‘Pare pāṇātipātī bhavissanti; mayam ettha pāṇātipātā paiviratā bhavissāmā’ti, citta uppādetabba.                                                                         3. ‘Pare adinnādāyī bhavissanti; mayam ettha adinnādānā paiviratā bhavissāmā’ti, citta uppādetabba.                                                                            4. ‘Pare abrahmacārī bhavissanti; mayam ettha brahmacārī bhavissāmā’ti, citta uppādetabba.       5. ‘Pare musāvādī bhavissanti; mayam ettha musāvādā paiviratā bhavissāmā’ti, citta uppādetabba.                                                                            6. ‘Pare pisuṇāvācā bhavissanti; mayam ettha pisuṇāvācā paiviratā bhavissāmā’ti, citta uppādetabba.                                                                                  7. ‘Pare pharusāvācā bhavissanti; mayam ettha pharusāvācā paiviratā bhavissāmā’ti, citta uppādetabba.                                                                           8. ‘Pare samphappalāpī bhavissanti; mayam ettha samphappalāpā paiviratā bhavissāmā’ti, citta uppādetabba.                                                                             9. ‘Pare abhijjhālū bhavissanti; mayam ettha anabhijjhālū bhavissāmā’ti, citta uppādetabba.              10. ‘Pare byāpannacittā bhavissanti; mayam ettha abyāpannacittā bhavissāmā’ti, citta uppādetabba.                                                                          11. ‘Pare micchādiṭṭhī bhavissanti; mayam ettha sammādiṭṭhi bhavissāmā’ti, citta uppādetabba.  12. ‘Pare micchāsakappā bhavissanti; mayam ettha sammāsakappā bhavissāmā’ti, citta uppādetabba.                                                                          13. ‘Pare micchāvācā bhavissanti; mayam ettha sammāvācā bhavissāmā’ti, citta uppādetabba.            14. ‘Pare micchākammantā bhavissanti; mayam ettha sammākammantā bhavissāmā’ti, citta uppādetabba.                                                                           15. ‘Pare micchāājīvā bhavissanti; mayam ettha sammāājīvā bhavissāmā’ti, citta uppādetabba.                16. ‘Pare micchāvāyāmā bhavissanti; mayam ettha sammāvāyāmā bhavissāmā’ti, citta uppādetabba.                                                                            17. ‘Pare micchāsatī bhavissanti; mayam ettha sammāsatī bhavissāmā’ti, citta uppādetabba.              18. ‘Pare micchāsamādhī bhavissanti; mayam ettha sammāsamādhī bhavissāmā’ti, citta uppādetabba.                                                                         19. ‘Pare micchāñāṇī bhavissanti; mayam ettha sammāñāṇī bhavissāmā’ti, citta uppādetabba.              20. ‘Pare micchāvimuttī bhavissanti; mayam ettha sammāvimuttī bhavissāmā’ti, citta uppādetabba.                                                                   21. ‘Pare thīnamiddhapariyuṭṭhitā bhavissanti; mayam ettha vigatathīnamiddhā bhavissāmā’ti, citta uppādetabba.                                                                            22. ‘Pare uddhatā bhavissanti; mayam ettha anuddhatā bhavissāmā’ti, citta uppādetabba.                     23. ‘Pare vecikicchī bhavissanti; mayam ettha tiṇṇavicikicchā bhavissāmā’ti, citta uppādetabba.    24. ‘Pare kodhanā bhavissanti; mayam ettha akkodhanā bhavissāmāti, citta uppādetabba.                   25. ‘Pare upanāhī bhavissanti; mayam ettha anupanāhī bhavissāmā’ti, citta uppādetabba.                    26. ‘Pare makkhī bhavissanti; mayam ettha amakkhī bhavissāmā’ti, citta uppādetabba.                     27. ‘Pare paḷāsī bhavissanti; mayam ettha apaḷāsī bhavissāmā’ti, citta uppādetabba.                        28. ‘Pare issukī bhavissanti; mayam ettha anissukī bhavissāmā’ti, citta uppādetabba.                       29. ‘Pare maccharī bhavissanti; mayam ettha amaccharī bhavissāmā’ti, citta uppādetabba.                 30. ‘Pare sahā bhavissanti; mayam ettha asahā bhavissāmā’ti, citta uppādetabba.                        31. ‘Pare māyāvī bhavissanti; mayam ettha amāyāvī bhavissāmā’ti, citta uppādetabba.               32. ‘Pare thaddhā bhavissanti; mayam ettha atthaddhā bhavissāmā’ti, citta uppādetabba.              33. ‘Pare atimānī bhavissanti; mayam ettha anatimānī bhavissāmā’ti, citta uppādetabba.                     34. ‘Pare dubbacā bhavissanti; mayam ettha subbacā bhavissāmā’ti, citta uppādetabba.                      35. ‘Pare pāpamittā bhavissanti; mayam ettha kalyāṇamittā bhavissāmā’ti, citta uppādetabba.               36. ‘Pare pamattā bhavissanti; mayam ettha appamattā bhavissāmā’ti, citta uppādetabba.                   37. ‘Pare assaddhā bhavissanti; mayam ettha saddhā bhavissāmā’ti, citta uppādetabba.                  38. ‘Pare ahirikā bhavissanti; mayam ettha hirimanā bhavissāmā’ti, citta uppādetabba.               39. ‘Pare anottāpī bhavissanti; mayam ettha ottāpī bhavissāmā’ti, citta uppādetabba.                40. ‘Pare appassutā bhavissanti; mayam ettha bahussutā bhavissāmā’ti, citta uppādetabba.             41. ‘Pare kusītā bhavissanti; mayam ettha āraddhaviriyā bhavissāmā’ti, citta uppādetabba.                   42. ‘Pare muṭṭhassatī bhavissanti; mayam ettha upaṭṭhitasatī bhavissāmā’ti, citta uppādetabba.            43. ‘Pare duppaññā bhavissanti; mayam ettha paññāsampannā bhavissāmā’ti, citta uppādetabba.          44. ‘Pare sandiṭṭhiparāmāsī ādhānagāhī duppainissaggī bhavissanti; mayam ettha asandiṭṭhiparāmāsī anādhānagāhī suppainissaggī bhavissāmā’ti, citta uppādetabba.

Parikkamanapariyāyo

14. Seyyathāpi Cunda visamo[813] maggo, tassāssa añño samo[814] maggo parikkamanāya;[815] seyyathāpi pana Cunda visama tittha,[816] tassāssa añña sama tittha parikkamanāya:                       1. Evameva kho Cunda vihisakassa purisapuggalassa avihisā hoti parikkamanāya.                 2. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parikkamanāya.                       3. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parikkamanāya.                    4. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parikkamanāya.                  5. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parikkamanāya.                      6. Pisuavācassa purisapuggalassa pisuṇāyavācāya veramaṇī hoti parikkamanāya.                7. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parikkamanāya.                    8. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parikkamanāya.             9. Abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya.                                  10. Byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya.                         11. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parikkamanāya.                        12. Micchāsakappassa purisapuggalassa sammāsakappo hoti parikkamanāya.                    13. Micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya.                                14. Micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya.                 15. Micchāājīvassa purisapuggalassa sammāājīvo hoti parikkamanāya.                               16. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya.                              17. Micchā satissa purisapuggalassa sammāsati hoti parikkamanāya.                            18. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya.                        19. Micchāñāṇissa purisapuggalassa sammāñāṇa hoti parikkamanāya.                         20. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya.                              21. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parikkamanāya.                22. Uddhatassa purisapuggalassa anuddhacca hoti parikkamanāya.                              23. Vecikicchissa purisapuggalassatiṇṇavicikicchatā hoti parikkamanāya.                           24. Kodhanassa purisapuggalassa akkodho hoti parikkamanāya.                                 25. Upanāhissa purisapuggalassa anupanāho hoti parikkamanāya.                                      26. Makkhissa purisapuggalassa amakkho hoti parikkamanāya.                                   27. Paḷāsissa purisapuggalassa apaḷāso hoti parikkamanāya.                                           28. Issukissa purisapuggalassa anissā hoti parikkamanāya.                                         29. Maccharissa purisapuggalassa amacchariya hoti parikkamanāya.                                  30. Sahassa purisapuggalassa asāṭheyya hoti parikkamanāya.                                    31. Māyāvissa purisapuggalassa amāyā hoti parikkamanāya.                                    32. Thaddhassa purisapuggalassa atthaddhiya hoti parikkamanāya.                               33. Atimānissa purisapuggalassa anatimāno hoti parikkamanāya.                                        34. Dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya.                              35. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parikkamanāya.                                36. Pamattassa purisapuggalassa appamādo hoti parikkamanāya.                                 37. Assaddhassa purisapuggalassa saddhā hoti parikkamanāya.                                   38. Ahirikassa purisapuggalassa hiri hoti parikkamanāya.                                        39. Anottāpissa purisapuggalassa ottappa hoti parikkamanāya.                                   40. Appassutassa purisapuggalassa bāhusacca hoti parikkamanāya.                                41. Kusītassa purisapuggalassa viriyārambho hoti parikkamanāya.                                   42. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parikkamanāya.                               43. Duppaññassa purisapuggalassa paññāsampadā hoti parikkamanāya.                              44. Sandiṭṭhiparāmāsi-ādhānagāhi-duppainissaggissa purisapuggalassa asandiṭṭhiparāmāsi-anādhānagāhi-suppainissaggitā hoti parikkamanāya.

Uparibhāvapariyāyo

15. Seyyathāpi Cunda ye keci akusalā dhammā sabbe te adhobhāvagamanīyā,[817] ye keci kusalā dhammā sabbe te uparibhāvagamanīyā:                                                  1. Evameva kho Cunda vihisakassa purisapuggalassa avihisā hoti uparibhāvāya.                  2. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti uparibhāvāya.                       3. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti uparibhāvāya.                     4. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti uparibhāvāya.                  5. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti uparibhāvāya.                                   6. Pisuavācassa purisapuggalassa pisuṇāyavācāya veramaṇī hoti uparibhāvāya.                  7. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti uparibhāvāya.               8. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti uparibhāvāya.                    9. Abhijjhālussa purisapuggalassa anabhijjhā hoti uparibhāvāya.                               10. Byāpannacittassa purisapuggalassa abyāpādo hoti uparibhāvāya.                                  11. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti uparibhāvāya.                               12. Micchāsakappassa purisapuggalassa sammāsakappo hoti uparibhāvāya.                    13. Micchāvācassa purisapuggalassa sammāvācā hoti uparibhāvāya.                               14. Micchākammantassa purisapuggalassa sammākammanto hoti uparibhāvāya.                   15. Micchāājīvassa purisapuggalassa sammāājīvo hoti uparibhāvāya.                               16. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti uparibhāvāya.                       17. Micchā satissa purisapuggalassa sammāsati hoti uparibhāvāya.                            18. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti uparibhāvāya.                     19. Micchāñāṇissa purisapuggalassa sammāñāṇa hoti uparibhāvāya.                              20. Micchāvimuttissa purisapuggalassa sammāvimutti hoti uparibhāvāya.                           21. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti uparibhāvāya.                22. Uddhatassa purisapuggalassa anuddhacca hoti uparibhāvāya.                            23. Vecikicchissa purisapuggalassatiṇṇavicikicchatā hoti uparibhāvāya.                          24. Kodhanassa purisapuggalassa akkodho hoti uparibhāvāya.                                   25. Upanāhissa purisapuggalassa anupanāho hoti uparibhāvāya.                                 26. Makkhissa purisapuggalassa amakkho hoti uparibhāvāya.                                      27. Paḷāsissa purisapuggalassa apaḷāso hoti uparibhāvāya.                                       28. Issukissa purisapuggalassa anissā hoti uparibhāvāya.                                           29. Maccharissa purisapuggalassa amacchariya hoti uparibhāvāya.                              30. Sahassa purisapuggalassa asāṭheyya hoti uparibhāvāya.                                    31. Māyāvissa purisapuggalassa amāyā hoti uparibhāvāya.                                       32. Thaddhassa purisapuggalassa atthaddhiya hoti uparibhāvāya.                                33. Atimānissa purisapuggalassa anatimāno hoti uparibhāvāya.                                   34. Dubbacassa purisapuggalassa sovacassatā hoti uparibhāvāya.                                   35. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti uparibhāvāya.                                36. Pamattassa purisapuggalassa appamādo hoti uparibhāvāya.                                      37. Assaddhassa purisapuggalassa saddhā hoti uparibhāvāya.                                        38. Ahirikassa purisapuggalassa hiri hoti uparibhāvāya.                                         39. Anottāpissa purisapuggalassa ottappa hoti uparibhāvāya.                                   40. Appassutassa purisapuggalassa bāhusacca hoti uparibhāvāya.                                    41. Kusītassa purisapuggalassa viriyārambho hoti uparibhāvāya.                               42. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti uparibhāvāya.                            43. Duppaññassa purisapuggalassa paññāsampadā hoti uparibhāvāya.                                 44. Sandiṭṭhiparāmāsī ādhānagāhi duppainissaggissa purisapuggalassa asandiṭṭhiparāmāsī anādhānagāhī suppainissaggitā hoti uparibhāvāya.

Parinibbānapariyāyo

16. So: ‘Vata Cunda attanā palipapalipanno,[818] para palipapalipanna uddharissatī’ti,[819] neta hāna vijjati. So: ‘Vata Cunda attanā apalipapalipanno, para palipapalipanna uddharissatī’ti, hānameta vijjati. So: ‘Vata Cunda attanā adanto avinīto aparinibbuto,[820] para damessati[821] vinessati[822] parinibbāpessatī’ti,[823] neta hāna vijjati. So: ‘Vata Cunda attanā danto vinīto parinibbuto, para damessati vinessati parinibbāpessatī’ti, hānameta vijjati.                                1. Evameva kho Cunda vihisakassa purisapuggalassa avihisā hoti parinibbānāya.[824]                2. Pāṇātipātissa purisapuggalassa pāṇātipātā veramaṇī hoti parinibbānāya.                              3. Adinnādāyissa purisapuggalassa adinnādānā veramaṇī hoti parinibbānāya.                           4. Abrahmacārissa purisapuggalassa abrahmacariyā veramaṇī hoti parinibbānāya.                                5. Musāvādissa purisapuggalassa musāvādā veramaṇī hoti parinibbānāya.                             6. Pisuavācassa purisapuggalassa pisuṇāyavācāya veramaṇī hoti parinibbānāya.                            6. Pharusavācassa purisapuggalassa pharusāya vācāya veramaṇī hoti parinibbānāya.                      7. Samphappalāpissa purisapuggalassa samphappalāpā veramaṇī hoti parinibbānāya.                   8. Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya.                                     9. Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya.                                     11. Micchādiṭṭhissa purisapuggalassa sammādiṭṭhi hoti parinibbānāya.                                 12. Micchāsakappassa purisapuggalassa sammāsakappo hoti parinibbānāya.                            13. Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya.                                 14. Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya.                          15. Micchāājīvassa purisapuggalassa sammāājīvo hoti parinibbānāya.                                  16. Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya.                               17. Micchā satissa purisapuggalassa sammāsati hoti parinibbānāya.                                   18. Micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya.                    19. Micchāñāṇissa purisapuggalassa sammāñāṇa hoti parinibbānāya.                            20. Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya.                              21. Thīnamiddhapariyuṭṭhitassa purisapuggalassa vigatathīnamiddhatā hoti parinibbānāya.                       22. Uddhatassa purisapuggalassa anuddhacca hoti parinibbānāya.                                23. Vecikicchissa purisapuggalassatiṇṇavicikicchatā hoti parinibbānāya.                              24. Kodhanassa purisapuggalassa akkodho hoti parinibbānāya.                                       25. Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya.                                      26. Makkhissa purisapuggalassa amakkho hoti parinibbānāya.                                        27. Paḷāsissa purisapuggalassa apaḷāso hoti parinibbānāya.                                             28. Issukissa purisapuggalassa anissā hoti parinibbānāya.                                           29. Maccharissa purisapuggalassa amacchariya hoti parinibbānāya.                                   30. Sahassa purisapuggalassa asāṭheyya hoti parinibbānāya.                                       31. Māyāvissa purisapuggalassa amāyā hoti parinibbānāya.                                            32. Thaddhassa purisapuggalassa atthaddhiya hoti parinibbānāya.                                    33. Atimānissa purisapuggalassa anatimāno hoti parinibbānāya.                               34. Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya.                                    35. Pāpamittassa purisapuggalassa kalyāṇamittatā hoti parinibbānāya.                                36. Pamattassa purisapuggalassa appamādo hoti parinibbānāya.                                       37. Assaddhassa purisapuggalassa saddhā hoti parinibbānāya.                                         38. Ahirikassa purisapuggalassa hiri hoti parinibbānāya.                                            39. Anottāpissa purisapuggalassa ottappa hoti parinibbānāya.                                         40. Appassutassa purisapuggalassa bāhusacca hoti parinibbānāya.                                   41. Kusītassa purisapuggalassa viriyārambho hoti parinibbānāya.                                    42. Muṭṭhassatissa purisapuggalassa upaṭṭhitasatitā hoti parinibbānāya.                                   43. Duppaññassa purisapuggalassa paññāsampadā hoti parinibbānāya.                                 44. Sandiṭṭhiparāmāsiādhānagāhiduppainissaggissa purisapuggalassa asandiṭṭhiparāmāsianādhānagāhisuppainissaggitā hoti parinibbānāya.

17. Iti kho Cunda desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāvapariyāyo, desito parinibbānapariyāyo.

18. “Ya kho Cunda Satthārā karaṇīya sāvakāna hitesinā[825] anukampakena,[826] anukampa upādāya,[827] kata vo ta mayā. Etāni Cunda rukkhamūlāni, etāni suññāgārāni, jhāyatha Cunda mā pamādattha,[828] mā pacchāvippaisārino[829] ahuvattha, aya vo amhāka anusāsanī”ti.[830]

“Idamavoca Bhagavā. Attamano āyasmā Mahācundo Bhagavato bhāsita abhinandī”ti.            

Sallekhasutta aṭṭhama.

Phāsu Vihāra in K. L. 25-11-03.

 

 

(M.9.)Sammādiṭṭhisutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: “Āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosu. Āyasmā sāriputto etadavoca:

2. “‘Sammādiṭṭhi[831] sammādiṭṭhī’ti āvuso vuccati, kittāvatā[832] nu kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa[833] diṭṭhi, dhamme aveccappasādena[834] samannāgato,[835] āgato[836] ima saddhamman”ti?[837]   Dūrato[838] pi kho maya āvuso āgaccheyyāma, āyasmato Sāriputtassa santike etassa bhāsitassa atthamaññātu. Sādhu vatāyasmanta yeva Sāriputta paibhātu etassa bhāsitassa attho, āyasmato Sāriputtassa sutvā bhikkhū dhāressantī”ti.[839]                                               “Tenahāvuso suṇātha sādhuka[840] manasikarotha bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosu. Āyasmā Sāriputto etadavoca:

3. “Yato kho āvuso ariyasāvako akusalañ ca pajānāti, akusalamūlañca pajānāti; kusalañ ca pajānāti, kusalamūlañca pajānāti; ettāvatāpi[841] kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

4. “Katama panāvuso akusala,[842] katama akusalamūla, katama kusala, katama kusalamūlan”ti? Pāṇātipāto kho āvuso akusala; adinnādāna akusala; kāmesumicchācāro akusala; musāvādo akusala; pisuṇāvācā akusala; pharusāvācā akusala; samphappalāpo akusala; abhijjhā akusala; byāpādo akusala; micchādiṭṭhi akusala. Ida vuccatāvuso akusala.

5. Katamañcāvuso akusalamūla? Lobho[843] akusalamūla; doso[844] akusalamūla; moho[845] akusalamūla. Ida vuccatāvuso akusalamūla.

6. Katamañcāvuso kusala? Pāṇātipātā veramaṇī kusala; adinnādānā veramaṇī kusala; kāmesu micchācārā veramaṇī kusala; musāvādā veramaṇī kusala; pisuṇāvācā veramaṇī kusala; pharusāvācā veramaṇī kusala; samphappalāpā veramaṇī kusala; anabhijjhā kusala; abyāpādo kusala; sammādiṭṭhi kusala. Ida vuccatāvuso kusala.

7. Katamañcāvuso kusalamūla?[846] Alobho kusalamūla; adoso kusalamūla; amoho kusalamūla. Ida vuccatāvuso kusalamūla.

8. “Yato kho āvuso ariyasāvako eva akusala pajānāti, eva akusalamūla pajānāti, eva kusala pajānāti, eva kusalamūla pajānāti, so sabbaso[847] rāgānusaya[848] pahāya, paighānusaya[849] paivinodetvā[850]asmī’ti diṭṭhimānānusaya[851] samūhanitvā,[852] avijja[853] pahāya,[854] vijja uppādetvā,[855] diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

9. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso añño pi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

10. “Yato kho āvuso ariyasāvako āhārañ ca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

11. Katamo panāvuso āhāro,[856] katamo āhārasamudayo, katamo āhāranirodho, katamo āhāra nirodhagāminī paipadāti? Cattāro ’me āvuso āhārā, bhūtāna vā sattāna hitiyā[857] sambhavesīna[858] vā anuggahāya.[859] Katame cattāro? Kabalikāro[860] āhāro oḷāriko[861] vā sukhumo[862] vā, phasso[863] dutiyo, manosañcetanā[864] tatiyā, viññāṇa[865] catuttha.                              Tahāsamudayā āhārasamudayo, tahānirodhā āhāranirodho. Ayameva ariyo aṭṭhagiko maggo āhāra nirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

12. “Yato kho āvuso ariyasāvako eva āhāra pajānāti, eva āhārasamudaya pajānāti, eva āhāranirodha pajānāti, eva āhāranirodhagāmini paipada pajānāti; so sababaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                        Āhāravāro

13. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

14. “Yato kho āvuso ariyasāvako dukkhañ ca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

15. “Katama panāvuso dukkha,[866] katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paipadā”ti? Jātipi dukkhā; jarāpi dukkhā; vyādhipi dukkho; maraampi[867] dukkha; sokaparidevadukkhadomanassupāyāsāpi[868] dukkhā; yampiccha na labhati tampi dukkha; sakhittena pañcupādānakkhandhā[869] dukkhā. Ida vuccatāvuso dukkha.

16. Katamo cāvuso dukkhasamudayo? Yāya tahā ponobhavikā[870] nandirāgasahagatā[871] tatra tatrābhinandinī;[872] seyyathīda, kāmatahā bhavatahā vibhavatahā. Aya vuccatāvuso dukkhasamudayo.

17. Katamo cāvuso dukkhanirodho? Yo tassāyeva tahāya asesavirāganirodho cāgo painissaggo mutti anālayo.[873] Aya vuccatāvuso dukkhanirodho.

18. Katamā cāvuso dukkhanirodhagāminī paipadā? Ayameva ariyo aṭṭhagiko maggo dukkhanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

19. “Yato kho āvuso ariyasāvako eva dukkha pajānāti, eva dukkhasamudaya pajānāti, eva dukkhanirodha pajānāti, eva dukkhanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                               Saccavāro

20. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

21. “Yato kho āvuso ariyasāvako jarāmaraañca pajānāti, jarāmaraasamudayañca pajānāti, jarāmaraanirodhañca pajānāti, jarāmaraanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

22. “Katama panāvuso jarāmaraa,[874] katamo jarāmaraasamudayo, katamo jarāmaraanirodho, katamā jarāmaraanirodhagāminī paipadā”ti? Yā tesa sattāna tamhi tamhi sattanikāye[875] jarā, jīraatā khaṇḍicca pālicca valittacatā āyuno sahāni, indriyāna paripāko.[876] Aya vuccatāvuso jarā. Katamañcāvuso maraa? Yā tesa tesa sattāna tamhā tamhā sattanikāyā cuti, cavanatā bhedo antaradhāna maccumaraa kālakiriyā khandhāna bhedo, kalebarassa nikkhepo.[877] Ida vuccatāvuso maraa. Iti ayañca jarā, idañca maraa. Ida vuccatāvuso jarāmaraa.                                                                    Jāti samudayā jarāmaraasamudayo. Jātinirodhā jarāmaraanirodho. Ayameva ariyo aṭṭhagiko maggo jarāmaraa nirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

23. “Yato kho āvuso ariyasāvako eva jarāmaraa pajānāti, eva jarāmaraasamudaya pajānāti, eva jarāmaraanirodha pajānāti, eva jarāmaraanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                            Jarāmaraavāro

24. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

25. “Yato kho āvuso ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

26. “Katamā panāvuso jāti,[878] katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paipadā”ti? Yā tesa tesa sattāna tamhi tamhi sattanikāye jāti, sañjāti okkanti abhinibbatti khandhāna pātubhāvo, āyatanāna pailābho.[879] Aya vuccatāvuso jāti.                      Bhavasamudayā jāti- samudayo. Bhavanirodhā jātinirodho. Ayameva ariyo aṭṭhagiko maggo jātinirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammā vāyāmo sammāsati sammāsamādhi.

27. “Yato kho āvuso ariyasāvako eva jāti pajānāti, eva jātisamudaya pajānāti, eva jātinirodha pajānāti, eva jātinirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                       Jātivāro

28. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

29. “Yato kho āvuso ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

30. “Katamo panāvuso bhavo,[880] katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paipadā”ti? Tayo me āvuso bhavā: kāmabhavo rūpabhavo arūpabhavo.[881] Upādānasamudayā bhavasamudayo. Upādānanirodhā bhavanirodho. Ayameva ariyo aṭṭhagiko maggo bhavanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

31. “Yato kho āvuso ariyasāvako eva bhava pajānāti, eva bhavasamudaya pajānāti, eva bhavanirodha pajānāti, eva bhavanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                Bhava vāro

32. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

33. “Yato kho āvuso ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

34. “Katama panāvuso upādāna,[882] katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paipadā”ti? Cattārimāni āvuso upādānāni: kāmūpādāna[883] diṭṭhūpādāna[884] sīlabbatūpādāna[885] attavādūpādāna.[886]                                              Tahāsamudayā upādānasamudayo. Tahānirodhā upādānanirodho. Ayameva ariyo aṭṭhagiko maggo upādānanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

35. “Yato kho āvuso ariyasāvako eva upādāna pajānāti, eva upādānasamudaya pajānāti, eva upādānanirodha pajānāti, eva upādānanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                              Upādānavāro

36. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

37. “Yato kho āvuso ariyasāvako tahañca pajānāti, tahāsamudayañca pajānāti, tahānirodhañca pajānāti, tahānirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

38. Katamā panāvuso tahā,[887] katamo tahāsamudayo, katamo tahānirodho, katamā tahānirodhagāminī paipadā? Chayime āvuso tahākāyā: rūpatahā saddatahā gandhatahā rasatahā poṭṭhabbatahā dhammatahā.[888]                                               Vedanāsamudayā tahāsamudayo. Vedanānirodhā tahānirodho. Ayameva ariyo aṭṭhagiko maggo tahārodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

39. “Yato kho āvuso ariyasāvako eva taha pajānāti, eva tahāsamudaya pajānāti, eva tahānirodha pajānāti, eva tahānirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                    Tahāvāro

40. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

41. “Yato kho āvuso ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

42. “Katamā panāvuso vedanā,[889] katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paipadā”ti? Chayime āvuso vedanākāyā: cakkhusamphassajā[890] vedanā, sotasamphassajā vedanā, ghānasampassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.                                                 Phassasamudayā vedanāsamudayo. Phassa nirodhā vedanānirodho. Ayameva ariyo aṭṭhagiko maggo vedanānirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

43. “Yato kho āvuso ariyasāvako eva vedana pajānāti, eva vedanāsamudaya pajānāti, eva vedanānirodha pajānāti, eva vedanānirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                  Vedanāvāro

44. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

45. “Yato kho āvuso ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

46. “Katamo panāvuso phasso,[891] katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paipadā”ti? Chayime āvuso phassakāyā: cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso.                           Saḷāyatanasamudayā phassasamudayo. Saḷāyatananirodhā phassanirodho. Ayameva ariyo aṭṭhagiko maggo phassanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

47. “Yato kho āvuso ariyasāvako eva phassa pajānāti, eva phassasamudaya pajānāti, eva phassanirodha pajānāti, eva phassanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                  Phassavāro

48. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

49. “Yato kho āvuso ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

50. “Katama panāvuso saḷāyatana,[892] katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paipadā”ti? Chayimāni āvuso āyatanāni: cakkhāyatana, sotāyatana, ghānāyatana, jivhāyatana, kāyāyatana, manāyatana.                        Nāmarūpasamudayā saḷāyatanasamudayo. Nāmarūpanirodhā saḷāyatananirodho. Ayameva ariyo aṭṭhagiko maggo saḷāyatananirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammā vāyāmo sammāsati sammāsamādhi.

51. “Yato kho āvuso ariyasāvako eva saḷāyatana pajānāti, eva saḷāyatanasamudaya pajānāti, eva saḷāyatananirodha pajānāti, eva saḷāyatananirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                           Saḷāyatanavāro

52. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

53. “Yato kho āvuso ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

54. Katama panāvuso nāmarūpa,[893] katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paipadā”ti? Vedanā, saññā, cetanā, phasso, manasikāro. Ida vuccatāvuso nāma. Cattāri ca mahābhūtāni[894] catunnañca mahābhūtāna upādāya rūpa.[895] Ida vuccatāvuso rūpa. Iti idañca nāma, idañca rūpa. Ida vuccatāvuso nāmarūpa. Viññāṇasamudayā nāmarūpasamudayo. Viññāṇanirodhā nāmarūpanirodho. Ayameva ariyo aṭṭhagiko maggo nāmarūpanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

55. “Yato kho āvuso ariyasāvako eva nāmarūpa pajānāti, eva nāmarūpasamudaya pajānāti, eva nāmarūpanirodha pajānāti, eva nāmarūpanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                              Nāmarūpavāro

56. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

57. “Yato kho āvuso ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

58. “Katama panāvuso viññāṇa,[896] katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paipadā”ti? Chayime āvuso viññāṇakāyā: cakkhuviññāṇa, sotaviññāṇa, ghānaviññāṇa, jivhāviññāṇa, kāyaviññāṇa, manoviññāṇa.                        Sakhārasamudayā viññāṇasamudayo. Sakhāranirodhā viññāṇanirodho. Ayameva ariyo aṭṭhagiko maggo viññāṇanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

59. “Yato kho āvuso ariyasāvako eva viññāṇa pajānāti, eva viññāṇasamudaya pajānāti, eva viññāṇanirodha pajānāti, eva viññāṇanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                Viññāṇavāro

60. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

61. “Yato kho āvuso ariyasāvako sakhāre ca pajānāti, sakhārasamudayañca pajānāti, sakhāranirodhañca pajānāti, sakhāranirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

62. “Katame panāvuso sakhārā,[897] katamo sakhārasamudayo, katamo sakhāranirodho, katamā sakhāranirodhagāminī paipadā”ti? Tayo ’me āvuso sakhārā: kāyasakhāro vacīsakhāro cittasakhāro.                                                                Avijjāsamudayā sakhārasamudayo. Avijjānirodhā sakhāranirodho. Ayameva ariyo aṭṭhagiko maggo sakhāranirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

63. “Yato kho āvuso ariyasāvako eva sakhāre pajānāti, eva sakhārasamudaya pajānāti, eva sakhāranirodha pajānāti, eva sakhāranirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                          Sakhāravāro

64. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

65. “Yato kho āvuso ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

66. “Katamā panāvuso avijjā,[898] katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paipadā”ti? Ya kho āvuso dukkhe aññāṇa,[899] dukkhasamudaye aññāṇa, dukkhanirodhe aññāṇa, dukkhanirodhagāminiyā paipadāya aññāṇa. Aya vuccatāvuso avijjā. Āsavasamudayā avijjāsamudayo. Āsavanirodhā avijjānirodho. Ayameva ariyo aṭṭhagiko maggo avijjā nirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

67. “Yato kho āvuso ariyasāvako eva avijja pajānāti, eva avijjāsamudaya pajānāti, eva avijjānirodha pajānāti, eva avijjānirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                    Avijjāvāro

68. “Sādhāvuso”ti kho te bhikkhū āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā, āyasmanta Sāriputta uttari pañha āpucchu: “Siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti? Siyā āvuso.

69. “Yato kho āvuso ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāmini paipadañca pajānāti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.

70. “Katamo panāvuso āsavo,[900] katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paipadā”ti? Tayo ’me āvuso āsavā: kāmāsavo bhavāsavo avijjāsavo. Avijjāsamudayā āsavasamudayo. Avijjānirodhā āsavanirodho. Ayameva ariyo aṭṭhagiko maggo āsavanirodhagāminī paipadā; seyyathīda, sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

71. “Yato kho āvuso ariyasāvako eva āsava pajānāti, eva āsavasamudaya pajānāti, eva āsavanirodha pajānāti, eva āsavanirodhagāmini paipada pajānāti; so sabbaso rāgānusaya pahāya, paighānusaya paivinodetvā, ‘asmī’ti diṭṭhimānānusaya samūhanitvā, avijja pahāya, vijja uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato ima saddhamman”ti.                                                                   Āsavavāro

“Idamavoca āyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsita abhinandunti.

Sammādiṭṭhisutta navama.

 

(Phāsu Vihāra in K. L. 25-11-03.)

 

 

(M.10.) Satipaṭṭhānasutta

 

1. Eva me suta. Eka samaya Bhagavā Kurūsu viharati Kammāssadamma nāma Kurūna

nigamo. Tatra[901] kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato

paccassosu. Bhagavā etadavoca:

 

2. Ekāyano[902] aya bhikkhave maggo sattāna visuddhiyā,[903] sokapariddavāna[904] samatikkamāya,[905]

dukkhadomanassāna[906] atthagamāya,[907] ñāyassa[908] adhigamāya,[909] nibbānassa[910] sacchikiriyāya,[911]

yadida[912]cattāro satipaṭṭhānā.[913]

Uddesavāro[914] [2]

 

3. “Katame cattāro? Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā[915]

vineyya[916] loke abhijjhādomanassa.[917] Vedanāsu vedanānupassī viharati ātāpī sampajāno satimā

vineyya loke abhijjhādomanassa. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke

abhijjhādomanassa. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke

abhijjhādomanassa.

 

Kāyānupassanā Satipaṭṭhāna[3]

 

Ānāpānapabba[918]

 

4. Kathañca bhikkhave bhikkhu kāye kāyānupassī[919] viharati? Idha bhikkhave bhikkhu araññagato

vā rukkhamūlagato vā suññāgāragato[920] vā nisīdati,[921] pallaka ābhujitvā,[922] uju kāya paidhāya,[923]

parimukha sati upaṭṭhapetvā.[924] So sato va assasati, sato passasati.[925] Dīgha vā assasanto:

‘dīgha assasāmī’ti pajānāti, dīgha vā passasanto: ‘dīgha passasāmī’ti pajānāti. Rassa[926] vā

assasanto: ‘rassa assasāmī’ti pajānāti, rassa vā passasanto: ‘rassa passasāmī’ti pajānāti.[927]

‘Sabbakāyapaisavedī assasissāmī’ti[928] sikkhati, ‘sabbakāyapaisavedī passasissāmī’ti[929] sikkhati.

‘Passambhaya[930] kāyasakhāra assasissāmī’ti[931] sikkhati, ‘passambhaya kāyasakhāra

passasissāmī’ti sikkhati.[932] Seyyathāpi bhikkhave dakkho[933] bhamakāro[934] vā bhamakārantevāsī vā

dīgha vā añchanto:[935] ‘dīgha añchāmī’ti[936] pajānāti, rassa vā añchanto: ‘rassa añchāmī’ti[937]

pajānāti. Evameva kho bhikkhave bhikkhu dīgha vā assasanto: ‘dīgha assasāmī’ti pajānāti,

dīgha vā passasanto: ‘dīgha passasāmī’ti pajānāti. Rassa vā assasanto: ‘rassa assasāmī’ti

pajānāti, rassa vā passasanto: ‘rassa passasāmī’ti pajānāti. ‘Sabbakāyapaisavedī assasissāmī’ti

sikkhati, ‘sabbakāyapaisavedī passasissāmī’ti sikkhati. ‘Passambhaya kāyasakhāra

assasissāmī’ti sikkhati, ‘passambhaya kāyasakhāra passasissāmī’ti sikkhati.

 

5. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā[938] vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī[939] vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

Atthi kāyo’ti[940] vā panassa sati paccupaṭṭhitā[941] hoti yāvadeva[942] ñāṇamattāya patissatimattāya.[943]

Anissito[944] ca viharati, na ca kiñci loke upādiyati.[945] Evampi bhikkhave bhikkhu kāye kāyānupassī

viharati.

 

Iriyāpathapabba[946] [4]

 

6. Puna ca para bhikkhave bhikkhu gacchanto vā: ‘gacchāmī’ti[947] pajānāti; hito vā: ‘hitomhī’ti[948]

pajānāti; nisinno vā: ‘nisinnomhī’ti[949] pajānāti; sayāno vā: ‘sayānomhī’ti[950] pajānāti; yathā yathā[951]

vā panassa kāyo paihito[952] hoti, tathā tathā[953] na pajānāti.

 

7. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca

viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

Sampajaññapabba[954] [5]

 

8. Puna ca para bhikkhave bhikkhu abhikkante paikkante[955] sampajānakārī[956] hoti; ālokite

vilokite[957] sampajānakārī hoti; sammiñjite pasārite[958] sampajānakārī hoti; sghāṭipattacīvara-

dhārae[959] sampajānakārī hoti; asite pīte khāyite sāyite[960] sampajānakārī hoti; uccārapassāvakamme[961] sampajānakārī hoti; gate hite nisinne sutte jāgarite bhāsite tuhībhāve[962] sampajānakārī hoti.

 

9. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati mattāya. Anissito ca

viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

Paikkūlamanasikārapabba[963] [6]

 

10. Puna ca para bhikkhave bhikkhu imameva kāya uddha pādatalā[964] adho kesamatthakā,[965]

tacapariyanta[966] pūra nānappakārassa[967] asucino paccavekkhati:[968]Atthi imasmi kāye kesā lomā

nakhā dantā taco masa[969] nahāru aṭṭhi aṭṭhimiñja[970] vakka hadaya yakana kilomaka

pīhaka papphāsa[971] anta antagua udariya karīsa pitta[972] semha pubbo lohita sedo

medo assu[973] vasā kheo sighāṇikā lasikā muttan”ti.[974]

Seyyathāpi bhikkhave ubhatomukhā mūtoḷī[975] pūrā nānāvihitassa dhaññassa[976] seyyathīda: sālīna

vīhīna muggāna māsāna tilāna taṇḍulāna,[977] tamena cakkhumā puriso muñcitvā[978]

paccavekkheyya: “Ime sālī, ime vīhī, ime muggā, ime māsā, imetilā, ime taṇḍulā”ti.

Evameva kho bhikkhave bhikkhu imameva kāya uddha pādatalā adho kesamatthakā

tacapariyanta pūra nānappakārassa asucino paccavekkhati: “Atthi imasmi kāye kesā lomā

nakhā dantā taco masa nahāru aṭṭhi aṭṭhimiñja vakka hadaya yakana kilomaka

pīhaka papphāsa anta antagua udariya karīsa pitta semha pubbo lohita sedo

medo assu vasā kheo sighāṇikā lasikā muttan”ti.

 

11. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito

ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

Dhātumanasikārapabba[979] [7]

 

12. Puna ca para bhikkhave bhikkhu imameva kāya yathāṭhita yathāpaihita[980] dhātuso

paccavekkhati: “Atthi imasmi kāye pahavīdhātu[981] āpodhātu[982] tejodhātu[983] vāyodhātū”ti.[984]

Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī[985] vā gāvi[986] vadhitvā[987]

cātummahāpathe[988] bilaso paivibhajitvā[989] nisinno assa.

Evameva kho bhikkhave bhikkhu imameva kāya yathāṭhita yathāpaihita dhātuso

paccavekkhati: “Atthi imasmi kāye pahavīdhātu āpodhātu tejodhātu vāyodhātū”ti.

 

13. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito

ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

Navasīvathikāpabba[990] [8]

 

14. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra[991] sīvathikāya chaḍḍita,[992] ekāhamata vā dvīhamata vā tīhamata[993] vā uddhumātaka vinīlaka vipubbakajāta.[994] So imameva kāya upasaharati:[995]Ayampi kho kāyo eva dhammo evam bhāvī eva anatīto”ti.[996]

 

15. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati, vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

16. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita, kākehi vā khajjamāna kulalehi vā khajjamāna gijjhehi vā khajjamāna supāṇehi vā khajjamāna sigālehi vā khajjamāna vividhehi vā pāṇakajātehi[997] khajjamāna.[998] So imameva kāya upasaharati: “Ayampi kho kāyo eva dhammo evam bhāvī eva anatīto”ti.

 

17. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati; ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati, vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

18. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita, aṭṭhikasakhalika[999] samasalohita[1000] nahārusambandha.[1001] So imameva kāya upasaharati: “Ayampi kho kāyo eva dhammo evam bhāvī eva anatīto”ti.

 

19. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati; ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati, vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

20. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita, aṭṭhikasakhalika nimmasalohitamakkhitta[1002] nahārusambandha. So imameva kāya upasaharati: “Ayampi kho kāyo eva dhammo evam bhāvī eva anatīto”ti.

 

21. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati; ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati, vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

22. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita, aṭṭhikasakhalika apagatamasalohita[1003] nahārusambandha. So imameva kāya upasaharati: “Ayampi kho kāyo eva dhammo evam bhāvī eva anatīto”ti.

 

23. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati; ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati, vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

24. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita, aṭṭhikāni apagatasambandhāni[1004] disā vidisāsu vikkhittāni,[1005] aññena[1006] hatthaṭṭhika aññena pādaṭṭhika aññena jaghaṭṭhika aññena ūraṭṭhika aññena kaaṭṭhika aññena piṭṭhikaṇṭaka aññena sīsakaṭāha.[1007] So imameva kāya upasaharati : “Ayampi kho kāyo eva dhammo evam bhāvī eva anatīto”ti.

 

25. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito

ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

26. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita,

aṭṭhikāni setāni[1008] sakhavaṇṇūpanibhāni.[1009] So imameva kāya upasaharati: “Ayampi kho kāyo

eva dhammo evam bhāvī eva anatīto”ti.

 

27. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito

ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

28. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita,

aṭṭhikāni puñjakitāni[1010] terovassikāni.[1011] So imameva kāya upasaharati: “Ayampi kho kāyo eva

dhammo evam bhāvī eva anatīto’ti.

 

29. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito

ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

30. Puna ca para bhikkhave bhikkhu seyyathāpi passeyya sarīra sīvathikāya chaḍḍita,

aṭṭhikāni pūtīni[1012] cuṇṇakajātāni.[1013] So imameva kāya upasaharati: “Ayampi kho kāyo eva

dhammo evam bhāvī eva anatīto”ti.

 

31. Iti ajjhatta vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati;

ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmi viharati,

vayadhammānupassī vā kāyasmi viharati; samudayavayadhammānupassī vā kāyasmi viharati.

‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya patissati mattāya. Anissito

ca viharati, na ca kiñci loke upādiyati. Evampi bhikkhave bhikkhu kāye kāyānupassī viharati.

 

Vedanānupassanāsatipaṭṭhāna[1014] [9]

 

32. Kathañca bhikkhave bhikkhu vedanāsu vedanānupassī[1015] viharati? Idha bhikkhave bhikkhu

sukha vedana vediyamāno: “Sukha vedana vediyāmī”ti[1016] pajānāti, dukkha vedana

vediyamāno: “Dukkha vedana vediyāmī”ti[1017] pajānāti; adukkhamasukha vedana vediyamāno: “Adukkhamasukha vedana vediyāmī”ti[1018] pajānāti. Sāmisa[1019] vā sukha vedana vediyamāno:

“Sāmisa sukha vedana vediyāmī”ti pajānāti, nirāmisa[1020] vā sukha vedana vediyamāno:

“Nirāmisa sukha vedana vediyāmī”ti pajānāti; sāmisa vā dukkha vedana vediyamāno:

“Sāmisa dukkha vedana vediyāmī”ti pajānāti, nirāmisa vā dukkha vedana vediyamāno:

“Nirāmisa dukkha vedana vediyāmī”ti pajānāti; sāmisa vā adukkhamasukha vedana

vediyamāno: “Sāmīsa adukkhamasukha vedana vediyāmī”ti pajānāti, nirāmisa vā

adukkhamasukha vedana vediyamāno: “Nirāmisa adukkhamasukha vedana vediyāmī”ti

pajānāti.

 

33. Iti ajjhatta vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī

viharati; ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā

vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati; samudayavayadhammānupassī vā

vedanāsu viharati. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya

patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Eva kho bhikkhave bhikkhu

vedanāsu vedanānupassī viharati.

 

Cittānupassanāsatipaṭṭhāna[1021] [10]

 

34. Kathañca bhikkhave bhikkhu citte cittānupassī[1022] viharati? Idha bhikkhave bhikkhu sarāga[1023] vā

citta: “Sarāga cittan”ti pajānāti, vītarāga vā citta: “Vītarāga cittan”ti pajānāti. Sadosa vā

citta: “Sadosa cittan”ti pajānāti, vītadosa vā citta: “Vītadosa cittan”ti pajānāti. Samoha

vā citta: “Samoha cittan”ti pajānāti, vītamoha vā citta: “Vītamoha cittan”ti pajānāti.

Sakhitta vā citta: “Sakhitta cittan”ti pajānāti, vikkhitta[1024] vā citta: “Vikkhitta cittan”ti

pajānāti. Mahaggata vā citta: “Mahaggata cittan”ti pajānāti, amahaggata[1025] vā citta:

“Amahaggata cittan”ti pajānāti. Sauttara vā citta: “Sauttara cittan”ti pajānāti, anuttara[1026] vā

citta: “Anuttara cittan”ti pajānāti. Samāhita vā citta: “Samāhita cittan”ti pajānāti, asamāhita[1027] vā citta: “Asamāhita cittan”ti pajānāti. Vimutta vā citta: “Vimutta cittan”ti

pajānāti, avimutta[1028] vā citta: “Avimutta cittan”ti pajānāti.

 

35. Iti ajjhatta vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati; ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmi viharati, vayadhammānupassī vā cittasmi viharati; samudayavayadhammānupassī vā cittasmi viharati. ‘Atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Eva kho bhikkhave bhikkhu citte cittānupassī viharati.

 

Dhammānupassanāsatipaṭṭhāna[1029]

Nīvaraapabba[1030] [11]

 

36. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī[1031] viharati? Idha bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraesu. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraesu? Idha bhikkhave bhikkhu santa[1032] vā ajjhatta kāmacchanda:[1033] “Atthi me ajjhatta kāmacchando”ti pajānāti, asanta vā ajjhatta kāmacchanda: “Natthi me ajjhatta kāmacchando”ti pajānāti. Yathā[1034] ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti, yathā ca uppannassa[1035] kāmacchandassa pahāna[1036] hoti, tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyati[1037] anuppādo hoti, tañca pajānāti.  Santa vā ajjhatta byāpāda:[1038] “Atthi me ajjhatta byāpādo”ti pajānāti, asanta vā ajjhatta byāpāda: “Natthi me ajjhatta byāpādo”ti pajānāti. Yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti, yathā ca uppannassa byāpādassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyati anuppādo hoti, tañca pajānāti.

Santa vā ajjhatta thīnamiddha:[1039] “Atthi me ajjhatta thīnamiddhan”ti pajānāti, asanta vā ajjhatta thīnamiddha: “Natthi me ajjhatta thīnamiddhan”ti pajānāti. Yathā ca anuppannassa thīnamiddhassa uppādo hoti, tañca pajānāti, yathā ca uppannassa thīnamiddhassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa thīnamiddhassa āyati anuppādo hoti, tañca pajānāti.

Santa vā ajjhatta uddhaccakukkucca:[1040] “Atthi me ajjhatta uddhaccakukkuccan”ti pajānāti, asanta vā ajjhatta uddhaccakukkucca: “Natthi me ajjhatta uddhaccakukkuccan”ti pajānāti. Yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyati anuppādo hoti, tañca pajānāti.

Santa vā ajjhatta vicikiccha:[1041] “Atthi me ajjhatta vicikicchā”ti pajānāti, asanta vā ajjhatta vicikiccha: “Natthi me ajjhatta vicikicchā”ti pajānāti. Yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti, yathā ca uppannāya vicikicchāya pahāna hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyati anuppādo hoti, tañca pajānāti.

 

37. Iti ajjhatta vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati; ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati; samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Eva kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraesu.

 

Khandhapabba[1042] [12]

 

38. Puna ca para bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.[1043] Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu? Idha bhikkhave bhikkhu: “Iti rūpa, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti sakhārā, iti sakhārāna samudayo, iti sakhārāna atthagamo; iti viññāṇa, iti viññāṇassa samudayo, iti viññāṇassa atthagamo”ti.

 

39. Iti ajjhatta vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati; ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati; samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Eva kho bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasupādānakkhandhesu.

 

Āyatanapabba[1044] [13]

 

40. Puna ca para bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu[1045] ajjhattikabāhiresu āyatanesu.[1046] Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu? Idha bhikkhave bhikkhu cakkhuñ ca[1047] pajānāti, rūpe[1048] ca pajānāti; yañca tadubhaya[1049] paicca[1050] uppajjati sayojana,[1051] tañca pajānāti. Yathā[1052] ca anuppannassa sayojanassa uppādo hoti, tañca pajānāti, yathā ca uppannassa sayojanassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa sayojanassa āyati anuppādo hoti, tañca pajānāti.

Sotañca[1053] pajānāti, sadde[1054] ca pajānāti; yañca tadubhaya paicca uppajjati sayojana, tañca pajānāti. Yathā ca anuppannassa sayojanassa uppādo hoti, tañca pajānāti, yathā ca uppannassa sayojanassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa sayojanassa āyati anuppādo hoti, tañca pajānāti. Ghāṇañca[1055] pajānāti, gandhe[1056] ca pajānāti; yañca tadubhaya paicca uppajjati sayojana tañca pajānāti. Yathā ca anuppannassa sayojanassa uppādo hoti, tañca pajānāti, yathā ca uppannassa sayojanassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa sayojanassa āyati anuppādo hoti, tañca pajānāti.

Jivhañca[1057] pajānāti, rase[1058] ca pajānāti; yañca tadubhaya paicca uppajjati sayojana, tañca pajānāti. Yathā ca anuppannassa sayojanassa uppādo hoti, tañca pajānāti, yathā ca uppannassa sayojanassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa sayojanassa āyati anuppādo hoti, tañca pajānāti.

Kāyañca[1059] pajānāti, phoṭṭhabbe[1060] ca pajānāti; yañca tadubhaya paicca uppajjati sayojana, tañca pajānāti. Yathā ca anuppannassa sayojanassa uppādo hoti, tañca pajānāti, yathā ca uppannassa sayojanassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa sayojanassa āyati anuppādo hoti, tañca pajānāti.

Manañca[1061] pajānāti, dhamme[1062] ca pajānāti; yañca tadubhaya paicca uppajjati sayojana, tañca pajānāti. Yathā ca anuppannassa sayojanassa uppādo hoti, tañca pajānāti, yathā ca uppannassa sayojanassa pahāna hoti, tañca pajānāti; yathā ca pahīnassa sayojanassa āyati anuppādo hoti, tañca pajānāti.

 

41. Iti ajjhatta vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī

viharati; ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā

dhammesu viharati, vayadhammānupassī vā dhammesu viharati; samudayavayadhammānupassī vā

dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya

patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Eva kho bhikkhave bhikkhu

dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.

 

Bojjhagapabba[1063] [14]

 

42. Puna ca para bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu[1064] bojjhagesu.

Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati sattasu bojjhagesu? Idha bhikkhave bhikkhu santa vā ajjhatta satisambojjhaga:[1065] “Atthi me ajjhatta satisambojjhago”ti pajānāti. Asanta vā ajjhatta satisambojjhaga: “Natthi me ajjhatta satisambojjhago”ti pajānāti. Yathā ca anuppannassa satisambojjhagassa uppādo hoti, tañca pajānāti, yathā ca uppannassa satisambojjhagassa bhāvanā[1066] pāripūrī[1067] hoti, tañca pajānāti.

Santa vā ajjhatta dhammavicayasambojjhaga:[1068] “Atthi me ajjhatta dhammavicayasambojjhago”ti pajānāti, asanta vā ajjhatta dhammavicayasambojjhaga:  “Natthi me ajjhatta dhammavicayasambojjhago”ti pajānāti. Yathā ca anuppannassa dhammavicayasambojjhagassa uppādo hoti, tañca pajānāti; yathā ca uppannassa dhammavicayasambojjhagassa bhāvanā pāripūrī hoti, tañca pajānāti.

Santa vā ajjhatta viriyasambojjhaga:[1069] “Atthi me ajjhatta viriyasambojjhago”ti pajānāti, asanta vā ajjhatta viriyasambojjhaga: “Natthi me ajjhatta viriyasambojjhago”ti pajānāti.

Yathā ca anuppannassa viriyasambojjhagassa uppādo hoti, tañca pajānāti, yathā ca uppannassa

viriyasambojjhagassa bhāvanā pāripūrī hoti, tañca pajānāti.

Santa vā ajjhatta pītisambojjhaga:[1070] “Atthi me ajjhatta pītisambojjhago”ti pajānāti,

asanta vā ajjhatta pītisambojjhaga: “Natthi me ajjhatta pītisambojjhago”ti pajānāti. Yathā

ca anuppannassa pītisambojjhagassa uppādo hoti, tañca pajānāti, yathā ca uppannassa

pītisambojjhagassa bhāvanā pāripūrī hoti, tañca pajānāti.

Santa vā ajjhatta passaddhisambojjhaga:[1071] “Atthi me ajjhatta passaddhisambojjhago”ti

pajānāti, asanta vā ajjhatta passaddhisambojjhaga: “Natthi me ajjhatta

passaddhisambojjhago”ti pajānāti. Yathā ca anuppannassa passaddhisambojjhagassa uppādo hoti,

tañca pajānāti, yathā ca uppannassa passaddhisambojjhagassa bhāvanā pāripūrī hoti, tañca

pajānāti.

Santa vā ajjhatta samādhisambojjhaga:[1072] “Atthi me ajjhatta samādhisambojjhago”ti

pajānāti, asanta vā ajjhatta samādhisambojjhaga: “Natthi me ajjhatta

samādhisambojjhago”ti pajānāti. Yathā ca anuppannassa samādhisambojjhagassa uppādo hoti,

tañca pajānāti, yathā ca uppannassa samādhisambojjhagassa bhāvanā pāripūrī hoti, tañca pajānāti.

Santa vā ajjhatta upekkhāsambojjhaga:[1073] “Atthi me ajjhatta upekkhāsambojjhago”ti

pajānāti, asanta vā ajjhatta upekkhāsambojjhaga: “Natthi me ajjhatta

upekkhāsambojjhago”ti pajānāti. Yathā ca anuppannassa upekkhāsambojjhagassa uppādo hoti,

tañca pajānāti, yathā ca uppannassa upekkhāsambojjhagassa bhāvanā pāripūrī hoti, tañca pajānāti.

 

43. Iti ajjhatta vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī

viharati; ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā

dhammesu viharati, vayadhammānupassī vā dhammesu viharati; samudayavayadhammānupassī vā

dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya

patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu

dhammesu dhammānupassī viharati sattasu bojjhagesu.

 

Saccapabba[1074] [15]

 

44. Puna ca para bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu[1075] ariyasaccesu.

Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati catusu ariyasaccesu? Idha

bhikkhave bhikkhu: “Ida dukkhan”ti yathābhūta pajānāti. “Aya dukkhasamudayo”ti

yathābhūta pajānāti. “Aya dukkhanirodho”ti yathābhūta pajānāti. “Aya

dukkhanirodhagāminī paipadā”ti yathābhūta pajānāti.

 

45. Iti ajjhatta vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī

viharati; ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā

dhammesu viharati, vayadhammānupassī vā dhammesu viharati; samudayavayadhammānupassī vā

dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti; yāvadeva ñāṇamattāya

patissati mattāya. Anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho bhikkhave bhikkhu

dhammesu dhammānupassī viharati catusu ariyasaccesu.

 

Niṭṭhānapabba[1076] [16]

 

46. Yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya[1077] satta vassāni,[1078] tassa dvinna phalāna[1079] aññatara[1080] phala pāṭikakha:[1081] “Diṭṭheva dhamme aññā,[1082] sati vā upādisese anāgāmitā.”[1083]

Tiṭṭhantu[1084] bhikkhave satta vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya chabbassāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave chabbassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya pañcavassāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave pañcavassāni, yo hi ko

ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya cattāri vassāni, tassa dvinna phalāna

aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu

bhikkhave cattāri vassāni, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya tīṇi vassāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā

upādisese anāgāmitā.” Tiṭṭhantu bhikkhave tīṇi vassāni, yo hi ko ci bhikkhave ime cattāro

satipaṭṭhāne eva bhāveyya dve vassāni, tassa dvinna phalāna aññatara phala pāṭikakha:

“Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave dve vassāni, yo hi ko ci

bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya eka vassa, tassa dvinna phalāna

aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.”

Tiṭṭhantu bhikkhave eka vassa, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya

satta māsāni,[1085] tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā,

sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave satta māsāni, yo hi ko ci bhikkhave ime cattāro

sati satipaṭṭhāne eva bhāveyya cha māsāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave cha māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne eva bhāveyya pañca māsāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave pañca māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne eva bhāveyya cattāri māsāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave cattāri māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne eva bhāveyya tīṇi māsāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave tīṇi māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne eva bhāveyya dve māsāni, tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā sati vā upādisese anāgāmitā.” Tiṭṭhantu bhikkhave dve māsāni, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne eva bhāveyya māsa, tassa dvinna phalāna aññatara phala pāṭikakha:

“Diṭṭheva dhamme aññā sati vā upādisese anāgāmitā.”

Tiṭṭhatu bhikkhave māsa, yo hi ko ci bhikkhave ime cattāro sati satipaṭṭhāne eva bhāveyya addhamāsa,[1086] tassa dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.” Tiṭṭhatu bhikkhave addhamāso, yo hi ko ci bhikkhave ime cattāro satipaṭṭhāne eva bhāveyya sattāha,[1087] tassa dvinna phalāna aññatara phala pāṭikakha:

“Diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.”

 

47. “Ekāyano aya bhikkhave maggo sattāna visuddhiyā sokapariddavāna samatikkamāya

dukkhadomanassāna atthagamāya, ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadida

cattāro satipaṭṭhānā”ti iti yanta vutta idameta paicca vuttanti.

Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

 

~Satipaṭṭhānasutta dasama. ~

 

~Mūlapariyāyavaggo pahamo.~

 

 

(M.11.) Cūḷasīhanādasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Idh’eva[1088] bhikkhave samao,[1089] idha dutiyo samao, idha tatiyo samao, idha catuttho samao. “Suññā[1090] parappavādā[1091] samaehi aññe”ti.[1092] Evameva bhikkhave sammā[1093] sīhanāda[1094] nadatha.[1095]

3. hāna kho paneta bhikkhave vijjati, ya idha aññatitthiyā[1096] paribbājakā[1097] eva vadeyyu:[1098]Ko panāyasmantāna assāso, ki bala?[1099] Yena tumhe āyasmanto eva vadetha: ‘Idh’eva samao, idha dutiyo samao, idha tatiyo samao, idha catuttho samao; suññā parappavādā samaehi aññe’”ti. Eva vādino[1100] bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā:[1101]Atthi kho no āvuso tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena cattāro dhammā akkhātā.[1102] Ye maya attani sampassamānā eva vadema: ‘Idh’eva samao, idha dutiyo samao, idha tatiyo samao, idha catuttho samao; suññā parappavādā samaehi aññe’”ti. Katame cattāro? Atthi kho no āvuso satthari pasādo,[1103] atthi dhamme pasādo, atthi sīlesu paripūrakāritā,[1104] sahadhammikā kho pana piyā manāpā[1105] gahaṭṭhā[1106] ceva pabbajitā ca. Ime kho no āvuso tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena cattāro dhammā akkhātā, ye maya attani sampassamānā eva vadema: ‘idheva samao, idha dutiyo samao, idha tatiyo samao, idha catuttho samao; suññā parappavādā samaehi aññe’”ti.

4. hāna kho paneta bhikkhave vijjati, ya aññatitthiyā paribbājakā eva vadeyyu: “Amhākampi kho āvuso atthi satthari pasādo, yo amhāka satthā; amhākampi atthi dhamme pasādo, yo amhāka dhammo; mayampi sīlesu paripūrakārino, yāni amhāka sīlāni; amhākampi sahadhammikā piyā manāpā gahaṭṭhā ceva pabbajitā ca. Idha no āvuso ko viseso,[1107] ko adhippāyo,[1108] ki nānākaraa[1109] yadida tumhākañceva amhākañcā”ti?

5. Eva vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā: “kim panāvuso ekā niṭṭhā,[1110] udāhu[1111] puthu[1112] niṭṭhā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu:[1113]ekā hāvuso niṭṭhā, na puthu niṭṭhā’ti. ‘Sā panāvuso niṭṭhā sarāgassa, udāhu vītarāgassā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘vītarāgassāvuso sā niṭṭhā, na sā niṭṭhā sarāgassā’ti. ‘Sā panāvuso niṭṭhā sadosassa, udāhu vītadosassā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘vītadosassāvuso sā niṭṭhā, na sā niṭṭhā sadosassā’ti. ‘Sā panāvuso niṭṭhā samohassa, udāhu vītamohassā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘vītamohassāvuso sā niṭṭhā, na sā niṭṭhā samohassā’ti. ‘Sā panāvuso niṭṭhā satahassa, udāhu vītatahassā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘vītatahassāvuso sā niṭṭhā, na sā niṭṭhā satahassā’ti. ‘Sā panāvuso niṭṭhā saupādānassa, udāhu anupādānassā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘anupādānassāvuso sā niṭṭhā, na sā niṭṭhā saupādānassā’ti. ‘Sā panāvuso niṭṭhā viddasuno,[1114] udāhu aviddasuno’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘viddasuno āvuso sā niṭṭhā, na sā niṭṭhā aviddasuno’ti. ‘Sā panāvuso niṭṭhā anuruddhapaiviruddhassa,[1115] udāhu ananuruddha-appaiviruddhassā’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘ananuruddhaappaiviruddhassāvuso sā niṭṭhā, na sā niṭṭhā anuruddhapaiviruddhassā’ti. ‘Sā panāvuso niṭṭhā papañcārāmassa papañcaratino,[1116] udāhu nippapañcārāmassa nippapañcaratino’ti? Sammā vyākaramānā bhikkhave aññatitthiyā paribbājakā eva vyākareyyu: ‘nippapañcārāmassāvuso sā niṭṭhā nippapañcaratino papañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino’ti.

6. Dvemā bhikkhave diṭṭhiyo: bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā bhavadiṭṭhi allīnā[1117] bhavadiṭṭhi upagatā[1118] bhavadiṭṭhi ajjhositā,[1119] vibhavadiṭṭhiyā te paiviruddhā.[1120] Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā vibhavadiṭṭhi allīnā vibhavadiṭṭhi upagatā vibhavadiṭṭhi ajjhositā, bhavadiṭṭhiyā te paiviruddhā.

7. ‘Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā imāsa dvinna diṭṭhīna samudayañ ca[1121] atthagamañ ca[1122] assādañ ca[1123] ādīnavañ ca[1124] nissaraañ ca[1125] yathābhūta nappajānanti, te sarāgā te sadosā te samohā te satahā te saupādānā te aviddasuno te anuruddhapaiviruddhā te papañcaratino; te na parimuccanti jātiyā jarāya maraena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccanti dukkhasmā’ti vadāmi.

8. ‘Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā imāsa dvinna diṭṭhīna samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta pajānanti, te vītarāgā te vītadosā te vītamohā te vītatahā te anupādānā te viddasuno te ananuruddhaappaiviruddhā te nippapañcārāmā nippapañcaratino; te parimuccanti jātiyā jarāya maraena, sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccanti dukkhasmā’ti vadāmi.

9. Cattārimāni bhikkhave upādānāni. Katamāni cattāri? Kāmūpādāna diṭṭhūpādāna sīlabbatūpādāna attavādūpādāna.

10. Santi bhikkhave eke samaabrāhmaṇā sabbūpādānapariññāvādā paijānamānā, te na sammā sabbūpādānapariñña paññāpenti.[1126] Kāmūpādānassa pariñña[1127] paññāpenti, na diṭṭhūpādānassa pariñña paññāpenti, na sīlabbatūpādānassa pariñña paññāpenti, na attavādūpādānassa pariñña paññāpenti. Ta kissa hetu? Imāni hi te bhonto samaabrāhmaṇā tīṇi hānāni[1128] yathābhūta nappajānanti. Tasmā[1129] te bhonto samaabrāhmaṇā sabbūpādānapariññāvādā paijānamānā, te na sammā sabbūpādānapariñña paññāpenti, kāmūpādānassa pariñña paññāpenti, na diṭṭhūpādānassa pariñña paññāpenti, na sīlabbatūpādānassa pariñña paññāpenti, na attavādūpādānassa pariñña pariññāpenti.

11. Santi bhikkhave eke samaabrāhmaṇā sabbūpādānapariññāvādā paijānamānā, te na sammā sabbūpādānapariñña paññāpenti, kāmūpādānassa pariñña paññāpenti, diṭṭhūpādānassa pariñña paññāpenti, na sīlabbatupādānassa pariñña paññāpenti, na attavādūpādānassa pariñña paññāpenti. Ta kissa hetu? Imāni hi te bhonto samaabrāhmaṇā dve hānāni yathābhūta nappajānanti. Tasmā te bhonto samaabrāhmaṇā sabbūpādānapariññāvādā paijānamānā, te na sammā sabbūpādānapariñña paññāpenti, kāmūpādānassa pariñña paññāpenti, diṭṭhūpādānassa pariñña paññāpenti, na sīlabbatupādānassa pariñña paññāpenti, na attavādūpādānassa pariñña paññāpenti.

12. Santi bhikkhave eke samaabrāhmaṇā sabbūpādānapariññāvādā paijānamānā, te na sammā sabbūpādānapariñña paññāpenti, kāmūpādānassa pariñña paññāpenti, diṭṭhūpādānassa pariñña paññāpenti, sīlabbatupādānassa pariñña paññāpenti, na attavādūpādānassa pariñña paññāpenti. Ta kissa hetu? Ima hi te bhonto samaabrāhmaṇā eka hāna yathābhūta nappajānanti. Tasmā te bhonto samaabrāhmaṇā sabbūpādānapariññāvādā paijānamānā, te na sammā sabbūpādānapariñña paññāpenti, kāmupādānassa pariñña paññāpenti, diṭṭhūpādānassa pariñña paññāpenti, sīlabbatupādānassa pariñña paññāpenti, na attavādūpādānassa pariñña paññāpenti.

13. Evarūpe[1130] kho bhikkhave dhammavinaye yo satthari pasādo, so na sammaggato[1131] akkhāyati;[1132] yo dhamme pasādo, so na sammaggato akkhāyati; yā sīlesu paripūrakāritā, sā na sammaggatā akkhāyati; yā sahadhammikesu piya manāpatā, sā na sammaggatā akkhāyati. Ta kissa hetu? Eva heta bhikkhave hoti, yathā ta durakkhāte[1133] dhammavinaye duppavedite[1134] aniyyānike[1135] anupasamasavattanike[1136] asammāsambuddhappavedite.

14. Tathāgato ca kho bhikkhave Araha Sammāsambuddho sabbūpādānapariññāvādo paijānamāno, sammā sabbūpādānapariñña paññāpeti; kāmūpādānassa pariñña paññāpeti; diṭṭhūpādānassa pariñña paññāpeti; sīlabbatūpādānassa pariñña paññāpeti; attavādūpādānassa pariñña paññāpeti.

15. Evarūpe kho bhikkhave dhammavinaye yo satthari pasādo, so sammaggato akkhāyati; yo dhamme pasādo, so sammaggato akkhāyati; yā sīlesu paripūrakāritā, sā sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā, sā sammaggatā akkhāyati. Ta kissa hetu? Eva heta bhikkhave hoti yathā ta svākkhāte dhammavinaye suppavedite niyyānike upasamasavattanike sammāsambuddhappavedite.

16. Ime ca bhikkhave cattāro upādānā kinidānā, kisamudayā, kijātikā, kipabhavā?[1137] Ime cattāro upādānā: tahānidānā tahāsamudayā tahājātikā tahāpabhavā. Tahā cāya bhikkhave kinidānā, kisamudayā, kijātikā, kipabhavā? Tahā: vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāya bhikkhave kinidānā, kisamudayā, kijātikā, kipabhavā? Vedanā: phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāya bhikkhave ki nidāno, kisamudayo, kijātiko, kipabhavo? Phasso: saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcida bhikkhave kinidāna, kisamudaya, kjātika, kipabhava? Saḷāyatana: nāmarūpanidāna nāmarūpasamudaya nāmarūpajātika nāmarūpapabhava. Nāmarūpañcida bhikkhave kinidāna, kisamudaya, kijātika, kipabhava? Nāmarūpa: viññāṇanidāna viññāṇasamudaya viññāṇajātika viññāṇapabhava. Viññāṇañcida bhikkhave kinidāna, kisamudaya, kijātika, kipabhava? Viññāṇa: sakhāranidāna sakhārasamudaya sakhārajātika sakhārapabhava. Sakhārācime bhikkhave kinidānā, kisamudayā, kijātikā, kipabhavā? Sakhārā: avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

17. Yato ca kho bhikkhave bhikkhuno avijjā pahīṇā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva kāmūpādāna upādiyati, na diṭṭhūpādāna upādiyati, na sīlabbatūpādāna upādiyati, na attavādupādāna upādiyati. Anupādiya na paritassati.[1138] Aparitassa paccattayeva[1139] parinibbāyati. “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānātī”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandunti.

~ Cūḷasīhanādasutta pahama. ~

 

 

(M.12.) Mahāsīhanādasutta

1. Eva me suta. Eka samaya Bhagavā Vesāliya viharati bahinagare[1140] avarapure[1141] Vanasaṇḍe.

2. Tena kho pana samayena Sunakkhatto Licchaviputto acirapakkanto[1142] hoti imasmā dhammavinayā. So Vesāliya parisati[1143] eva vāca bhāsati: “Natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso.[1144] Takkapariyāhata[1145] samao Gotamo dhamma deseti vīmasānucarita[1146] sayampaibhāna, [1147] yassa ca khvāssa atthāya dhammo desito, so niyyāti[1148] takkarassa[1149] sammā dukkhakkhayāyā”ti.  

3. Atha kho āyasmā Sāriputto pubbanhasamaya nivāsetvā pattacīvara ādāya Vesāli piṇḍāya pāvisi. Assosi kho āyasmā Sāriputto Sunakkhattassa Licchaviputtassa Vesāliya parisati eva vāca bhāsamānassa: “Natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhāna, yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā”ti. Atha kho āyasmā Sāriputto Vesāliya piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Sāriputto Bhagavanta etadavoca: “Sunakkhatto bhante Licchaviputto acirapakkanto imasmā dhammavinayā. So Vesāliya parisati eva vāca bhāsati: ‘Natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso. Takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhāna, yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā’”ti.

4. Kodhano[1150] Sāriputta Sunakkhatto moghapuriso.[1151] Kodhā ca panassa esā vācā bhāsitā: “Avaṇṇa bhāsissāmī”ti. So Sāriputta Sunakkhatto moghapuriso vaṇṇayeva Tathāgatassa bhāsati. Vaṇṇo h’ eso Sāriputta Tathāgatassa yo eva vadeyya: “Yassa ca khvāssa atthāya dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā”ti.

5. Ayampi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo[1152] na bhavissati: “Itipi so Bhagavā Araha Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro purisadammasārathī Satthā devamanussāna Buddho Bhagavā”ti.

6. Ayampi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: “Itipi so Bhagavā anekavihita iddhividha paccanubhoti:[1153]Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvībhāva tirobhāva tirokuḍḍa tiropākāra tiropabbata asajjamāno gacchati, seyyathāpi ākāse; pahaviyampi ummujjanimujja karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pahaviya; ākāsepi pallakena kamati, seyyathāpi pakkhīsakuo; imepi candimasuriye eva mahiddhike eva mahānubhāve pāṇinā parimasati parimajjati, yāva brahmalokāpi kāyena vasa vattetī’”ti. (神足通)

7. Ayampi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: “Itipi so Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike cā”ti. (天耳通)

8. Ayampi hi nāma Sāriputta Sunakkhattassa moghapurisassa mayi dhammanvayo na bhavissati: “Itipi so Bhagavā parasattāna parapuggalāna cetasā ceto paricca pajānāti: ‘Sarāga vā citta sarāga cittan’ti pajānāti, vītarāga vā citta vītarāga cittan’ti pajānāti; sadosa vā citta sadosa cittan’ti pajānāti, vītadosa vā citta vītadosa cittan’ti pajānāti; samoha vā citta samoha cittan’ti pajānāti, vītamoha vā citta vītamoha cittan’ti pajānāti; sakhitta vā citta sakhitta cittan’ti pajānāti, vikkhitta vā citta vikkhitta cittan’ti pajānāti; mahaggata vā citta mahaggata cittan’ti pajānāti, amahaggata vā citta amahaggata cittan’ti pajānāti; sauttara vā citta sauttara cittan’ti pajānāti, anuttara vā citta anuttara cittan’ti pajānāti; samāhita vā citta samāhita cittan’ti pajānāti, asamāhita vā citta asamāhita cittan’ti pajānāti; vimutta vā citta vimutta cittan’ti pajānāti, avimutta vā citta avimutta cittan’ti pajānā”ti.(它心通)

9. Dasa kho panimāni Sāriputta Tathāgatassa Tathāgatabalāni,[1154] yehi balehi samannāgato Tathāgato āsabha hāna[1155] paijānāti,[1156] parisāsu sīhanāda nadati,[1157] brahmacakka[1158] pavatteti.[1159] Katamāni dasa? (如來的十力)

10. Idha Sāriputta Tathāgato hānañca hānato,[1160] aṭṭhānañca aṭṭhānato[1161] yathābhūta pajānāti, yampi Sāriputta Tathāgato hānañca hānato, aṭṭhānañca aṭṭhānato yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma[1162] Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (1. 知道可能和不可能的事)

11. Puna ca para Sāriputta Tathāgato atītānāgatapaccuppannāna[1163] kammasamādānāna[1164] hānaso hetuso[1165] vipāka[1166] yathābhūta pajānāti, yampi Sāriputta Tathāgato atītānāgatapaccuppannāna kammasamādānāna hānaso hetuso vipāka yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti.                          (2. 知道三世受持業的果報)

12. Puna ca para Sāriputta Tathāgato sabbatthagāmini paipada[1167] yathābhūta pajānāti, yampi Sāriputta Tathāgato sabbatthagāmini paipada yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgata bala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (3. 知道一切實行的法門)

13. Puna ca para Sāriputta Tathāgato anekadhātunānādhātuloka[1168] yathābhūta pajānāti, yampi Sāriputta Tathāgato anekadhātu nānādhātuloka yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (4. 知道世間不同的各種各樣的元素)

14. Puna ca para Sāriputta Tathāgato sattāna nānādhimuttikata[1169] yathābhūta pajānāti. Yampi Sāriputta Tathāgato sattāna nānādhimuttikata yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (5. 知道眾生不同的傾向或性情)

15. Puna ca para Sāriputta Tathāgato parasattāna parapuggalāna indriyaparopariyatta[1170] yathābhūta pajānāti, yampi Sāriputta Tathāgato parasattāna parapuggalāna indriyaparopariyatta yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (6. 知道個別眾生根性的差別)

16. Puna ca para Sāriputta Tathāgato jhānavimokkhasamādhisamāpattīna[1171] sakilesa vodāna[1172] vuṭṭhāna[1173] yathābhūta pajānāti, yampi Sāriputta Tathāgato jhānavimokkhasamādhisamāpattīna sakilesa vodāna vuṭṭhāna yathābhūta pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti.                               (7. 知道清除汙穢和使奮起成就禪定和解脫)

17. Puna ca para Sāriputta Tathāgato anekavihita pubbenivāsa anussarati. Seyyathīda: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe, anekepi vivaṭṭakappe, anekepi savaṭṭavivaṭṭakappe: ‘amutrāsi eva nāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto, so tato cuto amutra upapādi. Tatrāpāsi eva nāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati, yampi Sāriputta Tathāgato anekavihita pubbenivāsa anussarati. Seyyathīda: ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe, anekepi vivaṭṭakappe, anekepi savaṭṭavivaṭṭakappe: ‘amutrāsi eva nāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto, so tato cuto amutra upapādi.Tatrāpāsi eva nāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (8. 宿命通)

18. Puna ca para Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugati sagga loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti, yampi Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā. Ime vā bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugati sagga loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (9. 天眼通)

19. Puna ca para Sāriputta Tathāgato āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, yampi Sāriputta Tathāgato āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati. Idampi Sāriputta Tathāgatassa Tathāgatabala hoti, ya bala āgamma Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. (10. 親證涅盤)

20. Imāni kho Sāriputta dasa Tathāgatassa Tathāgatabalāni, yehi balehi samannāgato Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti.

21. Yo kho ma Sāriputta eva jānanta eva passanta eva vadeyya: “Natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhānan”ti. Ta Sāriputta vāca appahāya, ta citta appahāya, ta diṭṭhi appainissajjitvā,[1174] yathābhata nikkhitto[1175] eva niraye. Seyyathāpi Sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme añña ārādheyya,[1176] eva sampadam[1177] ida Sāriputta vadāmi: ta vāca appahāya, ta citta appahāya, ta diṭṭhi appainissajjitvā, yathābhata nikkhitto eva niraye.

22. Cattārimāni Sāriputta Tathāgatassa vesārajjāni,[1178] yehi vesārajjehi samannāgato Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti. Katamāni cattāri?

23. ‘Sammāsambuddhassa te paijānato[1179] ime dhammā anabhisambuddhā’ti, tatra vata ma samao vā brāhmao vā devo vā māro vā brahmā vā koci vā lokasmi sahadhammena paicodessatī’ti,[1180] nimittameta[1181] Sāriputta na samanupassāmi.[1182] Etampaha Sāriputta nimitta asamanupassanto khemappatto[1183] abhayappatto[1184] vesārajjappatto viharāmi. (1. 沒有覺悟)

24. ‘Khīṇāsavassa te paijānato ime āsavā aparikkhīṇā’ti, ‘tatra vata ma samao vā brāhmao vā devo vā māro vā brahmā vā koci vā lokasmi sahadhammena paicodessatī’ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. (2. 沒有漏盡)

25. ‘Ye kho pana te antarāyikā[1185] dhammā vuttā te paisevato[1186] nāla antarāyāyā’ti, tatra vata ma samao vā brāhmao vā devo vā māro vā brahmā vā koci vā lokasmi sahadhammena paicodessatī’ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. (3. 妨礙)

26. ‘Yassa kho pana te atthāya dhammo desito, so na niyyāti takkarassa sammā dukkhakkhayāyā’ti, ‘tatra vata ma samao vā brāhmao vā devo vā māro vā brahmā vā koci vā lokasmi sahadhammena paicodessatī’ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.                     (4. 不能導向苦的止息)

27. Imāni kho Sāriputta cattāri Tathāgatassa vesārajjāni, yehi vesārajjehi samannāgato Tathāgato āsabha hāna paijānāti, parisāsu sīhanāda nadati, brahmacakka pavatteti.

28. Yo kho ma Sāriputta eva jānanta eva passanta eva vadeyya: “Natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhānan”ti. Ta Sāriputta vāca appahāya, ta citta appahāya, ta diṭṭhi appainissajjitvā, yathābhata nikkhitto eva niraye. Seyyathāpi Sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme añña ārādheyya, eva sampadamida Sāriputta vadāmi: ta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye.

29. Aṭṭha[1187] kho imā Sāriputta parisā. Katamā aṭṭha? Khattiyaparisā brāhmaaparisā gahapatiparisā samaaparisā cātummahārājikaparisā tāvatisaparisā māraparisā brahmaparisā. Imā kho Sāriputta aṭṭha parisā. Imehi kho Sāriputta catūhi vesārajjehi samannāgato Tathāgato imā aṭṭha parisā upasakamati ajjhogāhati.

30. “Abhijānāmi[1188] kho panāha Sāriputta anekasata[1189] khattiyaparisa upasakamitā, tatrapi mayā sannisinnapubbañceva[1190] sallapitapubbañca[1191] sākacachā[1192] ca samāpajjitapubbā.[1193] Tatra vata ma bhaya vā sārajja[1194] vā okkamissatī”ti,[1195] nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.   “Abhijānāmi kho panāha Sāriputta anekasata brāhmaaparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.         “Abhijānāmi kho panāha Sāriputta anekasata gahapatiparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.             “Abhijānāmi kho panāha Sāriputta anekasata samaaparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.             “Abhijānāmi kho panāha Sāriputta anekasata cātummahārājikaparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.             “Abhijānāmi kho panāha Sāriputta anekasata tāvatisaparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.                 “Abhijānāmi kho panāha Sāriputta anekasata māraparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.                “Abhijānāmi kho panāha Sāriputta anekasata brahmaparisa upasakamitā, tatrapi mayā sannisinnapubbañceva sallapitapubbañca sākacachā ca samāpajjitapubbā. Tatra vata ma bhaya vā sārajja vā okkamissatī”ti, nimittameta Sāriputta na samanupassāmi. Etampaha Sāriputta nimitta asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

31. Yo kho ma Sāriputta eva jānanta eva passanta eva vadeyya: “Natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhānan”ti. Ta Sāriputta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye. Seyyathāpi Sāriputta bhikkhu sīlasampanno samādhisampanno diṭṭheva dhamme añña ārādheyya, eva sampadamida Sāriputta vadāmi: ta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye.

32. Catasso kho imā Sāriputta yoniyo.[1196] Katamā catasso? Aṇḍajā[1197] yoni, jalābujā[1198] yoni, sasedajā[1199] yoni, opapātikā[1200] yoni.

33. Katamā ca Sāriputta aṇḍajā yoni? Ye kho te Sāriputta sattā aṇḍakosa[1201] abhinibbhijja[1202] jāyanti;

aya vuccati Sāriputta aṇḍajā yoni. Katamā ca Sāriputta jalābujā yoni? Ye kho te Sāriputta sattā

vatthikosa[1203] abhinibbhijja jāyanti; aya vuccati Sāriputta jalābujā yoni. Katamā ca Sāriputta

sasedajā yoni? Ye kho te Sāriputta sattā pūtimacche[1204] vā jāyanti, pūtikuape[1205] vā pūtikummāse[1206]

vā candanikāye[1207] vā oigalle[1208] vā jāyanti; aya vuccati Sāriputta sasedajā yoni. Katamā ca

Sāriputta opapātikā yoni? Devā nerayikā[1209] ekacce ca manussā ekacce ca vinipātikā;[1210] aya vuccati

Sāriputta opapātikā yoni. Imā kho Sāriputta catasso yoniyo.

34. Yo kho ma Sāriputta eva jānanta eva passanta eva vadeyya: natthi samaassa Gotamassa uttari manussadhammā alamariyañāṇadassanaviseso, takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhānanti. Ta Sāriputta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye. Seyyathāpi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme añña ārādheyya, eva sampadamida Sāriputta vadāmi: ta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye.

35. Pañca kho imā Sāriputta gatiyo.[1211] Katamā pañca? Nirayo tiracchānayoni pettivisayo manussā devā.

36. Nirayañcāha[1212] Sāriputta pajānāmi nirayagāmiñca magga, nirayagāminiñca paipada. Yathāpaipanno ca kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjati, tañca pajānāmi. Tiracchānayoniñcāha[1213] Sāriputta pajānāmi tiracchānayonigāmiñca ca magga, tiracchānayonigāminiñca paipada. Yathā paipanno ca kāyassa bhedā parammaraṇā tiracchānayoni upapajjati, tañca pajānāmi. Pettivisayañcāha[1214] Sāriputta pajānāmi pettivisayagāmiñca magga pettivisayagāminiñca paipada. Yathāpaipanno ca kāyassa bhedā parammaraṇā pettivisaya upapajjati, tañca pajānāmi. Manusse[1215] cāha Sāriputta pajānāmi manussalokagāmiñca magga, manussalokagāminiñca paipada Yathāpaipanno ca kāyassa bhedā parammaraṇā manussesu upapajjati, tañca pajānāmi. Deve[1216] cāha Sāriputta pajānāmi devalokagāmiñca magga, devalokagāminiñca paipada. Yathāpaipanno ca kāyassa bhedā parammaraṇā sugati sagga loka uppajjati, tañca pajānāmi. Nibbānañcāha[1217] Sāriputta pajānāmi nibbānagāmiñca magga nibbānagāminiñca paipada. Yathāpaipanno ca āsavāna khayā, anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, tañca pajānāmi.

37. Idāha Sāriputta ekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno, tathā ca irīyati[1218] tañca magga samārūḷho,[1219] yathā kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjissatī”ti. Tamena passāmi aparena samayena dibbena  cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāya duggati  vinipāta niraya upapanna, ekantadukkhā[1220] tippā[1221] kaukā[1222] vedanā vediyamāna. Seyyathāpi Sāriputta agārakāsu[1223] sādhikaporisā[1224] pūragārāna[1225] vītaccikāna vītadhūmāna;[1226] atha puriso āgaccheyya ghammābhitatto ghammapareto[1227] kilanto tasito pipāsito[1228] ekāyanena maggena tameva agārakāsu paidhāya.[1229] Tamena cakkhumā puriso disvā eva vadeyya: “Tathāya bhava puriso paipanno, tathā ca irīyati tañca magga samārūḷho, yathā ima yeva agārakāsu āgamissatī”ti. Tamena passeyya aparena samayena tassā agārakāsuyā patita[1230] ekantadukkhā tippā kaukā vedanā vediyamāna. Evameva kho aha Sāriputta idhekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno, tathā ca irīyati tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapanna ekantadukkhā tippā kaukā vedanā vediyamāna. (1)

38. Idha panāha Sāriputta ekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā tiracchānayoni upapajjissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoni uppanna, dukkhā tippā kaukā vedanā vediyamāna. Seyyathāpi Sāriputta gūthakūpo[1231] sādhikaporiso pūro gūthassa; atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, ekāyanena maggena tameva gūthakūpa paidhāya. Tamena cakkhumā puriso disvā eva vadeyya: “Tathāya bhava puriso paipanno tathā ca irīyati tañca magga samārūḷho, yathā ima yeva gūthakūpa āgamissatī”ti. Tamena passeyya aparena samayena tasmi gūthakūpe patita dukkhā tippā kaukā vedanā vediyamāna. Evameva kho aha Sāriputta idhekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati, tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā tiracchānayoni upapajajissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā tiracchānayoni upapanna dukkhā tippā kaukā vedanā vediyamāna. (2)

39. Idha panāha Sāriputta ekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisaya[1232] upapajjissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisaya uppanna, dukkhabahulā vedanā vediyamāna. Seyyathāpi Sāriputta rukkho[1233] visame[1234] bhūmibhāge[1235] jāto[1236] tanupattapalāso[1237] kabaracchāyo;[1238] atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, ekāyanena maggena tameva rukkha paidhāya. Tamena cakkhumā puriso disvā eva vadeyya: “Tathāya bhava puriso paipanno tathā ca irīyati tañca magga samārūḷho, yathā ima yeva rukkha āgamissatī”ti. Tamena passeyya aparena samayena tassa rukkhassa chāyāya nisinna vā nipanna[1239] vā dukkhabahulā vedanā vediyamāna. Evameva kho aha Sāriputta idhekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati, tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā pettivisaya upapajajissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā pettivisaya upapanna dukkhabahulā vedanā vediyamāna. (3)

40. Idha panāha Sāriputta ekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā manussesu upapajjissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu uppanna, sukhabahulā vedanā vediyamāna. Seyyathāpi Sāriputta rukkho same[1240] bhūmibhāge jāto bahalapattapalāso[1241] sandacchāyo;[1242] atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva rukkha paidhāya. Tamena cakkhumā puriso disvā eva vadeyya: “Tathāya bhava puriso paipanno tathā ca irīyati tañca magga samārūḷho yathā ima yeva rukkha āgamissatī”ti. Tamena passeyya aparena samayena tassa rukkhassa chāyāya nisinna vā nipanna vā sukhabahulā vedanā vediyamāna. Evameva kho aha Sāriputta idhekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati, tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā manussesu upapajajissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā manussesu upapanna sukhabahulā vedanā vediyamāna. (4)

41. Idha panāha Sāriputta ekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā sugati sagga loka upapajjissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugati sagga loka uppanna ekantasukhā vedanā vediyamāna. Seyyathāpi Sāriputta pāsādo[1243] tatrassa kūṭāgāra[1244] ullittāvalitta[1245] nivāta[1246] phussitaggaa[1247] pihitavātapāna,[1248] tatrassa pallako[1249] gonakatthato[1250] paikatthato paalikatthato[1251] kadalimigapavarapaccattharao[1252] sauttaracchado[1253] ubhatolohitakūpadhāno;[1254] atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pāsāda paidhāya. Tamena cakkhumā puriso disvā eva vadeyya: “Tathāya bhava puriso paipanno tathā ca irīyati tañca magga samārūḷho, yathā ima yeva pāsāda āgamissatī”ti.Tamena passeyya aparena samayena tasmi pāsāde tasmi kūṭāgāre tasmi pallake nisinna vā nipanna vā ekantasukhā vedanā vediyamāna. Evameva kho aha Sāriputta idhekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati, tañca magga samārūḷho, yathā kāyassa bhedā parammaraṇā sugati sagga loka upapajajissatī”ti. Tamena passāmi aparena samayena dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā parammaraṇā sugati sagga loka upapanna ekantasukhā vedanā vediyamāna. (5)

42. Idha panāha Sāriputta ekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati tañca magga samārūḷho, yathā āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharissatī”ti. Tamena passāmi aparena samayena āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharanta, ekantasukhā vedanā vediyamāna. Seyyathāpi Sāriputta pokkharaṇī[1255] acchodikā[1256] sātodikā[1257] sītodikā[1258] setakā[1259] sūpatitthā[1260] ramaṇīyā[1261] avidūre[1262] cassā tibbo vanasaṇḍo;[1263] atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito ekāyanena maggena tameva pokkharai paidhāya. Tamena cakkhumā puriso disvā eva vadeyya: “Tathāya bhava puriso paipanno tathā ca irīyati, tañca magga samārūḷho, yathā imayeva pokkharai āgamissatī”ti. Tamena passeyya aparena samayena ta pokkharai ogāhetvā[1264] nahāyitvā[1265] pītvā[1266] ca sabbadarathakiamathapariḷāha[1267] paippassamhetvā[1268] paccuttaritvā[1269] tasmi vanasaṇḍe nisinna vā nipanna vā ekantasukhā vedanā vediyamāna. Evameva kho aha Sāriputta idhekacca puggala eva cetasā ceto paricca pajānāmi: “Tathāya puggalo paipanno tathā ca irīyati, tañca magga samārūḷho, yathā āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharissatī”ti. Tamena passāmi aparena samayena āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharanta ekantasukhā vedanā vediyamāna. Imā kho Sāriputta pañca gatiyo. (6)

43. Yo kho ma Sāriputta eva jānanta eva passanta eva vadeyya: “Natthi samaassa Gotamassa uttarimanussadhammā alamariyañāṇadassanaviseso. Takkapariyāhata samao Gotamo dhamma deseti vīmasānucarita sayampaibhānan”ti. Ta Sāriputta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye. Seyyathāpi Sāriputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme añña ārādheyya, eva sampadamida Sāriputta vadāmi: ta vāca appahāya ta citta appahāya ta diṭṭhi appainissajjitvā yathābhata nikkhitto eva niraye.

44. Abhijānāmi kho panāha Sāriputta caturagasamannāgata[1270] brahmacariya caritā.[1271] Tapassissuda[1272] homi paramatapassī. Lūkhassuda[1273] homi paramalūkho. Jegucchī[1274] suda homi paramajegucchī. Pavivittassuda[1275] homi paramapavivitto.

45. Tatrassu me ida Sāriputta tapassitāya hoti: Acelako[1276] homi muttācāro[1277] hatthāpalekhano;[1278] na ehibhadantiko,[1279] na tiṭṭhabhadantiko;[1280] na abhihaa,[1281] na uddissakaa,[1282] na nimantana[1283] sādiyāmi.[1284] So na kumbhimukhā[1285] patigahāmi,[1286] na kaopimukhā[1287] patigahāmi; na eakamantara,[1288] na daṇḍamantara,[1289] na musalamantara,[1290] na dvinna bhuñjamānāna,[1291] na gabbhiniyā,[1292] na pāyamānāya,[1293] na purisantaragatāya;[1294] na sakittīsu,[1295] na yattha sā upaṭṭhito[1296] hoti, na yattha[1297] makkhikā[1298] saṇḍasaṇḍacārinī;[1299] na maccha, na masa,[1300] na sura, na meraya, na thusodaka[1301] pivāmi. So ekāgāriko vā homi ekālopiko,[1302] dvāgāriko vā homi dvālopiko, ... sattāgāriko vā homi sattālopiko. Ekissāpi dattiyā yāpemi,[1303] dvīhipi dattīhi[1304] yāpemi, ... sattahipi dattīhi yāpemi.[1305] Ekāhikampi[1306] āhāra āhāremi,[1307] dvīhikampi āhāra āhāremi, ... sattāhikampi āhāra āhāremi. Iti evarūpa addhamāsikampi[1308] pariyāyabhattabhojanānuyogamanuyutto[1309] viharāmi. So sākabhakkho[1310] vā homi, sāmākabhakkho[1311] vā homi, nīvārabhakkho[1312] vā homi, daddulabhakkho[1313] vā homi, haabhakkho[1314] vā homi, kaabhakkho[1315] vā homi, ācāmabhakkho[1316] vā homi, piññākabhakkho[1317] vā homi, tiabhakkho[1318] vā homi, gomayabhakkho[1319] vā homi. Vanamūlaphalāhāro vā yāpemi pavattaphalabhojī.[1320] So sāṇānipi[1321] dhāremi, masāṇānipi[1322] dhāremi, chavadussānipi[1323] dhāremi, pasukūlāni[1324] dhāremi, tirīṭānipi[1325] dhāremi, ajinampi[1326] dhāremi, ajinakkhipampi[1327] dhāremi, kusacīrampi[1328] dhāremi, vākacīrampi[1329] dhāremi, phalakacīrampi[1330] dhāremi, kesakambalampi[1331] dhāremi, vālakambalampi[1332] dhāremi, ulūkapakkhampi[1333] dhāremi.[1334] So kesamassulocakopi[1335] homi, kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi[1336] homi āsanapaikkhitto.[1337] Ukkuikopi[1338] homi ukkuikappadhānamanuyutto. Kaṇṭakāpassayikopi[1339] homi kaṇṭakāpassaye seyya kappemi.[1340] Sāyatatiyakampi[1341] udakorohanānuyogamanuyutto[1342] viharāmi.          Iti evarūpa anekavihita kāyassa ātāpanaparitāpanānuyogamanuyutto[1343] viharāmi.                                      Idasu me Sāriputta tapassitāya hoti. (1. 極端的苦行)

46. Tatrassu me ida Sāriputta lūkhasmi hoti: nekavassagaika[1344] rajojalla[1345] kāye sannicita[1346] hoti papaikajāta.[1347] Seyyathāpi Sāriputta tindukakhāṇu[1348] nekavassagaiko sannicito hoti papaikajāto, evamevassu me Sāriputta nekavassagaika rajojalla kāye sannicita hoti papaikajāta. Tassa mayha Sāriputta na eva hoti: ‘ahovatāha ima rajojalla pāṇinā[1349] parimajjeyya,[1350] aññe vā pana me ima rajojalla pāṇinā parimajjeyyun’ti. Evampi me Sāriputta na hoti. Ida su me Sāriputta lūkhasmi hoti. (2. 堆聚骯髒的灰塵)

47. Tatrassu me ida Sāriputta jegucchismi hoti: “So kho aha Sāriputta satova abhikkamāmi[1351] sato paikkamāmi.[1352] Yāva udabindumhipi[1353] me dayā[1354] paccupaṭṭhitā[1355] hoti, māha khuddake[1356] pāṇe[1357] visamagate[1358] saghāta[1359] āpādessan”ti.[1360] Idasu me Sāriputta jegucchismi hoti.             (3. 謹慎)

48. Tatrassu me ida Sāriputta pavivittasmi hoti: “So kho aha Sāriputta aññatara araññāyatana ajjhogahetvā viharāmi. Yadā passāmi gopālaka[1361] vā pasupālaka[1362] vā tiahāraka[1363] vā kaṭṭhahāraka[1364] vā vanakammika[1365] vā, vanena vana, gahanena gahana,[1366] ninnena ninna,[1367] thalena thala[1368] papatāmi.[1369] Ta kissa hetu? ‘Mā ma te addasasu, ahañca vā ne addasan’ti. Seyyathāpi Sāriputta āraññako[1370] migo manusse disvā, vanena vana, gahanena gahana, ninnena ninna, thalena thala papatati. Evameva kho aha Sāriputta yadā passāmi gopālaka vā pasupālaka vā tiahāraka vā kaṭṭhahāraka vā vanakammika vā, vanena vana, gahanena gahana, ninnena ninna, thalena thala papatāmi. Ta kissa hetu? ‘Mā ma te addasasu, ahañca vā ne addasan’”ti. Idasu me Sāriputta pavivittasmi hoti. (4. 隔離)

49. (Tatrassu me ida Sāriputta mahāvikaa[1371] bhojanasmi hoti:) So kho aha Sāriputta ye te goṭṭhā[1372] paṭṭhitagāvo[1373] apagatagopālā[1374] tattha catukuṇḍiko[1375] upasakamitvā, yāni tāni vacchakāna[1376] taruakāna[1377] dhenupakāna[1378] gomayāni,[1379] tāni suda[1380] āhāremi.[1381] Yāvakīvañca me Sāriputta saka muttakarīsa[1382] apariyādiṇṇa[1383] hoti, saka yeva suda muttakarīsa āhāremi. Ida su me Sāriputta mahāvikaabhojanasmi hoti. (5. 吃汙穢物)

50. So kho aha Sāriputta aññatara bhisanaka[1384] vanasaṇḍa ajjhogāhetvā[1385] viharāmi. Tatra suda Sāriputta bhisanakassa vanasaṇḍassa bhisanakatasmi hoti. Yo ko ci avītarāgo[1386] ta vanasaṇḍa pavisati, yebhuyyena[1387] lomāni[1388] hasanti.[1389] So kho aha Sāriputta yā tā rattiyo sītā hemantikā[1390] antaraṭṭhake[1391] himapātasamaye;[1392] tathārūpāsu rattisu ratti abbhokāse[1393] viharāmi divā[1394] vanasaṇḍe. Gimhāna[1395] pacchime māse[1396] divā abbhokāse viharāmi ratti vanasaṇḍe. Apissu ma Sāriputta aya anacchariyā[1397] gāthā paibhāsi[1398] pubbe assutapubbā:                            “Sotatto[1399] sosīno[1400] ceve, eko bhisanake vane,                                                    Naggo[1401] na caggimāsīno,[1402] esanā[1403] pasuto[1404] munī”ti.[1405](進入森林)                                                                                         

51. So kho aha Sāriputta susāne[1406] seyya kappemi[1407] chavaṭṭhikāni[1408] upadhāya.[1409] Apissu ma Sāriputta gomaṇḍalā[1410] upasakamitvā oṭṭhubhantipi[1411] omuttentipi,[1412] pasukenapi[1413] okiranti,[1414] kaṇṇasotesu’pi[1415] salāka[1416] pavesenti.[1417] Na kho panāha Sāriputta abhijānāmi[1418] tesu pāpaka citta uppādetā.[1419] Ida su me Sāriputta upekkhā vihārasmi hoti. (忍耐)

52. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino[1420] eva diṭṭhino: ‘Āhārena suddhī’ti.[1421] Te evamāhasu: ‘Kolehi[1422] yāpemā’ti, te kolampi khādanti, kolacuṇṇampi[1423] khādanti, kolodakampi pivanti, anekavihitampi kolavikati[1424] paribhuñjanti. Abhijānāmi[1425] kho panāha Sāriputta eka yeva kola āhāra āharitā. Siyā kho pana te Sāriputta evamassa: ‘Mahā nūna tena samayena[1426] kolo ahosī’ti, na kho paneta Sāriputta eva daṭṭhabba:[1427] ‘Tadāpi eta paramoyeva kolo ahosi, seyyathāpi etarahi.’ Tassa mayha Sāriputta eka yeva kola āhāra āhārayato adhimattakasimāna[1428] patto kāyo hoti: Seyyathāpi nāma āsītikapabbāni[1429] vā kāḷapabbāni[1430] vā evamevassu me agapaccagāni[1431] bhavanti tāyevappāhāratāya.[1432] Seyyathāpi nāma oṭṭhapada[1433] evamevassu me ānisada[1434] hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī[1435] evamevassu me piṭṭhikaṇṭako[1436] uṇṇatāvanato[1437] hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya[1438] gopānasiyo[1439] oluggaviluggā[1440] bhavanti evamevassu me phāsuiyo[1441] oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre[1442] udapāne[1443] udakatārakā[1444] gambhīragatā[1445] okkhāyikā[1446] dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu-āmakacchinno[1447] vātātapena[1448] samphuito[1449] hoti sammilāto,[1450] evamevassu me sīsacchavi[1451] samaphuṭītā hoti sammilātā tāyevappāhāratāya. So kho aha Sāriputta ‘udaracchavi[1452] parimasissāmī’ti,[1453] piṭṭhikaṇṭaka[1454] yeva parigahāmi;[1455] ‘piṭṭhikaṇṭaka parimasissāmi’ti, udaracchaviyeva parigahāmi. Yāvassu me Sāriputta udaracchavi piṭṭhikaṇṭaka allīnā[1456] hoti tāyevappāhāratāya. ‘So kho aha Sāriputta vacca vā mutta[1457] vā karissāmī’ti, tattheva avakujjo[1458] papatāmi[1459] tāyevappāhāratāya. So kho aha Sāriputta tameva kāya assāsento[1460] pāṇinā[1461] gattāni anomajjāmi.[1462] Tassa mayha Sāriputta pāṇinā gattāni anomajjato pūtimūlāni[1463] lomāni[1464] kāyasmā papatanti tāyevappāhāratāya.         (斷食)

53. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘āhārena suddhī’ti. Te evamāhasu: ‘muggehi[1465] yāpemā’ti. Te muggampi khādanti, muggacuṇṇampi khādanti, muggodakampi pivanti, anekavihitampi muggavikati paribhuñjanti. Abhijānāmi kho panāha Sāriputta ekayeva mugga āhāra āharitā. Siyā kho pana te Sāriputta evamassa: ‘mahā nūna tena samayena muggo ahosī’ti. Na kho paneta Sāriputta eva daṭṭhabba. Tadāpi eta paramoyeva muggo ahosi, seyyathāpi etarahi. Tassa mayha Sāriputta ekayeva mugga āhāra āhārayato adhimattakasimāna patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me agapaccagāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapada, evamevassu me ānisada hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuito hoti sammilāto, evamevassu me sīsacchavi samphuitā hoti sammilātā, tāyevappāhāratāya. So kho aha Sāriputta, udaracchavi parimasissāmīti piṭṭhikaṇṭaka yeva parigahāmi. Piṭṭhikaṇṭaka parimasissāmīti udaracchavi yeva parigahāmi. Yāvassu me Sāriputta udaracchavi piṭṭhikaṇṭaka allīnā hoti tāyevappāhāratāya. So kho aha Sāriputta vacca vā mutta vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho aha Sāriputta , tameva kāya assāsento pāṇinā gattāni anomajjāmi. Tassa mayha Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. (斷食)

54. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘āhārena suddhī’ti. Te evamāhasu: ‘tilehi[1466] yāpemā’ti. Te tilampi khādanti, tilacuṇṇampi khādanti, tilokampi pivanti, anekavihitampi tilehivikati paribhuñjanti. Abhijānāmi kho panāha Sāriputta ekayeva tila āhāra āharitā. Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena tilo ahosīti. Na kho paneta Sāriputta eva daṭṭhabba. Tadāpi eta paramoyeva tilo ahosi, seyyathāpi etarahi. Tassa mayha Sāriputta ekayeva tila āhāra āhārayato adhimattakasimāna patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me agapaccagāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapada, evamevassu me ānisada hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti,evamevassu me phāsuiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuito hoti sammilāto, evamevassu me sīsacchavi samphuitā hoti sammilātā, tāyevappāhāratāya. So kho aha Sāriputta, udaracchavi parimasissāmīti piṭṭhikaṇṭakayeva parigahāmi. Piṭṭhikaṇṭaka parimasissāmīti udaracchavi yeva parigahāmi. Yāvassu me Sāriputta udaracchavi piṭṭhikaṇṭaka allīnā hoti tāyevappāhāratāya. So kho aha Sāriputta, vacca vā mutta vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho aha Sāriputta, tameva kāya assāsento pāṇinā gattāni anomajjāmi. Tassa mayha Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. (斷食)

55. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘āhārena suddhī’ti. Te evamāhasu: ‘taṇḍulehi[1467] yāpemā’ti. Te taṇḍulampi khādanti, taṇḍulacuṇṇampikhādanti, taṇḍulodakampi pivanti, anekavihitampi taṇḍulavikati paribhuñjanti. Abhijānāmi kho panāha Sāriputta ekayeva taṇḍula āhāra āharitā. Siyā kho pana te Sāriputta evamassa: mahā nūna tena samayena taṇḍulo ahosīti. Na kho paneta Sāriputta eva daṭṭhabba.Tadāpi eta paramoyeva taṇḍulo ahosi, seyyathāpi etarahi. Tassa mayha Sāriputta ekayeva taṇḍula āhāra āhārayato adhimattakasīmāna patto kāyo hoti: seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me agapaccagāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapada, evamevassu me ānisada hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena samphuito hoti sammilāto, evamevassu me sīsacchavi samphuitā hoti sammilātā, tāyevappāhāratāya. So kho aha Sāriputta udaracchavi parimasissāmīti piṭṭhikaṇṭaka yeva parigahāmi. Piṭṭhikaṇṭaka parimasissāmiti udaracchaviyeva parigahāmi. Yāvassu me Sāriputta udaracchavi piṭṭhikaṇṭaka allīnā hoti tāyevappāhāratāya. So kho aha Sāriputta, vacca vā mutta vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho aha Sāriputta tameva kāya assāsento pāṇinā gattāni anomajjāmi. Tassa mayha Sāriputta pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. (斷食)

56. Tāyapi kho aha Sāriputta iriyāya[1468] tāya paipadāya tāya dukkarakārikāya, na ajjhagama uttarimanussadhammā alamariyañāṇadassanavisesa. Ta kissa hetu? Imissāyeva ariyāya paññāya anadhigamā, yāya ariyā paññā adhigatā, ariyā niyyānikā[1469] niyyāti, takkarassa sammā dukkhakkhayāya.

57. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Sasārena[1470] suddhī’ti.[1471] Na kho paneso Sāriputta sasāro sulabharūpo,[1472] yo mayā asasaritapubbo, iminā dīghena addhunā,[1473] aññatra[1474] suddhāvāsehi devehi. Suddhāvāse[1475] cāha Sāriputta deve sasareyya, nayima loka punarāgaccheyya.[1476]

58. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Upapattiyā[1477] suddhī’ti. Na kho panesā Sāriputta upapatti sulabharūpā, yā mayā anupapannapubbā iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāha Sāriputta deve upapajjeyya, nayima loka punarāgaccheyya.

59. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Āvāsena[1478] suddhī’ti. Na kho paneso Sāriputta āvāso sulabharūpo, yo mayā anāvutthapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi. Suddhāvāse cāha Sāriputta deve vaseyya, nayima loka punarāgaccheyya.

60. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Yaññena[1479] suddhī’ti. Na kho paneso Sāriputta yañño sulabharūpo, yo mayā ayiṭṭhapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena[1480] brāhmaena vā mahāsālena.

61. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Aggiparicariyāya[1481] suddhī’ti. Na kho paneso Sāriputta aggisulabharūpo yo mayā apariciṇṇapubbo iminā dīghena addhunā, tañca kho raññāva satā khattiyena muddhāvasittena brāhmaena vā mahāsālena.

62. Santi kho pana Sāriputta eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Yāvadevāya bhava puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato pahamena vayasā, tāvadeva paramena paññāveyyattiyena[1482] samannāgato hoti. Yato ca kho aya bhava puriso jiṇṇo[1483] hoti vuddho[1484] mahallako[1485] addhagato[1486] vayo anuppatto,[1487] āsītiko[1488] vā nāvutiko[1489] vā vassasatiko[1490] vā jātiyā, atha tamhā paññāveyyattiyā parihāyatī’ti.[1491] Na kho paneta Sāriputta eva daṭṭhabba. Aha kho pana Sāriputta etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, āsītiko me vayo vattati.[1492] Idha me assu Sāriputta cattāro sāvakā vassasatāyukā vassasatajīvino paramāya[1493] satiyā ca gatiyā[1494] ca dhitiyā[1495] ca samannāgatā paramena ca paññāveyyattiyena. Seyyathāpi Sāriputta dahadhammo[1496] dhanuggāho[1497] sikkhito[1498] katahattho[1499] katupāsano[1500] lahukena[1501] asanena[1502] appakasireneva[1503] tiriya[1504] tālacchāya[1505] atipāteyya.[1506] Eva adhimattasatimanto[1507] eva adhimattagatimanto eva adhimattadhitimanto eva paramena paññāveyyattiyena samannāgatā. Te ma catunna satipaṭṭhānāna upādāyupādāya pañha puccheyyu, puṭṭho puṭṭho cāha tesa vyākareyya. Vyākatañca me vyātato dhāreyyu.[1508] Na ca ma dutiyaka uttari paipuccheyyu, aññatra asitapītakhāyitasāyitā,[1509] aññatra uccārapassāvakammā,[1510] aññatra niddākiamathapaivinodanā.[1511] Apariyādiṇṇā[1512] yevassa Sāriputta Tathāgatassa dhammadesanā. Apariyādiṇṇa yevassa Tathāgatassa dhammapada[1513] byañjana.[1514] Apariyādiṇṇa yevassa Tathāgatassa pañhapaibhāna.[1515] Atha me te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena[1516] kāla kareyyu. Mañcakena[1517] cepi ma Sāriputta pariharissatha[1518] nevatthi Tathāgatassa paññāveyyattiyassa aññathatta.[1519]

63. Ya kho paneta Sāriputta sammā vadamāno vadeyya: ‘asammohadhammo[1520] satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānan’ti, mameva ta sammā vadamāno vadeyya: ‘asammohadhammo satto loke upapanno bahujanahitāya bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānan’ti.

64. Tena kho pana samayena āyasmā Nāgasamālo Bhagavato piṭṭhito[1521] hito[1522] hoti Bhagavanta vījayamāno.[1523] Atha kho āyasmā Nāgasamālo Bhagavanta etadavoca: “acchariya bhante, abbhuta bhante, api ca me bhante ima dhammapariyāya sutvā lomāni haṭṭhāni. Ko nāmo aya bhante dhammapariyāyo”ti? Tasmātiha tva Nāgasamāla ima dhammapariyāya lomahasanapariyāyo tveva na dhārehī’”ti.

“Idamavoca Bhagavā. Attamano āyasmā Nāgasamālo Bhagavato bhāsita abhinandīti.

Mahāsīhanādasutta dutiya.

 

(M.13.)Mahādukkhakkhandhasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho sambahulā bhikkhū pubbanhasamaya nivāsetvā[1524] pattacīvara ādāya Sāvatthiya piṇḍāya pavisisu. Atha kho tesa bhikkhūna etadahosi: “Atippago[1525] kho tāva Sāvatthiya piṇḍāya caritu. Yannūna maya yenaññatitthiyāna[1526] paribbājakāna[1527] ārāmo tenupasakameyyāmā”ti. Atha kho te bhikkhū yenaññatitthiyāna paribbājakāna ārāmo tenupasakamisu, upasakamitvā tehi aññatitthiyehi paribbājakehi saddhi sammodisu. Sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdisu, ekamanta nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocu:

3. “Samao āvuso Gotamo kāmāna pariñña[1528] paññāpeti,[1529] mayampi kāmāna pariñña paññāpema; samao āvuso Gotamo rūpāna pariñña paññāpeti, mayampi rūpāna pariñña paññāpema; samao āvuso Gotamo vedanāna pariñña paññāpeti, mayampi vedanāna pariñña paññāpema. Idha no āvuso ko viseso,[1530] ko adhippāyo,[1531] ki nānākaraa;[1532] samaassa vā Gotamassa amhāka vā yadida dhammadesanāya[1533] vā dhammadesana, anusāsaniyā vā anusāsanin”ti?[1534]  

4. Atha kho te bhikkhū tesa aññatitthiyāna paribbājakāna bhāsita neva abhinandisu nappaikkosisu, anabhinanditvā[1535] appaikkositvā[1536] uṭṭhāyāsanā pakkamisu: “Bhagavato santike etassa bhāsitassa attha ājānissāmā”ti.

5. Atha kho te bhikkhū Sāvatthiya piṇḍāya caritvā pacchābhatta piṇḍapātapaikkantā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinnā kho te bhikkhū Bhagavanta etadavocu: “Idha maya bhante pubbanhasamaya nivāsetvā pattacīvara ādāya Sāvatthiya piṇḍāya pāvisimha. Tesa no bhante amhāka etadahosi: ‘Atippago kho tāva Sāvatthiya piṇḍāya caritu, yannūna maya yenaññatitthiyāna paribbājakāna ārāmo tenupasakameyyāmā’ti. Atha kho maya bhante yenaññatitthiyāna paribbājakāna ārāmo tenupasakamimha, upasakamitvā tehi aññatitthiyehi paribbājakehi saddhi sammodimha sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdimha. Ekamanta nisinne kho bhante te aññatitthiyā paribbājakā amhe etadavocu: ‘Samao āvuso Gotamo kāmāna pariñña paññāpeti, mayampi kāmāna pariñña paññāpema; samao āvuso Gotamo rūpāna pariñña paññāpeti, mayampi rūpāna pariñña paññāpema; samao āvuso Gotamo vedanāna pariñña paññāpeti, mayampi vedanāna pariñña paññāpema. Idha no āvuso ko viseso, ko adhippāyo, ki nānākaraa, samaassa vā Gotamassa amhāka vā yadida dhammadesanāya vā dhammadesana anusāsaniyā vā anusāsanin’ti? Atha kho maya bhante tesa aññatitthiyāna paribbājakāna bhāsita neva abhinandimha nappaikkosimha, anabhinanditvā, appaikkositvā uṭṭhāyāsanā pakkamimha: ‘Bhagavato santike etassa bhāsitassa attha ājānissāmā’”ti.

6. Eva vādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā:[1537]Ko panāvuso kāmāna assādo,[1538] ko ādīnavo,[1539] ki nissaraa?[1540] Ko rūpāna assādo, ko ādīnavo, ki nissaraa? Ko

vedanāna assādo, ko ādīnavo, ki nissaraanti? Eva puṭṭhā[1541] bhikkhave aññatitthiyā

paribbājakā na ceva sampāyissanti,[1542] uttariñca[1543] vighāta[1544] āpajjissanti.[1545] Ta kissa hetu? Yathā ta

bhikkhave avisayasmi.[1546] Nāha ta bhikkhave passāmi sadevake loke samārake sabrahmake

sassamaabrāhmaiyā pajāya sadevamanussāya, yo imesa pañhāna veyyākaraena citta

ārādheyya,[1547] aññatra[1548] Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā.

7. Ko ca bhikkhave kāmāna assādo? Pañcime bhikkhave kāmāguṇā.[1549] Katame pañca? Cakkhuviññeyyā[1550] rūpā[1551] iṭṭhā[1552] kantā[1553] manāpā[1554] piyarūpā[1555] kāmūpasahitā[1556] rajanīyā.[1557]                          Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā. Ya kho bhikkhave ime pañca kāmague paicca[1558] uppajjati sukha[1559] somanassa,[1560] aya kāmāna assādo.

8. Ko ca bhikkhave kāmāna ādīnavo? Idha bhikkhave kulaputto yena sippaṭṭhānena[1561] jīvika[1562] kappeti,[1563] yadi muddāya,[1564] yadi gaanāya,[1565] yadi sakhānena,[1566] yadi kasiyā,[1567] yadi vaijjāya,[1568] yadi gorakkhena,[1569] yadi issatthena,[1570] yadi rājaporisena,[1571] yadi sippaññatarena;[1572] sītassa purakkhato,[1573] uhassa purakkhato, asamakasavātātapasirisapasamphassehi[1574] rissamāno,[1575] khuppipāsāya[1576] mīyamāno.[1577] Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko[1578] dukkhakkhandho kāmahetu, kāmanidāna[1579] kāmādhikaraa[1580] kāmānameva hetu.

9. Tassa ce bhikkhave kulaputtassa eva uṭṭhahato[1581] ghaato[1582] vāyamato[1583] bhogā[1584] nābhinipphajjanti.[1585] So socati[1586] kilamati[1587] paridevati[1588] urattāḷi[1589] kandati[1590] sammoha[1591] āpajjati: “Mogha[1592] vata me uṭṭhāna aphalo vata me vāyāmo”ti. Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

10. Tassa ce bhikkhave kulaputtassa eva uṭṭhahato ghaato vāyamato, te bhogā abhinipphajjanti, so tesa bhogāna ārakkhādhikaraa[1593] dukkha domanassa paisavedeti:[1594] “Kinti me bhoge neva rājāno hareyyu, na corā hareyyu, na aggi aheyya,[1595] na udaka vaheyya,[1596] na appiyā dāyādā hareyyun”ti?[1597] Tassa eva ārakkhato gopayato[1598] te bhoge rājāno vā haranti, corā vā haranti, aggi vā ahati, appiyā vā dāyādā haranti. So socati kilamati paridevati urattāḷi kandati sammoha āpajjati: “Yampi me ahosi tampi no natthī”ti.[1599] Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

11. Puna ca para bhikkhave kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu, rājānopi rājūhi vivadanti,[1600] khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaehi vivadanti, gapahatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā[1601] aññamañña[1602] pāṇīhipi upakkamanti,[1603] leḍḍūhipi[1604] upakkamanti, daṇḍehipi[1605] upakkamanti, satthehipi[1606] upakkamanti; te tattha maraampi nigacchanti[1607] maraamattampi dukkha. Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

12. Puna ca para bhikkhave kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu, asicamma[1608] gahetvā dhanukalāpa[1609] sannayhitvā,[1610] ubhato[1611] viyūḷha[1612] sagāma[1613] pakkhandanti;[1614] usūsupi[1615] khippamānesu, sattīsupi[1616] khippamānāsu,[1617] asīsupi vijjotalantesu;[1618] te tattha usūhipi vijjhanti, sattiyāpi vijjhanti,[1619] asināpi sīsa chindanti;[1620] te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

13. Puna ca para bhikkhave kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu, asicamma gahetvā dhanukalāpa sannayhitvā addāvalepanā[1621] upakāriyo[1622] pakkhandanti, usūsupi khippamānāsu, sattīsupi khippamānāsu, asīsupi vijjotalantesu; te tattha usūhipi vijjhanti, sattiyāpi vijjhanti; pakkaṭṭhiyāpi[1623] osiñcanti,[1624] abhivaggenapi[1625] omaddanti,[1626] asināpi sīsa chindanti; te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhirakaraa kāmānameva hetu.

14. Puna ca para bhikkhave kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu, sandhimpi chindanti,[1627] nillopampi haranti,[1628] ekāgārikampi[1629] karonti, paripanthepi tiṭṭhanti,[1630] paradārampi gacchanti.[1631] Tamena rājāno gahetvā vividhā kammakāraṇā kārenti: kasāhipi[1632] tāḷenti, vettehipi[1633] tāḷenti, addhadaṇḍakehipi[1634] tāḷenti;[1635] hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti; kaṇṇampi[1636] chindanti, nāsampi[1637] chindanti, kaṇṇanāsampi chindanti; bilagathālikampi[1638] karonti, sakhamuṇḍikampi[1639] karonti, rāhumukhampi[1640] karonti, jotimālikampi[1641] karonti, hatthapajjotikampi[1642] karonti, erakavattikampi[1643] karonti, cīrakavāsikampi[1644] karonti, eeyyakampi[1645] karonti, baisamasikampi[1646] karonti, kahāpaakampi[1647] karonti, khārāpatacchikampi[1648] karonti, palighaparivattikampi[1649] karonti, palālapīṭhakampi[1650] karonti;[1651] tattenapi[1652] telena osiñcanti, sunakhehipi[1653] khādāpenti,[1654] jīvantampi[1655] sūle[1656] uttāsenti;[1657] asināpi sīsa chindanti; te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi bhikkhave kāmāna ādīnavo, sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

15. Puna ca para bhikkhave kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu, kāyena duccarita caranti, vācāya duccarita caranti, manasā duccarita caranti; te kāyena duccarita caritvā, vācāya duccarita caritvā, manasā duccarita caritvā kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjanti. Aya bhikkhave kāmāna ādīnavo, samparāyiko[1658] dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

16. Kiñca bhikkhave kāmāna nissaraa? Yo kho bhikkhave kāmesu chandarāgavinayo[1659] chandarāgappahāna. Ida kāmāna nissaraa.

17. “Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā eva kāmāna assādañca assādato, ādīnavañca ādīnavato, nissaraañca nissaraato yathābhūta nappajānanti, te vata sāma[1660] vā kāme parijānissanti,[1661] para vā tathattāya[1662] samādapessanti,[1663] yathā paipanno kāme parijānissatī”ti, neta hāna vijjati. “Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā eva kāmāna assādañca assādato, ādīnavañca ādīnavato, nissaraañca nissaraato yathābhūta pajānanti, te vata sāma vā kāme parijānissanti, para vā tathattāya samādapessanti, yathā paipanno kāme parijānissatī”ti, hānameta vijjati.

18. Ko ca bhikkhave rūpāna assādo? ‘Seyyathāpi bhikkhave khattiyakaññā[1664] vā brāhmaakaññā vā gahapatikaññā vā paṇṇarasavassuddesikā[1665] vā soasavassuddesikā vā nātidīghā nātirassā,[1666] nātikisā nātithūlā,[1667] nātikāḷī nāccodātā.[1668] Paramā sā bhikkhave tasmi samaye subhā vaṇṇanibhā’ti?[1669] ‘Eva bhante.’ Ya kho bhikkhave subha vaṇṇanibha paicca uppajjati sukha somanassa. Aya rūpāna assādo.

19. Ko ca bhikkhave rūpāna ādīnavo? Idha bhikkhave tameva bhagini passeyya aparena samayena āsītika vā nāvutika[1670] vā vassasatika vā jātiyā, jiṇṇa gopānasivaka[1671] bhogga[1672] daṇḍaparāyana[1673] pavedhamāna[1674] gacchanti, ātura[1675] gatayobbana[1676] khaṇḍadanta[1677] palitakesa[1678] vilūna[1679] khalitasira[1680] valita[1681] tilakāhatagatta.[1682] Ta ki maññatha bhikkhave? “Yā purimā subhā vaṇṇanibhā sā antarahitā,[1683] ādīnavo pātubhūto’ti?[1684] ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

20. Puna ca para bhikkhave tameva bhagini passeyya ābādhika[1685] dukkhita bāḷhagilāna,[1686]                sake muttakarīse palipanna semāna,[1687] aññehi vuṭṭhāpiyamāna[1688] aññehi savesiyamāna.[1689] Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

21. Puna ca para bhikkhave tameva bhagini passeyya sarīra[1690] sīvathikāya chaḍḍita ekāhamata vā dvīhamata vā tīhamata vā, uddhumātaka vinīlaka vipubbakajāta. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

22. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita kākehi vā khajjamāna kulalehi vā khajjamāna gijjhehi vā khajjamāna suvāṇehi vā khajjamāna sigālehi vā khajjamāna vividhehi vā pāṇakajātehi khajjamāna. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

23. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhikasakhalika samasalohita nahārusambandha. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

24. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhisakhalika nimmasalohitamakkhita nahārusambandha. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

25. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhikasakhalika apagatamasalohita nahārusambandha. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

26. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhikāni apagatasambandhāni disā vidisā vikkhittāni aññena hatthaṭṭhika aññena pādaṭṭhika aññena jaghaṭṭhika aññena ūraṭṭhika aññena kaaṭṭhika aññena piṭṭhikaṇṭaka aññena sīsakaṭāha. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

27. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhikāni setāni sakhavaṇṇūpanibhāni. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

28. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhikāni pūñjakitāni terovassikāni. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

29. Puna ca para bhikkhave tameva bhagini passeyya sarīra sīvathikāya chaḍḍita aṭṭhikāni pūtīni cuṇṇakajātāni. Ta ki maññatha, bhikkhave? ‘Yā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto’ti? ‘Eva bhante.’ Ayampi bhikkhave rūpāna ādīnavo.

30. Kiñca bhikkhave rūpāna nissaraa? Yo bhikkhave rūpesu chandarāgavinayo chandarāgappahāna. Ida rūpāna nissaraa

31. “Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā eva rūpāna assādañca assādato, ādīnavañca ādīnavato, nissaraañca nissaraato yathābhūta nappajānanti, te vata sāma vā rūpe parijānissanti, para vā tathattāya samādapessanti, yathā paipanno rūpe parijānissatī”ti, neta hāna vijjati. “Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā eva rūpāna assādañca assādato, ādīnavañca ādīnavato, nissaraañca nissaraato yathābhūta pajānanti, te vata sāma vā rūpe parijānissanti, para vā tathattāya samādapessanti, yathā paipanno rūpe parijānissatī”ti, hānameta vijjati.

32. Ko ca bhikkhave vedanāna assādo? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Yasmi samaye bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati; neva tasmi samaye attavyābādhāya[1691] ceteti,[1692] na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Abyāpajjhayeva[1693] tasmi samaye vedana vedeti. Abyāpajjhaparamāha bhikkhave vedanāna assāda vadāmi.

33. Puna ca para bhikkhave bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Yasmi samaye bhikkhave bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati; neva tasmi samaye attavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Abyāpajjhayeva tasmi samaye vedana vedeti. Abyāpajjhaparamāha bhikkhave vedanāna assāda vadāmi.

34. Puna ca para bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Ya ta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti, ta tatiya jhāna upasampajja viharati. Yasmi samaye bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Ya ta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihirī’ti, ta tatiya jhāna upasampajja viharati; neva tasmi samaye attavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Abyāpajjhayeva tasmi samaye vedana vedeti. Abyāpajjhaparamāha bhikkhave vedanāna assāda vadāmi.

35. Puna ca para bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Yasmi samaye bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati; neva tasmi samaye attavyābādhāya ceteti, na paravyābādhāya ceteti, na ubhayavyābādhāya ceteti. Abyāpajjhayeva tasmi samaye vedana vedeti. Abyāpajjhaparamāha bhikkhave vedanāna assāda vadāmi.

36. Ko ca bhikkhave vedanāna ādīnavo? Ya bhikkhave vedanā aniccā[1694] dukkhā vipariṇāmadhammā.[1695] Aya vedanāna ādīnavo.

37. Kiñca bhikkhave vedanāna nissaraa? Yo bhikkhave vedanāsu chandarāgavinayo chandarāgappahāna. Ida vedanāna nissaraa.

38. “Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā eva vedanāna assādañca assādato, ādīnavañca ādīnavato, nissaraañca nissaraato yathābhūta nappajānanti, te vata sāma vā vedanā parijānissanti, para vā tathattāya samādapessanti, yathā paipanno vedanā parijānissatī”ti, neta hāna vijjati. “Ye ca kho ke ci bhikkhave samaṇā vā brāhmaṇā vā eva vedanāna assādañca assādato, ādīnavañca ādīnavato, nissaraañca nissaraato yathābhūta pajānanti, te vata sāma vā vedanā parijānissanti, para vā tathattāya samādapessanti, yathā paipanno vedanā parijānissatī”ti, hānameta vijjatī’ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandunti.

Mahādukkhakkhandhasutta tatiya.

(M.14.) Cūḷadukkhakkhandhasutta

1. Eva me suta. Eka samaya Bhagavā Sakkesu viharati Kapilavatthusmi Nigrodhārāme.

2. Atha kho Mahānāmo Sakko yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Mahānāmo Sakko Bhagavanta etadavoca: “Dīgharattāha[1696] bhante Bhagavatā eva dhamma desita ajānāmi: ‘Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso’ti. Evañcāha bhante Bhagavatā dhamma desita ājānāmi: ‘Lobho cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso’ti. Atha ca pana me ekadā[1697] lobhadhammāpi citta pariyādāya[1698] tiṭṭhanti,[1699] dosadhammāpi citta pariyādāya tiṭṭhanti, mohadhammāpi citta pariyādāya tiṭṭhanti. Tassa mayha bhante eva hoti: ‘Ko su nāma me dhammo ajjhatta appahīno, yena me ekadā lobhadhammāpi citta pariyādāya tiṭṭhanti, dosadhammāpi citta pariyādāya tiṭṭhanti, mohadhammāpi citta pariyādāya tiṭṭhantī’”ti?

3. So eva kho te Mahānāma dhammo ajjhatta appahīno, yena te ekadā lobhadhammāpi citta pariyādāya tiṭṭhanti, dosadhammāpi citta pariyādāya tiṭṭhanti, mohadhammāpi citta pariyādāya tiṭṭhanti; so ca hi te Mahānāma dhammo ajjhatta pahīno abhavissa,[1700] na tva agāra ajjhāvaseyyāsi,[1701] na kāme paribhuñjeyyāsi.[1702] Yasmā ca kho te Mahānāma so eva dhammo ajjhatta appahīno, tasmā tva agāra ajjhāvasasi, kāme paribhuñjasi.

4. “Appassādā[1703] kāmā bahudukkhā bahūpāyāsā,[1704] ādīnavo ettha[1705] bhiyyo”ti.[1706] Iti cepi Mahānāma ariyasāvakassa yathābhūta sammappaññāya[1707] sudiṭṭha[1708] hoti, so ca aññatreva[1709] kāmehi aññatra akusalehi dhammehi pītisukha nādhigacchati[1710] añña vā tato[1711] santatara;[1712] atha kho so neva tāva anāvaṭṭī[1713] kāmesu hoti. Yato ca kho Mahānāma ariyasāvakassa: ‘Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’ti, evameta yathābhūta sammappaññāya sudiṭṭha hoti, so ca aññatreva kāmehi, aññatra akusalehi dhammehi pītisukha adhigacchati añña vā tato santatara; atha kho so anāvaṭṭī kāmesu hoti.

5. Mayhampi kho Mahānāma pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato: ‘Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’ti, evameta yathābhūta sammappaññāya sudiṭṭha ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukha nājjhagama añña vā tato santatara; atha khvāha neva tāva anāvaṭṭī kāmesu paccaññāsi.[1714] Yato ca kho me Mahānāma: ‘Appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’ti, evameta yathābhūta sammappaññāya sudiṭṭha ahosi, so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukha ajjhagama aññañca tato santatara; athāha anāvaṭṭī kāmesu paccaññāsi.

6. Ko ca Mahānāma kāmāna assādo? Pañcime Mahānāma kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ime kho Mahānāma pañca kāmaguṇā, ya kho Mahānāma ime pañca kāmague paicca uppajjati sukha somanassa. Aya kāmāna assādo.

7. Ko ca Mahānāma kāmāna ādīnavo? Idha Mahānāma kulaputto yena sippaṭṭhānena jīvika kappeti: yadi muddāya yadi gaanāya yadi saṁṅkhātena yadi kasiyā yadi vaijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena; sītassa purakkhato uhassa purakkhato, asamakasavātātapasirisapasamphassehi rissamāno, khuppipāsāya mīyamāno. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu, kāmanidāna kāmādhikaraa kāmānameva hetu.

8. Tassa ce Mahānāma kulaputtassa eva uṭṭhahato ghaato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati, urattāḷi kandati, sammoha āpajjati: ‘Mogha vata me uṭṭhāna aphalo vata me vāyāmo’ti. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho, kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.

9. Tassa ce Mahānāma kulaputtassa eva uṭṭhahato ghaato vāyamato te bhogā abhinipphajjanti, so tesa bhogāna ārakkhādhikaraa dukkha domanassa paisavedeti: ‘Kinti me bhoge neva rājāno hareyyu, na corā hareyyu, na aggi aheyya, na udaka vaheyya, na appiyā dāyādā hareyyun’ti.

10. Tassa eva ārakkhato gopayato te bhoge rājāno vā haranti, corā vā haranti, aggi vā ahati, udaka vā vahati, appiyā vā dāyādā haranti; so socati kilamati paridevati urattāḷi kandati sammoha āpajjati: ‘Yampi me ahosi tampi no natthī’ti. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho, kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.

11. Puna ca para Mahānāma kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati; te tattha kalahaviggahavivādāpannā aññamañña pāṇīhipi upakkamanti. Leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti; te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho, kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.

12. Puna ca para Mahānāma kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu asicamma gahetvā dhanukalāpa sannayhitvā ubhato viyūḷha sagāma pakkhandanti, usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu; te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, asināpi sīsa chindanti. Te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho, kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.

13. Puna ca para Mahānāma kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu asicamma gahetvā dhanukalāpa sannayhitvā addāvalepanā upakāriyo pakkhandanti, usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu; te tattha usūhipi vijjhanti, sattiyāpi vijjhanti, pakkaṭṭhiyāpi osiñcanti, abhivaggenapi omaddanti, asināpi sīsa chindanti. Te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho, kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.

14. Puna ca para Mahānāma kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu sandhimpi chindanti, nillopampi haranti, ekāgārikampi karonti, paripanthepi tiṭṭhanti, paradārampi gacchanti. Tamena rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti, vettehipi tāḷenti, addhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, biagathālikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsa chindanti. Te tattha maraampi nigacchanti maraamattampi dukkha. Ayampi Mahānāma kāmāna ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.

15. Puna ca para Mahānāma kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu kāyena duccarita caranti, vācāya duccarita caranti, manasā duccarita caranti. Te kāyena duccarita caritvā vācāya duccarita caritvā manasā duccarita caritvā kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjanti. Aya Mahānāma kāmāna ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidāna kāmādhikaraa kāmānameva hetu.                  Ekamidāha Mahānāma samaya Rājagahe viharāmi Gijjhakūṭe pabbate.[1715] Tena kho pana samayena sambahulā Nigaṇṭhā Isigilipasse[1716] Kāḷasilāya ubbhaṭṭhakā[1717] honti āsanapaikkhittā;[1718] opakkamikā[1719] dukkhā tippā kaukā vedanā vediyanti.

16. Atha khoha Mahānāma sāyanhasamaya paisallānā vuṭṭhito yena Isigilipasse Kāḷasilā yena te Nigaṇṭhā tenupasakami, upasakamitvā te Nigaṇṭhe etadavoca: “Kinnu tumhe āvuso Nigaṇṭhā ubbhaṭṭhakā āsanapaikkhittā opakkamikā dukkhā tippā kaukā vedanā vediyathā”ti?

17. Eva vutte, Mahānāma te Nigaṇṭhā ma etadavocu: “Nigaṇṭho āvuso Nātaputto sabbaññū sabbadassāvī aparisesa[1720] ñāṇadassana paijānāti:[1721]Carato ca me tiṭṭhato ca suttassa[1722] ca jāgarassa[1723] ca satata[1724] samita[1725] ñāṇadassana paccupaṭṭhitanti.’ So evamāha: ‘Atthi vo Nigaṇṭhā pubbe pāpa kamma kata, ta imāya kaukāya[1726] dukkarakārikāya[1727] nijjaretha.[1728] Ya panettha etarahi[1729] kāyena savutā vācāya savutā manasā savutā,[1730] ta āyati pāpassa kammassa akaraa; iti purāṇāna[1731] kammāna tapasā[1732] vyantībhāvā,[1733] navāna kammāna akaraṇā,[1734] āyati anavassavo.[1735] Āyati anavassavā kammakkhayo. Kammakkhayā dukkhakkhayo. Dukkhakkhayā vedanākkhayo. Vedanākkhayā sabba dukkha nijjiṇṇa bhavissatī’”ti.                                                                                                                                    Tañca panamhāka ruccati[1736] ceva khamati[1737] ca tena camhā attamanā”ti.[1738]

18. Eva vutte, aha Mahānāma te Nigaṇṭhe etadavocu: “Kimpana tumhe āvuso Nigaṇṭhā jānātha: ‘Ahuvamheva maya pubbe, na nāhuvamhā’ti?[1739] ‘No hida āvuso.’ ‘Kimpana tumhe āvuso Nigaṇṭhā jānātha: ‘Akaramheva maya pubbe pāpa kamma nākaramhā’ti?[1740] ‘No hida āvuso.’ ‘Kimpana tumhe āvuso Nigaṇṭhā jānātha: ‘Evarūpa[1741] vā evarūpa vā pāpa kamma akaramhā’ti? ‘No hida āvuso.’ ‘Kimpana tumhe āvuso Nigaṇṭhā jānātha: ‘Ettaka[1742] vā dukkha nijjiṇṇa, ettaka vā dukkha nijjaretabba, ettakamhi vā dukkhe nijjiṇṇe sabba dukkha nijjiṇṇa bhavissatī’ti? ‘No hida āvuso.’ ‘Kimpana tumhe āvuso Nigaṇṭhā jānātha: ‘Diṭṭheva dhamme akusalāna dhammāna pahāna, kusalāna dhammāna upasampadan’”ti?[1743] ‘No hida āvuso.’

19. Iti kira tumhe āvuso Nigaṇṭhā na jānātha: ‘Ahuvamheva maya pubbe na nāhuvamhā’ti. Na jānātha: ‘Akaramheva maya pubbe pāpa kamma na nākaramhā’ti. Na jānātha: ‘Evarūpa vā evarūpa vā pāpa kamma akaramhā’ti. Na jānātha: ‘Ettaka vā dukkha nijjiṇṇa, ettaka vā dukkha nijjaretabba, ettakamhi vā dukkhe nijjiṇṇe sabba dukkha nijjiṇṇa bhavissatī’ti. Na jānātha: ‘Diṭṭheva dhamme akusalāna dhammāna pahāna kusalāna dhammāna upasampada. Eva sante āvuso Nigaṇṭhā ye loke luddā[1744] lohitapāṇino[1745] kurūrakammantā[1746] manussesu paccājātā,[1747] te Nigaṇṭhesu pabbajantī’”ti.

20. “Na kho āvuso Gotama sukhena sukha adhigantabba, dukkhena kho sukha adhigantabba. Sukhena ca hāvuso Gotama sukha adhigantabba abhavissa.[1748] Rājā Māgadho Seniyo Bimbisāro sukha adhigaccheyya. Rājā Māgadho Seniyo Bimbisāro sukhavihāritaro āyasmatā Gotamenā”ti. Addhāyasmantehi[1749] Nigaṇṭhehi sahasā[1750] appaisakhā[1751] vācā bhāsitā: ‘Na kho āvuso Gotama sukhena sukha adhigantabba, dukkhena kho sukha adhigantabba. Sukhena ca hāvuso Gotama sukha adhigantabba abhavissa. Rājā Māgadho Seniyo Bimbisāro sukha adhigaccheyya, Rājā Māgadho Seniyo Bimbisāro sukhavihāritaro āyasmatā Gotamenā’”ti? Api ca ahameva tattha paipucchitabbo: ‘Ko nu kho āyasmantāna sukhavihāritaro Rājā vā Māgadho Seniyo Bimbisāro āyasmā vā Gotamo’ti? Addhāvuso Gotama amhehi sahasā appaisakhā vācā bhāsitā: ‘Na kho āvuso Gotama sukhena sukha adhigantabba, dukkhena kho sukha adhigantabba, sukhena ca hāvuso Gotama sukha adhigantabba abhavissa. Rājā Māgadho Seniyo Bimbisāro sukha adhigaccheyya, Rājā Māgadho Seniyo Bimbisāro sukhavihāritaro āyasmatā Gotamenā’ti. Api ca tiṭṭhateta,[1752] idānipi maya āyasmanta Gotama pucchāma: ‘Ko nu kho āyasmantāna sukhavihāritaro Rājā vā Māgadho Seniyo Bimbisāro āyasmā vā Gotamo’ti?

21. Tena hāvuso Nigaṇṭhā tumheva tattha paipucchissāmi. Yathā vo khameyya, tathā na byākareyyātha: Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti[1753] Rājā Māgadho Seniyo Bimbisāro aniñjamāno[1754] kāyena abhāsamāno[1755] vāca, satta rattindivāni ekantasukhapaisavedi viharitun’ti? ‘No hida āvuso.’ Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti Rājā Māgadho Seniyo Bimbisāro aniñjamāno kāyena, abhāsamāno vāca, charattindivāni ekantasukhapaisavedī viharitun’ti? ‘No hida āvuso.’ Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti Rājā Māgadho Seniyo Bimbisāro aniñjamāno kāyena, abhāsamāno vāca, pañca rattindivāni ekantasukhapaisavedī viharitun’ti? ‘No hida āvuso.’ Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti Rājā Māgadho Seniyo Bimbisāro aniñjamāno kāyena, abhāsamāno vāca, cattāri rattindivāni ekantasukhapaisavedī viharitun’ti? ‘No hida āvuso.’ Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti Rājā Māgadho Seniyo Bimbisāro aniñjamāno kāyena, abhāsamāno vāca, tīṇi rattindivāni ekantasukhapaisavedī viharitun’ti? ‘No hida āvuso.’ Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti Rājā Māgadho Seniyo Bimbisāro aniñjamāno kāyena, abhāsamāno vāca, dve rattindivāni ekantasukhapaisavedī viharitun’ti? ‘No hida āvuso.’ Ta ki maññathāvuso Nigaṇṭhā? ‘Pahoti Rājā Māgadho Seniyo Bimbisāro aniñjamāno kāyena, abhāsamāno vāca, eka rattindiva ekantasukhapaisavedī viharitun’ti? ‘No hida āvuso.’

22. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, eka rattindiva ekantasukhapaisavedī viharitu. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, dve rattindivāni ekantasukhapaisavedī viharitu. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, tīṇi rattindivāni ekantasukhapaisavedī viharitu. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, cattāri rattindivāni ekantasukhapaisavedī viharitu. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, pañca rattindivāni ekantasukhapaisavedī viharitu. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, cha rattindivāni ekantasukhapaisavedī viharitu. Aha kho āvuso Nigaṇṭhā, pahomi aniñjamāno kāyena, abhāsamāno vāca, satta rattindivāni ekantasukhapaisavedī viharitu. Ta ki maññathāvuso Nigaṇṭhā? ‘Eva sante ko sukhavihāritaro Rājā vā Māgadho Seniyo Bimbisāro aha vā’ti? ‘Eva sante āyasmāva Gotamo sukhavihāritaro Raññā Māgadhena Seniyena Bimbisārenā’”ti.

“Idamavoca Bhagavā. Attamano Mahānāmo Sakko Bhagavato bhāsita abhinandīti.

~ Cūḷadukkhakkhandhasutta catuttha. ~

 

(M.15.) Anumānasutta

1. Eva me suta. Eka samaya āyasmā Mahāmoggallāno Bhaggesu viharati Susumāragire Bhesakalāvane Migadāye. Tatra kho āyasmā Mahāmoggallāno bhikkhū āmantesi: “Āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato Mahāmoggallānassa paccassosu. Āyasmā Mahāmoggallāno etadavoca:

2. Pavāreti[1756] cepi āvuso bhikkhū: “Vadantu[1757] ma āyasmanto, vacanīyomhi[1758] āyasmantehī”ti,[1759] so ca hoti dubbaco[1760] dovacassakaraṇīyehi[1761] dhammehi samannāgato, akkhamo[1762] appadakkhiaggāhī[1763] anusāsani.[1764] Atha kho na sabrahmacārī na ceva vattabba[1765] maññanti,[1766] na ca anusāsitabba maññanti, na ca tasmi puggale[1767] vissāsa[1768] āpajjitabba[1769] maññanti.

3. Katame cāvuso dovacassakaraṇā dhammā?[1770] Idhāvuso bhikkhu pāpiccho hoti pāpikāna icchāna vasa[1771] gato; yampāvuso bhikkhu pāpiccho hoti pāpikāna icchāna vasa gato, ayampi dhammo dovacassakarao. (1)                                                        Puna ca para āvuso bhikkhu attukkasako hoti paravambhī; yampāvuso bhikkhu attukkasako hoti paravambhī, ayampi dhammo dovacassakarao. (2)                                           Puna ca para āvuso bhikkhu kodhano hoti kodhābhibhūto;[1772] yampāvuso bhikkhu kodhano hoti kodhābhibhūto, ayampi dhammo dovacassakarao. (3)                                          Puna ca para āvuso bhikkhu kodhano hoti kodhahetu upanāhī; yampāvuso bhikkhu kodhano hoti kodhahetu upanāhī, ayampi dhammo dovacassakarao. (4)                                           Puna ca para āvuso bhikkhu kodhano hoti kodhahetu abhisagī;[1773] yampāvuso bhikkhu kodhano hoti kodhahetu abhisagī, ayampi dhammo dovacassakarao. (5)                                     Puna ca para āvuso bhikkhu kodhano hoti kodhasāmantā[1774] vāca nicchāretā;[1775] yampāvuso bhikkhu kodhano hoti kodhasāmantā vāca nicchāretā, ayampi dhammo dovacassakarao. (6)                   Puna ca para āvuso bhikkhu cudito[1776] codakena[1777] codaka paippharati;[1778] yampāvuso bhikkhu cudito codakena codaka paippharati, ayampi dhammo dovacassakarao. (7)                               Puna ca para āvuso bhikkhu cudito codakena codaka apasādeti;[1779] yampāvuso bhikkhu cudito codakena codaka apasādeti, ayampi dhammo dovacassakarao. (8)                             Puna ca para āvuso bhikkhu cudito codakena codakassa paccāropeti;[1780] yampāvuso bhikkhu cudito codakena codakassa paccāropeti, ayampi dhammo dovacassakarao. (9)                             Puna ca para āvuso bhikkhu cudito codakena aññenañña paicarati,[1781] bahiddhā katha[1782] apanāmeti,[1783] kopañca dosañca appaccayañca[1784] pātukaroti;[1785] yampāvuso bhikkhu cudito codakena aññenañña paicarati, bahiddhā katha apanāmeti, kopañca dosañca appaccayañca pātukaroti, ayampi dhammo dovacassakarao. (10)                                                                    Puna ca para āvuso bhikkhu codakena apadāne[1786] na sampāyati;[1787] yampāvuso bhikkhu cudito codakena apadāne na sampāyati, ayampi dhammo dovacassakarao. (11)                                          Puna ca para āvuso bhikkhu makkhī hoti paḷāsī; yampāvuso bhikkhu makkhī hoti paḷāsī, ayampi dhammo dovacassakarao. (12)                                                             Puna ca para āvuso bhikkhu issukī hoti maccharī; yampāvuso bhikkhu issukī hoti maccharī, ayampi dhammo dovacassakarao. (13)                                                      Puna ca para āvuso bhikkhu saho hoti māyāvī; yampāvuso bhikkhu saho hoti māyāvī, ayampi dhammo dovacassakarao. (14)                                                              Puna ca para āvuso bhikkhu thaddho hoti atimānī; yampāvuso bhikkhu thaddho hoti atimānī, ayampi dhammo dovacassakarao. (15)                                                      Puna ca para āvuso bhikkhu sandiṭṭhiparāmāsī[1788] hoti ādhānagāhī,[1789] duppainissaggī;[1790] yampāvuso bhikkhu sandiṭṭhiparāmāsī hoti ādhānagāhī duppainissaggī, ayampi dhammo dovacassakarao.(16) Ime vuccantāvuso dovacassakaraṇā dhammā.

4. No cepi āvuso bhikkhu pavāreti: “Vadantu ma āyasmanto, vacanīyomhi āyasmantehī”ti, so ca hoti suvaco sovacassakaraehi dhammehi samannāgato khamo padakkhiaggāhī anusāsani. Atha kho na sabrahmacārī vattabbañceva maññanti, anusāsitabbañca maññanti, tasmiñca puggale vissāsa āpajjitabba maññanti.

5. Katame cāvuso sovacassakaraṇā dhammā?[1791]                                                  Idhāvuso bhikkhu na pāpiccho hoti na pāpikāna icchāna vasa gato; yampāvuso bhikkhu na pāpiccho hoti na pāpikāna icchāna vasa gato, ayampi dhammo sovacassakarao. (1)                 Puna ca para āvuso bhikkhu anattukkasako hoti aparavambhī; yampāvuso bhikkhu anattukkasako hoti aparavambhī, ayampi dhammo sovacassakarao. (2)                                Puna ca para āvuso bhikkhu na kodhano hoti na kodhābhibhūto; yampāvuso bhikkhu na kodhano hoti na kodhābhibhūto, ayampi dhammo sovacassakarao. (3)                                      Puna ca para āvuso bhikkhu kodhano hoti na kodhahetu upanāhī; yampāvuso bhikkhu na kodhano hoti na kodhahetu upanāhī, ayampi dhammo sovacassakarao. (4)                                      Puna ca para āvuso bhikkhu na kodhano hoti na kodhahetu abhisagī; yampāvuso bhikkhu na kodhano hoti na kodhahetu abhisagī, ayampi dhammo sovacassakarao. (5)                             Puna ca para āvuso bhikkhu na kodhano hoti na kodhasāmantā sāmantā vāca nicchāretā; yampāvuso bhikkhu na kodhano hoti na kodhasāmantā vāca nicchāretā, ayampi dhammo sovacassakarao. (6)                                                                           Puna ca para āvuso bhikkhu cudito codakena codaka na paippharati; yampāvuso bhikkhu cudito codakena codaka na paippharati, ayampi dhammo sovacassakarao. (7)                              Puna ca para āvuso bhikkhu cudito codakena codaka na apasādeti; yampāvuso bhikkhu cudito codakena codaka na apasādeti, ayampi dhammo sovacassakarao. (8)                                 Puna ca para āvuso bhikkhu cudito codakena codakassa na paccāropeti, yampāvuso bhikkhu cudito codakena codakassa na paccāropeti ayampi dhammo sovacassakarao. (9)                            Puna ca para āvuso bhikkhu cudito codakena na aññenañña paicarati, na bahiddhā katha apanāmeti, na kopañca dosañca appaccayañca pātukaroti; yampāvuso bhikkhu cudito codakena na aññenañña paicarati, na bahiddhā katha apanāmeti, na kopañca dosañca appaccayañca pātukaroti, ayampi dhammo sovacassakarao. (10)                                                            Puna ca para āvuso bhikkhu cudito codakena apadāne sampāyati; yampāvuso bhikkhu cudito codakena apadāne sampāyati, ayampi dhammo sovacassakarao. (11)                                   Puna ca para āvuso bhikkhu amakkhī hoti apaḷāsī; yampāvuso bhikkhu amakkhī hoti apaḷāsī, ayampi dhammo sovacassakarao. (12)                                                   Puna ca para āvuso bhikkhu anissukī hoti amaccharī; yampāvuso bhikkhu anissukī hoti amaccharī, ayampi dhammo sovacassakarao. (13)                                                           Puna ca para āvuso bhikkhu asaho hoti amāyāvī; yampāvuso bhikkhu asaho hoti amāyāvī, ayampi dhammo sovacassakarao. (14)                                                                   Puna ca para āvuso bhikkhu atthaddho hoti anatimānī; yampāvuso bhikkhu atthaddho hoti anatimānī, ayampi dhammo sovacassakarao. (15)                                                   Puna ca para āvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppainissaggī; yampāvuso bhikkhu asandiṭṭhiparāmāsī hoti anādhānagāhī suppainissaggī, ayampi dhammo sovacassakarao. (16) Ime vuccantāvuso sovacassakaraṇā dhammā.

6. Tatrāvuso bhikkhunā attanāva attāna eva anuminitabba:[1792]                                         Yo khvāya puggalo pāpiccho pāpikāna icchāna vasa gato, aya me puggalo appiyo amanāpo. Ahañceva kho panassa pāpiccho pāpikāna icchāna vasa gato; ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā: ‘Na pāpiccho bhavissāmi, na pāpikāna icchāna vasa gato’ti, citta uppādetabba.[1793] (1)                                         ‘Yo khvāya puggalo attukkasako paravambhī, aya me puggalo appiyo amanāpo. Ahañceva kho panassa attukkasako paravambhī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā anattukkasako bhavissāmi, aparavambhī’ti, citta uppādetabba. (2)                        ‘Yo khvāya puggalo kodhano kodhābhibhūto aya me puggalo appiyo amanāpo. Ahañceva kho panassa kodhano kodhābhibhūto, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā na kodhano bhavissāmi, na kodhābhibhūto’ti, citta uppādetabba. (3)                        ‘Yo khvāya puggalo kodhano kodhahetu upanāhī, aya me puggalo appiyo amanāpo. Ahañceva kho panassa kodhano kodhahetu upanāhī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā na kodhano bhavissāmi, na kodhahetu upanāhī’ti, citta uppādetabba. (4)                                                                                          ‘Yo khvāya puggalo kodhano kodhahetu abhisagī, aya me puggalo appiyo amanāpo. Ahañceva kho panassa kodhano kodhahetu abhisagī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā na kodhano bhavissāmi na kodhahetu abhisagī’ti, citta uppādetabba. (5)                                                                                      ‘Yo khvāya puggalo kodhano kodhasāmantā vāca nicchāretā, aya me puggalo appiyo amanāpo. Ahañceva kho panassa kodhano kodhasāmantā vāca nicchāretā, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā na kodhano bhavissāmi. Na kodhasāmantā vāca nicchāressāmī’ti, citta uppādetabba. (6)                                                    ‘Yo khvāya puggalo cudito codakena paippharati, aya me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codaka paipphareyya, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā cudito codakena codaka na paippharissāmī’ti, citta uppādetabba. (7)                                                                          ‘Yo khvāya puggalo cudito codakena codaka apasādeti, aya me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codaka apasādeyya, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā cudito codakena codaka na apasādessāmī’ti, citta uppādetabba. (8)                                                                          ‘Yo khvāya puggalo cudito codakena codakassa paccāropeti, aya me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena codakassa paccāropeyya, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā cudito codakena codakassa na paccāropessāmī’ti, citta uppādetabba. (9)                                                                           ‘Yo khvāya puggalo cudito codakena aññenañña paicarati, bahiddhā katha apanāmeti, kopañca dosañca appaccayañca pātukaroti, aya me puggalo appiyo amanāpo, ahañceva kho pana cudito codakena aññenañña paicareyya bahiddhā katha apanāmeyya kopañca dosañca appaccayañca pātukareyya, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā cudito codakena na aññenañña paicarissāmi, na bahiddhā katha apanāmessāmi, na kopañca dosañca appaccayañca pātukarissāmī’ti, citta uppādetabba. (10)                            ‘Yo khvāya puggalo cudito codakena apadāne na sampāyati, aya me puggalo appiyo amanāpo. Ahañceva kho pana cudito codakena apadāne na sampāyeyya, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā cudito codakena apadāne sampāyissāmi’ti, citta uppādetabba. (11)                                                                          ‘Yo khvāya puggalo makkhī paḷāsi, aya me puggalo appiyo amanāpo, ahañceva kho panassa makkhī paḷāsī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā amakkhī bhavissāmi apaḷāsī’ti, citta uppādetabba. (12)                                                   ‘Yo khvāya puggalo issukī maccharī, aya me puggalo appiyo amanāpo, ahañceva kho panassa issukī maccharī , ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā anissukī bhavissāmi amaccharī’ti, citta uppādetabba. (13)                                                  ‘Yo khvāya puggalo saho māyāvī, aya me puggalo appiyo amanāpo, ahañceva kho panassa saho māyāvī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā asaho bhavissāmi amāyāvī’ti, citta uppādetabba. (14)                                                ‘Yo khvāya puggalo thaddho atimānī, aya me puggalo appiyo amanāpo, ahañceva kho panassa thaddho atimānī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā atthaddho bhavissāmi anatimānī’ti, citta uppādetabba. (15)                                        ‘Yo khvāya puggalo sandiṭṭhiparāmāsī ādhānagāhī duppainissaggī, aya me puggalo appiyo amanāpo, ahañceva kho panassa sandiṭṭhiparāmāsī ādhānagāhī duppainissaggī, ahampassa paresa appiyo amanāpo’ti. Eva jānantenāvuso bhikkhunā: ‘asandiṭṭhiparāmāsī bhavissāmi, anādhānagāhī suppainissaggī’ti, citta uppādetabba. (16)

7. Tatrāvuso bhikkhunā attanāva attāna eva paccavekkhitabba:[1794]                               Kinnu khomhi pāpiccho pāpikāna icchāna vasa gato’ti? Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Pāpiccho khomhi pāpikāna icchāna vasa gato’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Na khomhi pāpiccho na pāpikāna icchāna vasa gato’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba[1795] ahorattānusikkhinā[1796] kusalesu dhammesu. (1)                                                                            Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi attukkasako paravambhī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Attukkasako khomhi paravambhī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Anattukkasako khomhi aparavambhī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (2)                                                           Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi kodhano kodhābhibhūto’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Kodhano khomhi kodhābhibhūto’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Na khomhi kodhano na kodhābhibhūto’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (3)                                                                            Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi kodhano kodhahetu upanāhī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Kodhano khomhi kodhahetu upanāhī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Na khomhi kodhano na kodhahetu upanāhī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (4)                                                     Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi kodhahetu abhisagī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Kodhano khomhi kodhahetu abhisagī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Na khomhi kodhano na kodhahetu abhisagī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (5)                                                    Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi kodhano kodhasāmantā vāca nicchāretā’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Kodhano khomhi kodhasāmantā vāca nicchāretā’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Na khomhi kodhano na kodhasāmantā vāca nicchāretā’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (6)                               Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi cudito codakena codaka paippharāmī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena codaka paippharāmi’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cūdito khomhi codakena codaka na paipparāmi’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (7)                                         Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi cudito codakena codaka apasādemī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cūdito khomhi codakena codaka apasādemī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena codaka na apasādemī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (8)                                          Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi cudito codakena codakassa paccāropemi’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena codakassa paccāropemī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena codakassa na paccāropemī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (9)                               Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi cudito codakena aññenañña paicarāmi, bahiddhā katha apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena aññenañña paicarāmi, bahiddhā katha apanāmemi, kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena na aññenañña paicarāmi, na bahiddhā katha apanāmemi, na kopañca dosañca appaccayañca pātukaromī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (10)                                                                          Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi cudito codakena apadāne na sampāyāmī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena apadāne na sampāyāmī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Cudito khomhi codakena apadāne sampāyāmī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (11)                                           Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi makkhī paḷāsī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Makkhī khomhi paḷāsī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Amakkhī khomhi apaḷāsī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (12)                          Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi issukī maccharī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Issukī khomhi maccharī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhū paccavekkhamāno eva jānāti: ‘Anissukī khomhi amaccharī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (13)                 Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi saho māyāvī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Saho khomhi māyāvī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Asaho khomhi amāyāvī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (14)                        Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi thaddho atimānī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Thaddho khomhi atimānī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Atthaddho khomhi anatimānī’ti, tenāvuso bhikkhunā teneva pīti pāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (15)                                                                            Puna ca para āvuso bhikkhunā attanāva attāna eva paccavekkhitabba: ‘Kinnu khomhi sandiṭṭhiparāmāsī ādhānagāhī duppainissaggī’ti. Sace āvuso bhikkhu paccavekkhamāno eva jānāti: ‘Sandiṭṭhiparāmāsī khomhi ādhānagāhī duppainissaggī’ti, tenāvuso bhikkhunā tesa yeva pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno eva jānāti: ‘Asandiṭṭhiparāmāsī khomhi anādhānagāhī suppainissaggī’ti, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu. (16)

 

8. “Sace āvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesa yeva imesa pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesu.                                                Seyyathāpi āvuso itthī vā puriso vā daharo yuvā[1797] maṇḍanakajātiko[1798] ādāse[1799] vā parisuddhe pariyodāte, acche[1800] vā udakapatte saka mukhanimitta[1801] paccavekkhamāno, sace tattha passati raja[1802] vā agaa[1803] vā tasseva rajassa vā agaassa vā pahānāya vāyamati; no ce tattha passati raja vā agaa vā teneva attamano[1804] hoti: ‘Lābhā vata me, parisuddha vata me’ti. Evameva kho āvuso sace bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme appahīne attani samanupassati, tenāvuso bhikkhunā sabbesa yeva imesa pāpakāna akusalāna dhammāna pahānāya vāyamitabba. Sace panāvuso bhikkhu paccavekkhamāno sabbepime pāpake akusale dhamme pahīne attani samanupassati, tenāvuso bhikkhunā teneva pītipāmojjena vihātabba ahorattānusikkhinā kusalesu dhammesū”ti.

Idamavocāyasmā Mahāmoggallāno, attamanā te bhikkhū āyasmato Mahāmoggallānassa bhāsita abhinandunti.

~ Anumānasutta pañcama. ~

 

(M.16.) Cetokhilasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Yassa kassa ci bhikkhave bhikkhuno pañca cetokhilā[1805] appahīnā, pañca cetaso vinibandhā[1806] asamucchinnā,[1807] so vatimasmi dhammavinaye vuddhi[1808] virūḷhi[1809] vepulla[1810] āpajjissatī”ti,[1811] neta hāna vijjati.[1812]

3. Katamassa pañca cetokhilā appahīnā honti? Idha bhikkhave bhikkhu Satthari kakhati[1813] vicikicchati[1814] nādhimuccati[1815] na sampasīdati.[1816] Yo so bhikkhave bhikkhu Satthari kakhati vicikicchati nādhimuccati na sampasīdati, tassa citta na namati[1817] ātappāya[1818] anuyogāya[1819] sātaccāya[1820] padhānāya.[1821] Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāya pahamo cetokhilo appahīno hoti. (1)

4. Puna ca para bhikkhave bhikkhu dhamme kakhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu dhamme kakhati vicikicchati nādhimuccati na sampasīdati, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāya dutiyo cetokhilo appahīno hoti. (2)

5. Puna ca para bhikkhave bhikkhu saghe kakhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu saghe kakhati vicikicchati nādhimuccati na sampasīdati, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāya tatiyo cetokhilo appahīno hoti. (3)

6. Puna ca para bhikkhave bhikkhu sikkhāya kakhati vicikicchati nādhimuccati na sampasīdati. Yo so bhikkhave bhikkhu sikkhāya kakhati vicikicchati nādhimuccati na sampasīdati, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāya catuttho cetokhilo appahīno hoti. (4)

7. Puna ca para bhikkhave bhikkhu sabrahmacārīsu[1822] kupito hoti anattamano āhatacitto[1823] khilajāto.[1824] Yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāya pañcamo cetokhilo appahīno hoti. (5)                            Imassa pañca cetokhilā appahīnā honti.

8. Katamassa pañca cetaso vinibandhā asamucchinnā honti? Idha bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo[1825] avigatapipāso avigatapariḷāho[1826] avigatataho. Yo so bhikkhave bhikkhu kāme avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataho, tassa citta na namati ātappāya anuyogāya sātaccāya padhātāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāya pahamo cetaso vinibandho asamucchinno hoti. (1)

9. Puna ca para bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataho. Yo so bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataho, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya dutiyo cetaso vinibandho asamucchinno hoti. (2)

10. Puna ca para bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataho. Yo so bhikkhave bhikkhu rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataho, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya tatiyo cetaso vinibandho asamucchinno hoti. (3)

11. Puna ca para bhikkhave bhikkhu yāvadattha[1827] udarāvadehaka[1828] bhuñjitvā seyyasukha[1829] passasukha[1830] middhasukha[1831] anuyutto[1832] viharati. Yo so bhikkhave bhikkhu yāvadattha udarāvadehaka bhuñjitvā seyyasukha passasukha middhasukha anuyutto viharati, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya catuttho cetaso vinibandho asamucchinno hoti. (4)

12. Puna ca para bhikkhave bhikkhu aññatara[1833] devanikāya[1834] paidhāya[1835] brahmacariya carati:[1836] “Imināha sīlena vā vatena[1837] vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro[1838] vā”ti. Yo so bhikkhave bhikkhu aññatara devanikāya paidhāya brahmacariya carati: “Imināha sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vā”ti, tassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya pañcamo cetaso vinibandho asamucchinno hoti. (5)                                                                                Imassa pañca cetaso vinibandhā asamucchinnā honti.

13. “Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, so vatimasmi dhammavinaye vuddhi virūḷhi āpajjissatī”ti, neta hāna vijjati.

14. “Yassa kassaci bhikkhave bhikkhuno pañca cetokhilā pahīnā, pañca cetaso vinibandhā susamucchinnā, so vatimasmi dhammavinaye vuddhi virūḷhi vepulla āpajjissatī”ti, hānameta vijjati.

15. Katamassa pañca cetokhilā pahīnā honti? Idha bhikkhave bhikkhu Satthari na kakhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu Satthari na kakhati na vicikicchati adhimuccati sampasīdati, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya pahamo cetokhilo pahīno hoti. (1)

16. Puna ca para bhikkhave bhikkhu dhamme na kakhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kakhati na vicikicchati adhimuccati sampasīdati, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya dutiyo cetokhilo pahīno hoti. (2)

17. Puna ca para bhikkhave bhikkhu saghe na kakhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu saghe na kakhati na vicikicchati adhimuccati sampasīdati, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya tatiyo cetokhilo pahīno hoti. (3)

18. Puna ca para bhikkhave bhikkhu sikkhāya na kakhati na vicikicchati adhimuccati sampasīdati. Yo so bhikkhave bhikkhu sikkhāya na kakhati na vicikicchati adhimuccati sampasīdati, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya catuttho cetokhilo pahīno hoti. (4)

19. Puna ca para bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto. Yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano anāhatacitto akhilajāto, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya pañcamo cetokhilo pahīno hoti. (5)                  Imassa pañca cetokhilā pahīnā honti.

20. Katamassa pañca cetaso vinibandhā susamucchinnā honti? Idha bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataho. Yo so bhikkhave bhikkhu kāme vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataho, tassa citta namati ātappāya anuyogāya sātacacāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya pahamo cetaso vinibandho susamucchinno hoti. (1)

21. Puna ca para bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataho, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya dutiyo cetaso vinibandho susamucchinno hoti. (2)

22. Puna ca para bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataho, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya tatiyo cetaso vinibandho susamucchinno hoti. (3)

23. Puna ca para bhikkhave bhikkhu na yāvadattha udarāvadehaka bhuñjitvā seyyasukha passasukha middhasukha anuyutto viharati. Yo so bhikkhave bhikkhu na yāvadattha udarāvadehaka bhuñjitvā seyyasukha passasukha middhasukha anuyutto viharati, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya catuttho cetaso vinibandho susamucchinno hoti. (4)

24. Puna ca para bhikkhave bhikkhu na aññatara devanikāya paidhāya brahmacariya carati: “Imināha sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti. Yo so bhikkhave bhikkhu na aññatara devanikāya paidhāya brahmacariya carati: “Imināha sīlena vā vatena vā tapena vā brahmacariye vā devo vā bhavissāmi devaññataro vā”ti, tassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Yassa citta namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāya pañcamo cetaso vinibandho susamucchinno hoti. (5) Imassa pañca cetaso vinibandhā susamucchinnā honti.

25. “Yassa kassaci bhikkhave bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetaso vinibandhā susumucchinnā, so vatimasmi dhammavinaye vuddhi virūḷhi vepulla āpajjissatī”ti, hānameta vijjati.

26. So chandasamādhipadhānasakhārasamannāgata[1839] iddhipāda[1840] bhāveti. Viriyasamādhipadhānasakhārasamannāgata[1841] iddhipāda bhāveti. Cittasamādhipadhānasakhārasamannāgata[1842] iddhipāda bhāveti. Vīmasāsamādhipadhānasakhārasamannāgata[1843] iddhipāda bhāveti.[1844] Ussohiyeva[1845] pañcamī.

27. Sa kho so bhikkhave eva ussohīpannarasagasamannāgato[1846] bhikkhu bhabbo[1847]

abhinibbhidāya,[1848] bhabbo sambodhāya,[1849] bhabbo anuttarassa yogakkhemassa adhigamāya.

Seyyathāpi bhikkhave kukkuiyā[1850] aṇḍāni[1851] aṭṭha vā dasa va dvādasa[1852] vā, tānassu kukkuiyā sammā

adhisayitāni,[1853] sammā pariseditāni,[1854] sammā paribhāvitāni.[1855] Kiñcāpi tassā kukkuiyā na eva

icchā uppajjeyya: “Aho vatime kukkuapotakā[1856] pādanakhasikhāya[1857] vā mukhatuṇḍakena[1858] vā

aṇḍakosa[1859] padāletvā[1860] sotthinā[1861] abhinibbhijjeyyun”ti![1862] Atha kho bhabbāva te kukkuapotakā

pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosa padāletvā sotthinā abhinibbhijjitu. Evameva

kho bhikkhave eva ussohīpannarasagasamannāgato bhikkhu bhabbo sambodhāya, bhabbo

abhinibbhidāya, bhabbo anuttarassa yogakkhemassa adhigamāyāti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Cetokhilasutta chaṭṭha. ~

 

(M.17.) Vanapatthasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Vanapatthapariyāya[1863] vo bhikkhave desissāmi. Ta suṇātha sādhuka manasikarotha, bhāsissāmī”ti. “Eva bhante”ti kho te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

3. Idha bhikkhave bhikkhu aññatara[1864] vanapattha upanissāya[1865] viharati. Tassa ta vanapattha upanissāya viharato anupaṭṭhitā[1866] ceva sati na upaṭṭhāti,[1867] asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā[1868] samudānetabbā:[1869] cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārā, te kasirena[1870] samudāgacchanti.[1871] Tena bhikkhave bhikkhunā iti paisañcikkhitabba:[1872]Aha kho ima vanapattha upanissāya viharāmi. Tassa me ima vanapattha upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī’”ti. Tena bhikkhave bhikkhunā rattibhāga vā divasabhāga[1873] vā tamhā vanapatthā pakkamitabba,[1874] na vatthabba.[1875]

4. Idha pana bhikkhave bhikkhu aññatara vanapattha upanissāya viharati. Tassa ta vanapattha upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena[1876] samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima vanapattha upanissāya viharāmi. Tassa me ima vanapattha upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāha cīvarahetu[1877] agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajja- parikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana[1878] me ima vanapattha upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi[1879] tamhā vanapatthā pakkamitabba, na vatthabba.

5. Idha pana bhikkhave bhikkhu aññatara vanapattha upanissāya viharati. Tassa ta vanapattha upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima vanapattha upanissāya viharāmi. Tassa me ima vanapattha upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajja- parikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima vanapattha upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tasmi vanapatthe vatthabba, na pakkamitabba.

6. Idha pana bhikkhave bhikkhu aññatara vanapattha upanissāya viharati. Tassa ta vanapattha upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima vanapattha upanissāya viharāmi. Tassa me ima vanapattha upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā yāvajīvampi[1880] tasmi vanapatthe vatthabba, na pakkamitabba.

7. Idha pana bhikkhave bhikkhu aññatara gāma[1881] upanissāya viharati. Tassa ta gāma upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima gāma upanissāya viharāmi. Tassa me ima gāma upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā rattibhāga vā divasabhāga vā tamhā gāmā pakkamitabba, na vatthabba.

8. Idha pana bhikkhave bhikkhu aññatara gāma upanissāya viharati. Tassa ta gāma upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima gāma upanissāya viharāmi. Tassa me ima gāma upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajja- parikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana ima gāma upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tamhā gāmantā pakkamitabba, na vatthabba.

9. Idha pana bhikkhave bhikkhu aññatara gāma upanissāya viharati. Tassa ta gāma upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima gāma upanissāya viharāmi. Tassa me ima gāma upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana ima gāma upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tasmi gāme vatthabba, na pakkamitabba.

10. Idha pana bhikkhave bhikkhu aññatara gāma upanissāya viharati. Tassa ta gāma upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima gāma upanissāya viharāmi. Tassa me ima gāma upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmi gāme vatthabba, na pakkamitabba.

11. Idha bhikkhave bhikkhu aññatara nigama[1882] upanissāya viharati. Tassa ta nigama upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nigama upanissāya viharāmi. Tassa me ima nigama upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā rattibhāga vā divasabhāga vā tamhā nigamā pakkamitabba, na vatthabba.

12. Idha pana bhikkhave bhikkhu aññatara nigama upanissāya viharati. Tassa ta nigama upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nigama upanissāya viharāmi. Tassa me ima nigama upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajja- parikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima nigama upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tamhā nigamā pakkamitabba, na vatthabba.

13. Idha pana bhikkhave bhikkhu aññatara nigama upanissāya viharati. Tassa ta nigama upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nigama upanissāya viharāmi. Tassa me ima nigama upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti, na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima nigama upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tasmi nigame vatthabba, na pakkamitabba.

14. Idha pana bhikkhave bhikkhu aññatara nigama upanissāya viharati. Tassa ta nigama upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nigama upanissāya viharāmi. Tassa me ima nigama upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmi nigame vatthabba, na pakkamitabba.

15. Idha bhikkhave bhikkhu aññatara nagara[1883] upanissāya viharati. Tassa ta nagara upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nagara upanissāya viharāmi. Tassa me ima nagara upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā rattibhāga vā divasabhāga vā tamhā nagarā pakkamitabba, na vatthabba.

16. Idha pana bhikkhave bhikkhu aññatara nagara upanissāya viharati. Tassa ta nagara upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nagara upanissāya viharāmi. Tassa me ima nagara upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajja- parikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima nagara upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tamhā nagarā pakkamitabba, na vatthabba.

17. Idha pana bhikkhave bhikkhu aññatara nagara upanissāya viharati. Tassa ta nagara upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima nagara upanissāya viharāmi. Tassa me ima nagara upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima nagara upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tasmi nagare vatthabba, na pakkamitabba.

18. Idha pana bhikkhave bhikkhu aññatara nagara upanissāya viharati. Tassa ta nagara upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba. ‘Aha kho ima nagara upanissāya viharāmi. Tassa me ima nagara upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārā te appakasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmi nagare vatthabba, na pakkamitabba.

19. Idha bhikkhave bhikkhu aññatara janapada[1884] upanissāya viharati. Tassa ta janapada upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima janapada upanissāya viharāmi. Tassa me ima janapada upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā rattibhāga vā divasabhāga vā tamhā janapadā pakkamitabba, na vatthabba.

20. Idha pana bhikkhave bhikkhu aññatara janapada upanissāya viharati. Tassa ta janapada upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima janapada upanissāya viharāmi. Tassa me ima janapada upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajja- parikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima janapada upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tamhā janapadā pakkamitabba, na vatthabba.

21. Idha pana bhikkhave bhikkhu aññatara janapada upanissāya viharati. Tassa ta janapada upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima janapada upanissāya viharāmi. Tassa ta janapada upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima janapada upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi tasmi janapade vatthabba, na pakkamitabba.

22. Idha pana bhikkhave bhikkhu aññatara janapada upanissāya viharati. Tassa ta janapada upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima janapada upanissāya viharāmi. Tassa me ima janapada upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā yāvajīvampi tasmi janapade vatthabba, na pakkamitabba.

23. Idha pana pana bhikkhave bhikkhu aññatara puggala[1885] upanissāya viharati. Tassa ta puggala upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima puggala upanissāya viharāmi. Tassa me ima puggala upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantī’ti. Tena bhikkhave bhikkhunā rattibhāga vā divasabhāga vā puggalo anāpucchā[1886] pakkamitabba, nānubandhitabbo.[1887]

24. Idha pana bhikkhave bhikkhu aññatara puggala upanissāya viharati. Tassa ta puggala upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima puggala upanissāya viharāmi tassa me ima puggala upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima puggala upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca citta na samādhiyati, aparikkhīṇā ca āsavā na parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi so puggalo āpucchā pakkamitabba, nānubandhitabbo.

25. Idha pana bhikkhave bhikkhu aññatara puggala upanissāya viharati. Tassa ta puggala upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhārā, te kasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima puggala upanissāya viharāmi. Tassa me ima puggala upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārā, te kasirena samudāgacchanti. Na kho panāha cīvarahetu agārasmā anagāriya pabbajito, na piṇḍapātahetu agārasmā anagāriya pabbajito, na senāsanahetu agārasmā anagāriya pabbajito, na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriya pabbajito. Atha ca pana me ima puggala upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāmī’ti. Tena bhikkhave bhikkhunā sakhāpi so puggalo anubandhitabbo, na pakkamitabba.

26. Idha pana bhikkhave bhikkhu aññatara puggala upanissāya viharati. Tassa ta puggala upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍāpātasenāsanagilānapaccayabhesajja- parikkhārā, te appakasirena samudāgacchanti. Tena bhikkhave bhikkhunā iti paisañcikkhitabba: ‘Aha kho ima puggala upanissāya viharāmi. Tassa me ima puggala upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca citta samādhiyati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema nānupāpuṇāmi; ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā: cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti’ti. Tena bhikkhave bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabba api panujjamānenapī”ti.[1888]

“Idamavoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Vanapatthasutta sattama. ~

 

(M.18.)Madhupiṇḍikasutta

1. Eva me suta. Eka samaya Bhagavā Sakkesu viharati Kapilavatthusmi Nigrodhārāme.

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvaramādāya Kapilavatthu piṇḍāya pāvisi. Kapilavatthusmi piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yena Mahāvana tenupasakami divāvihārāya, Mahāvana ajjhogahetvā Beluvalaṭṭhikāya[1889] mūle divāvihāra nisīdi.

3. Daṇḍapāṇīpi[1890] kho Sakko jaghāvihāra[1891] anucakamamāno anuvicaramāno[1892] yena Mahāvana tenupasakami, Mahāvana ajjhogahetvā yena Beluvalaṭṭhikā yena Bhagavā tenupasakami. Upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā daṇḍamolubbha[1893] ekamanta aṭṭhāsi, ekamanta hito kho Daṇḍapāṇī Sakko Bhagavanta etadavoca: ‘Kivādī samao, kimakkhāyī’ti?[1894]

4. “Yathāvādī[1895] kho āvuso sadevake loke samārake sabrahmake sassamaabrāhmaiyā pajāya sadevamanussāya, na kenaci loke viggayha[1896] tiṭṭhati; yathā ca pana kāmehi visayutta[1897] viharanta ta brāhmaa akathakathi[1898] chinnakukkucca[1899] bhavābhave[1900] vītataha[1901] saññā nānusenti,[1902] evavādī kho aha āvuso evamakkhāyī”ti.

5. Eva vutte, Daṇḍapāṇī Sakko sīsa okampetvā[1903] jivha nillāḷetvā[1904] tivisākha[1905] naḷāṭika[1906]

naḷāṭe[1907] vuṭṭhāpetvā[1908] Daṇḍamolubbha pakkāmi.  

6. Atha kho Bhagavā sāyanhasamaya patisallāṇā vuṭṭhito yena Nigrodhārāmo tenupasakami, upasakamitvā paññatte āsane nisīdi, nisajja kho Bhagavā bhikkhū āmantesi:

7. “Idhāha bhikkhave pubbanhasamaya nivāsetvā pattacīvara ādāya Kapilavatthu piṇḍāya pāvisi. Kapilavatthusmi piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yena Mahāvana tenupasakami divāvihārāya, Mahāvana ajjhogahetvā Beluvalaṭṭhikāya mūle divāvihāra nisīdi. Daṇḍapāṇīpi kho bhikkhave Sakko jaghāvihāra anucakamamāno anuvicaramāno yena Mahāvana tenupasakami, Mahāvana ajjhogahetvā yena Beluvalaṭṭhikā yenāha tenupasakami, upasakamitvā mama saddhi sammodi, sammodanīya katha sārāṇiya vītisāretvā daṇḍamolubbha ekamanta aṭṭhāsi. Ekamanta hito kho bhikkhave Daṇḍapāṇī Sakko ma etadavoca: ‘Kivādī samao, kimakkhāyī’ti? Eva vutte, aha bhikkhave Daṇḍapāṇi Sakka etadavoca: ‘Yathāvādī kho āvuso sadevake loke samārake sabrahmake sassamaabrāhmaiyā pajāya sadevamanussāya, na kenaci loke viggayha tiṭṭhati; yathā ca pana kāmehi visayutta viharanta ta brāhmaa akathakathi chinnakukkucca bhavābhave vītataha saññā nānusenti, eva vādī kho aha āvuso evamakkhāyī’ti. Eva vutte, bhikkhave Daṇḍapāṇī Sakko sīsa okampetvā jivha nillāḷetvā tivisākha naḷāṭika naḷāṭe vuṭṭhāpetvā Daṇḍamolubbha pakkāmī’ti. Eva vutte, aññataro bhikkhu Bhagavanta etadavoca: ‘Kivādī pana bhante Bhagavā sadevake loke samārake sabrahmake sassamaabrāhmaiyā pajāya sadevamanussāya, na kenaci loke viggayha tiṭṭhati? Kathañca pana bhante Bhagavanta kāmehi visayutta viharanta ta brāhmaa akathakathi chinnakukkucca bhavābhave vītataha saññā nānusentī’ti?

8. Yatonidāna[1909] bhikkhu purisa papañcasaññāsakhā[1910] samudācaranti:[1911] “Ettha[1912] ce natthi abhinanditabba[1913] abhivaditabba[1914] ajjhosetabba,[1915] esevanto[1916] rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvantuvampesuññamusāvādāna;[1917] etthe te pāpakā akusalā dhammā aparisesā[1918] nirujjhantī”ti.[1919]

9. Idamavoca Bhagavā. Ida vatvā Sugato, uṭṭhāyāsanā vihāra pāvisi.

10. Atha kho tesa bhikkhūna acirapakkantassa Bhagavato etadahosi: “Ida kho no āvuso Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho. Yatonidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvantuvampesuññamusāvādāna; etthe te pāpakā akusalā dhammā aparisesā nirujjhantī”ti. ‘Ko nu kho imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa vitthārena attha vibhajeyyā’ti? Atha kho tesa bhikkhūna etadahosi: “Aya ceva āyasmā Mahākaccāno Satthu ceva savaṇṇito sambhāvito[1920] ca viññūna sabrahmacārīna. Pahoti cāyasmā Mahākaccāno imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa vitthārena attha vibhajitu. Yannūna maya yenāyasmā Mahākaccāno tenupasakameyyāma, upasakamitvā āyasmanta Mahākaccāna etamattha paipuccheyyāmā”ti.

11. Atha kho te bhikkhū yenāyasmā Mahākaccāno tenupasakamisu, upasakamitvā āyasmatā Mahākaccānena saddhi sammodisu. Samamodanīya katha sārāṇīya vītisāretvā ekamanta nisīdisu. Ekamanta nisinnā kho te bhikkhū āyasmanta Mahākaccāna etadavocu: “Ida kho no āvuso Kaccāna Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho. Yatonidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvantuvampesuññamusāvādāna; etthete pāpakā akusalā dhammā aparisesā nirujjhantī”ti. Tesa no āvuso Kaccāna amhāka acirapakkantassa Bhagavato etadahosi: “Ida kho no āvuso Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho. Yatonidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatu- vantuvampesuññamusāvādāna; etthe te pāpakā akusalā dhammā aparisesā nirujjhantī”ti. “Ko nu kho imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha vibhajeyyā”ti? Tesa no āvuso Kaccāna amhāka etadahosi: “Aya kho āyasmā Mahākaccāno satthu ceva savaṇṇito sambhāvito ca viññūna sabrambhacārīna. Pahoti cāyasmā Mahākaccāno imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa vitthārena attha vibhajitu. Yannūna maya yenāyasmā Mahākaccāno tenupasakameyyāma, upasakamitvā āyasmanta Mahākaccāna etamattha paipuccheyyāmā”ti. Vibhajatāyasmā[1921] Mahākaccāno”ti.

12. “Seyyathāpi āvuso puriso sāratthiko sāragavesī[1922] sārapariyesana caramāno, mahato rukkhassa tiṭṭhato, sāravato atikkammeva, mūla atikkamma, khandha sākhāpalāse[1923] sāra pariyesitabba[1924] maññeyya, eva sampadamida[1925] āyasmantāna. Satthari sammukhībhūte[1926] ta Bhagavanta atisitvā[1927] amhe etamattha paipucchitabba maññatha. So hāvuso Bhagavā jāna jānāti, passa passati; cakkhubhūto[1928] ñāṇabhūto dhammabhūto brahmabhūto; vattā[1929] pavattā,[1930] atthassa ninnetā,[1931] amatassa dātā, dhammassāmi Tathāgato. So ceva panetassa kālo ahosi, ya Bhagavanta yeva etamattha paipuccheyyātha. Yathā no Bhagavā vyākareyya, tathā na dhāreyyāthā”ti.

13. “Addhāvuso[1932] Kaccāna Bhagavā jāna jānāti, passa passati; cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto; vattā pavattā, atthassa ninnetā, amatassa dātā, dhammassāmi Tathāgato. So ceva panetassa kālo ahosi, ya Bhagavanta yeva etamattha paipuccheyyāma. Yathā no Bhagavā vyākareyya, tathā na dhāreyyāma. Api cāyasmā Mahākaccāno Satthu ceva savaṇṇito sambhāvito ca viññūna sabrahmacārīna. Pahoti cāyasmā Mahākaccāno imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa vitthārena attha vibhajitu. Vibhajatāyasmā Mahākaccāno agarukatvā”ti.[1933]

14. “Tenahāvuso suṇātha, sādhuka manasikarotha, bhāsisasāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato Mahākaccānassa paccassosu. Āyasmā Mahākaccāno etadavoca:

15. Ya kho no āvuso Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho: ‘Yatonidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvantuvampesuññamusāvādāna; etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Imassa kho aha āvuso Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa eva vitthārena attha ājānāmi:

16. Cakkhuñcāvuso paicca[1934] rūpe ca uppajjati[1935] cakkhuviññāṇa.[1936] Tiṇṇa sagati[1937] phasso, phassapaccayā vedanā, ya vedeti[1938] ta sañjānāti,[1939] ya sañjānāti ta vitakketi,[1940] ya vitakketi ta papañceti,[1941] ya papañceti. Tatonidāna[1942] purisa papañcasaññāsakhā samudācaranti, atītānāgatapaccuppannesu cakkhuviññeyyesu rūpesu. Sotañcāvuso paicca sadde ca uppajjati sotaviññāṇa. Tiṇṇa sagati phasso. Phassapaccayā vedanā. Ya vedeti ta sañjānāti. Ya sañjānāti ta vitakketi. Ya vitakketi ta papañceti. Ya papañceti tatonidāna; purisa papañcasaññāsakhā samudācaranti, atītānāgatapaccuppannesu sotaviññeyyesu saddesu. Ghānañcāvuso paicca gandhe ca uppajjati ghānaviññāṇa. Tiṇṇa sagati phasso. Phassapaccayā vedanā. Ya vedeti ta sañjānāti. Ya sañjānāti ta vitakketi. Ya vitakketi ta papañceti. Ya papañceti tatonidāna; purisa papañcasaññāsakhā samudācaranti, atītānāgatapaccuppannesu ghānaviññeyyesu gandhesu. Jivhañcāvuso paicca rase ca uppajjati jivhāviññāṇa. Tiṇṇa sagati phasso. Phassapaccayā vedanā. Ya vedeti ta sañjānāti. Ya sañjānāti ta vitakketi. Ya vitakketi ta papañceti. Ya papañceti tatonidāna; purisa papañcasaññāsakhā samudācaranti, atītānāgatapaccuppannesu jivhāviññeyyesu rasesu. Kāyañcāvuso paicca phoṭṭhabbe ca uppajjati kāyaviññāṇa. Tiṇṇa sagati phasso. Phassapaccayā vedanā. Ya vedeti ta sañjānāti. Ya sañjānāti ta vitakketi. Ya vitakketi ta papañceti. Ya papañceti tatonidāna; purisa papañcasaññāsakhā samudācaranti, atītānāgatapaccuppannesu kāyaviññeyyesu phoṭṭhabbesu. Manañcāvuso paicca dhamme ca uppajjati manoviññāṇa. Tiṇṇa sagati phasso. Phassapaccayā vedanā. Ya vedeti ta sañjānāti. Ya sañjānāti ta vitakketi. Ya vitakketi ta papañceti. Ya papañceti tatonidāna; purisa papañcasaññāsakhā samudācaranti, atītānāgatapaccuppannesu manoviññeyyesu dhammesu.

17. “So vatāvuso cakkhusmi sati rūpe sati cakkhuviññāṇe sati phassapaññatti[1943] paññāpessatī”ti,[1944] hānameta vijjati. “Phassapaññattiyā sati vedanāpaññatti paññāpessatī”ti, hānameta vijjati. “Vedanāpaññattiyā sati saññāpaññatti paññāpessatī”ti, hānameta vijjati. “Saññāpaññattiyā sati vitakkapaññatti paññāpessatī”ti, hānameta vijjati. “Vitakkapaññattiyā sati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, hānameta vijjati. “So vatāvuso sotasmi sati sadde sati sotaviññāṇe sati phassapaññatti paññāpessatī”ti, hānameta vijjati. “Phassapaññattiyā sati vedanāpaññatti paññāpessatī”ti, hānameta vijjati. “Vedanāpaññattiyā sati saññāpaññatti paññāpessatī”ti, hānameta vijjati. “Saññāpaññattiyā sati vitakkapaññatti paññāpessatī”ti, hānameta vijjati. “Vitakkapaññattiyā sati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, hānameta vijjati. “So vatāvuso ghānasmi sati gandhe sati ghānaviññāṇe sati phassapaññatti paññāpessatī”ti, hānameta vijjati. “Phassapaññattiyā sati vedanāpaññatti paññāpessatī”ti, hānameta vijjati. “Vedanāpaññattiyā sati saññāpaññatti paññāpessatī”ti, hānameta vijjati. “Saññāpaññattiyā sati vitakkapaññatti paññāpessatī”ti, hānameta vijjati. “Vitakkapaññattiyā sati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, hānameta vijjati. “So vatāvuso jivhāya sati rase sati jivhāviññāṇe sati phassapaññatti paññāpessatī”ti, hānameta vijjati. “Phassapaññattiyā sati vedanāpaññatti paññāpessatī”ti, hānameta vijjati. “Vedanāpaññattiyā sati saññāpaññatti paññāpessatī”ti, hānameta vijjati. “Saññāpaññattiyā sati vitakkapaññatti paññāpessatī”ti, hānameta vijjati. “Vitakkapaññattiyā sati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, hānameta vijjati. “So vatāvuso kāyasmi sati phoṭṭhabbe sati kāyaviññāṇe sati phassapaññatti paññāpessatī”ti, hānameta vijjati. “Phassapaññattiyā sati vedanāpaññatti paññāpessatī”ti, hānameta vijjati. “Vedanāpaññattiyā sati saññāpaññatti paññāpessatī”ti, hānameta vijjati. “Saññāpaññattiyā sati vitakkapaññatti paññāpessatī”ti, hānameta vijjati. “Vitakkapaññattiyā sati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, hānameta vijjati. “So vatāvusomanasmi sati dhamme sati manoviññāṇe sati phassapaññatti paññāpessatī”ti, hānameta vijjati. “Phassapaññattiyā sati vedanāpaññatti paññāpessatī”ti, hānameta vijjati. “Vedanāpaññattiyā sati saññāpaññatti paññāpessatī”ti, hānameta vijjati. “Saññāpaññattiyā sati vitakkapaññatti paññāpessatī”ti, hānameta vijjati. “Vitakkapaññattiyā sati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, hānameta vijjati.

18. “So vatāvuso cakkhusmi asati rūpe asati cakkhuviññāṇe asati phassapaññatti paññāpessatī”ti, neta hāna vijjati. “Phassapaññattiyā asati vedanāpaññatti paññāpessatī”ti, neta hāna vijjati. “Vedanāpaññattiyā asati saññāpaññatti paññāpessatī”ti, neta hāna vijjati. “Saññāpaññattiyā asati vitakkapaññatti paññāpessatī”ti, neta hāna vijjati. “Vitakkapaññattiyā asati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, neta hāna vijjati. “So vatāvuso sotasmi asati sadde asati sotaviññāṇe asati phassapaññatti paññāpessatī”ti, neta hāna vijjati. “Phassapaññattiyā asati vedanāpaññatti paññāpessatī”ti, neta hāna vijjati. “Vedanāpaññattiyā asati saññāpaññatti paññāpessatī”ti, neta hāna vijjati. “Saññāpaññattiyā asati vitakkapaññatti paññāpessatī”ti, neta hāna vijjati. “Vitakkapaññattiyā asati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, neta hāna vijjati. “So vatāvuso ghānasmi asati gandhe asati ghānaviññāṇe asati phassapaññatti paññāpessatī”ti, neta hāna vijjati. “Phassapaññattiyā asati vedanāpaññatti paññāpessatī”ti, neta hāna vijjati. “Vedanāpaññattiyā asati saññāpaññatti paññāpessatī”ti, neta hāna vijjati. “Saññāpaññattiyā asati vitakkapaññatti paññāpessatī”ti, neta hāna vijjati. “Vitakkapaññattiyā asati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, neta hāna vijjati. “So vatāvuso jivhāya asati rase asati jivhāviññāṇe asati phassapaññatti paññāpessatī”ti, neta hāna vijjati. “Phassapaññattiyā asati vedanāpaññatti paññāpessatī”ti, neta hāna vijjati. “Vedanāpaññattiyā asati saññāpaññatti paññāpessatī”ti, neta hāna vijjati. “Saññāpaññattiyā asati vitakkapaññatti paññāpessatī”ti, neta hāna vijjati. “Vitakkapaññattiyā asati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, neta hāna vijjati. “So vatāvuso kāyasmi asati phoṭṭhabbe asati kāyaviññāṇe asati phassapaññatti paññāpessatī”ti, neta hāna vijjati. “Phassapaññattiyā asati vedanāpaññatti paññāpessatī”ti, neta hāna vijjati. “Vedanāpaññattiyā asati saññāpaññatti paññāpessatī”ti, neta hāna vijjati. “Saññāpaññattiyā asati vitakkapaññatti paññāpessatī”ti, neta hāna vijjati. “Vitakkapaññattiyā asati papañcasaññāsakhāsamudācaraapaññatti paññāpessatī”ti, neta hāna vijjati. “So vatāvuso manasmi asati dhamme asati manoviññāṇe asati phassapaññatti paññāpessatī”ti, neta hāna vijjati. “Phassapaññattiyā asati vedanāpaññatti paññāpessatī”ti, neta hāna vijjati. “Vedanāpaññattiyā asati saññāpaññatti paññāpessatī”ti, neta hāna vijjati. “Saññāpaññattiyā asati vitakkapaññatti paññāpessatī”ti, neta hāna vijjati. “Vitakkapaññattiyā asati papañcasaññāsakhā samudācaraapaññatti paññāpessatī”ti, neta hāna vijjati.

19. Ya kho no āvuso Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho: “Yathonidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvantuvampe- suññamusāvādāna; etthe te pāpakā akusalā dhammā aparisesā nirujjhantī”ti. Imassa kho aha āvuso Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa, eva vitthārena attha ājānāmi. “Ākakhamānā ca pana tumhe āyasmanto Bhagavanta yeva upasakamitvā etamattha paipuccheyyātha. Yathā no Bhagavā vyākaroti, tathā na dhāreyyāthā”ti.

20. Atha kho te bhikkhū āyasmato Mahākaccānassa bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinnā kho te bhikkhū Bhagavanta etadavocu: “Ya kho no bhante Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho: ‘Yatho nidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādāna kalahaviggahavivādatuvantuvampesuññamusāvādāna; etthete pāpakā akusalā dhammā aparisesā nirujjhantī’ti. Tesa no bhante amhāka acirapakkantassa Bhagavato etadahosi: ‘Ida kho no āvuso Bhagavā sakhittena uddesa uddisitvā vitthārena attha avibhajitvā uṭṭhāyāsanā vihāra paviṭṭho: “Yatho nidāna bhikkhu purisa papañcasaññāsakhā samudācaranti, ettha ce natthi abhinanditabba abhivaditabba ajjhosetabba, esevanto rāgānusayāna, esevanto paighānusayāna, esevanto diṭṭhānusayāna, esevanto vicikicchānusayāna, esevanto mānānusayāna, esevanto bhavarāgānusayāna, esevanto avijjānusayāna, esevanto daṇḍādānasatthādānakalahaviggahavivādatuvantuvampesuññamusāvādāna; etthete pāpakā akusalā dhammā aparisesā nirujjhantī”ti. Ko nu kho imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa vitthārena attha vibhajeyyā’ti? Tesa no bhante amhāka etadahosi: “Aya kho āyasmā Mahākaccāno satthu ceva savaṇṇito sambhāvito ca viññūna sabrahmacārīna. Pahoti cāyasmā Mahākaccāno imassa Bhagavatā sakhittena uddesassa uddiṭṭhassa vitthārena attha avibhattassa vitthārena attha vibhajitu. Yannūna maya yenāyasmā Mahākaccāno tenupasakameyyāma, upasakamitvā āyasmanta Mahākaccāna etamattha paipuccheyyāmā”ti. “Atha kho maya bhante yenāyasmā Mahākaccāno tenupasakamimha, upasakamitvā āyasmanta Mahākaccāna etamattha paipucchimha. Tesa no bhante āyasmatā Mahākaccānena imehi ākārehi[1945] imehi padehi byañjanehi attho vibhatto”ti.[1946]

21. “Paṇḍito bhikkhave Mahākaccāno, mahāpañño bhikkhave Mahākaccāno. Mañcepi tumhe bhikkhave etamattha paipuccheyyātha, ahampi na evameva vyākareyya, yathā ta Mahākaccānena vyākata eso cevetassa attho, evañca na dhārethā”ti.

22. Eva vutte, āyasmā Ānando Bhagavanta etadavoca: “Seyyathāpi bhante puriso jighacchādubbalyapareto[1947] madhupiṇḍika[1948] adhigaccheyya, so yato yato sāyeyya[1949] labhetheva sādu[1950] rasa asecanaka.[1951] Evameva kho bhante cetaso bhikkhu dabbajātiko[1952] yato yato imassa dhammapariyāyassa paññāya attha upaparikkheyya,[1953] labhetheva attamanata, labhetha cetaso pasāda.[1954] Ko nāmo aya bhante dhammapariyāyo”ti?

“Tasmātiha tva Ānanda, ima dhammapariyāya madhupiṇḍikapariyāyotveva na dhārehī”ti.

“Idamavoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsita abhinandīti.

~ Madhupiṇḍikasutta aṭṭhama. ~

 

(M.19.) Vekhanassasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Vekhanasso paribbājako yena Bhagavā ten’ upasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hito kho Vekhanasso paribbājako Bhagavato santike udāna udānesi: “Aya paramo vaṇṇo, aya paramo vaṇṇo”ti! Ki pana tva Kaccāna eva vadesi: “Aya paramo vaṇṇo, aya paramo vaṇṇo”ti? “Katamo Kaccāna so paramo vaṇṇo”ti? “Yasmā bho Gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na’ tthi, so paramo vaṇṇo”ti. “Katamo pana so Kaccāna vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā na’ tthī”ti? “Yasmā bho Gotama vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā na’ tthi, so paramo vaṇṇo”ti.

3~11. Dīghā pi kho te esā Kaccāna phareyya. Yasmā bho Gotama vaṇṇā añño vaṇṇo uttarītaro vā paitataro vā na’ tthi, so paramo vaṇṇo ti vadesi; tañ ca vaṇṇa na paññāpesi. Seyyathāpi Kaccāna puriso eva vadeyya: “Aha yā imasmi janapade janapadakalyāṇī, ta icchāmi ta kāmemī”ti. Tam ena eva vadeyyu: Ambho purisa, ya tva janapadakalyāṇi icchasi kāmesi, jānāsi tva janapadakalyāṇī: Khattiyi vā brāhmaṇī vā vessī vā suddi vā ti? Iti puṭṭho no ti vadeyya. Tam ena vadeyyu: Ambho purisa, ya tva janapadakalyāṇi icchasi kāmesi, janāsi ta janapadakalyāṇi: Eva nāmā eva gottā iti cā ti. Tam ena vadeyyu: Ambho purisa, ya tva janapada kalyāṇi icchasi kāmesi, jānāsi ta janapadakalyāṇi eva nāmā eva gottā iti cā ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā vā maguracchavī vā ti? Amukasmi gāme vā nigame vā nagare vā ti? Iti pūṭṭho no ti vadeyya. Tam ena eva vadeyyu: ambho purisa, ya tva na jānāsi na passasi, ta tva icchasi kāmesī ti? Iti puṭṭho āmāti vadeyya. Ta ki maññasi Kaccāna? Nanu eva sante tassa purisassa appāṭihīrakata bhāsita sampajjatī ti? Addhā kho bho Gotama eva sante tassa purisassa appāṭihirakata bhāsita sampajjatī ti. Evam eva kho tva Kaccāna, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā na’ tthi, so paramo vaṇṇo ti vadesi, tañ ca vaṇṇa na paññāpesī ti.

Seyyathāpi bho Gotama mai veuriyo subho jātimā aṭṭhaso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; eva vaṇṇo attā hoti arogo param maraṇā ti.

Ta ki maññasi kaccāna? Yo vā mai veuriyo subho jātimā aṭṭhaso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; yo vā rattandhakāratimisāya kimi khajjopaako, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama rattandhakāratimisāya kimi khajjopaako, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā rattandhakāratimisāya kimi khajjopaako, yo vā rattandhakāratimisāya telappadīpo, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya ho Gotama rattandhakāratimisāya telappadīpo, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā rattandhakāratimisāya telappadīpo yo vā rattandhakāratimisāya mahā aggikkhandho, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama, rattandhakāratimisāya mahā aggikkhandho, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccusasamaya viddhe vigatavalāhake deve osadhītārakā, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama rattiyā paccusasamaya viddhe vigatavalāhake deve osadhītārakā, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi maññasi Kaccāna? Yā vā rattiyā paccūsasamaya viddhe vigatavalāhake deve osadītārakā, yo vā tadahu’ posathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamaya cando, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotamo tadahu’ posathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamaya cando, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā tadahu’ posathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamaya cando, yo vā vassāna pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamaya suriyo, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama vassāna pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamaya suriyo, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ato kho te Kaccāna, bahūhi bahutarā devā ye imesa candimasuriyāna ābhā nānubhonti; tyāha pajānāmi. Atha ca panāha na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na’ tthi ti. Atha ca pana tva Kaccāna yvāya vaṇṇo kiminā khajjopaakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadesi, tañ ca vaṇṇa na paññāpesi.

12. Pañca kho ime Kaccāna kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ime kho Kacchāna pañca kāmaguṇā.

13. Ya kho Kaccāna ime pañca kāmague paicca uppajjati sukha somanassa, ida vuccati kāmasukha. Iti kāmehi kāmasukha kāmasukhā kāmaggasukha tattha aggam akkhāyatī ti.

14. Eva vutte Vekhanasso paribbājako Bhagavanta etadavoca: “Acchariya bho Gotama, abbhuta bho Gotama. Yāva subhāsitañ c’ ida bhotā Gotamena: Kāmehi kāmasukha, kāmasukhā kāmaggasukha tattha aggam akkhāyatī”ti. Dujjāna[1955] kho eta Kaccāna, tayā aññadiṭṭhikena  aññakhantikena aññarucikena aññatrayogena aññathācariyakena[1956] kāma vā kāmasukha vā kāmaggasukha vā. Ye kho te Kaccāna bhikkhū arahanto khīṇāsavā vusitavanto katakaraiyā ohitabhārā anuppattasadatthāparikkhīṇabhavasayojanā sammadaññāvimuttā, te kho eta jāneyyu: Kāma vā kāmasukha vā kāmaggasukha vā ti.

15. Eva vutte Vekhanasso paribbājako kupito anattamano Bhagavanta yeva khusento[1957] Bhagavanta yeva vamhento[1958] Bhagavanta yeva vadamāno: “Samao ca Gotamo pāpito bhavissati”ti. Bhagavanta etadavoca: “Evam eva pan’ idh’ eke samaabrāhmaṇā ajānantā pubbanta, apassantā aparanta,[1959] atha ca pana: Khiṇā jāti, vusita brahmacariya, kata karaiya nāpara itthāttāyā”ti. Paijānanti: “Tesam ida bhāsita hassaka[1960] yeva sampajjati,[1961] nāmaka[1962] yeva sampajjati, rittaka yeva sampajjati, tucchaka[1963] yeva sampajjatī”ti.

16. Ye kho te Kaccāna, samaabrāhmaṇā ajānantā pubbanta, apassantā aparanta: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya nāpara itthattāyāni pajānāmā”ti paijānanti; tesa so yeva sahadhammiko niggaho[1964] hoti. Api ca Kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaho amāyāvī[1965] ujjujātiko:[1966] “Aham anusāsāmi, aha dhamma desemi, yathānusiṭṭha[1967] tathā paipajjamāno[1968] na cirass’ eva sāmaññeva ñassati, sāma dakkhī”ti.[1969] Eva kira sammā bandhanā vippamokkho[1970] hoti yadida avijjābandhanā. Seyyathāpi Kaccāna daharo kumāro mando[1971] uttānaseyyako kaṇṭhapañcamehi[1972] bandhanehi baddho[1973] assa suttabandhanehi, tassa vuddhim anvāya[1974] indriyāna paripākam[1975] anvāya tāni bandhanāni mucceyyu; so mokkho’ mhī”ti kho jāneyya no ca bandhana. Evam eva kho Kaccāna, etu viññū puriso asaho amāyāvi ujjujātiko: “Aham anusāsāmi, aha dhamma desemi; yathānusiṭṭha tathā paipajjamāno na cirass’ eva sāmañ ñeva ñassati, sāma dakkhī”ti. Eva kira sammā bandhanā vippamokkho hoti yadida avijjābandhanā”ti.

17. Eva vutte, Vekhanasso paribbājako Bhagavanta etadavoca: “Abhikkanta bho Gotama, abhikkanta bho Gotama,seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vīvareyya,mūḷhassa vā magga ācikkheyya andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī ti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraagatan”ti.

~ Vekhanassasutta dasama  ~

 

 

 

(M.20.) Vitakkasaṇṭhānasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Adhicittamanuyuttena[1976] bhikkhave bhikkhunā pañca nimittāni[1977] kālena kāla[1978] manasikātabbāni.[1979] Katamāni pañca?

3. Idha bhikkhave bhikkhunā ya nimitta āgamma[1980] ya nimitta manasikaroto, uppajjanti pāpakā akusalā vitakkā[1981] chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi.[1982] Tena bhikkhave bhikkhunā tamhā nimittā añña[1983] nimitta manasikātabba kusalūpasahita, tassa tamhā nimittā añña nimitta manasikaroto kusalūpasahita, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti;[1984] tesa pahānā ajjhattameva citta santiṭṭhati[1985] sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave dakkho palagaṇḍo[1986] vā palagaṇḍantevāsī vā sukhumāya[1987] āṇiyā[1988] oḷārika[1989] āṇi abhinīhaneyya[1990] abhinīhareyya[1991] abhinivajjeyya.[1992] Evameva kho bhikkhave bhikkhuno ya nimitta āgamma ya nimitta manasikaroto, uppajjanti pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tamhā nimittā[1993] añña nimitta manasikātabba kusalūpasahita. Ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati.                    (1. Aññanimittapabba)

4. Tassa ce bhikkhave bhikkhuno tamhā nimittā añña nimitta manasikaroto kusalūpasahita, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tesa vitakkāna ādīnavo upaparikkhitabbo:[1994] ‘Itipime vitakkā akusalā, itipime vitakkā sāvajjā,[1995] itipime vitakkā dukkhavipākā’ti. Tassa tesa vitakkāna ādīnava upaparikkhato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, ye abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave itthī vā vā puriso vā daharo yuvā maṇḍanakajātiko ahikuapena[1996] vā kukkurakuapena[1997] vā manussakuapena[1998] vā kaṇṭhe[1999] āsattena[2000] aṭṭīyeyya[2001] harāyeyya[2002] jiguccheyya.[2003] Evameva kho bhikkhave tassa ce bhikkhuno tamhāpi nimittā añña nimitta manasikaroto kusalūpasahita, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tesa vitakkāna ādīnavo upaparikkhitabbo: ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesa vitakkāna ādīnava upaparikkhato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati.        (2. Ādīnavapabba)

5. Tassa ce bhikkhave bhikkhuno tesa vitakkāna ādīnava upaparikkhato, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tesa vitakkāna asatiamanasikāro[2004] āpajjitabbo,[2005] tassa tesa vitakkāna asatiamanasikāra āpajjato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti. Tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave cakkhumā puriso āpāthagatāna[2006] rūpāna adassanakāmo[2007] assa, so nimīleyya[2008] vā aññena vā apalokeyya.[2009] Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkāna ādīnava upaparikkhato, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tesa vitakkāna asatiamanasikāro āpajjitabbo, tassa tesa vitakkāna asatiamanasikāra āpajjato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādiyati. (3. Asatipabba)

6. Tassa ce bhikkhave bhikkhuno tesampi vitakkāna asatiamanasikāra āpajjato, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tesa vitakkāna vitakkasakhārasaṇṭhāna[2010] manasikātabba, tassa tesa vitakkāna vitakkasakhārasaṇṭhāna manasikaroto, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi bhikkhave puriso sīgha[2011] gaccheyya, tassa evamassa: ‘Kinnu kho aha sīgha gacchāmi, yannūnāha saika[2012] gaccheyyan’ti? So saika gaccheyya, tassa evamassa: ‘Kinnu kho aha saika gacchāmi, yannūnāha tiṭṭheyyan’ti? So tiṭṭheyya, tassa evamassa: ‘Kinnu kho aha hito, yannūnāha nisīdeyyan’ti? So nisīdeyya, tassa evamassa: ‘Kinnu kho aha nisinno, yannūnāha nipajjeyyan’ti?[2013] So nipajjeyya. Eva hi so bhikkhave puriso oḷārika[2014] oḷārika iriyāpatha[2015] abhinivajjetvā[2016] sukhuma[2017] sukhuma iriyāpatha kappeyya.[2018] Evameva kho bhikkhave tassa ce bhikkhuno tesampi vitakkāna asatiamanasikāra āpajjato, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā tesa vitakkāna vitakkasakhārasaṇṭhāna manasikātabba, tassa tesa vitakkāna vitakkasakhārasaṇṭhāna manasikaroto, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. (4. Vitakkamūlabhedapabba)

7. Tassa ce bhikkhave bhikkhuno tesampi vitakkāna vitakkasakhārasaṇṭhāna manasikaroto, uppajjanteva pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā dante’ bhidantamādhāya[2019] jivhāya[2020] tālu[2021] āhacca,[2022] cetasā citta

abhiniggahitabba[2023] abhinippīḷetabba[2024] abhisantāpetabba,[2025] tassa dantebhidantamādhāya

jivhāya tālu āhacca, cetasā citta abhiniggahato abhinippīḷayato abhisantāpayato, ye pāpakā

akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha

gacchantī; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Seyyathāpi bhikkhave balavā puriso dubbalatara[2026] purisa sīse[2027] vā gale[2028] vā khandhe[2029] vā gahetvā[2030] abhiniggaheyya abhinippīḷeyya abhisantāpeyya. Evameva kho bhikkhave tassa ce

bhikkhuno tesampi vitakkāna vitakkasakhārasaṇṭhāna manasikaroto, uppajjanteva pāpakā

akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tena bhikkhave bhikkhunā

dantebhidantamādhāya jivhāya tālu āhacca, cetasā citta abhiniggahato abhinippīḷayato

abhisantāpayato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi,

te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati

ekodi hoti samādhiyati. (5. Abhiniggahanapabba)

8. Yato kho bhikkhave bhikkhuno ya nimitta āgamma ya nimitta manasikaroto, uppajjanti pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi. Tassa tamhā nimittā añña nimitta manasikaroto kusalūpasahita, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi; te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkāna ādīnava upaparikkhato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi; te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkāna asati- amanasikāra āpajjato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi; te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkāna vitakkasakhārasanthāna manasikaroto, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi; te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Dante ’bhidantamādhāya jivahāya tālu āhacca, cetasā citta abhiniggahato abhinippīḷayato abhisantāpayato, ye pāpakā akusalā vitakkā chandūpasahitāpi dosūpasahitāpi mohūpasahitāpi, te pahīyanti, te abbhattha gacchanti; tesa pahānā ajjhattameva citta santiṭṭhati sannisīdati ekodi hoti samādhiyati. Aya vuccati bhikkhave bhikkhu vasī[2031] vitakkapariyāyapathesu. Ya vitakka ākakhissati, ta vitakka vitakkessati; ya vitakka nākakhissati, na ta vitakka vitakkessati. Acchecchi[2032] taha, vāvattayi[2033] sayojana, sammā mānābhisamayā,[2034] antamakāsi dukkhassā”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandunti.

~ Vitakkasaṇṭhānasutta dasama. ~

 

Sīhanādavaggo dutiyo.

Tassa vaggassa uddāna.

Cūḷamahāmigapopamanādā dukkha duve'pi sahattanumānā

Khīlapathā madhudvedhavitakkā pañcanimittakathesa dutiyo.

 

 

(M.21.) Kakacūpamasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena āyasmā Moliyaphagguno bhikkhunīhi saddhi ativela[2035] sasaṭṭho[2036] viharati. Eva sasaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhi viharati. Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsa bhikkhunīna avaṇṇa[2037] bhāsati, tenāyasmā Moliyaphagguno kupito anattamano adhikaraampi[2038] karoti; sace pana koci bhikkhu tāsa bhikkhunīna sammukhā āyasmato Moliyaphaggunassa avaṇṇa bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraampi karonti. Eva sasaṭṭho āyasmā Moliyaphagguno bhikkhunīhi saddhi viharati.

3. Atha kho aññataro bhikkhu yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi, ekamanta nisinno kho so bhikkhu Bhagavanta etadavoca: ‘Āyasmā bhante Moliyaphagguno bhikkhunīhi saddhi ativela sasaṭṭho viharati. Eva sasaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhi saddhi viharati. Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā tāsa bhikkhunīna avaṇṇa bhāsati, tenāyasmā Moliyaphagguno kupito anattamano adhikaraampi karoti; sace pana koci bhikkhu tāsa bhikkhunīna sammukhā āyasmato Moliyaphaggunassa avaṇṇa bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraampi karonti. Eva sasaṭṭho bhante āyasmā Moliyaphagguno bhikkhunīhī saddhi viharatī’ti.

4. Atha kho Bhagavā aññatara bhikkhu āmantesi: Ehi tva bhikkhu mama vacanena Moliyaphagguna bhikkhu āmantehi: “Satthā ta āvuso Phagguna āmantetī”ti. ‘Evambhante’ti, kho so bhikkhu Bhagavato paissutvā yenāyasmā Moliyaphagguno tenupasakami, upasakamitvā āyasmanta Moliyaphagguna etadavoca: ‘Satthā ta āvuso Phagguna āmantetī’ti. ‘Evamāvuso’ti, kho āyasmā Moliyaphagguno tassa bhikkhuno paissutvā yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi, ekamanta nisinna kho āyasmanta Moliyaphagguna Bhagavā etadavoca:

5. ‘Sacca kira[2039] tva Phagguna bhikkhunīhi saddhi ativela sasaṭṭho viharasi? Eva sasaṭṭho kira tva Phagguna bhikkhunīhi saddhi viharasi. Sace koci bhikkhu tuyha sammukhā tāsa bhikkhunīna avaṇṇa bhāsati, tena tva kupito anattamano adhikaraampi karosi; sace pana koci bhikkhu tāsa bhikkhunīna sammukhā tuyha avaṇṇa bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraampi karonti. Eva sasaṭṭho kira tva Phagguna bhikkhunīhi saddhi viharasī’ti. ‘Evambhante’ti. Nanu tva Phagguna kulaputto saddhā agārasmā anagāriya pabbajito’ti? ‘Evambhante’ti.

6. Na kho te eta Phagguna patirūpa[2040] kulaputtassa saddhā agārasmā anagāriya pabbajitassa, ya tva bhikkhunīhī saddhi ativela sasaṭṭho vihareyyāsi. Tasmātiha[2041] Phagguna tava cepi koci sammukhā tāsa bhikkhunīna avaṇṇa bhāseyya, tatrāpi tva Phagguna ye gehasitā[2042] chandā ye gehasitā vitakkā, te pajaheyyāsi.[2043] Tatrāpi[2044] te Phagguna eva sikkhitabba: ‘Na ceva me citta vipariata[2045] bhavissati, na ca pāpika vāca nicchāressāmi;[2046] hitānukampī ca viharissāmi, mettacitto na dosantaro’ti. Eva hi te Phagguna sikkhitabba.

  Tasmātiha Phagguna tava cepi koci sammukhā tāsa bhikkhunīna pāṇinā[2047] pahāra[2048] dadeyya, leḍḍunā[2049] pahāra dadeyya, daṇḍena[2050] pahāra dadeyya, satthena[2051] pahāra dadeyya,[2052] tatrāpi tva Phagguna ye gehasitā chandā ye gehasitā vitakkā, te pajaheyyāsi. Tatrāpi te Phagguna eva sikkhitabba: ‘Na ceva me citta vipariata bhavissati, na ca pāpika vāca nicchāressāmi; hitānukampī ca viharissāmi mettacitto na dosantaro’ti. Eva hi te Phagguna sikkhitabba.

  Tasmātiha Phagguna tava cepi koci sammukhā avaṇṇa bhāseyya, tatrāpi tva Phagguna ye gehasitā chandā ye gehasitā vitakkā, te pajaheyyāsi. Tatrāpi te Phagguna eva sikkhitabba: ‘Na ceva me citta vipariata bhavissati, na ca pāpika vāca nicchāressāmi; hitānukampī ca viharissāmi mettacitto na dosantaro’ti. Eva hi te Phagguna sikkhitabba.

  Tasmātiha Phagguna tava cepi koci pāṇinā pahāra dadeyya, leḍḍunā pahāra dadeyya, daṇḍena pahāra dadeyya, satthena pahāra dadeyya, tatrāpi tva Phagguna ye gehasitā chandā ye gehasitā vitakkā, te pajaheyyāsi. Tatrāpi te Phagguna eva sikkhitabba: ‘Na ceva me citta vipariata bhavissati, na ca pāpika vāca nicchāressāmi; hitānukampī ca viharissāmi mettacitto na dosantaro’ti. Eva hi te Phagguna sikkhitabba.

7. Atha kho Bhagavā bhikkhu āmantesi: ‘Ārādhayisu[2053] vata me bhikkhave bhikkhū eka samaya citta. Idhāha bhikkhave bhikkhū āmantesi: ‘Aha kho bhikkhave ekāsanabhojana[2054] bhuñjāmi. Ekāsanabhojana kho aha bhikkhave bhuñjamāno appābādhatañca[2055] sañjānāmi appātakatañca[2056] lahuṭṭhānañca[2057] balañca[2058] phāsuvihārañca.[2059] Etha tumhepi bhikkhave ekāsana bhojana bhuñjatha. Ekāsanabhojana kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātakatañca lahuṭṭhānañca balañca phāsuvihārañcā’ti. Na me bhikkhave tesu bhikkhūsu anusāsanī[2060] karaṇīyā ahosi;[2061] satuppādakaraṇīyameva[2062] me bhikkhave tesu bhikkhusu ahosi. Seyyathāpi bhikkhave subhūmiya[2063] cātummahāpathe[2064] ājaññaratho[2065] yutto assa hito[2066] odhastapatodo,[2067] tamena dakkho yoggācariyo[2068] assadammasārathī[2069] abhirūhitvā[2070] vāmena hatthena[2071] rasmiyo[2072] gahetvā dakkhiena[2073] hatthena patoda[2074] gahetvā[2075] yenicchaka yadicchaka sāreyyāpi[2076] paccāsāreyyāpi.[2077] Evameva kho bhikkhave na me tesu bhikkhusu anusāsanī karaṇīyā ahosi; satuppādakaraṇīyameva me bhikkhave tesu bhikkhusu ahosi.

8. Tasmātiha bhikkhave tumhepi akusala pajahatha, kusalesu dhammesu āyoga[2078] karotha; eva hi tumhepi imasmi dhammavinaye vuddhi virūḷhi vepulla āpajjissatha. Seyyathāpi bhikkhave gāmassa vā nigamassa avidūre[2079] mahanta sālavana, tañcassa phalaṇḍehi[2080] sañchanna;[2081] tassa kocideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo.[2082] So yā tā sālalaṭṭhiyo[2083] kuilā[2084] ojāpaharaṇīyo,[2085] tā tacchetvā[2086] bahiddhā[2087], nīhareyya[2088] antovana[2089] suvisodhita visodheyya,[2090] yā pana tā sālalaṭṭhiyo ujukā sujātā tā sammā parihareyya.[2091] Eva heta bhikkhave sālavana aparena samayena vuddhi virūḷhi vepulla āpajjeyya. Evameva kho bhikkhave tumhepi akusala pajahatha, kusalesu dhammesu āyoga karotha; eva hi tumhepi imasmi dhammavinaye vuddhi virūḷhi vepulla āpajjissatha.

9. Bhūtapubba[2092] bhikkhave imissāyeva Sāvatthiyā Vedehikā nāma gahipatānī ahosi. Vedehikāya bhikkhave gahapatāniyā[2093] eva kalyāṇo kittisaddo abbhuggato:[2094]Soratā[2095] Vedehikā gahapatānī, nivātā[2096] Vedehikā gahapatānī, upasantā[2097] Vedehikā gahapatānī’ti. Vedehikāya kho pana bhikkhave gahapatāniyā Kāḷī nāma dāsī[2098] ahosi, dakkhā analasā[2099] susavihitakammantā.[2100] Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: ‘Mayha kho ayyāya eva kalyāṇo kittisaddo abbhuggato: “Soratā Vedehikā gahapatānī, nivātā Vedehikā gahapatānī, upasantā Vedehikā gahapatānī”ti. Kinnu kho me ayyā santayeva[2101] nu kho ajjhatta kopa na pātukaroti,[2102] udāhu asanta? Udāhu mayhevete kammantā susavihitā,[2103] yena me ayyā santayeva ajjhatta kopa na pātukaroti, no asanta? Yannūnāha ayya vīmaseyyan’ti.[2104] Atha kho bhikkhave Kāḷī dāsī divā[2105] uṭṭhāsi.[2106] Atha kho bhikkhave Vedehikā gahapatānī Kāḷi dāsi etadavoca: ‘He[2107] je[2108] kāḷī’ti. ‘Ki ayye’ti? ‘Ki je divā uṭṭhāsī’ti? ‘Na kho ayye kiñcī’ti. ‘No vata re kiñci pāpidāsī[2109] divā uṭṭhāsī’ti, kupitā anattamanā bhākui[2110] akāsi. Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: ‘Santayeva kho me ayyā ajjhatta kopa na pātukaroti no asanta, mayhevete kammantā susavihitā, yena me ayyā santayeva ajjhatta kopa na pātukaroti no asanta. Yannūnāha bhiyyosomattāya[2111] ayya vīmaseyyan’ti.

  Atha kho bhikkhave Kāḷī dāsī divātara uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷi dāsi etadavoca: ‘He je kāḷī’ti. ‘Ki ayye’ti? ‘Ki je divātara uṭṭhāsī’ti? ‘Na kho ayye kiñci’ti. ‘No vata re kiñci, pāpī dāsi divātara uṭṭhāsī’ti, kupitā anattamanā anattamanavāca nicchāresi.[2112] Atha kho bhikkhave Kāḷiyā dāsiyā etadahosi: ‘Santayeva kho me ayyā ajjhatta kopa na pātukaroti no asanta, mayhevete kammantā susavihitā, yena me ayyā santayeva ajjhatta kopa na pātukaroti no asanta; yannūnāha bhiyyosomattāya ayya vīmaseyyan’ti.

  Atha kho bhikkhave Kāḷī dāsī divātarayeva uṭṭhāsi. Atha kho bhikkhave Vedehikā gahapatānī Kāḷi dāsi etadavoca: ‘He je kāḷī’ti. ‘Ki ayye’ti? ‘Ki je divātara uṭṭhāsī’ti? ‘Na kho ayye kiñcī’ti. ‘No vata re kiñci, pāpī dāsi divātara uṭṭhāsī’ti, kupitā anattamanā aggaasūci[2113] gahetvā sīse pahāra adāsi[2114], sīsa vobhindi.[2115]

Atha kho bhikkhave Kāḷī dāsī bhinnena[2116] sīsena lohitena gaantena[2117] paivissakāna[2118] ujjhāpesi:[2119]Passathayyā soratāya kamma! Passathayyā nivātāya kamma! Passathayyā upasantāya kamma! Katha hi nāma ekadāsikāya: “Divā uṭṭhāsī”ti, kupitā anattamanā aggaasūci gahetvā sīse pahāra dassati, sīsa vobhindissatī’ti? Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena eva pāpako kittisaddo abbhuggañchi: ‘Caṇḍī[2120] Vedehikā gahapatānī, anivātā[2121] Vedehikā gahapatānī, anupasantā[2122] Vedehikā gahapatānī’ti.

10. Evameva kho bhikkhave idhekacco bhikkhu tāvadeva[2123] soratasorato hoti, nivātanivāto hoti, upasantupasanto hoti, yāva na amanāpā[2124] vacanapathā[2125] phusanti. Yato ca kho bhikkhave bhikkhu amanāpā vacanapathā phusanti. Atha bhikkhu: ‘sorato’ti veditabbo, ‘nivāto’ti veditabbo, ‘upasanto’ti veditabbo, nāha ta bhikkhave bhikkhusuvaco’ti,[2126] vadāmi, yo cīvarapiṇḍapāta-senāsanagilānapaccayabhesajjaparikkhārahetu suvaco hoti, sovacassata āpajjati. Ta kissa hetu? Ta hi so bhikkhave bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra alabhamāno na suvaco hoti, na sovacassata āpajjati. Yo ca kho bhikkhave bhikkhu dhammayeva sakkaronto dhamma garukaronto dhamma apacāyamāno[2127] suvaco hoti, sovacassata āpajjati; tamaha ‘suvaco’ti, vadāmi. Tasmātiha bhikkhave eva sikkhitabba: ‘Dhammayeva sakkarontā dhamma garukarontā dhamma apacāyamānā suvacā bhavissāma, sovacassata āpajjissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

11. Pañcime bhikkhave vacanapathā, yehi vo pare vadamānā vadeyyu: ‘Kālena[2128] vā akālena vā, bhūtena[2129] vā abhūtena vā, sahena[2130] vā pharusena[2131] vā, atthasahitena[2132] vā anatthasahitena vā, mettacittā vā dosantarā[2133] vā. Kālena vā bhikkhave pare vadamānā vadeyyu[2134] akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyu abhūtena vā; sahena vā bhikkhave pare vadamānā vadeyyu pharusena vā; atthasahitena vā bhikkhave pare vadamānā vadeyyu anatthasahitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyu dosantarā vā. Tatrāpi[2135] vo bhikkhave eva sikkhitabba: ‘Na ceva no[2136] citta vipariata bhavissati, na ca pāpika vāca nicchāressāma; hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggala mettāsahagatena cetasā pharitvā viharissāma, tadārammaañca sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

12. Seyyathāpi bhikkhave puriso āgaccheyya kuddālapiaka[2137] ādāya so eva vadeyya: ‘Aha ima mahāpahavi apahavi karissāmī’ti. So tatra tatra khaeyya,[2138] tatra tatra vikireyya,[2139] tatra tatra oṭṭhubheyya,[2140] tatra tatra omutteyya:[2141] ‘Apahavī bhavasi, apahavī bhavasī’ti! Ta ki maññatha? Bhikkhave: ‘Api nu so puriso ima mahāpahavi apahavi kareyyā’ti? ‘No heta bhante.’ Ta kissa hetu? Aya hi bhante mahāpahavī gambhīrā[2142] appameyyā;[2143] sā na sukarā[2144] apahavi kātu. Yāvadeva[2145] ca pana so puriso kilamathassa[2146] vighātassa[2147] bhāgī[2148] assā'ti.

13. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyu: Kālena vā akālena vā, bhūtena vā abhūtena vā, sahena vā pharusena vā, atthasahitena vā anatthasahitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyu akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyu abhūtena vā; sahena vā bhikkhave pare vadamānā vadeyyu pharusena vā; atthasahitena vā bhikkhave pare vadamānā vadeyyu anatthasahitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyu dosantarā vā. Tatrāpi vo bhikkhave eva sikkhitabba: ‘Na ceva no citta vipariata bhavissati, na ca pāpika vāca nicchāressāma; hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggala mettāsahagatena cetasā pharitvā viharissāma, tadārammaañca sabbāvanta loka pahavīsamena[2149] cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

14. Seyyathāpi bhikkhave puriso āgaccheyya lākha[2150] vā haliddi[2151] vā nīla[2152] vā mañjiṭṭha[2153] vā ādāya so eva vadeyya: ‘Aha imasmi ākāse rūpāni likhissāmi,[2154] rūpapātubhāva karissāmī’ti. Ta ki maññatha? Bhikkhave ‘api nu so puriso imasmi ākāse rūpāni likheyya, rūpapātubhāva kareyyā’ti? ‘No heta bhante.’ Ta kissahetu? ‘Aya hi bhante ākāso arūpī anidassano;[2155] tattha na sukara rūpa likhitu, rūpapātubhāva kātu. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.

15. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyu: Kālena vā akālena vā, bhūtena vā abhūtena vā, sahena vā pharusena vā, atthasahitena vā anatthasahitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyu akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyu abhūtena vā; sahena vā bhikkhave pare vadamānā vadeyyu pharusena vā; atthasahitena vā bhikkhave pare vadamānā vadeyyu anatthasahitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyu dosantarā vā. Tatrāpi vo bhikkhave eva sikkhitabba: ‘Na ceva no citta vipariata bhavissati, na ca pāpika vāca nicchāressāma; hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggala mettāsahagatena cetasā pharitvā viharissāma, tadārammaañca sabbāvanta loka ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

16. Seyyathāpi bhikkhave puriso āgaccheyya āditta[2156] tiukka[2157] ādāya so eva vadeyya: ‘Aha imāya ādittāya tiukkāya Gaga nadi santāpessāmi,[2158] samaparitāpessāmī’ti.[2159] Ta ki maññatha? ‘Bhikkhave api nu so puriso ādittāya tiukkāya Gaga nadi santāpeyya samparitāpeyyā’ti? ‘No heta bhante.’ Ta kissa hetu? ‘Gagā hi bhante nadī gambhīrā appameyyā; sā na sukarā ādittāya tiukkāya santāpetu samparitāpetu. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.

17. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyu kālena vā akālena vā, bhūtena vā abhūtena vā, sahena vā pharusena vā, atthasahitena vā anatthasahitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyu akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyu abhūtena vā; sahena vā bhikkhave pare vadamānā vadeyyu pharusena vā; atthasahitena vā bhikkhave pare vadamānā vadeyyu anatthasahitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyu dosantarā vā. Tatrāpi vo bhikkhave eva sikkhitabba: ‘Na ceva no citta vipariata bhavissati, na ca pāpika vāca nicchāressāma; hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggala mettāsahagatena cetasā pharitvā viharissāma, tadārammaañca sabbāvanta loka Gagāsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

18. Seyyathāpi bhikkhave biḷārabhastā[2160] madditā[2161] sumadditā supari[2162]-madditā mudukā[2163] tūlinī[2164] chinnasassarā[2165] chinnababbharā.[2166] Atha puriso āgaccheyya kaṭṭha[2167] vā kahala[2168] vā ādāya so eva vadeyya: ‘Aha ima biḷārabhasta maddita sumaddita suparimadadita muduka tulini chinnasassara chinnababbhara kaṭṭhena vā kahalena vā sarasara[2169] karissāmi, bharabhara[2170] karissāmī’ti. Ta ki maññatha, bhikkhave? ‘Api nu so puriso amu biḷārabhasta maddita sumaddita suparimaddita muduka tulini chinnasassara chinnabhabbhara kaṭṭhena vā kahalena vā sarasara kareyya, bharabhara kareyyā’ti? ‘No heta bhante.’ Ta kissa hetu? ‘Asu hi bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnabhabbharā, sā na sukarā kaṭṭhena vā kahalena vā sarasara kātu bharabhara kātu. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.

19. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyu: Kālena vā akālena vā, bhūtena vā abhūtena vā, sahena vā pharusena vā, atthasahitena vā anatthasahitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyu akālena vā; bhūtena vā bhikkhave pare vadamānā vadeyyu abhūtena vā; sahena vā bhikkhave pare vadamānā vadeyyu pharusena vā; atthasahitena vā bhikkhave pare vadamānā vadeyyu anatthasahitena vā; mettacittā vā bhikkhave pare vadamānā vadeyyu dosantarā vā. Tatrāpi vo bhikkhave eva sikkhitabba: ‘Na ceva no citta vipariata bhavissati, na ca pāpika vāca nicchāressāma; hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggala mettāsahagatena cetasā pharitvā viharissāma, tadārammaañca sabbāvanta loka biḷārabhastāsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

20. Ubhatodaṇḍakena[2171] pi ce bhikkhave kakacena[2172] corā ocarakā[2173] agamagāni[2174] okanteyyu,[2175] tatrāpi[2176] yo mano padūseyya,[2177] na me so tena sāsanakaro.[2178] Tatrāpi vo bhikkhave eva sikkhitabba: ‘Naceva no citta vipariata bhavissati, na ca pāpika vāca nicchāressāma; hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggala mettāsahagatena cetasā pharitvā viharissāma, tadārammaañca sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā’ti. Eva hi vo bhikkhave sikkhitabba.

21. ‘Imañca tumhe bhikkhave kakacūpama ovāda[2179] abhikkhaa[2180] manasikareyyātha, passatha no tumhe bhikkhave ta vacanapatha au[2181] vā thūla[2182] vā, ya tumhe nādhivāseyyathā’ti?[2183] ‘No heta bhante.’ ‘Tasmātiha bhikkhave ima kakacūpama ovāda abhikkhaa manasikarotha. Ta vo bhavissati dīgharatta hitāya sukhāyā’ti.

Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandunti.

~ Kakacūpamasutta pahama. ~

 

 

(M.22.) Alagaddūpamasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena Ariṭṭhassa nāma bhikkhuno gaddhabādhipubbassa[2184] evarūpa pāpaka diṭṭhigata uppanna hoti: ‘Tathāha Bhagavatā dhammā desita ājānāmi, yathā yeme antarāyikā[2185] dhamma antarāyikā vuttā Bhagavatā, te paisevato[2186] nāla[2187] antarāyāyā’ti.

3. Assosu kho sambahulā bhikkhū Ariṭṭhassa kira nāma bhikkhuno Gaddhabādhipubassa evarūpa pāpaka diṭṭhigata uppanna: ‘Tathāha Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti. Atha kho te bhikkhū yena Ariṭṭho bhikkhu Gaddhabādhipubbo tenupasakamisu, upasakamitvā Ariṭṭha bhikkhu Gaddhabādhipubba etadavocu: ‘Sacca kira te āvuso Ariṭṭha evarūpa pāpaka diṭṭhigata uppanna: “Tathāha Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā”’ti?

  Evabyā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā, antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti.

  Atha kho te bhikkhū Ariṭṭha bhikkhu Gaddhabādhipubba etasmā pāpakā diṭṭhigatā, vivecetukāmā[2188] samanuyuñjanti[2189] samanugāhanti[2190] samanubhāsanti:[2191]Mā heva āvuso Ariṭṭha avaca. Mā Bhagavanta abbhācikkhi;[2192] na hi sādhu Bhagavato abbhakkhāna.[2193] Na hi Bhagavā eva vadeyya. Anekapariyāyenahāvuso Ariṭṭha antarāyikā dhammā, antarāyikā vuttā Bhagavatā, alañca pana te paisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhīyyo. Aṭṭhikakhalūpamā[2194] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Masapesūpamā[2195] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiukkūpamā[2196] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Agārakāsūpamā[2197] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā[2198] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā[2199] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā[2200] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā[2201] kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā[2202] kāmā vuttā Bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā[2203] kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’ti.

  Evampi kho Ariṭṭho bhikkhu Gaddhabādhipubbo tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno, tameva pāpaka diṭṭhigata thāmasā[2204] parāmassa[2205] abhinivissa[2206] voharati:[2207] ‘Evavyā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāya’ti.

4. Yato kho te bhikkhū nāsakkhisu[2208] Ariṭṭha bhikkhu Gaddhabādhipubba etasmā pāpakā diṭṭhigatā vivecetu, atha te bhikkhū yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinnā kho te bhikkhū Bhagavanta etadavocu: ‘Ariṭṭhassa nāma bhante bhikkhuno Gaddhabādhipubbassa evarūpa pāpaka diṭṭhigata uppanna: “Tathāha Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā”ti. Assumha kho maya bhante Ariṭṭhassa kira nāma bhikkhuno Gaddhabādhipubbassa evarūpa pāpaka diṭṭhigata uppanna: “Tathāha Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā”ti.’ Atha kho maya bhante yena Ariṭṭho bhikkhū Gaddhabādhipubbo tenupasakamimha, upasakamitvā Ariṭṭha bhikkhu Gaddhabādhipubba etadavocumha: “Sacca kira te āvuso Ariṭṭha evarūpa pāpaka diṭṭhigata uppanna: ‘Tathāha Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti?” Eva vutte, bhante Ariṭṭho bhikkhu Gaddhabādipubbo amhe etadavoca: ‘Eva vyā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti, Atha kho maya bhante Ariṭṭha bhikkhu Gaddhabādhipubba etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimbha: “Mā heva āvuso Ariṭṭha avaca. Mā Bhagavanta abbhācikkhi; na hi sādhu Bhagavato abbhakkhāna; na hi Bhagavā eva vadeyya. Anekapariyāyena hāvuso Ariṭṭha antarāyikā dhammā antarāyikā vuttā Bhagavatā, alañca pana te paisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikakhalūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Masapesūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiukkūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Agārakāsūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā Bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo”ti. Evampi kho bhante Ariṭṭho bhikkhu Gaddhabādipubbo amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno, tadeva pāpaka diṭṭhigata thāmasā parāmassa abhinivissa voharati: ‘Eva vyā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti. ‘Yato kho maya bhante nāsakkhimha Ariṭṭha bhikkhu Gaddhabādhipubba etasmā pāpakā diṭṭhigatā vivecetu, atha maya etamattha Bhagavato ārocemā’ti.[2209]

5. Atha kho Bhagavā aññatara bhikkhu āmantesi: ‘Ehi tva bhikkhu, mama vacanena Ariṭṭha bhikkhu Gaddhabādhipubba āmantehi: “Satthā ta āvuso Ariṭṭha āmantetī”ti. ‘Eva bhante’ti, kho so bhikkhu Bhagavato paissutvā yena Ariṭṭho bhikkhu Gaddhabādipubbo tenupasakami, upasakamitvā Ariṭṭha bhikkhu Gaddhabādhipubba etadavoca: ‘Satthā ta āvuso Ariṭṭha āmantetī’ti.

  ‘Evamāvuso’ti, kho Ariṭṭho bhikkhu Gaddhabādipubbo tassa bhikkhuno paissutvā yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinna kho Ariṭṭha bhikkhu Gaddhabādhipubba Bhagavā etadavoca: ‘Sacca kira te Ariṭṭha evarūpa pāpaka diṭṭhigata uppanna, tathāha Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti?

  Eva vyā kho aha bhante Bhagavatā dhamma desita ājānāmi, yathā yeme antarāyikā dhammā antarāyikā vuttā Bhagavatā, te paisevato nāla antarāyāyā’ti.

6. Kassa[2210] kho nāma tva moghapurisa mayā eva dhamma desita ājānāsi? Nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te paisevato antarāyāya? ‘Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Aṭṭhikakhalūpamā kāmāvuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Masapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Agārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’ti. ‘Atha ca pana tva moghapurisa attanā duggahītena[2211] amhe ceva abbhācikkhasi, attānañca khaasi,[2212] bahuñca apuñña pasavasi;[2213] ta hi te moghapurisa bhavissati dīgharatta ahitāya dukkhāyā’ti.

7. Atha kho Bhagavā bhikkhū āmantesi: ‘Ta ki maññatha bhikkhave api nāya Ariṭṭho bhikkhu Gaddhabādhipubbo usmīkatopi[2214] imasmi dhammavinaye’ti?

  Ki hi siyā bhante? No heta bhante’ti.

  Eva vutte, Ariṭṭho bhikkhu Gaddhabādhipubbo tuhībhūto[2215] makubhūto[2216] pattakkhandho[2217] adhomukho[2218] pajjhāyanto[2219] appaibhāno[2220] nisīdi. Atha kho Bhagavā Ariṭṭha bhikkhu Gaddhabādhipubba tuhībhūta makubhūta pattakkhandha adhomukha pajjhāyanta appaibhāna viditvā Ariṭṭha bhikkhu Gaddhabādhipubba etadavoca: ‘Paññāyissasi[2221] kho tva moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāha bhikkhū paipucchissāmī’ti.

8. Atha kho Bhagavā bhikkhū āmantesi: ‘Tumhepi me bhikkhave eva dhamma desita ājānātha, yathāya Ariṭṭho bhikkhu Gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati, attānañca khaati, bahuñca apuñña pasavatī’ti?

  No heta bhante. Anekapariyāyena hi no bhante antarāyikā dhammā antarāyikā vuttā Bhagavatā, alañca pana te paisevato antarāyāya. Appassādā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṭṭhikakhalūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Masapesūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiukkūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Agārakāsūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā Bhagavatā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā Bhagavatā, bahūdukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo’ti.

  Sādhu bhikkhave. Sādhu kho me tumhe bhikkhave eva dhamma desita ājānātha, anekapariyāyena hi vo bhikkhave antarāyikā dhammā antarāyikā vuttā mayā, ala ca pana te paisevato antarāyāya. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyo. Aṭṭhikakhalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Masapesūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Tiukkūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Agārakāsūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Supinakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Yācitakūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Rukkhaphalūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Asisūnūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sattisūlūpamā kāmā vuttā mayā, bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo. Atha ca panāya Ariṭṭho bhikkhu Gaddhabādhipubbo attanā duggahītena amhe ceva abbhācikkhati, attānañca khaati, bahuñca apuñña pasavati. Ta hi tassa moghapurisassa bhavissati dīgharatta ahitāya dukkhāya.

9. ‘So vata bhikkhave aññatreva[2222] kāmehi aññatra kāmasaññāya aññatra kāmavitakkehi kāme paisevissatī’ti, neta hāna vijjati.

10. Idha bhikkhave ekacce moghapurisā dhamma pariyāpuanti:[2223] sutta[2224] geyya[2225] veyyākaraa[2226] gātha[2227] udāna[2228] itivuttaka[2229] jātaka[2230] abbhutadhamma[2231] vedalla.[2232] Te ta dhamma pariyāpuitvā tesa dhammāna paññāya attha na upaparikkhanti,[2233] tesa te dhammā paññāya attha anupaparikkhata na nijjhāna[2234] khamanti.[2235] Te upārambhānisasā[2236] ceva dhamma pariyāpuanti itivādappamokkhānisasā[2237] ca, yassa catthāya dhamma pariyāpuanti, tañcassa attha nānubhonti.[2238] Tesa te dhammā duggahītā[2239] dīgharatta ahitāya dukkhāya savattanti. Ta kissa hetu? Duggahītattā bhikkhave dhammāna.

  Seyyathāpi bhikkhave puriso alagaddatthiko[2240] alagaddagavesī alagaddapariyesana caramāno, so passeyya mahanta alagadda, tamena bhoge[2241] vā naguṭṭhe[2242] vā gaheyya;[2243] tassa so alagaddo paiparivattitvā[2244] hatthe vā bāhāya[2245] vā aññatarasmi vā agapaccage aseyya,[2246] so tatonidāna maraa vā nigaccheyya[2247] maraamatta vā dukkha. Ta kissa hetu? Duggahītattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce moghapurisā dhamma pariyāpuanti: sutta geyya veyyākaraa gātha udāna itivuttaka jātaka abbhutadhamma vedalla. Te ta dhamma pariyāpuitvā tesa dhammāna paññāya attha na upaparikkhanti; tesa te dhammā paññāya attha anupaparikkhata na nijjhāna khamanti, te upārambhānisasā ceva dhamma pariyāpuanti itivādappamokkhānisasā ca; yassa catthāya dhamma pariyāpuanti, tañcassa attha nānubhonti. Tesa te dhammā duggahītā dīgharatta ahitāya dukkhāya savattanti. Ta kissa hetu? Duggahītattā bhikkhave dhammāna.

11. Idha pana bhikkhave ekacce kulaputtā dhamma pariyāpuanti: sutta geyya veyyākaraa gātha udāna itivuttaka jātaka abbhutadhamma vedalla. Te ta dhamma pariyāpuitvā tesa dhammāna paññāya attha upaparikkhanti, tesa te dhammā paññāya attha upaparikkhata nijjhāna khamanti; te na ceva upārambhānisasā dhamma pariyāpuanti itivādappamokkhānisasā ca, yassa catthāya dhamma pariyāpuanti tañcassa attha anubhonti. Tesa te dhammā suggahītā dīgharatta hitāya sukhāya savattanti. Ta kissa hetu? Suggahītattā bhikkhave dhammāna.

  Seyyathāpi bhikkhave puriso alagaddatthiko alagaddagavesī alagaddapariyesana caramāno, so passeyya mahanta alagadda, tamena ajapadena[2248] daṇḍena suniggahīta niggaheyya, ajapadena daṇḍena suniggahīta niggahetvā gīvāya[2249] suggahīta gaheyya. Kiñcāpi so bhikkhave alagaddo tassa purisassa hattha vā bāha vā aññatara vā agapaccaga bhogehi paliveheyya.[2250] Atha kho so neva tatonidāna maraa vā nigaccheyya maraamatta vā dukkha. Ta kissa hetu? Suggahītattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce kulaputtā dhamma pariyāpuanti, sutta geyya veyyākaraa gātha udāna itivuttaka jātaka ababhūtadhamma vedalla. Te ta dhamma pariyāpuitvā tesa dhammāna paññāya attha upaparikkhanti, tesa te dhammā paññāya attha upaparikkhata nijjhāna khamanti. Te na ceva upārambhānisasā dhamma pariyāpuanti na itivādappamokkhānisasā ca, yassa catthāya dhamma pariyāpuanti, tañcassa attha anubhonti. Tesa te dhammā suggahītā dīgharatta hitāya sukhāya savattanti. Ta kissa hetu? Suggahītattā bhikkhave dhammāna.

12. Tasmātiha bhikkhave yassa me bhāsitassa attha ājāneyyātha, tathā na dhāreyyātha. Yassa ca pana me bhāsitassa attha na ājāneyyātha, aha vā paipucchitabbo ye vā panassu viyattā[2251] bhikkhū.

13. Kullūpama[2252] vo bhikkhave dhamma desissāmi nittharaatthāya[2253] no gahaatthāya.[2254] Ta suṇātha sādhuka manasikarotha. ‘Bhāsissāmī’ti. ‘Evambhante’ti ko te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

  Seyyathāpi bhikkhave puriso addhānamaggapaipanno,[2255] so passeyya mahanta udakaṇṇava[2256] orima tīra[2257] sāsaka[2258] sappaibhaya,[2259] pārima[2260] tīra khema appaibhaya; na cassa nāvā[2261] santāraṇī[2262] uttarasetu[2263] vā apārāpāra[2264] gamanāya.[2265] Tassa evamassa: ‘Aya kho mahā udakaṇṇavo orima tīra sāsaka sappaibhaya, pārima tīra khema appaibhaya; natthi ca nāvā santāraṇī uttarasetu vā apārāpāra gamanāya. Yannūnāha tiakaṭṭhasākhāpalāsa[2266] sakaḍḍhitvā[2267] kulla bandhitvā,[2268] ta kulla nissāya[2269] hatthehi ca pādehi ca vāyamamāno sotthinā pāra uttareyyan’ti.[2270]Atha kho so bhikkhave puriso tiakaṭṭhasākhāpalāsa sakaḍḍhitvā kulla bandhitvā, ta kulla nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāra uttareyya. Tassa purisassa uttiṇṇassa[2271] pāragatassa evamassa: ‘Bahukāro kho me aya kullo, imāha kulla nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāra uttiṇṇo; yannūnāha ima kulla sīse vā āropetvā[2272] khandhe vā uccāretvā[2273] yena kāma pakkameyyan’ti.[2274] Ta ki maññatha, bhikkhave? ‘Api nu so puriso eva kārī[2275] tasmi kulle kiccakārī[2276] assā’ti?

  No heta bhante.’

  Kathakārī ca so bhikkhave puriso tasmi kulle kiccakārī assa? Idha bhikkhave tassa purisassa uttiṇṇassa pāra gatassa evamassa: ‘Bahukāro kho me aya kullo, imāha kulla nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāra uttiṇṇo. Yannūnāha ima kulla thale[2277] vā ussādetvā[2278] udake vā opilāpetvā[2279] yena kāma pakkameyyan’ti. Eva kārī kho so bhikkhave puriso tasmi kulle kiccakārī assa. Evameva kho bhikkhave kullūpamo mayā dhammo desito nittharaatthāya no gahaatthāya.

14. Kullūpama vo bhikkhave dhamma desita ājānantehi dhammāpi vo pahātabbā, pageva[2280] adhammā.

15. Chayimāni bhikkhave diṭṭhiṭṭhānāni.[2281] Katamāni cha? Idha bhikkhave assutavā puthujjano ariyāna adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisāna adassāvī sappurisadhammassa akovido sappurisadhamme avinīto; rūpa: ‘Eta mama, esohamasmi, eso me attā’ti, samanupassati.[2282] Vedana: ‘Eta mama, esohamasmi, eso me attā’ti, samanupassati. Sañña: ‘Eta mama, esohamasmi, eso me attā’ti, samanupassati. Sakhāre: ‘Eta mama, esohamasmi, eso me attā’ti, samanupassati. Yampida diṭṭha[2283] suta[2284] muta[2285] viññāta[2286] patta[2287] pariyesita[2288] anuvicarita[2289] manasā,[2290] tampi: ‘Eta mama, esohamasmi, eso me attā’ti, samanupassati. Yampida diṭṭhiṭṭhāna: ‘So loko so attā; so pecca[2291] bhavissāmi nicco dhuvo sassato avipariṇāmadhammo; sassatisama[2292] tatheva hassāmī’ti, tampi: ‘Eta mama, esohamasmi, eso me attā’ti, samanupassati.

16. Sutavā ca kho bhikkhave ariyasāvako ariyāna dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisāna dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, rūpa: ‘Neta mama, nesohamasmi, na meso me attā’ti, samanupassati. Vedana: ‘Neta mama, nesohamasmi, na meso attā’ti, samanupassati. Sañña: ‘Neta mama, nesohamasmi, na meso attā’ti, samanupassati. Sakhāre: ‘Neta mama, nesohamasmi, na meso attā’ti, samanupassati. Yampida diṭṭha suta muta viññāta patta pariyesita anuvicarita manasā, tampi: ‘Neta mama, nesohamasmi, na meso attā’ti, samanupassati. Yampida diṭṭhiṭṭhāna: ‘So loko so attā; so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo; sassatisama tatheva hassāmī’ti, tampi: ‘Neta mama, nesohamasmi, nameso attā’ti, samanupassati.

17 ‘So eva samanupassanto asati[2293] na paritassatī’ti.[2294]

18. Eva vutte, aññataro bhikkhu Bhagavanta etadavoca: ‘Siyā nu kho bhane bahiddhā[2295] asati paritassanā’ti? ‘Siyā bhikkhū’ti. Bhagavā avoca: ‘Idha bhikkhu ekaccassa eva hoti: ‘Ahu vata me! Ta vata me natthi! Siyā vata me! Ta vatāha na labhāmī’ti![2296] So socati kilamati paridevati, urattāḷi kandati, sammoha āpajjati. Eva kho bhikkhu bahiddhā asati paritassanā hotī’ti.

19. ‘Siyā pana bhante bahiddhā asati aparitassānā’ti? ‘Siyā bhikkhū’ti. Bhagavā avoca: ‘Idha bhikkhu ekaccassa na eva hoti: Ahu vata me! Ta vata me natthi! Siyā vata me! Ta vatāha na labhāmī’ti! So na socati, na kilamati, na paridevati, na urattāḷi kandati, na sammoha āpajjati. Eva kho bhikkhu bahiddhā asati aparitassanā hotī’ti.

20. ‘Siyā nukho bhante ajjhatta[2297] asati paritassanā’ti? ‘Siyā bhikkhū’ti. Bhagavā avoca: ‘Idha bhikkhu ekaccassa eva diṭṭhi hoti: ‘So loko so attā; so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisama tatheva hassāmī’ti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesa diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayāna[2298] samugghātāya[2299] sabbasakhārasamathāya[2300] sabbūpadhipainissaggāya[2301] tahakkhayāya virāgāya nirodhāya nibbānāya dhamma desentassa. Tassa eva hoti: ‘Ucchijjissāmi nāma su![2302] Vinassissāmi nāma su![2303] Na su nāma bhavissāmī’ti.[2304] So socati kilamati paridevati, urattāḷi kandati, sammoha āpajjati. Eva kho bhikkhu ajjhatta asati paritassanā hotī’ti.

21. ‘Siyā pana bhante ajjhatta asati aparitassanā’ti? ‘Siyā bhikkhū’ti. Bhagavā avoca: ‘Idha bhikkhu ekaccassa na eva diṭṭhi hoti: ‘So loko so attā; so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisama tatheva hassāmī’ti. So suṇāti Tathāgatassa vā Tathāgatasāvakassa vā sabbesa diṭṭhiṭṭhānādhiṭṭhānapariyuṭṭhānābhinivesānusayāna samugghātāya sabbasakhārasamathāya sabbūpadhipainissaggāya tahakkhayāya virāgāya nirodhāya nibbānāya dhamma desentassa. Tassa na eva hoti: ‘Ucchijjissāmi nāma su! Vinassissāmi nāma su! Na su nāma bhavissāmī’ti. So na socati, na kilamati, na paridevati, na urattāḷi kandati, na sammoha āpajjati. Eva kho bhikkhu ajjhatta asati aparitassanā hotī’ti.

22. Ta bhikkhave pariggaha[2305] parigaheyyātha,[2306] yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisama tatheva tiṭṭheyya. ‘Passatha no tumhe bhikkhave ta pariggaha, yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisama tatheva tiṭṭheyyā’ti? ‘No heta bhante.’ ‘Sādhu bhikkhave.’ Ahampi kho ta bhikkhave pariggaha na samanupassāmi, yvāssa pariggaho nicco dhuvo sassato avipariṇāmadhammo, sassatisama tatheva tiṭṭheyya.

23. Ta bhikkhave attavādūpādāna[2307] upādiyetha,[2308] yasa attavādūpādāna upādiyato na uppajjeyyu,[2309] sokaparidevadukkhadomanassupāyāsā. ‘Passatha no tumhe bhikkhave ta attavādupādāna, yasa attavādūpādāna upādiyato na uppajjeyyu, sokaparidevadukkhadomanassupāyāsā’ti? ‘No heta bhante.’ ‘Sādhu bhikkhave.’ Ahampi kho ta bhikkhave attavādūpādāna na samanupassāmi, yasa attavādūpādāna upādiyato na uppajjeyyu sokaparidevadukkhadomanassupāyāsā.

24. Ta bhikkhave diṭṭhinissaya nisseyyātha,[2310] yasa diṭṭhinissaya nissayato na uppajjeyyu, sokaparidevadukkhadomanassupāyāsā. ‘Passatha no tumhe bhikkhave ta diṭṭhinissaya, yasa diṭṭhinissaya nissayato na uppajjeyyu, sokaparidevadukkhadomanassupāyāsā’ti. ‘No heta bhante.’ ‘Sādhu bhikkhave.’ Ahampi kho ta bhikkhave diṭṭhinissaya na samanupassāmi, yasa diṭṭhinissaya nissayato na uppajjeyyu, sokaparidevadukkhadomanassupāyāsā.

25. “Attani vā bhikkhave sati:[2311]Attaniya me’ti, assā”ti?[2312] ‘Eva bhante.’ “Attaniye vā bhikkhave sati: ‘Attā me’ti, assā”ti?[2313] ‘Eva bhante.’ ‘Attani ca bhikkhave attaniye ca saccato[2314] thetato[2315] anupalabbhamāne,[2316] yampida diṭṭhiṭṭhāna: ‘So loko so attā; so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo, sassatisama tatheva hassāmī’ti. ‘Nanāya bhikkhave kevalo[2317] paripūro[2318] bāladhammo’ti?[2319]

  Ki hi no siyā bhante? Kevalo paripūro bāladhammo’ti.

26. Ta ki maññatha, bhikkhave? ‘Rūpa nicca vā anicca vā’ti? ‘Anicca bhante.’ ‘Yampanānicca dukkha vā ta sukha vā’ti? ‘Dukkha bhante.’ Yampanānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘Eta mama, esohamasmi, eso me attā’ti? ‘No heta bhante.’

  Ta ki maññatha, bhikkhave? ‘Vedanā niccā vā aniccā vā’ti? ‘Aniccā bhante.’ ‘Yampanānicca dukkha vā ta sukha vā’ti? ‘Dukkha bhante.’ Yampanānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘Eta mama, esohamasmi, eso me attā’ti? ‘No heta bhante.’

  Ta ki maññatha, bhikkhave? ‘Saññā niccā vā aniccā vā’ti? ‘Aniccā bhante.’ ‘Yampanānicca dukkha vā ta sukha vā’ti? ‘Dukkha bhante.’ Yampanānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘Eta mama, esohamasmi, eso me attā’ti? ‘No heta bhante.’

  Ta ki maññatha, bhikkhave? ‘Sakhārā niccā vā aniccā vā’ti? ‘Aniccā bhante.’ ‘Yampanānicca dukkha vā ta sukha vā’ti? ‘Dukkha bhante.’ Yampanānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘Eta mama, esohamasmi, eso me attā’ti? ‘No heta bhante.’

  Ta ki maññatha, bhikkhave? ‘Viññāṇa nicca vā anicca vā’ti? ‘Anicca bhante.’ ‘Yampanānicca dukkha vā ta sukha vā’ti? ‘Dukkha bhante.’ Yampanānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘Eta mama, esohamasmi, eso me attā’ti? ‘No heta bhante.’

  Tasmātiha bhikkhave ya kiñci rūpa atītānāgatapaccuppanna, ajjhatta vā bahiddhā vā oḷārika vā sukhuma vā hīna vā paṇīta vā ya dūre santike vā; sabba rūpa: ‘Neta mama, nesohamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba.

  Yā kāci vedanā atītānāgatapaccuppannā, ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā; sabbā vedanā: ‘Neta mama, nesohamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba.

  Yā kāci saññā atītānāgatapaccuppannā, ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā; sabbā saññā: ‘Neta mama, nesohamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba.

  Ye keci sakhārā atītānāgatapaccuppannā, ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ya dūre santike vā; sabbe sakhārā: ‘Nete mama, nesohamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba.

  Ya kiñci viññāṇa atītānāgatapaccuppanna, ajjhatta vā bahiddhā vā oḷārika vā sukhuma vā hīna vā paṇīta vā ya dūre santike vā; sabba viññāṇa: ‘Neta mama, nesohamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba.

28. Eva passa bhikkhave sutavā ariyasāvako rūpasmi nibbindati, vedanāya nibbindati, saññāya nibbindati, sakhāresu nibbindati, viññāṇasmi nibbindati.

29. Nibbinda virajjati,[2320] virāgā vimuccati. Vimuttasmivimuttami’ti, ñāṇa hoti: ‘Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā’ti, pajānāti.

30. Aya vuccati bhikkhave bhikkhu ukkhittapaligho[2321] itipi, sakiṇṇaparikho[2322] itipi, abbūḷhesiko[2323] itipi, niraggao[2324] itipi, ariyo pannaddhajo[2325] pannabhāro[2326] visayutto[2327] itipi.

31. Kathañca bhikkhave bhikkhu ukkhittapaligho hoti? Idha bhikkhave bhikkhuno avijjā pahīnā hoti, ucchinnamūlā[2328] tālāvatthukatā[2329] anabhāvakatā,[2330] āyati anuppādadhammā.[2331] Eva kho bhikkhave bhikkhu ukkhittapaligho hoti.

32. Kathañca bhikkhave bhikkhu sakiṇṇaparikho hoti? Idha bhikkhave bhikkhuno ponobhaviko[2332] jātisasāro[2333] pahīno hoti, ucchinnamūlo tālāvatthukato anabhāvakato, āyati anuppādadhammo. Eva kho bhikkhave bhikkhu sakiṇṇaparikho hoti.

33. Kathañca bhikkhave bhikkhu abbūḷhesiko hoti? Idha bhikkhave bhikkhuno tahā pahīnā hoti, ucchinnamūlā tālāvatthukatā anabhāvakatā, āyati anuppādadhammā. Eva kho bhikkhave bhikkhu abbūḷhesiko hoti.

34. Kathañca bhikkhave bhikkhu niraggao hoti? Idha bhikkhave bhikkhuno pañcorambhāgiyāni sayojanāni[2334] pahīnāni honti, ucchinnamūlāni tālāvatthukatāni anabhāvakatāni, āyati anuppādadhammāni. Eva kho bhikkhave bhikkhu niraggao hoti.

35. Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visayutto hoti? Idha bhikkhave bhikkhuno ‘asmimāno[2335] pahīno hoti, ucchinnamūlo tālāvatthukato anabhāvakato, āyati anuppādadhammo. Eva kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visayutto hoti.

36. Eva vimuttacitta kho bhikkhave bhikkhu saindā[2336] devā sabrahmakā sapajāpatikā anvesa[2337] nādhigacchanti:[2338]Ida nissita[2339] Tathāgatassa viññāṇan’ti. Ta kissa hetu? ‘Diṭṭhevāha bhikkhave dhamme Tathāgata ananuvejjo’ti,[2340] vadāmi.

37. Eva vādi kho ma bhikkhave evamakkhāyi eke samaabrāhmaṇā asatā[2341] tucchā[2342] musā abhūtena abbhācikkhanti: ‘Venayiko[2343] samao Gotamo sato sattassa uccheda[2344] vināsa[2345] vibhava[2346] paññāpetī’ti.[2347] Yathā vāha bhikkhave na, yathā vāha na vadāmi, tathā ma te bhonto samaabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: ‘Venayiko samao gotamo sato sattassa uccheda vināsa vibhava paññāpetī’ti.

38. Pubbe cāha bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodha. Tatra ce bhikkhave pare Tathāgata akkosanti[2348] paribhāsanti[2349] rosenti[2350] vihesenti,[2351] tatra bhikkhave Tathāgatassa na hoti āghāto,[2352] na appaccayo,[2353] na cetaso anabhiraddhi.[2354] Tatra ce bhikkhave pare Tathāgata sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa na hoti ānando[2355] na somanassa, na cetaso ubbilāvitatta.[2356] Tatra ce bhikkhave pare Tathāgata sakkaronti garukaronti mānenti pūjenti, tatra bhikkhave Tathāgatassa eva hoti: ‘Ya kho ida pubbe pariññāta,[2357] tatr’ ime evarūpā kārā karīyantī’ti.[2358]

39. Tasmātiha bhikkhave tumhe cepi pare akkoseyyu paribhāseyyu roseyyu viheseyyu, tatra tumhehipi na āghāto, na appaccayo, na cetaso anabhiraddhi karaṇīyā. Tasmātiha bhikkhave tumhe cepi pare sakkareyyu garukareyyu māneyyu pūjeyyu, tatra tumhehipi na ānando, na somanassa, na cetaso ubbilāvitatta karaṇīya. Tasamātiha bhikkhave tumhe cepi pare sakkareyyu garukareyyu māneyyu pūjeyyu, tatra tumhepi evamassa: ‘Ya kho ida pubbe pariññāta, tatr’ ime evarūpā kārā karīyantī’ti.

40. Tasmātiha bhikkhave ya na tumhāka[2359] ta pajahatha. Ta vo pahīna, dīgharatta hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhāka? Rūpa bhikkhave na tumhāka. Ta pajahatha. Ta vo pahīna, dīgharatta hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhāka. Ta pajahatha. Sā vo pahīnā, dīgharatta hitāya sukhāya bhavissati. Saññā bhikkhave na tumhāka. Ta pajagahatha. Sā vo pahīnā, dīgharatta hitāya sukhāya bhavissati. Sakhārā bhikkhave na tumhāka. Te pajahatha. Te vo pahīnā, dīgharatta hitāya sukhāya bhavisasanti. Viññāṇa bhikkhave na tumhāka. Ta pajahatha. Ta vo pahīna, dīgharatta hitāya sukhāya bhavissati.

41. Ta ki maññatha, bhikkhave? Ya imasmi jetavane tiakaṭṭhasākhāpalāsa, ta jano hareyya[2360] vā aheyya[2361] vā yathāpaccaya vā kareyya. Api nu tumhāka evamassa: ‘Amhe jano harati vā ahati vā yathāpaccaya karotī’ti? ‘No heta bhante.’ Ta kissa hetu? ‘Na hi no[2362] eta bhante attā attaniya vā’tī. Evameva kho bhikkhave ya na tumhāka, ta pajahatha. Ta vo pahīna, dīgharatta hitāya sukhāya bhavissati. Kiñca bhikkhave na tumhāka? Rūpa bhikkhave na tumhāka. Ta pajahatha. Ta vo pahīna, dīgharatta hitāya sukhāya bhavissati. Vedanā bhikkhave na tumhāka. Ta pajahatha. Sā vo pahīnā, dīgharatta hitāya sukhāya bhavissati. Saññā bhikkhave na tumhāka. Ta pajahatha. Sā vo pahīnā, dīgharatta hitāya sukhāya bhavissati. Sakhārā bhikkhave na tumhāka. Te pajahatha. Te vo pahīnā, dīgharatta hitāya sukhāya bhavissanti. Viññāṇa bhikkhave na tumhāka. Ta pajahatha. Ta vo pahīna, dīgharatta hitāya sukhāya bhavissati.

42. Eva svākkhāto bhikkhave mayā dhammo uttāno[2363] vivao[2364] pakāsito[2365] chinnapilotiko.[2366] Eva svākkhāte bhikkhave mayā dhamme uttāne vivae pakāsite chinnapilotike, ye te bhikkhū arahanto khīṇāsavā, vusitavanto katakaraṇīyā, ohitabhārā anuppattasadatthā, parikkhīṇabhavasaññojanā sammadaññā vimuttā, vaṭṭa tesa natthi paññāpanāya. (四果)

43. Eva svākkhāto bhikkhave mayā dhammo uttāno vivao pakāsito chinnapilotiko. Eva svākkhāte bhikkhave mayā dhamme uttāne vivae pakāsite chinnapilotike, yesa bhikkhūna pañcorambhāgiyāni sayojanāni pahīnāni, sabbe te opapātikā, tattha parinibbāyino anāvattidhammā tasmā lokā. (三果)

44. Eva svākkhāto bhikkhave mayā dhammo uttāno vivao pakāsito chinnapilotiko. Eva svākkhāte bhikkhave mayā dhamme uttāne vivae pakāsite chinnapilotike, yesa bhikkhūna tīṇi sayojanāni pahīnāni, rāgadosamohā tanubhūtā, sabbe te sakadāgāmino sakideva ima loka āgantvā dukkhassanta karissanti. (二果)

45. Eva svākkhāto bhikkhave mayā dhammo uttāno vivao pakāsito chinnapilotiko. Eva svākkhāte bhikkhave mayā dhamme uttāne vivae pakāsite chinnapilotike, yesa bhikkhūna tīṇi sayojanāni pahīnāni, sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā. (初果)

46. Eva svākkhāto bhikkhave mayā dhammo uttāno vivao pakāsito chinnapilotiko. Eva svākkhāte bhikkhave mayā dhamme uttāne vivae pakāsite chinnapilotike, ye te bhikkhū dhammānusārino[2367] saddhānusārino[2368] sabbe te sambodhiparāyanā. (法和信行人)

47. Eva svākkhāto bhikkhave mayā dhammo uttāno vivao pakāsito chinnapilotiko. Eva svākkhāte bhikkhave mayā dhamme uttāne vivae pakāsite chinnapilotike, yesa mayi saddhāmatta,[2369] pemamatta[2370] sabbe te saggaparāyanā”ti.[2371] (信和熱誠)

  ‘Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun’ti.

~ Alagaddūpamasutta dutiya. ~

 

(M.23.)Vammikasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā Kumārakassapo Andhavane[2372] viharati. Atha kho aññatarā Devatā[2373] abhikkantāya[2374] rattiyā abhikkantavaṇṇā[2375] kevalakappa[2376] Andhavana obhāsetvā[2377] yenāyasmā Kumārakassapo tenupasakami, upasakamitvā ekamanta aṭṭhāsi. Ekamanta hitā kho sā Devatā āyasmanta Kumārakassapa etadavoca:

2. “Bhikkhu bhikkhu! Aya vammiko[2378] ratti dhūpāyati,[2379] divā pajjalati.”[2380]                                          Brāhmao evamāha: ‘Abhikkhaa[2381] Sumedha[2382] sattha[2383] ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa[2384] lagi:[2385]Lagī bhadante’ti.                                                                                           Brāhmao evamāha: ‘Ukkhipa[2386] lagi; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa uddhumāyika:[2387]Uddhumāyikā bhadante’ti.                                     Brāhmao evamāha: ‘Ukkhipa uddhumāyika; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa dvidhāpatha:[2388]Dvidhāpatho bhadante’ti.                                        Brāhmao evamāha: ‘Ukkhipa dvidhāpatha; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa cagavāra:[2389]Cagavāra bhadante’ti.                                            Brāhmao evamāha: ‘Ukkhipa cagavāra; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa kumma:[2390]Kummo bhadante’ti.                                                       Brāhmao evamāha: ‘Ukkhipa kumma; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa asisūna:[2391]Asisūnā bhadante’ti.                                                       Brāhmao evamāha: ‘Ukkhipa asisūna; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa masapesi:[2392]Masapesī bhadante’ti.                                       Brāhmao evamāha: ‘Ukkhipa masapesi; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa nāga:[2393]Nāgo bhadante’ti.                                                                  Brāhmao evamāha: ‘Tiṭṭhatu[2394] nāgo; mā nāga ghaṭṭesi;[2395] namo[2396] karohi nāgassā’ti.                                   Ime kho tva bhikkhu pañhe[2397] Bhagavanta upasakamitvā puccheyyāsi. Yathā te Bhagavā byākaroti, tathā na dhāreyyāsi. Nāha ta bhikkhu passāmi sadevake loke samārake sabrahmake sassamaabrāhmaiyā pajāya sadevamanussāya, yo imesa pañhāna veyyākaraena citta ārādheyya;[2398] aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā’ti.[2399]                                 Idamavoca sā Devatā, ida vatvā tatthe ’vantaradhāyi.[2400]

3. Atha kho āyasmā Kumārakassapo tassā rattiyā accayena yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Kumārakassapo Bhagavanta etadavoca:                                                                                                  Ima bhante ratti aññatarā Devatā abhikkantāya rattiyā, abhikkantavaṇṇā kevalakappa Andhavana obhāsetvā yenāha tenupasakami, upasakamitvā ekamanta aṭṭhāsi. Ekamanta hitā kho bhante sā Devatā ma etadavoca:                                                                                                        Bhikkhu, bhikkhu, aya vammiko ratti dhūpāyati, divā pajjalati.                                                       Brāhmao evamāha: “Abhikkhaa Sumedha sattha ādāyā”ti. Abhikkhaanto Sumedho sattha ādāya addasa lagi: ‘Lagī bhadante’ti.                                                                                                        Brāhmao evamāha: ‘Ukkhipa lagi; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa uddhumāyika: ‘Uddhumāyikā bhadante’ti.                                            Brāhmao evamāha: ‘Ukkhipa uddhumāyika; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa dvidhāpatha: ‘Dvidhāpatho bhadante’ti.                                              Brāhmao evamāha: ‘Ukkhipa dvidhāpatha; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa cagavāra: ‘Cagavāra bhadante’ti.                                                  Brāhmao evamāha: ‘Ukkhipa cagavāra; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa kumma: ‘Kummo bhadante’ti.                                                         Brāhmao evamāha: ‘Ukkhipa kumma; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa asisūna: ‘Asisūnā bhadante’ti.                                                             Brāhmao evamāha: ‘Ukkhipa asisūna; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa masapesi: ‘Masapesi bhadante’ti.                                               Brāhmao evamāha: ‘Ukkhipa masapesi; abhikkhaa Sumedha sattha ādāyā’ti. Abhikkhaanto Sumedho sattha ādāya addasa nāga: ‘Nāgo bhadante’ti.                                                                   Brāhmao evamāha: ‘Tiṭṭhatu nāgo; mā nāga ghaṭṭesi, namo karohi nāgassā’ti.                                           Ime kho tva bhikkhu pañhe Bhagavanta upasakamitvā puccheyyāsi. Yathā te Bhagavā byākaroti, tathā na dhāreyyāsi. Nāha ta bhikkhu passāmi sadevake loke samārake sabrahmake sassamaabrāhmaiyā pajāya sadevamanussāya, yo imesa pañhāna veyyākaraena citta ārādheyya; aññatra Tathāgatena vā Tathāgatasāvakena vā ito vā pana sutvā’ti.                                    Idamavoca sā Devatā, ida vatvā tatthe ’vantaradhāyī”ti.                                                                     Ko nu kho bhante vammiko? Kā ratti dhūpāyanā? Kā divā pajjalanā? Ko brāhmao? Ko Sumedho? Ki sattha? Ki abhikkhaa? Kā lagī? Kā uddhumāyikā? Ko dvidhāpatho? Ki cagavāra? Ko kummo? Kā asisūnā? Kā masapesi? Ko nāgo”ti?

4. ‘Vammiko’ti kho bhikkhu imasse ‘ta cātummahābhūtikassa[2401] kāyassa adhivacana[2402] mātāpettikasambhavassa[2403] odanakummāsūpacayassa[2404] aniccucchādanaparimaddanabhedana-viddhasanadhammassa.[2405]                                                                                                                                 Ya kho bhikkhu divā kammante ārabbha,[2406] ratti anuvitakketi[2407] anuvicāreti,[2408] aya ratti dhūpāyanā.      Ya kho bhikkhu ratti anuvitakketvā anuvicāretvā, divā kammante payojeti[2409] kāyena vācāya manasā, aya divā pajjalanā.                                                                                                                             Brāhmao’ti kho bhikkhu Tathāgatasseta adhivacana Arahato Sammā-Sambuddhassa. ‘Sumedho'ti kho bhikkhu sekhasseta[2410] bhikkhuno adhivacana.                                                          Satthan’ti kho bhikkhu ariyāyeta paññāya adhivacana.                                                           Abhikkhaan’ti kho bhikkhu viriyārambhasseta[2411] adhivacana.                                                         Lagī’ti kho bhikkhu avijjāyeta adhivacana. Ukkhipa lagi pajaha avijja: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                                                                              Uddhumāyikā’ti kho bhikkhu kodhūpāyāsasseta adhivacana. Ukkhipa uddhumāyika pajaha kodhūpāyāsa: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                                Dvidhāpatho’ti kho bhikkhu vicikicchāyeta adhivacana. Ukkhipa dvidhāpatha pajaha vicikiccha: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                                      Cagavāran’ti kho bhikkhu pañcanneta nīvaraṇāna[2412] adhivacana. Seyyathida: kāmacchandanīvaraassa byāpādanīvaraassa thīnamiddhanīvaraassa uddhaccakukkuccanīvaraassa vicikicchānīvaraassa. Ukkhipa cagavāra pajaha pañca nīvarae: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                                                                                                                   Kummo’ti kho bhikkhu pañcanneta upādānakkhandhāna adhivacana. Seyyathīda: rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa sakhārūpādānakkhandhassa viññāṇūpādānakkhandhassa. Ukkhipa kumma pajaha pañcupādānakkhandhe: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                             Asisūnā’ti kho bhikkhu pañcanneta kāmaguṇāna adhivacana.                                   Cakkhuviññeyyāna rūpāna iṭṭhāna kantāna manāpāna piyarūpāna kāmūpasahitāna rajanīyāna.                                                                                                                       Sotaviññeyyāna saddāna iṭṭhāna kantāna manāpāna piyarūpāna kāmūpasahitāna rajanīyāna.                                                                                                                  Ghānaviññeyyāna gandhāna iṭṭhāna kantāna manāpāna piyarūpāna kāmūpasahitāna rajanīyāna.                                                                                                                                  Jivhāviññeyyāna rasāna iṭṭhāna kantāna manāpāna piyarūpāna kāmūpasahitāna rajanīyāna.                                                                                                                                  Kāyaviññeyyāna phoṭṭhabbāna iṭṭhāna kantāna manāpāna piyarūpāna kāmūpasahitāna rajanīyāna. Ukkhipa asisūna pajaha pañcakāmague: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                                                                                                                           Masapesī’ti kho bhikkhu nandirāgasseta adhivacana. Ukkhipa masapesi pajaha nandirāga: ‘Abhikkhaa Sumedha sattha ādāyā’ti ayametassa attho.                                                                        Nāgo’ti kho bhikkhu khīṇāsavasseta bhikkhuno adhivacana. ‘Tiṭṭhatu nāgo mā nāga ghaṭṭesi namo karohi nāgassā’ti ayametassa attho”ti.                                                                                             ‘Idamavoca Bhagavā. Attamano āyasmā Kumārakassapo Bhagavato bhāsita abhinandī’ti.

~ Vammikasutta tatiya. ~

 

(M.24.) Rathavinītasutta

1. Eva me suta: Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe. Atha kho sambahulā jātibhūmakā[2413] bhikkhū jātibhūmiya vassa[2414] vutthā[2415] yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinne kho te bhikkhū Bhagavā etadavoca:

2. Ko nu kho bhikkhave jātibhūmiya jātibhūmakāna bhikkhūna sabrahmacārīna eva sambhāvito:[2416]Attanā ca appiccho appicchakathañca bhikkhūna kattā;[2417] attanā ca santuṭṭho[2418] santuṭṭhikathañca bhikkhūna kattā; attanā ca pavivitto[2419] pavivekakathañca bhikkhūna kattā; attanā ca asasaṭṭho[2420] asasaggakathañca bhikkhūna kattā; attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūna kattā; attanā ca sīlasampanno sīlasampadākathañca bhikkhūna kattā; attanā ca samādhisampanno samādhisampadākathañca bhikkhūna kattā; attanā ca paññāsampanno paññāsampadākathañca bhikkhūna kattā; attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūna kattā; attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūna kattā: ovādako[2421] viññāpako[2422] sandassako[2423] samādapako[2424] samuttejako[2425] sampahasako[2426] sabrahmacārīnan”ti?  

Puṇṇo nāma bhante āyasmā Mantāṇiputto jātibhūmiya jātibhūmakāna bhikkhūna sabrahmacārīna eva sambhāvito: “Attanā ca appiccho appicchakathañca bhikkhūna kattā; attanā ca santuṭṭho santuṭṭhikathañca bhikkhūna kattā; attanā ca pavivitto pavivekakathañca bhikkhūna kattā; attanā ca asasaṭṭho asasaggakathañca bhikkhūna kattā; attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūna kattā; attanā ca sīlasampanno sīlasampadākathañca bhikkhūna kattā; attanā ca samādhisampanno samādhisampadākathañca bhikkhūna kattā; attanā ca paññāsampanno paññāsampadākathañca bhikkhūna kattā; attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūna kattā; attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūna kattā: ovādako viññāpako sandassako samādapako samuttejako sampahasako sabrahmacārīnan”ti.

3. Tena kho pana samayena āyasmā Sāriputto Bhagavato avidūre nisinno hoti. Atha kho āyasmato Sāriputtassa etadahosi: “Lābhā āyasmato Puṇṇassa Mantāṇiputtassa, yassa viññū sabrahmacārī Satthu sammukhā anumāssa anumāssa[2427] vaṇṇa bhāsanti, tañca Satthā abbhanumodati.[2428] Appevanāma maya kadāci[2429] karahaci[2430] āyasmatā puṇṇena Mantāṇiputtena saddhi samāgaccheyyāma, appevanāma siyā          kocideva[2431] kathāsallāpo”ti.

4. Atha kho Bhagavā Rājagahe yathābhiranta viharitvā yena Sāvatthi tena cārika pakkāmi. Anupubbena cārika caramāno yena Sāvatthi tadavasari. Tatra suda Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

5. Assosi kho āyasmā Puṇṇo Mantāṇiputto: “Bhagavā kira Sāvatthi anuppatto Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme”ti. Atha kho āyasmā Puṇṇo Mantāṇiputto senāsana sasāmetvā[2432] pattacīvara ādāya yena Sāvatthi tena cārika pakkāmi. Anupubbena cārika caramāno yena Sāvatthi Jetavana Anāthapiṇḍikassa ārāmo yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinna kho āyasmanta Puṇṇa Mantāṇiputta Bhagavā dhammiyā kathāya sandassesi[2433] samādapesi[2434] samuttejesi[2435] sampahasesi.[2436] Atha kho āyasmā Puṇṇo Mantāṇiputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahasito Bhagavato bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā yena Andhavana tena pakkāmi divāvihārāya.

6. Atha kho aññataro bhikkhu yenāyasmā Sāriputto tenupasakami, upasakamitvā āyasmanta Sāriputta etadavoca: “Yassa kho tva āvuso Sāriputta Puṇṇassa nāma bhikkhuno Mantāṇiputtassa abhinha[2437] kittayamāno[2438] ahosi, so Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahasito Bhagavato bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā yena Andhavana tena pakkanto divāvihārāyā”ti.

7. Atha kho āyasmā Sāriputto taramānarūpo[2439] nisīdana[2440] ādāya āyasmanta Puṇṇa Mantāṇiputta piṭṭhito piṭṭhito[2441] anubandhi[2442] sīsānulokī.[2443] Atha kho āyasmā Puṇṇo Mantāṇiputto Andhavana ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisīdi. Āyasmāpi kho Sāriputto Andhavana ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisīdi.

8. Atha kho āyasmā Sāriputto sāyanhasamaya patisallāṇā vuṭṭhito yenāyasmā Puṇṇo Mantāṇiputto tenupasakami, upasakamitvā āyasmatā Puṇṇena Mantāṇiputtena saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Sāriputto āyasmanta Puṇṇa Mantāṇiputta etadavoca:

9. ‘Bhagavati no[2444] āvuso brahmacariya vussatī’ti?[2445] ‘Evamāvuso’ti.                                                               ‘Kinnu kho āvuso sīlavisuddhattha Bhagavati brahmacariya vussatī’ti? ‘No hida āvuso.’ ‘Kimpanāvuso cittavisuddhattha Bhagavati brahmacariya vussatī’ti? ‘No hida āvuso.’              ‘Kinnu kho āvuso diṭṭhivisuddhattha Bhagavati brahmacariya vussatī’ti? ‘No hida āvuso.’ ‘Kimpanāvuso kakhāvitaraa[2446]-visuddhattha Bhagavati brahmacariya vussatī’ti?                                   ‘No hida āvuso.’                                                                                                                                                  ‘Kinnu kho āvuso maggāmaggañāṇadassanavisuddhattha Bhagavati brahmacariya vussatī’ti?               ‘No hida āvuso.’                                                                                                                             ‘Kampanāvuso paipadāñāṇadassanavisuddhattha Bhagavati brahmacariya vussatī’ti?                            ‘No hida āvuso.’                                                                                                                                           ‘Kinnu kho āvuso ñāṇadassanavisuddhattha Bhagavati brahmacariya vussatī’ti? ‘No hida āvuso.’

10. ‘Kinnu kho āvuso sīlavisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                      ‘Kimpanāvuso cittavisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                              ‘Kinnu kho āvuso diṭṭhivisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                        ‘Kimpanāvuso kakhāvitaraavisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                         ‘Kinnu kho āvuso maggāmaggañāṇadassanavisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                 ‘Kinnu kho āvuso paipadāñāṇadassanavisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                              ‘Kinnu kho āvuso ñāṇadassanavisuddhattha Bhagavati brahmacariya vussatī’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                     ‘Kimattha carahāvuso Bhagavati brahmacariya vussatī’ti? ‘Anupādā[2447]-parinibbānattha kho āvuso Bhagavati brahmacariya vussatī’ti.

11. ‘Kinnu kho āvuso sīlavisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’                            ‘Kimpanāvuso cittavisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’                                                 ‘Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’                              ‘Kimpanāvuso kakhāvitaraavisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’                                ‘Kinnu kho āvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’ ‘Kimpanāvuso paipadāñāṇadassanavisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’                      ‘Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānan’ti? ‘No hida āvuso.’                            Aññatra imehi dhammehi anupādāparinibbānan’ti? ‘No hida āvuso.’

12. ‘Kinnu ko āvuso sīlavisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                            ‘Kimpanāvuso cittavisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi. ‘Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                                       ‘Kinnu kho āvuso kakhāvitaraavisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                ‘Kimpanāvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                       ‘Kimpanāvuso paipadāñāṇadassanavisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                        ‘Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                  ‘Kimpanāvuso aññatra imehi dhammehi anupādāparinibbānan’ti? Iti puṭṭho samāno: ‘No hida āvuso’ti vadesi.                                                                                                                                             Yathā katha panāvuso imassa bhāsitassa attho daṭṭhabbo’ti?

13. Sīlavisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa,[2448] sa-upādānayeva samāna anupādāparinibbāna paññāpessa. Cittavisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa, saupādānayeva samāna anupādāparinibbāna paññāpessa. Diṭṭhivisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa, saupādānayeva samāna anupādāparinibbāna paññāpessa. Kakhāvitaraavisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa, saupādānayeva samāna anupādāparinibbāna paññāpessa. Maggāmaggañāṇadassanavisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa, saupādānayeva samāna anupādāparinibbāna paññāpessa. Paipadāñāṇadassanavisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa, saupādānayeva samāna anupādāparinibbāna paññāpessa. ¥āṇadassanavisuddhiñce āvuso Bhagavā anupādāparinibbāna paññāpessa, saupādānayeva samāna anupādāparinibbāna paññāpessa. Aññatra ce āvuso imehi dhammehi anupādāparinibbāna abhavissa, puthujjano parinibbāyeyya. Puthujjano hi āvuso aññatra imehi dhammehi.

14. Tena hāvuso upama te karissāmi, upamāyapidhekacce viññū purisā bhāsitassa attha ājānanti. Seyyathāpi āvuso Rañño Pasenadissa Kosalassa Sāvatthiya paivasantassa[2449] Sākate kiñcideva[2450] accāyika[2451] karaṇīya[2452] uppajjeyya,[2453] tassa antarā ca Sāvatthi antarā ca Sāketa satta rathavinītāni[2454] upaṭṭhapeyu.[2455] Atha kho āvuso Rājā Pasenadi Kosalo Sāvatthiyā nikkhamitvā[2456] antepuradvārā[2457] pahama rathavinīta abhirūheyya,[2458] pahamena rathavinītena dutiya rathavinīta pāpueyya;[2459] pahama rathavinīta vissajjeyya,[2460] dutiya rathavinīta abhirūheyya, dutiyena rathavinītena tatiya rathavinīta pāpueyya; dutiya rathavinīta vissajjeyya, tatiya rathavinīta abhirūheyya, tatiyena rathavinītena catuttha rathavinīta pāpueyya; tatiya rathavinīta vissajjeyya, catuttha rathavinīta abhirūheyya, catutthena rathavinītena pañcama rathavinīta pāpueyya; catuttha rathavinīta vissajjeyya, pañcama rathavinīta abhirūheyya, pañcamena rathavinītena chaṭṭha rathavinīta pāpueyya; pañcama rathavinīta vissajjeyya, chaṭṭha rathavinīta abhirūheyya, chaṭṭhena rathavinītena sattama rathavinīta pāpueyya; chaṭṭha rathavinīta vissajjeyya, sattama rathavinīta abhirūheyya, sattamena rathavinītena Sāketa anupāpueyya antepuradvāra. Tamena antepuradvāragata samāna mittāmaccā[2461] ñātisālohitā[2462] eva puccheyyu: ‘Iminā tva Mahārāja rathavinītena Sāvatthiyā Sāketa anuppatto antepuradvāran’ti?                                            ‘Katha byākaramāno nu kho āvuso Rājā Pasenadi Kosalo sammā byākaramāno byākareyyā’ti?

Eva byākaramāno kho āvuso Rājā Pasenadi Kosalo sammā byākaramāno byākareyya: ‘Idha me Sāvatthiya paivasantassa Sākete kiñcideva accāyika karaṇīya uppajji, tassa me antarā ca Sāvatthi antarā ca Sāketa sattarathavinītāni upaṭṭhapesu. Atha khvāha Sāvatthiyā nikkhamitvā antepuradvārā pahama rathavinīta abhirūhi, pahamena rathavinītena dutiya rathavinīta pāpui; pahama rathavinīta nissaji, dutiya rathavinīta abhirūhi, dutiyena rathavinītena tatiya rathavinīta pāpui; dutiya rathavinīta nissaji, tatiya rathavinīta abhirūhi, tatiyena rathavinītena catuttha rathavinīta pāpui; tatiya rathavinīta nissaji, catuttha rathavinīta abhirūhi, catutthena rathavinītena pañcama rathavinīta pāpui; catuttha rathavinīta nissaji, pañcama rathavinīta abhirūhi, pañcamena rathavinītena chaṭṭha rathavinīta pāpui; pañcama rathavinīta nissaji, chaṭṭha rathavinīta abhirūhi, chaṭṭhena rathavinītena sattama rathavinīta pāpui; chaṭṭha rathavinīta nissaji, sattama rathavinīta abhirūhi, sattamena hi rathavinītena Sāketa anuppatto antepuradvāran’ti. Eva byākaramāno kho āvuso Rājā Pasenadi Kosalo sammā byākaramāno byākareyyā”ti.

15. ‘Evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā; cittavisuddhi yāvadeva diṭṭhivisuddhatthā; diṭṭhivisuddhi yāvadeva kakhāvitaraavisuddhatthā; kakhāvitaraavisuddhi yāvadeva maggāmaggañāṇadassanavisuddhatthā; maggāmaggañāṇadassanavisuddhi yāvadeva paipadāñāṇadassanavisuddhatthā; paipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā; nāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā; anupādāparinibbānattha kho āvuso Bhagavati brahmacariya vussatī’ti.

16. Eva vutte, āyasmā Sāriputto āyasmanta Puṇṇa Mantāṇiputta etadavoca: ‘Ko nāmo āyasmā, kathañca pana āyasmanta sabrahmacārī jānanti’tī?

  Puṇṇo”ti kho me āvuso nāma, ‘Mantāṇiputto’ti ca pana ma sabrahmacārī jānantī”ti.

 Acchariya āvuso, abbhuta āvuso! Yathā ta sutavatā sāvakena sammadeva Satthusāsana ājānantena, evameva āyasmatā Puṇṇena Mantāṇiputtena gambhīrā gambhīrapañhā anumāssa anumāssa byākatā. Lābhā sabrahmacārīna, suladdhalābhā sabrahmacārīna; ye āyasmanta Puṇṇa Mantāṇiputta labhanti dassanāya. Labhanti payirupāsanāya.[2463] Celaṇḍukena[2464] cepi sabrahmacārī āyasmanta Puṇṇa Mantāṇiputta muddhanā[2465] pariharantā labheyyu dassanāya, labheyyu payirupāsanāya, tesampi lābhā. Tesampi suladdha, amhākampi lābhā, amhākampi suladdha, ye maya āyasmanta Puṇṇa Mantāṇiputta labhāma dassanāya, labhāma payirupāsanāyā’ti.

17. “Eva vutte, āyasmā Puṇṇo Mantāṇiputto āyasmanta Sāriputta etadavoca: ‘Ko nāmo āyasmā, kathañca pana āyasmanta sabrahmacārī jānantī’ti?

  Upatisso’ti kho me āvuso nāma, ‘Sāriputto’ti ca pana ma sabrahmacārī jānantī”ti.

Satthukappena[2466] vata kira bho sāvakena saddhi mantayamānā na jānimha: ‘Āyasmā Sāriputto’ti. Sace hi maya jāneyyāma: ‘Āyasmā Sāriputto’ti ettakampi no nappaibhāseyya.[2467] Acchariya āvuso, abbhuta āvuso! Yathā ta sutavatā sāvakena sammadeva Satthusāsana ājānantena, evameva āyasmatā Sāriputtena gambhīrā gambhīrapañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīna, suladdhalābhā sabrahmacārīna, ye āyasmanta Sāriputta labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi sabrahmacārī āyasmanta Sāriputta muddhanā pariharantā labheyyu dassanāya, labheyyu payirupāsanāya, tesampi lābhā, tesampi suladdha. Amhākampi lābhā, amhākampi suladdha, ye maya āyasmanta Sāriputta labhāma dassanāya. Labhāma payirupāsanāyā”ti.

Itiha te ubho mahānāgā aññamaññassa subhāsita samanumodisu”ti.

~ Rathavinītasutta catuttha. ~

 

(M.25.) Nivāpasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa Ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Na bhikkhave nevāpiko[2468] nivāpa[2469] nivapati[2470] migajātāna:[2471]Ima me nivāpa nivutta[2472] migajātā paribhuñjantā dīghāyukā vaṇṇavanto cira dīghamaddhāna yāpentu’ti.[2473] Evañca kho bhikkhave nevāpiko nivāpa nivapati migajātāna: ‘Ima me nivāpa nivutta migajātā anupakhajja[2474] mucchitā[2475] bhojanāni bhuñjissanti; anupakhajja mucchitā bhojanāni bhuñjamānā mada[2476] āpajjissanti;[2477] mattā samānā pamāda[2478] āpajjissanti; pamattā samānā yathākāmakaraṇīyā bhavissanti[2479] imasmi nivāpe’ti.

3. Tatra bhikkhave pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja, mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te bhikkhave pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā.[2480]

4. Tatra bhikkhave dutiyā migajātā eva samacintesu:[2481]Ye kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja, mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā.

Yannūna maya sabbaso nivāpabhojanā paivirameyyāma,[2482] bhayabhogā paiviratā[2483] araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paiviramisu, bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu. Tesa gimhāna[2484] pacchime māse tiodakasakhaye[2485] adhimattakasimāna[2486] patto kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi;[2487] balaviriye parihīne tameva nivāpa nivutta nevāpikassa paccāgamisu; te tattha anupakhajja, mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te bhikkhave dutiyāpi migajātā na parimuccisu nevāpikassa iddhānubhāvā.

5. Tatra bhikkhave tatiyā migajātā eva samacintesu: ‘Ye kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja, mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā.’

Yepi te dutiyā migajātā eva samacintesu: ‘Ye kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva te pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā.

Yannūna maya sabbaso nivāpabhojanā paivirameyyāma, bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paiviramisu; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu; tesa gimhāna pacchime māse tiodakasakhaye adhimattakasimāna patto kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi; balaviriye parihīne tameva nivāpa nivutta nevāpikassa paccāgamisu; te tattha anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te dutiyāpi migajātā na parimuccisu nevāpikassa iddhānubhāvā.

Yannūna maya amu nivāpa nivutta nevāpikassa upanissāya,[2488] āsaya[2489] kappeyyāma,[2490] tatrāsaya kappetvā amu nivāpa nivutta nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma; ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjissāma; amattā samānā nappamāda āpajjissāma; appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmi nivāpe’ti. Te amu nivāpa nivutta nevāpikassa upanissāya āsaya kappayisu; tatrāsaya kappetvā amu nivāpa nivutta nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjisu; te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjisu; amattā samānā nappamāda āpajjisu; appamattā samānā na yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya[2491] ca etadahosi: ‘Sahassu[2492] nāmime tatiyā migajātā keubhino,[2493] iddhimantassu[2494] nāmime tatiyā migajātā parajanā.[2495] Imañca nāma nivāpa nivutta paribhuñjanti, na ca nesa jānāma āgati vā gati vā. Yannūna maya ima nivāpa nivutta mahatīhi[2496] daṇḍavākarāhi[2497] samantā sappadesa[2498] anuparivāreyyāma;[2499] appevanāma tatiyāna migajātāna āsaya passeyyāma; yattha te gāha[2500] gaccheyyun’ti. Te amu nivāpa nivutta mahatīhi daṇḍavākarāhi samantā sappadesa anuparivāresu, addasāsu kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyāna migajātāna āsaya, yattha te gāha agamasu. Eva hi te bhikkhave tatiyāpi migajātā na parimuccisu nevāpikassa iddhānubhāvā.

6. Tatra bhikkhave catutthā migajātā eva samacintesu: ‘Yo kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā.

Yepi te dutiyā migajātā eva samacintesu: ‘Ye kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattāsamānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā. Yannūna maya sabbaso nivāpabhojanā paivirameyyāma; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paiviramisu, bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu; tesa gimhāna pacchime māse tiodakasakhaye adhimattakasimāna patetā kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi; balaviriye parihīne tameva nivāpa nivutta nevāpikassa paccāgamisu; te tattha anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu, mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te dutiyāpi migajātā na parimuccisu nevāpikassa iddhānubhāvā.

Yepi te tatiyā migajātā eva samacintesu: ‘Ye kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattāsamānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te pahamā migajātā na parimuccisu. Nevāpikassa iddhānubhāvā ye pi te dutiyā migajātā eva samacintesu: ‘Ye kho te pahamā migajātā amu nivāpa nivutta nevāpikassa anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattāsamānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te pahamā migajātā na parimuccisu nevāpikassa iddhānubhāvā. Yannūna maya sabbaso nivāpabhojanā paivirameyyāma; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paiviramisu; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu. Tesa gimhāna pacchime māse tiodakasakhaye adhimattakasimāna patto kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi, balaviriye parihīne tameva nivāpa nivutta nevāpikassa paccāgamisu; te tattha anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Eva hi te dutiyāpi migajātā na parimuccisu nevāpikassa iddhānubhāvā. ‘Yannūna maya amu nivāpa nivutta nevāpikassa upanissāya āsaya kappeyyāma. Tatrāsaya kappetvā amu nivāpa nivutta nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma; ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjissāma; amattā samānā nappamāda āpajjissāma appamattā samānā; na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmi nivāpe’ti. Te amu nivāpa nivutta nevāpikassa upanissāya āsaya kappayisu; tatrāsaya kappetvā amu nivāpa nivutta nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjisu; amattā samānā nappamāda āpajjisu; appamattā samānā na yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: ‘Sahassu nāmime tatiyā migajātā keubhino; iddhimantassu nāmime tatiyā migajātā parajanā; imañca nāma nivāpa nivutta paribhuñjanti; na ca nesa jānāma āgati vā gati vā; yannūna maya ima nivāpa nivutta mahatīhi daṇḍavākarāhi samantā sappadesa anuparivāreyyāma, appevanāma tatiyāna migajātāna āsaya passeyyāma; yattha te gāha gaccheyyun’ti. Te amu nivāpa nivutta mahatīhi daṇḍavākarāhi samantā sappadesa anuparivāresu. Addasāsu kho nevāpiko ca nevāpikaparisā ca tatiyāna migajātāna āsaya yattha te gāha agamasu. Eva hi te tatiyāpi migajātā na parimuccisu nevāpikassa iddhānubhāvā.

Yannūna maya yattha agati[2501] nevāpikassa ca nevāpikaparisāya ca, tatrāsaya kappeyyāma, tatrāsaya kappetvā amu nivāpa nivutta nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma; ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjissāma; amattā samānā nappamāda āpajjissāma; appamattā samānā na yathākāmakaraṇīyā bhavissāma, nevāpikassa amu nivāpe’ti. Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāya kappayisu. Tatrāsaya kappetvā amu nivāpa nivutta nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjisu; te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na mada ājjisu; amattā samānā nappamāda āpajjisu appamattā samānā na yathākāmakaraṇīyā ahesu nevāpikassa amusmi nivāpe.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: ‘Sahassu nāmime catutthā migajātā keubhino. Iddhimantassu nāmime catutthā migajātā parajanā, imañca nāma nivāpa nivutta paribhuñjanti; na ca nesa jānāma āgati vā gati vā. Yannūna maya ima nivāpa nivutta mahatīhi daṇḍavākarāhi samantā sappadesa anuparivāreyyāma, appevanāma catutthāna migajātāna āsaya passeyyāma; yattha te gāha gaccheyyun’ti. Te amu nivāpa nivutta mahatīhi daṇḍavākarāhi samantā sappadesa anuparivāresu. Neva kho bhikkhave addasāsu nevāpiko ca nevāpikaparisā ca catutthāna migajātāna āsaya, yattha te gāha gaccheyyu. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: ‘Sace kho maya catutthe migajāte ghaṭṭessāma,[2502] te ghaṭṭitā[2503] aññe[2504] ghaṭṭessanti, tepi ghaṭṭitā aññe ghaṭṭessanti. Eva ima nivāpa nivutta sabbaso migajātā parimuñcissanti. Yannūna maya catutthe migajāte ajjhupekkheyyāmā’ti,[2505] ajjhupekkhisu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. Eva hi te bhikkhave catutthā migajātā parimuccisu nevāpikassa iddhānubhāvā.

7. Upamā kho me aya bhikkhave katā atthassa viññāpanāya.[2506] Ayañcettha attho:                               Nivāpo’ti kho bhikkhave pañcanneta kāmaguṇāna adhivacana.                                        Nevāpiko’ti kho bhikkhave mārasseta pāpimato adhivacana.                                             Nevāpikaparisā’ti kho bhikkhave māraparisāyeta adhivacana.                                                ‘Migajātā’ti kho bhikkhave samaabrāhmaṇāneta adhivacana.

8. Tatra bhikkhave pahamā samaabrāhmaṇā amu nivāpa nivutta mārassa, amūni ca lokāmisāni[2507] anupakhajja, mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te bhikkhave pahamā samaabrāhamaṇā na parimuccisu mārassa iddhānubhāvā.                                                                                                 Seyyathāpi te bhikkhave pahamā migajātā, tathūpame aha ime pahame samaabrāhmae vadāmi.

9. Tatra bhikkhave dutiyā samaabrāhmaṇā. Eva samacintesu: ‘Ye kho te pahamā samaabrāhamaṇā amu nivāpa nivutta mārassa, amūni ca lokāmisāni anupakhajja, mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathā kāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahamā samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā.

Yannūna maya sabbaso nivāpabhojanā lokāmisā paivirameyyāma, bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paiviramisu; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu. Te tattha sākabhakkhāpi[2508] ahesu, sāmākabhakkhāpi[2509] ahesu, nīvarabhakkhāpi[2510] ahesu, daddulabhakkhāpi[2511] ahesu, haabhakkhāpi[2512] ahesu, kaabhakkhāpi[2513] ahesu, ācāmabhakkhāpi[2514] ahesu, piññākabhakkhāpi[2515] ahesu, tiabhakkhāpi ahesu, gomayabhakkhāpi[2516] ahesu; vanamūlaphalāhārā yāpesu, pavattaphalabhojī.[2517] Tesa gimhāna pacchime māse, tiodakasakhaye adhimattakasimāna patto kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi; balaviriye parihīne cetovimutti parihāyi; cetovimuttiyā parihīnāya, tameva nivāpa nivutta mārassa paccāgamisu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te bhikkhave dutiyāpi samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā.                                                 Seyyathāpi te bhikkhave dutiyā migajātā tathūpame aha ime dutiye samaabrāhmae vadāmi.

10. Tatra bhikkhave tatiyā samaabrāhmaṇā. Eva samacintesu: ‘Ye kho te pahamā samaabrāhmaṇā, amu nivāpa nivutta mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjisu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahamā samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. Yepi te dutiyā samaabrāhmaṇā eva samacintesu: ‘Ye kho te pahamā samaabrāhamaṇā, amu nivāpa nivutta mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjisu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahama samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. Yannūna ya sabbaso nivāpabhojanā lokāmisā paivirameyyāma, bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paiviramisu. Te tattha sākabhakkhāpi ahesu, sāmākabhakkhāpi ahesu, nīvārabhakkhāpi ahesu, daddulabhakkhāpi ahesu, haabhakkhāpi ahesu, kaabhakkhāpi ahesu, ācāmabhakkhāpi ahesu, piññākabhakkhāpi ahesu, tiabhakkhāpi ahesu, gomayabhakkhāpi ahesu, vanamūlaphalāhārā yāpesu, pavattaphalabhojī. Tesa gimhāna pacchime māse tiodakasakhaye adhimattakasimāna patto kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya, tameva nivāpa nivutta mārassa paccāgamisu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te dutiyāpi samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā.

Yannūna maya amu nivāpa nivutta mārassa, amūni ca lokāmisāni upanissāya āsaya kappeyyāma, tatrāsaya kappetvā amu nivāpa nivutta mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjissāma, amattā samānā nappamāda āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmi nivāpe amusmiñca lokāmise’ti. Te amu nivāpa nivutta mārassa, amūni ca lokāmisāni upanissāya āsaya kappayisu. Tatrāsaya kappetvā amu nivāpa nivutta mārassa, amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjisu; te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjisu; amattā samānā nappamāda āpajjisu; appamattā samānā na yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Api ca kho eva diṭṭhikā ahesu:                                                                         ‘Sassato loko’[2518]itipi, ‘asassato loko’ itipi;                                                                                                      ‘antavā loko’[2519]itipi, ‘anantavā loko’ itipi;                                                                                                            ‘ta jīva ta sarīra[2520]itipi, ‘añña jīva añña sarīra’[2521]itipi;                                                                     ‘hoti Tathāgato parammaraṇā[2522]itipi, ‘na hoti Tathāgato parammaraṇā[2523]itipi;                                                       ‘hoti ca na ca hoti Tathāgato para maraṇā[2524] ’itipi,                                                                                       ‘neva hoti na na hoti Tathāgato parammaraṇā[2525]itipi.                                                                                     Eva hi te bhikkhave tatiyāpi samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā.                Seyyathāpi te bhikkhave tatiyā migajātā tathūpame aha ime tatiye samaabrāhmae vadāmi.

11. Tatra bhikkhave catutthā samaabrāhmaṇā. Eva samacintesu: ‘Ye kho te pahamā samaabrāhamaṇā amu nivāpa nivutta mārassa, amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjisu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathā kāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahamā samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. Yepi te dutiyā samaabrāhmaṇā eva samacintesu: ‘Ye kho te pahamā samaabrāhamaṇā amu nivāpa nivutta mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjisu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathā kāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahamā samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. ‘Yannūna maya sabbaso nivāpabhojanā lokāmisā paivirameyyāma; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paiviramisu; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu. Te tattha sākabhakkhāpi ahesu, sāmāka bhakkhāpi ahesu, nīvarabhakkhāpi ahesu, daddulabhakkhāpi ahesu, haabhakkhāpi ahesu, kaabhakkhāpi ahesu, ācāmabhakkhāpi ahesu, vanamūlaphalāhārā yāpesu pavattaphalabhojī. Tesa gimhāna pacchime māse tinodakasakhaye adhimattakasimāna patto kāyo hoti; tesa adhimattakasimāna pattakāyāna balaviriya parihāyi; balaviriye parihīne cetovimutti parihāyi; cetovimuttiyā parihīnāya tameva nivāpa nivutta mārassa paccāgamisu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjisu; te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te dutiyāpi samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. Yepi te tatiyā samaabrāhmaṇā eva samacintesu: ‘Ye kho te pahamā samaabrāhamaṇā amu nivāpa nivutta mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjisu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathā kāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahamā samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. Yepi te dutiyā samaabrāhmaṇā eva samacintesu: ‘Ye kho te pahamā samaabrāhmaṇā amu nivāpa nivutta mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjisu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu; pamattā samānā yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te pahamā samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. ‘Yannūna maya sabbaso nivāpabhojanā lokāmisā paivirameyyāma, bhayabhogā paiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paiviramisu; bhayabhogā paiviratā araññāyatanāni ajjhogahetvā viharisu. Te tattha sākabhakkhāpi ahesu sāmāka bhakkhāpi ahesu, nīvarabhakkhāpi ahesu, daddulabhakkhāpi ahesu, haabhakkhāpi ahesu, kaabhakkhāpi ahesu, ācāmabhakkhāpi ahesu, piññākabhakkhāpi ahesu, tiabhakkhāpi ahesu, gomayabhakkhāpi ahesu, vanamūlaphalāhārā yāpesu pavattaphalabhojī. Tesa gimhāna pacchime māse tiodakasakhaye adhimattakasimāna patto kāyo hoti. Tesa adhimattakasimāna pattakāyāna balaviriya parihāyi; balaviriye parihīne cetovimutti parihāyi; cetovimuttiyā parihīnāya, tameva nivāpa nivutta mārassa paccāgamisu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjisu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā mada āpajjisu; mattā samānā pamāda āpajjisu, pamattā samānā yathā kāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te dutiyāpi samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā. ‘Yannūna maya amu nivāpa nivutta mārassa amūni ca lokāmisāni upanissāya āsaya kappeyyāma, tatrāsaya kappetvā amu nivāpa nivutta mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjissāma, amattā, samānā nappamāda āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmi nivāpe amusmiñca lokāmise’ti. Te amu nivāpa nivutta mārassa amūni ca lokāmisāni upanissāya āsaya kappayisu. Tatrāsaya kappetvā amu nivāpa nivutta mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjisu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjisu; amattā samānā nappamāda āpajjisu, appamattā samānā na yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Api ca kho eva diṭṭhikā ahesu: ‘Sassato loko itipi asassato loko itipi, antavā loko itipi, anantavā loko itipi, ta jīva ta sarīra itipi, añña jīva añña sarīra itipi, hoti Tathāgato parammaraṇā itipi, na hoti Tathāgato parammaraṇā itipi, neva hoti na na hoti Tathāgato parammaraṇā itipi. Eva hi te tatiyāpi samaabrāhmaṇā na parimuccisu mārassa iddhānubhāvā.

Yannūna maya yattha agati mārassa ca māraparisāyā ca tatrāsaya kappeyyāma, tatrāsaya kappetvā amu nivāpa nivutta mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjissāma, amattā samānā nappamāda āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmi nivāpe amusmiñca lokāmise’ti. Te yattha agati mārassa ca māraparisāya ca tatrāsaya kappayisu. Tatrāsaya kappetvā amu nivāpa nivutta mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjisu; te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na mada āpajjisu; amattā samānā nappamāda āpajjisu; appamattā samānā na yathākāmakaraṇīyā ahesu mārassa amusmi nivāpe amusmiñca lokāmise. Eva hi te bhikkhave catutthā samaabrāhmaṇā pamuccisu mārassa iddhānubhāvā.                         Seyyathāpi te bhikkhave catutthā migajātā tathūpame aha ime catutthe samaabrāhmae vadāmi.

12. Kathañca bhikkhave agati mārassa ca māraparisāya ca?                                                                          Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati.                                                                Aya vuccati bhikkhave bhikkhu andhamakāsi[2526] māra, apada vadhitvā,[2527] māracakkhu adassana[2528] gato pāpimato.

13. Puna ca para bhikkhave bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitvā māracakkhu adassana gato pāpimato.

14. Puna ca para bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti tatiya jhāna upasampajja viharati.                                                                                                                   Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vaditvā māracakkhu adassana gato pāpimato.

15. Puna ca para bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati.                                                                                                                                     Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitā māracakkhu adassana gato pāpimato.

16. Puna ca para bhikkhave bhikkhu sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārāananto ākāso’ti ākāsānañcāyatana upasampajja viharati. Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitvā māracakkhu adassana gato pāpimato.

17. Puna ca para bhikkhave bhikkhu sabbaso ākāsānañcāyatana samatikkamma ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati.                                                                                  Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitvā māracakkhu adassana gato pāpimato.

18. Puna ca para bhikkhave bhikkhu sabbaso viññāṇañcāyatana samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati.                                                                                                       Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitvā māracakkhu adassana gato pāpimato.

19. Puna ca para bhikkhave bhikkhu sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja viharati.                                                                                          Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitvā māracakkhu adassana gato pāpimato.

20. Puna ca para bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatana samatikkamma saññāvedayitanirodha[2529] upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti.                           Aya vuccati bhikkhave bhikkhu andhamakāsi māra, apada vadhitvā māracakkhu adassana gato pāpimato; tiṇṇo[2530] loke visattikan”ti.[2531]

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Nivāpasutta pañcama. ~

 

(M.26.) Ariyapariyesanasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

 

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya Sāvatthi piṇḍāya pāvisi. Atha

kho sambahulā bhikkhū yenāyasmā Ānando tenupasakamisu, upasakamitvā āyasmanta

Ānanda etadavocu: “Cirassutā[2532] no[2533] āvuso Ānanda Bhagavato sammukhā[2534] dhammī kathā. Sādhu

maya āvuso Ānanda labheyyāma Bhagavato sammukhā dhammīṁ katha savaṇāyā”ti.[2535]

“Tena ’hāyasmanto yena Ramakassa brāhmaassa assamo[2536] tenupasakamatha. App’ eva nāma

labheyyātha Bhagavato sammukhā dhammi katha savaṇāyā”ti. “Evam āvuso”ti kho te bhikkhū

āyasmato Ānandassa paccassosu.

 

3. Atha kho Bhagavā Sāvatthiya piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto[2537] āyasmanta

Ānanda āmantesi: “Āyām’ Ānanda yena Pubbārāmo Migāramātupāsādo[2538] tenupasakamissāma

divāvihārāyā”ti.[2539] “Evam bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā

āyasmatā Ānandena saddhi yena Pubbārāmo Migāramātu pāsādo tenupasakami divāvihārāya. Atha

kho Bhagavā sāyanhasamaya paisallāṇā[2540] vuṭṭhito[2541] āyasmanta Ānanda āmantesi: “Āyām’

Ānanda yena Pubbakoṭṭhako tenupasakamissāma gattāni[2542] parisiñcitun”ti.[2543] “Evam bhante”ti kho

āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā āyasmatā Ānandena saddhi yena

Pubbakoṭṭhako tenupasakami gattāni parisiñcitu. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā[2544]

ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.[2545] Atha kho āyasmā Ānando Bhagavanta etadavoca: “Aya

bhante Ramakassa brāhmaassa assamo avidūre.[2546] Ramaṇīyo bhante Ramakassa brāhmaassa

assamo[2547] pāsādiko,[2548] bhante Ramakassa brāhmaassa assamo. Sādhu bhante Bhagavā yena Ramakassa

brāhmaassa assamo tenupasakamatu, anukampa upādāyā”ti. Adhivāsesi Bhagavā tuhībhāvena.

 

4. Atha kho Bhagavā yena Ramakassa brāhmaassa assamo tenupasakami. Tena kho pana samayena

sambahulā bhikkhū Ramakassa brāhmaassa assame dhammiyā kathāya sannisinnā[2549] honti. Atha kho

Bhagavā bahidvārakoṭṭhake[2550] aṭṭhāsi kathāpariyosāna[2551] āgamayamāno.[2552] Atha kho Bhagavā

kathāpariyosāna viditvā ukkāsitvā[2553] aggaa[2554] ākoesi.[2555] Vivarisu[2556] kho te bhikkhū Bhagavato

dvāra. Atha kho Bhagavā Ramakassa brāhmaassa assama pavisitvā paññattena āsane nisīdi.

Nisajja[2557] kho Bhagavā bhikkhū āmantesi: “Kāya nu ’ttha bhikkhave etarahi[2558] kathāya sannisinnā, kā ca

pana vo antarākathā vippakatā”ti?[2559] “Bhagavantameva kho no bhante ārabbha[2560] dhammī kathā

vippakatā, atha Bhagavā anuppatto”ti.[2561] “Sādhu bhikkhave eta kho bhikkhave tumhāka patirūpa[2562]

kulaputtāna saddhā[2563] agārasmā anagāriya pabbajitāna, ya tumhe dhammiyā kathāya

sannisīdeyyātha. Sannipatitāna[2564] vo bhikkhave dvaya karaṇīya: ‘Dhammī vā kathā, ariyo vā

tuhībhāvo. ’”

 

5. Dvemā bhikkhave pariyesanā:[2565] Ariyā ca pariyesanā anariyā ca pariyesanā. Katamā ca bhikkhave

anariyā pariyesanā? Idha bhikkhave ekacco attanā[2566] jātidhammo samāno[2567] jātidhammaññeva

pariyesati; attanā jarādhammo samāno jarādhammaññeva pariyesati; attanā byādhidhammo samāno

byādhidhammaññeva pariyesati; attanā maraadhammo samāno maraadhammaññeva pariyesati;

attanā sokadhammo samāno sokadhammaññeva pariyesati; attanā sakilesadhammo samāno

sakilesadhammaññeva pariyesati.[2568]

 

6. Kiñca bhikkhave jātidhamma vadetha?[2569] Puttabhariya[2570] bhikkhave jātidhamma, dāsidāsa[2571]

jātidhamma, ajeaka[2572] jātidhamma, kukkuasūkara[2573] jātidhamma, hatthigavāssavaava[2574]

jātidhamma, jātarūparajata[2575] jātidhamma. Jātidhammā hete bhikkhave upadhayo.[2576] Etthāya

gathito[2577] mucchito[2578] ajjhopanno[2579] attanā jātidhammo samāno jātidhammaññeva pariyesati.

 

7. Kiñca bhikkhave jarādhamma vadetha? Puttabhariya bhikkhave jarādhamma, dāsidāsa

jarādhamma, ajeaka jarādhamma, kukkuasūkara jarādhamma, hatthigavāssavaava

jarādhamma, jātarūparajata jarādhamma. Jarādhammā h’ ete bhikkhave upadhayo. Etthāya

gathito mucchito ajjhūpanno attanā jarādhammo samāno jarādhammaññeva pariyesati.

 

8. Kiñca bhikkhave byādhidhamma vadetha? Puttabhariya bhikkhave byādhidhamma, dāsidāsa

byādhidhamma, ajeaka byādhidhamma, kukkuasūkara byādhidhamma,

hatthigavāssavaava byādhidhamma. Byādhidhammā h’ ete bhikkhave upadhayo. Etthāya gathito

mucchito ajjhūpanno attanā byādhidhammo samāno byādhidhammaññeva pariyesati.

 

9. Kiñca bhikkhave maraadhamma vadetha? Puttabhariya bhikkhave maraadhamma,

dāsidāsa maraadhamma, ajeaka maraadhamma, kukkuasūkara maraadhamma,

hatthigavāssavaava maraadhamma. Maraadhammā h’ ete bhikkhave upadhayo. Etthāya

gathito mucchito ajjhūpanno attanā maraadhammo samāno maraadhammaññeva pariyesati.

 

10. Kiñca bhikkhave sokadhamma[2580] vadetha? Puttabhariya bhikkhave sokadhamma, dāsidāsa

sokadhamma, ajeaka sokadhamma, kukkuasūkara sokadhamma, hatthigavāssavaava

sokadhamma. Sokadhammā h’ ete bhikkhave upadhayo. Etthāya gathito mucchito ajjhūpanno

attanā sokadhammo samāno sokadhammaññeva pariyesati.

 

11. Kiñca bhikkhave sakilesadhamma[2581] vadetha? Puttabhariya bhikkhave sakilesadhamma,

dāsidāsa sakilesadhamma, ajeaka sakilesadhamma, kukkuasūkara sakilesadhamma,

hatthigavāssavaava sakilesadhamma, jātarūparajata sakilesadhamma. Sakilesadhammā

h’ ete bhikkhave upadhayo. Etthāya gathito mucchito ajjhūpanno attanā sakilesadhammo samāno

sakilesadhammaññeva pariyesati. Aya bhikkhave anariyā[2582] pariyesanā.

 

12. Katamā ca bhikkhave ariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo samāno

jātidhamme ādīnava[2583] viditvā ajāta anuttara yogakkhema[2584] nibbāna pariyesati; attanā

jarādhammo samāno jarādhamme ādīnava viditvā ajara anuttara yogakkhema nibbāna

pariyesati; attanā byādhidhammo samāno byādhidhamme ādīnava viditvā abyādhi anuttara

yogakkhema nibbāna pariyesati; attanā maraadhammo samāno maraadhamme ādīnava viditvā

amata anuttara yogakkhema nibbāna pariyesati; attanā sokadhammo samāno sokadhamme

ādīnava viditvā asoka anuttara yogakkhema nibbāna pariyesati; attanā sakilesadhammo

samāno sakilesadhamme ādīnava viditvā asakiliṭṭha anuttara yogakkhema nibbāna

pariyesati. Aya bhikkhave ariyā[2585] pariyesanā.

 

13. Ahampi suda[2586] bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova[2587] samāno attanā

jātidhammo samāno jātidhammaññeva pariyesāmi; attanā jarādhammo samāno jarādhammaññeva

pariyesāmi; attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi; attanā maraadhammo

samāno maraadhammaññeva pariyesāmi; attanā sokadhammo samāno sokadhammaññeva pariyesāmi;

attanā sakilesadhammo samāno sakilesadhammaññeva pariyesāmi. Tassa mayha bhikkhave

etadahosi:[2588]Kinnu kho aha attanā jātidhammo samāno jātidhammaññeva pariyesāmi; attanā

jarādhammo samāno jarādhammaññeva pariyesāmi; attanā byādhidhammo samāno

byādhidhammaññeva pariyesāmi; attanā maraadhammo samāno maraadhammaññeva pariyesāmi;

attanā sokadhammo samāno sokadhammaññeva pariyesāmi; attanā sakilesadhammo samāno

sakilesadhammaññeva pariyesāmi.

Yannūnāha[2589] attanā jātidhammo samāno jātidhamme ādīnava viditvā ajāta anuttara

yogakkhema nibbāna pariyeseyya; attanā jarādhammo samāno jarādhamme ādīnava viditvā

ajara anuttara yogakkhema nibbāna pariyeseyya; attanā byādhidhammo samāno

byādhidhamme ādīnava viditvā abyādhi anuttara yogakkhema nibbāna pariyeseyya; attanā

maraadhammo samāno maraadhamme ādīnava viditvā amata anuttara yogakkhema

nibbāna pariyeseyya; attanā sokadhammo samāno sokadhamme ādīnava viditvā asoka

anuttara yogakkhema nibbāna pariyeseyya; attanā sakilesadhammo samāno sakilesadhamme

ādīnava viditvā asakiliṭṭha anuttara yogakkhema nibbāna pariyeseyyan”ti?

 

14. So kho aha bhikkhave aparena samayena,[2590] daharova[2591] samāno susukāḷakeso[2592] bhadrena[2593]

yobbanena[2594] samannāgato[2595] pahamena vayasā;[2596] akāmakāna[2597] mātāpitunna assumukhāna[2598]

rudantāna,[2599] kesamassu[2600] ohāretvā[2601] kāsāyāni[2602] vatthāni acchādetvā[2603] agārasmā anagāriya[2604]

pabbaji.[2605]

 

15. So eva pabbajito samāno: “Ki kusalagavesī[2606] anuttara santivarapada[2607] pariyesamāno yena

Āḷāro Kālāmo ten’ upasakami, upasakamitvā Āḷāra Kālāma etadavoca: ‘Icchāmaha āvuso

Kālāma imasmi dhammavinaye brahmacariya caritun’”ti.

Eva vutte, bhikkhave Āḷāro Kālāmo ma etadavoca: “Viharat’ āyasmā. Tādiso[2608] aya dhammo

yattha viññū puriso nacirasseva saka[2609] ācariyaka saya[2610] abhiññā sacchikatvā upasampajja

vihareyyā”ti.

So kho aha bhikkhave nacirasseva khippameva ta dhamma pariyāpui.[2611] So kho aha

bhikkhave tāvatakeneva[2612] oṭṭhapahatamattena[2613] lapitalāpanamattena[2614] ñāṇavādañca vadāmi

theravādañca.[2615] “Jānāmi passāmī”ti ca paijānāmi ahañceva aññe[2616] ca.

Tassa mayha bhikkhave etadahosi: “Na kho Āḷāro Kālāmo ima dhamma kevala[2617] 

saddhāmattakena: ‘Saya abhiññā sacchikatvā upasampajja viharāmī’ti pavedeti. Addhā[2618] Āḷāro

Kālāmo ima dhamma jāna passa viharatī”ti.

Atha khvāha bhikkhave yena Āḷāro Kālāmo tenupasakami, upasakamitvā Āḷāra Kālāma

etadavoca: “Kittāvatā[2619] no āvuso Kālāma ima dhamma saya abhiññā sacchikatvā upasampajja

pavedesī”ti.

“Eva vutte, bhikkhave Āḷāro Kālāmo ākiñcaññāyatana[2620] pavedesi.”

Tassa mayha bhikkhave etadahosi: “Na[2621] kho Ālārass’ eva Kālāmassa atthi saddhā, mayham

p’ atthi saddhā, na kho Ālārass’ eva Kālāmassa atthi viriya, mayham p’ atthi viriya, na kho Ālārass’

eva Kālāmassa atthi sati, mayham p’ atthi sati, na kho Ālārass’ eva Kālāmassa atthi samādhi, mayham

p’ atthi samādhi, na kho Ālārass’ eva Kālāmassa atthi paññā, mayham p’ atthi paññā.

Yannūnāha ya dhamma, Ālāro Kālāmo: ‘Saya abhiññā sacchikatvā upasampajja viharāmī’ti

pavedeti; tassa dhammassa sacchikiriyāya[2622] padaheyyan”ti.[2623] So kho aha bhikkhave nacirasseva

khippameva ta dhamma saya abhiññā sacchikatvā upasampajja vihāsi.

Atha khvāha bhikkhave yena Ālāro Kālāmo tenupasakami, upasakamitvā Ālāra Kālāma

etadavoca: “Ettāvatā no āvuso Kālāma ima dhamma saya abhiññā sacchikatvā upasampajja

pavedesī”ti. “Ettāvatā kho aha āvuso ima dhamma saya abhiññā sacchikatvā upasampajja

pavedemī”ti. “Ahampi kho āvuso ettāvatā ima dhamma saya abhiññā sacchikatvā upasampajja

viharāmī”ti. “Lābhā no āvuso, suladdha no āvuso, ye maya āyasmanta tādisa sabrahmacāri

passāma.” Iti yāha dhamma saya abhiññā sacchikatvā upasampajja pavedemi, ta tva

dhamma saya abhiññā sacchikatvā upasampajja viharasi; ya tva dhamma saya abhiññā

sacchikatvā upasampajja viharasi, tamaha dhamma saya abhiññā sacchikatvā upasampajja

pavedemi. Iti yāha dhamma jānāmi, ta tva dhamma jānāsi; ya tva dhamma jānāsi,

tamaha dhamma jānāmi. Iti yādiso aha tādiso tva, yādiso tva tādiso aha.

Ehi dāni āvuso ubho va santā ima gaa[2624] pariharāmā”ti.[2625]

Iti kho bhikkhave Ālāro Kālāmo ācariyo me samāno antevāsi[2626] ma samāna[2627] attano samasama

hapesi, uḷārāya[2628] ca ma pūjāya pūjesi.

Tassa mayha bhikkhave etadahosi: “Nāya dhammo nibbidāya na virāgāya na nirodhāya na

upasamāya na abhiññāya na sambodhāya na nibbānāya savattati; yāvadeva

ākiñcaññāyatanūpapattiyā”ti.

So kho aha bhikkhave ta dhamma anala karitvā[2629] tasmā dhammā nibbijja[2630] apakkami.

 

16. So kho aha bhikkhave: Ki kusalagavesī anuttara santivarapada pariyesamāno yena Uddako

Rāmaputto tenupasakami, upasakamitvā Uddaka Rāmaputta etadavoca: “Icchām’ aha

āvuso imasmi dhammavinaye brahmacariya caritun”ti.

Eva vutte, bhikkhave Uddako Rāmaputto ma etadavoca: “Viharat’ āyasmā tādiso aya dhammo

yattha viññū puriso nacirasseva saka ācariyaka saya abhiññā sacchikatvā upasampajja

vihareyyā”ti.

So kho aha bhikkhave nacirasseva khippameva ta dhamma pariyāpui. So kho aha bhikkhave

tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. “Jānāmi

passāmī”ti ca paijānāmi ahañceva aññe ca.

Tassa mayha bhikkhave etadahosi: “Na kho Rāmo ima dhamma kevala saddhāmattakena

saya abhiññā sacchikatvā upasampajja viharāmī”ti pavedesi. Addhā Rāmo ima dhamma jāna

passa vihāsī”ti.

Atha khvāha bhikkhave yena Uddako Rāmaputto tenupasakami, upasakamitvā Uddaka

Rāmaputta etadavoca: “Kittāvatā no āvuso Rāmo ima dhamma saya abhiññā sacchikatvā

upasampajja pavedesī”ti?

Eva vutte, bhikkhave Uddako Rāmaputto nevasaññānāsaññāyatana pavedesi.

Tassa mayha bhikkhave etadahosi: “Na kho Rāmass’ eva ahosi saddhā, mayham p’ atthi saddhā, na

kho Rāmass’ eva ahosi viriya, mayham p’ atthi viriya, na kho Rāmass’ eva ahosi sati, mayha p’

atthi sati, na kho Rāmass’ eva ahosi samādhi, mayham p’ atthi samādhi, na kho Rāmass’ eva ahosi

paññā, mayham p’ atthi paññā.

Yan nūnāha ya dhamma Rāmo: “‘Saya abhiññā sacchikatvā upasampajja viharāmī’ti pavedesi,

tassa dhammassa sacchikiriyāya padaheyyan”ti.

So kho aha bhikkhave nacirasseva khippameva ta dhamma saya abhiññā sacchikatvā

upasampajja vihāsi.

Atha khvāha bhikkhave yena Uddako Rāmaputto tenupasakami, upasakamitvā Uddaka

Rāmaputta etadavoca: “Ettāvatā no āvuso Rāmo ima dhamma saya abhiññā sacchikatvā

upasampajja pavedesī”ti?

“Ettāvatā kho āvuso Rāmo ima dhamma saya abhiññā sacchikatvā upasampajja pavedesī”ti.

“Ahampi kho āvuso ettāvatā ima dhamma saya abhiññā sacchikatvā upasampajja viharāmī”ti.

“Lābhā no āvuso, suladdha no āvuso, ye maya āyasmanta tādisa sabrahmacāri passāma. Iti ya dhamma Rāmo saya abhiññā sacchikatvā upasampajja pavedesi, ta tva dhamma saya

abhiññā sacchikatvā upasampajja viharasi. Ya tva dhamma saya abhiñā sacchikatvā

upasampajja viharasi, ta dhamma Rāmo saya abhiññā sacchikatvā upasampajja pavedesi. Iti ya

dhamma Rāmo aññāsi, ta tva dhamma jānāsi. Ya tva dhamma jānāsi, ta dhamma

Rāmo aññāsi. Iti yādiso Rāmo ahosi, tādiso tva. Yādiso tva, tādiso Rāmo ahosi. Ehi ’dāni āvuso,

tva ima gaa pariharā”ti.

Iti kho bhikkhave Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne va ma hapesi, uḷārāya

ca ma pūjāya pūjesi.

Tassa mayha bhikkhave etadahosi: “Nāya dhammo nibbidāya na virāgāya na nirodhāya na

nibbānāya savattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā”ti.

So kho aha bhikkhave ta dhamma analakaritvā tasmā dhammā nibbijja apakkami.

17. So kho aha bhikkhave: Ki kusalagavesī anuttara santivarapada pariyesamāno Magadhesu

anupubbena cārika caramāno yena Uruvelā Senānigamo tadavasari. Tatth’ addasa ramaṇīya[2631]

bhūmibhāga[2632] pāsādikañ[2633] ca vanasaṇḍa[2634] nadiñ ca sandanti[2635] setaka[2636] supatittha[2637] ramaṇīya,

samantā[2638] ca gocaragāma.[2639]

Tassa mayha bhikkhave etadahosi: “Ramaṇīyo vata bhūmibhāgo pāsādiko ca vanasaṇḍo nadī ca

sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Ala[2640] vat’ ida kulaputtassa

padhānatthikassa[2641] padhānāyā”ti.

So kho aha bhikkhave tattheva nisīdi, alam ida padhānāyā”ti.

 

18. So kho aha bhikkhave attanā jātidhammo samāno jātidhamme ādīnava viditvā ajāta anuttara

yogakkhema nibbāna, pariyesamāno ajāta anuttara yogakkhema nibbāna ajjhagama;

attanā jarādhammo samāno jarādhamme ādīnava viditvā ajara anuttara yogakkhema nibbāna,

pariyesamāno ajara anuttara yogakkhema nibbāna ajjhagama; attanā byādhidhammo samāno

byādhidhamme ādīnava viditvā abyādhi anuttara yogakkhema nibbāna, pariyesamāno

abyādhi anuttara yogakkhema nibbāna ajjhagama; attanā maraadhammo samāno

maraadhamme ādīnava viditvā amata anuttara yogakkhema nibbāna, pariyesamāno amata

anuttara yogakkhema nibbāna ajjhagama; attanā sokadhammo samāno sokadhamme ādīnava

viditvā asoka anuttara yogakkhema nibbāna, pariyesamāno asoka anuttara yogakkhema

nibbāna ajjhagama; attanā sakilesadhammo samāno sakilesadhamme ādīnava viditvā

asakiliṭṭha anuttara yogakkhema nibbāna, pariyesamāno asakiliṭṭha anuttara

yogakkhema nibbāna ajjhagama. ¥āṇañ ca pana me dassana udapādi: “Akuppā me vimutti,

ayam antimā jāti; natth’ idāni punabbhavo”ti.

 

19. Tassa mayha bhikkhave etadahosi: “Adhigato[2642] kho myāya[2643] dhammo gambhīro[2644] duddaso[2645]

duranubodho[2646] santo paṇīto[2647] atakkāvacaro[2648] nipuo[2649] paṇḍitavedanīyo. Ālayarāmā[2650] kho pan’ āya

pajā[2651] ālayaratā[2652] ālayasammuditā.[2653] Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya,

duddasa ida, hāna yadida, idappaccayatā paiccasamuppādo. Idampi kho hāna duddasa

yadida sabbasakhārasamatho[2654] sabbūpadhipainissaggo[2655] tahakkhayo virāgo nirodho nibbāna.

Ahañ c’ eva kho pana dhamma deseyya, pare ca me na ājāneyyu;[2656] so mam’ assa kilamatho, sā

mam’ assa vihesā’ti.[2657] Apissu[2658] ma bhikkhave imā anacchariyā[2659] gāthā paibhasu[2660] pubbe

assutapubbā:

 

‘Kiccena[2661] me adhigata h’ alan ’dāni pakāsitu,[2662]

Rāgadosaparetehi[2663] n’ āya dhammo susambudho.

Paisota[2664]-gāmi nipua gambhīra duddasa au,[2665]

Rāgarattā na dakkhinti[2666] tamokkhandhena āvaṭā[2667]ti.[17]

 

Itiha me bhikkhave paisañcikkhato[2668] appossukkatāya[2669] citta namati,[2670] no dhammadesanāya.

 

20. Atha kho bhikkhave Brahmuno Sahampatissa mama cetasā cetoparivitakkamaññāya[2671] etadahosi:

Nassati[2672] vata bho[2673] loko, vinassati[2674] vata bho loko, yatra hi nāma Tathāgatassa Arahato

Sammāsambuddhassa appossukkatāya citta namati, no dhammadesanāyā”ti.

Atha kho bhikkhave Brahmā Sahampati seyyathāpi: nāma balavā puriso sammiñjita vā bāha

pasāreyya,[2675] pasārita vā bāha sammiñjeyya, evameva brahmaloke antarahito mama purato

pāturahosi. Atha kho bhikkhave Brahmā Sahampati ekasa uttarāsaga karitvā[2676] yenāha ten’

añjali paṇāmetvā[2677] ma etadavoca:

Desetu bhante Bhagavā dhamma. Desetu Sugato dhamma. Santi sattā apparajakkhajātikā,[2678]

assavanatā[2679] dhammassa parihāyanti.[2680] Bhavissanti dhammassa aññātāro”ti.[2681]

Idam avoca bhikkhave Brahmā Sahampati. Ida vatvā athāpara etadavoca:

 

‘Pāturahosi Magadhesu pubbe,

Dhammo asuddho[2682] sa-malehi[2683] cintito.[2684]

Avāpur[2685]’ eta amatassa dvāra,

Suantu dhamma vimalen[2686]-ānubuddha.

 

Sele[2687] yathā pabbatamuddhani[2688]-ṭṭhito,

Yathāpi passe janata samantato,[2689]

Tathūpama dhammamaya Sumedha,

Pāsādam āruyha[2690] Samantacakkhu,

Sokāvatiṇṇa[2691] janatam apeta[2692]-soko,

Avekkhassu[2693] jāti-jarā-bhibhūta.[2694]

 

Uṭṭhehi,[2695] Vīra, Vijitasagāma,[2696]

Satthavāha,[2697] Anaa,[2698] vicara[2699] loke,

Desassu Bhagavā dhamma,

aññātāro bhavissantī’ ti.[18]

 

21. Atha khvāha bhikkhave Brahmuno ca ajjhesana[2700] viditvā sattesu ca kāruññata[2701] paicca

Buddhacakkhunā loka volokesi.[2702] Addasa kho aha bhikkhave Buddhacakkhunā loka

volokento satte apparajakkhe[2703] mahārajakkhe, tikkhindriye[2704] mudindriye,[2705] svākāre[2706] dvākāre,[2707]

suviññāpaye[2708] duviññāpaye, appekacce[2709] paralokavajjabhayadassāvine[2710] viharante, (appekacce na

paralokavajjabhayadassāvine viharante).

 

Seyyathāpi nāma uppaliniya[2711] vā paduminiya[2712] vā puṇḍarīkiniya[2713] vā appekaccāni uppalāni

vā padumāni vā puṇḍarīkāni vā udake jātāni udake savaddhāni[2714] udakā’ nuggatāni[2715]

antonimuggaposīni.[2716] Appekaccāni uppalāni vā padumāni vā puṇḍrīkāni vā udake jātāni udake

savaddhāni samodaka[2717] hitāni. Appekaccāni uppalāni vā padumāni vā puṇḍrīkāni vā udake jātāni

udake savaddhāni udakā accuggamma[2718] tiṭṭhanti anupalittāni[2719] udakena.

Evam eva kho aha bhikkhave Buddhacakkhunā loka volokento, addasa satte apparajakkhe

mahārajakkhe, tikkhindriye mudindriye, svākāre (dvākāre), suviññāpaye (duviññāpaye), appekacce

paralokavajjabhayadassāvine viharante, (appekacce na paralokavajjabhayadassāvine viharante). Atha

khvāha bhikkhave Brahmāna Sahampati gāthāya paccabhāsi:

 

‘Apārutā tesa amatassa dvārā,

Ye sotavanto pamuñcantu[2720] saddha;[2721]

Vihisasaññī[2722] pagua[2723] na bhāsi,

Dhamma paṇīta[2724] manujesu[2725] rahme’ti.[19]

 

Atha kho bhikkhave Brahmā Sahampati: “Katāvakāso[2726] kho ’mhi Bhagavatā dhammadesanāyā”ti;

ma abhivādetvā padakkhia katvā tatth’ ev’antaradhāyi.

 

22. Tassa mayha bhikkhave etadahosi: “Kassa nu kho aha pahama dhamma deseyya, ko

ima dhamma khippameva ājānissatī”ti? Tassa mayha bhikkhave etadahosi: “Aya kho Āḷāro

Kālāmo paṇḍito byatto[2727] medhāvī,[2728] dīgharatta apparajakkhajātiko. Yan nūnāha Āḷārassa

Kālāmassa pahama dhamma deseyya; so ima dhamma khippameva ājānissatī”ti. Atha kho

ma bhikkhave devatā upasakamitvā etadavoca: “Sattāhakālakato[2729] bhante, Āḷāro Kālāmo”ti. ¥āṇañ

ca pana me dassana udapādi: “Sattāhakālakato Āḷāro Kālāmo”ti. Tassa mayha bhikkhave etadahosi:

Mahājāniyo[2730] kho Āḷāro Kālāmo. Sace hi so ima dhamma sueyya khippameva ājāneyyā”ti.

 

23. Tassa mayha bhikkhave etadahosi: “Kassa nu kho aha pahama dhamma deseyya, ko

ima dhamma khippameva ājānissatī”ti? Tassa mayha bhikkhave etadahosi: “Aya kho Uddako

Rāmaputto paṇḍito byatto medhāvī, dīgharatta apparajakkhajātiko. Yan nūnāha Uddakassa

Rāmaputtassa pahama dhamma deseyya, so ima dhamma khippameva ājānissatī”ti. Atha kho

ma bhikkhave devatā upasakamitvā etadavoca: “Abhidosakālakato[2731] bhante Uddako Rāmaputto”ti.

¥āṇañ ca pana me dassana udapādi: “Abhidosakālakato Uddako Rāmaputto”ti. Tassa mayha

bhikkhave etadahosi: “Mahājāniyo kho Uddako Rāmaputto. Sace hi so ima dhamma sueyya

khippameva ājāneyyā”ti.

 

24. Tassa mayha bhikkhave etadahosi: “Kassa nu kho aha pahama dhamma deseyya, ko

ima dhamma khippameva ājānissatī”ti? Tassa mayha bhikkhave etadahosi: “Bahukārā kho me

pañcavaggiyā bhikkhū ye ma padhānapahitatta[2732] upaṭṭhahisu.[2733] Yan nūnāha pañcavaggiyāna

bhikkhūna pahama dhamma deseyyan”ti. Tassa mayha bhikkhave etadahosi: “Kahan nu kho

etarahi pañcavaggiyā bhikkhū viharantī”ti? Addasa kho aha bhikkhave dibbena cakkhunā

visuddhena atikkantamānusakena pañcavaggiye bhikkhū Bārāṇasiya viharante Isipatane Migadāye.

 

25.       Atha khvāha bhikkhave Uruvelāya yathābhiranta viharitvā yena Bārāṇasī tena cārika

pakkami. Addasā kho ma bhikkhave Upako ājīvako antarā ca Gaya antarā ca bodhi

addhānamaggapaipanna. Disvāna ma etadavoca:

Vippasannāni[2734] kho te āvuso indriyāni, parisuddho chavivaṇṇo[2735] pariyodāto.[2736] Ka si tva āvuso

uddissa[2737] pabbajito, ko vā te satthā, kassa vā tva dhamma rocesī[2738]ti?

Eva vutte, aha bhikkhave Upaka ājīvaka gāthāhi ajjhabhāsi:

 

“Sabbābhibhū[2739] sabbavidū[2740]ham asmī

Sabbesu dhammesu anūpalitto,[2741]

Sabbañjaho[2742] tahakkhaye vimutto

Saya abhiññāya, kam uddiseyya?

 

Na me ācariyo atthi, sadiso[2743] me na vijjati,[2744]

Sadevakasmi lokasmi natthi me paipuggalo.[2745]

 

Aha hi arahā loke, aha satthā anuttaro,

Eko mhi sammāsambuddho, sītibhūto[2746] smi nibbuto.[2747]

 

Dhammacakka pavattetu[2748] gacchāmi Kāsina pura,[2749]

Andha-bhūtasmi[2750] lokasmi āhañc’ ha[2751] amatadundubhin”ti.[2752]

“Yathā kho tva āvuso paijānāsi arahasi ananta[2753]-jino’ti?[2754]

Mādisā[2755] ve[2756] jinā honti ye pattā āsavakkhaya,

Jitā[2757] me pāpakā dhammā tasmāha, Upakā jino’ti.[20]

 

Eva vutte, bhikkhave Upako ājīvako Huveyyapāvuso’ti;[2758] vatvā sīsa okampetvā[2759] ummagga[2760]

gahetvā pakkāmi.

 

26. Atha khvāha bhikkhave anupubbena cārika caramāno yena Bārāṇasī Isipatana Migadāyo yena pañcavaggiyā bhikkhū tenupasakami. Addasāsu kho ma bhikkhave pañcavaggiyā bhikkhū

dūrato va āgacchanta. Disvāna aññamañña saṇṭhapesu:[2761]

Aya kho āvuso samao Gotamo āgacchati bāhuliko[2762] padhānavibbhanto[2763] āvatto[2764] bāhullāya.[2765] So

neva abhivādetabbo,[2766] na paccuṭṭhātabbo,[2767] nāssa pattacīvara paiggahetabba.[2768] Api ca kho

āsana hapetabba sace ākakhissati nisīdissatī”ti.

Yathā yathā kho aha bhikkhave upasakamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhisu

sakāya katikāya[2769] saṇṭhātu. App’ ekace ma paccuggantvā, pattacīvara paiggahesu. App’ ekace

āsana paññāpesu. App’ ekaca pādodaka[2770] upaṭṭhapesu. Api ca kho ma nāmena ca

āvusovādena ca samudācaranti.[2771]

27. Eva vutte, aha bhikkhave pañcavaggiye bhikkhū etadavoca: “Mā bhikkhave Tathāgata

nāmena ca āvusovādena ca samudācarittha. Araha bhikkhave Tathāgato Sammāsambuddho.

Odahatha[2772] bhikkhave sota: ‘amatam adhigata, aham anusāsāmi,[2773] aha dhamma desemi.

Yathānusiṭṭha[2774] tathā paipajjamānā[2775] nacirass’ eva yass’ atthāya kulaputtā sammadeva agārasmā

anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭh’ eva dhamme saya abhiññā

sacchikatvā upasampajja viharissathā’”ti.

 

Eva vutte, bhikkhave pañcavaggiyā bhikkhū ma etadavocu: “Tāya ’pi kho tva āvuso Gotama

iriyāya[2776] tāya paipadāya tāya dukkarakārikāya[2777] nājjhagamā uttarimanussadhammā alamariyañāṇa-

dassanavisesa.[2778] Kim pana tva etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi

uttarimanussadhammā alamariyañāṇadassanavisesan”ti?

Eva vutte, aha bhikkhave pañcavaggiye bhikkhū etadavoca: “Na bhikkhave Tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Araha bhikkhave Tathāgato Sammāsambuddho. Odahatha

bhikkhave sota, amatamadhigata aham anusāsāmi, aha dhamma desemi. Yathānusiṭṭha tathā

paijānamānā na cirass’ eva yass’ atthāya kulaputtā sammadeva agārasmā anagāriya pabbajanti, tad’

anuttara brahmacariyapariyosāna diṭṭh’ eva dhamme saya abhiññā sacchikatvā upasampajja

viharissathā”ti.

 

Dutiyam pi kho bhikkhave pañcavaggiyā bhikkhū ma etadavocu: “Tāya pi kho tva āvuso

Gotama iriyāya tāya paipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā

alamariyañāṇadassanavisesa. Kim pana tva etarahi bāhuliko padhānavibbhanto āvatto bāhullāya

adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesan”ti?

Dutiyam pi kho aha bhikkhave pañcavaggiye bhikkhū etadavoca: “Na bhikkhave Tathāgato

bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Araha bhikkhave Tathāgato Sammāsambuddho.

Odahatha bhikkhave sota, amatamadhigata aham anusāsāmi, aha dhamma desemi.

Yathānusiṭṭha tathā paipajjamānā na cirass’ eva yassatthāya kulaputtā sammadeva agārasmā

anagāriya pabbajanti, tad’ anuttara brahmacariyapariyosāna diṭṭh’ eva dhamme saya abhiññā

sacchikatvā upasampajja viharissathā”ti.

 

Tatiyam pi kho bhikkhave pañcavaggiyā bhikkhū ma etadavocu: “Tāya pi kho tva āvuso

Gotama iriyāya tāya paipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā

alamariyañāṇadassanavisesa. Kim pana tva etarahi bāhuliko padhānavibbhanto āvatto bāhullāya

adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesan”ti?

 

28. Eva vutte, aha bhikkhave pañcavaggiye bhikkhū etadavoca:

Abhijānātha[2779] me no tumhe, bhikkhave ito pubbe evarūpa vabbhāvitam[2780] etan”ti.

No h’ eta bhante.”

“Na bhikkhave Tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Araha bhikkhave

Tathāgato Sammāsambuddho. Odahatha bhikkhave sota, amatam adhigata, aham anusāsāmi, aha

dhamma desemi. Yathānusiṭṭha tathā paipajjamānā na cirass’ eva yass’ atthāya kulaputtā

sammadeva agārasmā anagāriya pabbajanti, tad’ anuttara brahmacariyapariyosāna diṭṭh’ eva

dhamme saya abhiññā sacchikatvā upasampajja viharissathā”ti.

 

29. Asakkhi[2781] kho aha bhikkhave pañcavaggiye bhikkhū saññāpetu.[2782] Dve pi suda[2783] bhikkhave

ovadāmi,[2784] tayo bhikkhū piṇḍāya caranti. Ya tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā

yāpema. Tayo pi suda bhikkhave bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Ya dve bhikkhū

piṇḍāya caritvā āharanti, tena chabbaggā yāpema.

 

30. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā eva ovadiyamānā[2785] eva anusāsiyamānā[2786]

attanā jātidhammā samānā jātidhamme ādīnava viditvā ajāta anuttara yogakkhema nibbāna

pariyesamānā ajāta anuttara yogakkhema nibbāna ajjhagamasu; attanā jarādhammā samānā

jarādhamme ādīnava viditvā ajara anuttara yogakkhema nibbāna pariyesamānā ajara

anuttara yogakkhema nibbāna ajjhagamasu; attanā byādhidhammā samānā byādhidhamme

ādīnava viditvā abyādhi anuttara yogakkhema nibbāna pariyesamānā abyādhi anuttara

yogakkhema nibbāna ajjhagamasu; attanā maraadhammā samānā maraadhamme ādīnava

viditvā amata anuttara yogakkhema nibbāna pariyesamānā amata anuttara yogakkhema

nibbāna ajjhagamasu; attanā sokadhammā samānā sokadhamme ādīnava viditvā asoka

anuttara yogakkhema nibbāna pariyesamānā asoka anuttara yogakkhema nibbāna

ajjhagamasu; attanā sakilesadhammā samānā sakilesadhamme ādīnava viditvā asakiliṭṭha

anuttara yogakkhema nibbāna pariyesamānā asakiliṭṭha anuttara yogakkhema nibbāna

ajjhagamasu. ¥āṇañ ca pana nesa dassana udapādi: “Akuppā no vimutti, ayam antimā jāti,

natthidāni punabbhavo”ti.

 

Kāmaguṇā[2787]

31. Pañc’ ime bhikkhave kāmaguṇā. Katame pañca?

Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā;[2788] sotaviññeyyā saddā iṭṭhā

kantā manāpā piyarūpā kāmūpasahitā rajanīyā; ghānaviñañeyyā gandhā iṭṭhā kantā manāpā piyarūpā

kāmūpasahitā rajanīyā; jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā;

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā.

Ime kho bhikkhave pañca kāmaguṇā.

 

32. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmague gathitā[2789] mucchitā[2790]

ajjhāpannā[2791] anādīnavadassāvino anissaraapaññā[2792] paribhuñjanti, te evam assu veditabbā:

anayam[2793]-āpannā[2794] byasanamāpannā yathākāmakaraṇīyā[2795] pāpimato.

Seyyathāpi bhikkhave āraññako migo baddho[2796] pāsarāsi[2797] adhisayeyya,[2798] so evam assa

veditabbo: “Anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa,[2799] āgacchante ca pana

ludde na yena kāma pakkamissatī”ti.

Evam eva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmague, gathitā mucchitā

ajjhāpannā anādīnavadassāvino anissaraapaññā paribhuñjanti, te evam assu veditabbā: anayamāpannā

byasanamāpannā yathākāmakaraṇīyā pāpimato.

 

33. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmague agathitā amucchitā

anajjhāpannā ādīnavadassāvino nissaraapaññā paribhuñjanti, te evam assu veditabbā: “Na

anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.”

 

Seyyathāpi bhikkhave āraññako migo abaddho pāsarāsi adhisayeyya, so evam assa veditabbo: “Na

anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yena

kāma pakkamissatī”ti.

Evam eva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā ime pañca kāmague agathitā amucchitā

anajjhāpannā ādīnavadassāvino nissaraapaññā paribhuñjanti, te evam assu veditabbā: “na

anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.”

 

34. Seyyathāpi: bhikkhave āraññako migo araññe pavane[2800] vissattho[2801] gacchati, vissattho tiṭṭhati,

vissattho nisīdati, vissattho seyya kappeti. Ta kissa hetu? Anāpāthagato[2802] bhikkhave luddassa.

Evam eva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka

savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Aya vuccati bhikkhave

bhikkhu: ‘Andhamakāsi[2803] Māra apada[2804] vadhitvā[2805] Māracakkhu adassana gato pāpimato.’

 

35. Puna ca para bhikkhave bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso

ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati.

Aya vuccati bhikkhave bhikkhu: ‘andham akāsi Māra apada vadhitvā Māracakkhu adassana

gato pāpimato.’

 

36. Puna ca para bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno,

sukhañ ca kāyena paisavedeti yan ta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ ti;

tatiya jhāna upasampajja viharati. Aya vuccati bhikkhave bhikkhu: ‘andham akāsi Māra

apada vadhitvā Māracakkhu adassana gato pāpimato.’

 

37. Puna ca para bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa-

domanassāna atthagamā adukkha asukha upekkhā-sati-pārisuddhi catuttha jhāna

upasampajja viharati. Aya vuccati bhikkhave bhikkhu: ‘andham akāsi Māra apada vadhitvā

Māracakkhu adassana gato pāpimato.’

 

38. Puna ca para bhikkhave bhikkhu sabbaso rūpa-saññāna samatikkamā, paighasaññāna[2806]

atthagamā, nānatta-saññāna amanasikārā, ‘Ananto ākāso’ti; ākāsānañcāyatana upasampajja

viharati. Aya vuccati bhikkhave bhikkhu: ‘andham akāsi Māra apada vadhitvā Māracakkhu

adassana, gato pāpimato.’

 

39. Puna ca para bhikkhave bhikkhu sabbaso ākāsānañcāyatana samatikkamma, ‘Ananta

viññāṇan’ ti; viññāṇañcāyatana upasampajja viharati. Aya vuccati bhikkhave bhikkhu: ‘andham

akāsi Māra apada vadhitvā Māracakkhu, adassana gato pāpimato.’

 

40. Puna ca para bhikkhave bhikkhu sabbaso viññāṇañcāyatana samatikkamma, ‘Natthi kiñcī’ ti;

ākiñcaññāyatana upasampajja viharati. Aya vuccati bhikkhave bhikkhu: ‘andham akāsi Māra

apada vadhitvā Māracakkhu, adassana gato pāpimato. ’

41. Puna ca para bhikkhave bhikkhu sabbaso ākiñcaññāyatana samatikkamma, ‘Ananta

viññāṇan’ti; nevasaññānāsaññāyatana upasampajja viharati. Aya vuccati bhikkhave bhikkhu:

‘andham akāsi Māra apada vadhitvā Māracakkhu, adassana gato pāpimato.’

 

42. Puna ca para bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatana samatikkamma,

saññāvedayitanirodha upasampajja viharati. Paññāya c’assa disvā āsavā parikkhīṇā honti. Aya

vuccati bhikkhave bhikkhu: ‘andham akāsi Māra apada, vadhitvā Māracakkhu, adassana gato

pāpimato, tiṇṇo loke visattika.[2807] So vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho

seyya kappeti. Ta kissa hetu? ‘Anāpāthagato bhikkhave pāpimato’ti.

 

‘Idam avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun’ti.

 

~ Ariyapariyesanasutta niṭṭhita ~

 

(M.27.) Cūḷahatthipadopamasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena Jāṇussoi brāhmao sabbasetena[2808] vaabhīrathena[2809] Sāvatthiyā niyyāti[2810]       divādivassa.[2811] Addasā kho Jāṇussoi brāhmao Pilotika paribbājaka dūratova āgacchanta, disvāna Pilotika paribbājaka etadavoca:                                                                                                                  

“Handa[2812] kuto nu bhava Vacchāyano āgacchati divādivassā”ti?                                                                     Ito hi kho aha bho āgacchāmi samaassa Gotamassa santikā”ti.[2813]                                                              “Ta ki maññati bhava Vacchāyano samaassa Gotamassa paññāveyyattiya[2814] paaito maññe”ti?[2815]                                                                                                                                                         Ko cāha bho, ko ca samaassa Gotamassa paññāveyyattiya jānissāmi,[2816] sopi nūnassa tādisova[2817] yo samaassa Gotamassa paññāveyyattiya jāneyyā’ti?                                                                                  Uḷārāya[2818] khalu[2819] bhava Vacchāyano samaa Gotama pasasāya pasasatī”ti.[2820]                               Ko vāha bho, ko ca samaa Gotama pasasissāmi, pasatthapasatthova[2821] so bhava Gotamo, seṭṭho[2822] devamanussānan”ti?                                                                                                                    Kampana bhava Vacchāyano atthavasa[2823] sampassamāno, samae Gotame eva abhippasanno”ti?[2824]

3. Seyyathāpi bho kusalo nāgavaniko nāgavana[2825] paviseyyā,[2826] so passeyya nāgavane mahanta hatthipada[2827] dīghato ca āyata[2828] tiriyañca[2829] vitthata.[2830] So niṭṭha gaccheyya:[2831]Mahā vata bho nāgo”ti. Evameva kho aha bho yato addasa samae Gotame cattāri padāni, athāha niṭṭhamagama: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti.                                                                                                                   Katamāni cattāri?

4. Idhāha bho passāmi ekacce khattiyapaṇḍite nipue[2832] kataparappavāde[2833] vālavedhirūpe;[2834] vo bhindantā[2835] ‘maññe’ caranti paññāgatena diṭṭhigatāni.[2836] Te suanti: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osarissatī”ti.[2837] Te pañha abhisakharonti:[2838] “Ima maya pañha samaa Gotama upasakamitvā pucchissāma. Evañce no puṭṭho eva vyākarissati; evamassa maya vāda āropessāma,[2839] evañcepi no puṭṭho eva vyākarissati, evampissa maya vāda[2840] āropessāmā”ti.

Te suanti: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osao”ti.[2841] Te yena samao Gotamo tenupasakamanti, te samao Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Te samaena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahasitā, na ceva samaa Gotama pañha pucchanti, kutassa vāda āropessanti? Aññadatthu[2842] samaasseva Gotamassa sāvakā sampajjanti. Yadāha bho samae Gotame ima pahama pada addasa, athāha niṭṭhamagama: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti. (pahama ñāṇapada)

5. Puna ca parāha bho passāmi idhekacce brāhmaapaṇḍite nipue kataparappavāde vālavedhirūpe, vo bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suanni: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osarissatī”ti. Te pañha abhisakharonti: “Ima maya pañha samaa Gotama upasakamitvā pucchissāma, evañce no puṭṭho eva vyākarissati, evamassa maya vāda āropessāma, evañcepi no puṭṭho eva vyākarissati. Evampissa maya vāda āropessāmā”ti.

Te suanti: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osao”ti. Te yena samao Gotamo tenupasakamanti, te samao Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Te samaena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahasitā, na ceva samaa Gotama pañha pucchanti, kutassa vāda āropessanti? Aññadatthu samaasseva Gotamassa sāvakā sampajjanti. Yadāha bho samae Gotame ima dutiya pada addasa, athāha niṭṭhamagama: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti. (Dutiya ñāṇapada)

6. Puna ca parāha bho passāmi idhekacce gahapatipaṇḍite nipue kataparappavāde vālavedhirūpe, vo bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suanti: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osarissatī”ti. Te pañha abhisakharonti: “Ima maya pañha samaa Gotama upasakamitvā pucchissāma. Evañce no puṭṭho eva vyākarissati, evamassa maya vāda āropessāma, evañcepi no puṭṭho eva vyākarissati, evampissa maya vāda āropessāmā”ti.

Te suanti: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osao”ti. Te yena samao Gotamo tenupasakamanti, te samao Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Te samaena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahasitā, na ceva samaa Gotama pañha pucchanti, kutassa vāda āropessanti? Aññadatthu samaasseva Gotamassa sāvakā sampajjanti. Yadāha bho samae Gotame ima tatiya pada addasa, athāha niṭṭhamagama: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti. (Tatiya ñāṇapada.)

7. Puna ca parāha bho passāmi idhekacce samaapaṇḍite nipue kataparappavāde vālavedhirūpe, vo bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suanti: “Samao khalu bhe Gotamo amuka nāma gāma vā nigama vā osarissatī”ti. Te pañha abhisakharonti: “Ima maya pañha samaa Gotama upasakamitvā pucchissāma, evañcepi no puṭṭho eva vyākarissati. Evampissa maya vāda āropessāmā”ti.

Te suanti: “Samao khalu bho Gotamo amuka nāma gāma vā nigama vā osao”ti. Te yena samao Gotamo tenupasakamanti, te samao Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaseti. Te samaena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahasitā, na ceva samaa Gotama pañha pucchanti, kutassa vāda āropessanti? Aññadatthu samaaññeva Gotama okāsa[2843] yācanti agārasmā anagāriya pabbajjāya. Te samao Gotamo pabbājeti[2844] upasampādeti.[2845] Te tattha pabbajitā samānā eko vūpakaṭṭhā[2846] appamattā ātāpino pahitattā[2847] viharantā nacirasseva, yassatthāya kulaputtā sammadeva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharanti. Te evamāhasu: “Mana vata bho anassāma,[2848] mana vata bho panassāma,[2849] maya hi pubbe assamaṇāva samānā samaamhāti paijānimha;[2850] abrāhmaṇāva samānā brāhmaamhāti paijānimha; anarahantova samānā arahantamhāti paijānimha. Idāni khomha samaṇā, idāni khomha brāhmaṇā, idāni khomha arahanto”ti. Yadāha bho samae Gotame ima catuttha pada addasa, athāha niṭṭhamagama: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti. (Catuttha ñāṇapada)

Yato kho aha bho samae Gotame imāni cattāri padāni addasa, athāha niṭṭhamagama: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supainno Bhagavato sāvakasagho”ti.

8. Eva vutte, Jāṇussoi brāhmao sabbasetā vaabhīrathā orohitvā[2851] ekasa uttarāsaga karitvā yena Bhagavā tenañjali paṇāmetvā tikkhattu[2852] udāna udānesi:[2853]Namo tassa Bhagavato Arahato Sammāsambuddhassa! Namo tassa Bhagavato Arahato Sammāsambuddhassa! Namo tassa Bhagavato Arahato Sammāsambuddhassa! Appevanāma maya kadāci karahaci tena bhotā Gotamena saddhi samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpo’ti.

9. Atha kho Jāṇussoi brāhmao yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinno kho Jāṇussoi brāhmao yāvatako[2854] ahosi Pilotikāya paribbājakena saddhi kathāsallāpo,[2855] ta sabba Bhagavato ārocesi.                                                                                                                                    Eva vutte, Bhagavā Jāṇussoi brāhmaa etadavoca: “Na kho brāhmaa ettāvatā[2856] hatthipadopamo vitthārena[2857] paripūro hoti. Api ca brāhmaa yathā hatthipadopamo vitthārena paripūro hoti, ta suṇāhi, sādhuka manasi karohi, bhāsissāmī”ti.                                                                                                       “Eva bho”ti kho Jāṇussoi brāhmao Bhagavato paccassosi. Bhagavā etadavoca:

10. Seyyathāpi brāhmaa nāgavaniko nāgavana paviseyya, so passeyya nāgavane mahanta hatthipada dīghato ca āyata tiriyañca vitthata. Yo hoti kusalo nāgavaniko neva tāva niṭṭha gacchati: “Mahā vata bho nāgo”ti. “Ta kissa hetu? Santi hi brāhmaa nāgavane vāmanikā[2858] nāma hatthiniyo mahāpadā, tāsampeta pada assā”ti.                                                                                      So tamanugacchati[2859] tamanugacchanto passati nāgavane mahanta hatthipada dīghato ca āyata tiriyañca vitthata uccā[2860] ca nisevita.[2861] yo hoti kusalo nāgavaniko neva tāva niṭṭha gacchati: “Mahā vata bho nāgo”ti. “Ta kissa hetu? Santi hi brāhmaa nāgavane uccā kāḷārikā[2862] nāma hatthiniyo mahāpadā, tāsampeta pada assā”ti.                                                                                                    So tamanugacchati tamanugacchanto passati nāgavane mahanta hatthipada dīghato ca āyata tiriyañca vitthata uccā ca nisevita uccā ca dantehi[2863] ārañjitāni.[2864] Yo hoti kusalo nāgavaniko neva tāva niṭṭha gacchati: “Mahā vata bho nāgo”ti. “Ta kissa hetu? Santi hi brāhmaa nāgavane uccā kaerukā[2865] nāma hatthiniyo mahāpadā, tāsampeta pada assā”ti.                                                               So tamanugacchati tamanugacchanto passati nāgavane mahanta hatthipada dīghato ca āyata, tiriyañca vitthata uccā ca nisevita, uccā ca dantehi ārañjitāni, uccā ca sākhābhaga.[2866] Tañca nāga passati rukkhamūlagata vā abbhokāsagata vā gacchanta vā hita vā nisinna vā nipanna vā. So niṭṭha gacchati: “Ayameva so mahānāgo”ti.

11. Evameva kho brāhmaa idha Tathāgato loke upapajjati: “Araha Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro Purisadammasārathī Satthā devamanussāna Buddho Bhagavā. So ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā sacchikatvā pavedeti. So dhamma deseti: ‘Ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa sāttha[2867] sabyañjana[2868] kevalaparipuṇṇa parisuddha, brahmacariya pakāseti.

12. “Ta dhamma suṇāti gahapati vā gahapatiputto vā aññatarasmi[2869] vā kule paccājāto.[2870] So ta dhamma sutvā Tathāgate saddha pailabhati.[2871] So tena saddhā pailābhena samannāgato iti paisañcikkhati:[2872]Sambādho[2873] gharāvāso[2874] rajāpatho;[2875] abbhokāso[2876] pabbajjā. Nayida sukara,[2877] agāra[2878] ajjhāvasatā,[2879] ekanta[2880]-paripuṇṇa ekantaparisuddha sakhalikhita[2881] brahmacariya caritu. Yannūnāha kesamassu[2882] ohāretvā[2883] kāsāyāni[2884] vatthāni acchādetvā[2885] agārasmā anagāriya pabbajeyyan’ti. So aparena samayena appa vā bhogakkhandha[2886] pahāya,[2887] mahanta vā bhogakkhandha pahāya; appa vā ñātiparivaṭṭa[2888] pahāya, mahanta cā ñātiparivaṭṭa pahāya; kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajati.  

13. So eva pabbajito samāno bhikkhūna sikkhāsājīvasamāpanno.[2889] Pāṇātipāta pahāya pāṇātipātā paivirato hoti; nihitadaṇḍo nihitasattho[2890] lajjī[2891] dayāpanno[2892] sabbapāṇabhūtahitānukampī[2893] viharati. Adinnādāna pahāya adinnādānā paivirato hoti; dinnādāyī[2894] dinnapāṭikakhī [2895]athenena[2896] sucibhūtena[2897] attanā viharati.                                                                                                                                    Abrahmacariya pahāya brahmacārī hoti; ārācārī[2898] virato methunā[2899] gāmadhammā.[2900]                          Musāvāda pahāya musāvādā pairato hoti; saccavādī saccasandho[2901] theto[2902] paccayiko[2903] avisavādako[2904] lokassa.

Pisuna vāca pahāya pisunā vācā paivirato hoti; ito[2905] sutvā[2906] na amutra[2907] akkhātā,[2908] imesa[2909]

bhedāya;[2910] amutra vā sutvā na imesa akkhātā, amūsa bhedāya. Iti bhinnāna[2911] vā sandhātā[2912]

sahitāna[2913] vā anuppadātā,[2914] samaggārāmo samaggarato samaggakarai[2915] vāca bhāsitā hoti.

Pharusa vāca pahāya pharusāya vācāya paivirato hoti; yā sā vācā nelā[2916] kaṇṇasukhā[2917] pemanīyā[2918]

hadayagamā[2919] porī[2920] bahujanakantā[2921] bahujanamanāpā, tathārūpi vāca bhāsitā hoti.

Samphappalāpa pahāya samphappalāpā paivirato hoti; kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavati[2922] vāca bhāsitā, kālena sāpadesa[2923] pariyantavati[2924] atthasahita.

So bījagāmabhūtagāmasamārambhā[2925] paivirato hoti. Ekabhattiko[2926] hoti rattūparato[2927] virato vikālabhojanā.[2928] Naccagītavāditavisūkadassanā[2929] paivirato hoti. Mālāgandhavilepanadhāraamaṇḍana-vibhūsanaṭṭhānā[2930] paivirato hoti. Uccāsayanamahāsayanā[2931] paivirato hoti. Jātarūparajatapaiggahaṇā[2932] paivirato hoti. Āmakadhaññapaiggahaṇā[2933] paivirato hoti. Āmakamasapaiggahaṇā paivirato hoti. Itthikumārikapaiggahaṇā[2934] paivirato hoti. Dāsidāsapaiggahaṇā[2935] paivirato hoti. Ajeakapaiggahaṇā[2936] paivirato hoti. Kukkuasūkarapaiggahaṇā[2937] paivirato hoti. Hatthigavāssavaavāpaiggahaṇā[2938] paivirato hoti. Khettavatthupaiggahaṇā[2939] paivirato hoti. Dūteyyapahiagamanānuyogā[2940] paivirato hoti. Kayavikkayā[2941] paivirato hoti. Tulākūṭakasakūṭa[2942] mānakūṭā paivirato hoti. Ukkoanavañcananikatisāciyogā[2943] paivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā[2944] paivirato hoti.

14. So santuṭṭho[2945] hoti kāyaparihārikena[2946] cīvarena, kucchiparihārikena[2947] piṇḍapātena. So yena yeneva[2948] pakkamati,[2949] samādāyeva[2950] pakkamati.                                                                                          Seyyathāpi nāma pakkhī[2951] sakuo yena yeneva eti[2952] sapattabhārova[2953] eti.                                              Evameva kho bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhatta anavajjasukha[2954] paisavedeti.[2955]

15. So cakkhunā rūpa disvā na nimittaggāhī[2956] hoti nānubyañjanaggāhī.[2957] Yatvādhikaraamena[2958] cakkhundriya asavuta[2959] viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu;[2960] tassa savarāya[2961] paipajjati,[2962] rakkhati cakkhundriya, cakkhundriye savara āpajjati.[2963]                                                                                                                                                     Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena sotindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati.                                                               Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena ghānindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānindriya, ghānindriye savara āpajjati.                            Jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena jivihindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati.                                                            Kāyena phoṭṭhabba phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena kāyindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati.                                Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena manindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati manindriya, manindriye savara āpajjati.                                         So iminā ariyena indriyasavarena samannāgato ajjhatta abyāsekasukha[2964] paisavedeti.

16. So abhikkante paikkante sampajānakārī[2965] hoti; ālokite vilokite sampajānakārī hoti; sammiñjite pasārite sampajānakārī hoti; saghāṭipattacīvaradhārae sampajānakārī hoti; asite pīte khāyite sāyite sampajānakārī hoti; uccārapassāvakamme sampajānakārī hoti; gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī hoti.

17. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasavarena samannāgato, iminā ca ariyena satisampajaññena samannāgato; vivitta[2966] senāsana bhajati:[2967] arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa palālapuñja.

18. So pacchābhatta piṇḍapātapaikkanto nisīdati, pallaka ābhujitvā uju kāya paidhāya parimukha sati upaṭṭhapetvā. So abhijjha loke pahāya vigatābhijjhena cetasā viharati; abhijjhāya citta parisodheti. Byāpādapadosa pahāya abyāpannacitto viharati; sabbapāṇabhūtahitānukampī byāpādapadosā citta parisodheti. Thīnamiddha pahāya vigatathīnamiddho viharati; ālokasaññī sato sampajāno thīnamiddhā citta parisodheti. Uddhaccakukkucca pahāya anuddhato viharati; ajjhatta vūpasantacitto uddhaccakukkuccā citta parisodheti. Vicikiccha pahāya tiṇṇavicikiccho viharati; akathakathī kusalesu dhammesu vicikicchāya citta parisodheti.

19. So ime pañca nīvarae[2968] pahāya cetaso upakkilese paññāya dubbalīkarae,[2969] vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti.

20. Puna ca para brāhmaa bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti.

21. Puna ca para brāhmaa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Ya ta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti tatiya jhāna upasampajja viharati. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato savakasagho”ti.

22. Puna ca para brāhmaa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti.

23. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte pubbenivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati: seyyathīda ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi; anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe: amutrāsi eva nāmo eva gotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto, so tato cuto amutra upapādi, tatrāpāsi evanāmo evagotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti.

24. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cutūpapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipasanno Bhagavato sāvakasagho”ti

25. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmeti. So ‘ida dukkhan’ti yathābhūta pajānāti, ‘aya dukkhasamudayo’ti yathābhūta pajānāti, ‘aya dukkhanirodho’ti yathābhūta pajānāti, ‘aya dukkhanirodhagāminī paipadā’ti yathābhūta pajānāti; ‘ime āsavā’ti yathābhūta pajānāti, ‘aya āsavasamudayo’ti yathābhūta pajānāti, ‘aya āsavanirodho’ti yathābhūta pajānāti, ‘aya āsavanirodhagāminī paipadā’ti yathābhūta pajānāti. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Na tveva tāva ariyasāvako niṭṭha gato hoti. Api ca kho niṭṭha gacchati: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti.

26. Tassa eva jānato eva passato kāmasāvāpi citta vimuccati, bhavāsavāpi citta vimuccati, avijjāsavāpi citta vimuccati, vimuttasmi vimuttamiti ñāṇa hoti: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā”ti pajānāti. Idampi vuccati brāhmaa Tathāgatapada itipi, Tathāgatanisevita itipi, Tathāgatārañjita itipi. Ettāvatā kho brāhmaa ariyasāvako niṭṭha gato hoti: “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno Bhagavato sāvakasagho”ti. Ettāvatā brahmaa hatthipadopamo vitthārena paripūro hotī”ti.

27. Eva vutte, Jāṇussoi brāhmao Bhagavanta etadavoca: “Abhikkanta bho Gotama, abhikkanta bho Gotama, seyyathāpi bho Gotama, nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya: “cakkhumanto rūpāni dakkhintī”ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito, esāha bhavanta Gotama saraa gacchāmi, dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraa gatan”ti.

~ Cūḷahatthipadopamasutta sattama. ~

 

(M.28.) Mahāhatthipadopamasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho āyasmā Sāriputto bhikkhū āmantesi: “Āvuso bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosu. Āyasmā Sāriputto etadavoca:

2. Seyyathāpi āvuso yāni kānici jagalāna[2970] pāṇāna padajātāni,[2971] sabbāni tāni hatthipade samodhāna[2972] gacchanti, hatthipada tesa aggam akkhāyati[2973] yadida mahattanena.[2974]                     Evameva kho āvuso ye keci kusalā dhammā, sabbe te catusu ariyasaccesu sagaha[2975] gacchanti. Katamesu catusu?                                                                                                                                       Dukkhe ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paipadāya ariyasacce.

3. Katamañcāvuso dukkha ariyacca?                                                                                                       Jātipi dukkhā, jarāpi dukkhā, maraampi dukkha, sokaparidevadukkhadomanassupāyāsāpi dukkhā, yampiccha na labhati tampi dukkha, sakhittena pañcupādānakkhandho dukkhā.

4. Katame cāvuso pañcupādānakkhandho?                                                                                   Seyyathīda rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho sakhārūpādānakkhandho viññāṇūpādānakkhandho.

5. Katamo cāvuso rūpūpādānakkhandho?                                                                                                   Cattārī ca mahābhūtāni catunnañca mahābhūtāna upādāya rūpa.                                                         Katame cāvuso cattāro mahābhūtā?                                                                                                  Pahavīdhātu āpodhātu tejodhātu vāyodhātu.

6. Katamā cāvuso pahavīdhātu?[2976]                                                                                                    Pahavīdhātu siyā ajjhattikā[2977] siyā bāhirā.                                                                                                       Katamā cāvuso ajjhattikā pahavīdhātu?                                                                                                        Ya[2978] ajjhatta paccatta[2979] kakkhaa[2980] kharigata[2981] upādinna:[2982] Seyyathīda kesā lomā nakhā dantā taco masa nahāru aṭṭhi aṭṭhimiñja vakka hadaya yakana kilomaka pihaka papphāsa anta antagua udariya karīsa, ya vā panaññampi[2983] kiñci ajjhatta paccatta kakkhaa kharigata upādinna. Aya vuccatāvuso ajjhattikā pahavīdhātu. Yā ceva kho pana ajjhattikā pahavīdhātu, yā ca bāhirā pahavīdhātu pahavīdhāturevesā.[2984] Ta: ‘Neta mama, nesohamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā pahavīdhātuyā nibbindati,[2985] pahavīdhātuyā citta virājeti.[2986]

7. Hoti kho so āvuso samayo ya bāhirā āpodhātu pakuppati,[2987] antarahitā[2988] tasmi samaye bāhirā pahavīdhātu hoti. Tassā hi nāma āvuso bāhirāya pahavīdhātuyā, tāva mahallikāya[2989] aniccatā[2990] paññāyissati, khayadhammatā[2991] paññāyissati, vayadhammatā[2992] paññāyissati, viparināmadhammatā[2993] paññāyissati.[2994]                                                                                                                                                          Kim panimassa mattaṭṭhakassa[2995] kāyassa taahūpādinnassa?[2996]                                                                       Ahan”ti vāmaman”ti vāasmī”ti vā. Atha khvassa no cevettha[2997] hoti.

8. Tañce āvuso bhikkhu pare akkosanti[2998] paribhāsanti[2999] rosenti[3000] vihesenti,[3001] so eva pajānāti: “Uppannā kho me aya sotasamphassajā dukkhā vedanā. Sā ca kho paicca,[3002] no appaicca.                  Ki paicca?                                                                                                                                                Phassa paicca.                                                                                                                                                 So: “Phasso anicco”ti passati, “vedanā aniccā”ti passati, “saññā aniccā”ti passati, “sakhārā aniccā”ti passati, “viññāṇa aniccan”ti passati. Tassa dhātārammaameva[3003] citta pakkhandati[3004] pasīdati[3005] santiṭṭhati[3006] adhimuccati.[3007]

9. Tañce āvuso bhikkhu pare aniṭṭhehi[3008] akantehi[3009] amanāpehi[3010] samudācaranti,[3011] pāṇisamphassenapi[3012] leḍḍusamphassenapi[3013] daṇḍasamphassenapi satthasamphassenapi; so eva pajānāti: “Tathābhūto[3014] kho aya kāyo yathābhūtasmi kāye pāṇisamphassāpi kamanti,[3015] leḍḍusamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti.                                                                            Vutta kho paneta Bhagavatā:Kakacūpamovāde,[3016] ubhatodaṇḍakena[3017] cepi bhikkhave kakacena[3018] corā ocarakā[3019] agamagāni[3020] okanteyyu;[3021] tatrāpi yo mano padūseyya,[3022] na me so tena sāsanakaro”ti.[3023]                                                                                                                                        Āraddha[3024] kho pana me viriya bhavissati asallīna,[3025] upaṭṭhitā[3026] sati apammuṭṭhā.[3027] Passaddho[3028] kāyo asāraddho,[3029] samāhita[3030] citta ekagga.[3031] Kāma dāni imasmi kāye pāṇisamphassāpi kamantu, leḍḍusamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu; karīyati[3032] hida Buddhāna sāsanan”ti.

10. Tassa ce āvuso bhikkhuno eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato;[3033] upekkhā kusalanissitā[3034] na saṇṭhāti,[3035] so tena savijjati,[3036] savega[3037] āpajjati: “Alābhā vata me, na vata me lābhā; dulladdha vata me, na vata me suladdha. Yassa me eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato; upekkhā kusalanissitā na saṇṭhātī”ti.                                                                                                                                               Seyyathāpi āvuso suisā[3038] sasura[3039] disvā savijjati, savega āpajjati.                                                     Evameva kho āvuso tassa ce bhikkhuno eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato, upekkhā kusalanissitā na saṇṭhāti, so tena savijjati, savega āpajjati: “Alābhā vata me, na vata me lābhā; dulladdha vata me, na vata me suladdha. Yassa me eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato; upekkhā kusalanissitā na saṇṭhātī”ti. Tassa ce āvuso bhikkhuno eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato; upekkhā kusalanissitā saṇṭhāti. So tena attamano hoti, ettāvatāpi[3040] kho āvuso bhikkhuno bahukata[3041] hoti.

11. Katamā cāvuso āpodhātu?                                                                                                                  Āpodhātu siyā[3042] ajjhattikā siyā bāhirā.                                                                                                             Katamā cāvuso ajjhattikā āpodhātu?                                                                                                            Ya ajjhatta paccatta āpo āpogata[3043] upādinna; [3044] seyyathīda: pitta semha pubbo lohita sedo medo assu vasā kheo sighāṇikā lasikā mutta. Ya vā panaññampi kiñci ajjhatta paccatta āpo āpogata upādinna, aya vuccatāvuso ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu āpodhāturevesā.[3045] Ta: “Neta mama, nesohamasmi, na meso attā”ti evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā citta virājeti.

12. Hoti kho so āvuso samayo ya bāhirā āpodhātu pakuppati.[3046] Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati.                                                                Hoti kho so āvuso samayo ya mahāsamudde[3047] yojanasatikānipi[3048] udakāni ogacchanti,[3049] dviyojanasatikānipi udakāni ogacchanti, tiyojanasatikānipi udakāni ogacchanti, catuyojanasatikānipi udakāni ogacchanti, pañcayojanasatikānipi udakāni ogacchanti, chayojanasatikānipi udakāni ogacchanti, sattayojanasatikānipi udakāni ogacchanti.                                                                                  Hoti kho so āvuso samayo ya mahāsamudde sattatālampi[3050] udaka saṇṭhāti,[3051] chatālampi udaka saṇṭhāti, pañcatālampi udaka saṇṭhāti, catutālampi udaka saṇṭhāti, titālampi udaka saṇṭhāti, dvitālampi udaka saṇṭhāti, tālampi udaka saṇṭhāti.                                                                                    Hoti kho so āvuso samayo ya mahāsamudde sattaporisampi[3052] udaka saṇṭhāti, chaporisampi udaka saṇṭhāti, pañcaporisampi udaka saṇṭhāti, catuporisampi udaka saṇṭhāti, tiporisampi udaka saṇṭhāti, dviporisampi udaka saṇṭhāti, porisampi udaka saṇṭhāti.                                                            Hoti kho so āvuso samayo ya mahāsamudde addhaporisampi[3053] udaka saṇṭhāti, kaimattampi[3054] udaka saṇṭhāti, jaṇṇumattampi[3055] udaka saṇṭhāti, gopphakamattampi[3056] udaka saṇṭhāti.                          Hoti kho so āvuso samayo ya mahāsamudde agulipabbatemanamattampi[3057] udaka na hoti.                    Tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā paññāyissati.                                           Kim[3058] panimassa mattaṭṭhakassa kāyassa taahūpādinnassa?[3059]                                                                     “Ahan”ti vā “maman”ti vā “asmī”ti vā. Atha khvassa no cevettha hoti.[3060]

13-15. Tassa ce āvuso bhikkhuno eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato; upekkhā kusalanissitā saṇṭhāti. So tena attamano hoti, ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

16. Katamā cāvuso tejodhātu?                                                                                                                    Tejodhātu siyā ajjhattikā siyā bāhirā.                                                                                                                  Katamā cāvuso ajjhattikā tejodhātu?                                                                                                             Ya ajjhatta paccatta tejo tejogata[3061] upādinna; seyyathīda: yena ca santappati,[3062] yena ca jarīyati,[3063] yena ca pariayhati,[3064] yena ca asitapītakhāyitasāyita[3065] sammā pariṇāma[3066] gacchati. Ya vā panaññampi kiñci ajjhatta paccatta tejo tejogata upādinna, aya vuccatāvuso ajjhattikā tejodhātu.[3067] Yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Ta: “Neta mama, nesohamasmi, na meso attā”ti evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā tejodhātuyā nibbindati, tejo dhātuyā citta virājeti.

17. Hoti kho so āvuso samayo ya bāhirā tejodhātu pakuppati. Sā gāmampi ahati, nigamampi ahati, nagarampi ahati, janapadampi ahati, janapadapadesampi ahati.[3068] Sā haritanta[3069] vā panthanta[3070] vā selanta[3071] vā udakanta vā ramaṇīya[3072] vā bhūmibhāga[3073] āgamma anāhārā[3074] nibbāyati.[3075]                  Hoti kho so āvuso samayo ya kukkuapattenapi[3076] nahārudaddulenapi[3077] aggi gavesanti.[3078] Tassā hi  nāma āvuso bāhirāya tejodhātuyā tāva mallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, viparināmadhammatā paññāyissati. Kimpanimassa mattaṭṭhakassa kāyassa taahūpādinnassa? ‘Ahan’ti vāmaman’ti vāasmī’ti vā. Atha khvassa no cevettha hoti.

18-20. Tassa ce āvuso bhikkhuno eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato; upekkhā kusalanissitā saṇṭhāti. So tena attamano hoti, ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

21. Katamā cāvuso vāyodhātu?                                                                                                            Vāyodhātu siyā ajjhattikā siyā bāhirā.                                                                                                            Katamā cāvuso ajjhattikā vāyodhātu?                                                                                                             Ya ajjhatta paccatta vāyo vāyogata upādinna seyyathīda: uddhagamā[3079] vātā, adhogamā vātā, kucchisayā[3080] vātā, koṭṭhasayā vātā, agamagānusārino[3081] vātā, assāso[3082] passāso iti vā. Ya vā panaññampi kiñci ajjhatta paccatta vāyo vāyogata upādinna: Aya vuccatāvuso ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhāturevesā.[3083] Ta: “Neta mama, nesohamasmi, na meso attā”ti evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā citta virājeti.

22. Hoti kho so āvuso samayo ya bāhirā vāyodhātu pakuppati, sā gāmampi vahati,[3084] nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati.                                                    Hoti kho so āvuso samayo ya gimhāna[3085] pacchime māse tālavaṇṭenapi[3086] vidhūpanenapi[3087] vāta pariyesanti,[3088] ossāvanepi[3089] tiṇāni na iñjanti.[3090] Tassā hi nāma āvuso bāhirāya vāyodhātuyā, tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati.                                                                                                Kimpanimassa mattaṭṭhakassa, kāyassa taahūpādinnassa?                                                                    “Ahan”ti vā “maman”ti vā “asmī”ti vā. Atha khvassa no cevettha hoti.  

23. Tañce āvuso bhikkhu pare akkosanti paribhāsanti rosenti vihesenti, so eva pajānāti: Uppannā kho me aya sotasamphassajā dukkhā vedanā, sā ca kho paicca, no appaicca.                                            Ki paicca?                                                                                                                                            Phassa paicca.                                                                                                                                                  So “phasso anicco”ti passati, “vedanā aniccā”ti passati, “saññā aniccā”ti passati, “sakhārā aniccā”ti passati, “viññāṇa aniccan”ti passati. Tassa dhātārammaameva citta pakkhandati pasīdati santiṭṭhati adhimuccati.

24. Tañce āvuso bhikkhu pare aniṭṭhehi akantehi amanāpehi samudācaranti: pāṇisamphassenapi leausamphassenapi daṇḍasamphassenapi satthasamphassenapi, so eva pajānāti: tathābhūto kho aya kāyo yathābhūtasmi kāye pāṇisamphassāpi kamanti, leausamphassāpi kamanti, daṇḍasamphassāpi kamanti, satthasamphassāpi kamanti.                                                                           Vutta kho paneta Bhagavatā kakacūpamovāde: “Ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā agamagāni okanteyyu, tatrāpi yo mano padoseyya, na me so tena sāsanakaro”ti. Āraddha kho pana me viriya bhavissati, asallīna upaṭṭhitā sati apammuṭṭhā, passaddho kāyo asāraddho, samāhita citta ekagga. Kāma dāni imasmi kāye pāṇisamphassāpi kamantu, leausamphassāpi kamantu, daṇḍasamphassāpi kamantu, satthasamphassāpi kamantu, karīyati hida Buddhāna sāsanan”ti.

25. Tassa ce āvuso bhikkhuno eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato upekkhā kusalanissitā na saṇṭhāti, so tena savijjati, savega āpajjati: “alābhā vata me na vata me lābhā, dulladdha vata me na vata me suladdha, yassa me eva Buddha anussarato, eva dhamma anussarato, eva sagha anussarato upekkhā kusalanissitā na saṇṭhātī”ti. Seyyathāpi āvuso suisā sasura disvā savijjati, savega āpajjati.                                                 Evameva kho āvuso tassa ce bhikkhuno eva Buddha anussarato eva dhamma anussarato eva sagha anussarato upekkhā kusalanissitā na saṇṭhāti, so tena savijjati savega āpajjati: “alābhā vata me na vata me lābhā, dulladdha vata me na vata me suladdha, yassa me eva Buddha anussarato eva dhamma anussarato eva sagha anussarato upekkhā kusalanissitā na saṇṭhātī”ti. Tassa ce āvuso bhikkhuno eva Buddha anussarato eva dhamma anussarato eva sagha anussarato upekkhā kusalanissitā saṇṭhāti, so tena attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

26. Seyyathāpi āvuso kaṭṭhañca[3091] paicca, valliñca[3092] paicca, tiañca paicca, mattikañca[3093] paicca, ākāso parivārito[3094]agāranteva[3095] sakha[3096] gacchati; evameva kho āvuso aṭṭhiñca paicca, nahāruñca paicca, masañca paicca, cammañca[3097] paicca ākāso parivārito ‘rūpanteva sakha gacchati.

27. Ajjhattikañ ce āvuso cakkhu aparibhinna[3098] hoti, bāhirā ca rūpā na āpātha[3099] āgacchanti, no ca tajjo[3100] samannāhāro[3101] hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo[3102] hoti. Ajjhattikañ ce āvuso cakkhu aparibhinna hoti, bāhirā ca rūpā āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañ ce cakkhu aparibhinna hoti, bāhirā ca rūpā āpātha āgacchanti, tajjo ca samannāhāro hoti, eva tajjassa viññāṇabhāgassa pātubhāvo hoti.

28. Ya tathābhūtassa rūpa, ta rūpūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe sagaha gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe sagaha gacchati. Ye tathābhūtassa sakhārā, te sakhārūpādānakkhandhe sagaha gacchanti. Ya tathābhūtassa viññāṇa, ta viññāṇūpādānakkhandhe sagaha gacchati. So eva pajānāti: ‘Eva kira’[3103] mesa pañcanna upādānakkhandhāna sagaho sannipāto[3104] samavāyo[3105] hoti.                      Vutta kho paneta Bhagavatā: “Yo paiccasamuppāda passati, so dhamma passati; yo dhamma passati, so paiccasamuppāda passatī”ti.                                                                               Paiccasamuppannā kho panime yadida pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando[3106] ālayo[3107] anunayo[3108] ajjhosāna,[3109] so dukkhasamudayo.                                                                           Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahāna, so dukkhanirodho”ti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

29. Ajjhattikañ ce āvuso sota aparibhinna hoti, bāhirā ca saddā na āpātha āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañ ce āvuso sota aparibhinna hoti, bāhirā ca saddā āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañ ce sota aparibhinna hoti. Bāhirā ca saddā āpātha āgacchanti, tajjo ca samannāhāro hoti, eva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ya tathābhūtassa rūpa, ta rūpūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe sagaha gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe sagaha gacchati. Ye tathābhūtassa sakhārā, te sakhārūpādānakkhandhe sagaha gacchanti. Ya tathābhūtassa viññāṇa, ta viññāṇūpādānakkhandhe sagaha gacchati. So eva pajānāti: “Eva kiramesa pañcanna upādānakkhandhāna sagaho sannipāto samavāyo hoti.                               Vutta kho paneta Bhagavatā: “Yo paiccasamuppāda passati, so dhamma passati; yo dhamma passati, so paiccasamuppāda passatī”ti.                                                                                     Paiccasamuppannā kho panime yadida pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosāna, so dukkhasamudayo.                                                                               Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahāna, so dukkhanirodho”ti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

30. Ajjhattikañ ce āvuso ghāna aparibhinna hoti, bāhirā ca gandhā na āpātha āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañ ce āvuso ghāna aparibhinna hoti, bāhirā ca gandhā āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikañ ce ghāna aparibhinna hoti. Bāhirā ca gandhā āpātha āgacchanti, tajjo ca samannāhāro hoti, eva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ya tathābhūtassa rūpa, ta rūpūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe sagaha gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe sagaha gacchati. Ye tathābhūtassa sakhārā, te sakhārūpādānakkhandhe sagaha gacchanti. Ya tathābhūtassa viññāṇa, ta viññāṇūpādānakkhandhe sagaha gacchati. So eva pajānāti: “Eva kiramesa pañcanna upādānakkhandhāna sagaho sannipāto samavāyo hoti.                                                                          Vutta kho paneta Bhagavatā: “Yo paiccasamuppāda passati, so dhamma passati; yo dhamma passati, so paiccasamuppāda passatī”ti.                                                                                     Paiccasamuppannā kho panime yadida pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosāna, so dukkhasamudayo.                                                                                    Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahāna, so dukkhanirodho”ti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

31. Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā na āpātha āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikā ce āvuso jivhā aparibhinnā hoti, bāhirā ca rasā āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattikā ce jivhā aparibhinnā hoti. Bāhirā ca rūpā āpātha āgacchanti, tajjo ca samannāhāro hoti, eva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ya tathābhūtassa rūpa, ta rūpūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe sagaha gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe sagaha gacchati. Ye tathābhūtassa sakhārā, te sakhārūpādānakkhandhe sagaha gacchanti. Ya tathābhūtassa viññāṇa, ta viññāṇūpādānakkhandhe sagaha gacchati. So eva pajānāti: “Eva kiramesa pañcanna upādānakkhandhāna sagaho sannipāto samavāyo hoti.                                      Vutta kho paneta Bhagavatā: “Yo paiccasamuppāda passati, so dhamma passati; yo dhamma passati, so paiccasamuppāda passatī”ti.                                                                                    Paiccasamuppannā kho panime yadida pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosāna, so dukkhasamudayo.                                                                           Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahāna, so dukkhanirodho”ti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

32. Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā na āpātha āgacchanti, no ca tajjo samannāhāro hoti, neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko ce kāyo aparibhinno hoti, bāhirā ca poṭṭhabbā āpātha āgacchanti, tajjo ca samannāhāro hoti, eva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ya tathābhūtassa rūpa ta rūpūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa vedanā sā vedanūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa saññā sā saññūpādānakkhandhe sagaha gacchati. Ye tathābhūtassa sakhārā te sakhārūpādānakkhandhe sagaha gacchanti. Ya tathābhūtassa viññāṇa ta viññāṇūpādānakkhandhe sagaha gacchati. So eva pajānāti: “Eva kiramesa pañcanna upādānakkhandhāna sagaho sannipāto samavāyo hoti.                                    Vutta kho paneta Bhagavatā: “Yo paiccasamuppāda passati, so dhamma passati; yo dhamma passati, so paiccasamuppāda passatī”ti.                                                                                  Paiccasamuppannā kho panime yadida pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosāna, so dukkhasamudayo.                                                                                Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahāna, so dukkhanirodho”ti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

33. Ajjhattiko ce āvuso mano aparibhinno hoti. Bāhirā ca dhammā na āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattiko ce āvuso mano aparibhinno hoti, bāhirā ca dhammā āpātha āgacchanti, no ca tajjo samannāhāro hoti, nevatāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yato ca kho āvuso ajjhattiko ce mano aparibhinno hoti, bāhirā ca dhammā āpātha āgacchanti, tajjo ca samannāhāro hoti, eva tajjassa viññāṇabhāgassa pātubhāvo hoti. Ya tathābhūtassa rūpa, ta rūpūpādānakkhandhe sagaha gacchati. Yā tathābhūtassa vedanā, sā vedanūpādānakkhandhe sagaha gacchati. Ya tathābhūtassa saññā, sā saññūpādānakkhandhe sagaha gacchati. Ye tathābhūtassa sakhārā, te sakhārūpādānakkhandhe sagaha gacchanti. Ya tathābhūtassa viññāṇa, ta viññāṇūpādānakkhandhe sagaha gacchati. So eva pajānāti: “Eva kiramesa pañcanna upādānakkhandhāna sagaho sannipāto samavāyo hoti.                                                                                                                                                          Vutta kho paneta Bhagavatā: “Yo paiccasamuppāda passati, so dhamma passati; yo dhamma passati, so paiccasamuppāda passatī”ti.                                                                                Paiccasamuppannā kho panime yadida pañcupādānakkhandhā. Yo imesu pañcasupādānakkhandhesu chando ālayo anunayo ajjhosāna, so dukkhasamudayo.                                                                                Yo imesu pañcasupādānakkhandhesu chandarāgavinayo chandarāgappahāna, so dukkhanirodho”ti. Ettāvatāpi kho āvuso bhikkhuno bahukata hoti.

“Idamavocāyasmā Sāriputto. Attamanā te bhikkhu āyasmato Sāriputtassa bhāsita abhinandun”ti.

~ Mahāhatthipadopamasutta aṭṭhama. ~

 

(M.29.) Mahāsāropamasutta

1. Eva me suta: Eka samaya Bhagavā Rājagahe viharati Gijjhakūṭe pabbate; acirapakkante[3110] Devadatte.[3111] Tatra kho Bhagavā Devadatta ārabbha[3112] bhikkhū āmantesi.

2. “Idha bhikkhave ekacco kulaputto saddhā āgārasmā anagāriya pabbajito hoti: “Otiṇṇomhi[3113] jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto.[3114] Appeva nāma[3115] imassa kevalassa dukkhakkhandhassa antakiriyā[3116] paññāyethā”ti. So eva pabbajito samāno, lābhasakkārasiloka[3117] abhinibbatteti,[3118] so tena lābhasakkārasilokena attamano hoti paripuṇṇasakappo. So tena lābhasakkārasilokena attānukkaseti,[3119] para vamheti:[3120]Ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā[3121] appesakkhā”ti.[3122] So tena lābhasakkārasilokena majjati,[3123] pamajjati,[3124] pamāda[3125] āpajjati, pamatto[3126] samāno dukkha viharati.

Seyyathāpi bhikkhave puriso sāratthiko[3127] sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu,[3128] atikkamma taca,[3129] atikkamma papaika,[3130] sākhāpalāsa[3131] chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyeyana caramāno, mahato rukkhassa tiṭṭhato sāravato, abhikkammeva sāra, atikkamma pheggu, atikkamma taca, atikkamma papaika, sākhāpalāsa chetvā, ādāya pakkhanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya, tañcassa attha nānubhavissatī”ti.[3132]

Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasakappo. So tena lābhasakkārasilokena attānukkaseti, para vamheti: “Ahamasmi lābhīsakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā”ti. So tena lābhasakkārasilokena majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati.                                                 Aya vuccati bhikkhave bhikkhu sākhāpalāsa aggahesi[3133] brahmacariyassa, tena ca vosāna[3134] āpādi.

3. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti, na para vamheti, so tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati.                                                 Appamatto samāno sīlasampada ārādheti.[3135] So tāya sīlayampadāya attamano hoti paripuṇṇasakappo, so tāya sīlasampadāya attānukkaseti, para vambheti: “Ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā”ti. So tāya sīlasampadāya majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati.

Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, papaika chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, papaika chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya, tañcassa attha nānubhavissatī”ti.

Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti, so tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati.                                                    Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasakappo. So tāya sīlasampadāya attānukkaseti, para vambheti: “Ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā”ti. So tāya sīlasampadāya majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati.                                                                                                              Aya vuccati bhikkhave bhikkhu papaika aggahesi brahmacariyassa, tena ca vosāna āpādi.

4. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati. Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamāda āpajjati.                                                                                                                                                Appamatto samāno samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasakappo. So tāya samādhisampadāya attānukkaseti para vamheti: “Ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā”ti. So tāya samādhisampadāya majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati.

Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, taca chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, taca chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya, tañcassa attha nānubhavissatī”ti.

Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati. Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamāda āpajjati.                                                                                                                                                     Appamatto samāno samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasakappo. So tāya samādhisampadāya attānukkaseti, para vambheti: “Ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā”ti. So tāya samādhisampadāya majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati.                                                       Aya vuccati bhikkhave bhikkhu taca aggahesi brahmacariyassa, tena ca vosāna āpādi.

5. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati. Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamāda āpajjati. Appamatto samāno samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya samādhisampadāya na attānukkaseti na para vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamāda āpajjati.                                                  Appamatto samāno ñāṇadassana ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasakappo. So tena ñāṇadassanena attānukkaseti para vamheti: “Ahamasmi jāna passa viharāmi, ime panaññe bhikkhū ajāna apassa viharantī”ti. So tena ñāṇadassanena majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati. 

Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, pheggu chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, pheggu chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya, tañcassa attha nānubhavissatī”ti.

Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati. Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vambheti. So tāya sīlasampadāya na majjati nappamajjati nappamāda āpajjati. Appamatto samāno samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya samādhisampadāya na attānukkaseti na para vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamāda āpajjati.                                                      Appamatto samāno ñāṇadassana ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasakappo. So tena ñāṇadassanena attānukkaseti, para vamheti: “Ahamasmi jāna passa viharāmi, ime panaññe bhikkhū ajāna apassa viharantī”ti. So tena ñāṇadassanena majjati pamajjati pamāda āpajjati, pamatto samāno dukkha viharati.                                                                                                           Aya vuccati bhikkhave bhikkhu pheggu aggahesi brahmacariyassa, tena ca vosāna āpādi.

6. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti no ca kho paripuṇṇasakappo. So tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati. Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamāda āpajjati. Appamatto samāno samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya samādhisampadāya na attānukkaseti na para vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamāda āpajjati. Appamatto samāno ñāṇadassana ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasakappo. So tena ñāṇadassanena na attānukkaseti na para vamheti. So tena ñāṇadassanena majjati nappamajjati nappamāda āpajjati.                                       Appamatto samāno asamayavimokkha[3136] ārādheti. Aṭṭhānameta[3137] bhikkhave anavakāso,[3138] ya so bhikkhu tāya asamayavimuttiyā parihāyetha.[3139]

Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, sāraññeva chetvā ādāya pakkameyya, ‘sāran’ti jānamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Aññāsi vatāya bhava puriso sāra aññāsi pheggu, aññāsi taca, aññāsi papaika, aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, sāraññeva chetvā ādāya pakkanto, ‘sāran’ti jānamāno. Yañcassa sārena sārakaraṇīya, tañcassa attha anubhavissatī”ti.

Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamāda āpajjati. Appamatto samāno sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vambheti. So tāya sīlasampadāya na majjati nappamajjati nappamāda āpajjati. Appamatto samāno samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya samādhisampadāya na attānukkaseti na para vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamāda āpajjati, appamatto samāno ñāṇadassana ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasakappo. So tena ñāṇadassanena na attānukkaseti na para vamheti. So tena ñāṇadassanena na majjati nappamajjati nappamāda āpajjati.                                                                                                                                                        Appamatto samāno asamayavimokkha ārādheti. Aṭṭhānameta bhikkhave anavakāso, ya so bhikkhu tāya asamayavimuttiyā parihāyetha.

7. “Iti kho bhikkhave nayida brahmacariya lābhasakkārasilokānisasa,[3140] na silasampadā nisasa, na samādhisampadānisasasa, na ñāṇadassanānisasa. Yā ca kho aya bhikkhave akuppā[3141] cetovimutti, etadatthamida[3142] bhikkhave brahmacariya. Eta sāra, eta pariyosānan”ti.[3143]

  “Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Mahāsāropamasutta navama. ~

 

(M.30.) Cūḷasāropamasutta

1. Eva me suta: Eka samasa Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Pigalakoccho brāhmao yena Bhagavā tenupasakami. Upasakamitvā Bhagavatā saddhi sammodi. Sammādanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinno kho Pigalakoccho brāhmao Bhagavanta etadavoca:

Yeme bho Gotama samaabrāhmaṇā saghino[3144] gaino[3145] gaṇācariyā[3146] ñātā[3147] yasassino[3148] titthakarā[3149] sādhusammatā[3150] bahujanassa[3151] seyyathīda: Pūrao Kassapo, Makkhalī Gosālo, Ajito Kesakambalo, Pakudho Kaccāyano, Sañjayo Belaṭṭhiputto, Nigaṇṭho Nātaputto. Sabbe te sakāya[3152] paiññāya[3153] abbhaññasu,[3154] sabbeva nābbhaññasu, udāhu ekacce abbhaññasu, ekacce nābbhaññasū”ti?

Ala[3155] brāhmaa tiṭṭhateta:[3156] “Sabbe te sakāya paiññāya abbhaññasu, sabbeva nābbhaññasu, udāhu ekacce abbhaññasu, ekacce nābbhaññasū”ti?

“Dhamma te brāhmaa desissāmi. Ta suṇāhi, sādhuka manasikarohi, bhāsissāmī”ti.

Eva bho”ti kho Pigalakoccho brāhmao Bhagavato paccassosi. Bhagavā etadavoca:

3. Seyyathāpi brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, atikkamma papaika, sākhāpalāsa chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, atikkamma papaika, sākhāpalāsa chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissatī”ti.

4. Seyyathāpi vā pana brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, papaika chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, papaika chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissatī”ti.

5. Seyyathāpi vā pana brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, taca chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, taca chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissatī”ti.

6. Seyyathāpi vā pana brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, pheggu chetvā ādāya pakkameyya, ‘sāran’ti maññamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Na vatāya bhava puriso aññāsi sāra, na aññāsi pheggu, na aññāsi taca, na aññāsi papaika, na aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, pheggu chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissatī”ti.

7. Seyyathāpi vā pana brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, sāraññeva chetvā ādāya pakkameyya, ‘sāran’ti jānamāno. Tamena cakkhumā puriso disvā eva vadeyya: “Aññāsi vatāya bhava puriso sāra, aññāsi pheggu, aññāsi taca, aññāsi papaika, aññāsi sākhāpalāsa. Tathā haya bhava puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, sāraññeva chetvā ādāya pakkanto, ‘sāran’ti jānamāno. Yañcassa sārena sārakaraṇīya tañcassa attha anubhavissatī”ti.

8. Evameva kho brāhmaa idhekacco puggalo saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasakappo. So tena lābhasakkārasilokena attānukkaseti para vamheti: “Ahamasmi lābhī-sakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā”ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā[3157] ca paṇītatarā[3158] ca, tesa dhammāna sacchikiriyāya;[3159] na chanda janeti,[3160] na vāyamati;[3161] olīnavuttiko[3162] ca hoti sāthaliko.[3163]

Seyyathāpi so brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, atikkamma papaika, sākhāpalāsa chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissati.’ Tathūpamāha brāhmaa ima puggala vadāmi.

9. Idha pana brāhmaa ekacco puggalo saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti, na para vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasakappo. So tāya sīlasampadāya attānukkaseti, para vamheti: ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; na chanda janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko.

Seyyathāpi so brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, atikkamma taca, papaika chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissati. Tathūpamāha brāhmaa ima puggala vadāmi.

10. Idha pana brāhmaa ekacco puggalo saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya attānukkaseti na para vamheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasakappo. So tāya samādhisampadāya attānukkaseti para vamheti: ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; na chanda janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. 

Seyyathāpi so brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, atikkamma pheggu, taca chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissati. Tathūpamāha brāhmaa ima puggala vadāmi.

11. Idha pana brāhmaa ekacco puggalo saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vamheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti na para vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassana ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasakappo. So tena ñāṇadassanena attānukkaseti, para vamheti: “Ahamasmi jāna passa viharāmi, ime panaññe bhikkhū ajāna apassa viharantī”ti. ¥āṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; na chanda janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko.

Seyyathāpi so brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, atikkammeva sāra, pheggu chetvā ādāya pakkanto, ‘sāran’ti maññamāno. Yañcassa sārena sārakaraṇīya tañcassa attha nānubhavissati. Tathūpamāha brāhmaa ima puggala vadāmi.

12. Idha pana brāhmaa ekacco puggalo saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāmaraena sokehi paridevehi dukkhehi domanassehi upāyāsehi; dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno lābhasakkārasiloka abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasakappo. So tena lābhasakkārasilokena na attānukkaseti na para vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampada ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya sīlasampadāya na attānukkaseti, na para vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampada ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasakappo. So tāya samādhisampadāya na attānukkaseti, na para vamheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassana ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasakappo. So tena ñāṇadassanena na attānukkaseti, na para vamheti. ¥āṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesa dhammāna sacchikiriyāya; chanda janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko.

Katame ca brāhmaa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca?

13. Idha brāhmaa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītatarā ca.

14. Puna ca para brāhmaa bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

15. Puna ca para brāhmaa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiya jhāna upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

16. Puna ca para brāhmaa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

17. Puna ca para brāhmaa bhikkhu sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārā: ‘ananto ākāso’ti ākāsānañcāyatana upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

18. Puna ca para brāhmaa bhikkhu sabbaso ākāsānañcāyatana samatikkamma: ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

19. Puna ca para brāhmaa bhikkhu sabbaso viññāṇañcāyatana samatikkamma: ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

20. Puna ca para brāhmaa bhikkhu sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja viharati. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

21. Puna ca para brāhmaa bhikkhu sabbaso nevasaññānāsaññāyatana samatikkamma saññāvedayitanirodha[3164] upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho brāhmaa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho brāhmaa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

22. Seyyathāpi so brāhmaa puriso sāratthiko sāragavesī sārapariyesana caramāno, mahato rukkhassa tiṭṭhato sāravato, sāraññeva chetvā ādāya pakkanto, ‘sāran’ti jānamāno. Yañcassa sārena sārakaraṇīya tañcassa attha anubhavissati. Tathūpamāha brāhmaa ima puggala vadāmi.

23. Iti kho brāhmaa nayida brahmacariya lābhasakkārasilokānisasa, na sīlasampadānisasa, na samādhisampadānisasa, na ñāṇadassanānisasa. Yā ca kho aya brāhmaa akuppā cetovimutti. Etadatthamida brāhmaa brahmacariya, eta sāra, eta pariyosānan”ti.

24. “Eva vutte, Pigalakoccho brāhmao Bhagavanta etadavoca: “Abhikkanta bho Gotama, abhikkanta bho Gotama seyyathāpi bho Gotama nikkujjita vā ukkujjeyya; paicchanna vā vivareyya; mūḷhassa vā magga ācikkheyya; andhakāre vā telapajjota dhāreyya: ‘cakkhumanto rūpāni dakkhintī’”ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraa gatan”ti.

~ Cūḷasāropamasutta dasama. ~

  Opammavaggo tatiyo.

  Tassa vaggassa uddāna:

  Moliyaphaggunariṭṭha ca nāmo andhavane kathi puṇṇanivāpā

  Rāsi kaeru mahāgajanāmā sārupamo puna pigalakoccho,

  Esa varo hapito asamoya cārutaro tatiyo varavaggoti.

 

(M.31.) Cūḷagosigasutta

1. Eva me suta: Eka samaya Bhagavā Nādike viharati Giñjakāvasathe.[3165]

2. Tena kho pana samayena āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Gosigasālavanadāye[3166] viharanti.

3. Atha kho Bhagavā sāyanhasamaya patisallāṇā vuṭṭhito yena Gosigasālavanadāyo tenupasakami. Addasā kho Dāyapālo[3167] Bhagavanta dūratova āgacchanta, disvāna Bhagavanta etadavoca:                “Mā samaa eta dāya pāvisi, santettha tayo kulaputtā attakāmarūpā[3168] viharanti, mā tesa aphāsumakāsī”ti.[3169]

4. Assosi kho āyasmā Anuruddho Dāyapālassa Bhagavatā saddhi mantayamānassa,[3170] sutvāna Dāyapāla etadavoca:                                                                                                                                             “Mā āvuso Dāyapāla Bhagavanta vāresi,[3171] Satthā no Bhagavā anuppatto”ti.                                                   Atha kho āyasmā Anuruddho yenāyasmā ca Nandiyo āyasmā ca Kimbilo tenupasakami, upasakamitvā āyasmantañca Nandiya āyasmantañca Kimbila etadavoca: “Abhikkamathāyasmanto,[3172] abhikkamathāyasmanto, Satthā no Bhagavā anuppatto”ti.

5. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavanta paccuggantvā.[3173] Eko Bhagavato pattacīvara paiggahesi,[3174] eko āsana paññāpesi,[3175] eko pādodaka upaṭṭhapesi.[3176] Nisīdi Bhagavā paññatte āsane, nisajja kho Bhagavā pāde pakkhālesi.[3177] Tepi kho āyasmanto Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinna kho āyasmanta Anuruddha Bhagavā etadavoca:                                                                                                                   Kacci[3178] vo Anuruddhā khamanīya,[3179] kacci yāpanīya,[3180] kacci piṇḍakena na kilamathā”ti?[3181] “Khamanīya Bhagavā, yāpanīya Bhagavā, na ca maya bhante piṇḍakena kilamāmā”ti.

6. “Kacci pana vo Anuruddhā samaggā[3182] sammodamānā[3183] avivadamānā[3184] khīrodakībhūtā[3185] aññamañña piyacakkhūhi[3186] sampassantā[3187] viharathā”ti?                                                                                                       “Taggha[3188] maya bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamañña piyacakkhūhi sampassantā viharāmā”ti.                                                                                                         Yathā katha pana[3189] tumhe Anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamañña piyacakkhūhi sampassantā viharathā”ti?

7. “Idha mayha bhante eva hoti: ‘Lābhā[3190] vata me, suladdha vata me; yoha evarūpehi sabrahmacārīhi saddhi viharāmī’ti.                                                                                                                 Tassa mayha bhante imesu āyasmantesu metta kāyakamma paccupaṭṭhita[3191] āvī[3192] ceva raho[3193] ca. Metta vacīkamma paccupaṭṭhita āvī ceva raho ca. Metta manokamma paccupaṭṭhita āvī ceva raho ca.                                                                                                                                                         Tassa mayha bhante eva hoti: ‘Yannūnāha saka citta nikkhipitvā,[3194] imesayeva āyasmantāna cittassa vasena[3195] vatteyyan’ti?[3196]                                                                                                        So kho aha bhante saka citta nikkhipitvā, imesayeva āyasmantāna cittassa vasena vattāmi, nānā[3197] hi kho no bhante kāyā, ekañca pana maññe cittan”ti.

Āyasmāpi kho Nandiyo Bhagavanta etavoca: “Mayhampi kho bhante eva hoti: ‘Lābhā vata me, suladdha vata me; yoha evarūpehi sabrahmacārīhi saddhi viharāmī’ti. Tassa mayha bhante imesu āyasmantesu metta kāyakamma paccupaṭṭhita āvī ceva raho ca. Metta vacīkamma paccupaṭṭhita āvī ceva raho ca. Metta manokamma paccupaṭṭhita āvī ceva raho ca. Tassa mayha bhante eva hoti: ‘Yannūnāha saka citta nikkhipitvā, imesayeva āyasmantāna cittassa vasena vatteyyan’ti. So kho aha bhante saka citta nikkhipitvā, imesayeva āyasmantāna cittassa vasena vattāmi, nānā hi kho no bhante kāyā, ekañca pana maññe cittan”ti.

Āyasmāpi kho Kimbilo Bhagavanta etavoca: “Mayhampi kho bhante eva hoti: ‘Lābhā vata me, suladdha vata me; yoha evarūpehi sabrahmacārīhi saddhi viharāmī’ti. Tassa mayha bhante imesu āyasmantesu metta kāyakamma paccupaṭṭhita āvī ceva raho ca. Metta vacīkamma paccupaṭṭhita āvī ceva raho ca. Metta manokamma paccupaṭṭhita āvī ceva raho ca. Tassa mayha bhante eva hoti: ‘Yannūnāha saka citta nikkhipitvā, imesayeva āyasmantāna cittassa vasena vatteyyan’ti. So kho aha bhante saka citta nikkhipitvā, imesayeva āyasmantāna cittassa vasena vattāmi, nānā hi kho no bhante kāyā, ekañca pana maññe cittan”ti.     “Eva kho maya bhante samaggā sammodamānā avivadamānā khīrodakībhūtā, aññamañña piyacakkhūhi sampassantā viharāmā”ti.

8. “Sādhu sādhu Anuruddhā! Kacci pana vo Anuruddhā appamattā[3198] ātāpino[3199] pahitattā[3200] viharathā”ti?   “Taggha maya bhante appamattā ātāpino pahitattā viharāmā”ti.                                                                 “Yathā katham pana tumhe Anuruddhā appamattā ātāpino pahitattā viharathā”ti?

9. “Idha pana bhante amhāka yo pahama gāmato piṇḍāya paikkamati,[3201] so āsanāni paññāpeti, pānīya[3202] paribhojanīya[3203] upaṭṭhapeti, avakkārapāti[3204] upaṭṭhapeti. Yo pacchā[3205] gāmato piṇḍāya paikkamati. Sace hoti bhuttāvaseso,[3206] sace ākakhati bhuñjati, no ce ākakhati; appaharite[3207] vā chaḍḍeti,[3208] appāṇake[3209] vā udake opilāpeti.[3210] So āsanāni paisāmeti,[3211] pānīya paribhojanīya paisāmeti, avakkārapāti paisāmeti, bhattagga[3212] sammajjati.[3213] Yo[3214] passati pānīyaghaa vā paribhojanīyaghaa vā vaccaghaa[3215] vā ritta[3216] tuccha,[3217] so upaṭṭhapeti. Sacassa hoti avisayha,[3218] hatthavikārena[3219] dutiya āmantetvā[3220] hatthavilaghakena[3221] upaṭṭhapema. Natveva maya bhante tappaccayā[3222] vāca bhindāma.[3223] Pañcāhika[3224] kho pana maya bhante sabbarattika dhammiyā kathāya[3225] sannisīdāma.[3226] Eva kho maya bhante appamattā ātāpino pahitattā viharāmā”ti.

10. “Sādhu sādhu Anuruddhā! Atthi pana vo Anuruddhā eva appamattāna ātāpīna pahitattāna viharantāna, uttarimanussadhammā alamariyañāṇadassanaviseso[3227] adhigato phāsuvihāro”ti?[3228]                    Ki hi no siyā[3229] bhante?                                                                                                                                    Idha maya bhante yāvadeva ākakhāma: “Vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharāma. Aya kho no bhante amhāka appamattāna ātāpīna pahitattāna viharata uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

11. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya[3230] etassa vihārassa paippassaddhiyā[3231] atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                             Ki hi no siyā bhante?                                                                                                                                   Idha maya bhante yāvadeva ākakhāma: “Vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna  upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

12. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                                  Ki hi no siyā bhante?                                                                                                                                     Idha maya bhante yāvadeva ākakhāma: “Pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā, sukhañca kāyena paisavedema. Yanta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti tatiya jhāna upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

13. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                                 Ki hi no siyā bhante?                                                                                                                                       Idha maya bhante yāvadeva ākakhāma: “Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

14. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                                 Ki hi no siyā bhante?                                                                                                                                     Idha maya bhante yāvadeva ākakhāma: “Sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārāananto ākāso’ti ākāsānañcāyatana upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

15. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                               Ki hi no siyā bhante?                                                                                                                                     Idha maya bhante yāvadeva ākakhāma: “Sabbaso ākāsānañcāyatana samatikkamma ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

16. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                                      Ki hi no siyā bhante?                                                                                                                                     Idha maya bhante yāvadeva ākakhāma: “Sabbaso viññāṇañcāyatana samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

17. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                          Ki hi no siyā bhante?                                                                                                                                         Idha maya bhante yāvadeva ākakhāma: “Sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti.

18. “Sādhu sādhu Anuruddhā! Etassa pana vo Anuruddhā vihārassa samatikkamāya etassa vihārassa paippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?                                                                                                                                                      Ki hi no siyā bhante?                                                                                                                                        Idha maya bhante yāvadeva ākakhāma: “Sabbaso nevasaññānāsaññāyatana samatikkamma saññāvedayitanirodha upasampajja viharāma. Paññāya  ca no disvā āsavā parikkhīṇā. Etassa bhante vihārassa samatikakamāya etassa vihārassa paippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro.                                                                                  Imasmā ca maya bhante phāsuvihārā añña phāsuvihāra uttaritara vā paṇītatara[3232] vā na samanupassāmā”ti.                                                                                                                                       “Sādhu sādhu Anuruddhā! Etasmā Anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthī”ti.

19. Atha kho Bhagavā āyasmantañca Anuruddha āyasmantañca Nandiya āyasmantañca Kimbila dhammiyā kathāya sandassetvā[3233] samādapetvā[3234] samuttejetvā[3235] sampahasetvā[3236] uṭṭhāyāsanā pakkāmi.

20. Atha kho āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo Bhagavanta anusasāvetva[3237] tato painivattitvā[3238] āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmanta Anuruddha etadavocu:                                                                                                                             “Kinnu maya āyasmato Anuruddhassa evam ārocimha:[3239] ‘Imāsañca imāsañca vihārasamāpattīna[3240] maya lābhino’ti, ya no āyasmā Anuruddho Bhagavato sammukhā yāva āsavāna khayā pakāsesī”ti?[3241]                                                                                                                                              Na kho me āyasmanto evamārocesu: ‘Imāsañca imāsañca vihārasamāpattīna maya lābhino’ti. Api ca me āyasmantāna cetasā ceto paricca vidito: ‘Imāsañca imāsañca vihārasamāpattīna ime āyasmanto lābhino’ti. Devatāpi me etamattha ārocesu: ‘Imāsañca imāsañca vihārasamāpattīna āyasmanto lābhino’ti. Ta me Bhagavatā pañhābhipuṭṭhena[3242] byākatan”ti.

21. Atha kho Dīgho Parajano yakkho[3243] yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta aṭṭhāsi. Ekamanta hito kho Dīgho Parajano yakkho Bhagavanta etadavoca:                                                                                                                                                          “Lābhā bhante Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā, āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                                                                                                                                                Dīghassa Parajanassa yakkhassa sadda sutvā bhummā devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                                  Bhummāna devāna sadda sutvā cātummahārājikā devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                          Cātummahārājikāna devā sadda sutvā tāvatisā devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                            Tāvatisāna devāna sadda sutvā yāmā devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                                        Yāmāna devāna sadda sutvā tusitā devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                                    Tusitāna devāna sadda sutvā nimmānaratī devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                         Nimmānaratīna devāna sadda sutvā paranimmitavasavattino devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti. Paranimmitavasavattīna devāna sadda sutvā brahmakāyikā devā saddamanussāvesu: “Lābhā vata bho Vajjīna, suladdhalābhā Vajjipajāya, yattha Tathāgato viharati Araha Sammāsambuddho, ime ca tayo kulaputtā āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo”ti.                             Itiha te āyasmanto tena khaena[3244] tena muhuttena[3245] yāva brahmalokā viditā ahesu.

22. Evameta Dīgha, evameta Dīgha yasmāpi Dīgha! Kulā ete tayo kulaputtā agārasmā anagāriya pabbajitā, tañcepi kula ete tayo kulaputte pasannacitta[3246] anussareyya, tassapassa kulassa dīgharatta hitāya sukhāya.                                                                                                                                          Dīgha yasmāpi kulaparivaṭṭā[3247] ete tayo kulaputtā agārasmā anagāriya pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapassa kulaparivaṭṭassa dīgharatta hitāya sukhāya. Yasmā pi Dīgha gāmā ete tayo kulaputtā agārasmā anagāriya pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapassa gāmassa dīgharatta hitāya sukhāya.                               Yasmā pi Dīgha nigamā ete tayo kulaputtā agārasmā anagāriya pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapassa nigamassa dīgharatta hitāya sukhāya.                           Yasmā pi Dīgha nagarā ete tayo kulaputtā agārasmā anagāriya pabbajitā, tañcepi nagara ete tayo kulaputte pasannacitto anussareyya, tassapassa nagarassa dīgharatta hitāya sukhāya.                               Yasmā pi Dīgha janapadā ete tayo kulaputtā agārasmā anagāriya pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapassa janapadassa dīgharatta hitāya sukhāya.                          Sabbe cepi Dīgha Khattiyā ete tayo kulaputte pasannacittā anussareyyu, sabbe sānampassa Khattiyāna dīgharatta hitāya sukhāya.                                                                                                    Sabbe cepi Dīgha Brāhmaṇā ete tayo kulaputte pasannacittā anussareyyu, sabbe sānampassa Brāhmaṇāna dīgharatta hitāya sukhāya.                                                                                                   Sabbe cepi Dīgha vessā ete tayo kulaputte pasannacittā anussareyyu, sabbe sānampassa vessāna dīgharatta hitāya sukhāya.                                                                                                                          Sabbe cepi Dīgha Suddā ete tayo kulaputte pasannacittā anussareyyu, sabbe sānampassa suddāna dīgharatta hitāya sukhāya.                                                                                                                       Sadevako cepi Dīgha loko samārako sabrahmako sassamaabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassa passa lokassa samārakassa sabrahmakassa sassamaabrāhmaiyā pajāya sadevamanussāya dīgharatta hitāya sukhāya.                                               Passa Dīgha yāvañce te tayo kulaputtā bahujanahitāya paipannā[3248] bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānan”ti.

“Idamavoca Bhagavā. Attamano Dīgho Parajano yakkho Bhagavato bhāsita abhinandī”ti.

~ Cūḷagosigasutta pahama. ~

 

(M.32.)Mahāgosigasutta

1. Eva me suta: Eka samaya Bhagavā Gosigasālavanadāye viharati sambahulehi[3249] abhiññātehi[3250] abhiññātehi therehi sāvakehi saddhi: Āyasmatā ca Sāriputtena āyasmatā ca Mahāmoggallānena āyasmatā ca Anuruddhena āyasmatā ca Revatena āyasmatā ca Ānandena aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhi.

2. Atha kho āyasmā Mahāmoggallāno sāyanhasamaya paisallāṇā vuṭṭhito yenāyasmā Mahākassapo tenupasakami, upasakamitvā āyasmanta Mahākassapa etadavoca:                                         Āyāmāvuso Kassapa yenāyasmā Sāriputto tenupasakamissāma dhammasavaṇāyā”ti.[3251]  “Evamāvuso”ti kho āyasmā Mahākassapo āyasmato Mahāmoggallānassa paccassosi. Atha kho āyasmā ca Mahāmoggallāno āyasmā ca Mahākassapo āyasmā ca Anuruddho yenāyasmā Sāriputto tenupasakamisu dhammasavaṇāya.

3. Addasā kho āyasmā Ānando āyasmantañca Mahāmoggallāna āyasmantañca Mahākassapa āyasmantañca Anuruddha yenāyasmā Sāriputto tenupasakamante dhammasavaṇāya; disvāna yenāyasmā Revato tenupasakami, upasakamitvā āyasmanta Revata etadavoca:               “Upasakamantā kho amū āvuso Revata sappurisā[3252] yenāyasmā Sāriputto tena dhammasavaṇāya. Āyāmāvuso Revata yenāyasmā Sāriputto tenusakamissāma dhammasavaṇāyā”ti.                      “Evamāvuso”ti kho āyasmā Revato āyasmato Ānandassa paccassosi. Atha kho āyasmā ca Revato āyasmā ca Ānando yenāyasmā Sāriputto tenupasakamisu dhammasavaṇāya.

4. Addasā kho āyasmā Sāriputto āyasmantañca Revata āyasmantañca Ānanda dūratova āgacchante, disvāna āyasmanta Ānanda etadavoca:                                                                                                    Etu[3253] kho āyasmā Ānando, svāgata[3254] āyasmato Ānandassa Bhagavato upaṭṭhākassa[3255] Bhagavato santikāvacarassa.[3256] Ramaṇīya[3257] āvuso Ānanda Gosigasālavana dosinā ratti,[3258] sabbaphāliphullā sālā,[3259] dibbā[3260] maññe[3261] gandhā[3262] sampavanti.[3263] Katha rūpena āvuso Ānanda bhikkhunā Gosigasālavana sobheyyā”tī?[3264]

“Idhāvuso Sāriputta bhikkhu bahussuto[3265] hoti sutadharo[3266] sutasannicayo.[3267] Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇa parisuddha brahmacariya abhivadanti;[3268] tathārūpāssa dhammā bahussutā honti dhatā[3269] vacasā[3270] paricitā[3271] manusānupekkhitā,[3272] diṭṭhiyā suppaividdhā.[3273] So catassanna parisāna[3274] dhamma deseti parimaṇḍalehi[3275] padabyañjanehi[3276] appabaddhehi[3277] anusayasamugghātāya.[3278] Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

5. Eva vutte, āyasmā Sāriputto āyasmanta Revata etadavoca: “Byākata[3279] kho āvuso Revata āyasmatā Ānandena yathā saka paibhāna.[3280] Tatthadāni maya āyasmanta Revata pucchāma: ‘Ramaṇīya āvuso Revata Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Revata bhikkhunā Gosigasālavana sobheyyā’”ti?

“Idhāvuso Sāriputta bhikkhu paisallāṇārāmo[3281] hoti paisallāṇarato, ajjhatta cetosamathamanuyutto,[3282] anirākatajjhāno,[3283] vipassanāya[3284] samannāgato,[3285] brūhetā[3286] suññāgārāna.[3287] Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

6. Eva vutte, āyasmā Sāriputto āyasmanta Anuruddha etadavoca: “Byākata kho āvuso Anuruddha āyasmatā Revatena yathā saka paibhāna. Tatthadāni maya āyasmanta Anuruddha pucchāma: ‘Ramaṇīya āvuso Anuruddha Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katha rūpena āvuso Anuruddha bhikkhunā Gosigasālavana sobheyyā’”ti?

“Idhāvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassa[3288] lokāna oloketi.[3289] Seyyathāpi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato[3290] sahassa nemimaṇḍalāna[3291] olokeyya. Evameva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassa lokāna oloketi. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

7. Eva vutte, āyasmā Sāriputto āyasmanta Mahākassapa etadavoca: “Byākata kho āvuso Kassapa āyasmatā Anuruddhena yathā saka paibhāna. Tatthadāni maya āyasmanta Mahākassapa pucchāma: ‘Ramaṇīya āvuso Kassapa Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Kassapa bhikkhunā Gosigasālavana sobheyyā’”ti?

“Idhāvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī;[3292] attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī; attanā ca pasukūliko[3293] hoti pasukūlikattassa ca vaṇṇavādī; attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī; attanā ca appiccho hoti appicchatāya ca vaṇṇavādī; attanā ca santuṭṭho[3294] hoti santuṭṭhiyā ca vaṇṇavādī; attanā ca pavivitto[3295] hoti pavivekassa ca vaṇṇavādī; attanā ca asasaṭṭho[3296] hoti asasaggassa ca vaṇṇavādī; attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī; attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī; attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī; attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī; attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī; attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

8. Eva vutte, āyasmā Sāriputto āyasmanta Mahāmoggallāna etadavoca: “Byākata kho āvuso Moggallāna āyasmatā Mahākassapena yathā saka paibhāna. Tatthadāni maya āyasmanta Mahāmoggallāna pucchāma: ‘Ramaṇīya āvuso Moggallāna Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso moggallāna bhikkhunā Gosigasālavana sobheyyā’”ti?

“Idhāvuso Sāriputta dve bhikkhū abhidhammakatha[3297] kathenti,[3298] te aññamañña pañha pucchanti, aññamaññassa pañha puṭṭhā vissajjenti,[3299] no ca sasādenti,[3300] dhammī ca nesa kathā pavattanī[3301] hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

9. Atha kho āyasmā Mahāmoggallāno āyasmanta Sāriputta etadavoca: “Byākata kho āvuso Sāriputta amhehi sabbeheva yathā saka paibhāna. Tatthadāni maya āyasmanta Sāriputta pucchāma: ‘Ramaṇīya āvuso Sāriputta Gosigasālavana, dosinā ratti, sabbapālipullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā’”ti?

“Idhāvuso Moggallāna bhikkhu citta vasa vatteti,[3302] no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā[3303] ākakhati pubbanhasamaya viharitu, tāya vihārasamāpattiyā pubbanhasamaya viharati; yāya vihārasamāpattiyā ākakhati majjhantika samaya viharitu, tāya vihārasamāpattiyā majjhantika samaya viharati; yāya vihārasamāpattiyā ākakhati sāyanhasamaya viharitu, tāya vihārasamāpattiyā sāyanhasamaya viharati.

Seyyathāpi āvuso Moggallāna rañño vā rājamahāmattassa[3304] vā nānārattāna[3305] dussāna[3306] dussakaraṇḍako[3307] pūro[3308] assa. So yaññadeva dussayuga ākakheyya pubbanhasamaya pārupitu, ta tadeva dussayuga pubbanhasamaya pārupeyya; yaññadeva dussayuga ākakheyya majjhantika samaya pārupitu, ta tadeva dussayuga majjhantika samaya pārupeyya; yaññadeva dussayuga ākakheyya sāyanhasamaya pārupitu, ta tadeva dussayuga sāyanhasamaya pārupeyya.

Evameva kho āvuso Moggallāna bhikkhu citta vasa vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākakhati pubbanhasamaya viharitu, tāya vihārasamāpattiyā pubbanhasamaya viharati; yāya vihārasamāpattiyā ākakhati majjhantika samaya viharitu, tāya vihārasamāpattiyā majjhantika samaya viharati; yāya vihārasamāpattiyā ākakhati sāyanhasamaya viharitu, tāya vihārasamāpattiyā sāyanhasamaya viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosigasālavana sobheyyā”ti.

10. Atha kho āyasmā Sāriputto te āyasmante etadavoca: “Byākata kho āvuso amhehi sabbeheva yathā saka paibhāna. Āyāmāvuso yena Bhagavā tenupasakamitvā etamattha Bhagavato ārocessāma.[3309] Yathā no Bhagavā byākarissati, tathā na dhāressāmā”ti.                                  “Evamāvuso”ti kho te āyasmanto āyasmato Sāriputtassa paccassosu. Atha kho te āyasmanto yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinno kho āyasmā Sāriputto Bhagavanta etadavoca:

11. “Idha bhante āyasmā ca Revato āyasmā ca Ānando yenāha tenupasakamisu dhammasavaṇāya. Addasa kho aha bhante āyasmantañca Revata āyasmantañca Ānanda dūratova āgacchante. Disvāna āyasmanta Ānanda etadavoca: ‘Etu kho āyasmā Ānando, svāgata āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa. Ramaṇīya āvuso Ānanda Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Ānanda bhikkhunā Gosigasālavana sobheyyā’”ti?

Eva vutte, bhante āyasmā Ānando ma etadavoca: “Idhāvuso Sāriputta bhikkhū bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇa parisuddha brahmacariya abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaividdhā. So catassanna parisāna dhamma deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

“Sādhu sādhu Sāriputa, yathā ta Ānandova sammā byākaramāno byākareyya. Ānando hi Sāriputta bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇa parisuddha brahmacariya abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaividdhā. So catassanna parisāna dhamma deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyā”ti.

12. Eva vutte, aha bhante āyasmanta Revata etadavoca: “Byākata kho āvuso Revata āyasmatā Ānandena yathā saka paibhāna. Tatthadāni maya āyasmanta Revata pucchāma: ‘Ramaṇīya āvuso Revata Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Revata bhikkhunā Gosigasālavana sobheyyā’”ti?

Eva vutte, bhante āyasmā Revato ma etadavoca: “Idhāvuso Sāriputta bhikkhu paisallāṇārāmo hoti paisallāṇarato, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

“Sādhu sādhu Sāriputta, yathā ta Revatova sammā byākaramāno byākareyya. Revato hi Sāriputta paisallāṇārāmo paisallāṇarato, ajjhatta cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānan”ti.

13. Eva vutte, aha bhante āyasmanta Anuruddha etadavoca: “Byākata kho āvuso Anuruddha āyasmatā Revatena yathā saka paibhāna. Tatthadāni maya āyasmanta Anuruddha pucchāma: ‘Ramaṇīya āvuso Anuruddha Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso anuruddha bhikkhunā Gosigasālavana sobheyyā’”ti?

Eva vutte, bhante āyasmā Anuruddho ma etadavoca: “Idhāvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassa lokāna oloketi. Seyyathāpi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassa nemimaṇḍalāna olokeyya. Evameva kho āvuso Sāriputta bhikkhu visuddhena atikkantamānusakena sahassa lokāna oloketi. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

“Sādhu sādhu Sāriputta, yathā ta Anuruddhova sammā byākaramāno byākareyya. Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassa lokāna oloketī”ti.

14. Eva vutte, aha bhante āyasmanta Mahākassapa etadavoca: “Byākata kho āvuso Kassapa āyasmatā Anuruddhena yathā saka paibhāna. Tatthadāni maya āyasmanta Mahākassapa pucchāma: ‘Ramaṇīya āvuso Kassapa Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Kassapa bhikkhunā Gosigasālavana sobheyyā’”ti?

Eva vutte, bhante āyasmā Mahākassapo ma etadavoca: “Idhāvuso Sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī; attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī; attanā ca pasukūliko hoti pasukūlikattassa ca vaṇṇavādī; attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī; attanā ca appiccho hoti appicchatāya ca vaṇṇavādī; attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī; attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī; attanā ca asasaṭṭho hoti asasaggassa ca vaṇṇavādī; attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī; attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī; attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī; attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī; attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī; attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

“Sādhu sādhu Sāriputta, yathā ta Kassapova sammā byākaramāno byākareyya. Kassapo hi Sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī; attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī; attanā ca pasukūliko pasukūlikattassa ca vaṇṇavādī; attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī; attanā ca appiccho appicchatāya ca vaṇṇavādī; attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī; attanā ca pavivitto pavivekassa ca vaṇṇavādī; attanā ca asasaṭṭho asasaggassa ca vaṇṇavādī; attanā ca āraddhaviriyo viriyārambhassa ca vaṇṇavādī; attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī; attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī; attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī; attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī; attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī”ti.

15. Eva vutte, aha bhante āyasmanta Mahāmoggallāna etadavoca: “Byākata kho āvuso Moggallāna āyasmatā Mahākassapena yathā saka paibhāna. Tatthadāni maya āyasmanta Mahāmoggallāna pucchāma: ‘Ramaṇīya āvuso Moggallāna Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Moggallāna bhikkhunā Gosigasālavana sobheyyā’”ti?

Eva vutte, bhante āyasmā Mahāmoggallāno ma etadavoca: “Idhāvuso Sāriputta dve bhikkhū abhidhammakatha kathenti, te aññamañña pañha pucchanti, aññamaññassa pañha puṭṭhā vissajjenti, no ca sasādenti. Dhammī ca nesa kathā pavattanī hoti. Evarūpena kho āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

“Sādhu sādhu Sāriputta, yathā ta Moggallānova sammā byākaramāno byākareyya. Moggallāno hi Sāriputta dhammakathiko”ti.

16. Eva vutte, āyasmā Mahāmoggallāno Bhagavanta etadavoca: “Atha khvāha bhante āyasmanta Sāriputta etadavoca: ‘Byākata kho āvuso Sāriputta amhehi sabbaheva yathā saka paibhāna. Tatthadāni maya āyasmanta Sāriputta pucchāma: “Ramaṇīya āvuso Sāriputta Gosigasālavana, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Katharūpena āvuso Sāriputta bhikkhunā Gosigasālavana sobheyyā’”ti?

Eva vutte, bhante āyasmā Sāriputto ma etadavoca: “Idhāvuso Moggallāna bhikkhu citta vasa vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākakhati pubbanhasamaya viharitu, tāya vihārasamāpattiyā pubbanhasamaya viharati; yāya vihārasamāpattiyā ākakhati majjhantika samaya viharitu, tāya vihārasamāpattiyā majjhantika samaya viharati; yāya vihārasamāpattiyā ākakhati sāyanhasamaya viharitu, tāya vihārasamāpattiyā sāyanhasamaya viharati. Seyyathāpi āvuso Moggallāna rañño vā rājamahāmattassa vā nānārattāna dussāna dussakaraṇḍako pūro assa. So yaññadeva dussayuga ākakheyya pubbanhasamaya pārupitu, ta tadeva dussayuga pubbanhasamaya pārupeyya; yaññadeva dussayuga ākakheyya majjhantika samaya pārupitu, ta tadeva dussayuga majjhantika samaya pārupeyya; yaññadeva dussayuga ākakheyya sāyanhasamaya pārupitu, ta tadeva dussayuga sāyanhasamaya pārupeyya. Evameva kho āvuso Moggallāna bhikkhu citta vasa vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākakhati pubbanhasamaya viharitu, tāya vihārasamāpattiyā pubbanhasamaya viharati; yāya vihārasamāpattiyā ākakhati majjhantika samaya viharitu, tāya vihārasamāpattiyā majjhantika samaya viharati; yāya vihārasamāpattiyā ākakhati sāyanhasamaya viharitu, tāya vihārasamāpattiyā sāyanhasamaya viharati. Evarūpena kho āvuso Moggallāna bhikkhunā Gosigasālavana sobheyyā”ti.

“Sādhu sādhu Moggallāna, yathā ta Sāriputtova sammā byākaramāno byākareyya. Sāriputto hi Moggallāna citta vasa vatteti, no ca Sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā ākakhati pubbanhasamaya viharitu, tāya vihārasamāpattiyā pubbanhasamaya viharati; yāya vihārasamāpattiyā ākakhati majjhantika samaya viharitu, tāya vihārasamāpattiyā majjhantika samaya viharati; yāya vihārasamāpattiyā ākakhati sāyanhasamaya viharitu, tāya vihārasamāpattiyā sāyanhasamaya viharati”ti.

17. Eva vutte āyasmā Sāriputto Bhagavanta etadavoca: “Kassa nu kho bhante subhāsitan”ti?[3310]

Sabbesa vo Sāriputta subhāsita pariyāyena.

Api ca mamapi suṇātha, yathārūpena bhikkhunā Gosigasālavana sobheyya. Idha Sāriputta bhikkhu pacchābhatta piṇḍapātapaikkanto nisīdati, pallaka ābhujitvā uju kāya paidhāya parimukha sati upaṭṭhapetvā: ‘Na tāvāha ima pallaka bhindissāmi,[3311] yāva me nānupādāya āsavehi citta vimuccissatī’ti. Evarūpena kho Sāriputta bhikkhunā Gosigasālavana sobheyyā”ti.

“Idamavoca Bhagavā. Attamanā te āyasmanto Bhagavato bhāsita abhinandun”ti.

~ Mahāgosigasutta dutiya. ~

 

(M.33.) Mahāgopālakasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti.                                                                      “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Ekādasahi[3312] bhikkhave agehi[3313] samannāgato gopālako,[3314] abhabbo[3315] gogaa pariharitu[3316] phātikattu.[3317]                                                                                                                                                         Katamehi ekādasahi?                                                                                                                                           Idha bhikkhave gopālako na rūpaññū[3318] hoti, na lakkhaakusalo[3319] hoti, na āsāṭika[3320] sāṭetā[3321] hoti, na vaa[3322] paicchādetā[3323] hoti, na dhūma[3324] kattā[3325] hoti, na tittha[3326] jānāti, na pīta[3327] jānāti, na vīthi[3328] jānāti, na gocarakusalo[3329] hoti, anavasesadohī[3330] ca hoti, ye te usabhā[3331] gopitaro gopariṇāyakā[3332] te na atirekapūjāya[3333] pūjetā hoti.                                                                                                                           Imehi kho bhikkhave ekādasahi agehi samannāgato gopālako abhabbo gogaa pariharitu phātikattu.

3. Evameva ko bhikkhave ekādasahi dhammehi samannāgato bhikkhu, abhabbo imasmi dhammavinaye vuddhi virūḷhi vepulla āpajjitu.                                                                          Katamehi ekādasahi?                                                                                                                                           Idha bhikkhave bhikkhu na rūpaññū hoti, na lakkhaakusalo hoti, na āsāṭika sāṭetā hoti, na vaa paicchādetā hoti, na dhūma kattā hoti, na tittha jānāti, na pīta jānāti, na vīthi jānāti, na gocarakusalo hoti, anavasesadohī ca hoti, ye te bhikkhū rattaññū[3334] cirapabbajitā[3335] saghapitaro[3336] saghapariṇāyakā, te na atirekapūjāya pūjetā hoti.

4. Kathañca bhikkhave bhikkhu na rūpaññū hoti?                                                                                             Idha bhikkhave bhikkhu: “Ya kiñci rūpa sabba rūpa cattāri mahābhūtāni catunnañca mahābhūtāna upādāya rūpan”ti[3337] yathābhūta nappajānāti.                                                                         Eva kho bhikkhave bhikkhu na rūpaññū hoti. (1)

5. Kathañca bhikkhave bhikkhu na lakkhaakusalo hoti?                                                                                       Idha bhikkhave bhikkhu: “Kammalakkhao[3338] bālo, kammalakkhao paṇḍito”ti yathābhūta nappajānāti.                                                                                                                                                     Eva kho bhikkhave bhikkhu na lakkhaakusalo hoti. (2)

6. Kathañca bhikkhave bhikkhu na āsāṭika sāṭetā hoti?                                                                                          Idha bhikkhave bhikkhu: uppanna kāmavitakka adhivāseti,[3339] nappajahati,[3340] na vinodeti,[3341] na byantīkaroti,[3342] na anabhāva gameti.[3343]                                                                                                     Uppanna byāpādavitakka adhivāseti, nappajahati, na vinodeti, na byantīkaroti, na anabhāva gameti.                                                                                                                                                    Uppanna vihisāvitakka adhivāseti, nappajahati, na vinodeti, na byantīkaroti, na anabhāva gameti.                                                                                                                                            Uppannuppanne pāpake akusale dhamme adhivāseti, nappajahati, na vinodeti, na byantīkaroti, na anabhāva gameti.                                                                                                                                           Eva kho bhikkhave bhikkhu na āsāṭika sāṭetā hoti. (3)

7. Kathañca bhikkhave bhikkhu na vaa paicchādetā hoti?                                                                         Idha bhikkhave bhikkhu: cakkhunā rūpa disvā nimittaggāhī[3344] hoti anubyañjanaggāhī.[3345] Yatvādhikaraamena[3346] cakkhundriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu;[3347] tassa savarāya na paipajjati, na rakkhati cakkhundriya, cakkhundriye na savara āpajjati.                                                                                                                             Sotena sadda sutvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraamena sotindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu; tassa savarāya na paipajjati, na rakkhati sotindriya, sotindriye na savara āpajjati.                                                                 Ghānena gandha ghāyitvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraamena ghānindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu; tassa savarāya na paipajjati, na rakkhati ghānindriya, ghānindriye na savara āpajjati.                                              Jivhāya rasa sāyitvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraamena jivhindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu; tassa savarāya na paipajjati, na rakkhati jivhindriya, jivhindriye na savara āpajjati.                                                Kāyena phoṭṭhabba phusitvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraamena kāyindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu; tassa savarāya na paipajjati, na rakkhati kāyindriya, kāyindriye na savara āpajjati.                         Manasā dhamma viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraamena manindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu; tassa savarāya na paipajjati, na rakkhati manindriya, manindriye na savara āpajjati.                                                     Eva kho bhikkhave bhikkhu na vaa paicchādetā hoti. (4)

8. Kathañca bhikkhave bhikkhu na dhūma kattā hoti?                                                                                    Idha bhikkhave bhikkhu: yathāsuta yathāpariyatta[3348] dhamma na vitthārena[3349] paresa desetā[3350] hoti. Eva kho bhikkhave bhikkhu na dhūma kattā hoti. (5)

9. Kathañca bhikkhave bhikkhu na tittha jānāti?                                                                                              Idha bhikkhave bhikkhu: ye te bhikkhū bahussutā āgatāgamā[3351] dhammadharā[3352] vinayadharā[3353] mātikādharā,[3354] te kālena kāla[3355] upasakamitvā na paripucchati,[3356] na paripañhati:[3357]                                           Ida bhante katha,[3358] imassa ko attho’ti?[3359]                                                                                                    Tassa te āyasmanto avivaañceva[3360] na vivaranti,[3361] anuttānīkatañca[3362] na uttānīkaronti, anekavihitesu[3363] ca kakhāṭhānīyesu[3364] dhammesu kakha na paivinodenti.[3365]                                                                              Eva kho bhikkhave bhikkhu na tittha jānāti. (6)

10. Kathañca bhikkhave bhikkhu na pīta jānāti?                                                                                             Idha bhikkhave bhikkhu: Tathāgatappavedite[3366] dhammavinaye desiyamāne, na labhati atthaveda,[3367]    na labhati dhammaveda, na labhati dhammūpasahita[3368] pāmojja.[3369]                                                             Eva kho bhikkhave bhikkhu na pīta jānāti. (7)

11. Kathañca bhikkhave bhikkhu na vīthi jānāti?                                                                                           Idha bhikkhave bhikkhu: ariya aṭṭhagika magga yathābhūta nappajānāti.                                               Eva kho bhikkhave bhikkhu na vīthi jānāti. (8)

12. Kathañca bhikkhave bhikkhu na gocarakusalo hoti?                                                                                      Idha bhikkhave bhikkhu: cattāro satipaṭṭhāne[3370] yathābhūta nappajānāti.                                                              Eva kho bhikkhave bhikkhu na gocarakusalo hoti. (9)

13. Kathañca bhikkhave bhikkhu anavasesadohī hoti?                                                                                     Idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhu[3371] pavārenti[3372] cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, tatra bhikkhu na matta[3373] jānāti paiggahaṇāya.[3374]                                                                                                                                             Eva kho bhikkhave bhikkhu anavasesadohī hoti. (10)

14. Kathañca bhikkhave bhikkhu: ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, te na atirekapūjāya pūjetā hoti?                                                                                           Idha bhikkhave bhikkhu: ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, tesu na metta kāyakamma paccupaṭṭhāpeti āvī[3375] ceva raho[3376] ca; na metta vacīkamma paccupaṭṭhāpeti āvī ceva raho ca; na metta manokamma paccupaṭṭhāpeti āvī ceva raho ca.               Eva kho bhikkhave bhikkhu: ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, te na atirekapūjāya pūjetā hoti. (11)                                                                                Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu, abhabbo imasmi dhammavinaye vuddhi virūḷhi vepulla āpajjitu.

15. Ekādasahi bhikkhave agehi samannāgato gopālako bhabbo gogaa pariharitu phātikattu. Katamehi ekādasahi?                                                                                                                                          Idha bhikkhave gopālako rūpaññū hoti, lakkhaakusalo hoti, āsāṭika sāṭetā hoti, vaa paicchādetā hoti, dhūma kattā hoti, tittha jānāti, pīta jānāti, vīthi jānāti, gocarakusalo hoti, sāvassedohī ca hoti, ye te usabhā gopitaro gopariṇāyakā, te atirekapūjāya pūjetā hoti.                                                             Imehi kho bhikkhave ekādasahi agehi samannāgato gopālako bhabbo gogaa pariharitu phātikattu.

16. Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmi dhammavinaye vuddhi virūḷhi vepulla āpajjitu.                                                                            Katamehi ekādasahi?                                                                                                                                          Idha bhikkhave bhikkhu: rūpaññū hoti, lakkhaakusalo hoti, āsāṭika sāṭetā hoti, vaa paicchādetā hoti, dhūma kattā hoti, tittha jānāti, pīta jānāti, vīthīṁ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, te atirekapūjāya pūjetā hoti.

17. Kathañca bhikkhave bhikkhu rūpaññū hoti?                                                                                             Idha bhikkhave bhikkhu: “Ya kiñci rūpa sabba rūpa cattāri mahābhūtāni catunnañca mahābhūtāna upādāya rūpan”ti yathābhūta pajānāti.                                                                                Eva kho bhikkhave bhikkhu rūpaññū hoti. (1)

18. Kathañca bhikkhave bhikkhu lakkhaakusalo hoti?                                                                                  Idha bhikkhave bhikkhu: “Kammalakkhao bālo, kammalakkhao paṇḍito”ti yathābhūta pajānāti. Eva kho bhikkhave bhikkhu lakkhaakusalo hoti. (2)

19. Kathañca bhikkhave bhikkhu āsāṭika sāṭetā hoti?                                                                                    Idha bhikkhave bhikkhu: uppanna kāmavitakka nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti.                                                                                                                                Uppanna byāpādavitakka nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti.   Uppanna vihisāvitakka nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti, anabhāva gameti.                                                                                                                                                              Eva kho bhikkhave bhikkhu āsāṭika sāṭetā hoti. (3)

20. Kathañca bhikkhave bhikkhu vaa paicchādetā hoti?                                                                            Idha bhikkhave bhikkhu: cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena cakkhundriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati cakkhundriya, cakkhundriye savara āpajjati.                                                                                                                                 Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena sotindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati.                                                                 Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena ghānindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānindriya, ghānindriye savara āpajjati.                                Jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena jivhindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati.                                                               Kāyena phoṭṭhabba phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena kāyindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati.                                       Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena manindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati manindriya, manindriye savara āpajjati.                                    Eva kho bhikkhave bhikkhu vaa paicchādetā hoti. (4)

21. Kathañca bhikkhave bhikkhu dhūma kattā hoti?                                                                                       Idha bhikkhave bhikkhu: yathāsuta yathāpariyatta dhamma vitthārena paresa desetā hoti.  Eva kho bhikkhave bhikkhu dhūma kattā hoti. (5)

22. Kathañca bhikkhave bhikkhu tittha jānāti?                                                                                           Idha bhikkhave bhikkhu: ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kāla upasakamitvā paripucchati paripañhati: ‘Ida bhante katha, imassa ko attho’ti? Tassa te āyasmanto avivaañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kakhāṭhānīyesu dhammesu kakha paivinodenti.                                                                                               Eva kho bhikkhave bhikkhu tittha jānāti. (6)

23. Kathañca bhikkhave bhikkhu pīta jānāti?                                                                                             Idha bhikkhave bhikkhu: Tathāgatappavedite dhammavinaye desiyamāne labhati atthaveda, labhati dhammaveda, labhati dhammūpasahita pāmojja.                                                                             Eva kho bhikkhave bhikkhū pīta jānāti. (7)

24. Kathañca bhikkhave bhikkhu vīthi jānāti?                                                                                             Idha bhikkhave bhikkhu: ariya aagika magga yathābhūta pajānāti.                                                  Eva kho bhikkhave bhikkhu vīthi jānāti. (8)

25. Kathañca bhikkhave bhikkhu gocarakusalo hoti?                                                                                      Idha bhikkhave bhikkhu: cattāro satipaṭṭhāne yathābhūta pajānāti.                                                                Eva kho bhikkhave bhikkhu gocarakusalo hoti. (9)

26. Kathañca bhikkhave bhikkhu sāvasesadohī hoti?                                                                                       Idha bhikkhave bhikkhu saddhā gahapatikā abhihaṭṭhu pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, tatra bhikkhu matta jānāti paiggahaṇāya.                                                                                                                                              Eva kho bhikkhave bhikkhu sāvasesadohī hoti. (10)

27. Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, te atīrekapūjāya pūjetā hoti?                                                                                                Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, tesu metta kāyakamma paccupaṭṭhāpeti āvī ceva raho ca; metta vacīkamma paccupaṭṭhāpeti āvī ceva raho ca; metta manokamma paccupaṭṭhāpeti āvī ceva raho ca.                                                               Eva kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saghapitaro saghapariṇāyakā, te atirekapūjāya pūjetā hoti. (11)                                                                                   “Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmi dhammavinaye vuddhi virūḷhi vepulla āpajjitun”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Mahāgopālakasutta tatiya. ~

 

(M.34.) Cūḷagopālakasutta

1. Eva me suta: Eka samaya Bhagavā Vajjīsu viharati Ukkacelāya Gagāya nadiyā tīre.[3377] Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti.                                                                             “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Bhūtapubba bhikkhave Māgadhako gopālako[3378] duppaññajātiko[3379] vassāna[3380] pacchime māse saradasamaye,[3381] asamavekkhitvā[3382] Gagāya nadiyā orima[3383] tīra, asamavekkhitvā pārima[3384] tīra, atittheneva[3385] gāvo patāresi[3386] uttara tīra Suvidehāna. Atha kho bhikkhave gāvo majjhe Gagāya nadiyā sote[3387] āmaṇḍaliya[3388] karitvā tattheva anayabyasana[3389] āpajjisu.                                                      Ta kissa hetu?                                                                                                                                          Tathā hi so bhikkhave Māgadhako gopālako duppaññajātiko vassāna pacchime māse saradasamaye, asamavekkhitvā Gagāya nadiyā orima tīra, asamavekkhitvā pārima tīra, atittheneva gāvo patāresi uttara tīra Suvidehāna.

3. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā akusalā[3390] imassa lokassa, akusalā parassa lokassa; akusalā māradheyyassa,[3391] akusalā amāradheyyassa; akusalā maccudheyyassa,[3392] akusalā amaccudheyyassa; tesa ye sotabba[3393] saddahātabba[3394] maññissanti, tesa ta bhavissati dīgharatta ahitāya dukkhāya.

4. Bhūtapubba bhikkhave Māgadhako gopālako sappaññajātiko[3395] vassāna pacchime māse saradasamaye, samavekkhitvā Gagāya nadiyā orima tīra, samavekkhitvā pārima tīra, tittheneva gāvo patāresi uttara tīra Suvidehāna. So pahama patāresi, ye te usabhā[3396] gopitaro gopariṇāyakā,[3397] te tiriya Gagāya sota chetvā[3398] sotthinā pāra agamasu.[3399] Athāpare patāresi balavagāvo dammagāvo,[3400] tepi tiriya Gagāya sota chetvā sotthinā pāra agamasu. Athāpare patāresi vacchatare vacchatariyo,[3401] tepi tiriya Gagāya sota chetvā sotthinā pāra agamasu. Athāpare patāresi vacchake[3402] kisabalake,[3403] tepi tiriya Gagāya sota chetvā sotthinā pāra agamasu.                                                                                                                                               Bhūtapubba bhikkhave vacchako taruako[3404] tāvadeva jātako[3405] mātugoravakena[3406] vuyhamāno,[3407] sopi tiriya Gagāya sota chetvā sotthinā pāra agamāsi.                                                                                 Ta kissa hetu?                                                                                                                                             Tathā hi so bhikkhave Māgadhako gopālako sappaññajātiko vassāna pacchime māse saradasamaye, samavekkhitvā gagāya nadiyā orima tīra, samavakkhitvā pārima tīra, tittheneva gāvo patāresi uttara tīra Suvidehāna.

5. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa, kusalā parassa lokassa; kusalā māradheyyassa, kusalā amāradheyyassa; kusalā maccudheyyassa, kusalā amaccudheyyassa; tesa ye sotabba saddahātabba maññissanti, tesa ta bhavissati dīgharatta hitāya sukhāya.

6. Seyyathāpi bhikkhave ye te usabhā gopitaro gopariṇāyakā, tiriya Gagāya sota chetvā sotthinā pāra agamasu. Evameva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto[3408] katakaraṇīyā ohitabhārā[3409] anuppattasadatthā[3410] parikkhīṇabhavasayojanā[3411] sammadaññā vimuttā, te tiriya mārassa sota chetvā sotthinā pāra gatā.

7. Seyyathāpi te bhikkhave balavagāvo dammagāvo, tiriya Gagāya sota chetvā sotthinā pāra agamasu. Evameva kho bhikkhave ye te bhikkhū pañcanna orambhāgiyāna sayojanāna parikkhayā opapātikā, tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriya mārassa sota chetvā sotthinā pāra gamissanti.

8. Seyyathāpi te bhikkhave vacchatarā vacchatariyo, tiriya Gagāya sota chetvā sotthinā pāra agamasu. Evameva kho bhikkhave ye te bhikkhū tiṇṇa sayojanāna parikkhayā rāgadosamohāna tanuttā sakadāgāmino sakideva ima loka āgantvā dukkhassanta karissanti, tepi tiriya mārassa sota chetvā sotthinā pāra gamisanti.

9. Seyyathāpi te bhikkhave vacchakā kisabalakā, tiriya Gagāya sota chetvā sotthinā pāra agamasu. Evameva kho bhikkhave ye te bhikkhū tiṇṇa sayojanāna parikkhayā sotāpannā avinipātadhammā sambodhiparāyanā, tepi tiriya mārassa sota chetvā sotthinā pāra gamissanti.

10. Seyyathāpi so bhikkhave vacchako taruako tāvadeva jātako mātugoravakena vuyhamāno, tiriya Gagāya sota chetvā sotthinā pāra agamāsi. Evameva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriya mārassa sota chetvā sotthinā pāra gamissanti.

11. Aha kho pana bhikkhave kusalo imassa lokassa, kusalo parassa lokassa; kusalo māradheyyassa, kusalo amāradheyyassa; kusalo maccudheyyassa, kusalo amaccudheyyassa; tassa mayha bhikkhave ye sotabba saddahātabba maññissanti, tesa ta bhavissati dīgharatta hitāya sukhāyā”ti.

12. Idamavoca Bhagavā, ida vatvā Sugato; athāpara etadavoca Satthā:

  “Aya loko paro loko, jānatā[3412] suppakāsito;[3413]

Yañca mārena samappatta,[3414] appatta[3415] yañca maccunā.

 

Sabba loka abhiññāya,[3416] sambuddhena pajānatā;[3417]

Vivaa[3418] amatadvāra, khema nibbānapattiyā.

 

Chinna pāpimato sota, viddhasta[3419] vinaḷīkata;[3420]

Pāmujjabahulā[3421] hotha, khema patthetha[3422] bhikkhavo”ti.[3423]

~ Cūḷagopālakasutta catuttha. ~

 

(M.35.) Cūlasaccakasutta

1. Eva me suta: Eka samaya Bhagavā Vesāliya viharati Mahāvane Kuṭāgārasālāya.[3424]

2. Tena kho pana samayena Saccako Nigaṇṭhaputto Vesāliya paivasati,[3425] bhassappavādiko[3426] paṇḍitavādo[3427] sādhusammato[3428] bahujanassa.[3429] So Vesāliya parisati[3430] eva vāca bhāsati:                         Nāha ta passāmi samaa vā brāhmaa vā saghi[3431] gai[3432] gaṇācariya,[3433] api Arahanta Sammāsambuddha paijānamāna;[3434] yo mayā vādena vāda samāraddho[3435] na sakampeyya[3436] na sampakampeyya[3437] na sampavedheyya,[3438] yassa na kacchehi[3439] sedā[3440] mucceyyu.[3441] Thūṇañ[3442] cepāha acetana[3443] vādena vāda samārabheyya.[3444] Sāpi mayā vādena vāda samāraddhā sakampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassā”ti?[3445]

3. Atha kho āyasmā Assaji pubbanhasamaya nivāsetvā pattacīvara ādāya Vesāli piṇḍāya pāvisi. Addasā kho Saccako Nigaṇṭhaputto Vesāliya jaghāvihāra[3446] anucakamamāno anuvicaramāno āyasmanta Assaji dūratova āgacchanta, disvāna yenāyasmā Assaji tenupasakami, upasakamitvā āyasmatā Assajinā saddhi sammodi. Sammodanīya katha sārāṇīya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hito kho Saccako Nigaṇṭhaputto āyasmanta Assaji etadavoca:

4. “Katha pana bho Assaji samao Gotamo sāvake vineti,[3447] kathambhāgā ca pana samaassa Gotamassa sāvakesu anusāsanī[3448] bahulā pavattatī”ti?                                                                        Eva kho Aggivessana Bhagavā sāvake vineti, evambhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattati: ‘Rūpa bhikkhave anicca, vedanā aniccā, saññā aniccā, sakhārā aniccā, viññāṇa anicca. Rūpa bhikkhave anattā, vedanā anattā, saññā anattā, sakhārā anattā, viññāṇa anattā. Sabbe sakhārā aniccā, sabbe dhammā anattā’ti. Eva kho Aggivessana Bhagavā sāvake vineti, evambhāgā ca pana Bhagavato sāvakesu anusāsanī bahulā pavattatī”ti.                                             Dussuta[3449] vata bho Assaji assumha, ye maya eva vādi samaa Gotama assumha. Appevanāma[3450] maya kadāci karahaci tena bhotā Gotamena saddhi samāgaccheyyāma,[3451] appevanāma siyā kocideva kathāsallāpo,[3452] appevanāma tasmā pāpakā diṭṭhigatā viveceyyāmā”ti.[3453]

5. Tena kho pana samayeta pañcamattāni[3454] Licchavisatāni santhāgāre[3455] sannipatitāni[3456] honti kenacideva[3457] karaṇīyena.[3458] Atha kho Saccako Nigaṇṭhaputto yena te Licchavī tenupasakami, upasakamitvā te Licchavī etadavoca:                                                                                                                     “Abhikkamantu[3459] bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaena Gotamena saddhi kathāsallāpo bhavissati. Sace me samao Gotamo tathā patiṭṭhissati,[3460] yathāssa me ñātaññatarena[3461] sāvakena Assajinā nāma bhikkhunā patiṭṭhita.                                                           Seyyathāpi nāma balavā puriso dīghalomika[3462] eaka[3463] lomesu gahetvā ākaḍḍheyya[3464] parikaḍḍheyya[3465] samparikaḍḍheyya.[3466] Evamevāha samaa Gotama vādena vāda ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi.                                                                                                 Seyyathāpi nāma balavā soṇḍikākammakaro[3467] mahanta soṇḍikākilañja[3468] gambhīre udakarahade[3469] pakkhipitvā[3470] kaṇṇe[3471] gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya. Evamevāha samaa Gotama vādena vāda ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi.                                      Seyyathāpi nāma balavā soṇḍikādhutto[3472] vāla[3473] kaṇṇe gahetvā odhuneyya[3474] niddhuneyya[3475] nicchodeyya.[3476] Evamevāha samaa Gotama vādena vāda odhunissāmi niddhunissāmi nicchodessāmi.                                                                                                                              Seyyathāpi nāma Kuñjaro saṭṭhihāyano[3477] gambhīra pokkharai ogahetvā saadhovika[3478] nāma kīḷitajāta[3479] kīḷati.[3480] Evamevāha samaa Gotama saadhovika maññe kīḷitajāta kīḷissāmi. Abhikkamantu bhonto Licchavī! Abhikkamantu bhonto Licchavī! Ajja me samaena Gotamena saddhi kathāsallāpo bhavissatī”ti.

6. Tatrekacce[3481] Licchavī evamāhasu: “Ki samao Gotamo Saccakassa Nigaṇṭhaputtassa vāda āropessati,[3482] atha kho Saccako Nigaṇṭhaputto samaassa Gotamassa vāda āropessatī”ti?                          Ekacce Licchavī evamāhasu: “Ki so bhavamāno Saccako Nigaṇṭhaputto Bhagavato vāda āropessati, atha kho Bhagavā Saccakassa Nigaṇṭhaputtassa vāda āropessatī”tī?                                        Atha kho Saccako Nigaṇṭhaputto pañcamattehi Licchavisatehi parivuto[3483] yena mahāvana Kūṭāgārasālā tenupasakami.

7. Tena kho pana samayena sambahulā bhikkhū abbhokāse cakamanti. Atha kho Saccako Nigaṇṭhaputto yena te bhikkhū tenupasakami, upasakamitvā te bhikkhū etadavoca:                        Kaha nu kho bho etarahi so bhava Gotamo viharati, dassanakāmā[3484] hi maya ta bhavanta Gotaman”ti?                                                                                                                                                   “Esa Aggivessana Bhagavā mahāvana ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisinno”ti.

8. Atha kho Saccako Nigaṇṭhaputto mahatiyā Licchaviparisāya saddhi mahāvana ajjhogahetvā yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi. Sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Tepi kho Licchavī appekacce Bhagavanta abhivādetvā ekamanta nisīdisu. Appekacce Bhagavatā saddhi sammodisu, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdisu. Appekacce yena Bhagavā tenañjali panāmetvā ekamanta nisīdisu. Appekacce Bhagavato santike nāma Gotta sāvetvā ekamanta nisīdisu. Appekacce tuhībhūtā ekamanta nisīdisu.

9. Ekamanta nisinno kho Saccako Nigaṇṭhaputto Bhagavanta etadavoca:                               Puccheyyāha bhavanta Gotama kañcideva desa,[3485] sace me bhava Gotamo okāsa karoti[3486] pañhassa veyyākaraṇāyā”ti.                                                                                            Pucchaggivessana yadākakhasī”ti.[3487]                                                                                                    Katha pana bhava Gotamo sāvake vineti, kathambhāgā ca pana bhoto Gotamassa sāvakesu anusāsanī bahulā pavattatī”ti?                                                                                                                   Eva kho aha Aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: ‘Rūpa bhikkhave anicca, vedanā aniccā, saññā aniccā, sakhārā aniccā, viññāṇa anicca. Rūpa bhikkhave anattā, vedanā anattā, saññā anattā, sakhārā anattā, viññāṇa anatta. Sabbe sakhārā aniccā, sabbe dhammā anattā’ti. Eva kho aha Aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattatī”ti.

10. “Upamā ma bho Gotama paibhātī”ti.[3488]                                                                                           Paibhātu ta Aggivessanā”ti[3489] Bhagavā avoca:                                                                                   Seyyathāpi bho Gotama ye kecime bījagāmabhūtagāmā[3490] vuddhi virūḷhi vepulla āpajjanti, sabbe te pahavi nissāya pahaviya patiṭṭhāya, evam ete bījagāmabhūtagāmā vuddhi virūḷhi vepulla āpajjanti.                                                                                                                                                   Seyyathāpi vā pana bho Gotama ye kecime balakaraṇīyā kammantā karīyanti, sabbe te pahavi nissāya pahaviya patiṭṭhāya, evam ete balakaraṇīyā kammantā karīyanti.                                             Evameva kho bho Gotama rūpattāya[3491] purisapuggalo rūpe patiṭṭhāya puñña vā apuñña vā pasavati.[3492]                                                                                                                                                 Vedanattāya purisapuggalo vedanāya patiṭṭhāya puñña vā apuñña vā pasavati.                      Saññattāya purisapuggalo saññāya patiṭṭhāya puñña vā apuñña vā pasavati.                         Sakhārattāya purisapuggalo sakhāresu patiṭṭhāya puñña vā apuñña vā pasavati.  Viññāṇattāya purisapuggalo viññāṇe patiṭṭhāya puñña vā apuñña vā pasavatī”ti.

11. Nanu tva Aggivessana eva vadesi: “Rūpa me attā, vedanā me attā, saññā me attā, sakhārā me attā, viññāṇa me attā”ti?                                                                                                                           Aha hi bho Gotama eva vadāmi: ‘Rūpa me attā, vedanā me attā, saññā me attā, sakhārā me attā, viññāṇa me attā’ti. Ayañca mahatī[3493] janatā”ti.[3494]                                                                                    Ki hi te Aggivessana mahatī janatā karissati, igha[3495] tva Aggivessana sakayeva vāda nibbehehī”ti?[3496]                                                                                                                                             Aha hi bho Gotama eva vadāmi: ‘Rūpa me attā, vedanā me attā, saññā me attā, sakhārā me attā, viññāṇa me attā’”ti. 

12. Tena hi Aggivessana ta yevettha[3497] paipucchissāmi, yathā te khameyya,[3498] tathā na byākareyyāsi. Ta ki maññasi Aggivessana?                                                                                                Vatteyya[3499] Rañño Khattiyassa muddhāvasittassa,[3500] sakasmi vijite,[3501] vaso[3502] ghātetāya[3503] vā ghātetu,[3504] jāpetāya[3505] vā jāpetu, pabbājetāya[3506] vā pabbājetu. Seyyathāpi Rañño Pasenadissa Kosalassa, seyyathāpi vā pana Rañño Māgadhassa Ajātasattussa Vedehiputtassā”ti?                                              Vatteyya bho Gotama Rañño Khattiyassa muddhāvasittassa, sakasmi vijite, vaso ghātetāya vā ghātetu, jāpetāya vā jāpetu, pabbājetāya vā pabbājetu. Seyyathāpi Rañño Pasenadissa Kosalassa, seyyathāpi vā pana Rañño Māgadhassa Ajātasattussa Vedehiputtassa.                                Imesampi hi bho Gotama saghāna gaṇāna, seyyathīda Vajjīna Mallāna vattati sakasmi vijite, vaso ghātetāya vā ghātetu, jāpetāya vā jāpetu, pabbājetāya vā pabbājetu. Ki pana Rañño Khattiyassa muddhāvasittassa, seyyathāpi Rañño Pasenadissa Kosalassa, seyyathāpi vā pana Rañño Māgadhassa Ajātasattussa vedehiputtassa. Vatteyya bho Gotama, vattituñca marahatī”ti.[3507]

13. “Ta ki maññasi Aggivessana?                                                                                                             Ya tva eva vadesi: ‘Rūpa me attā’ti, vattati te tasmi rape, vaso eva me rūpa hotu, eva me rūpa mā ahosī”ti?                                                                                                                                    Eva vutte, Saccako Nigaṇṭhaputto tuhī ahosi.                                                                        Dutiyampi kho Bhagavā Saccaka Nigaṇṭhaputta etadavoca: ‘Ta ki maññasi Aggivessana? Ya tva eva vadesi: ‘Rūpa me attā’ti, vattati te tasmi rūpe vaso eva me rūpa hotu, eva me rūpa mā ahosī’”ti? Dutiyampi kho Saccako Nigaṇṭhaputto tuhī ahosi.                                                       Atha kho Bhagavā Saccaka Nigaṇṭhaputta etadavoca: “Byākarohidāni Aggivessana nadāni te tuhībhāvassa kālo. Yo koci Aggivessana Tathāgatena yāvatatiya sahadhammika puṭṭho na byākaroti, etthevassa sattadhā[3508] muddhā[3509] phalatī”ti.[3510]

14. Tena kho pana samaye Vajirapāṇī[3511] yakkho āyasa[3512] vajira ādāya, āditta [3513]sampajjalita[3514] sajotibhūta,[3515] Saccakassa Nigaṇṭhaputtassa uparivehāsa[3516] hito hoti: “Sacāya Saccako Nigaṇṭhaputto Bhagavatā yāvatatiya sahadhammika pañha puṭṭho na byākarissati, etthevassa sattadhā muddha phālessāmī”ti. Ta kho pana Vajirapāṇi yakkha Bhagavā ceva passati Saccako ca Nigaṇṭhaputto. Atha kho Saccako Nigaṇṭhaputto bhīto[3517] saviggo[3518] lomahaṭṭhajāto,[3519] Bhagavantayeva tāṇa[3520] gavesī, Bhagavanta lea[3521] gavesī, Bhagavanta saraa gavesī,[3522] Bhagavanta etadavoca: “Pucchatu ma bhava Gotamo byākarissāmī”ti.

15. Ta ki maññasi Aggivessana?                                                                                                               Ya tva eva vadesi: ‘Rūpa me attā’ti vattati te tasmi rūpe vaso: ‘Eva me rūpa hotu, eva me rūpa mā ahosi’ti?                                                                                                                                        No hida bho Gotama.”

16. Manasikarohi Aggivessana manasikaritvā kho Aggivessana byākarohi! Na kho te sandhīyati[3523] purimena[3524] vā pacchima,[3525] pacchimena vā purima.                                                                                             Ta ki maññasi Aggivessana? Ya tva eva vadesi: ‘Vedanā me attā’ti, vattati te tāya vedanāya vaso: ‘Eva me vedanā hotu, eva me vedanā mā ahosi’ti. ‘No hida bho Gotama.’

17. Manasikarohi Aggivessana manasikaritvā kho Aggivessana byākarohi! Na kho te sandhīyati purimena vā pacchima, pacchimena vā purima.                                                                                           Ta ki maññasi Aggivessana? Ya tva eva vadesi: ‘Saññā me attā’ti, vattati te tāya saññāya vaso: ‘Eva me saññā hotu, eva me saññā mā ahosi’ti. ‘No hida bho Gotama.’

18. Manasikarohi Aggivessana manasikaritvā kho Aggivessana byākarohi! Na kho te sandhīyati purimena vā pacchima, pacchimena vā purima.                                                                                          Ta ki maññasi Aggivessana? Ya tva eva vadesi: ‘Sakhārā me attā’ti, vattati te tāsu sakhāresu vaso: ‘Eva me sakhārā hontu, eva me sakhārā mā ahesun’ti. ‘No hida bho Gotama.’

19. Manasikarohi Aggivessana manasikaritvā kho Aggivessana byākarohi? Na kho te sandhīyati purimena vā pacchima, pacchimena vā purima.                                                                                            Ta ki maññasi Aggivessana? Ya tva eva vadesi: ‘Viññāṇa me attā’ti, vattati te tasmi viññāṇe vaso: ‘Eva me viññāṇa hotu, eva me viññāṇa mā ahosi’ti. ‘No hida bho Gotama.’

20. Manasikarohi Aggivessana manasikaritvā kho Aggivessana byākarohi! Na kho te sandhīyati purimena vā pacchima, pacchimena vā purima.                                                                                              Ta ki maññasi Aggivessana? ‘Rūpa nicca vā anicca vā’ti. ‘Anicca bho Gotama.’ ‘Ya panānicca dukkha vā ta sukha vā’ti. ‘Dukkha bho Gotama.’ Ya panānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘eta mama, esohamasmi, eso me attā’ti. ‘No hida bho Gotama.’                                                                                                                                  Ta ki maññasi Aggivessana? ‘Vedanā niccā vā aniccā vā’ti. ‘Aniccā bho Gotama.’ ‘Ya panānicca dukkha vā ta sukha vā’ti. ‘Dukkha bho Gotama.’ Ya panānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘eta mama, esohamasmi, eso me attā’ti. ‘No hida bho Gotama.’                                                                                                                                           Ta ki maññasi Aggivessana? ‘Saññā niccā vā aniccā vā’ti. ‘Aniccā bho Gotama.’ ‘Ya panānicca dukkha vā ta sukha vā’ti. ‘Dukkha bho Gotama.’ Ya panānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘eta mama, esohamasmi, eso me attā’ti. ‘No hida bho Gotama.’                                                                                                                                           Ta ki maññasi Aggivessana? ‘Sakhārā niccā vā aniccā vā’ti. ‘Aniccā bho Gotama.’ ‘Ya panānicca dukkha vā ta sukha vā’ti. ‘Dukkha bho Gotama.’ Ya panānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘eta mama, esohamasmi, eso me attā’ti. ‘No hida bho Gotama.’                                                                                                                                           Ta ki maññasi Aggivessana? ‘Viññāṇa nicca vā anicca vā’ti. ‘Anicca bho Gotama.’ ‘Ya panānicca dukkha vā ta sukha vā’ti. ‘Dukkha bho Gotama.’ Ya panānicca dukkha vipariṇāmadhamma kallannu ta samanupassitu: ‘eta mama, esohamasmi, eso me attā’ti. ‘No hida bho Gotama.’

21. Ta ki maññasi Aggivessana?                                                                                                                  Yo nu kho dukkha allīno,[3526] dukkha upagato,[3527] dukkha ajjhosito;[3528] dukkha: ‘eta mama, eso hamasmi, eso me attā’ti samanupassati.                                                                                                              Api nu kho so sāma vā dukkha parijāneyya,[3529] dukkha vā parikkhepetvā[3530] vihareyyā”ti?                                                             Ki hi siyā bho Gotama?[3531] No hida bho Gotamā”ti.                                                                                              Ta ki maññasi Aggivessana?                                                                                                                       “Na nu tva eva sante dukkha allīno, dukkha upagato, dukkha ajjhosito; dukkha: ‘eta mama, esohamasmi, eso me attā’ti samanupassasī”ti?                                                                                            “Ki hi no siyā bho Gotama? Evamida bho Gotamā”ti.

22. Seyyathāpi Aggivessana puriso sāratthiko sāragavesī sārapariyesana caramāno tiha[3532] kuhāri[3533] ādāya vana paviseyya, so tattha passeyya mahanta kadalikkhandha[3534] uju nava[3535] akukkukajāta.[3536] Tamena mūle chindeyya, mūle chetvā agge[3537] chindeyya, agge chetvā pattavaṭṭi[3538] vinibbhujeyya;[3539] so tattha pattavaṭṭi vinibbhujanto, pheggumpi[3540] nādhigaccheyya, kuto sāra? Evameva kho tva Aggivessana mayā sakasmi vāde samanuyuñjiyamāno[3541] samanugāhiyamāno[3542] samanubhāsiyamāno,[3543] ritto[3544] tuccho[3545] aparaddho.[3546] Bhāsitā[3547] kho pana te esā Aggivessana Vesāliya parisati vācā: “Nāhanta passāmi samaa vā brāhmaa vā saghi gai gaṇācariya, api Arahanta Sammāsambuddha paijānamāna, ye mayā vādena vāda samāraddho na sakampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyu. Thūna cepaha acetana vādena vāda samārabheyya, sāpi mayā vādena vāda samāraddhā sakampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassā”ti?                                                     “Tuyha kho pana Aggivessana appekaccāni sedaphusitāni[3548] nalāṭā[3549] muttāni[3550] uttarāsaga vinibhinditvā[3551] bhūmiya patiṭṭhitāni.[3552] Mayha kho pana Aggivessana natthi etarahi kāyasmi sedo”ti. Iti Bhagavā tasmi parisati suvaṇṇavaṇṇa kāya vivari.[3553]                                                       Eva vutte, Saccako Nigaṇṭhaputto tuhībhūto makubhūto[3554] pattakkhandho[3555] adhomukho[3556] pajjhāyanto[3557] appaibhāno[3558] nisīdi.

23. Atha kho Dummukho Licchaviputto Saccaka Nigaṇṭhaputta tuhībhūta makubhūta pattakkhandha adhomukha pajjhāyanta appaibhāna viditvā, Bhagavanta etadavoca: “Upamā ma Bhagavā paibhātī”ti. “Paibhātu ta Dummukhā”ti Bhagavā avoca:                                        Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatrassa kakkaako.[3559] Atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasakameyyu, upasakamitvā ta pokkharai ogahetvā,[3560] ta kakkaaka udakā uddharitvā,[3561] thale[3562] patiṭṭhāpeyyu.[3563] Yaññadeva[3564] hi so bhante kakkaako aa[3565] abhininnāmeyya,[3566] tantadeva te kumārakā vā kumārikā vā kaṭṭhena[3567] vā kahalena[3568] vā sachindeyyu[3569] sambhañjeyyu[3570] sampalibhañjeyyu.[3571] Eva hi so bhante kakkaako sabbehi aehi sachinnehi sambhaggehi sampalibhaggehi abhabbo[3572] ta pokkharai puna otaritu[3573] seyyathāpi pubbe.               Evameva kho bhante yāni Saccakassa Nigaṇṭhaputtassa visūkāyitāni[3574] visevitāni[3575] vipphanditāni[3576] kānici kānici, tāni Bhagavatā sachinnāni sambhaggāni sampalibhaggāni. Abhabbo ca dāni bhante Saccako Nigaṇṭhaputto puna Bhagavanta upasakamitu yadida vādādhippāyo”ti.[3577]

24. Eva vutte, Saccako Nigaṇṭhaputto Dummukha Licchaviputta etadavoca: “Āgamehi[3578] tva Dummukha, āgamehi tva Dummukha! Na maya tayā saddhi mantema,[3579] idha maya bhotā Gotamena saddhi mantema.”                                                                                                                 Tiṭṭhatesā bho Gotama amhākañceva,[3580] aññesañca puthu[3581]-samaabrāhmaṇāna vācā, vilāpa[3582] vilapita ‘maññe.’ Kittāvatā nu kho bhoto Gotamassa sāvako sāsanakaro hoti ovādapaikaro[3583] tiṇṇavicikiccho[3584] vigatakathakatho[3585] vesārajjappatto[3586] aparappaccayo[3587] Satthusāsane viharatī”ti?                “Idha Aggivessana mama sāvako ya kiñci rūpa atītānāgata paccuppanna ajjhatta vā bahiddhā vā oḷārika vā sukhuma vā hīna vā paṇīta vā ya dūre santike vā; sabba rūpa: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya passati.                                   Yā kāci vedanā atītānāgatapaccuppannā ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā; sabbā vedanā: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya passati.                                                                                                             Yā kāci saññā atītānāgatapaccuppannā ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā; sabbā saññā: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya passati.                                                                                                         Ye keci sakhārā atītānāgatapaccuppannā ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā; sabbe sakhārā: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya passati.                                                                                                           Ya kiñci viññāṇa atītānāgata paccuppanna ajjhatta vā bahiddhā vā oḷārika vā sukhuma vā hīna vā paṇīta vā ya dūre santike vā; sabba viññāṇa: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya passati.                                                                               Ettāvatā kho Aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathakatho vesārajjappatto aparappaccayo satthusāsane viharatī”ti.

25. “Kittāvatā pana bho Gotama bhikkhu Araha hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto”ti?                                                        “Idha Aggivessana bhikkhu ya kiñci rūpa atītānāgata paccuppanna ajjhatta vā bahiddhā vā oḷārika vā subuma vā hīna vā paṇīta vā ya dūre sannike vā; sabba rūpa: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā atītānāgata paccuppannā ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā; sabbā vedanā: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya disvā anupādā vimutto hoti.                                                                               Yā kāci saññā atītānāgata paccuppannā ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā; sabbā saññā: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya disvā anupādā vimutto hoti.                                                                                Ye keci sakhārā atītānāgata paccuppannā ajjhatta vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre sannike vā; sabbe sakhārā: ‘neta mama, neso hamasmi, nameso attā’ti evameta yathābhūta sammappaññāya disvā anupādā vimutto hoti.                                                                          Ya kiñci viññāṇa atītānāgata paccuppanna ajjhatta vā bahiddhā vā oḷārika vā sukhuma vā hīna vā paṇīta vā ya dūre vā santike vā; sabba viññāṇa: ‘neta mama, neso hamasmi, na meso attā’ti evameta yathābhūta sammappaññāya disvā anupādā vimutto hoti.                       Ettāvatā kho Aggivessana bhikkhu Araha hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto.

26. Eva vimuttacitto kho Aggivessana bhikkhu tīhi anuttariyehi[3588] samannāgato hoti: dassanānuttariyena paipadānuttariyena vimuttānuttariyena. Eva vimuttacitto kho Aggivessana bhikkhu Tathāgataññeva sakkaroti garukaroti māneti pūjeti: “Buddho so Bhagavā bodhāya dhamma deseti, danto[3589] so Bhagavā damathāya[3590] dhamma deseti, santo so Bhagavā samathāya dhamma deseti, tiṇṇo so Bhagavā taraṇāya dhamma deseti, parinibbuto so Bhagavā parinibbānāya dhamma desetī”ti.

27. Eva vutte, Saccako Nigaṇṭhaputto Bhagavanta etadavoca: “Mayameva bho Gotama dhasī,[3591] maya pagabbhā,[3592] ye maya bhavanta Gotama vādena vāda āsādetabba[3593] amaññimha.               Siyā hi bho Gotama hatthippabhinna[3594] āsajja[3595] purisassa sotthibhāvo, na tveva bhavanta Gotama āsajja siyā purisassa sotthibhāvo.                                                                                                                      Siyā hi bho Gotama pajjalita[3596] aggikkhandha[3597] āsajja purisassa sotthibhāvo, na tveva bhavanta Gotama āsajja siyā purisassa sotthibhāvo.                                                                                                  Siyā hi bho Gotama āsīvisa[3598] ghoravisa[3599] āsajja purisassa sotthibhāvo, na tveva bhavanta Gotama āsajja siyā purisassa sotthibhāvo.                                                                                          Mayameva bho Gotama dhasī, maya pagabbhā, ye maya bhavanta Gotama vādena vāda āsādetabba amaññimha.                                                                                                                    Adhivāsetu me bhava Gotamo svātanāya bhatta saddhi bhikkhusaghenā”ti. Adhivāsesi Bhagavā tuhībhāvena.

28. Atha kho Saccako Nigaṇṭhaputto Bhagavato adhivāsana viditvā te Licchavī āmantesi: “Suantu me bhonto Licchavī! Samao me Gotamo nimannito[3600] svātanāya bhattena saddhi bhikkhusaghena. Tena me abhihareyyātha[3601] yamassa[3602] pairūpa[3603] maññeyyāthā”ti.

29. Atha kho te Licchavī tassā rattiyā accayena Saccakassa Nigaṇṭhaputtassa pañcamattāni thālipākasatāni[3604] bhattābhihāra[3605] abhiharisu. Atha kho Saccako Nigaṇṭhaputto sake ārāme paṇīta khādanīya bhojanīya paiyādāpetvā, Bhagavato kāla ārocāpesi: “Kālo bho Gotama niṭṭhita bhattan”ti.

30. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya yena Saccakassa Nigaṇṭhaputtassa ārāmo tenupasakami, upasakamitvā paññatte āsane nisīdi saddhi bhikkhusaghena. Atha kho Saccako Nigaṇṭhaputto Buddhapamukha bhikkhusagha paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Saccako Nigaṇṭhaputto Bhagavanta bhuttāvi onītapattapāṇi, aññatara nīca[3606] āsana gahetvā ekamanta nisīdi, ekamanta nisinno kho Saccako Nigaṇṭhaputto Bhagavanta etadavoca:                                              “Yamida bho Gotama dāne[3607] puñña puññamahī[3608] ca, ta dāyakāna[3609] sukhāya hotū”ti. Ya kho Aggivessana tādisa dakkhieyya[3610] āgamma[3611] avītarāga avītadosa avītamoha, ta dāyakāna bhavissati. Ya kho Aggivessana mādisa dakkhieyya āgamma vītarāga vītadosa vītamoha, ta tuyha bhavisasatī”ti.

~ Cūlasaccakasutta pañcama. ~

 

(M.36.) Mahāsaccakasutta

1. Evamme suta: Eka samaya Bhagavā Vesāliya viharati Mahāvane Kūṭāgārasālaya.

2. Tena kho pana samayena Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya Vesāli piṇḍāya pavisitukāmo[3612] hoti.

3. Atha kho Saccako Nigaṇṭhaputto jaghāvihāra anucakamamāno anuvicaramāno yena Mahāvana Kūṭāgarasālā tenupasakami. Addasā kho āyasmā Ānando Saccaka Nigaṇṭhaputta dūratova āgacchanta, disvāna Bhagavanta etadavoca:                                                                              “Aya bhante Saccako Nigaṇṭhaputto āgacchati bhassappavādiko[3613] paṇḍitavādo[3614] sādhusammato[3615] bahujanassa.[3616] Eso kho bhante avaṇṇakāmo[3617] Buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saghassa. Sādhu bhante Bhagavā muhutta[3618] nisīdatu anukampa upādāyā”ti.                                        Nisīdi Bhagavā paññatte āsane. Atha kho Saccako Nigaṇḍaputto yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinno kho Saccako Nigaṇṭhaputto Bhagavanta etadavoca:

4. Santi bho Gotama eke samaabrāhmaṇā kāyabhāvanānuyogamanuyuttā[3619] viharanti, no cittabhāvana.[3620] Phusanti[3621] hi te bho Gotama sārīrika[3622] dukkha vedana. Bhūtapubba[3623] bho Gotama sārīrikāya dukkhāya vedanāya puṭṭhassa sato, ūrukkhambhopi[3624] nāma bhavissati, hadayampi[3625] nāma phālissati,[3626] uhampi[3627] lohita mukhato uggamissati,[3628] ummādampi[3629] pāpuissati[3630] cittakkhepa.[3631] Tassa kho eta bho Gotama kāyanvaya[3632] citta hoti, kāyassa vasena vattati.[3633]     Ta kissa hetu?                                                                                                                                        Abhāvitattā[3634] cittassa.                                                                                                                                           Santi pana bho Gotama eke samaabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvana. Phusanti hi te bho Gotama cetasika dukkha vedana. Bhūtapubba bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato, ūrukkhambhopi nāma bhavissati, hadayampi nāma phālissati, uhampi lohita mukhato uggamissati, ummādampi pāpuissati cittakkhepa.Tassa kho eso bho Gotama cittanvayo kāyo hoti, cittassa vasena vattati.                                                                            Ta kissa hetu?                                                                                                                                      Abhāvitattā kāyassa.                                                                                                                                       Tassa mayha bho Gotama eva hoti: “Addhā[3635] bhoto Gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvananti.

5. “ ‘Kin’ti pana te Aggivessana kāyabhāvanā sutā”ti?[3636]                                                                     Seyyathīda:[3637]Nando Vaccho, Kiso Sakicco, Makkhali Gosālo. Ete hi bho Gotama acelakā muttācārā hatthāpalekhanā, na ehi bhadantikā, na tiṭṭha bhadantikā, na abhihaa na uddissakaa na nimantaa sādiyanti, te na kumbhimukhā patigahanti, na kaopimukhā patigahanti, na eakamantara, na daṇḍamantara, na musalamantara, na dvinna bhuñjamānāna, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na sakittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍacārinī, na maccha, na masa, na sura na meraya na thusodaka pivanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā, ... sattāgārikā vā honti sattālopikā. Ekissāpi dattiyā yāpenti, dvīhipi dattīhi yāpenti, ... sattahipi dantīhi yāpenti. Ekāhikampi āhāra āhārenti, dvīhikampi āhāra āhārenti, ... sattāhikampi āhāra āhārenti. Iti evarūpa addhamāsikampi pariyāyabhattabhojanānu yogamanuyuttā viharantī”ti.

6. “Ki pana te Aggivessana tāvatakeneva yāpentī”ti?[3638]                                                                                         No hida bho Gotama. Appekadā[3639] bho Gotama uḷārāni[3640] uḷārāni khādanīyānī khādanti,[3641] uḷārāni uḷārāni bhojanīyāni bhuñjanti, uḷārāni uḷārāni sāyaniyāni sāyanti,[3642] uḷārāni uḷārāni pānāni pivanti. Te ima kāya gāhenti[3643] nāma, brūhenti[3644] nāma, medenti[3645] nāmā”ti.                                                                         “Ya kho te Aggivessana purima[3646] pahāya, pacchā[3647] upacinānti,[3648] eva imassa kāyassa ācayāpacayo[3649] hoti.                                                                                                                                   Kinni pana te Aggivessana cittabhāvanā sutā”ti?[3650]                                                                               Cittabhāvanāya kho Saccako Nigaṇṭhaputto Bhagavatā puṭṭho samāno, na sampāyāsi.[3651]

7. Atha kho Bhagavā Saccaka Nigaṇṭhaputta etadavoca:                                                                          “Yāpi kho te esā Aggivessana purimā kāyabhāvanā bhāsitā,[3652] sāpi ariyassa vinaye no dhammikā kāyabhāvanā. Kāyabhāvana hi kho tva Aggivessana na aññāsi,[3653] kuto pana tva cittabhāvana jānissasi? Api ca Aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, ta suṇāhi, sādhuka manasikarohi, bhāsissāmī”ti.                                                                                       “Eva bho”ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etadavoca:

8. “Kathañca Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?                                                                    Idha Aggivessana assutavato puthujjanassa uppajjati[3654] sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno sukhasārāgī[3655] ca hoti, sukhasārāgitañca āpajjati.[3656] Tassa sā sukhā vedanā nirujjhati.[3657] Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno, socati kilamati paridevati urattāḷi kandati, sammoha āpajjati. Tassa kho esā Aggivessana uppannāpi sukhā vedanā, citta pariyādāya[3658] tiṭṭhati[3659] abhāvitattā kāyassa. Uppannāpi dukkhā vedanā, citta pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci Aggivessana eva ubhatopakkha,[3660] uppannāpi sukhā vedanā citta pariyādāya tiṭṭhati abhāvitattā kāyassa; uppannāpi dukkhā vedanā citta pariyādāya tiṭṭhati abhāvitattā cittassa. Eva kho Aggivessana abhāvitakāyo ca hoti abhāvitacitto ca.

9. Kathañca Aggivessana bhāvitakāyo ca hoti bhāvitacitto ca? Idha Aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno na sukhasārāgī ca hoti, na sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati, sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷi kandati, na sammoha āpajjati. Tassa kho esā Aggivessana uppannāpi sukhā vedanā citta na pariyādāya tiṭṭhati bhāvitattā kāyassa. Uppannāpi dukkhā vedanā citta na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci Aggivessana eva ubhatopakkha uppannāpi sukhā vedanā citta na pariyādāya tiṭṭhati bhāvitattā kāyassa; uppannāpi dukkhā vedanā citta na pariyādāya tiṭṭhati bhāvitattā cittassa. Eva kho Aggivessana bhāvitakāyo ca hoti bhāvitacitto cā”ti.

10. “Eva pasanno[3661] aha bhoto Gotamassa: ‘Bhava hi Gotamo bhāvitakāyo ca bhāvitacitto cā’ti. Addhā kho te aya Aggivessana āsajja[3662] upanīya[3663] vācā bhāsitā, api ca te aha byākarissāmi.        Yato kho aha Aggivessana kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajito, ta vata me uppannā vā sukhā vedanā citta pariyādāya hassati, uppannā vā dukkhā vedanā citta pariyādāya hassatī’ti neta kho hāna vijjatī”ti.

11. Nahanūna bhoto Gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā citta pariyādāya tiheyya? Nahanūna bhoto Gotamassa uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā citta pariyādāya tiṭṭheyyā”ti?

12. Ki hi no[3664] siyā Aggivessana?                                                                                                                 Idha me Aggivessana pubbeva sambodhā anabhisambuddhassa Bodhisattasseva sato etadahosi: “Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayida sukara, agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu. Yannūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyan”ti.

13. So kho aha Aggivessana aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato pahamena vayasā akāmakāna mātāpitunna assumukhāna rudantāna kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbaji.

14. So eva pabbajito samāno kikusalagavesī anuttara santivarapada pariyesamāno yena Āḷāro kālāmo tenupasakami. Upasakamitvā Āḷāra kālāma etadavoca: “icchāmaha āvuso Kālāma imasmi dhammavinaye brahmacariya caritun”ti. Eva vutte Aggivessana Āḷāro Kālāmo ma etadavoca: “viharatāyasmā tādiso aya dhammo yattha viññū puriso nacirasseva saka ācariyaka saya abhiññā sacchikatvā upasampajja vihareyyā”ti. So kho aha Aggivessana nacirasse va khippameva ta dhamma pariyāpui. So kho aha Aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. ‘Jānāmi passāmi’ti ca paijānāmi ahañceva aññe ca. Tassa mayha Aggivessana etadahosi: “na kho Āḷāro Kālāmo ima dhamma kevala saddhāmattakena saya abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā Āḷāro Kālāmo ima dhamma jāna passa viharatī”ti. Ati khvāha Aggivessana yena Āḷāro Kālāmo tenupasakami. Upasakamitvā Āḷāra Kālāma etadavoca: “kittāvatā no āvuso Kālāma ima dhamma saya abhiññā sacchikatvā upasampajja pavedesī”ti? Eva vutte Aggivessana Āḷāro Kālāmo ākiñcaññāyatana pavedesi. Tassa mayha Aggivessana etadahosi: “na kho Āḷārasse va Kālāmassa atthi saddhā, mayhampatthi saddhā, na kho Āḷārasseva Kālāmassa atthi viriya, mayhampatthi viriya, na kho Āḷārasseva Kālāmassa atthi sati, mayhampatthi sati, na kho Āḷārasseva Kālāmassa atthi samādhi, mayhampatthi samādhi, na kho Āḷārasseva Kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāha ya dhamma Āḷāro Kālāmo saya abhiññā sacchikatvā upasampajja viharāmī”ti pavedeti. Tassa dhammassa sacchikiriyāya padaheyyanti: “so kho aha Aggivessana na cirasseva khippameva ta dhamma saya abhiññā sacchikatvā upasampajja vihāsi. Atha khvāha Aggivessana yena Āḷāro Kālāmo tenupasakami. Upasakamitvā Āḷāra Kālāma etadavoca: “ettāvatā no āvuso Kālāma ima dhamma saya abhiññā sacchikatvā upasampajja pavedesī”ti. “Ettāvatā kho aha āvuso ima dhamma saya abhiññā sacchikatvā upasampajja pavedemī”ti. “Ahampi kho āvuso ettāvatā ima dhamma saya abhiññā sacchikatvā upasampajja viharāmī”ti. Lābhā no āvuso, suladdha no āvuso, ye maya āyasmanta tādisa sabrahmacāri passāma: “iti yāha dhamma saya abhiññā sacchikatvā upasampajja pavedemi, ta tva dhamma saya abhiññā sacchikatvā upasampajja viharasi. Ya tva dhamma saya abhiññā sacchikatvā upasampajja viharasi, tamaha dhamma saya abhiññā sacchikatvā upasampajja pavedemi. Iti yāha dhamma jānāmi, ta tva dhamma jānāsi. Ya tva dhamma jānāsi, tamaha dhamma jānāmi. Iti yādiso aha, tādiso tva. Yādiso tva, tādiso aha. Ehidāni āvuso, ubhova santā ima gaa pariharāmā”ti. Iti kho Aggivessana Āḷāro Kālāmo ācariyo me samāno antevāsi ma samāna attano samasama hapesi. Uḷārāya ca ma pūjāya pūjesi. Tassa mayha Aggivessana etadahosi: “nāya dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati, yāvadeva ākiñcaññāyatanuppattiyā”ti. So kho aha Aggivessana ta dhamma analakaritvā tasmā dhammā nibbijja apakkami.

15. So kho aha Aggivessana kikusalagavesī anuttara santivarapada pariyesamāno yena Uddako Rāmaputto tenupasakami. Upasakamitvā Uddaka Rāmaputta etadavoca: “icchāmaha āvuso imasmi dhammavinaye brahmacariya caritun”ti. Eva vutte Aggivessana Uddako Rāmaputto ma etadavoca: “viharatāyasmā tādiso aya dhammo yattha viññū puriso na cirasseva saka ācariyaka saya abhiññā sacchikatvā upasampajja vihareyyā”ti. So kho aha Aggivessana na cirasseva khippameva ta dhamma pariyāpui. So kho aha Aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. ‘Jānāmi passāmī’ti ca paijānāmi, ahañceva aññe ca. Tassa mayha Aggivessana etadahosi: “na kho Rāmo ima dhamma kevala saddhāmattakena saya abhiññā sacchikatvā upasampajja viharāmī”ti pavedesi. “Addhā Rāmo ima dhamma jāna passa vihāsī”ti. Atha khvāha Aggivessana yena Uddako Rāmaputto tenupasakami. Upasakamitvā Uddaka Rāmaputta etadavoca: “kittāvatā no āvuso Rāmo ima dhamma saya abhiññā sacchikatvā upasampajja viharāmīti pavedesī”ti. Eva vutte Aggivessana Uddako Rāmaputto nevasaññānāsaññāyatana pavedesi. Tassa mayha Aggivessana etadahosi: “na kho Rāmasseva ahosi saddhā, mayhampatthi saddhā, na kho Rāmasseva ahosi viriya, mayhampatthi viriya, na kho Rāmasseva ahosi sati, mayhampatthi sati, na kho Rāmasseva ahosi samādhi, mayhampatthi samādhi, na kho Rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāha ya dhamma Rāmo saya abhiññā sacchikatvā upasampajja viharāmīti pavedesi. Tassa dhammassa sacchikiriyāya padaheyyan”ti. So kho aha Aggivessana na cirasseva khippameva ta dhamma saya abhiññā sacchikatvā upasampajja vihāsi. Atha khvāha Aggivessana yena Uddako Rāmaputto tenupasakami. Upasakamitvā Uddaka Rāmaputta etadavoca: “ettāvatā no āvuso Rāmo ima dhamma saya abhiññā sacchikatvā upasampajja pavedesī”ti. “Ettāvatā kho āvuso Rāmo ima dhamma saya abhiññā sacchikatvā upasampajja pavedesī”ti. “Ahampi kho āvuso ettāvatā ima dhamma saya abhiññā sacchikatvā upasampajja viharāmī”ti. Lābhā no āvuso, suladdha no āvuso, ye maya āyasmanta tādisa sabrahmacāri passāma. Iti ya dhamma Rāmo saya abhiññā sacchikatvā upasampajja pavedesi, ta tva dhamma saya abhiññā sacchikatvā upasampajja viharasi. Ya tva dhamma saya abhiññā sacchikatvā upasampajja viharasi, ta dhamma Rāmo saya abhiññā sacchikatvā upasampajja pavedesi. Iti ya dhamma Rāmo aññāsi, ta tva dhamma jānāsi. Ya tva dhamma jānāsi, ta dhamma Rāmo aññāsi. Iti yādiso Rāmo ahosi, tādiso tva. Yādiso tva, tādiso Rāmo ahosi. Ehidāni āvuso tva ima gaa pariharā”ti. Iti kho Aggivessana Uddako Rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca ma hapesi, uḷārāya ca ma pūjāya pūjesi. Tassa mayha Aggivessana etadahosi: “nāya dhammā nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati, yāvadeva nevasaññānāsaññāyatanūpapattiyā”ti. So kho aha Aggivessana ta dhamma analakaritvā tasmā dhammā nibbijja apakkami.

16. So kho aha Aggivessana kikusalagavesī anuttara santivarapada pariyesamāno Magadhesu anupubbena cārika caramāno yena uruvelā senā-nigamo tadavasari. Tatthaddasa ramaṇīya bhūmibhāga pāsādikañca vanasaṇḍa, nadiñca sandanti setaka supatittha ramaṇīya, samantā ca gocaragāma. Tassa mayha Aggivessana etadahosi: “ramaṇīyā vata bhūmibhāgo pāsādiko ca vanasaṇḍo. Nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Ala vatida kulaputtassa padhānatthikassa padhānāyā”ti. So kho aha Aggivessana tattheva nisīdi alamida padhānāyā”ti.

17. Apissu ma Aggivessana tisso upamā[3665] paibhasu[3666] anacchariyā[3667] pubbe assutapubbā.               Seyyathāpi Aggivessana alla[3668] kaṭṭha[3669] sasneha[3670] udake nikkhitta.[3671] Atha puriso āgaccheyya uttarārai[3672] ādāya: “Aggi abhinibbattessāmi,[3673] tejo pātukarissāmī”ti.[3674]                                                         Ta ki maññasi Aggivessana?                                                                                                                           Api nu so puriso amu alla kaṭṭha sasneha udake nikkhitta uttarārai ādāya, abhimanthento[3675] aggi abhinibbatteyya, tejo pātukareyyā”ti?                                                                                                       No hida bho Gotama.”                                                                                                                                  “Ta kissa hetu?                                                                                                                                                  Adu hi bho Gotama alla kaṭṭha sasneha, tañca pana udake nikkhitta. Yāvadeva[3676] ca pana so puriso kilamathassa[3677] vighātassa[3678] bhāgīassā”ti.[3679]                                                                                Evameva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avūpakaṭṭhā[3680] viharanti, yo ca nesa kāmesu kāmacchando[3681] kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhatta na suppahīno hoti na suppaippassaddho[3682] opakkamikā.[3683] Cepi te bhonto samaabrāhmaṇā dukkhā tippā kaukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya; no cepi te bhonto samaabrāhmaṇā opakkamikā dukkhā tippā kaukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.                                                                                                  Aya kho ma Aggivessana pahamā upamā paibhāsi anacchariyā pubbe assutapubbā.

18. Aparāpi kho ma Aggivessana dutiyā upama paibhāsi anacchariyā pubbe assutapubbā. Seyyathāpi Aggivessana alla kaṭṭha sasneha ārakā[3684] udakā thale[3685] nikkhitta. Atha puriso āgaccheyya uttarārai ādāya: “Aggi abhinibbattessāmi, tejo pātukarissāmī”ti.                                 “Ta ki maññasi Aggivessana?                                                                                                                      Api nu so puriso amu alla kaṭṭha sasneha ārakā udakā thale nikkhitta uttarārai ādāya, abhimanthento aggi abhinibbatteyya, tejo pātukareyyā”ti?                                                                              No hida bho Gotama.”                                                                                                                               “Ta kissa hetu?                                                                                                                                            Adu hi bho Gotama alla kaṭṭha sasneha kiñcāpi ārakā udakā thale nikkhitta. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgīassā”ti.                                                                              Evameva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena kho kāmehi vūpakaṭṭhā[3686] viharanti, yo ca nesa kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhatta na suppahīno hoti na suppaippassaddho opakkamikā. Cepi te bhonto samaabrāhmaṇā dukkhā tippā kaukā vedanā vediyanti. Abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya; no cepi te bhonto samaabrāhmaṇā opakkamikā dukkhā tippā kaukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.                                                                                                   Aya kho ma Aggivessana dutiyā upamā paibhāsi anacchariyā pubbe assutapubbā.

19. Aparāpi kho ma Aggivessana tatiyā upamā paibhāsi anacchariyā pubbe assutapubbā.                   Seyyathāpi Aggivessana sukkha[3687] kaṭṭha koḷāpa[3688] ārakā udakā thale nikkhitta. Atha puriso āgaccheyya uttarārai ādāya: “Aggi abhinibbattessāmi, tejo pātukarissāmī”ti.                                        “Ta ki maññasi Aggivessana?                                                                                                                      Api nu so puriso amu sukkha kaṭṭha koḷāpa ārakā udakā thale nikkhitta, uttarārai ādāya, abhimanthento aggi abhinibbatteyya, tejo pātukareyyā”ti?                                                                         Eva bho Gotama.”                                                                                                                                         “Ta kissa hetu?                                                                                                                                               Adu hi bho Gotama sukkha kaṭṭha koḷāpa, tañca pana ārakā udakā thale nikkhittan”ti.  Evameva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi vūpakaṭṭhā viharanti, yo ca nesa kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho, so ca ajjhatta suppahīno hoti suppaippassaddho opakkamikā. Cepi te bhonto samaabrāhmaṇā dukkhā tippā kaukā vedanā vediyanti. Bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya; no cepi te bhonto samaabrāhmaṇā opakkamikā dukkhā tippā kaukā vedanā vediyanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya.                                                                                                              Aya kho ma Aggivessana tatiyā upamā paibhāsi anacchariyā pubbe assutapubbā.                                Imā kho ma Aggivessana tisso upamā paibhasu anacchariyā pubbe assutapubbā.

20. Tassa mayha Aggivessana etadahosi: “Yannūnāha dantebhi dantamādhāya[3689] jivhāya tālu[3690] āhacca,[3691] cetasā citta abhiniggaheyya[3692] abhinippīḷeyya[3693] abhisantāpeyyan”ti.[3694] So kho aha Aggivessana dantebhi dantamādhāya jivhāya tālu āhacca, cetasā citta abhiniggahāmi abhinippīḷemi abhisantāpemi. Tassa mayha Aggivessana dantebhi dantamādhāya jivhāya tālu āhacca, cetasā citta abhiniggahayato abhinippīḷayato abhisantāpayato kacchehi[3695] sedā[3696] muccanti. Seyyathāpi Aggivessana balavā puriso dubbalatara purisa sīse vā gahetvā khandhe vā gahetvā abhiniggaheyya abhinippīḷeyya abhisantāpeyya.                                                                                    Evameva kho me Aggivessana dantebhi dantamādhāya jivhāya tālu āhacca, cetasā citta abhiniggahayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.                                        Āraddha[3697] kho pana me Aggivessana viriya hoti asallīna, upaṭṭhitā sati asammuṭṭhā, sāraddho[3698] ca pana me kāyo hoti appaippassaddho[3699] teneva dukkhappadhānena[3700] padhānābhitunnassa[3701] sato.      Evarūpāpi kho me Aggivessana uppannā dukkhā vedanā citta na paridāya[3702] tiṭṭhati.

21 Tassa mayha Aggivessana etadahosi: “Yannūnāha appāṇaka[3703] jhāna jhāyeyyan”ti. So kho aha Aggivessana mukhato ca nāsato[3704] ca assāsapassāse[3705] uparundhi.[3706] Tassa mayha Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu, kaṇṇasotehi[3707] vātāna nikkhamantāna[3708] adhimatto[3709] saddo hoti.                                                                                                                         Seyyathāpi nāma kammāragaggariyā[3710] dhamamānāya[3711] adhimatto saddo hoti.                                       Evameva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu, kaṇṇasotehi vātāna nikkhamantāna adhimatto saddo hoti.                                                                                Āraddha kho pana me Aggivessana viriya hoti asallīna, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaippassaddho tena ca dukkhappadhānena padhānābhitunnassa sato.                                                                                         Evarūpāpi kho me Aggivessana uppannā dukkhā vedanā citta na pariyādāya tiṭṭhati.

22. Tassa mayha Aggivessana etadahosi: “Yannūnāha appāṇakaññeva jhāna jhāyeyyan”ti. So kho aha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhi. Tassa mayha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhāni[3712] ūhananti.[3713]                                                                                                                           Seyyathāpi Aggivessana balavā puriso tihena[3714] sikharena[3715] muddhāni abhimantheyya.[3716]                       Evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu, adhimattā vātā muddhāni ūhananti.                                                                                                            Āraddha kho pana me Aggivessana viriya hoti asallīna, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato.                     Evarūpāpi kho me Aggivessana uppannā dukkhā vedanā citta na pariyādāya tiṭṭhati.

23. Tassa mayha Aggivessana etadahosi: “Yannūnāha appāṇakaññeva jhāna jhāyeyyan”ti. So kho aha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhi. Tassa mayha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā[3717] honti.                                                                                                                                                          Seyyathāpi Aggivessana balavā puriso dahena[3718] varattakabandhanena[3719] sīse sīsaveha[3720] dadeyya.[3721] Evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu, adhimattā sīse sīsavedanā honti.                                                                                                             Āraddha kho pana me Aggivessana viriya hoti asallīna, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato.               Evarūpāpi kho me Aggivessana uppannā dukkhā vedanā citta na pariyādāya tiṭṭhati.

24. Tassa mayha Aggivessana etadahosi: “Yannūnāha appāṇakaññeva jhāna jhāyeyyan”ti. So kho aha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhi. Tassa mayha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu, adhimattā vātā kucchi[3722] parikantanti.[3723]                                                                                                                                            Seyyathāpi Aggivessana dakkho goghātako[3724] vā goghātakantevāsī vā tihena[3725] govikantanena[3726] kucchi parikanteyya.                                                                                                                                       Evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu, adhimattā vātā kucchi parikantanti.                                                                                                    Āraddha kho pana me Aggivessana viriya hoti asallīna, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.            Evarūpāpi kho me Aggivessana uppannā dukkhā vedanā citta na pariyādāya tiṭṭhati.

25. Tassa mayha Aggivessana etadahosi: “Yannūnāha appāṇakaññeva jhāna jhāyeyyan”ti. So kho aha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhi. Tassa mayha Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu, adhimatto kāyasmi ḍāho[3727] hoti.                                                                                                                                              Seyyathāpi Aggivessana dve balavanto purisā dubbalatara purisa nānābāhāsu[3728] gahetvā agārakāsuyā[3729] santāpeyyu[3730] samparitāpeyyu.[3731]                                                                                    Evameva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu, adhimatto kāyasmi ḍāho hoti.                                                                                                                Āraddha kho pana me Aggivessana viriya hoti asallīna, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaippassaddho tene va dukkhappadhānena padhānābhitunnassa sato.               Evarūpāpi kho me Aggivessana uppannā dukkhā vedanā citta na pariyādāya tiṭṭhati.

26. Apissu ma Aggivessana devatā disvā evamāhasu: “Kālakato samao Gotamo”ti.[3732]                        Ekaccā devatā evamāhasu: “Na kālakato samao Gotamo, api ca kāla karotī”ti.[3733]                                Ekaccā devatā evamāhasu: “Na kālakato samao Gotamo, napi kāla karoti; Araha samao Gotamo, vihārotveve so Arahato evarūpo hotī”ti.[3734]

27. Tassa mayha Aggivessana etadahosi: “Yannūnāha sabbaso āhārūpacchedāya[3735] paipajjeyyan”ti.[3736] Atha kho ma Aggivessana devatā upasakamitvā etadavocu: “Mā kho tva mārisa[3737] sabbaso āhārūpacchedāya paipajji. Sace kho tva mārisa sabbaso āhārūpacchedāya paipajjissasi, tassa te maya dibba oja[3738] lomakūpehi[3739] ajjhohāressāma,[3740] tāva tva yāpessasī”ti.                                              Tassa mayha Aggivessana etadahosi: “Ahañceva kho pana sabbaso ajaddhukā[3741] paijāneyya, imā ca me devatā dibba oja lomakūpehi ajjhohāreyyu, tāya cāha yāpeyya, ta mama assa musā”ti.[3742] So kho aha Aggivessana tā devatā paccācikkhāmi,[3743]halan’ti[3744] vadāmi.

28. Tassa mayha Aggivessana etadahosi: “Yannūnāha thoka thoka[3745] āhāra āhāreyya pasata pasata,[3746] yadi vā muggayūsa[3747] yadi vā kulatthayūsa[3748] yadi vā kaḷāyayūsa[3749] yadi vā hareukayūsan”ti.[3750] So kho aha Aggivessana thoka thoka āhāra āhāresi pasata pasata, yadi vā muggayūsa yadi vā kulatthayūsa yadi vā kaḷāyayūsa yadi vā hareukayūsa. Tassa mayha Aggivessana thoka thoka āhāra āhārayato pasata pasata, yadi vā muggayūsa yadi vā kulatthayūsa yadi vā kaḷāyayūsa yadi vā hareukayūsa, adhimattakasimāna[3751] patto kāyo hoti. Seyyathāpināma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me agapaccagāni bhavanti tāyevappāhāratāya.                                                                                                                                  Seyyathāpi nāma oṭṭhapada, evamevassu me ānisada hoti tāyevappāhāratāya.                                   Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuiyo oluggaviluggā bhavanti tāyevappāhāratāya.                                                                                         Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya.                                   Seyyathāpi nāma tittakālāpu āmakacchinno vātātapena sampuito hoti sammilāto.                          Evamevassu me sīsacchavi sampuitā hoti sammilātā tāyevappāhāratāya; so kho aha Aggivessana udaracchavi parāmasissāmī’ti piṭṭhikaṇṭakayeva parigahāmi. Piṭṭhikaṇṭaka parāmasissāmī’ti udaracchaviññeva parigahāmi . Yāvassu me Aggivessana udaracchavi piṭṭhikaṇṭaka allīnā hoti tāyevappāhāratāya. So kho aha Aggivessana vacca vā mutta vā karissāmī’ti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho aha Aggivessana imameva kāya assāsento pāṇinā gattāni anumajjāmi. Tassa mayha Aggivessana pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatan’ti tāyevappāhāratāya.

29. Apissu ma Aggivessana manussā disvā evamāhasu: “Kāḷo samao Gotamo”ti.[3752]                          Ekacce manussā evamāhasu: “Na kāḷo samao Gotamo, sāmo[3753] samao Gotamo”ti.[3754]                              Ekacce manussā evamāhasu: “Na kāḷo samao Gotamo napi sāmo, maguracchavī[3755] samao Gotamo”ti.[3756] Yāvassu me Aggivessana tāva parisuddho chavivaṇṇo[3757] pariyodāto upahato[3758] hoti tāyevappāhāratāya.

30. Tassa mayha Aggivessana etadahosi: “Ye kho keci atītamaddhāna samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaukā vedanā vediyisu, etāvaparama nayito bhiyyo.[3759]                                  Yepi hi keci anāgatamaddhāna samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaukā vedanā vediyissanti, etāvaparama nayito bhiyyo.                                                                                                      Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaukā vedanā vediyanti, etāvaparama nayito bhiyyo. Na kho panāha imāya kaukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesa. Siyā nu kho añño maggo bodhāyā”ti?[3760]

31. Tassa mayha Aggivessana etadahosi: “Abhijānāmi[3761] kho paṇāha pitu-sakkassa kammante,[3762] sītāya jambucchāyāya[3763] nisinno, vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharitā. Siyā nu kho eso maggo bodhāyā”ti?[3764] Tassa mayha Aggivessana satānusāriviññāṇa ahosi: “Esova maggo bodhāyā”ti.[3765] 

32. Tassa mayha Aggivessana etadahosi: “Kinnu kho aha tassa sukhassa bhāyāmi, yanta sukha, aññatreva kāmehi, aññatra akusalehi dhammehī”ti?[3766]                                                                                       Tassa mayha Aggivessana etadahosi: “Na kho aha tassa sukhassa bhāyāmi, yanta sukha aññatreva kāmehi aññatra akusalehi dhammehī”ti.[3767]

33. Tassa mayha Aggivessana etadahosi: “Na ta sukara[3768] sukha adhigantu eva adhimattakasimāna pattakāyena. Yannūnāha oḷārika[3769] āhāra āhāreyya odanakummāsan”ti.[3770] So kho aha Aggivessana oḷārika āhāra āhāresi odanakummāsa.                                                             Tena kho pana ma Aggivessana samayena pañca bhikkhū paccupaṭṭhitā[3771] honti: “Ya kho samao Gotamo dhamma adhigamissati ta no ārocessatī”ti.                                                                                   Yato kho aha Aggivessana oḷārika āhāra āhāresi odanakummāsa, atha kho te pañca bhikkhū nibbijja pakkamisu: “Bāhuliko samao Gotamo padhānavibbhanto āvatto[3772] bāhullāyā”ti.

34. So kho aha Aggivessana oḷārika āhāra āhārito bala gahetvā, vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja vihāsi. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

35. Vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja vihāsi. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

36. Pītiyā ca virāgā upekkhako ca vihāsi sato ca sampajāno. Sukhañca kāyena paisavedesi. Ya ta ariyā ācikkhanti: “Upekkhako satimā sukhavihārī”ti tatiya jhāna upasampajja vihāsi. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

37. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja vihāsi. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

38. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte pubbe nivāsānussatiñāṇāya citta abhininnāmesi. So anekavihita pubbenivāsa anussarāmi seyyathīda: “Ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo  dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe, ‘amutrāsi evanāmo evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra uppādi. Tatrāpāsi eva nāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno’ti iti sākāra sauddesa anekavihita pubbenivāsa anussarāmi.

39. Aya kho pana me Aggivessana rattiyā pahame yāme pahamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā ta appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

40. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cutūpapātañāṇāya citta abhininnāmesi. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: “cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.

41. Aya kho pana me Aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā ta appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

42. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmesi. So ‘ida dukkhan’ti yathābhūta abbhaññāsi, ‘aya dukkhasamudayo’ti yathābhūta abbhaññāsi, ‘aya dukkhanirodho’ti yathābhūta abbhaññāsi, ‘aya dukkhanirodhagāminī paipadā’ti yathābhūta abbhaññāsi. ‘Ime āsavā’ti yathābhūta abbhaññāsi, ‘aya āsavasamudayo’ti yathābhūta abbhaññāsi, ‘aya āsavanirodho’ti yathābhūta abbhaññāsi, ‘aya āsavanirodhagāminī paipadā’ti yathābhūta abbhaññāsi.

43. Tassa me eva jānato eva passato kāmāsavāpi citta vimuccittha. Bhavāsavāpi citta vimuccittha. Avijjāsavāpi citta vimuccittha. Vimuttasmi vimuttamiti ñāṇa ahosi: “khīṇā jāti, vusita brahmacariya , kata karaṇīya nāpara itthattāyā”ti abbhaññāsi.

44. Aya kho pana me Aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā ta appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me Aggivessana uppannā sukhā vedanā citta na pariyādāya tiṭṭhati.

45. Abhijānāmi kho panāha Aggivessana anekasatāya[3773] parisāya dhamma desetā. Apissu ma ekameko eva maññati: “Mameva ārabbha[3774] samao Gotamo dhamma desetī”ti. Na kho paneta Aggivessana eva daṭṭhabba; yāvadeva viññāpanatthāya[3775] Tathāgato paresa dhamma deseti. So kho aha Aggivessana tassāyeva kathāya pariyosāne[3776] tasmiyeva purimasmi[3777] samādhinimitte[3778] ajjhattameva citta saṇṭhapemi[3779] sannisīdāpemi,[3780] ekodi karomi samādahāmi, yena suda[3781] niccakappa[3782] viharāmī”ti.                                                                                                   Okappaniyameta[3783] bhoto Gotamassa yathāta Arahato sammā Sambuddhassa. Abhijānāti pana bhava Gotamo divā supitā”ti?[3784]

46. “Abhijānāmaha Aggivessana gimhāna pacchime māse, pacchābhatta piṇḍapātapaikkanto catuggua saghāṭi paññāpetvā, dakkhiena passena sato sampajāno nidda okkamitā”ti.               “Eta kho bho Gotama eke samaabrahmaṇā sammohavihārasmi[3785] vadantī”ti.                                         Na kho Aggivessana ettāvatā sammūḷho[3786] vā hoti asammūḷho vā. Api ca Aggivessana yathā ca sammūḷho hoti asammūḷho ca, ta suṇāhi sādhuka manasikarohi, bhāsissāmī”ti.                                     “Eva bho Gotamā”ti kho Saccako Nigaṇṭhaputto Bhagavato paccassosi. Bhagavā etadavoca:

47. “Yassa kassaci Aggivessana ye āsavā sakilesikā ponobhavikā sadarā[3787] dukkhavipākā āyati jātijarāmaraṇīyā appahīnā, tamaha sammūḷho”ti vadāmi; āsavāna hi Aggivessana appahānā sammūḷho hoti.                                                                                                                                              “Yassa kassaci Aggivessana ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā pahīnā, tamaha asammūḷho”ti vadāmi; āsavāna hi Aggivessana pahānā asammūḷho hoti.                                                                                                                                 Tathāgatassa kho Aggivessana ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā pahīnā, ucchinnamūlā tālavatthukatā anabhāvakatā āyati anuppādadhammā. Seyyathāpi Aggivessana tālo matthakacchinno abhabbo puna virūḷhiyā.                                              Evameva kho Aggivessana Tathāgatassa ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā”ti.

48. Eva vutte, Saccako Nigaṇṭhaputto Bhagavanta etadavoca: “Acchariya bho Gotama, abbhuta bho Gotama, yāvañcida bhoto Gotamassa eva āsajja[3788] āsajja[3789] vuccamānassa upanītehi[3790] vacanapathehi[3791] samudācariyamānassa[3792] chavivaṇṇo ceva pariyodāyati,[3793] mukhavaṇṇo ca vippasīdati,[3794] yathā ta Arahato sammā Sambuddhassa.                                                                                       Abhijānāmaha bho Gotama Pūraa Kassapa vādena vāda samārabhitā.[3795] Sopi mayā vādena vāda samāraddho aññena añña paicari,[3796] bahiddhā katha[3797] apanāmesi,[3798] kopañca dosañca appaccayañca pātvākāsi.[3799] Bhoto kho pana Gotamassa eva āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā ta Arahato Sammāsambuddhassa.                                                                                             Abhijānāmaha bho Gotama Makkhali Gosāla vādena vāda samārabhitā. Sopi mayā vādena vāda samāraddho aññena añña paicari, bahiddhā katha apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana Gotamassa eva āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā ta Arahato Sammāsambuddhassa.                                                                  Abhijānāmaha bho Gotama Ajita Kesakambala vādena vāda samārabhitā. Sopi mayā vādena vāda samāraddho aññena añña paicari, bahiddhā katha apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana Gotamassa eva āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā ta Arahato Sammāsambuddhassa.                                                                  Abhijānāmaha bho Gotama Pakudha Kaccāyana vādena vāda samārabhitā. Sopi mayā vādena vāda samāraddho aññena añña paicari, bahiddhā katha apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana Gotamassa eva āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā ta Arahato Sammāsambuddhassa.                                                                                               Abhijānāmaha bho Gotama Sañjaya Belaṭṭhiputta vādena vāda samārabhitā. Sopi mayā vādena vāda samāraddho aññena añña paicari, bahiddhā katha apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana Gotamassa eva āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā ta Arahato Sammāsambuddhassa.                                                                             Abhijānāmaha bho Gotama Nigaṇṭha Nātaputta vādena vāda samārabhitā. Sopi mayā vādena vāda samāraddho aññena añña paicari, bahiddhā katha apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana Gotamassa eva āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā ta Arahato Sammāsambuddhassa.”                                                                                                          Handa ca dāni maya bho Gotama gacchāma, bahukiccā maya bahukaraṇīyā”ti.                            “Yassadāni tva Aggivessana kāla maññasī”ti.                                                                                       Atha kho Saccako Nigaṇṭhaputto Bhagavato bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmī”ti.

~ Mahāsaccakasutta chaṭṭha. ~

 

(M.37.) Cūḷatahāsakhayasutta

1. Evamme suta: Eka samaya Bhagavā Sāvatthiya viharati Pubbārāme Migāramātupāsāde.

2. Atha kho Sakko devānamindo[3800] yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta aṭṭhāsi. Ekamanta hito kho Sakko devānamindo Bhagavanta etadavoca: “Kittāvatā nu kho bhante bhikkhu sakhittena[3801] tahāsakhayavimutto hoti accantaniṭṭho[3802] accantayogakkhemī accantabrahmacārī accantapariyosāno[3803] seṭṭho[3804] devamanussānan”ti?

3. Idha Devānaminda bhikkhuno suta hoti: “Sabbe dhammā nāla[3805] abhinivesāyā”ti.[3806] Evañca ta Devānaminda bhikkhuno suta hoti: “Sabbe dhammā nāla abhinivesāyā”ti, so sabba dhamma abhijānāti;[3807] sabba dhamma abhiññāya, sabba dhamma parijānāti;[3808] sabba dhamma pariññāya. Ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so tāsu vedanāsu aniccānupassī[3809] viharati, virāgānupassī[3810] viharati, nirodhānupassī viharati, painissaggānupassī[3811] viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, painissaggānupassī viharanto, na ca kiñci loke upādiyati,[3812] anupādiya na paritassati.[3813] Aparitassa paccattaññeva[3814] parinibbāyati:[3815]Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā”ti pajānāti.                                                                                                                                Ettāvatā kho Devānaminda bhikkhu sakhittena tahāsakhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.

4. Atha kho Sakko Devānamindo Bhagavato bhāsita abhinanditvā anumoditvā Bhagavanta abhivādetvā padakkhia katvā tatthevantaradhāyi.

5. Tena kho pana samayena āyasmā Mahāmoggallāno Bhagavato avidūre nisinno hoti. Atha kho āyasmato Mahāmoggallānassa etadahosi: “Kinnu kho so Yakkho Bhagavato bhāsita abhisamecca[3816] anumodi, udāhu no? Yannūnāha ta Yakkha jāneyya yadi vā so Yakkho Bhagavato bhāsita abhisamecca anumodi, yadivā no”ti?

6. Atha kho āyasmā Mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjita vā bāha pasāreyya, pasārita vā bāha sammiñjeyya, evameva Pubbārāme Migāramātupāsāde antarahito devesu Tāvatisesu pāturahosi.

7. Tena kho pana samayena Sakko Devānamindo ekapuṇḍarīke[3817] uyyāne,[3818] dibbehi pañcahi[3819] turiyasatehi[3820] samappito[3821] samagībhūto[3822] paricāreti.[3823] Addasā kho Sakko Devānamindo āyasmanta Mahāmoggallāna dūratova āgacchanta, disvāna tāni dibbāni pañca turiyasatāni paippaṇāmetvā,[3824] yenāyasmā Mahāmoggallāno tenupasakami, upasakamitvā āyasmanta Mahāmoggallāna etadavoca:                                                                                                                                                      “Ehi kho mārisa Moggallāna sāgata[3825] mārisa Moggallāna! Cirassa[3826] kho mārisa Moggallāna, ima pariyāyamakāsi,[3827] yadida idhāgamanāya.[3828] Nisīda mārisa Moggallāna, idamāsana paññattan”ti. Nisīdi kho āyasmā Mahāmoggallāno paññatte āsane. Sakkopi kho Devānamindo aññatara nīca[3829] āsana gahetvā ekamanta nisīdi. Ekamanta nisinna kho Sakka Devānaminda āyasmā Mahāmoggallāno etadavoca:

8. “Yathākatha pana te Kosiya Bhagavā sakhittena tahāsakhayavimutti abhāsi? Sādhu mayampi etissā kathāya[3830] bhāgino[3831] assāma savaṇāyā”ti.[3832]                                                                                        “Maya kho mārisa Moggallāna bahukiccā, maya bahukaraṇīyā, appeva sakena karaṇīyena, api ca devānayeva Tāvatisāna karaṇīyena. Api ca mārisa Moggallāna sussutayeva[3833] hoti suggahīta[3834] sumanasikata[3835] sūpadhārita,[3836] ya no khippameva[3837] antaradhāyati.                                            Bhūtapubba mārisa Moggallāna devāsurasagāmo[3838] samupabbūḷho[3839] ahosi.

Tasmi kho pana mārisa Moggallāna sagāme devā vijinisu,[3840] Asurā parājinisu.[3841] So kho aha mārisa Moggallāna ta sagāma abhivijinitvā[3842] vijitasagāmo tato painivattitvā,[3843] Vejayanta nāma pāsāda māpesi.[3844] Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasata niyyūha.[3845] Ekamekasmi niyyuhe satta satta kūṭāgārasatāni.[3846] Ekamekasmi kūṭāgāre satta satta accharāyo.[3847] Ekamekissā accharāya satta satta paricārikāyo.[3848] Iccheyyāsi no tva mārisa Moggallāna Vejayantassa pāsādassa rāmaeyyaka daṭṭhun”ti? Adhivāsesi kho āyasmā Mahāmoggallāno tuhī bhāvena.

9. Atha kho Sakko ca devānamindo Vessavao ca mahārājā āyasmanta Mahāmoggallāna purakkhatvā[3849] yena Vejayanto pāsādo tenupasakamisu. Addasasu kho Sakkassa devānamindassa paricārikāyo āyasmanta Mahāmoggallāna dūratova āgacchanta, disvāna ottappamānā[3850] hirīyamānā[3851] sakasaka[3852] ovaraka[3853] pavisisu.                                                                                       Seyyathāpi nāma suisā[3854] sasura[3855] disvā ottapati hirīyati.                                                                      Evameva Sakkassa devānamindassa paricārikāyo āyasmanta Mahāmoggallāna disvā ottappamānā hirīyamānā Sakasaka ovaraka pavisisu.

10. Atha kho Sakko ca devānamindo Vessavao ca mahārājā āyasmanta Mahāmoggallāna Vejayante pāsāde anucakamāpenti[3856] anuvicarāpenti:[3857]                                                                                “Idampi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaeyyaka, idampi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaeyyakan”ti.                                                                                     Sobhati[3858] ida āyasmato Kosiyassa, yathā ta pubbe katapuññassa; manussāpi kiñcideva rāmaeyyaka diṭṭhā evamāhasu: ‘Sobhati vata bho devāna Tāvatisānan’ti. Tayida āyasmato Kosiyassa sobhati yathāta pubbe katapuññassā”ti.

11. Atha kho āyasmato Mahāmoggallānassa etadahosi: “Atibāḷha[3859] kho aya Yakkho pamatto[3860] viharati. Yannūnāha ima Yakkha savejeyyan”ti?[3861]                                                                       Atha kho āyasmā Mahāmoggallāno tathārūpa iddhābhisakhāra abhisakhāsi,[3862] yathā Vejayanta pāsāda pādaguṭṭhakena[3863] sakampesi[3864] sampakampesi[3865] sampavedhesi.[3866]                                                      Atha kho Sakko ca devānamindo Vessavao ca maharaja devā ca Tāvatisā acchariyabbhutacittā[3867] ahesu: “Acchariya vata bho, abbhuta vata bho, samaassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibba bhavana pādaguṭṭhakena sakampessati sampakampessati sampavedhessatī”ti!

12. Atha kho āyasmā Mahāmoggallāno Sakka devānaminda savigga[3868] lomahaṭṭhajāta[3869] viditvā Sakka devānaminda etadavoca: “Yathākatha pana te Kosiya Bhagavā sakhittena tahāsakhayavimutti abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savaṇāyā”ti. “Idhāha mārisa Moggallāna yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta aṭṭhāsi. Ekamanta hito kho aha mārisa Moggallāna Bhagavanta etadavoca: ‘Kittāvatā nu kho bhante bhikkhu sakhittena tahāsakhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan’ti.                               Eva vutte mārisa Moggallāna Bhagavā ma etadavoca: ‘Idha Devānaminda bhikkhuno suta hoti: “sabbe dhammā nāla abhinivesāyā”ti. Evañceta Devānaminda bhikkhuno suta hoti: “sabbe dhammā nāla abhinivesāyā”ti. So sabba dhamma abhijānāti, sabba dhamma abhiññāya, sabba dhamma parijānāti. Sabba dhamma pariññāya. Ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā; so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, painissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, painissaggānupassī viharanto, na ca kiñci loke upādiyati. Anupādiya na paritassati, aparitassa paccattaññeva parinibbāyati: ‘Khīṇā jāti, vusita brahmacariya, kata karaṇīya nāpara itthattāyā’ti pajānāti.                                                                   Ettāvatā kho Devānaminda bhikkhu sakhittena tahāsakhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.                         Eva kho me mārisa Moggallāna Bhagavā sakhittena tahāsakhayavimutti abhāsi”ti.

13. Atha kho āyasmā Mahāmoggallāno Sakkassa devānamindassa bhāsita abhinanditvā anumoditvā. Seyyathāpi nāma balavā puriso sammiñjita vā bāha pasāreyya pasārita vā bāha sammiñjeyya, evameva devesu Tāvatisesu antarahito Pubbārāme Migāramātupāsāde pāturahosi.

14. Atha kho Sakkassa devānamindassa paricārikāyo acirapakkante āyasmante Mahāmoggallāne Sakka devānaminda etadavocu: “Eso nu kho te mārisa so Bhagavā Satthā”ti?[3870]                                     “Na kho me mārisā so Bhagavā Satthā, sabrahmacārī me eso āyasmā Mahāmoggallāno”ti.                      “Lābhā te mārisa, yassa te sabrahmacārī eva mahiddhiko mahānubhāvo. Aho nūna te so Bhagavā Satthā”ti.

15. Atha kho āyasmā Mahāmoggallāno yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Mahāmoggallāno Bhagavanta etadavoca: “Abhijānāti no[3871] bhante Bhagavā ahu ñātaññatarassa mahesakkhassa Yakkhassa sakhittena tahāsakhayavimutti bhāsitā?”                                                                                              Abhijānāmaha Moggallāna: “Idha Sakko devānamindo yenāha tenupasakami, upasakamitvā ma abhivādetvā ekamanta aṭṭhāsi. Ekamanta hito kho Moggallāna Sakko devānamindo ma etadavoca: “Kittāvatā nu kho bhante bhikkhu sakhittena tahāsakhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.                              Eva vutte aha Moggallāna Sakka devānaminda etadavoca: “Idha Devānaminda bhikkhuno suta hoti: ‘sabbe dhammā nāla abhinivesāyā’ti. Evañceta Devānaminda bhikkhuno suta hoti: ‘sabbe dhammā nāla abhinivesāyā’ti. So sabba dhamma abhijānāti; sabba dhamma abhiññāya, sabba dhamma parijānāti, sabba dhamma pariññāya. Ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, painissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, painissaggānupassī viharanto, na ca kiñci loke upādiyati, anupādiya na paritassati, aparitassa paccattaññeva parinibbāyati: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāya”ti pajānāti.                                                             Ettāvatā kho Devānaminda bhikkhu sakhittena tahāsakhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānan”ti.                               Eva kho aha Moggallāna abhijānāmi Sakkassa devānamindassa sakhittena tahāsakhayavimutti bhāsitā”ti.                                                                                                         “Idamavoca Bhagavā. Attamano āyasmā Mahāmoggallāno Bhagavato bhāsita abhinandī”ti.

~ Cūḷatahāsakhayasutta sattama. ~

 

(M.38.) Mahātahāsakhayasutta

1. Evamme suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena Sātissa nāma bhikkhuno kevaṭṭaputtassa[3872] evarūpa pāpaka diṭṭhigata uppanna hoti: “Tathāha Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati[3873] sasarati,[3874] anaññan”ti.[3875]

3. Assosu kho sambahulā bhikkhū Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpa pāpaka diṭṭhigata uppanna: “Tathāha Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan”ti.                                                                                                                   Atha kho te bhikkhū yena Sāti bhikkhu kevaṭṭaputto tenupasakamisu, upasakamitvā Sāti bhikkhu kevaṭṭaputta etadavocu: “Sacca kira te āvuso Sāti evarūpa pāpaka diṭṭhigata uppanna: ‘Tathāha Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan’”ti?                                                                                                                               “Eva byā kho aha āvuso Bhagavatā dhamma desita ajānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan”ti.                                                                                                                    Atha kho te bhikkhū Sāti bhikkhu kevaṭṭaputta, etasmā pāpakā diṭṭhigatā vivecetukāmā[3876] samanuyuñjanti[3877] samanugāhanti[3878] samanubhāsanti:[3879] “Mā eva āvuso Sāti avaca,[3880] mā Bhagavanta abbhācikkhi,[3881] nahi sādhu Bhagavato abbhakkhāna, nahi Bhagavā eva vadeyya. Anekapariyāyena āvuso Sāti paiccasamuppanna[3882] viññāṇa vutta Bhagavatā, aññatra[3883] paccayā, natthi viññāṇassa sambhavo”ti.[3884]                                                                                                                                                Evampi kho Sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno, tadeva pāpaka diṭṭhigata thāmasā[3885] parāmassa[3886] abhinivissa[3887] voharati:[3888] “Eva byā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan”ti.

4. Yato kho te bhikkhū nāsakkhisu[3889] Sāti bhikkhu kevaṭṭaputta etasmā pāpakā diṭṭhigatā vivecetu. Atha yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu, ekamanta nisinnā kho te bhikkhū Bhagavanta etadavocu: “Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpa pāpaka diṭṭhigata uppanna: ‘Tathāha Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan’ti. Assumha kho maya bhante: ‘Sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpa pāpaka diṭṭhigata uppanna: “Tathāha Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan”ti. Atha kho maya bhante yena Sāti bhikkhu kevaṭṭaputto tenupasakamimha, upasakamitvā Sāti bhikkhu kevaṭṭaputta etadavocumha: ‘Sacca kira te āvuso Sāti evarūpa pāpaka diṭṭhigata uppanna: “Tathāha Bhagavatā dhamma desita ājānāmi, tadevida viññāṇa sandhāvati sasarati, anaññan’ti. Eva vutte bhante Sāti bhikkhu kevaṭṭaputto amhe etadavoca: “Eva byā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan”ti. Atha kho maya bhante Sāti bhikkhu kevaṭṭaputta etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha samanubhāsimha: “Mā eva āvuso Sāti avaca, mā Bhagavanta abbhācikkhi; na hi sādhu Bhagavato abbhakkhāna. Na hi Bhagavā eva vadeyya. Anekapariyāyena āvuso Sāti paiccasamuppanna viññāṇa vutta Bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo”ti. Evampi kho bhante Sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno samanubhāsiyamāno, tadeva pāpaka diṭṭhigata thāmasā parāmassa abhinivissa voharati: ‘Eva byā kho aha āvuso Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan’ti. Yato kho maya bhante nāsakkhimha Sāti bhikkhu kevaṭṭaputta, etasmā pāpakā diṭṭhigatā vivecetu, atha maya etamattha Bhagavato ārocemā’”ti.

5. Atha kho Bhagavā aññatara bhikkhu āmantesi: “Ehi tva bhikkhu mama vacanena Sāti bhikkhu kevaṭṭaputta āmantesi: ‘Satthā ta āvuso Sāti āmantetī’”ti.                                                            “Eva bhante”ti kho so bhikkhu Bhagavato paissutvā, yena Sāti bhikkhu kevaṭṭaputto tenupasakami, upasakamitvā Sāti bhikkhu kevaṭṭaputta etadavoca: “Satthā ta āvuso Sāti āmanteti”ti. “Evamāvuso”ti kho Sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paissutvā, yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi, ekamanta nisinna kho Sāti bhikkhu kevaṭṭaputta Bhagavā etadavoca: “Sacca kira te Sāti evarūpa pāpaka diṭṭhigata uppanna: ‘Tathāha Bhagavatā dhamma desita ajānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan’”ti?                                                                                                            “Eva byā kho aha bhante Bhagavatā dhamma desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati, anaññan”ti.                                                                                                            Katama ta Sāti viññāṇan”ti?[3890]                                                                                                                 “Yvāya bhante vado[3891] vedeyyo,[3892] tatra tatra[3893] kalyāṇapāpakāna kammāna vipāka paisavedetī”ti.[3894]                                                                                                                                         Kassa nu kho nāma tva moghapurisa mayā eva dhamma desita ājānāsi? Nanu mayā moghapurisa anekapariyāyena paiccasamuppanna viññāṇa vutta, aññatra paccayā natthi viññāṇassa sambhavo”ti?                                                                                                                                 Atha ca pana tva moghapurisa attanā duggahītena[3895] amhe ceva abbhācikkhasi, attānañca khaasi,[3896] bahuñca apuñña pasavasi;[3897] ta hi te moghapurisa bhavissati, dīgharatta ahitāya dukkhāyā”ti.

6. Atha kho Bhagavā bhikkhū āmantesi: “Ta ki maññatha bhikkhave? Api naya Sāti bhikkhu kevaṭṭaputto usmīkatopi[3898] imasmi dhammavinaye”ti.                                                                                      Ki hi siyā bhante? No heta bhante”ti.                                                                                                      Eva vutte, Sāti bhikkhu kevaṭṭaputto tuhībhūto makubhūto pattakkhandho adhomukho pajjhāyanto appaibhāno nisīdi. Atha kho Bhagavā Sāti bhikkhu kevaṭṭaputta tuhībhūta makubhūta pattakkhandha adhomukha pajjhāyanta appaibhāna viditvā, Sāti bhikkhu kevaṭṭaputta etadavoca: “Paññāyissasi[3899] kho tva moghapurisa etena sakena pāpakena diṭṭhigatena.                         Idhāha bhikkhū paipucchissāmi”ti.

7. Atha kho Bhagavā bhikkhū āmantesi: “Tumhepi me bhikkhave eva dhamma desita ājānātha, yathāya Sāti bhikkhu kevaṭṭaputtā attanā duggahītena amhe ceva abbhācikkhati, attānañca khaati, bahuñca apuñña pasavatī”ti?                                                                                                                            No heta bhante. Anekapariyāyena hi no bhante paiccasamuppanna viññāṇa vutta Bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo”ti.                                                                                          Sādhu bhikkhave. Sādhu kho me tumhe bhikkhave eva dhamma desita ājānātha. Anekapariyāyena hi vo bhikkhave paiccasamuppanna viññāṇa vutta mayā, aññatra paccayā natthi viññāṇassa sambhavo”ti. Atha ca panāya Sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe ceva abbhācikkhati, attānañca khaati, bahuñca apuñña pasavati. Ta hi tassa moghapurisassa bhavissati dīgharatta ahitāya dukkhāya. (Sātikaṇḍa)

8. Yaññadeva bhikkhave paccaya paicca uppajjati viññāṇa, tena teneva sakha[3900] gacchati. Cakkhuñca paicca rūpe ca uppajjati viññāṇa, cakkhuviññāṇanteva sakha gacchati;                        sotañca paicca sadde ca uppajjati viññāṇa, sotaviññāṇanteva sakha gacchati;                                ghānañca paicca gandhe ca uppajjati viññāṇa, ghānaviññāṇanteva sakha gacchati;                      jivhañca paicca rase ca uppajjati viññāṇa, jivhāviññāṇanteva sakha gacchati;                                kāyañca paicca phoṭṭhabbe ca uppajjati viññāṇa, kāyaviññāṇanteva sakha gacchati;                 manañca paicca dhamme ca uppajjati viññāṇa, manoviññāṇanteva sakha gacchati.                 Seyyathāpi bhikkhave yaññadevā paccaya paicca aggi jalati,[3901] tena teneva sakha gacchati. Kaṭṭhañca[3902] paicca aggi jalati, kaṭṭhaggiteva sakha gacchati.                                                         Sakalikañca[3903] paicca aggi jalati, sakalikaggiteva sakha gacchati.                                                        Tiañca paicca aggi jalati, tiaggiteva sakha gacchati.                                                                Gomayañca[3904] paicca aggi jalati, gomayaggiteva sakha gacchati.                                                        Thusañca[3905] paicca aggi jalati, thusaggiteva sakha gacchati.                                                                Sakārañca[3906] paicca aggi jalati, sakāraggiteva sakha gacchati.                                                  Evameva kho bhikkhave yaññadeva paccaya paicca uppajjati viññāṇa, tena teneva sakha gacchati. Cakkhuñca paicca rūpe ca uppajjati viññāṇa, cakkhuviññāṇanteva sakha gacchati; sotañca paicca sadde ca uppajjati viññāṇa, sotaviññāṇanteva sakha gacchati; ghānañca paicca gandhe ca uppajjati viññāṇa, ghānaviññāṇanteva sakha gacchati; jivhañca paicca rase ca uppajjati viññāṇa, jivhāviññāṇanteva sakha gacchati; kāyañca paicca phoṭṭhabbe ca uppajjati viññāṇa, kāyaviññāṇanteva sakha gacchati; manañca paicca dhamme ca uppajjati viññāṇa, manoviññāṇanteva sakha gacchati.

9. “‘Bhūtamidan’ti[3907] bhikkhave passathā”ti?[3908] “Evambhante.”                                             “‘Tadāhārasambhavan’ti[3909] bhikkhave passathā”ti? “Evambhante.”                                            “‘Tadāhāranirodhā ya bhūta ta nirodhadhamman’ti bhikkhave passathā”ti? “Evambhante.”

10. “‘Bhūtamida nossū’ti[3910] bhikkhave kakhāto[3911] uppajjati vicikicchā’”ti?[3912] “Evambhante.” “‘Tadāhārasambhava nossū’ti bhikkhave kakhāto uppajjati vicikicchā”ti? “Evambhante.” “‘Tadāhāranirodhā ya bhūta ta nirodhadhamma nossū’ti bhikkhave kakhāto uppajjati vicikicchā”ti? “Evambhante.”

11. “‘Bhūtamidan’ti bhikkhave yathābhūta sammappaññāya passato yā vicikicchā sā pahīyatī”ti? “Evambhante.”                                                                                                                     “‘Tadāhārasambhavan’ti bhikkhave yathābhūta sammappaññāya passato yā vicikicchā sā pahīyatī”ti? “Evambhante.”                                                                                                                          “‘Tadāhāranirodhā ya bhūta ta nirodhadhamman’ti bhikkhave yathābhūta sammappaññāya passato yā vicikicchā sā pahīyatī”ti? “Evambhante.”

12. “‘Bhūtamidan’ti bhikkhave itipi vo ettha nibbicikicchā”ti?[3913] “Evambhante.” “‘Tadāhārasambhavan’ti bhikkhave itipi vo ettha nibbicikicchā”ti? “Evambhante.”               “‘Tadāhāranirodhā ya bhūta ta nirodhadhamman’ti bhikkhave itipi vo ettha nibbicikicchā”ti? “Evambhante.”

13. “‘Bhūtamidan’ti bhikkhave yathābhūta sammappaññāya sudiṭṭhan”ti?[3914] “Evambhante.” “‘Tadāhārasambhavan’ti bhikkhave yathābhūta sammappaññāya sudiṭṭhan”ti? “Evambhante.” “‘Tadāhāranirodhā ya bhūta ta nirodhadhamman’ti bhikkhave yathābhūta sammappaññāya sudiṭṭhan”ti? “Evambhante.”

14. “Imañce tumhe bhikkhave diṭṭhi eva parisuddha eva pariyodāta, allīyetha[3915] keḷāyetha[3916] dhanāyetha[3917] mamāyetha.[3918] Api nu tumhe bhikkhave kullūpama dhamma desita ājāneyyātha, nittharaatthāya[3919] no gahaatthāyā”ti?[3920]No hetambhante.”                                                                          “Imañce tumhe bhikkhave diṭṭhi eva parisuddha eva pariyodāta, na allīyetha na keḷāyetha na dhanāyetha na mamāyetha. Api nu tumhe bhikkhave kullūpama dhamma desita ājāneyyātha, nittharaatthāya no gahaatthāyā”ti? “Evambhante.”

15. Cattārome bhikkhave āhārā bhūtāna vā sattāna hitiyā[3921] sambhavesīna[3922] vā anuggahāya.[3923] Katame cattāro?                                                                                                                                   Kabalikāro[3924] āhāro oḷāriko[3925] vā sukhumo[3926] vā; phasso[3927] dutiyo; manosañcetanā[3928] tatiyā; viññāṇa catuttha.

16. Ime ca bhikkhave cattāro āhārā, kinnidānā kisamudayā kiñjātikā kimpabhavā?[3929]                                Ime cattāro āhārā tahānidānā tahāsamudayā tahājātikā tahāpabhavā.                                               Tahā cāya bhikkhave kinnidānā kisamudayā kiñjātikā kimpabhavā?                                                Tahā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.                                                     Vedanā cāya bhikkhave kinnidānā kisamudayā kiñjātikā kimpabhavā?                                              Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.                                                         Phasso cāya bhikkhave kinnidāno kisamudayo kiñjātiko kimpabhavo?                                               Phasso saḷāyatananidāno saasāyatanasamudayo saasāyatanajātiko saḷāyatanappabhavo. Saḷāyatanañcida bhikkhave kinnidāna kisamudaya kiñjātika kimpabhava?                 Saḷāyatana nāmarūpanidāna nāmarūpasamudaya nāmarūpajātika nāmarūpappabhava. Nāmarūpañcida bhikkhave ki nidāna ki samudaya ki jātika ki pabhava?              Nāmarūpa viññāṇanidāna viññāṇasamudaya viññāṇajātika viññāṇappabhava.       Viññāṇañcida bhikkhave kinnidāna kisamudaya kiñjātika kimpabhava?                         Viññāṇa sakhāranidāna sakhārasamudaya sakhārajātika sakhārappabhava.          Sakhārā cime bhikkhave kinnidānā kisamudayā kiñjātikā kimpabhavā?                                        Sakhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

17. Iti kho bhikkhave avijjāpaccayā sakhārā; sakhārapaccayā viññāṇa; viññāṇapaccayā nāmarūpa; nāmarūpapaccayā saḷāyatana; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā tahā; tahāpaccayā upādāna; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa sokaparidevadukkhadomanassupāyāsā sambhavanti.                                                  Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

18. “‘Jātipaccayā jarāmaraan’ti iti kho paneta vutta. Jātipaccayā nu kho bhikkhave jarāmaraa no[3930] vā, katha vo ettha hotī”ti?[3931]                                                                                                         “Jātipaccayā bhante jarāmaraa. Eva no ettha hoti:[3932] ‘jātipaccayā jarāmaraan’”ti.                  “‘Bhavapaccayā jātī’ti iti kho paneta vutta. Bhavapaccayā nu kho bhikkhave jāti no vā, katha vo ettha hotī”ti?                                                                                                                                    “Bhavapaccayā bhante jāti. Eva no ettha hoti: ‘bhavapaccayā jātī’”ti.                                  “‘Upādānapaccayā bhavo’ti iti kho paneta vutta. Upādānapaccayā nu kho bhikkhave bhavo no vā, katha vo ettha hotī”ti?                                                                                                                     “Upādānapaccayā bhante bhavo. Eva no ettha hoti: ‘upādānapaccayā bhavo’”ti.                        “‘Tahāpaccayā upādānan’ti iti kho paneta vutta. Tahāpaccayā nu kho bhikkhave upādāna no vā, katha vo ettha hotī”ti?                                                                                                             “Tahāpaccayā bhante upādāna. Eva no ettha hoti: ‘tahāpaccayā upādānan’”ti.                  “‘Vedanāpaccayā tahā’ti iti kho paneta vutta. Vedanāpaccayā nu kho bhikkhave tahā no vā, katha vo ettha hotī”ti?                                                                                                     “Vedanāpaccayā bhante tahā. Eva no ettha hoti: ‘vedanāpaccayā tahā’”ti.                         “‘Phassapaccayā vedanā’ti iti kho paneta vutta. Phassapaccayā nu kho bhikkhave vedanā no vā, katha vo ettha hotī”ti?                                                                                                                  “Phassapaccayā bhante vedanā. Eva no ettha hoti: ‘phassapaccayā vedanā’”ti.                       “‘Saḷāyatanapaccayā phasso’ti iti kho paneta vutta. Saḷāyatanapaccayā nu kho bhikkhave phasso no vā, katha vo ettha hotī”ti?                                                                                                               “Saḷāyatanapaccayā bhante phasso. Eva no ettha hoti: ‘saasāyatanapaccayā phasso’”ti. “‘Nāmarūpapaccayā saḷāyatanan’ti iti kho paneta vutta. Nāmarūpapaccayā nu kho bhikkhave saḷāyatana no vā, katha vo ettha hotī”ti?                                                                              “Nāmarūpapaccayā bhante saḷāyatana. Eva no ettha hoti: ‘nāmarūpapaccayā saḷāyatanan’”ti. “‘Viññāṇapaccayā nāmarūpan’ti iti kho paneta vutta. Viññāṇapaccayā nu kho bhikkhave nāmarūpa no vā, katha vo ettha hotī”ti?                                                                                   “Viññāṇapaccayā bhante nāmarūpa. Eva no ettha hoti: ‘viññāṇapaccayā nāmarūpan’”ti. “‘Sakhārapaccayā viññāṇan’ti iti kho paneta vutta. Sakhārapaccayā nu kho bhikkhave viññāṇa no vā, katha vo ettha hotī”ti?                                                                                        “Sakhārapaccayā bhante viññāṇa, eva no ettha hoti: ‘sakhārapaccayā viññāṇan’”ti. “‘Avijjāpaccayā sakhārā’ti iti kho paneta vutta. Avijjāpaccayā nu kho bhikkhave sakhārā no vā, katha vo ettha hotī”ti?                                                                                                            “Avijjāpaccayā bhante sakhārā. Eva no ettha hoti: ‘avijjāpaccayā sakhārā’”ti.

19. Sādhu bhikkhave! Iti kho bhikkhave tumhepi eva vadetha,[3933] ahampi eva vadāmi:[3934]Imasmi sati,[3935] ida hoti;[3936] imassuppādā,[3937] ida uppajjati.”[3938]                                                                                    Yadida avijjāpaccayā sakhārā; sakhārapaccayā viññāṇa; viññāṇapaccayā nāmarūpa; nāmarūpapaccayā saḷāyatana; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā tahā; tahāpaccayā upādāna; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti.                                                                        Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

20. Avijjāya tveva asesavirāganirodhā sakhāranirodho; sakhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā tahānirodho; tahānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti.                                                                          Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

21. “‘Jātinirodhā jarāmaraanirodho’ti iti kho paneta vutta. Jātinirodhā nu kho bhikkhave jarāmaraanirodho no vā, katha vo ettha hotī”ti?                                                                             “Jātinirodhā bhante jarāmaraanirodho. Eva no ettha hoti: ‘jātinirodhā jarāmaraanirodho’”ti. “‘Bhavanirodhā jātinirodho’ti iti kho paneta vutta. Bhavanirodhā nu kho bhikkhave jātinirodho no vā, katha vo ettha hotī”ti?                                                                                                            “Bhavanirodhā bhante jātinirodho. Eva no ettha hoti: ‘Bhavanirodhā jātinirodho’”ti. “‘Upādānanirodhā bhavanirodho’ti iti kho paneta vutta. Upādānanirodhā nu kho bhikkhave bhavanirodho no vā, katha vo ettha hotī”ti?                                                                             “Upādānanirodhā bhante bhavanirodho. Eva no ettha hoti: ‘upādānanirodhā bhavanirodho’”ti. “‘Tahānirodhā upādānanirodho’ti iti kho paneta vutta. Tahānirodhā nu kho bhikkhave upādānanirodho no vā, katha vo ettha hotī”ti?                                                                              “Tahānirodhā bhante upādānanirodho. Eva no ettha hoti: ‘tahānirodhā upādānanirodho’”ti. “‘Vedanānirodhā tahānirodho’ti iti kho paneta vutta vedanānirodhā nu kho bhikkhave tahānirodho no vā, katha vo ettha hotī”ti?                                                                                       “Vedanānirodhā bhante tahānirodho. Eva no ettha hoti: ‘vedanānirodhā tahānirodho’”ti. “‘Phassanirodhā vedanānirodho’ti iti kho paneta vutta. Phassanirodhā nu kho bhikkhave vedanānirodho no vā, katha vo ettha hotī”ti?                                                                               “Phassanirodhā bhante vedanānirodho. Eva no ettha hoti: ‘phassanirodhā vedanānirodho’”ti. “‘Saḷāyatananirodhā phassanirodho’ti iti kho paneta vutta. Saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, katha vo ettha hotī”ti?                                                                           “Saḷāyatananirodhā bhante phassanirodho. Eva no ettha hoti: ‘saḷāyatananirodhā phassanirodho’”ti. “‘Nāmarūpanirodhā saḷāyatananirodho’ti iti kho paneta vutta. Nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, katha vo ettha hotī”ti?                                                                       “Nāmarūpanirodhā bhante saḷāyatananirodho. Eva no ettha hoti: ‘nāmarūpanirodhā saḷāyatananirodho’”ti.                                                                                                               “‘Viññāṇanirodhā nāmarūpanirodho’ti iti kho paneta vutta. Viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, katha vo ettha hotī”ti?                                                                                 “Viññāṇanirodhā bhante nāmarūpanirodho. Eva no ettha hoti: ‘viññāṇanirodhā nāmarūpanirodho’”ti. “‘Sakhāranirodhā viññāṇanirodho’ti iti kho paneta vutta. Sakhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, katha vo ettha hotī”ti?                                                                       “Sakhāranirodhā bhante viññāṇanirodho. Eva no ettha hoti: ‘sakhāranirodhā viññāṇanirodho’”ti. “‘Avijjānirodhā sakhāranirodho’ti iti kho paneta vutta. Avijjānirodhā nu kho bhikkhave sakhāranirodho no vā, katha vo ettha hotī”ti?                                                                            “Avijjānirodhā bhante sakhāranirodho. Eva no ettha hoti: ‘avijjānirodhā sakhāranirodho’”ti.

22. Sādhu bhikkhave. Iti kho bhikkhave tumhepi eva vadetha, ahampi eva vadāmi: “Imasmi asati, ida na hoti; imassa nirodhā, ida nirujjhati.”                                                                             Yadida avijjānirodhā sakhāranirodho; sakhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā tahānirodho; tahā nirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti.                                                                              Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

23. Api nu tumhe bhikkhave eva jānantā eva passantā pubbanta[3939] vā paidhāveyyātha:[3940]        Ahosimha nu kho maya atītamaddhāna?[3941] Na nukho ahosimha atītamaddhāna?[3942] Kinnu kho ahosimha atītamaddhāna?[3943] Kathannu kho ahosimha atītamaddhāna?[3944] Ki hutvā,[3945] ki ahosimha nu kho maya atītamaddhānan”ti?[3946]                                                                                                                      No heta bhante.”                                                                                                                                              Api nu tumhe bhikkhave eva jānantā eva passantā aparanta[3947] vā paidhāveyyātha:                   Bhavissāma nu kho maya anāgatamaddhāna? Na nu kho bhavissāma anāgatamaddhāna? Kinnu kho bhavissāma anāgatamaddhāna? Kathannu kho bhavissāma anāgatamaddhāna? Ki hutvā, ki bhavissāma nu kho maya anāgatamaddhānan”ti?                                                                                          “No heta bhante.”                                                                                                                                        Api nu tumhe bhikkhave eva jānantā eva passantā etarahi vā paccuppannaaddhāna[3948] ajjhatta kathakathī[3949] assatha: “Ahannukhosmi? No nu khosmi? Kinnu khosmi? Kathannu khosmi? Ayannu kho satto kuto āgato? So kuhigāmī bhavissatī”ti?[3950]                                                                             “No heta bhante.”

24. Api nu tumhe bhikkhave eva jānantā eva passantā eva vadeyyātha:                                             Satthā no garu.[3951] Satthugāravena ca maya eva vademā”ti?                                                                      No heta bhante.”                                                                                                                                          Api nu tumhe bhikkhave eva jānantā eva passantā eva vadeyyātha:                                               Samao no evamāha, samaavacanena ca maya eva vademā”ti?[3952]                                                             “No heta bhante.”                                                                                                                                          “Api nu tumhe bhikkhave eva jānantā eva passantā añña satthāra uddiseyyāthā”ti?[3953]                     “No heta bhante.”                                                                                                                                         “Api nu tumhe bhikkhave eva jānantā eva passantā yāni tāni puthusamaabrāhmaṇāna vatakotūhalamagalāni,[3954] tāni sārato[3955]  paccāgaccheyyāthā”ti?[3956]                                                                           “No heta bhante.”                                                                                                                                        Nanu bhikkhave yadeva tumhāka sāma ñāta, sāma diṭṭha, sāma vidita, tadeva tumhe vadethā”ti?                                                                                                                                    Evambhante.”

25. Sādhu bhikkhave. Upanītā[3957] kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena, akālikena ehipassikena opanayikena paccatta veditabbena viññūhi: “Sandiṭṭhiko aya bhikkhave dhammo akāliko ehipassiko opanayiko paccatta veditabbo viññūhī”ti.                                                                            Iti yanta vutta, idameta paicca vutta.

26. Tiṇṇa kho pana bhikkhave sannipātā[3958] gabbhassāvakkanti[3959] hoti:                                                                    Idha mātāpitaro sannipatitā honti, mātā ca na utunī[3960] hoti, gandhabbo[3961] ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.                                                                                                                           Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti.                                                                                                                                 Yato ca kho bhikkhave mātāpitaro sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti.                                                                                                                                                                    Eva tiṇṇa sannipātā gabbhassāvakkanti hoti.

27. Tamena bhikkhave mātā nava vā dasa vā māse gabbha kucchinā[3962] pariharati[3963] mahatā[3964] sasayena[3965] garumbhāra.[3966] Tamena bhikkhave mātā navanna vā dasanna cā māsāna accayena vijāyati[3967] mahatā sasayena garumbhāra. Tamena jāta samāna sakena lohitena[3968] poseti.[3969] Lohita heta bhikkhave ariyassa vinaye, yadida mātuthañña.[3970]

28. Sa kho so bhikkhave kumāro vuddhimanvāya[3971] indriyāna paripākamanvāya,[3972] yāni tāni kumārakāna[3973] kīḷāpanakāni[3974] tehi kīḷati. Seyyathīda vakaka[3975] ghaika[3976] mokkhacika[3977] cigulaka[3978] pattāḷhaka[3979] rathaka[3980] dhanuka.[3981]

29. Sa kho so bhikkhave kumāro vuddhimanvāya indriyāna paripākamanvāya, pañcahi kāmaguehi samappito[3982] samagibhūto[3983] parivāreti:[3984]                                                                                         cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi.

30. So cakkhunā rūpa disvā piyarūpe[3985] rūpe sārajjati;[3986] appiyarūpe rūpe byāpajjati.[3987] Anupaṭṭhitakāyasati[3988] ca viharati parittacetaso;[3989] tañca cetovimutti paññāvimutti yathābhūta nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā[3990] nirujjhanti. So eva anurodhavirodha[3991] samāpanno,[3992] ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So ta vedana abhinandati[3993] abhivadati[3994] ajjhosāya[3995] tiṭṭhati. Tassa ta vedana abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī.[3996] Yā vedanāsu nandī tadupadāna. Tassupādāna paccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.                                                                         Sotena sadda sutvā piyarūpe sadde sārajjati, appiyarūpe sadde byāpajjati. Anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimutti paññāvimutti yathābhūta nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodha samāpanno ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So ta vedana abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa ta vedana abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadāna. Tassupādāna paccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti.                                                 Evametassa kevalassa dukkhakkhandhassa samudayo hoti.                                                                      Ghānena gandha ghāyitvā piyarūpe gandhe sārajjati, appiyarūpe gandhe byāpajjati. Anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimutti paññāvimutti yathābhūta nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodha samāpanno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So ta vedana abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa ta vedana abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadāna. Tassupādāna paccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.                                                                         Jivhāya rasa sāyitvā piyarūpe rase sārajjati, appiyarūpe rase byāpajjati. Anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimutti paññāvimutti yathābhūta nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodha samāpanno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So ta vedana abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa ta vedana abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadāna. Tassupādāna paccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti.                                                         Evametassa kevalassa dukkhakkhandhassa samudayo hoti.                                                                         Kāyena phoṭṭhabba phusitvā piyarūpe phoṭṭhabbe sārajjati, appiyarūpe phoṭṭhabbe byāpajjati. Anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimutti paññāvimutti yathābhūta nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodha samāpanno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So ta vedana abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa ta vedana abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadāna. Tassupādāna paccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.                                                                    Manasā dhamma viññāya piyarūpe dhamme sārajjati, appiyarūpe dhamme byāpajjati. Anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimutti paññāvimutti yathābhūta nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodha samāpanno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā. So ta vedana abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa ta vedana abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadāna. Tassupādāna paccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraa; sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

31. Idha bhikkhave Tathāgato loke uppajjati Araha Sammāsambuddho vijjācaraasampanno Sugato Lokavidū anuttaro purisadammasārathī Satthā devamanussāna Buddho Bhagavā. So ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa, saya abhiññā sacchikatvā pavedeti. So dhamma deseti ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa, sāttha sabyañjana, kevalaparipuṇṇa parisuddha brahmacariya pakāseti. Ta dhamma suṇāti gahapati vā gahapatiputto vā aññatarasmi vā kule paccājāto. So ta dhamma sutvā Tathāgate saddha pailabhati. So tena saddhāpailābhena samannāgato itipaisañcikkhati: “Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu. Yannūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyan”ti. So aparena samayena appa vā bhogakkhandha pahāya, mahanta vā bhogakkhandha pahāya, appa vā ñātiparivaṭṭa pahāya, mahanta vā ñātiparivaṭṭa pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajati.

32. So eva pabbajito samāno bhikkhūna sikkhāsājīvasamāpanno, pāṇātipāta pahāya pāṇātipātā paivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādāna pahāya adinnādānā paivirato hoti. Dinnādāyī dinnapāṭikakhī athenena sucibhūtena attanā viharati. Abrahmacariya pahāya brahmacārī hoti. Ārācārī virato methunā gāmadhammā. Musāvāda pahāya musāvādā paivirato hoti. Saccavādī saccasandho theto paccayiko avisavādako lokassa. Pisua vāca pahāya pisuṇāya vācāya paivirato hoti: ito sutvā na amutra akkhātā imesa bhedāya, amutra sutvā na imesa akkhātā amūsa bhedāya. Iti bhinnāna vā sandhātā sahitāna vā anuppadātā samaggārāmo samaggarato samagganandī samaggakarai vāca bhāsitā hoti. Pharusa vāca pahāya pharusāya vācāya paivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayagamā porī bahujanakantā bahujanamanāpā, tathārūpi vāca bhāsitā hoti. Samphappalāpa pahāya samphappalāpā paivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.

33. So bījagāmabhūtagāmasamārambhā paivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paivirato hoti. Mālāgandhavilepanadhāraamaṇḍanavibhūsanaṭṭhānā paivirato hoti. Uccāsayanamahāsayanā paivirato hoti. Jātarūparajatapaiggahaṇā paivirato hoti. Āmakadhaññapaiggahaṇā paivirato hoti. Āmakamasapaiggahaṇā paivirato hoti. Itthikumārikapaiggahaṇā paivirato hoti. Dāsidāsapaiggahaṇā paivirato hoti. Ajeakapaiggahaṇā paivirato hoti. Kukkuasūkarapaiggahaṇā paivirato hoti. Hatthigavāssavaavāpaiggahaṇā paivirato hoti. Khettavatthupaiggahaṇā paivirato hoti. Dūteyyapahiagamanānuyogā paivirato hoti. Kayavikkayā paivirato hoti. Tulākūṭa-kasakūṭa- mānakūṭā paivirato hoti. Ukkoana-vañcana-nikati-sāciyogā paivirato hoti. Chedana-vadha-bandhana -viparāmosa-ālopa-sahasākārā paivirato hoti.

34. So santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhisakuo yena yeneva eti, sapattabhārova eti, evameva bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. Yena yeneva pakkamati, samādāyeva pakkamati. So iminā ariyena silakkhandhena samannāgato ajjhatta anavajjasukha paisavedeti.

35. So cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena cakkhundriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati cakkhundriya, cakkhundriye savara āpajjati. Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena sotindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati. Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena ghānindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānindriya, ghānindriye savara āpajjati. Jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena jivhindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati. Kāyena phoṭṭhabba phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena kāyindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati. Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena manindriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati manindriya, manindriye savara āpajjati. So iminā ariyena indriyasavarena samannāgato ajjhatta abyāsekasukha paisavedeti.

36. So abhikkante paikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saghāṭipattacīvaradhārae sampajānakārī hoti. Asitena pite khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti, gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī hoti.

37. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasavarena samannāgato, iminā ca satisampajaññena samannāgato vivitta senāsana bhajati: arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa palālapuñja. So pacchābhatta piṇḍāpātapaikkanto nisīdati pallaka ābhujitvā, uju kāya paidhāya, parimukha sati upaṭṭhapetvā.

38. So abhijjha loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya citta parisodheti byāpādapadosa pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā citta parisodheti. Thīnamiddha pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā citta parisodheti. Uddhaccakukkucca pahāya anuddhato viharati ajjhatta vūpasantacitto. Uddhaccakukkuccā citta parisodheti. Vicikiccha pahāya tiṇṇavicikiccho viharati akathakathī kusalesu dhammesu. Vicikicchāya citta parisodheti.

39. So ime pañcanīvarae pahāya cetaso upakkilese paññāya dubbalīkarae vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Puna ca para bhikkhave bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Ya ta ariyā ācikkhanti: “upekkhako satimā sukhavihārī”ti ta tatiya jhāna upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati.

40. So cakkhunā rūpa disvā piyarūpe rūpe na sārajjati. Appiyarūpe rūpe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimutti paññāvimutti yathā bhūta pajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodhavippahīno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so ta vedana nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa ta vedana anabhinandato anabhivadato anajjhosāya tiṭṭhato, yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Sotena sadda sutvā piyarūpe sadde na sārajjati. Appiyarūpe sadde na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimutti paññāvimutti yathābhūta pajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodhavippahīno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so ta vedana nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa ta vedana anabhinandato anabhivadato anajjhosāya tiṭṭhato, yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ghānena gandha ghāyitvā piyarūpe gandhe na sārajjati. Appiyarūpe gandhe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimutti paññāvimutti yathābhūta pajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodhavippahīno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so ta vedana nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa ta vedana anabhinandato anabhivadato anajjhosāya tiṭṭhato, yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Jivhāya rasa sāyitvā piyarūpe rase na sārajjati. Appiyarūpe rase na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimutti paññāvimutti yathābhūta pajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodhavippahīno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so ta vedana nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa ta vedana anabhinandato anabhivadato anajjhosāya tiṭṭhato, yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Kāyena phoṭṭhabba phusitvā piyarūpe phoṭṭhabbe na sārajjati. Appiyarūpe phoṭṭhabbe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimutti paññāvimutti yathābhūta pajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodhavippahīno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so ta vedana nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa ta vedana anabhinandato anabhivadato anajjhosāya tiṭṭhato, yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Manasā dhamma viññāya piyarūpe dhamme na sārajjati. Appiyarūpe dhamme na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimutti paññāvimutti yathābhūta pajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So eva anurodhavirodhavippahīno, ya kiñci vedana vedeti sukha vā dukkha vā adukkhamasukha vā, so ta vedana nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa ta vedana anabhinandato anabhivadato anajjhosāya tiṭṭhato, yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraa; sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

41. “Ima kho me tumhe bhikkhave sakhittena tahāsakhayavimutti dhāretha. Sāti pana bhikkhu kevaṭṭaputta mahātahājālatahāsaghāṭapaimukkan”ti.[3997]                                                “Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Mahātahāsakhayasutta aṭṭhama. ~

 

(M.39.) Mahāassapurasutta

1. Eva me suta: Eka samaya Bhagavā Agesu viharati Assapura nāma Agāna nigamo. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Samaṇā samaṇā”ti vo bhikkhave jano sañjānāti.[3998]                                                                                         Tumhe ca pana: “Ke tumhe”ti?[3999]                                                                                                         Puṭṭhā samānā: “Samaamhā”ti paijānātha.[4000]                                                                                                Tesa vo bhikkhave eva samaññāna[4001] sata, evampaiññāna[4002] sata: “Ye dhammā samaakaraṇā ca brāhmaakaraṇā ca, te dhamme samādāya[4003] vattissāma;[4004] eva no amhāka samaññā ca aya saccā bhavissati paiññā ca bhūtā.[4005] Yesañca maya cīvarapiṇḍapātasenāsanagilānapaccayabhesajja- parikkhāra paribhuñjāma,[4006] tesa te kārā amhesu mahapphalā[4007] bhavissanti mahānisasā.[4008] Amhākañcevāya pabbajjā avañjhā[4009] bhavissati saphalā[4010] sa-udrayā”ti.[4011]  Eva hi vo bhikkhave sikkhitabba.

3. Katame ca bhikkhave dhammā samaakaraṇā ca brāhmaakaraṇā ca?                                          Hirottappena[4012] samannāgatā bhavissāmā”ti eva hi vo bhikkhave sikkhitabba. Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā, alamettāvatā[4013] katamettāvatā. Anuppatto no sāmaññattho,[4014] natthi no kiñci uttari karaṇīyan”ti, tāvatakeneva[4015] tuṭṭhi[4016] āpajjeyyātha.[4017]                                                                                                                           Ārocayāmi[4018] vo bhikkhave paivedayāmi[4019] vo bhikkhave: Mā vo sāmaññatthikāna[4020] sata, sāmaññattho parihāyi,[4021] sati uttari karaṇīye.

4. Kiñca bhikkhave uttari karaṇīya?                                                                                                   Parisuddho[4022] no kāyasamācāro[4023] bhavissati uttāno[4024] vivao,[4025] na ca chiddavā[4026] savuto[4027] ca, tāya ca pana parisuddhakāyasamācāratāya nevattānukkasissāma,[4028] na para vambhissāmā”ti[4029] eva hi vo bhikkhave sikkhitabba.                                                                                                                                  Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro. Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti, tāvatakeneva tuṭṭhi āpajjeyyātha.                                                                                   Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

5. Kiñca bhikkhave uttari karaṇīya?                                                                                              “Parisuddho no vacīsamācāro bhavissati uttāno vivao, na ca chiddavā savuto ca, tāya ca pana parisuddhavacīsamācāratāya nevattānukkasissāma, na para vambhissāmā”ti eva hi vo bhikkhave sikkhitabba.                                                                                                                                                      Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro. Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti, tāvatakeneva tuṭṭhi āpajjeyyātha.                                             Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

6. Kiñca bhikkhave uttari karaṇīya?                                                                                               “Parisuddho no manosamācāro bhavissati uttāno vivao, na ca chiddavā savuto ca, tāya ca pana parisuddhamanosamācāratāya nevattānukkasissāma, na para vambhissāmā”ti eva hi vo bhikkhave sikkhitabba.                                                                                                                                 Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti, tāvatakeneva tuṭṭhi āpajjeyyātha. Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata sāmaññattho parihāyi, sati uttari karaṇīye.

7. Kiñca bhikkhave uttari karaṇīya?                                                                                               “Parisuddho no ājīvo[4030] bhavissati uttāno vivao, na ca chiddavā savuto ca, tāya ca pana parisuddhājīvatāya nevattānukkasissāma, na para vambhissāmā”ti eva hi vo bhikkhave sikkhitabba.                                                                                                                                                Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo. Alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti, tāvatakeneva tuṭṭhi āpajjeyyātha.                                                                                                                                             Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

8. Kiñca bhikkhave uttari karaṇīya?                                                                                                    Indriyesu guttadvārā bhavissāma. Cakkhunā rūpa disvā na nimittaggāhī, nānubyañjanaggāhī. Yatvādhikaraamena cakkhundriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjissāma, rakkhissāma cakkhundriya, cakkhundriye savara āpajjissāma.                                                                                                                              Sotena sadda sutvā na nimittaggāhī, nānubyañjanaggāhī. Yatvādhikaraamena sotindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjissāma, rakkhissāma sotindriya, sotindriye savara āpajjissāma.                                       Ghānena gandha ghāyitvā na nimittaggāhī, nānubyañjanaggāhī. Yatvādhikaraamena ghānindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjissāma, rakkhissāma ghānindriya, ghānindriye savara āpajjissāma. Jivhāya rasa sāyitvā na nimittaggāhī, nānubyañjanaggāhī. Yatvādhikaraamena jivhindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjissāma, rakkhissāma jivhindriya, jivhindriye savara āpajjissāma.                                       Kāyena phoṭṭhabba phusitvā na nimittaggāhī, nānubyañjanaggāhī. Yatvādhikaraamena kāyindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjissāma, rakkhissāma kāyindriya, kāyindriye savara āpajjissāma.           Manasā dhamma viññāya na nimittaggāhī, nānubyañjanaggāhī. Yatvādhikaraamena manindriya asavuta viharanta, abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjissāma, rakkhissāma manindriya, manindriye savara āpajjissāmā”ti eva hi vo bhikkhave sikkhitabba.                                                                                                                                                   Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo. Alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti tāvatakeneva tuṭṭhi āpajjeyyātha.                                                                                                                                               Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

9. Kiñca bhikkhave uttari karaṇīya?                                                                                                    Bhojane mattaññuno[4031] bhavissāma. Paisakhā yoniso āhāra āharissāma, neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa hitiyā yāpanāya vihisūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedana paihakhāmi navañca vedana na uppādessāmi. Yātrā ca me bhavissati anavajjatā ca phāsuvihārocā”ti, eva hi vo bhikkhave sikkhitabba.                        Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno. Alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti, tāvatakeneva tuṭṭhi āpajjeyyātha.                                                              Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

10. Kiñca bhikkhave uttari karaṇīya?                                                                                                     Jāgariya[4032] anuyuttā bhavissāma. Divasa[4033] cakamena[4034] nisajjāya,[4035] āvaraṇīyehi[4036] dhammehi citta parisodhessāma.[4037]                                                                                                                                       Rattiyā pahama yāma,[4038] cakamena nisajjāya, āvaraṇīyehi dhammehi citta parisodhessāma.                                                                                                                                          Rattiyā majjhima yāma, dakkhiena[4039] passena[4040] sīhaseyya[4041] kappessāma,[4042] pāde pāda accādhāya[4043] satā sampajānā uṭṭhānasañña[4044] manasikaritvā.                                                                           Rattiyā pacchima yāma paccuṭṭhāya,[4045] cakamena nisajjāya, āvaraṇīyehi dhammehi citta parisodhessāmā”ti. Eva hi vo bhikkhave sikkhitabba.                                                                                                                                    Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariya anuyuttā. Alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti tāvatakeneva tuṭṭhi āpajjeyyātha.                               Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

11. Kiñca bhikkhave uttari karaṇīya?                                                                                       Satisampajaññena samannāgatā bhavissāma. Abhikkante paikkante sampajānakārī,[4046] ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saghāṭipattacīvaradhārae sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī”ti eva hi vo bhikkhave sikkhitabba.                                                   Siyā kho pana bhikkhave tumhāka evamassa: “Hirottappenamhā samannāgatā parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariya anuyuttā, satisampajaññena samannāgatā. Alamettāvatā katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttari karaṇīyan”ti tāvatakeneva tuṭṭhi āpajjeyyātha.                                                                                                                                          Ārocayāmi vo bhikkhave paivedayāmi vo bhikkhave: Mā vo sāmaññatthikāna sata, sāmaññattho parihāyi, sati uttari karaṇīye.

12. Kiñca bhikkhave uttari karaṇīya?                                                                                                           Idha bhikkhave bhikkhu vivitta senāsana bhajati:[4047] arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa palālapuñja.

13. So pacchābhatta piṇḍapātapaikkanto nisīdati, pallaka ābhujitvā, uju kāya paidhāya, parimukha sati upaṭṭhapetvā.                                                                                                                        So abhijjha loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya citta parisodheti. Byāpādapadosa pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā citta parisodheti.                                                                                                                                     Thīnamiddha pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā citta parisodheti.                                                                                                                               Uddhaccakukkucca pahāya anuddhato viharati ajjhatta vūpasantacitto. Uddhaccakukkuccā citta parisodheti.                                                                                                                                        Vicikiccha pahāya tiṇṇavicikiccho viharati akathakathī kusalesu dhammesu. Vicikicchāya citta parisodheti.

14. Seyyathāpi bhikkhave puriso ia[4048] ādāya kammante[4049] payojeyya,[4050] tassa te kammantā samijjheyyu,[4051] so yāni ca porāṇāni[4052] iamūlāni tāni ca byantīkareyya,[4053] siyā cassa uttari[4054] avasiṭṭha[4055] dārābharaṇāya.[4056] Tassa evamassa: “Aha kho pubbe ia ādāya kammante payojesi, tassa me kammantā samijjhisu. So aha yāni ca porāṇāni iamūlāni, tāni ca byantīakāsi. Atthi ca me uttari avasiṭṭha dārābhāraṇāyā”ti. So tatonidāna labhetha pāmujja, adhigaccheyya somanassa.[4057]

Seyyathāpi bhikkhave puriso ābādhiko[4058] assa dukkhito bāḷhagilāno[4059] bhattañcassa nacchādeyya,[4060] na cassa kāye balamattā,[4061] so aparena samayena, tamhā ābādhā[4062] mucceyya,[4063] bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa: “Aha kho pubbe ābādhiko ahosi dukkhito bāḷhagilāno bhattañca me nacchādesi, na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto, bhattañca me chādeti, atthi ca me kāye balamattā”ti. So tatonidāna labhetha pāmujja, adhigaccheyya somanassa.

Seyyathāpi bhikkhave puriso bandhanāgāre[4064] baddho[4065] assa, so aparena samayena, tamhā bandhanā mucceyya sotthinā[4066] abyayena,[4067] na cassa koci bhogāna vayo.[4068] Tassa evamassa: “Aha kho pubbe bandhanāgāre baddho ahosi. Somhi etarahi tamhā bandhanā mutto sotthinā abyayena, natthi ca me koci bhogāna vayo”ti. So tatonidāna labhetha pāmujja, adhigaccheyya somanassa.

Seyyathāpi bhikkhave puriso dāso[4069] assa anattādhīno[4070] parādhīno,[4071] na yena kāmagamo,[4072] so aparena samayena, tamhā dāsavyā mucceyya, attādhīno aparādhīno bhujisso[4073] yena kāmagamo. Tassa evamassa: “Aha kho pubbe dāso āhosi anattādhīno parādhīno, na yena kāmagamo, somhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso yena kāmagamo”ti. So tatonidāna labhetha pāmujja, adhigaccheyya somanassa.

Seyyathāpi bhikkhave puriso sadhano[4074] sabhogo[4075] kantāraddhānamagga[4076] paipajjeyya,[4077] so aparena samayena, tamhā kantārā nitthareyya sotthinā abyayena, na cassa kiñci bhogāna vayo. Tassa evamassa: “Aha kho pubbe sadhano sabhogo kantāraddhānamagga paipajji, somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena, natthi ca me kiñci bhogāna vayo”ti so tatonidāna labhetha pāmujja, adhigaccheyya somanassa.

Evameva kho bhikkhave bhikkhu: yathā ia, yathā roga, yathā bandhanāgāra, yathā dāsavya, yathā kantāraddhānamagga; ime pañcanīvarae appahīne attani samanupassati seyyathāpi bhikkhave: yathā ānaaya, yathā ārogya, yathā bandhanā mokkha, yathā bhujissa, yathā khemantabhūmi; evameva bhikkhu ime pañcanīvarae pahīne attani samanupassati.

15. So ime pañcanīvarae pahāya cetaso upakkilese paññāya dubbalīkarae,[4078] vivicceva kāmehi vivicca akusalehi dhammehi, savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. So imameva kāya vivekajena pītisukhena abhisandeti[4079] parisandeti[4080] paripūreti[4081] parippharati.[4082] Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphua[4083] hoti. Seyyathāpi bhikkhave dakkho nahāpako[4084] vā nahāpakantevāsī vā kasathāle[4085] nahānīyacuṇṇāni[4086] ākiritvā[4087] udakena paripphosaka[4088] paripphosaka sanneyya,[4089] sāya[4090] nahānīyapiṇḍi[4091] snehānugatā[4092] snehaparetā[4093] santarabāhirā[4094] phuṭā[4095] snehena[4096] na ca paggharaṇī.[4097]                                                                Evameva kho bhikkhave bhikkhu imameva kāya vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphua hoti.

16. Puna ca para bhikkhave bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. So imameva kāya samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphua hoti.                                                                 Seyyathāpi bhikkhave udakarahado[4098] ubbhidodako,[4099] tassa nevassa puratthimāya disāya udakassa āyamukha,[4100] na pacchimāya disāya udakassa āyamukha, na uttarāya disāya udakassa āyamukha, na dakkhiṇāya disāya udakassa āyamukha; devo[4101] ca kālena kāla sammādhāra[4102] nānuppaveccheyya.[4103] Atha kho tamhāva udakarahadā sītā vāridhārā[4104] ubbhijjitvā[4105] tameva udakarahada sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphua assa.                                                                              Evameva kho bhikkhave bhikkhu imameva kāya samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphua hoti.

17. Puna ca para bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: “Upekkhako satimā sukhavihārī”ti tatiya jhāna upasampajja viharati. So imameva kāya nippītikena[4106] sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphua hoti.                   Seyyathāpi bhikkhave uppaliniya[4107] vā paduminiya[4108] vā puṇḍarīkiniya[4109] vā, appekaccāni[4110] uppalāni vā padumāni vā puṇḍarīkāni vā, udake jātāni, udake savaḍḍhāni[4111] udakānuggatāni[4112] antonimuggaposīni,[4113] tāni yāva caggā[4114] yāva ca mūlā, sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Na nesa kiñci sabbāvata uppalāna vā padumāna vā puṇḍarīkāna vā sītena vārinā apphua assa.                                                                                                                                 Evameva kho bhikkhave bhikkhu imameva kāya nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphua hoti.

18. Puna ca para bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkhamasukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. So imameva kāya parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphua hoti.                            Seyyathāpi bhikkhave puriso odātena[4115] vatthena sasīsa pārupitvā[4116] nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vattena apphua assa.                                                                                                      Evameva kho bhikkhave bhikkhu imameva kāya parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphua hoti.

19. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte, pubbenivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati. Seyyathīda: “Ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe ‘amutrāsi evannāmo evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra upapādi. Tatrāpāsi evannāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati. Seyyathāpi bhikkhave puriso sakamhā gāmā añña gāma gaccheyya, tamhāpi gāmā añña gāma gaccheyya, so tamhā gāmā sakayeva gāma paccāgaccheyya, tassa evamassa: “Aha kho sakamhā gāmā amu gāma agañchi. Tatra eva aṭṭhāsi, eva nisīdi, eva abhāsi, eva tuhī ahosi, tamhāpi gāmā amu gāma agañchi. Tatrāpi eva aṭṭhāsi, eva nisīdi, eva abhāsi, eva tuhī ahosi. Somhi tamhā gāmā sakayeva gāma paccāgato”ti. Evameva kho bhikkhave bhikkhu anekavihita pubbenivāsa anussarati. Seyyathīda: “Ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe ‘amutrāsi evannāmo evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra upapādi. Tatrāpāsi evannāmo eva gotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati.

20. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte, sattāna cutūpapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: “Cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugati sagga loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaae dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe hito passeyya manusse geha pavisantepi nikkhamantepi anucakamantepi anuvicarantepi, evameva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugati sagga loka upapannā”ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaae dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

21. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte, āsavāna khayañāṇāya citta abhininnāmeti: “So ida dukkhan”ti yathābhūta pajānāti, “aya dukkhasamudayo”ti yathābhūta pajānāti, “aya dukkhanirodho”ti yathābhūta pajānāti, “aya dukkhanirodhagāminīpaipadā”ti yathābhūta pajānāti. “Ime āsavā”ti yathābhūta pajānāti, “aya āsavasamudayo”ti yathābhūta pajānāti, “aya āsavanirodho”ti yathābhūta pajānāti, “aya āsavanirodhagāminī paipadā”ti yathābhūta pajānāti. Tassa eva jānato eva passato kāmāsāvāpi citta vimuccati, bhavāsavāpi citta vimuccati, avijjāsavāpi citta vimuccati. Vimuttasmivimuttami’ti ñāṇa hoti. “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā”ti pajānāti.                                                                                                                Seyyathāpi bhikkhave pabbatasakhepe[4117] udakarahado[4118] accho[4119] vippasanno[4120] anāvilo,[4121] tattha cakkhumā puriso tīre hito passeyya sippisambukampi[4122] sakkharakahalampi[4123] macchagumbampi[4124] carantampi[4125] tiṭṭhantampi,[4126] tassa evamassa: “Aya kho udakarahado accho vippasanno anāvilo, tatrime sippisambukāpi sakkharakahalāpi macchagumbāpi carantipi tiṭṭhantipī”ti.                                                    Evameva kho bhikkhave bhikkhu “ida dukkhan”ti yathābhūta pajānāti, “aya dukkhasamudayo”ti yathābhūta pajānāti, “aya dukkhanirodho”ti yathābhūta pajānāti, “aya dukkhanirodhagāminīpaipadā”ti yathābhūta pajānāti. “Ime āsavā”ti yathābhūta pajānāti, “aya āsavasamudayo”ti yathābhūta pajānāti, “aya āsavanirodho”ti yathābhūta pajānāti, “aya āsavanirodhagāminīpaipadā”ti yathābhūta pajānāti. Tassa eva jānato eva passato kāmāsavāpi citta vimuccati bhavāsavāpi citta vimuccati. Avijjāsavāpi citta vimuccati. Vimuttasmi ‘vimuttami’ti ñāṇa hoti. “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā”ti pajānāti.

22. Aya vuccati bhikkhave bhikkhu: samao itipi, brāhmao itipi, nahātako[4127] itipi, vedagū[4128] itipi, sottiyo[4129] itipi, ariyo itipi, araha itipi.

23. Kathañca bhikkhave bhikkhu samao hoti?                                                                                     Samitāssa[4130] honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā[4131] dukkhavipākā, āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu samao hoti.

24. Kathañca bhikkhave bhikkhu brāhmao hoti?                                                                                  Bāhitāssa[4132] honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā dukkhavipākā, āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu brāhmao hoti.

25. Kathañca bhikkhave bhikkhu nahātako hoti?                                                                                   Nahātāssa honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā dukkhavipākā, āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu nahātako hoti.

26. Kathañca bhikkhave bhikkhu vedagū hoti?                                                                                     Viditāssa[4133] honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā dukkhavipākā, āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu vedagū hoti.

27. Kathañca bhikkhave bhikkhu sottiyo hoti?                                                                                       Nissutāssa[4134] honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā dukkhavipākā, āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu sottiyo hoti.

28. Kathañca bhikkhave bhikkhu ariyo hoti?                                                                                            Ārakāssa[4135] honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu ariyo hoti.

29. Kathañca bhikkhave bhikkhu araha hoti?                                                                                      Ārakāssa honti pāpakā akusalā dhammā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā. Eva kho bhikkhave bhikkhu araha hoti.                                                               “Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti. 

~ Mahāassapurasutta navama. ~

 

(M.40.) Cūḷaassapurasutta

1. Eva me suta: Eka samaya Bhagavā Agesu viharati Assapura nāma Agāna nigamo. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Samaṇā samaṇā”ti vo bhikkhave jano sañjānāti.[4136]                                                                                         Tumhe ca pana: “Ke tumhe”ti?[4137]                                                                                                         Puṭṭhā samānā: “Samaamhā”ti paijānātha.[4138]                                                                                                Tesa vo bhikkhave eva samaññāna[4139] sata, evampaiññāna[4140] sata:                                                   “Yā samaasāmīcipaipadā[4141] ta paipajjissāma,[4142] eva no amhāka samaññā ca aya saccā bhavissati paiññā ca bhūtā.[4143] Yesañca maya cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra paribhuñjāma,[4144] tesa te kārā amhesu mahapphalā[4145] bhavissanti mahānisasā.[4146] Amhākañcevāya pabbajjā avañjhā[4147] bhavissati saphalā[4148] sa-udrayā”ti.[4149]  Eva hi vo bhikkhave sikkhitabba.

3. Kathañca bhikkhave bhikkhu na samaasāmīcipaipada paipanno hoti?                                           Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho[4150] appahīno hoti, makkhissa makkho[4151] appahīno hoti, paḷāsissa paḷāso[4152] appahīno hoti, issukissa issā[4153] appahīnā hoti, maccharissa macchariya[4154] appahīna hoti, sahassa sāṭheyya[4155] appahīna hoti, māyāvissa māyā[4156] appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti. Imesa kho aha bhikkhave samaamalāna[4157] samaadosāna[4158] samaakasaṭāna[4159] āpāyikāna hānāna duggativedanīyāna appahānā: ‘Na samaasāmīcipaipada paipanno’ti vadāmi.

4. Seyyathāpi bhikkhave Maaja nāma āvudhajāta[4160] ubhato dhāra[4161] pītanisita,[4162] tadassa saghāṭiyā[4163] sampāruta[4164] sampalivehita.[4165] Tathūpamāha bhikkhave imassa bhikkhuno pabbajja vadāmi.

5. Nāha bhikkhave saghāṭikassa[4166] saghāṭidhāraamattena[4167] sāmañña[4168] vadāmi.                                   Nāha bhikkhave acelakassa[4169] acelakamattena sāmañña vadāmi.                                                          Nāha bhikkhave rajojallikassa[4170] rajojallikamattena sāmañña vadāmi.                                              Nāha bhikkhave udakorohakassa[4171] udakorohakamattena sāmañña vadāmi.                                           Nāha bhikkhave rukkhamūlikassa[4172] rukkhamūlikamattena sāmañña vadāmi.                                    Nāha bhikkhave abbhokāsikassa[4173] abbhokāsikamattena sāmañña vadāmi.                                              Nāha bhikkhave ubbhaṭṭhakassa[4174] ubbhaṭṭhakamattena sāmañña vadāmi.                                        Nāha bhikkhave pariyāyabhattikassa[4175] pariyāyabhattikamattena sāmañña vadāmi.                                         Nāha bhikkhave mantajjhāyakassa[4176] mantajjhāyakamattena sāmañña vadāmi.                                        Nāha bhikkhave jailakassa[4177] jaṭādhāraamattena sāmañña vadāmi.

6. Saghāṭikassa ce bhikkhave saghāṭidhāraamattena abhijjhālussa abhijjhā pahīyetha,[4178] byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na saghāṭika kareyyu, saghāṭikattameva samādapeyyu:[4179] “Ehi tva bhadramukha[4180] saghāṭiko hohi, saghāṭikassa te sato saghāṭidhāraamattena abhijjhālussa abhijjhā pahīyissati; byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave saghāṭikampi idhekacca passāmi: abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na saghāṭikassa saghāṭidhāraamattena sāmañña vadāmi.

Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na acelaka kareyyu, acelakamattameva samādapeyyu: “Ehi tva bhadramukha acelako hohi, acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave acelakampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na acelakassa acelakamattena sāmañña vadāmi.

Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na rajojallika kareyyu, rajojallikattameva samādapeyyu: “Ehi tva bhadramukha rajojalliko hohi, rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave rajojallikampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na rajojallikassa rajojallikamattena sāmañña vadāmi.

Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamena mittāmaccā ñātisālohitā jātameva na udakorohaka kareyyu, udakorohakamattameva samādapeyyu: “Ehi tva bhadramukha udakorohako hohi, udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave udakorohakampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na udakorohakassa udakorohakamattena sāmañña vadāmi.

Rukkhamūlikassa ce bhikkhave rukkhamūlikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na rukkhamūlika kareyyu, rukkhamūlikattameva samādapeyyu: “Ehi tva bhadramukha rukkhamūliko hohi, rukkhamūlikassa te sato rukkhamūlikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave rukkhamūlikampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na rukkhamūlikassa rukkhamūlikamattena sāmañña vadāmi.

Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na abbhokāsika kareyyu, abbhokāsikattameva samādapeyyu: “Ehi tva bhadramukha abbhokāsiko hohi, abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave abbhokāsikampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na abbhokāsikassa abbhokāsikamattena sāmañña vadāmi.

Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na ubbhaṭṭhaka kareyyu, ubbhaṭṭhakattameva samādapeyyu: “Ehi tva bhadramukha ubbhaṭṭhako hohi, ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave ubbhaṭṭhakampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchādiṭṭhi, tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmañña vadāmi.

Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na pariyāyabhattika kareyyu, pariyāyabhattakattameva samādapeyyu: “Ehi tva bhadramukha pariyāyabhattiko hohi, pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave pariyāyabhattikampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchā diṭṭhi, tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmañña vadāmi.

Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na mantajjhāyaka kareyyu, mantajjhāyakattameva samādapeyyu: “Ehi tva bhadramukha mantajjhāyako hohi, mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave mantajjhāyakampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchā diṭṭhi, tasmā na mantajjhāyakassa mantajjhāyakamattena sāmañña vadāmi.

Jailakassa ce bhikkhave jaṭādhāraamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariya pahīyetha, sahassa sāṭheyya pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha; tamena mittāmaccā ñātisālohitā jātameva na jailaka kareyyu, jailakattameva samādapeyyu: “Ehi tva bhadramukha jailako hohi, jailakassa te sato jaṭādhāraamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariya pahīyissati, sahassa sāṭheyya pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī”ti. Yasmā ca kho aha bhikkhave jailakampi idhekacca passāmi abhijjhālu byāpannacitta kodhana upanāhi makkhi paḷāsi issuki macchari saha māyāvi pāpiccha micchā diṭṭhi, tasmā na jailakassa jaṭādhāraamattena sāmañña vadāmi.

7. Kathañca bhikkhave bhikkhu samaasāmīcipaipada paipanno hoti?                                               “Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariya pahīna hoti, sahassa sāṭheyya pahīna hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhissa micchādiṭṭhi pahīnā hoti.                                                                    Imesa kho aha bhikkhave samaamalāna samaadosāna samaakasaṭāna āpāyikāna hānāna duggativedanīyāna pahānā samaasāmīcipaipada paipanno”ti vadāmi.

8. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāna samanupassati, tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāna samanupassato pāmujja[4181] jāyati, pamuditassa pīti[4182] jāyati, pītimanassa kāyo passambhati,[4183] passaddhakāyo sukha vedeti, sukhino citta samādhiyati.

9. So mettāsahagatena cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

10. Karuṇāsahagatena cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

11. Muditāsahagatena cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

12. Upekkhāsahagatena cetasā eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

13. Seyyathāpi bhikkhave pokkharaṇī[4184] acchodikā[4185] sātodikā[4186] sītodikā setakā[4187] supatitthā[4188] ramaṇīyā.[4189] Puratthimāya cepi disāya puriso āgaccheyya ghammābhitatto[4190] ghammapareto kilanto tasito pipāsito.[4191] So ta pokkharai āgamma[4192] vineyya[4193] udakapipāsa, vineyya ghammapariḷāha.[4194]                   Pacchimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So ta pokkharai āgamma vineyya udakapipāsa, vineyya ghammapariḷāha.                                      Uttarāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So ta pokkharai āgamma vineyya udakapipāsa, vineyya ghammapariḷāha.                                Dakkhiṇāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So ta pokkharai āgamma vineyya udakapipāsa, vineyya ghammapariḷāha.                                           Yato kuto cepi na puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So ta pokkharai āgamma vineyya udakapipāsa, vineyya ghammapariḷāha.                                      

Evameva kho bhikkhave Khattiyakulā cepi agārasmā anagāriya pabbajito hoti, so ca Tathāgatappavedita dhammavinaya āgamma, eva metta karua mudita upekkha bhāvetvā labhati ajjhatta vūpasama,[4195] ajjhatta vūpasamā samaasāmīcipaipada paipanno”ti vadāmi. “Brāhmaakulā cepi agārasmā anagāriya pabbajito hoti, so ca Tathāgatappavedita dhammavinaya āgamma, eva metta karua mudita upekkha bhāvetvā labhati ajjhatta vūpasama, ajjhatta vūpasamā samaasāmīcipaipada paipanno”ti vadāmi.                             Vessakulā cepi agārasmā anagāriya pabbajito hoti, so ca Tathāgatappavedita dhammavinaya āgamma, eva metta karua mudita upekkha bhāvetvā labhati ajjhatta vūpasama, ajjhatta vūpasamā samaasāmīcipaipada paipanno”ti vadāmi.                                                                 Suddakulā cepi kulā agārasmā anagāriya pabbajito hoti, so ca Tathāgatappavedita dhammavinaya āgamma, eva metta karuṇā mudita upekkha bhāvetvā labhati ajjhatta vūpasama, ajjhatta vūpasamā samaasāmīcipaipada paipanno”ti vadāmi.

14. Khattiyakulā cepi agārasmā anagāriya pabbajito hoti, so ca āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, āsavāna khayā samao hoti.                                                                                                       Brāhmaakulā cepi agārasmā anagāriya pabbajito hoti, so ca āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, āsavāna khayā samao hoti.                                                                                                                   Vessakulā cepi agārasmā anagāriya pabbajito hoti, so ca āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, āsavāna khayā samao hoti.                                                                                                                                           Suddakulā cepi agārasmā anagāriya pabbajito hoti, so ca āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, āsavāna khayā samao hoti.                                                                                                                                                  Yasmā kasmā cepi kulā agārasmā anagāriya pabbajito hoti, so ca āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, āsavāna khayā samao hoti.                                                                                                                “Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti. 

~ Cūḷaassapurasutta dasama. ~

Mahāyamakavaggo catuttho.

 

(M.41.) Sāleyyakasutta

1. Eva me suta: Eka samaya Bhagavā Kosalesu cārika caramāno mahatā bhikkhusaghena

saddhi yena Sālā nāma Kosalāna brāhmaagāmo tadavasari.[4196]

 

2. Assosu[4197] kho Sāleyyakā brāhmaagahapatikā: “Samao khalu[4198] bho Gotamo Sakyaputto

Sakyakulā pabbajito, Kosalesu cārika caramāno mahatā bhikkhusaghena saddhi Sāla

anuppatto. Ta kho pana bhavanta Gotama eva kalyāṇo[4199] kittisaddo[4200] abbhuggato[4201]: ‘Itipi so

Bhagavā Araha Sammā-Sambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro

Purisadammasārathī Satthā devamanussāna Buddho Bhagavā. So ima loka sadevaka

samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā

sacchikatvā pavedeti.[4202] So dhamma deseti ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa

sāttha[4203] sabyañjana[4204] kevalaparipuṇṇa[4205] parisuddha brahmacariya pakāseti.[4206] Sādhu kho pana tathārūpāna[4207] Arahata dassana[4208] hotī’”ti.

 

3. Atha[4209] kho Sāleyyakā brāhmaagahapatikā yena Bhagavā tenupasakamisu, upasakamitvā

appekacce[4210] Bhagavanta abhivādetvā ekamanta nisīdisu; appekacce Bhagavatā saddhi

sammodisu, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdisu; appekacce yena

Bhagavā tenañjali panāmetvā ekamanta nisīdisu; appekacce Bhagavato satike nāmagotta

sāvetvā ekamanta nisīdisu; appekacce tuhībhūtā ekamanta nisīdisu.

 

4. Ekamanta nisinnā kho Sāleyyakā brāhmaagahapatikā Bhagavanna etadavocu: “Ko[4211] nu

kho bho Gotama hetu,[4212] ko paccayo[4213] yena midhekacce sattā kāyassa bhedā para maraṇā,

apāya[4214] duggati[4215] vinipāta[4216] niraya[4217] upapajjanti?                                 

Ko pana bho Gotama hetu, ko paccayo yena midhekacce sattā kāyassa bhedā, para maraṇā,

sugati[4218] sagga[4219] loka upapajjantīti?

 

5. “Adhammacariyā[4220] visamacariyā[4221] hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā

param maraṇā, apāya duggati vinipāta niraya upapajjanti. Dhammacariyā[4222] samacariyā[4223]

hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā para maraṇā, sugati sagga loka

upapajjantī”ti.

 

6. “Na kho maya imassa bhoto Gotamassa sakhittena bhāsitassa vitthārena attha avibhattassa

vitthārena attha ājānāma. Sādhu no bhava Gotamo tathā dhamma desetu, yathā maya imassa

bhoto Gotamassa sakhittena bhāsitassa vitthārena attha avibhattassa vitthārena attha

ājāneyyāmā”ti.                                                                  

“Tena hi gahapatayo suṇātha, sādhuka manasikarotha, bhāsissāmī”ti.

“Eva bho”ti kho Sāleyyakā brāhmaagahapatikā Bhagavato paccassosu. Bhagavā etadavoca:

 

7. Tividha[4224] kho gahapatayo kāye[4225] adhammacariyā visamacariyā hoti. Catubbidha[4226] vācāya[4227]

adhammacariyā visamacariyā hoti. Tividha manasā[4228] adhammacariyā visamacariyā hoti.

 

8. Kathañca[4229] gahapatayo tividha kāyena adhammacariyā visamacariyā hoti?

Idha[4230] gahapatayo ekacco[4231] pāṇātipātī[4232] hoti: luddo[4233] lohitapāṇī,[4234] hatapahate[4235] niviṭṭho,[4236]

adayāpanno[4237] pāṇabhūtesu.[4238]

Adinnādāyī[4239] kho pana hoti: Ya ta parassa[4240] paravittūpakaraa[4241] gāmagata[4242] vā araññagata

vā, ta adinna theyyasakhāta[4243] ādātā[4244] hoti.

 

Kāmesu[4245] micchācārī[4246] kho pana hoti: Yā tā māturakkhitā[4247] piturakkhitā[4248] mātāpiturakkhitā

bhāturakkhitā[4249] bhaginirakkhitā[4250] ñātirakkhitā[4251] gottarakkhitā[4252] dhammarakkhitā[4253] sassāmikā[4254]

saparidaṇḍā[4255] antamaso[4256] mālāguaparikkhittāpi;[4257] tathārūpāsu[4258] cāritta[4259] āpajjitā hoti.

Eva kho gahapatayo tividha kāyena adhammacariyā visamacariyā hoti.

 

9. Kathañca gahapatayo catubbidha vācāya adhammacariyā visamacariyā hoti?

Idha gahapatayo ekacco musāvādī[4260] hoti: Sabhāgato[4261] vā parisagato[4262] vā ñātimajjhagato[4263] vā

pūgamajjhagato[4264] vā rājakulamajjhagato[4265] vā abhinīto[4266] sakkhipuṭṭho:[4267]

‘Ehambho[4268] purisa[4269] ya jānāsi, ta vadehī’ti. So ajāna vā āha:[4270] ‘Jānāmī’ti, jāna vā āha: ‘Na

jānāmī’ti; apassa vā āha: ‘Passāmī’ti, passa vā āha: ‘Na passāmī’ti.

Iti attahetu[4271] vā parahetu[4272] vā āmisakiñcikkhahetu[4273] vā sampajānamusā[4274] bhāsitā hoti.

 

Pisuṇāvāco[4275] kho pana hoti: Ito[4276] sutvā[4277] amutra[4278] akkhātā,[4279] imesa[4280] bhedāya;[4281] amutra vā

sutvā imesa akkhātā, amūsa bhedāya. Iti[4282] samaggāna[4283] vā bhettā,[4284] bhinnāna[4285] vā

anuppadātā,[4286] vaggārāmo vaggarato[4287] vagganandī,[4288] vaggakarai[4289] vāca bhāsitā hoti.

 

Pharusāvāco[4290] kho pana hoti: Yā sā vācā aṇḍakā[4291] kakkasā[4292] parakaukā[4293] parābhisajjanī[4294]

kodhasāmantā[4295] asamādhisavattanikā,[4296] tathārūpi vāca bhāsitā hoti.

 

Samphappalāpi[4297] kho pana hoti: Akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī

anidhānavati[4298] vāca bhāsitā hoti; akālena anapadesa[4299] apariyantavati[4300] anatthasahita.

Eva kho gahapatayo catubbidha vācāya adhammacariyā visamacariyā hoti.

 

10. Kathañca gahapatayo tividha manasā adhammacariyā visamacariyā hoti?

Idha gahapatayo ekacco abhijjhālu[4301] hoti ya ta parassa paravittūpakaraa[4302] ta abhijjhitā

hoti: ‘Aho vata ya parassa ta mama assā’ti.[4303]

 

Byāpannacitto[4304] kho pana hoti paduṭṭhamanasakappo:[4305] ‘Ime sattā haññantu[4306] vā vajjhantu[4307] vā

ucchijjantu[4308] vā vinassantu[4309] vā, mā vā ahesu[4310] iti vā’ti.

 

Micchādiṭṭhi[4311] kho pana hoti viparītadassano:[4312] ‘Natthi dinna,[4313] natthi yiṭṭha,[4314] natthi huta,[4315]

natthi sukaadukkaṭāna kammāna phala vipāko; natthi aya loko, natthi paro loko, natthi

mātā, natthi pitā, natthi sattā opapātikā,[4316] natthi loke samaabrāhmaṇā sammaggatā[4317]

sammāpaipannā,[4318] ye imañca loka parañca loka saya abhiññā sacchikatvā pavedentī’ti.

Eva kho gahapatayo tividha manasā adhammacariyā visamacariyā hoti.

 

Eva adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā

parammaraṇā, apāya duggati vinipāta niraya upapajjanti.

 

11. Tividha kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidha vācāya

dhammacariyā samacariyā hoti. Tividha manasā dhammacariyā samacariyā hoti.

 

12. Kathañca gahapatayo tividha kāyena dhammacariyā samacariyā hoti?

Idha gahapatayo ekacco pāṇātipāta pahāya pāṇātipātā paivirato[4319] hoti: Nihitadaṇḍo nihitasattho[4320]

lajjī[4321] dayāpanno sabbapāṇabhūtahitānukampī viharati.

 

Adinnādāna pahāya adinnādānā paivirato hoti: Ya ta parassa paravittūpakaraa gāmagata

vā araññagata vā ta nādinna[4322] theyyasakhāta ādātā hoti.

 

Kāmesu micchācāra pahāya kāmesu micchācārā paivirato hoti: Yā tā māturakkhitā piturakkhitā

mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā

sassāmikā saparidaṇḍā antamaso mālāguaparikkhittāpi, tathārūpāsu na cāritta āpajjitā hoti.

Eva kho gahapatayo tividha kāyena dhammacariyā samacariyā hoti.

 

13. Kathañca gahapatayo catubbidha vācāya dhammacariyā samacariyā hoti?

Idha gahapatayo ekacco musāvāda pahāya musāvādā paivirato hoti: Sabhāgato vā parisagato vā

ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘Ehambho

purisa ya jānāsi, ta vadehī’ti. So ajāna vā āha: ‘Na jānāmī’ti, jāna vā āha: ‘Jānāmī’ti;

apassa vā āha: ‘Na passāmī’ti, passa vā āha: ‘Passāmī’ti. Iti attahetu vā parahetu vā

āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

 

Pisua vāca pahāya pisuṇāya vācāya paivirato hoti: Ito sutvā na amutra akkhātā, imesa

bhedāya; amutra vā sutvā na imesa akkhātā, amūsa bhedāya. Iti bhinnāna vā sandhātā[4323]

sahitāna[4324] vā anuppadātā, samaggārāmo samaggarato samaggakarai[4325] vāca bhāsitā hoti.

 

Pharusa vāca pahāya pharusāya vācāya paivirato hoti: Yā sā vācā nelā[4326] kaṇṇasukhā[4327]

pemanīyā[4328] hadayagamā[4329] porī[4330] bahujanakantā[4331] bahujanamanāpā,[4332] tathārūpi vāca bhāsitā

hoti.

 

Samphappalāpa pahāya samphappalāpā paivirato hoti: Kālavādī bhūtavādī atthavādī dhammavādī

vinayavādī, nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.

Eva kho gahapatayo catubbidha vācāya dhammacariyā samacariyā hoti.

 

14. Kathañca gahapatayo tividha manasā dhammacariyā samacariyā hoti?

Idha gahapatayo ekacco anabhijjhālu hoti: Ya ta parassa paravittūpakaraa ta nābhijjhitā

hoti: ‘Aho vata ya parassa ta mama assā’ti.

 

Abyāpannacitto kho pana hoti appaduṭṭhamanasakappo: ‘Ime sattā averā[4333] abyāpajjhā[4334]

anīghā[4335] sukhi[4336] attāna[4337] pariharantū’ti.[4338]

 

Sammādiṭṭhi kho pana hoti aviparītadassano: ‘Atthi dinna, atthi yiṭṭha, atthi huta, atthi

sukaadukkaṭāna kammāna phala vipāko; atthi aya loko, atthi paro loko, atthi mātā, atthi

pitā, atthi sattā opapātikā, atthi loke samaabrāhmaṇā sammaggatā sammā paipannā, ye imañca

loka, parañca loka saya abhiññā sacchikatvā pavedentī’ti.

Eva kho gahapatayo tividha manasā dhammacariyā samacariyā hoti.

 

Eva dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā

parammaraṇā sugati sagga loka upapajjanti.

 

15. “Ākakheyya[4339] ce[4340] gahapatayo dhammacārī[4341] samacārī: ‘Aho[4342] vatāha kāyassa bhedā

parammaraṇā, khattiyamahāsālāna[4343] vā sahavyata[4344] upapajjeyyan’ti![4345] hāna kho paneta

vijjati; ya so kāyassa bhedā parammaraṇā, khattiyamahāsālāna vā sahavyata upapajjeyya.

Ta kissa hetu?[4346]

Tathā hi so dhammacārī samacārī.

 

16. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

brāhmaamahāsāḷāna[4347] vā sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, brāhmaamahāsāḷāna vā sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

17. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

gahapatimahāsālāna[4348] vā sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, gahapatimahāsālāna vā sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

18. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

cātummahārājikāna[4349] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, cātummahārājikāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

19. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

tāvatisāna[4350] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, tāvatisāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

20. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

yāmāna[4351] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, yāmāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

21. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

tusitāna[4352] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, tusitāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

22. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

nimmānaratīna[4353] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, nimmānaratīna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

23. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

paranimmitavasavattīna[4354] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya

so kāyassa bhedā parammaraṇā, paranimmitavasavattīna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

24. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

brahmakāyikāna[4355] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, brahmakāyikāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

25. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ābhāna[4356] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, ābhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

26. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

parittābhāna[4357] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, parittābhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

27. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

appamāṇābhāna[4358] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, appamāṇābhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

28. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ābhassarāna[4359] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, ābhassarāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

29. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

subhāna[4360] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, subhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

30. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

parittasubhāna[4361] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, parittasubhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

31. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

appamāṇasubhāna[4362] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, appamāṇasubhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

32. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

subhakiṇṇakāna[4363] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, subhakiṇṇakāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

33. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

vehapphalāna[4364] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, vehapphalāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

34. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

avihāna[4365] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, avihāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

35. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

atappāna[4366] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, atappāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

36. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

sudassāna[4367] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, sudassāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

37. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

sudassīna[4368] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, sudassīna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

38. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

akaniṭṭhakāna[4369] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, akaniṭṭhakāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

39. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ākāsānañcāyatanūpagāna[4370] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati;

ya so kāyassa bhedā parammaraṇā, ākāsānañcāyatanūpagāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

40. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

viññāṇañcāyatanūpagāna[4371] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati;

ya so kāyassa bhedā parammaraṇā, viññāṇañcāyatanūpagāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

41. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ākiñcaññāyatanūpagāna[4372] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya

so kāyassa bhedā parammaraṇā, ākiñcaññāyatanūpagāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

42. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

nevasaññānāsaññāyatanūpagāna[4373] devāna sahavyata upapajjeyyan’ti! hāna kho paneta

vijjati; ya so kāyassa bhedā parammaraṇā, nevasaññānāsaññāyatanūpagāna devāna

sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

43. Ākakheyya ce gahapatayo dhammacārī samacāri: ‘Aho vatāha āsavāna khayā anāsava

cetovimutti[4374] paññāvimutti[4375] diṭṭheva dhamme[4376] saya abhiññā sacchikatvā upasampajja

vihareyyan’ti. hāna kho paneta vijjati; ya so āsavāna khayā anāsava cetovimutti

paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī”ti.

 

44. Eva vutte, Sāleyyakā brāhmaagahapatikā Bhagavanta etadavocu: ‘Abhikkanta bho

Gotama, abhikkanta bho Gotama. Seyyathāpi bho Gotama nikkujjita vā ukkujjeyya.

Paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya,

cakkhumanto rūpāni dakkhintī”ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito.

Ete maya bhavanta Gotama saraa gacchāma dhammañca bhikkhusaghañca. Upāsake no

bhava Gotamo dhāretu ajjatagge pāṇupete saraa gate’”ti.

 

~ Sāleyyakasutta pahama. ~

 

(M.42.) Verajakāsutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena Verañjakā brāhmaagahapatikā Sāvatthiya paivasanti[4377] kenacideva karaṇīyena.

3. Assosu[4378] kho Verañjakā brāhmaagahapatikā: “Samao khalu[4379] bho Gotamo Sakyaputto Sakyakulā

pabbajito Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Ta kho pana bhavanta Gotama

eva kalyāṇo[4380] kittisaddo[4381] abbhuggato:[4382] ‘Itipi so Bhagavā Araha Sammā-Sambuddho

Vijjācaraasampanno Sugato Lokavidū Anuttaro Purisadammasārathī Satthā devamanussāna

Buddho Bhagavā. So ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja

sadevamanussa saya abhiññā sacchikatvā pavedeti.[4383] So dhamma deseti ādikalyāṇa

majjhekalyāṇa pariyosānakalyāṇa sāttha[4384] sabyañjana[4385] kevalaparipuṇṇa[4386] parisuddha

brahmacariya pakāseti.[4387] Sādhu kho pana tathārūpāna[4388] Arahata dassana[4389] hotī’”ti.

 

4. Atha[4390] kho Verañjakā brāhmaagahapatikā yena Bhagavā tenupasakamisu. Upasakamitvā

appekacce[4391] Bhagavanta abhivādetvā ekamanta nisīdisu; appekacce Bhagavatā saddhi

sammodisu, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdisu; appekacce yena

Bhagavā tenañjali panāmetvā ekamanta nisīdisu; appekacce Bhagavato sannike nāmagotta

sāvetvā ekamanta nisīdisu; appekacce tuhībhūtā ekamanta nisīdisu.

 

5. Ekamanta nisinnā kho Verañjakā brāhmaagahapatikā Bhagavanna etadavocu:

Ko[4392] nu kho bho Gotama hetu,[4393] ko paccayo[4394] yena midhekacce sattā kāyassa bhedā para maraṇā,

apāya[4395] duggati[4396] vinipāta[4397] niraya[4398] upapajjanti?                                 

Ko pana bho Gotama hetu, ko paccayo yena midhekacce sattā kāyassa bhedā, para maraṇā,

sugati[4399] sagga[4400] loka upapajjantīti?

 

6. “Adhammacariyā[4401] visamacariyā[4402] hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā

param maraṇā, apāya duggati vinipāta niraya upapajjanti. Dhammacariyā[4403] samacariyā[4404]

hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā para maraṇā, sugati sagga loka

upapajjantī”ti.

 

7. “Na kho maya imassa bhoto Gotamassa sakhittena bhāsitassa vitthārena attha avibhattassa

vitthārena attha ājānāma. Sādhu no bhava Gotamo tathā dhamma desetu, yathā maya imassa

bhoto Gotamassa sakhittena bhāsitassa vitthārena attha avibhattassa vitthārena attha

ājāneyyāmā”ti.                                                                  

“Tena hi gahapatayo suṇātha, sādhuka manasikarotha, bhāsissāmī”ti.

“Eva bho”ti kho Verañjakā brāhmaagahapatikā Bhagavato paccassosu. Bhagavā etadavoca:

 

8. Tividha[4405] kho gahapatayo kāye[4406] adhammacariyā visamacariyā hoti. Catubbidha[4407] vācāya[4408]

adhammacariyā visamacariyā hoti. Tividha manasā[4409] adhammacariyā visamacariyā hoti.

 

9. “Kathañca[4410] gahapatayo tividha kāyena adhammacariyā visamacariyā hoti?

Idha[4411] gahapatayo ekacco[4412] pāṇātipātī[4413] hoti: luddo[4414] lohitapāṇī,[4415] hatapahate[4416] niviṭṭho,[4417]

adayāpanno[4418] pāṇabhūtesu.[4419]

Adinnādāyī[4420] kho pana hoti. Ya ta parassa[4421] paravittūpakaraa[4422] gāmagata[4423] vā araññagata

vā, ta adinna theyyasakhāta[4424] ādātā[4425] hoti.

 

Kāmesu[4426] micchācārī[4427] kho pana hoti. Yā tā māturakkhitā[4428] piturakkhitā[4429] mātāpiturakkhitā

bhāturakkhitā[4430] bhaginirakkhitā[4431] ñātirakkhitā[4432] gottarakkhitā[4433] dhammarakkhitā[4434] sassāmikā[4435]

saparidaṇḍā[4436] antamaso[4437] mālāguaparikkhittāpi;[4438] tathārūpāsu[4439] cāritta[4440] āpajjitā hoti.

Eva kho gahapatayo tividha kāyena adhammacariyā visamacariyā hoti.”

 

10. “Kathañca gahapatayo catubbidha vācāya adhammacariyā visamacariyā hoti?

Idha gahapatayo ekacco musāvādī[4441] hoti: sabhāgato[4442] vā parisagato[4443] vā ñātimajjhagato[4444] vā

pūgamajjhagato[4445] vā rājakulamajjhagato[4446] vā abhinīto[4447] sakkhipuṭṭho:[4448]

‘Ehambho[4449] purisa[4450] ya jānāsi ta vadehī’ti. So ajāna vā āha:[4451] ‘jānāmī’ti, jāna vā āha: ‘na

jānāmī’ti; apassa vā āha: ‘passāmī’ti, passa vā āha: ‘na passāmī’ti.

Iti attahetu[4452] vā parahetu[4453] vā āmisakiñcikkhahetu[4454] vā sampajānamusā[4455] bhāsitā hoti.

 

Pisuṇāvāco[4456] kho pana hoti: ito[4457] sutvā[4458] amutra[4459] akkhātā,[4460] imesa[4461] bhedāya;[4462] amutra vā

sutvā imesa akkhātā, amūsa bhedāya. Iti[4463] samaggāna[4464] vā bhettā,[4465] bhinnāna[4466] vā

anuppadātā,[4467] vaggārāmo vaggarato[4468] vagganandī,[4469] vaggakarai[4470] vāca bhāsitā hoti.

 

Pharusāvāco[4471] kho pana hoti; yā sā vācā aṇḍakā[4472] kakkasā[4473] parakaukā[4474] parābhisajjanī[4475]

kodhasāmantā[4476] asamādhisavattanikā,[4477] tathārūpi vāca bhāsitā hoti.

 

Samphappalāpi[4478] kho pana hoti, akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī,

anidhānavati[4479] vāca bhāsitā hoti; akālena anapadesa[4480] apariyantavati[4481] anatthasahita.

Eva kho gahapatayo catubbidha vācāya adhammacariyā visamacariyā hoti.”

 

11. “Kathañca gahapatayo tividha manasā adhammacariyā visamacariyā hoti?

Idha gahapatayo ekacco abhijjhālu[4482] hoti ya ta parassa paravittūpakaraa[4483] ta abhijjhitā

hoti: ‘Aho vata ya parassa ta mama assā’ti.[4484]

 

Byāpannacitto[4485] kho pana hoti paduṭṭhamanasakappo:[4486] ‘ime sattā haññantu[4487] vā vajjhantu[4488] vā

ucchijjantu[4489] vā vinassantu[4490] vā, mā vā ahesu[4491] iti vā’ti.

 

Micchādiṭṭhi[4492] kho pana hoti viparītadassano:[4493] ‘natthi dinna,[4494] natthi yiṭṭha,[4495] natthi huta,[4496]

natthi sukaadukkaṭāna kammāna phala vipāko; natthi aya loko, natthi paro loko, natthi

mātā, natthi pitā, natthi sattā opapātikā,[4497] natthi loke samaabrāhmaṇā sammaggatā[4498]

sammāpaipannā,[4499] ye imañca loka parañca loka saya abhiññā sacchikatvā pavedentī’ti.

Eva kho gahapatayo tividha manasā adhammacariyā visamacariyā hoti.”

Eva adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā

parammaraṇā, apāya duggati vinipāta niraya upapajjanti.

 

12. Tividha kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidha vācāya

dhammacariyā samacariyā hoti. Tividha manasā dhammacariyā samacariyā hoti.

 

13. “Kathañca gahapatayo tividha kāyena dhammacariyā samacariyā hoti?

Idha gahapatayo ekacco pāṇātipāta pahāya pāṇātipātā paivirato[4500] hoti nihitadaṇḍo nihitasattho[4501]

lajjī[4502] dayāpanno sabbapāṇabhūtahitānukampī viharati.

 

Adinnādāna pahāya adinnādānā paivirato hoti; ya ta parassa paravittūpakaraa gāmagata

vā araññagata vā ta nādinna[4503] theyyasakhāta ādātā hoti.

 

Kāmesu micchācāra pahāya kāmesu micchācārā paivirato hoti; yā tā māturakkhitā piturakkhitā

mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā

sassāmikā saparidaṇḍā antamaso mālāguaparikkhittāpi, tathārūpāsu na cāritta āpajjitā hoti.

Eva kho gahapatayo tividha kāyena dhammacariyā samacariyā hoti.”

 

14. “Kathañca gahapatayo catubbidha vācāya dhammacariyā samacariyā hoti?

Idha gahapatayo ekacco musāvāda pahāya musāvādā paivirato hoti; sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘Ehambho

purisa ya jānāsi ta vadehī’ti. So ajāna vā āha: ‘na jānāmī’ti, jāna vā āha: ‘jānāmī’ti; apassa

vā āha: ‘na passāmī’ti, passa vā āha: ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu

vā na sampajānamusā bhāsitā hoti.

 

Pisua vāca pahāya pisuṇāya vācāya paivirato hoti; ito sutvā na amutra akkhātā, imesa

bhedāya; amutra vā sutvā na imesa akkhātā, amūsa bhedāya. Iti bhinnāna vā sandhātā[4504]

sahitāna[4505] vā anuppadātā, samaggārāmo samaggarato samaggakarai[4506] vāca bhāsitā hoti.

 

Pharusa vāca pahāya pharusāya vācāya paivirato hoti; yā sā vācā nelā[4507] kaṇṇasukhā[4508] pemanīyā[4509]

hadayagamā[4510] porī[4511] bahujanakantā[4512] bahujanamanāpā,[4513] tathārūpi vāca bhāsitā hoti.

 

Samphappalāpa pahāya samphappalāpā paivirato hoti; kālavādī bhūtavādī atthavādī dhammavādī

vinayavādī, nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.

Eva kho gahapatayo catubbidha vācāya dhammacariyā samacariyā hoti.”

 

15. “Kathañca gahapatayo tividha manasā dhammacariyā samacariyā hoti?

Idha gahapatayo ekacco anabhijjhālu hoti: ya ta parassa paravittūpakaraa ta nābhijjhitā hoti:  ‘Aho vata ya parassa ta mama assā’ti.

 

Abyāpannacitto kho pana hoti; appaduṭṭhamanasakappo: ‘ime sattā averā[4514] abyāpajjhā[4515]

anīghā[4516] sukhi[4517] attāna[4518] pariharantū’ti.[4519]

 

Sammādiṭṭhi kho pana hoti aviparītadassano: ‘Atthi dinna, atthi yiṭṭha, atthi huta, atthi

sukaadukkaṭāna kammāna phala vipāko; atthi aya loko, atthi paro loko, atthi mātā, atthi

pitā, atthi sattā opapātikā, atthi loke samaabrāhmaṇā sammaggatā sammā paipannā, ye imañca

loka, parañca loka saya abhiññā sacchikatvā pavedentī’ti.

Eva kho gahapatayo tividha manasā dhammacariyā samacariyā hoti.”

Eva dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā

parammaraṇā sugati sagga loka upapajjanti.

 

16. “Ākakheyya[4520] ce[4521] gahapatayo dhammacārī[4522] samacārī: ‘Aho[4523] vatāha kāyassa bhedā

parammaraṇā, khattiyamahāsālāna[4524] vā sahavyata[4525] upapajjeyyan’ti![4526] hāna kho paneta

vijjati; ya so kāyassa bhedā parammaraṇā, khattiyamahāsālāna vā sahavyata upapajjeyya.

Ta kissa hetu?[4527]

Tathā hi so dhammacārī samacārī.

 

17. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

brāhmaamahāsāḷāna[4528] vā sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, brāhmaamahāsāḷāna vā sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

18. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

gahapatimahāsālāna[4529] vā sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, gahapatimahāsālāna vā sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

19. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

cātummahārājikāna[4530] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, cātummahārājikāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

20. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

tāvatisāna[4531] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, tāvatisāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

21. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

yāmāna[4532] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, yāmāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

22. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

tusitāna[4533] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, tusitāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

23. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

nimmānaratīna[4534] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, nimmānaratīna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

24. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

paranimmitavasavattīna[4535] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya

so kāyassa bhedā parammaraṇā, paranimmitavasavattīna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

25. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

brahmakāyikāna[4536] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, brahmakāyikāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

26. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ābhāna[4537] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, ābhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

27. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

parittābhāna[4538] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, parittābhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

28. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

appamāṇābhāna[4539] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, appamāṇābhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

29. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ābhassarāna[4540] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, ābhassarāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

30. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

subhāna[4541] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, subhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

31. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

parittasubhāna[4542] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, parittasubhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

32. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

appamāṇasubhāna[4543] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, appamāṇasubhāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

33. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

subhakiṇṇakāna[4544] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, subhakiṇṇakāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

34. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

vehapphalāna[4545] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, vehapphalāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

35. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

avihāna[4546] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, avihāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

36. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

atappāna[4547] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, atappāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

37. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

sudassāna[4548] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, sudassāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

38. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

sudassīna[4549] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so kāyassa

bhedā parammaraṇā, sudassīna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

39. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

akaniṭṭhakāna[4550] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya so

kāyassa bhedā parammaraṇā, akaniṭṭhakāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

40. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ākāsānañcāyatanūpagāna[4551] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati;

ya so kāyassa bhedā parammaraṇā, ākāsānañcāyatanūpagāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

41. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

viññāṇañcāyatanūpagāna[4552] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati;

ya so kāyassa bhedā parammaraṇā, viññāṇañcāyatanūpagāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

42. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

ākiñcaññāyatanūpagāna[4553] devāna sahavyata upapajjeyyan’ti! hāna kho paneta vijjati; ya

so kāyassa bhedā parammaraṇā, ākiñcaññāyatanūpagāna devāna sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

43. Ākakheyya ce gahapatayo dhammacārī samacārī: ‘Aho vatāha kāyassa bhedā parammaraṇā,

nevasaññānāsaññāyatanūpagāna[4554] devāna sahavyata upapajjeyyan’ti! hāna kho paneta

vijjati; ya so kāyassa bhedā parammaraṇā, nevasaññānāsaññāyatanūpagāna devāna

sahavyata upapajjeyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī.

 

44. Ākakheyya ce gahapatayo dhammacārī samacāri: ‘Aho vatāha āsavāna khayā anāsava

cetovimutti[4555] paññāvimutti[4556] diṭṭheva dhamme[4557] saya abhiññā sacchikatvā upasampajja

vihareyyan’ti. hāna kho paneta vijjati; ya so āsavāna khayā anāsava cetovimutti

paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyya.

Ta kissa hetu?

Tathā hi so dhammacārī samacārī”ti.

 

45. Eva vutte, Verañjakā brāhmaagahapatikā Bhagavanta etadavocu: ‘abhikkanta bho

Gotama, abhikkanta bho Gotama. Seyyathāpi bho Gotama nikkujjita vā ukkujjeyya.

Paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya,

cakkhumanto rūpāni dakkhintī”ti, evameva bhotā Gotamena anekapariyāyena dhammo pakāsito.

Ete maya bhavanta Gotama saraa gacchāma dhammañca bhikkhusaghañca. Upāsake no

bhava Gotamo dhāretu ajjatagge pāṇupete saraa gate’ti.

 

~ Verajakāsutta niṭṭhita dutiya ~

 

(M.43.) Mahāvedallasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho āyasmā Mahākoṭṭhito sāyanhasamaya patisallānā vuṭṭhito yenāyasmā Sāriputto tenupasakami, upasakamitvā āyasmatā Sāriputtena saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Mahākoṭṭhito āyasmanta Sāriputta etadavoca:

2. “‘Duppañño duppañño’ti[4558] āvuso vuccati. Kittāvatā nu kho āvuso ‘duppañño’ti vuccatī”ti? “‘Nappajānāti nappajānātī’ti kho āvuso; tasmā ‘duppañño’”ti vuccati. Kiñca nappajānāti?[4559]                       “‘Ida dukkhan’ti nappajānāti; ‘aya dukkhasamudayo’ti nappajānāti; ‘aya dukkhanirodho’ti nappajānāti; ‘aya dukkhanirodhagāminī paipadāti nappajānāti’”īt.                                             “‘Nappajānātī’ti kho āvuso; tasmā ‘duppañño’”ti vuccati.                                                              Sādhāvuso”ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsita abhinanditvā anumoditvā āyasmanta Sāriputta uttari pañha āpucchi:

3. “‘Paññavā paññavā’ti[4560] āvuso vuccati. Kittāvatā nu kho āvuso ‘paññavā’ti vuccatī”ti?                      “‘Pajānāti pajānātī’ti kho āvuso; tasmā ‘paññavā’”ti vuccati. Kiñca pajānāti?                                        “‘Ida dukkhan’ti pajānāti; ‘aya dukkhasamudayo’ti pajānāti; ‘aya dukkhanirodho’ti pajānāti; ‘aya dukkhanirodhagāminī paipadā’”ti pajānāti.                                                                                   “‘Pajānāti pajānātī’ti kho āvuso; tasmā ‘paññavā’”ti vuccati.

4. “‘Viññāṇa viññāṇan’ti[4561] āvuso vuccati. Kittāvatā nu kho āvuso ‘viññāṇan’ti vuccatī”ti?                 “‘Vijānāti vijānātī’ti[4562] kho āvuso; tasmā ‘viññāṇan’”ti vuccati. Kiñca vijānāti?                                     “‘Sukhan’tipi vijānāti; ‘dukkhan’tipi vijānāti; ‘adukkhamasukhan’”tipi vijānāti.                                  “‘Vijānāti vijānātī’ti kho āvuso; tasmā ‘viññāṇan’ti vuccatī”ti.

5. “Yā cāvuso paññā yañca viññāṇa, ime dhammā sasaṭṭhā[4563] udāhu[4564] visasaṭṭhā?                             Labbhā[4565] ca panime dhammāna vinibbhujitvā[4566] vinibbhujitvā nānākaraa[4567] paññāpetun”ti?[4568]                     “Yā cāvuso paññā yañca viññāṇa, ime dhammā sasaṭṭhā, no visasaṭṭhā. Na ca labbhā imesa dhammāna vinibbhujitvā vinibbhujitvā nānākaraa paññāpetu.[4569] Yañcāvuso pajānāti, ta vijānāti. Ya vijānāti, ta pajānāti. Tasmā ime dhammā sasaṭṭhā, no visasaṭṭhā. Na ca labbhā imesa dhammāna vinibbhujitvā vinibbhujitvā nānākaraa paññāpetun”ti.

6. “Yā cāvuso paññā yañca viññāṇa, imesa dhammāna sasaṭṭhāna, no visasaṭṭhāna, ki nānākaraan”ti?                                                                                                                                                      “Yā cāvuso paññā yañca viññāṇa, imesa dhammāna sasaṭṭhāna, no visasaṭṭhāna; paññā bhāvetabbā,[4570] viññāṇa pariññeyya.[4571] Ida nesa nānākaraan”ti.

7. “ ‘Vedanā vedanā’ti[4572] āvuso vuccati. Kittāvatā nu kho āvuso ‘vedanā’ti vuccatī”ti?                                “‘Vedeti vedetī’ti[4573] kho āvuso; tasmā ‘vedanā’”ti vuccati. Kiñca vedeti?                                                Sukhampi vedeti, dukkhampi vedeti, adukkhamasukhampi vedeti.                                                           ‘Vedeti vedetī’ti kho āvuso; tasmā ‘vedanā’ti vuccatī”ti.

8. “ ‘Saññā saññā’ti[4574] āvuso vuccati. Kittāvatā nu kho āvuso ‘saññā’ti vuccatī”ti?                               “‘Sañjānāti sañjānātī’ti[4575] kho āvuso; tasmā ‘saññā’”ti vuccati. Kiñca sañjānāti?                                    Nīlakampi[4576] sañjānāti, pītakampi[4577] sañjānāti, lohitakampi[4578] sañjānāti, odātampi[4579] sañjānāti.                 ‘Sañjānāti sañjānātī’ti kho āvuso; tasmā ‘saññā’”ti vuccati.

9. “Yā cāvuso vedanā yā ca saññā yañca viññāṇa, ime dhammā sasaṭṭhā udāhu visasaṭṭhā? Labbhā ca panimesa dhammāna vinibbhujitvā vinibbhujitvā nānākaraa paññāpetun”ti?                   “Yā cāvuso vedanā yā ca saññā yañca viññāṇa, ime dhammā sasaṭṭhā no visasaṭṭhā. Na ca labbhā imesa dhammāna vinibbhujitvā vinibbhujitvā nānākaraa paññāpetu. Yañcāvuso vedeti, ta sañjānāti, ya sañjānāti, ta vijānāti; tasmā ime dhammā sasaṁṭṭhā no visasaṭṭhā. Na ca labbhā imesa dhammāna vinibbhujitvā vinibbhujitvā nānākaraa paññāpetun”ti.

10. “Nissaṭṭhena[4580] hāvuso pañcahi indriyehi parisuddhena manoviññāṇena ki neyyan”ti?[4581]Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena:                                                   Ananto ākāso”ti ākāsānañcāyatana neyya.                                                                                      Ananta viññāṇan”ti viññāṇañcāyatana neyya.                                                                                   Natthi kiñcī”ti ākiñcaññāyatana neyyan”ti.

11. “Neyya panāvuso dhamma kena pajānātī”ti?[4582]                                                                            “Neyya kho āvuso dhamma paññācakkhunā pajānātī”ti.

12. “Paññā panāvuso kimatthiyā”ti?[4583]                                                                                                         Paññā kho āvuso abhiññatthā[4584] pariññatthā[4585] pahānatthā”ti.[4586]

13. “Kati[4587] panāvuso paccayā sammādiṭṭhiyā uppādāyā”ti?                                                                                         Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: Parato ca ghoso,[4588] yoniso ca manasikāro.                      Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyā”ti.

14. “Katīhi panāvuso agehi[4589] anuggahītā[4590] sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisasā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisasā cā”ti?                     Pañcahi kho āvuso agehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisasā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisasā ca.                                                                      Idhāvuso sammādiṭṭhi: sīlānuggahītā ca hoti, sutānuggahitā[4591] ca hoti, sākacchānuggahītā[4592] ca hoti, samathānuggahītā ca hoti, vipassanānuggahītā ca hoti.                                                                                     Imehi kho āvuso pañcahi agehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisasā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisasā cā”ti.

15. “Kati panāvuso bhavā”ti?[4593]                                                                                                                         Tayo me āvuso bhavā: Kāma bhavo,[4594] rūpabhavo,[4595] arūpabhavo”ti.[4596]

16. “Katha panāvuso āyati[4597] punabbhavābhinibbatti[4598] hotī”ti?                                               Avijjānīvaraṇāna[4599] kho āvuso sattāna tahāsayojanāna tatra tatrābhinandanā. Eva āyati punabbhavābhinibbatti hotī”ti.

17. “Katha panāvuso āyati punabbhavābhinibbatti na hotī”ti?                                                     Avijjāvirāgā kho āvuso vijjuppādā tahānirodhā. Eva āyati punabbhavābhinibbatti na hotī”ti.

18. “Katama panāvuso pahama jhānan”ti?                                                                                      “Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi, savitakka savicāra vivekaja pītisukha, pahama jhāna upasampajja viharati.                                                                                   Ida vuccatāvuso pahama jhānan”ti.

19. “Pahama panāvuso jhāna katagikan”ti?[4600]                                                                                “Pahama kho āvuso jhāna pañcagika.                                                                                             Idhāvuso pahama jhāna samāpannassa[4601] bhikkhuno vitakko[4602] ca vattati,[4603] vicāro[4604] ca pīti ca sukhañca cittekaggatā[4605] ca.                                                                                                                               Pahama kho āvuso jhāna eva pañcagikan”ti.

20. “Pahama panāvuso jhāna katagavippahīna,[4606] katagasamannāgatan”ti?[4607]                                   “Pahama kho āvuso jhāna pañcagavippahīna pañcagasamannāgata.                                        Idhāvuso pahama jhāna samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddha pahīna hoti, uddhaccakukkucca pahīna hoti, vicikicchā pahīnā hoti.                         Vitakko ca vattati, vicāro ca pīti ca sukhañca cittekaggatā ca.                                                                      Pahama kho āvuso jhāna eva pañcagavippahīna pañcagasamannāgatan”ti.

21. “Pañcimāni āvuso indriyāni nānāvisayāni[4608] nānāgocarāni,[4609] na aññamaññassa[4610] gocaravisaya paccanubhonti[4611] seyyathīda: cakkhundriya sotindriya ghānindriya jivhindriya kāyindriya. Imesa kho āvuso pañcanna indriyāna nānāvisayāna nānāgocarāna, na aññamaññassa gocaravisaya paccanubhontāna.                                                                                                                Ki paisaraa,[4612] ko ca nesa gocaravisaya paccanubhotī”ti?                                                         Pañcimāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisaya paccanubhonti seyyathīda: cakkhundriya sotindriya ghānindriya jivhindriya kāyindriya. Imesa kho āvuso pañcanna indriyāna nānāvisayāna nānāgocarāna, na aññamaññassa gocaravisaya paccanubhontāna mano paisaraa, mano ca nesa gocaravisaya paccanubhotī”ti.

22. “Pañcimāni āvuso indriyāni seyyathīda: cakkhundriya sotindriya ghānindriya jivhindriya kāyindriya. Imāni kho āvuso pañcindriyāni, ki paicca tiṭṭhantī”ti?                                                  Pañcimāni āvuso indriyāni seyyathīda: cakkhundriya sotindriya ghānindriya jivhindriya kāyindriya. Imāni kho āvuso pañcindriyāni āyu[4613] paicca tiṭṭhantī”ti.                                                                Āyu panāvuso ki paicca tiṭṭhatī”ti?                                                                                                             Āyu usma[4614] paicca tiṭṭhatī”ti                                                                                                                     Usmā panāvuso ki paicca tiṭṭhatī”ti?                                                                                                          “Usmā āyu paicca tiṭṭhatī”ti.                                                                                                                   Idāneva kho maya āvuso āyasmato Sāriputtassa bhāsita eva ājānāma: ‘āyu usma paicca tiṭṭhatī’ti.                                                                                                                                             Idāneva kho maya āvuso āyasmato Sāriputtassa bhāsita eva ājānāma: ‘usmā āyu paicca tiṭṭhatī’ti. Yathākata panāvuso imassa bhāsitassa attho daṭṭhabbo”ti?[4615]                                                “Tena hāvuso upama te karissāmi, upamāyapidhekacce viññū purisā bhāsitassa attha ājānanti. Seyyathāpi āvuso telappadīpassa[4616] jhāyato[4617] acci[4618] paicca ābhā[4619] paññāyati, ābha paicca acci paññāyati.                                                                                                                                                    Evameva kho āvuso āyu usma paicca tiṭṭhati, usmā ca āyu paicca tiṭṭhatī”ti.

23. “Teva nu kho āvuso āyusakhārā teva vedanīyā dhammā udāhu aññe[4620] āyusakhārā, aññe vedanīyā dhammā”ti?                                                                                                                                                        Na kho āvuso teva āyusakhārā teva vedanīyā dhammā. Teva kho āvuso āyusakhārā abhavisu, teva vedanīyā dhammā; nayida saññāvedayitanirodha samāpannassa bhikkhuno vuṭṭhāna[4621] paññāyetha.[4622] Yasmā ca kho āvuso aññe āyusakhārā, aññe vedanīyā dhammā, tasmā saññāvedayitanirodha samāpannassa bhikkhuno vuṭṭhāna paññāyatī”ti.

24. “Yadā nu kho āvuso ima kāya, kati dhammā jahanti;[4623] athāya kāyo ujjhito[4624] avakkhitto[4625] seti,[4626] yathā kaṭṭha[4627] acetanan”ti?[4628]                                                                                                                       Yadā kho āvuso ima kāya tayo dhammā jahanti: āyu usmā ca viññāṇa, athāya kāyo ujjhito avakkhitto seti, yathā kaṭṭha acetanan”ti.

25. “Yvāya āvuso mato[4629] kālakato,[4630] yo cāya bhikkhu saññāvedayitanirodha samāpanno, imesa ki nānākaraan”ti?[4631]                                                                                                                             Yvāya āvuso mato kālakato, tassa kāyasakhārā niruddhā[4632] paippassaddhā,[4633] vacīsakhārā niruddhā paippassaddhā, cittasakhārā niruddhā paippassaddhā; āyu parikkhīṇo,[4634] usmā vūpasantā,[4635] indriyāni paribhinnāni.[4636] Yo cāya bhikkhu saññāvedayitanirodha samāpanno, tassapi kāyasakhārā niruddhā paippassaddhā, vacīsakhārā niruddhā paippassaddhā, cittasakhārā niruddhā paippassaddhā; āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. Yvāya āvuso mato kālakato, yo cāya bhikkhu saññāvedayitanirodha samāpanno. Ida tesa nānākaraan”ti.

26. “Kati panāvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā”ti?[4637]                                    Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā.                                            Idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā, adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati.                                                   Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā”ti.

27. “Kati panāvuso paccayā animittāya[4638] cetovimuttiyā samāpattiyā”ti?                                                          Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā. Sabbanimittānañca amanasikāro, animittāya ca dhātuyā[4639] manasikāro.                                                                                                                     Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā”ti.

28. “Kati panāvuso paccayā animittāya cetovimuttiyā hitiyā”ti?                                                                  Tayo kho āvuso paccayā animittāya cetovimuttiyā hitiyā. Sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro, pubbeva abhisakhāro.[4640]                                                                                Ime kho āvuso tayo paccayā animittāya cetovimuttiyā hitiyā”ti.

29. “Kati panāvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyā”ti?                                                              Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya. Sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro.                                                                                                                    Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyā”ti.

30. “Yā cāya āvuso appamāṇā[4641] cetovimutti, yā ca ākiñcaññā[4642] cetovimutti, yā ca suññatā[4643] cetovimutti, yā ca animittā cetovimutti, ime dhammā nānaṭṭhā[4644] ceva nānābyañjanā[4645] ca udāhu ekaṭṭhā[4646] byañjanameva nānan”ti?[4647]                                                                                                                                    Yā cāya āvuso appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā cetovimutti. Atthi kho āvuso pariyāyo,[4648] ya pariyāya āgamma ime dhammā nānaṭṭhā ceva nānābyañjanā ca. Atthi ca kho āvuso pariyāyo, ya pariyāya āgamma ime dhammā ekaṭṭhā byañjanameva nāna.”

31. “Katamo cāvuso pariyāyo, ya pariyāya āgamma ime dhammā nānaṭṭhā ceva nānābyañjanā ca”? “Idhāvuso bhikkhu mettāsahagatena cetasā, eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi. Iti uddhamadho tiriya sabbadhi sabbattatāya, sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.                    Karuṇāsahagatena cetasā, eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi. Iti uddhamadho tiriya sabbadhi sabbattatāya, sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.                                       Muditāsahagatena cetasā, eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi. Iti uddhamadho tiriya sabbadhi sabbattatāya, sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.                                           Upekkhāsahagatena cetasā, eka disa pharitvā viharati, tathā dutiya, tathā tatiya, tathā catutthi. Iti uddhamadho tiriya sabbadhi sabbattatāya, sabbāvanta loka upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.                                                       Aya vuccatāvuso appamāṇā cetovimutti.”

32. “Katamā cāvuso ākiñcaññā cetovimutti”?                                                                                     “Idhāvuso bhikkhu sabbaso viññāṇañcāyatana samatikkamma: ‘Natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati.                                                                                                                                Aya vuccatāvuso ākiñcaññā cetovimutti.”

33. “Katamā cāvuso suññatācetovimutti”?                                                                                           “Idhāvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paisañcikkhati:[4649]suññamida attena vā attaniyena[4650] vā’ti.                                                                                                      Aya vuccatāvuso suññatā cetovimutti.”

34. “Katamā cāvuso animittā cetovimutti”?                                                                                             “Idhāvuso bhikkhu sabbanimittāna amanasikārā, animitta cetosamādhi upasampajja viharati. Aya vuccatāvuso animittā cetovimutti.                                                                                                         Aya kho āvuso pariyāyo, ya pariyāya āgamma ime dhammā nānāṭṭhā ceva nānābyañjanā ca.” 

35. “Katamo cāvuso pariyāyo, ya pariyāya āgamma ime dhammā ekaṭṭhā byañjanameva nāna?”                  Rāgo kho āvuso pamāṇakarao,[4651] doso pamāṇakarao, moho pamāṇakarao. Te khīṇāsavassa bhikkhuno pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā, āyati anuppādadhammā. Yāvatā kho āvuso appamāṇā cetovimuttiyo, akuppā tāsa cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti, suññā rāgena, suññā dosena, suññā mohena.

36. “Rāgo kho āvuso kiñcano,[4652] doso kiñcano, moho kiñcano. Te khīṇāsavassa bhikkhuno pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā, āyati anuppādadhammā. Yāvatā kho āvuso ākiñcaññā cetovimuttiyo, akuppā tāsa cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti, suññā rāgena, suññā dosena, suññā mohena.”

37. “Rāgo kho āvuso nimittakarao, doso nimittakarao, moho nimittakarao. Te khīṇāsavassa bhikkhuno pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā, āyati anuppādadhammā. Yāvatā kho āvuso animittā cetovimuttiyo, akuppā tāsa cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti, suññā rāgena, suññā dosena suññā mohena.                                                                                Aya kho āvuso pariyāyo, ya pariyāya āgamma ime dhammā ekaṭṭhā byañjanameva nānan”ti.

“Idamavocāyasmā Sāriputto. Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsita abhinandī”ti.

~ Mahāvedallasutta tatiya.~

 

(M.44.) Cūḷavedallasutta

1. Eva me suta: Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe. Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī tenupasakami, upasakamitvā Dhammadinna bhikkhuni abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Visākho Upāsako Dhammadinna bhikkhuni etadavoca:

2. “Sakkāyo sakkāyo”ti[4653] ayye[4654] vuccati. Katamo nu kho ayye sakkāyo vutto Bhagavatā”ti?                     Pañca kho ime āvuso Visākha upādānakkhandhā sakkāyo vutto Bhagavatā seyyathīda: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho sakhārūpādānakkhandho viññāṇūpādānakkhandho.                                                                                                                       Ime kho āvuso Visākha pañcupādānakkhandhā sakkāyo vutto Bhagavatā”ti.                                             Sādhu ayye”ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsita abhinanditvā anumoditvā Dhammadinna bhikkhuni uttari pañha āpucchi:

3. “Sakkāyasamudayo sakkāyasamudayo”ti ayye vuccati. Katamo nu kho ayye sakkāyasamudayo vutto Bhagavatā”ti?                                                                                                                                              Yāya āvuso Visākha tahā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīda: kāmatahā bhavatahā vibhavatahā.                                                                                                                  Aya kho āvuso Visākha sakkāyasamudayo vutto Bhagavatā”ti.

4. “Sakkāyanirodho sakkāyanirodho”ti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto Bhagavatā”ti?                                                                                                                                                     Yo kho āvuso Visākha tassāyeva tahāya asesavirāganirodho cāgo painissaggo mutti anālayo.                Aya kho āvuso Visākha sakkāyanirodho vutto Bhagavatā”ti.

5. “Sakkāyanirodhagāminīpaipadā sakkāyanirodhagāminīpaipadā”ti ayye vuccati. Katamā nu kho ayye sakkāyanirodhagāminīpaipadā vuttā Bhagavatā”ti?                                                                    Ayameva kho āvuso Visākha ariyo aṭṭhagiko maggo sakkāyanirodhagāminīpaipadā vuttā Bhagavatā seyyathīda: sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi”ti.

6. “Taññeva nu kho ayye upādāna, te ca pañcupādānakkhandhā udāhu añña nu kho pañcahupādānakkhandhehi upādānan”ti?                                                                                                        Na kho āvuso Visākha taññeva upādāna, teva pañcupādānakkhandhā, napi aññatra pañcahupādānakkhandhehi upādāna. Yo kho āvuso Visākha pañcupādānakkhandhesu chandarāgo, ta tattha upādānan”ti.

7. “Katha panayye sakkāyadiṭṭhi hotī”ti?[4655]                                                                                            “Idhāvuso Visākha assutavā puthujjano ariyāna adassāvī, ariyadhammassa akovido, ariyadhamme avinīto; sappurisāna adassāvī, sappurisadhammassa akovido, sappurisadhamme avinīto: rūpa attato samanupassati,[4656] rūpavanta vā attāna, attani vā rūpa, rūpasmi vā attāna. Vedana attato samanupassati, vedanāvanta vā attāna, attani vā vedana, vedanāya vā attāna. Sañña attato samanupassati, saññā vanta vā attāna, attani vā sañña, saññāya vā attāna. Sakhāre attato samanupassati, sakhāravanta vā attāna, attani vā sakhāre, sakhāresu vā attāna. Viññāṇa attato samanupassati, viññāṇavanta vā attāna, attani vā viññāṇa, viññāṇasmi vā attāna.           Eva kho āvuso Visākha sakkāyadiṭṭhi hotī”ti.

8. “Katha panayye sakkāyadiṭṭhi na hotī”ti?                                                                                         “Idhāvuso Visākha sutavā ariyasāvako ariyāna dassāvī, ariyadhammassa kovido, ariyadhamme suvinīto; sappurisāna dassāvī, sappurisadhammassa kovido, sappurisadhamme suvinīto: na rūpa attato samanupassati, na rūpavanta vā attāna, na attani vā rūpa, na rūpasmi vā attāna. Na vedana attato samanupassati, na vedanāvanta vā attāna, na attani vā vedana, vedanāya vā attāna. Na sañña attato samanupassati, na saññā vanta vā attāna, na attani vā sañña, na saññāya vā attāna. Na sakhāre attato samanupassati, na sakhāravanta vā attāna, na attani vā sakhāre, na sakhāresu vā attāna. Na viññāṇa attato samanupassati, na viññāṇavanta vā attāna, na attani vā viññāṇa, na viññāṇasmi vā attāna.                                                                                 Eva kho āvuso Visākha sakkāyadiṭṭhi na hotī”ti. 

9. “Katamo panayye ariyo aṭṭhagiko maggo”ti?                                                                                  “Ayameva kho āvuso Visākha ariyo aṭṭhagiko maggo seyyathīda: sammādiṭṭhi sammāsakappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhī”ti.

10. “Ariyo panayye aṭṭhagiko maggo sakhato[4657] udāhu asakhato”ti?                                                         Ariyo kho āvuso Visākha aṭṭhagiko maggo sakhato”ti.

11. “Ariyena nu kho ayye aṭṭhagikena maggena tayo khandhā sagahītā[4658] udāhu tīhi khandhehi ariyo aṭṭhagiko maggo sagahīto”ti?                                                                                                                        Na kho āvuso Visākha ariyena aṭṭhagikena maggena tayo khandhā sagahītā, tīhi ca kho āvuso Visākha khandhehi ariyo aṭṭhagiko maggo sagahīto.                                                                                      Yā cāvuso Visākha sammāvācā, yo ca sammākammanto, yo ca sammāājīvo ime dhammā sīlakkhandhe sagahītā.                                                                                                                                                          Yo ca sammāvāyāmo, yā ca sammāsati, yo ca sammāsamādhi ime dhammā samādhikkhandhe sagahītā.                                                                                                                                                         Yā ca sammādiṭṭhi, yo ca sammāsakappo ime dhammā paññākkhandhe sagahītā”ti.

12. “Katamo panayye samādhi, katamo samādhinimittā,[4659] katamo samādhiparikkhārā,[4660] katamā samādhibhāvanā”ti?[4661]                                                                                                                                   “Yā kho āvuso Visākha cittassa ekaggatā aya samādhi; cattāro satipaṭṭhānā samādhinimittā; cattāro sammappadhānā[4662] samādhiparikkhārā; yā tesayeva dhammāna āsevanā[4663] bhāvanā bahulīkamma,[4664] aya tattha samādhibhāvanā”ti.

13. “Kati panayye sakhārā”ti?                                                                                                                   Tayome āvuso Visākha sakhārā: kāyasakhāro vacīsakhāro cittasakhāro”ti.

14. “Katamo panayye kāyasakhāro, katamo vacīsakhāro, katamo cittasakhāro”ti?                    Assāsapassāsā kho āvuso Visākha kāyasakhāro; vitakkavicārā vacīsakhāro; saññā ca vedanā ca cittasakhāro”ti. 

15. “Kasmā panayye assāsapassāsā kāyasakhāro, kasmā vitakkavicārā vacīsakhāro, kasmā saññā ca vedanā ca cittasakhāro”ti?                                                                                                          “Assāsapassāsā kho āvuso Visākha kāyikā[4665] ete dhammā kāyapaibaddhā,[4666] tasmā assāsapassāsā kāyasakhāro. Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā[4667] vāca bhindati,[4668] tasmā vitakkavicārā vacīsakhāro. Saññā ca vedanā ca cetasikā[4669] ete dhammā cittapaibaddhā, tasmā saññā ca vedanā ca cittasakhāro”ti.

16. “Katha ca panayye saññāvedayitanirodhasamāpatti hotī”ti?                                                                Na kho āvuso Visākha saññāvedayitanirodha samāpajjantassa[4670] bhikkhuno eva hoti: ‘aha saññāvedayitanirodha samāpajjissan’ti vā, ‘aha saññāvedayitanirodha samāpajjāmī’ti vā, ‘aha saññāvedayitanirodha samāpanno’ti vā. Atha khvāssa pubbeva tathā citta bhāvita hoti, yanta tathattāya[4671] upanetī”ti.[4672]

17. “Saññāvedayitanirodha samāpajjantassa panayye bhikkhuno, katame dhammā pahama nirujjhanti: yadi vā kāyasakhāro, yadi vā vacīsakhāro, yadivā cittasakhāro”ti? “Saññāvedayitanirodha samāpajjantassa kho āvuso Visākha bhikkhuno pahama nirujjhati: vacīsakhāro, tato kāyasakhāro, tato cittasakhāro”ti.

18. “Katha panayye saññāvedayitanirodhasamāpattiyā vuṭṭhāna[4673] hoti?                                                    Na kho āvuso Visākha saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno eva hoti: ‘aha saññāvedayitanirodhasamāpattiyā vuṭṭhahissan’ti vā, ‘aha saññāvedayitanirodhasamāpattiyā vuṭṭhahāmī’ti vā, ‘aha saññāvedayitanirodhasamāpattiyā vuṭṭhito’ti vā.                                                 Atha khvāssa pubbeva tathā citta bhāvita hoti, yanta tathattāya upanetī”ti.

19. “Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panayye bhikkhuno, katame dhammā pahama uppajjanti, yadi vā kāyasakhāro, yadivā vacīsakhāro, yadi vā cittasakhāro”ti?  “Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno pahama uppajjati: cittasakhāro, tato kāyasakhāro, tato vacīsakhāro”ti.

20. “Saññāvedayitanirodhasamāpattiyā vuṭṭhita panayye bhikkhu, kati phassā phusantī”ti? “Saññāvedayitanirodhasamāpattiyā vuṭṭhita kho āvuso Visākha bhikkhu tayo phassā phusanti: suññato phasso, animitto phasso, appaihito[4674] phasso”ti.

21. “Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panayye bhikkhuno, kinninna[4675] citta hoti kimpoa[4676] kimpabbhāran”ti?[4677]                                                                          “Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno: vivekaninna citta hoti vivekapoa vivekapabbhāran”ti.

22. “Kati panayye vedanā”ti?                                                                                                                         Tisso kho imā āvuso Visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā”ti.

23. “Katamā panayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā”ti? “Ya kho āvuso Visākha kāyika vā cetasika vā sukha sāta[4678] vedayita, aya sukhā vedanā. Ya kho āvuso Visākha kāyika vā cetasika vā dukkha asāta vedayita, aya dukkhā vedanā. Ya kho āvuso Visākha kāyika vā cetasika vā neva sāta nāsāta vedayita, aya adukkhamasukhā vedanā”ti.

24. “Sukhā panayye vedanā, kisukhā kidukkhā? Dukkhā vedanā, kidukkhā kisukhā? Adukkhamasukhā vedanā, kisukhā kidukkhā”ti?                                                                                     Sukhā kho āvuso Visākha vedanā hitisukhā[4679] vipariṇāmadukkhā.[4680] Dukkhā vedanā hitidukkhā vipariṇāmasukhā. Adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā”ti.[4681]

25. “Sukhāya panayye vedanāya ki anusayo[4682] anuseti?[4683] Dukkhāya vedanāya ki anusayo anuseti? Adukkhamasukhāya vedanāya ki anusayo anusetī”ti?                                                                         “Sukhāya kho āvuso Visākha vedanāya rāgānusayo anuseti. Dukkhāya vedanāya paighānusayo anuseti. Adukkhamasukhāya vedanāya avijjānusayo anusetī”ti.

26. “Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti? Sabbāya dukkhāya vedanāya paighānusayo anuseti? Sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī”ti?                    Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya dukkhāya vedanāya paighānusayo anuseti. Na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī”ti.

27. “Sukhāya panayye vedanāya ki pahātabba? Dukkhāya vedanāya ki pahātabba? Adukkhamasukhāya vedanāya ki pahātabban”ti?                                                                                      “Sukhāya kho āvuso Visākha vedanāya rāgānusayo pahātabbo. Dukkhāya vedanāya paighānusayo pahātabbo. Adukkhamasukhāya vedanāya avijjānusayo pahātabbo”ti.

28. “Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo? Sabbāya dukkhāya vedanāya paighānusayo pahātabbo? Sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo”ti?                      Na kho āvuso Visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo. Na sabbāya dukkhāya vedanāya paighānusayo pahātabbo. Na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Idhāvuso Visākha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi, savitakka savicāra vivekaja pītisukha, pahama jhāna upasampajja virahati. Rāga tena pajahati, na tattha rāgānusayo anuseti.                                                                                                                                   Idhāvuso Visākha bhikkhu iti paisañcikkhati: ‘Kudassu[4684] nāmāha tadāyatana[4685] upasampajja viharissāmi, yadariyā etarahi āyatana upasampajja viharantī’ti?                                                                      Iti anuttaresu vimokkhesu piha[4686] upaṭṭhāpayato[4687] uppajjati pihappaccayā domanassa. Paigha tena pajahati, na tattha paighānusayo anuseti.                                                                                                    Idhāvuso Visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassa domanassāna atthagamā, adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Avijja tena pajahati, na tattha avijjānusayo anusetī”ti.

29. “Sukhāya panayye vedanāya ki paibhāgo”ti?[4688]                                                                                “Sukhāya kho āvuso Visākha vedanāya, dukkhā vedanā paibhāgo”ti.                                                  “Dukkhāya panayye vedanāya ki paibhāgo”ti?                                                                                “Dukkhāya kho āvuso Visākha vedanāya, sukhā vedanā paibhāgo”ti.                                “Adukkhamasukhāya panayye vedanāya ki paibhāgo”ti?                                                    “Adukkhamasukhāya kho āvuso Visākha vedanāya, avijjā paibhāgo”ti.                                                “Avijjāya panayye ki paibhāgo”ti?                                                                                                       “Avijjāya kho āvuso Visākha vijjā paibhāgo”ti.                                                                                    “Vijjāya panayye ki paibhāgo”ti?                                                                                                            “Vijjāya kho āvuso Visākha vimutti paibhāgo”ti.                                                                              “Vimuttiyā panayye ki paibhāgo”ti?                                                                                                  “Vimuttiyā kho āvuso Visākha nibbāna paibhāgo”ti.                                                                    “Nibbānassa panayye ki paibhāgo”ti?                                                                                            Accasarāvuso[4689] Visākha pañha; nāsakkhi[4690] pañhāna pariyanta[4691] gahetu.[4692] Nibbānogadha[4693] hi āvuso Visākha brahmacariya nibbānaparāyana[4694] nibbānapariyosāna.[4695] Ākakhamāno ca tva āvuso Visākha Bhagavanta upasakamitvā etamattha puccheyyāsi, yathā ca te Bhagavā byākaroti, tathā na dhāreyyāsī”ti.

30. Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā Dhammadinna bhikkhuni abhivādetvā padakkhia katvā, yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Visākho upāsako yāvatako ahosi, Dhammadinnāya bhikkhuniyā saddhi kathāsallāpo, ta sabba Bhagavato ārocesi. Eva vutte, Bhagavā Visākha upāsaka etadavoca:

31. “Paṇḍitā Visākha Dhammadinnā bhikkhunī, mahāpaññā Visākha Dhammadinnā bhikkhunī. Mamañcepi tva Visākha etamattha puccheyyāsi, ahampi ta evameva byākareyya, yathā ta Dhammadinnāya bhikkhuniyā byākata. Eso cevetassa attho, evameta dhārehī”ti.

“Idamavoca Bhagavā. Attamano Visākho upāsako Bhagavato bhāsita abhinandī”ti.

~ Cūḷavedallasutta catuttha. ~

 

(M.45.) Cūḷadhammasamādānasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Cattārimāni bhikkhave dhammasamādānāni.[4696] Katamāni cattāri?”                                                             Atthi bhikkhave dhammasamādāna paccuppannasukha,[4697] āyati dukkhavipāka.                              Atthi bhikkhave dhammasamādāna paccuppannadukkhañceva, āyatiñca dukkhavipāka.                   Atthi bhikkhave dhammasamādāna paccuppannadukkha, āyati sukhavipāka.                                     Atthi bhikkhave dhammasamādāna paccuppannasukhañceva, āyatiñca sukhavipāka.”

3. “Katamañca bhikkhave dhammasamādāna paccuppannasukha, āyati dukkhavipāka?”               Santi bhikkhave eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Natthi kāmesu doso’ti. Te kāmesu pātavyata[4698] āpajjanti, te kho moibaddhāhi[4699] paribbājikāhi[4700] paricārenti.[4701] Te evamāhasu: ‘Kisu nāma te bhonto samaabrāhmaṇā kāmesu anāgatabhaya[4702] sampassamānā, kāmāna pahānamāhasu, kāmāna pariñña paññāpenti?[4703] Sukho imissā paribbājikāya taruṇāya[4704] mudukāya[4705] lomasāya[4706] bāhāya[4707] samphasso’ti. Te kāmesu pātavyata āpajjanti, te kāmesu pātavyata āpajjitvā, kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjanti. Te tattha dukkhā tippā[4708] kharā[4709] kaukā[4710] vedanā vediyanti. Te evamāhasu: ‘Ida kho te bhonto samaabrāhmaṇā kāmesu anāgatabhaya sampassamānā, kāmāna pahānamāhasu, kāmāna pariñña paññāpenti.                 Imehi maya kāmahetu kāmanidāna dukkhā tippā kaukā vedanā vediyāmā’ti.

4. Seyyathāpi bhikkhave gimhāna pacchime māse māluvāsipāṭikā[4711] phaleyya,[4712] atha kho ta bhikkhave māluvābīja aññatarasmi sālamūle nipateyya.[4713] Atha kho bhikkhave yā tasmi sāle adhivatthā[4714] devatā, sā bhītā[4715] saviggā[4716] santāsa[4717] āpajjeyya; atha kho bhikkhave tasmi sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiavanaspatīsu[4718] adhivatthā devatā sagamma[4719] samāgamma[4720] eva samassāseyyu:[4721] ‘Mā bhava bhāyi, mā bhava bhāyi. Appeva[4722] nāmeta māluvā bīja moro[4723] vā gileyya,[4724] mago[4725] vā khādeyya, davaḍāho[4726] vā aheyya,[4727] vanakammikā[4728] vā uddhareyyu,[4729] upacikā[4730] vā udrabheyyu,[4731] abīja vā panassā’ti. Atha kho ta bhikkhave māluvābīja neva moro gileyya, na mago khādeyya, na davaḍāho aheyya, na vanakammikā uddhareyyu, na upacikā udrabheyyu, bījava panassa.[4732] Ta pāvussakena[4733] meghena[4734] abhippavuṭṭha[4735] sammadeva virūḷheyya.[4736] Sāssa māluvālatā taruṇā mudukā lomasā vilambinī,[4737] sā ta sāla upaniseveyya.[4738]                                                                                        Atha kho bhikkhave tasmi sāle adhivatthāya devatāya evamassa: ‘Kisu nāma te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiavanaspatīsu adhivatthā, devatā māluvābīje anāgatabhaya sampassamānā, sagamma samāgamma eva samassāsesu: “Mā bhava bhāyi, mā bhava bhāyi. Appeva nāmeta māluvābīja moro vā gileyya, mago vā khādeyya, davaḍāho vā aheyya, vanakammikā vā uddhareyyu, upacikā vā udrabheyyu, abīja vā panassā”ti. Sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso’ti. Sā ta sāla anuparihareyya,[4739] sā ta sāla anupariharitvā, upari[4740] viabhi[4741] kareyya, upari viabhi karitvā, oghana[4742] janeyya,[4743] oghana janetvā, ye tassa sālassa mahantā[4744] mahantā khandhā te padāleyya.[4745] Atha kho bhikkhave tasmi sāle adhivatthāya devatāya evamassa: ‘Ida kho te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiavanaspatīsu adhivatthā, devatā māluvābīje anāgatabhaya sampassamānā, sagamma samāgamma eva samassāsesu: “Mā bhava bhāyi, mā bhava bhāyi. Appeva nāmeta māluvābīja moro vā gileyya, mago vā khādeyya, davaḍāho vā aheyya, vanakammikā vā uddhareyyu, upacikā vā udrabheyyu, abīja vā panassā”ti. Yañcāha māluvābījahetu dukkhā tippā kaukā vedanā vediyāmī’ti.

Evameva kho bhikkhave santi eke samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Natthi kāmesu doso’ti te kāmesu pātavyata āpajjanti; te moibaddhāhi paribbājikāhi paricārenti. Te evamāhasu: “Ki su nāma te bhonto samaabrāhmaṇā kāmesu anāgatabhaya sampassamānā, kāmāna pahānamāhasu, kāmāna pariñña paññāpenti? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso”ti. Te kāmesu pātavyata āpajjanti, te kāmesu pātavyata āpajjitvā kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjanti. Te tattha dukkhā tippā kaukā vedanā vediyanti.                                                                                                                                      Te evamāhasu: ‘Ida kho bhonto samaabrāhmaṇā kāmesu anāgatabhaya sampassamānā, kāmāna pahānamāhasu, kāmāna pariñña paññāpenti. Ime hi maya kāmahetu kāmanidānā dukkhā tippā kaukā vedanā vediyāmā”ti.                                                                                                       Ida vuccati bhikkhave dhammasamādāna paccuppannasukha āyati dukkhavipāka.

5. Katamañca bhikkhave dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka? Idha bhikkhave ekacco acelako[4746] hoti muttācāro,[4747] hatthāvalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, na abhihaa, na uddissakaa, na nimantaa sādiyati; so na kumbhimukhā patigahāti, na khalopimukhā patigahāti, na eakamantara, na daṇḍamantara, na musalamantara, na dvinna bhuñjamānāna, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na sakittīsu; na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na maccha na masa; na sura, na meraya, na thusodaka pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti. Ekāhikampi āhāra āhāreti, dvāhikampi āhāra āhāreti, sattāhikampi āhāra āhāreti. Iti evarūpa addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haabhakkho vā hoti, kaabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro vā yāpeti pavattaphalabhojī. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, pasukūlānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaikkhitto, ukkuikopi hoti ukkuikappadhānānuyogamanuyutto, kaṇṭakāpassayikopi hoti, kaṇṭakāpassaye seyya kappeti, sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpa anekavihita kāyassa ātāpanaparitāpanānuyogamanuyutto viharati, so kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjati.                                                                                                                         Ida vuccati bhikkhave dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka.

6. Katamañca bhikkhave dhammasamādāna paccuppannadukkha āyati sukhavipaka?                 Idha bhikkhave ekacco pakatiyā[4748] tibbarāgajātiko[4749] hoti, so abhikkhaa[4750] rāgaja[4751] dukkha domanassa paisavedeti.[4752] Pakatiyā tibbadosajātiko hoti, so abhikkhaa dosaja dukkha domanassa paisavedeti. Pakatiyā tibbamohajātiko hoti, so abhikkhaa mohaja dukkha domanassa paisavedeti. So sahāpi dukkhena sahāpi domanassena assumukho[4753] rudamāno[4754] paripuṇṇa parisuddha brahmacariya carati. So kāyassa bhedā parammaraṇā sugati sagga loka upapajjati.                                                                                                                                             Ida vuccati bhikkhave dhammasamādāna paccuppannadukkhā āyati sukhavipāka.

7. Katamañca bhikkhave dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka?            Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaa rāgaja dukkha domanassa paisavedeti. Pakatiyā na tibbadosajātiko hoti, so na abhikkhaa dosaja dukkha domanassa paisavedeti. Pakatiyā na tibbamohajātiko hoti, so na abhikkhaa mohaja dukkha domanassa paisavedeti. So vivicceva kāmehi vivicca akusalehi dhammehi, savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Vitakkavicārāna vūpasamā, ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañca kāyena paisavedeti, ya ta ariya ācikkhanti: “Upekkhako satimā sukhavihārī”ti tatiya jhāna upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassa domanassāna atthagamā, adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. So kāyassa bhedā parammaraṇā sugati sagga loka upapajjati.                                                                   Ida vuccati bhikkhave dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka.              Imāni kho bhikkhave cattāri dhammasamādānānī”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Cūḷadhammasamādānasutta pañcama. ~

 

(M.46.) Mahādhammasamādānasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Yebhuyyena[4755] bhikkhave sattā eva kāmā eva chandā eva adhippāyā:[4756]                                              “Aho vata aniṭṭhā[4757] akantā[4758] amanāpā[4759] dhammā parihāyeyyu,[4760] iṭṭhā kantā manāpā dhammā abhivaḍḍheyyun”ti.[4761]                                                                                                                                       Tesa bhikkhave sattāna eva kāmāna eva chandāna eva adhippāyāna, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti.                                                Tatra tumhe bhikkhave ka hetu paccethā”ti?[4762]                                                                                  “Bhagava mūlakā[4763] no bhante dhammā Bhagava nettikā[4764] Bhagava paisaraṇā.[4765] Sādhu vata bhante Bhagavantayeva paibhātu, etassa bhāsitassa attho Bhagavato sutvā bhikkhū dhāressantī”ti.                  “Tena hi bhikkhave suṇātha, sādhuka manasikarotha, bhāsissāmī”ti.                                                       “Eva bhante”ti kho te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

3. Idha bhikkhave assutavā puthujjano ariyāna adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisāna adassāvī sappurisadhammassa akovido sappurisadhamme avinīto; sevitabbe[4766] dhamme na jānāti, asevitabbe dhamme na jānāti; bhajitabbe[4767] dhamme na jānāti, abhajitabbe dhamme na jānāti. So sevitabbe dhamme ajānanto, asevitabbe dhamme ajānanto; bhajitabbe dhamme ajānanto, abhajitabbe dhamme ajānanto; asevitabbe dhamme sevati, sevitabbe dhamme na sevati; abhajitabbe dhamme bhajati, bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti; iṭṭhā kantā manāpā dhammā parihāyanti.                                                                                  Ta kissa hetu?                                                                                                                                                 Eva heta bhikkhave hoti yathā ta aviddasuno.[4768]

4. Sutavā ca kho bhikkhave ariyasāvako ariyāna dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisāna dassāvī sappurisadhammassa kovido sapapurisadhamme suvinīto; sevitabbe dhamme pajānāti, asevitabbe dhamme pajānāti; bhajitabbe dhamme pajānāti, abhajitabbe dhamme pajānāti. So sevitabbe dhamme pajānanto, asevitabbe dhamme pajānanto; bhajitabbe dhamme pajānanto, abhajitabbe dhamme pajānanto; asevitabbe dhamme na sevati, sevitabbe dhamme sevati; abhajitabbe dhamme na bhajati, bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato, sevitabbe dhamme sevato; abhajitabbe dhamme abhajato, bhajitabbe dhamme bhajato; aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.                                                         Ta kissa hetu?                                                                                                                                            Eva heta bhikkhave hoti yathā ta viddasuno.

5. Cattārimāni bhikkhave dhammasamādānāni.[4769]                                                                                      Katamāni cattāri?                                                                                                                                              Atthi bhikkhave dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka.                     Atthi bhikkhave dhammasamādāna paccuppannasukha āyati dukkhavipāka.                                 Atthi bhikkhave dhammasamādāna paccuppannadukkha āyati sukhavipāka.                                    Atthi bhikkhave dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka.

6. Tatra bhikkhave yadida dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka: Ta avidvā[4770] avijjāgato[4771] yathābhūta nappajānāti: “Ida kho dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipākan”ti.                                                                                Ta avidvā avijjāgato yathābhūta appajānanto ta sevati, ta na parivajjeti.[4772] Tassa ta sevato ta aparivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti; iṭṭhā kantā manāpā dhammā parihāyanti. (1)                                                                                                                                                  Ta kissa hetu?                                                                                                                                              Eva heta bhikkhave hoti yathā ta aviddasuno.

7. Tatra bhikkhave yadida dhammasamādāna paccuppannasukha āyati dukkhavipāka: Ta avidvā avijjāgato yathābhūta nappajānāti: “Ida kho dhammasamādāna paccuppannasukha āyati dukkhavipākan”ti.                                                                                                                              Ta avidvā avijjāgato yathābhūta appajānanto ta sevati, ta na parivajjeti. Tassa ta sevato ta aparivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti; iṭṭhā kantā manāpā dhammā parihāyanti. (2)                                                                                                                                                    Ta kissa hetu?                                                                                                                                               Eva heta bhikkhave hoti yathā ta aviddasuno.

8. Tatra bhikkhave yadida dhammasamādāna paccuppannadukkha āyati sukhavipāka: Ta avidvā avijjāgato yathābhūta nappajānāti: “Ida kho dhammasamādāna paccuppannadukkha āyati sukhavipākan”ti.                                                                                                                                 Ta avidvā avijjāgato yathābhūta appajānanto ta na sevati, ta parivajjeti. Tassa ta asevato ta parivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti; iṭṭhā kantā manāpā dhammā parihāyanti. (3)                                                                                                                                                                          Ta kissa hetu?                                                                                                                                             Eva heta bhikkhave hoti yathā ta aviddasuno.

9. Tatra bhikkhave yadida dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka: Ta avidvā avijjāgato yathābhūta nappajānāti: “Ida kho dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipākan”ti.                                                                                        Ta avidvā avijjāgato yathābhūta appajānanto ta na sevati, ta parivajjeti. Tassa ta asevato ta parivajjayato, aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti; iṭṭhā kantā manāpā dhammā parihāyanti. (4)                                                                                                                                                                       Ta kissa hetu?                                                                                                                                            Eva heta bhikkhave hoti yathā ta aviddasuno.

10. Tatra bhikkhave yadida dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka: Ta vidvā vijjāgato yathābhūta pajānāti: “Ida kho dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipākan”ti.                                                                                                                              Ta vidvā vijjāgato yathābhūta pajānanto ta na sevati, ta parivajjeti. Tassa ta asevato ta parivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti; iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. (1)                                                                                                                                                                     Ta kissa hetu?                                                                                                                                               Eva heta bhikkhave hoti yathā ta viddasuno.

11. Tatra bhikkhave yadida dhammasamādāna paccuppannasukha āyati dukkhavipāka: Ta vidvā vijjāgato yathābhūta pajānāti: “Ida kho dhammasamādāna paccuppannasukha āyati dukkhavipākan”ti.                                                                                                                                           Ta vidvā vijjāgato yathābhūta pajānanto ta na sevati, ta parivajjeti. Tassa ta asevato ta parivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti; iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. (2)                                                                                                                                                                     Ta kissa hetu?                                                                                                                                   Eva heta bhikkhave hoti yathā ta viddasuno.

12. Tatra bhikkhave yadida dhammasamādāna paccuppannadukkha āyati sukhavipāka: Ta vidvā vijjāgato yathābhūta pajānāti: “Ida kho dhammasamādāna paccuppannadukkha āyati sukhavipākan”ti.                                                                                                                                           Ta vidvā vijjāgato yathābhūta pajānanto ta sevati, ta na parivajjeti. Tassa ta sevato ta aparivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti; iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. (3)                                                                                                                                                 Ta kissa hetu?                                                                                                                                           Eva heta bhikkhave hoti yathā ta viddasuno.

13. Tatra bhikkhave yadida dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka: Ta vidvā vijjāgato yathābhūta pajānāti: “Ida kho dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipākan”ti.                                                                                                                              Ta vidvā vijjāgato yathābhūta pajānanto ta sevati, ta na parivajjeti. Tassa ta sevato ta aparivajjayato, aniṭṭhā akantā amanāpā dhammā parihāyanti, iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. (4)                                                                                                                                                   Ta kissa hetu?                                                                                                                                                 Eva heta bhikkhave hoti yathā ta viddasuno.

14. Katamañca bhikkhave dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka? Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena[4773] pāṇātipātī hoti, pāṇātipātapaccayā ca dukkha domanassa paisavedeti.[4774]                                                                                                         Sahāpi dukkhena sahāpi domanassena adinnādāyī hoti, adinnādānapaccayā ca dukkha domanassa paisavedeti.                                                                                                                                          Sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti, kāmesu micchācārapaccayā ca dukkha domanassa paisavedeti.                                                                                                        Sahāpi dukkhena sahāpi domanassena musāvādī hoti, musāvādapaccayā ca dukkha domanassa paisavedeti.                                                                                                                                                 Sahāpi dukkhena sahāpi domanassena pisunāvāco hoti, pisunāvācapaccayā ca dukkha domanassa paisavedeti.                                                                                                                                            Sahāpi dukkhena sahāpi domanassena pharusāvāvo hoti, pharusāvācapaccayā ca dukkha domanassa paisavedeti.                                                                                                                        Sahāpi dukkhena sahāpi domanassena samphappalāpī hoti, samphappalāpapaccayā ca dukkha domanassa paisavedeti.                                                                                                                          Sahāpi dukkhena sahāpi domanassena abhijjhālu hoti, abhijjhāpaccayā ca dukkha domanassa paisavedeti.                                                                                                                                              Sahāpi dukkhena sahāpi domanassena byāpannacitto hoti, byāpādapaccayā ca dukkha domanassa paisavedeti.                                                                                                                                              Sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca dukkha domanassa paisavedeti.                                                                                                                                So kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjati. (1)                                  Ida vuccati bhikkhave dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka.

15. Katamañca bhikkhave dhammasamādāna paccuppannasukha āyati dukkhavipāka?                Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena[4775] pāṇātipātī hoti, pāṇātipātapaccayā ca sukha somanassa paisavedeti.                                                                                                                      Sahāpi sukhena sahāpi somanassena adinnādāyī hoti, adinnādānapaccayā ca sukha somanassa paisavedeti.                                                                                                                                                  Sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti, kāmesu micchācārapaccayā ca sukha somanassa paisavedeti.                                                                                                                         Sahāpi sukhena sahāpi somanassena musāvādī hoti, musāvādapaccayā ca sukha somanassa paisavedeti.                                                                                                                                                Sahāpi sukhena sahāpi somanassena pisunāvāco hoti, pisunāvācapaccayā ca sukha somanassa paisavedeti.                                                                                                                                                Sahāpi sukhena sahāpi somanassena pharusāvāco hoti, pharusāvācapaccayā ca sukha somanassa paisavedeti.                                                                                                                                                  Sahāpi sukhena sahāpi somanassena samphappalāpī hoti, samphappalāpapaccayā ca sukha somanassa paisavedeti.                                                                                                                            Sahāpi sukhena sahāpi somanassena abhijjhālu hoti, abhijjhāpaccayā ca sukha somanassa paisavedeti.                                                                                                                                            Sahāpi sukhena sahāpi somanassena byāpannacitto hoti, byāpādapaccayā ca sukha somanassa paisavedeti.                                                                                                                                               Sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti, micchādiṭṭhipaccayā ca sukha somanassa paisavedeti.                                                                                                                                                      So kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjati. (2)                                    Ida vuccati bhikkhave dhammasamādāna paccuppannasukha āyati dukkhavipāka.

16. Katamañca bhikkhave dhammasamādāna paccuppannadukkha āyati sukhavipāka?         Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paivirato hoti, pāṇātipātā veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                         Sahāpi dukkhena sahāpi domanassena adinnādānā paivirato hoti, adinnādānā veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                                                        Sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paivirato hoti, kāmesu micchācārā veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                         Sahāpi dukkhena sahāpi domanassena musāvādā paivirato hoti, musāvādā veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                                                     Sahāpi dukkhena sahāpi domanassena pisunāya vācāya paivirato hoti, pisunāya vācāya veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                          Sahāpi dukkhena sahāpi domanassena pharusāya vācāya paivirato hoti, pharusāya vācāya veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                        Sahāpi dukkhena sahāpi domanassena samphappalāpā paivirato hoti, samphappalāpā veramaṇīpaccayā ca dukkha domanassa paisavedeti.                                                                        Sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti, anabhijjhāpaccayā ca dukkha domanassa paisavedeti.                                                                                                                                           Sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti, abyāpādapaccayā ca dukkha domanassa paisavedeti.                                                                                                                                             Sahāpi dukkhena sahāpi domanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca dukkha domanassa paisavedeti.                                                                                                                      So kāyassa bhedā parammaraṇā sugati sagga loka upapajjati. (3)                                                                    Ida vuccati bhikkhave dhammasamādāna paccuppannadukkha āyati sukhavipāka.

17. Katamañca bhikkhave dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka?         Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paivirato hoti, pāṇātipātā veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                         Sahāpi sukhena sahāpi somanassena adinnādānā paivirato hoti, adinnādānā veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                                                          Sahāpi sukhena sahāpi somanassena kāmesu micchācārā paivirato hoti, kāmesu micchācārā veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                           Sahāpi sukhena sahāpi somanassena musāvādā paivirato hoti, musāvādā veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                                                                        Sahāpi sukhena sahāpi somanassena pisunāya vācāya paivirato hoti, pisunāya vācāya veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                        Sahāpi sukhena sahāpi somanassena pharusāya vācāya paivirato hoti, pharusāya vācāya veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                          Sahāpi sukhena sahāpi somanassena samphappalāpā paivirato hoti, samphalāpā veramaṇīpaccayā ca sukha somanassa paisavedeti.                                                                                                             Sahāpi sukhena sahāpi somanassena anabhijjhālu hoti, anabhijjhāpaccayā ca sukha somanassa paisavedeti.                                                                                                                                               Sahāpi sukhena sahāpi somanassena abyāpannacitto hoti, abyāpādapaccayā ca sukha somanassa paisavedeti.                                                                                                                                              Sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti, sammādiṭṭhipaccayā ca sukha somanassa paisavedeti.                                                                                                                                                    So kāyassa bhedā parammaraṇā sugati sagga loka upapajjati. (4)                                                              Ida vuccati bhikkhave dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka.             Imāni kho bhikkhave cattāri dhammasamādānāni.

18. Seyyathāpi bhikkhave tittakālāpu[4776] visena[4777] sasaṭṭho.[4778] Atha puriso āgaccheyya jīvitukāmo[4779] amaritukāmo[4780] sukhakāmo dukkhapaikkūlo.[4781] Tamena eva vadeyyu: “Ambho purisa[4782] aya tittakālāpuvisena sasaṭṭho. Sace ākakhasi[4783] piva, tassa te pivato ceva nacchādessati[4784] vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraa vā nigacchasi[4785] maraamatta vā dukkhan”ti.                                                                                                                             So ta apaisakhāya[4786] piveyya, na painissajjeyya.[4787] Tassa ta pivato ceva nacchādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraa vā nigaccheyya maraamatta vā dukkha. Tathūpamāha bhikkhave ima dhammasamādāna vadāmi yamida dhammasamādāna paccuppannadukkhañceva āyatiñca dukkhavipāka. (1)

19. Seyyathāpi bhikkhave āpānīyakaso[4788] vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena sasaṭṭho. Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaikkūlo. Tamena eva vadeyyu: “Ambho purisa aya āpānīyakaso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena sasaṭṭho. Sace ākakhasi piva, tassa te pivato hi kho chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraa vā nigacchasi maraamatta vā dukkhan”ti. So ta apaisakhāya piveyya, na painissajjeyya, tassa ta pivato hi kho chādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana maraa vā nigaccheyya maraamatta vā dukkha. Tathūpamāha bhikkhave ima dhammasamādāna vadāmi yamida dhammasamādāna paccuppannasukha āyati dukkhavipāka. (2)

20. Seyyathāpi bhikkhave pūtimutta[4789] nānābhesajjehi[4790] sasaṭṭha. Atha puriso āgaccheyya paṇḍurogī.[4791] Tamena eva vadeyyu: “Ambho purisa ida pūtimutta nānābhesajjehi sasaṭṭha. Sace ākakhasi piva, tassa te pivato hi kho nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī”ti.                                                                                                                                     So ta paisakhāya piveyya na painissajjeyya, tassa ta pivato hi kho nacchādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī assa.                                                                              Tathūpamāha bhikkhave ima dhammasamādāna vadāmi yamida dhammasamādāna paccuppannadukkha āyati sukhavipāka. (3)

21. Seyyathāpi bhikkhave dadhi[4792] ca madhu[4793] ca sappi[4794] ca phāṇitañca[4795] ekajjha[4796] sasaṭṭha. Atha puriso āgaccheyya lohitapakkhandiko.[4797] Tamena eva vadeyyu: “Ambho purisa ima dadhi ca madhu ca sappi ca phāṇitañca ekajjha sasaṭṭha. Sace ākakhasi piva, tassa te pivato ceva chādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī”ti.                                             So ta paisakhāya piveyya, na painissajjeyya, tassa ta pivato ceva chādeyya vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī assa.                                                                            Tathūpamāha bhikkhave ima dhammasamādāna vadāmi yamida dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka. (4)

22. Seyyathāpi bhikkhave vassāna pacchime māse saradasamaye,[4798] viddhe[4799] vigatavalāhake[4800] deve,[4801] ādicco[4802] nabha[4803] abbhussukkamāno,[4804] sabba ākāsagata[4805] tamagata[4806] abhivihacca[4807] bhāsati[4808] ca tapati[4809] ca virocati[4810] ca.                                                                                                                     Evameva kho bhikkhave yamida dhammasamādāna paccuppannasukhañceva āyatiñca sukhavipāka, tadaññe puthusamaabrāhmaaparappavāde[4811] abhivihacca bhāsati ca tapati ca virocati cā”ti.                                                                                                                                                     “Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Mahādhammasamādānasutta chaṭṭha. ~

 

(M.47.) Vīmasakasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Vīmasakena[4812] bhikkhave bhikkhunā parassa cetopariyāya[4813] ajānantena,[4814] Tathāgate samannesanā[4815] kātabbā: ‘Sammāsambuddho vā no vā' iti viññāṇāyā’”ti.

3. “Bhagavamūlakā no bhante dhammā Bhagavanettikā Bhagavapaisaraṇā. Sādhu vata bhante Bhagavanta yeva paibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.                  “Tena hi bhikkhave suṇātha, sādhuka manasikarotha, bhāsissāmī”ti.                                                       “Eva bhante”ti kho te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

4. Vīmasakena bhikkhave bhikkhunā parassa cetopariyāya ajānantena, dvīsu dhammesu[4816] Tathāgato samannesitabbo cakkhusotaviññeyyesu[4817] dhammesu: “Ye sakiliṭṭhā[4818] cakkhusotaviññeyyā dhammā savijjanti[4819] vā te Tathāgatassa no vā”ti. Tamena samannesamāno eva jānāti: “Ye sakiliṭṭhā cakkhusotaviññeyyā dhammā, na[4820] te Tathāgatassa savijjantī”ti.

5. Yato na samannesamāno eva jānāti: “Ye sakiliṭṭhā cakkhusotaviññeyyā dhammā na te Tathāgatassa savijjantī”ti. Tato na uttari samannesati:[4821] “Ye vītimissā[4822] cakkhusotaviññeyyā dhammā savijjanti vā te Tathāgatassa no vā”ti. Tamena samannesamāno eva jānāti: Ye vītimissā cakkhusotaviññeyyā dhammā, na te Tathāgatassa savijjantī”ti.

6. Yato na samannesamāno eva jānāti: “Ye vītimissā cakkhusotaviññeyyā dhammā na te Tathāgatassa savijjantī”ti. Tato na uttari samannesati: “Ye vodātā[4823] cakkhusotaviññeyyā dhammā savijjanti vā te Tathāgatassa no vā”ti. Tamena samannesamāno eva jānāti: Ye vodātā cakkhusotaviññeyyā dhammā, savijjanti te Tathāgatassā”ti.

7. Yato na samannesamāno eva jānāti: “Ye vodātā cakkhusotaviññeyyā dhammā savijjanti te Tathāgatassā”ti. Tato na uttari samannesati: “Dīgharatta[4824] samāpanno ayamāyasmā ima kusala dhamma udāhu ittarasamāpanno”ti.[4825] Tamena samannesamāno eva jānāti: “Dīgharatta samāpanno ayamāyasmā ima kusala dhamma, nāyamāyasmā ittarasamāpanno”ti.

8. Yato na samannesamāno eva jānāti: “Dīgharatta samāpanno ayamāyasmā ima kusala dhamma, nāyamāyasmā ittarasamāpanno”ti. Tato na uttari samannesati: “ñattajjhāpanno[4826] ayamāyasmā bhikkhu yasampatto,[4827] savijjantassa idhekacce ādīnavā”ti. Na tāva bhikkhave bhikkhuno idhekacce ādīnavā savijjanti, yāva na ñattajjhāpanno hoti yasampatto. Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto, athassa idhekacce ādīnavā savijjanti. Tamena samannesamāno eva jānāti: ¥attajjhāpanno ayamāyasmā bhikkhu yasampatto, nāssa idhekacce ādīnavā savijjantī”ti.

9. Yato na samannesamāno eva jānāti: “ñattajjhāpanno ayamāyasmā bhikkhu yasampatto, nāssa idhekacce ādīnavā savijjantī”ti. Tato na uttari samantesati: “Abhayūparato[4828] ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassā”ti. Tamena samannesamāno eva jānāti: “Abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassā”ti.

10. Tañce bhikkhave bhikkhu pare eva puccheyyu: “Ko panāyasmato ākārā,[4829] ke anvayā[4830] yenāyasmā eva vadeti: ‘Abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassā’”ti? Sammā byākaramāno bhikkhave bhikkhu eva byākareyya: “Tathā hi pana ayamāyasmā saghe vā viharanto eko[4831] vā viharanto, ye ca tattha sugatā ye ca tattha duggatā,[4832] ye ca tattha gaamanusāsanti,[4833] ye ca idhekacce āmisesu[4834] sandissanti,[4835] ye ca idhekacce āmisena anupalittā,[4836] nāyamāyasmā ta tena avajānāti.[4837] Sammukhā kho pana me ta Bhagavato suta sammukhā paiggahīta:[4838]Abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā”ti.

11. Tatra bhikkhave Tathāgatova uttari paipucchitabbo: “Ye sakiliṭṭhā cakkhusotaviññeyyā dhammā savijjanti vā te Tathāgatassa no vā”ti. Byākaramāno bhikkhave Tathāgato eva byākareyya: “Ye sakiliṭṭhā cakkhusotaviññeyyā dhammā, na te Tathāgatassa savijjantī”ti.

12. “Ye vītimissā cakkhusotaviññeyyā dhammā savijjanti vā te Tathāgatassa no vā”ti. Byākaramāno bhikkhave Tathāgato eva byākareyya: “Ye vītimissā cakkhusotaviññeyyā dhammā, na te Tathāgatassa savijjantī”ti.

13. “Ye vodātā cakkhusotaviññeyyā dhammā savijjanti vā te Tathāgatassa no vā”ti. Byākaramāno bhikkhave Tathāgato eva byākareyya: “Ye vodātā cakkhusotaviññeyyā dhammā savijjanti te Tathāgatassa etapathohamasmi[4839] etagocaro,[4840] no ca tena tammayo”ti.[4841]

14. Eva vādi kho bhikkhave Satthāra Arahati, sāvako upasakamitu dhammasavaṇāya.[4842] Tassa Satthā dhamma deseti uttaruttari paṇītapaṇīta[4843] kahasukkasappaibhāga.[4844] Yathā yathā kho bhikkhave bhikkhuno Satthā dhamma deseti uttaruttari paṇītapaṇīta kahasukkasappaibhāga, tathā tathā so tasmi dhamme abhiññāya idhekacca dhamma dhammesu niṭṭha gacchati, Satthari pasīdati:[4845] “Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno sagho”ti.

15. Tañca bhikkhave bhikkhu pare eva puccheyyu: “Ke panāyasmato ākārā, ke anvayā yenāyasmā eva vadeti: ‘Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno sagho’ti? Sammā byākaramāno bhikkhave bhikkhu eva byākareyya: ‘Idhāha āvuso yena Bhagavā tenupasakami dhammasavaṇāya, tassa me Bhagavā dhamma deseti uttaruttari paṇītapaṇīta kahasukkasappaibhāga. Yathā yathā me āvuso Bhagavā dhamma deseti uttaruttari paṇītapaṇīta kahasukkasappaibhāga, tathā tathāha tasmi dhamme abhiññāya idhekacca dhamma dhammesu niṭṭhamagama, Satthari pasīdi: ‘Sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaipanno sagho’”ti.

16. “Yassa kassaci bhikkhave imehi ākārehi imehi padehi[4846] imehi byañjanehi,[4847] Tathāgate saddhā niviṭṭhā[4848] hoti mūlajātā patiṭṭhitā.[4849] Aya vuccati bhikkhave ākāravatī[4850] saddhā dassanamūlikā dahā,[4851] asahāriyā[4852] samaena vā brāhmaena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi. Eva kho bhikkhave Tathāgate dhammasamannesanā hoti. Evañca pana Tathāgato dhammatāsusamanniṭṭho[4853] hotī”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Vīmasakasutta sattama. ~

(M.48.) Kosambiyasutta

1. Eva me suta: Eka samaya Bhagavā Kosambiya viharati Ghositārāme.

2. Tena kho samayena Kosambiya bhikkhū bhaṇḍanajātā[4854] kalahajātā[4855] vivādāpannā,[4856] aññamañña mukhasattīhi[4857] vitudantā[4858] viharanti. Te na ceva aññamañña saññapenti,[4859] na ca saññatti upenti, na ca aññamañña nijjhāpenti,[4860] na ca nijjhatti upenti.[4861]

3. Atha kho aññataro bhikkhu yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho so bhikkhu Bhagavanta etadavoca:                                    “Idha bhante Kosambiya bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā, aññamañña mukhasattīhi vitudantā viharanti. Te na ceva aññamañña saññāpenti, na ca saññatti upenti, na ca aññamañña nijjhāpenti, na ca nijjhatti upentī”ti.

4. Atha kho Bhagavā aññatara bhikkhu āmantesi:                                                                                     Ehi tva bhikkhu mama vacanena te bhikkhū āmantehi Satthāyasmante āmantetī”ti.                 “Evambhante”ti.                                                                                                                                                Kho so bhikkhu Bhagavato paissutvā[4862] yena te bhikkhū tenupasakami, upasakamitvā te bhikkhū etadavoca:                                                                                                                                                     “Satthā āyasmante āmantetī”ti.                                                                                                        “Evamāvuso”ti.                                                                                                                                                 Kho te bhikkhū tassa bhikkhuno paissutvā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinne kho te bhikkhū Bhagavā etadavoca:                                                                                                                                                    Sacca kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā, aññamañña mukhasattīhi vitudantā viharatha. Te na ceva aññamañña saññāpetha, na ca saññatti upetha, te naceva aññamañña nijjhāpetha, na ca nijjhatti upethā”ti.                                                                              Evambhante.”

5. Ta ki maññatha bhikkhave?                                                                                                              Yasmi tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā, aññamañña mukhasattīhi vitudantā viharatha; api nu tumhāka tasmi samaye metta kāyakamma paccupaṭṭhita[4863] hoti sabrahmacārīsu āvī[4864] ceva raho ca. Metta vacīkamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho ca. Metta manokamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho cā”ti.                        No hetambhante.”

Iti kira bhikkhave yasmi tumhe bhaṇḍanajātā kalahajātā vivādāpannā, aññamañña mukhasattīhi vitudantā viharatha. Neva tumhāka tasmi samaye metta kāyakamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho ca. Na metta vacīkamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho ca. Na metta manokamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho ca.          Atha ki carahi[4865] tumhe moghapurisā ki jānantā,[4866] ki passantā bhaṇḍanajātā kalahajātā vivādāpannā, aññamañña mukhasattīhi vitudantā viharatha?                                                                                                Te na ceva aññamañña saññāpetha, na ca saññatti upetha, na ca aññamañña nijjhāpetha, na ca nijjhatti upetha. Ta hi tumhāka moghapurisā bhavissati dīgharatta ahitāya dukkhāyā”ti.

6. Atha kho Bhagavā bhikkhū āmantesi: “Chayime bhikkhave dhammā, sārāṇīyā[4867] piyakaraṇā,[4868] garukaraṇā[4869] sagahāya[4870] avivādāya[4871] sāmāggiyā[4872] ekībhāvāya[4873] savattanti.                                               Katame cha? (六和敬)                                                                                                                                                  “Idha bhikkhave bhikkhuno metta kāyakamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho  ca. Ayampi dhammo sārāṇīyo piyakarao garukarao sagahāya avivādāya sāmaggiyā ekībhāvāya savattati. (1)                                                                                                                                                   Puna ca para bhikkhave bhikkhuno metta vacīkamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarao garukarao sagahāya avivādāya sāmaggiyā ekībhāvāya savattati. (2)                                                                                                                              Puna ca para bhikkhave bhikkhuno metta manokamma paccupaṭṭhita hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarao garukarao sagahāya avivādāya sāmaggiyā ekībhāvāya savattati. (3)                                                                                                                               Puna ca para bhikkhave bhikkhu ye te lābhā[4874] dhammikā dhammaladdhā antamaso[4875] pattapariyāpannamattampi,[4876] tathārūpehi lābhehi appaivibhattabhogī[4877] hoti sīlavantehi sabrahmacārīhi sādhāraabhogī.[4878] Ayampi dhammo sārāṇīyo piyakarao garukarao sagahāya avivādāya sāmaggiyā ekībhāvaya savattati. (4利養)                                                                                                                                     Puna ca para bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni[4879] acchiddāni[4880] asabalāni[4881] akammāsāni[4882] bhujissāni[4883] viññuppasatthāni[4884] aparāmaṭṭhāni[4885] samādhisavattanikāni.[4886] Tathārūpesu sīlesu sīlasāmaññagato[4887] viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarao garukarao sagahāya avivādāya sāmaggiyā ekībhāvāya savattati. (5)                                                         Puna ca para bhikkhave bhikkhu yāya diṭṭhi ariyā niyyānikā[4888] niyyāti[4889] takkarassa sammā-dukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakarao garukarao sagahāya avivādāya sāmaggiyā ekībhāvāya savattati. (6)                                                                                                                                                   Ime kho bhikkhave cha dhammā sārāṇīyā piyakaraṇā garukaraṇā sagahāya avivādāya sāmaggiyā ekībhāvaya savattanti.” 

7. Imesa kho bhikkhave channa sārāṇīyāna dhammāna, eta agga[4890] eta sagāhika[4891] eta saghātanika,[4892] yadida yāya diṭṭhi ariyā niyyātikā niyyāti takkarassa sammādukkhakkhayāya. Seyyathāpi bhikkhave kūṭāgārassa[4893] eta agga eta sagāhaka eta saghātanika yadida kūṭa.                                                                                                                                                  Evameva kho bhikkhave imesa channa sārāṇīyāna dhammāna, eta agga eta sagāhika eta saghātanika, yadida yāya diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.

8. Kathañca bhikkhave yāya diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya?      (七覺支)                                                                                                                                                                   “Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paisañcikkhati:[4894] ‘Atthi nu kho me ta pariyuṭṭhāna[4895] ajjhatta appahīna, yenāha pariyuṭṭhānena pariyuṭṭhitacitto[4896] yathābhūta na jāneyya na passeyyan’”ti?                                                                                                  “Sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito[4897] hoti, pariyuṭṭhitacittova hoti.                                           Sace bhikkhave bhikkhu byāpādapariyuṭṭhito[4898] hoti, pariyuṭṭhitacittova hoti.                                                  Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito[4899] hoti, pariyuṭṭhitacittova hoti.                                            Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito[4900] hoti, pariyuṭṭhitacittova hoti.                                   Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito[4901] hoti, pariyuṭṭhitacittova hoti.                                   Sace bhikkhave bhikkhu idhalokacintāya[4902] pasuto[4903] hoti, pariyuṭṭhitacittova hoti.                                             Sace bhikkhave bhikkhu paralokacintāya[4904] pasuto hoti, pariyuṭṭhitacittova hoti.                                              Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno aññamañña mukhasattīhi vitudanto viharati, pariyuṭṭhitacittova hoti.”                                                                                                                          So eva pajānāti: ‘Natthi kho me ta pariyuṭṭhāna ajjhatta appahīna, yenāha pariyuṭṭhānena pariyuṭṭhitacitto yathābhūta na jāneyya, na passeyya. Suppaihita[4905] me mānasa saccāna bodhāyā’”ti.                                                                                                                                             Idamassa pahama ñāṇa adhigata hoti ariya lokuttara asādhāraa[4906] puthujjanehi. (1)

9. Puna ca para bhikkhave ariyasāvako iti paisañcikkhati: “Ima nu kho aha diṭṭhi āsevanto[4907] bhāvento[4908] bahulīkaronto[4909] labhāmi paccatta samatha,[4910] labhāmi paccatta nibbutin”ti.[4911] So eva pajānāti: “Ima kho aha diṭṭhi āsevanto bhāvento bahulīkaronto labhāmi paccatta samatha, labhāmi paccatta nibbutin”ti.                                                                                                                  Idamassa dutiya ñāṇa adhigata hoti ariya lokuttara asādhāraa puthujjanehi. (2)

10. Puna ca para bhikkhave ariyasāvako iti paisañcikkhati: “Yathā rūpāyāha diṭṭhiyā samannāgato, atthi nu kho ito bahiddhā añño samao vā brāhmao vā tathārūpāya diṭṭhiyā samannāgato”ti. So eva pajānāti: “Yathārūpāyāha diṭṭhiyā samannāgato, natthi ito bahiddhā añño samao vā brāhmao vā tathārūpāya diṭṭhiyā samannāgato”ti.                                                                                                       Idamassa tatiya ñāṇa adhigata hoti ariya lokuttara asādhāraa puthujjanehi. (3)

11. Puna ca para bhikkhave ariyasāvako iti paisañcikkhati: “Yathārūpāya dhammatāya[4912] diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato”ti?          Katha rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato?                         Dhammatā esā  bhikkhave diṭṭhisampannassa puggalassa: ‘Kiñcāpi tathārūpi āpatti[4913] āpajjati,[4914] yathārūpāya āpattiyā uṭṭhāna[4915] paññāyati, atha kho khippameva Satthari vā viññūsu vā sabrahmacārīsu deseti[4916] vivarati[4917] uttānī[4918] karoti. Desetvā vivaritvā uttānī karitvā āyati savara āpajjati.                                                                                                                                                     Seyyathāpi bhikkhave daharo kumāro mando[4919] uttānaseyyako[4920] hatthena vā pādena vā agāra[4921] akkamitvā[4922] khippameva paisaharati.[4923]                                                                                                          Evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: “Kiñcāpi tathārūpi āpatti āpajjati, yathārūpāya āpattiyā uṭṭhāna paññāyati, atha kho na khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānī karoti. Desetvā vivaritvā uttānī karitvā āyati savara āpajjati.” So eva pajānāti: Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato”ti.                                                                                           Idamassa catuttha ñāṇa adhigata hoti ariya lokuttara asādhāraa puthujjanehi. (4)

12. Puna ca para bhikkhave ariyasāvako iti paisañcikkhati: “Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato”ti.                      Katha rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato?                                            Dhammatā esā bhikkhave  diṭṭhisampannassa puggalassa: ‘Kiñcāpi yāni tāni sabrahmacārīna uccāvacāni[4924] kikaraṇīyāni,[4925] tattha ussukka[4926] āpanno[4927] hoti. Atha khvāssa tibbāpekkhā[4928] hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya.                                                                        Seyyathāpi bhikkhave gāvī taruavacchā[4929] thambañca[4930] ālumpati,[4931] vacchakañca apavīṇati.[4932]                Evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: “Kiñcāpi yāni tāni sabrahmacārīna uccāvacāni kikaraṇīyāni tattha ussukka āpanno hoti, atha khvāssa tibbāpekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya.” So eva pajānāti: “Yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgato”ti. Idamassa pañcama ñāṇa adhigata hoti ariya lokuttara asādhāraa puthujjanehi. (5)

13. Puna ca para bhikkhave ariyasāvako iti paisañcikkhati: “Yathārūpāya balatāya[4933] diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato”ti.                                                      Katha rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato?                                                                                         Balatā esā bhikkhave diṭṭhisampannassa puggalassa: “Ya Tathāgatappavedite[4934] dhammavinaye desiyamāne[4935] aṭṭhikatvā[4936] manasikatvā, sabbacetaso samannāharitvā,[4937] ohitasoto[4938] dhamma suṇāti.”  So eva pajānāti: “Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato”ti.                                                                                                                           Idamassa chaṭṭha ñāṇa adhigata hoti ariya lokuttara asādhāraa puthujjanehi. (6)

14. Puna ca para bhikkhave ariyasāvako iti paisañcikkhati: “Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato”ti.                                                         Katha rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato?                                  Balatā esā bhikkhave diṭṭhisampannassa puggalassa: “Ya Tathāgatappavedite dhammavinaye desiyamāne labhati atthaveda,[4939] labhati dhammaveda, labhati dhammūpasahita[4940] pāmujja.” So eva pajānāti: “Yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgato”ti.                                                                                                                       Idamassa sattama ñāṇa adhigata hoti ariya lokuttara asādhāraa puthujjanehi. (7)

15. “Eva sattagasamannāgatassa[4941] kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā[4942] hoti sotāpattiphalasacchikiriyāya.[4943] Eva sattagasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotī”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Kosambiyasutta aṭṭhama. ~

 

(M.49.) Brahmanimantanikasutta

1. Eva me suta: Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. Ekamidāha bhikkhave samaya Ukkaṭṭhāya viharāmi Subhagavane Sālarājamūle. Tena kho pana bhikkhave samayena Bakassa Brahmuno evarūpa pāpaka diṭṭhigata uppanna hoti: “Ida nicca[4944] ida dhuva[4945] ida sassata[4946] ida kevala[4947] ida acavanadhamma;[4948] ida hi na jāyati,[4949] na jīyati,[4950] na mīyati,[4951] na cavati,[4952] na uppajjati,[4953] ito ca panañña uttari nissaraa[4954] natthī”ti.[4955]

3. Atha khvāha bhikkhave bakassa brahmuno cetasā cetoparivitakkamaññāya.[4956]                          Seyyathāpi nāma balavā puriso sammiñjita vā bāha pasāreyya, pasārita vā bāha sammiñjeyya, evameva Ukkaṭṭhāya Subhagavane Sālarājamūle antarahito tasmi Brahmaloke pāturahosi. Addasā kho ma bhikkhave Bako Brahmā dūratova āgacchanta, disvāna ma etadavoca:                   “Ehi kho mārisa! Svāgata mārisa! Cirassa kho mārisa ima pariyāyamakāsi, yadida idhāgamanāya. Ida hi mārisa nicca ida dhuva ida sassata ida kevala ida acavanadhamma; ida hi na jāyati, na jīyati, na mīyati, na cavati, na uppajjati, ito ca panañña uttari nissaraa natthī”ti.

4. Eva vutte, aha bhikkhave Baka Brahmāna etadavoca: “Avijjāgato[4957] vata bho Bako Brahmā, avijjāgato vata bho Bako Brahmā; yatra hi nāma aniccayeva samānaniccan’ti vakkhati,[4958] addhuvayeva samānadhuvan’ti vakkhati, asassatayeva samānasassatan’ti vakkhati, akevalayeva samānakevalan’ti vakkhati, cavanadhamma yeva samānaacavanadhamman’ti vakkhati; yattha ca pana jāyati, ca jīyati, ca mīyati, ca cavati, ca uppajjati ca, ta tathā vakkhati: ‘Ida hi na jāyati, na jīyati, na mīyati, na cavati, na uppajjatī’ti; santañca panañña uttari nissaraa, ‘natthañña uttari nissaraan’ti vakkhatī”ti.

5. Atha kho bhikkhave Māro pāpimā[4959] aññatara brahmapārisajja[4960] anvāvisitvā[4961] ma etadavoca: “Bhikkhu, bhikkhu! metamāsado,[4962] metamāsado! Eso hi bhikkhu Brahmā mahābrahmā abhibhū[4963] anabhibhūto[4964] aññadatthudaso[4965] vasavattī[4966] issaro[4967] kattā[4968] nimmātā[4969] seṭṭho[4970] sajjitā[4971] vasī[4972] pitā[4973] bhūtabhavyāna.[4974]Ahesu kho bhikkhu tayā pubbe samaabrāhmaṇā lokasmi pahavigarahakā[4975] pahavijigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā, vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, pajāpatigarahakā pajāpatijigucchakā, brahmagarahakā brahmajigucchakā; te kāyassa bhedā pāṇupacchedā[4976] hīne kāye patiṭṭhitā.[4977] Ahesu pana bhikkhu tayā pubbe samaabrāhmaṇā lokasmi pahavippasasakā[4978] pahavābhinandino, āpappasasakā āpābhinandino, tejappasasakā tejābhinandino, vāyappasasakā vāyābhinandino, bhūtappasasakā bhūtābhinandino, devappasasakā devābhinandino, pajāpatippasasakā pajāpatābhinandino, brahmappasasakā brahmābhinandino; te kāyassa bhedā pāṇupacchedā paṇīte[4979] kāye patiṭṭhitā.                                                                                                    Tantāha bhikkhu eva vadāmi: “Igha[4980] tva mārisa yadeva te Brahmā āha; tadeva tva karohi, mā tva brahmuno vacana upātivattittho.[4981] Sace kho tva bhikkhu brahmuno vacana upātivattissasi. Seyyathāpi nāma puriso siri[4982] āgacchanti[4983] daṇḍena paippaṇāmeyya.[4984] Seyyathāpi vā pana bhikkhu puriso narakappapāte[4985] papatanto[4986] hatthehi ca pādehi ca pahavi virādheyya.[4987]                              Eva sampadamida[4988] bhikkhu tuyha bhavissati.[4989]                                                                                       Igha tva mārisa yadeva te brahmā āha, tadeva tva karohi, mā tva brahmuno vacana upātivattittho. Nanu tva bhikkhu passasi brahma parisa sannisinnan”ti.[4990] Iti kho ma bhikkhave Māro Pāpimā brahma parisa upanesi.[4991]

6. Eva vutte, aha bhikkhave Māra Pāpimanta etadavoca: “Jānāmi kho tāha pāpima. Mā tva maññittho:[4992] ‘Na ma jānātī’ti. Māro tvamasi pāpima. Yo ceva Pāpima brahmā yā ca brahmaparisā, ye ca brahmapārisajjā sabbeva tava hatthagatā,[4993] sabbeva tava vasagatā.[4994] Tuyha hi pāpima eva hoti: ‘Esopi me assa hatthagato, esopi me assa vasagato’ti. Aha kho pana pāpima neva tava hatthagato, neva tava vasagato”ti.

7. Eva vutte, bhikkhave Bako Brahmā ma etadavoca: “Aha hi mārisa niccayeva samānaniccan’ti vadāmi, dhuvayeva samānadhuvan’ti vadāmi, sassatayeva samānasassatan’ti vadāmi, kevalayeva samānakevalan’ti vadāmi, acavanadhammayeva samānaacavanadhamman’ti vadāmi. Yattha ca pana na jāyati, na jīyati, na mīyati, na cavati, na uppajjati, tadevāha vadāmi: “Ida hi na jāyati, na jīyati, na mīyati, na cavati, na uppajjati. Asantañca panañña uttari nissaraa, natthañña uttari nissaraan”ti vadāmi.                                                 Ahesu kho bhikkhu tayā pubbe samaabrāhmaṇā lokasmi, yāvataka tuyha kasia[4995] āyu, tāvataka tesa tapokammameva[4996] ahosi. Te kho eva jāneyyu: “Santa vā añña uttari nissaraa; atthañña uttari nissaraan”ti, “asanta vā añña uttari nissaraa, natthañña uttari nissaraan”ti. Ta tāha bhikkhu eva vadāmi: “Na ceva añña uttari nissaraa dakkhissasi,[4997] yāvadeva[4998] ca pana kilamathassa[4999] vighātassa[5000] bhāgī[5001] bhavissasī.                                                    Sace kho tva bhikkhu pahavi ajjhosissasi,[5002] opasāyiko[5003] me bhavissasi vatthusāyiko,[5004] yathākāmakaraṇīyo[5005] bāhiteyyo.[5006]                                                                                                                  Sace kho tva bhikkhu āpa ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                                                                                                                                                       Sace kho tva bhikkhu teja ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                                                                                                                                                      Sace kho tva bhikkhu vāya ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                                                                                                                                                   Sace kho tva bhikkhu bhūte ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                                                                                                                                              Sace kho tva bhikkhu deve ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                                                                                                                                                           Sace kho tva bhikkhu pajāpati ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo.                                                                                                                       Sace kho tva bhikkhu brahma ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo”ti.

8. Ahampi kho eta Bramhe jānāmi: “Sace pahavi ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                                                                                                    Sace āpa ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.                       Sace teja ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.              Sace vāya ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.            Sace bhūte ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.              Sace deve ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.              Sace pajāpati ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo. Sace brahma ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo.     Api ca te aha brahme gatiñca[5007] pajānāmi, jutiñca[5008] pajānāmi: “Eva mahiddhiko Bako Brahmā, eva mahānubhāvo Bako Brahmā, eva mahesakkho[5009] Bako Brahmā”ti.                                                    “Yathākatha pana me tva mārisa gatiñca pajānāsi, jutiñca pajānāsi: ‘Eva mahiddhiko Bako Brahmā, eva mahānubhāvo Bako brahmā, eva mahesakkho Bako brahmā’”ti?

9.[5010]Yāvatā candimasuriyā pariharanti,[5011] disā[5012] bhanti[5013] virocanā,[5014]                                                                   Tāva sahassadhā[5015] loko, ettha te vattatī[5016] vaso.[5017]                                                                              Parovarañca[5018] jānāsi, atho ragavirāgina,                                                                   Itthabhāvaññathābhāva[5019] sattāna āgati gatin”ti.[5020]

Eva kho te aha Brahme gatiñca pajānāmi, jutiñca pajānāmi: “Eva mahiddhiko Bako Brahmā, eva mahānubhāvo Bako Brahmā, eva mahesakkho Bako Brahmā”ti.

10. Atthi kho Brahme aññe tayo kāyā,[5021] ta tva na jānāsi napassasi, tyāha jānāmi passāmi.              Atthi kho Brahme Ābhassarā nāma kāyo yato tva cuto[5022] idhūpapanno.[5023] Tassa te aticiranivāsena[5024] sā sati[5025] pamuṭṭhā,[5026] tena ta tva na jānāsi na passasi, tamaha jānāmi passāmi. Evampi kho aha Brahme neva te samasamo[5027] abhiññāya,[5028] kuto nīceyya?[5029] Atha kho ahameva tayā bhiyyo.[5030]

Atthi kho Brahme Subhakiṇṇā nāma kāyo yato tva cuto idhūpapanno. Tassa te aticiranivāsena sā sati pamuṭṭhā, tena ta tva na jānāsi na passasi, tamaha jānāmi passāmi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

Atthi kho Brahme Vehapphalā nāma kāyo yato tva cuto idhūpapanno. Tassa te aticiranivāsena sā sati pamuṭṭhā, tena ta tva na jānāsi na passasi, tamaha jānāmi passāmi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo. 

11. Pahavi kho aha Brahme pahavito abhiññāya,[5031] yāvatā pahaviyā pahavittena ananubhūta[5032] tadabhiññāya pahavi nāhosi,[5033] pahaviyā nāhosi, pahavito nāhosi, pahavi ‘me’ti nāhosi, pahavi nābhivadi.[5034] Evampi kho aha brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

12. Āpa kho aha Brahme āpato abhiññāya, yāvatā āpassa āpattena ananubhūta tadabhiññāya āpa nāhosi. Āpasmi nāhosi, āpato nāhosi, āpa ‘me’ti nāhosi, āpa nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

13. Teja kho aha Brahme tejato abhiññāya, yāvatā tejassa tejattena ananubhūta tadabhiññāya teja nāhosi. Tejasmi nāhosi, tejato nāhosi, teja ‘me’ti nāhosi, teja nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

14. Vāya kho aha brahme vāyato abhiññāya, yāvatā vāyassa vāyattena ananubhūta tadabhiññāya vāya nāhosi. Vāyasmi nāhosi, vāyato nāhosi, vāya ‘me’ti nāhosi, vāya nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

15. Bhūte kho aha Brahme bhūtato abhiññāya, yāvatā bhūtāna bhūtattena ananubhūta tadabhiññāya bhūta nāhosi. Bhūtesu nāhosi, bhūtato nāhosi, bhūta ‘me’ti nāhosi, bhūta nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

16. Deve kho aha Brahme devato abhiññāya, yāvatā devatāna devattena ananubhūta tadabhiññāya deve nāhosi. Devesu nāhosi, devato nāhosi, deve ‘me’ti nāhosi, deve nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

17. Pajāpati kho aha Brahme pajāpatito abhiññāya, yāvatā pajāpatissa pajāpatittena ananubhūta tadabhiññāya pajāpati nāhosi. Pajāpatismi nāhosi, pajāpatito nāhosi, pajāpati ‘me’ti nāhosi, pajāpati nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

18. Brahma kho aha Brahme brahmato abhiññāya, yāvatā brahmassa brahmattena ananubhūta tadabhiññāya brahma nāhosi. Brahmasmi nāhosi, brahmato nāhosi, brahma ‘me’ti nāhosi, brahma nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

19. Ābhassare kho aha Brahme ābhassarato abhiññāya, yāvatā ābhassarāna ābhassarattena ananubhūta tadabhiññāya ābhassara nāhosi. Ābhassarasmi nāhosi, ābhassarato nāhosi, ābhassara ‘me’ti nāhosi, ābhassara nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

20. Subhakiṇṇe kho aha brahme subhakiṇṇato abhiññāya, yāvatā subhakiṇṇanāna subhakiṇṇattena ananubhūta tadabhiññāya subhakiṇṇe nāhosi. Subhakiṇṇesu nāhosi, subhakiṇṇato nāhosi, subhakiṇṇe ‘me’ti nāhosi, subhakiṇṇe nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

21. Vehapphale kho aha Brahme vehapphalato abhiññāya, yāvatā vehapphalāna vehapphalattena ananubhūta tadabhiññāya vehapphale nāhosi. Vehapphalesu nāhosi, vehapphalato nāhosi, vehapphale ‘me’ti nāhosi, vehapphale nābhivadi. Evampi kho aha Brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

22. Abhibhu kho aha Brahme abhibhuto abhiññāya, yāvatā abhibhussa abhibhuttena ananubhūta tadabhiññāya abhibhu nāhosi. Abhibhusmi nāhosi, abhibhuto nāhosi, abhibhu ‘me’ti nāhosi, abhibhu nābhivadi. Evampi kho aha brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

23. Sabba kho aha Brahme sabbato abhiññāya, yāvatā sabbassa sabbattena ananubhūta tadabhiññāya sabba nāhosi. Sabbasmi nāhosi, sabbato nāhosi, sabba ‘me’ti nāhosi, sabba nābhivadi. Evampi kho aha brahme neva te samasamo abhiññāya, kuto nīceyya? Atha kho ahameva tayā bhiyyo.

24. Sace kho mārisa sabbassa sabbattena ananubhūta, tadabhiññāya mā heva te rittakameva[5035] ahosi, tucchakameva[5036] ahosi.

25. Viññāṇa anidassana[5037] ananta[5038] sabbato pabha.[5039] Ta pahaviyā pahavittena ananubhūta, āpassa āpattena ananubhūta, tejassa tejattena ananubhūta, vāyassa vāyattena ananubhūta, bhūtāna bhūtattena ananubhūta, devāna devattena ananubhūta, pajāpatissa pajāpatittena ananubhūta, brahmassa brahmattena ananubhūta, ābhassarāna ābhassarattena ananubhūta, subhakiṇṇāna subhakiṇṇattena ananubhūta, vehapphalāna vehapphalattena ananubhūta, abhibhussa abhibhuttena ananubhūta, sabbassa sabbattena ananubhūta.

26. “Handa ca hi te mārisa antaradhāyāmi”ti.[5040]                                                                                          “Handa ca hi me tva Brahme antaradhāyassu, sace visahasī”ti.[5041]                                                                  Atha kho bhikkhave Bako Brahmā: ‘Antaradhāyissāmi samaassa Gotamassa, antaradhāyissāmi samaassa Gotamassā’ti nevassu me sakkoti[5042] antaradhāyitu.                                                                            Eva vutte, aha bhikkhave Baka Brahmāna etadavoca:                                                     “Handa ca hi te Brahme antaradhāyāmī”ti.                                                                                                                                         “Handa ca hi me tva mārisa antaradhāyassu sace visahasī”ti.                                                                                                                         Atha khvāha bhikkhave tathārūpa iddhābhisakhāra abhisakhāsi:[5043]Ettāvatā bramhā ca brahmaparisā ca brahmapārisajjā ca saddañca me sossanti,[5044] na ca ma dakkhintī”ti.[5045] Antarahito ima gātha abhāsi:

27.[5046]Bhavevāha[5047] bhaya disvā, bhavañca vibhavesina,[5048]                                                                       Bhava nābhivadi[5049] kiñci, nandiñca[5050] na upādiyin”ti.[5051]

28. Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittājātā[5052] ahesu: “Acchariya vata bho, abbhuta vata bho, samaassa Gotamassa mahiddhikatā mahānubhāvatā! Na vata no ito pubbe diṭṭho vā suto vā añño samao vā brāhmao vā eva mahiddhiko eva mahānubhāvo, yathāya samao Gotamo sakyaputto sakyakulā pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya[5053] bhavasammuditāya, samūla[5054] bhava udabbahī”ti.[5055]

29. Atha kho bhikkhave Māro pāpimā aññatara brahmapārisajja anvāvisitvā[5056] ma etadavoca: “Sace kho tva mārisa eva jānāsi, sace tva evamanubuddho,[5057] mā sāvake upanesi,[5058] mā pabbajite; mā sāvakāna dhamma desesi, mā pabbajitāna; mā sāvakesu gedhimakāsi[5059] mā pabbajitesu. Ahesu kho bhikkhu tayā pubbe samaabrāhmaṇā lokasmi Arahanto Sammāsambuddhā paijānamānā,[5060] te sāvake upanesu pabbajite, sāvakāna dhamma desesu pabbajitāna, sāvakesu gedhimakasu pabbajitesu. Te sāvake upanetvā pabbajite, sāvakāna dhamma desetvā pabbajitāna, sāvakesu gedhikatacittā pabbajitesu; kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesu pana bhikkhu tayā pubbe samaabrāhmaṇā lokasmi Arahanto Sammāsambuddhā paijānamānā, te na sāvake upanesu na pabbajite, na sāvakāna dhamma desesu na pabbajitāna, na sāvakesu gedhimakasu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakāna dhamma desetvā na pabbajitāna, na sāvakesu gedhikatacittā na pabbajitesu; kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tantāha bhikkhu eva vadāmi: “Igha tva mārisa appossukko[5061] diṭṭhadhammasukhavihāramanuyutto viharassu; anakkhāta[5062] kusala hi mārisa, mā para ovadāhī”ti.[5063]

30. Eva vutte, aha bhikkhave Māra pāpimanta etadavoca: “Jānāmi kho tāha pāpima, mā tva maññittho: ‘Na ma jānātī’ti. Māro tvamasi pāpima. Na ma tva pāpima hitānukampī eva vadesi, ahitānukampī ma tva pāpima eva vadesi. Tuyha hi pāpima eva hoti: ‘Yesa samao Gotamo dhamma desissati, te me visaya[5064] upātivattissantī’ti.[5065] Asammāsambuddhā ca pana te pāpima samaabrāhmaṇā samānā: ‘Sammāsambuddhamhā’ti paijānisu. Aha kho pana pāpima Sammāsambuddhova samāno: ‘Sammāsambuddhomhī’ti paijānāmi. Desentopi hi pāpima Tathāgato sāvakāna dhamma tādisova, adesentopi hi pāpima Tathāgato sāvakāna dhamma tādisova. Upanentopi hi pāpima Tathāgato sāvake tādisova, anupanentopi hi pāpima Tathāgato sāvake tādisova. Ta kise hetu? Tathāgatassa pāpima ye āsavā sakilesikā ponobhavikā sadarā[5066] dukkhavipākā āyati jātijarāmaraṇīyā; te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā. Seyyathāpi pāpima tālo matthakacchinno[5067] abhabbo[5068] puna virūḷhiyā.[5069]                                         Evameva kho Pāpima Tathāgatassa ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā; te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā”ti.

31. “Iti hida mārassa ca anālapanatāya,[5070] brahmuno ca abhinimantanatāya[5071] tasmā imassa veyyākaraassa[5072] brahmanimantanikanteva[5073] adhivacanan”ti.[5074]

~ Brahmanimantanikasutta navama. ~

 

(M.50.) Mūlapaṇṇāsaka

1. Eva me suta: Eka samaya āyasmā Mahāmoggallāno Bhaggesu viharati Susumāragire[5075] Bhesakalāvane migadāye.[5076]

2. Tena kho pana samayena āyasmā Mahāmoggallāno abbhokāse[5077] cakamati. Tena kho pana samayena Māro pāpimā āyasmato Mahāmoggallānassa kucchigato[5078] hoti koṭṭhamanupaviṭṭho.[5079] Atha kho āyasmato Mahāmoggallānassa etadahosi: “Kinnu kho me kucchi garugaru?[5080] Viya māsācita[5081] maññe”ti.             Atha kho āyasmā Mahāmoggallāno cakamā orohitvā[5082] vihāra pavisitvā paññatte āsane nisīdi.

3. Nisajja kho āyasmā Mahāmoggallāno paccatta yoniso manasākāsi, addasā kho āyasmā Mahāmoggallāno Māra pāpimanta kucchigata koṭṭhamanupaviṭṭha. Disvāna Māra pāpimanta etadavoca: “Nikkhama pāpima, nikkhama pāpima![5083] Mā Tathāgata vihesesi,[5084] mā Tathāgatasāvaka; mā te ahosi dīgharatta ahitāya dukkhāyā”ti.

4. Atha kho Mārassa pāpimato etadahosi: “Ajānameva kho ma aya samao, apassa evamāha: ‘Nikkhama pāpima, nikkhama pāpima! Mā Tathāgata vihesesi, mā Tathāgatasāvaka; mā te ahosi dīgharatta ahitāya dukkhāyā’ti. Yopissa so Satthā, sopi ma neva khippa jāneyya, kuto pana ma aya sāvako jānissatī”ti?[5085]

5. Atha kho āyasmā Mahāmoggallāno Māra pāpimanta etadavoca: “Evampi kho tāha pāpima jānāmi, mā tva maññittho: ‘Na ma jānātī’ti. Māro tvamasi pāpima. Tuyha hi pāpima eva hoti: ‘Ajānameva kho ma aya samao, apassa evamāha: “Nikkhama pāpima, nikkhama pāpima! Mā Tathāgata vihesesi, mā Tathāgatasāvaka; mā te ahosi dīgharatta ahitāya dukkhāyā”ti. Yopissa so Satthā, sopi ma neva khippa jāneyya, kuto pana ma aya sāvako jānissatī”ti?

6. Atha kho Mārassa pāpimato etadahosi: “Jānameva kho ma aya samao, passa evamāha: ‘Nikkhama pāpima, nikkhama pāpima! Mā Tathāgata vihesesi, mā Tathāgatasāvaka; mā te ahosi dīgharatta ahitāya dukkhāyā’ti.                                                                                                          Atha kho Māro pāpimā āyasmato Mahāmoggallānassa mukhato uggantvā[5086] paccaggae[5087] aṭṭhāsi.

7. Addasā kho āyasmā Mahāmoggallāno Māra pāpimanta paccaggae hita. Disvāna Māra pāpimanta etadavoca: “Etthapi[5088] kho tāha pāpima passāmi. Mā tva maññattho: ‘Na ma passatī’”ti. Eso tva pāpima paccaggae hito.

8. Bhūtapubbāha[5089] pāpima, Dūsī nāma Māro ahosi,[5090] tassa me Kāḷī nāma bhaginī.[5091] Tassā tva putto, so me tva bhāgineyyo hosi.[5092]

9. Tena kho pana Pāpima samayena Kakusandho Bhagavā Araha Sammāsambuddho loke uppanno hoti. Kakusandhassa kho pana pāpima Bhagavato Arahato Sammāsambuddhassa Vidhura-Sañjīva nāma sāvakayuga ahosi agga bhaddayuga.[5093] Yāvatā kho pana Pāpima Kakusandhassa Bhagavato Arahato Sammāsambuddhassa sāvakā, nāssudha koci[5094] āyasmatā Vidhurena samasamo[5095] hoti yadida dhammadesanāya. Iminā kho eta Pāpima pariyāyena āyasmato Vidhurassa Vidhurotveva samaññā[5096] udapādi.[5097]                                                                                                                                              Āyasmā pana Pāpima Sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva[5098] saññāvedayitanirodha samāpajjati.[5099]

10. Bhūtapubba Pāpima āyasmā Sañjīvo aññatarasmi rukkhamūle saññāvedayitanirodha samāpanno nisinno hoti. Addasasu kho Pāpima gopālakā pasupālakā[5100] kassakā[5101] pathāvino,[5102] āyasmanta Sañjīva aññatarasmi rukkhamūle saññāvedayitanirodha samāpajjitvā nisinna. Disvāna nesa etadahosi: “Acchariya vata bho, abbhuta vata bho! Aya samao nisinnakova kālakato.[5103] Handa na dahāmāti.[5104] Atha kho te Pāpima gopālakā pasupālakā kassakā pathāvino, tiañca kaṭṭhañca gomayañca sakaḍḍhitvā,[5105] āyasmato Sañjīvassa kāye upacinitvā[5106] aggi datvā[5107] pakkamisu.[5108]

11. Atha kho Pāpima āyasmā Sañjīvo tassā rattiyā accayena, tāya samāpattiyā vuṭṭhahitvā cīvarāni papphoetvā,[5109] pubbanhasamaya nivāsetvā pattacīvara ādāya gāma piṇḍāya pāvisi. Addasasu kho te Pāpima gopālakā pasupālakā kassakā pathāvino, āyasmanta Sañjīva piṇḍāya caranta, disvāna nesa etadahosi: “Acchariya vata bho, abbhuta vata bho! Aya samao nisinnakova kālakato, svāya patisañjīvito”ti.[5110] Iminā kho eta Pāpima pariyāyena āyasmato Sañjīvassa Sañjīvotveva samaññā udapādi.

12. Atha kho Pāpima Dūsissa mārassa etadahosi: “Imesa kho aha bhikkhūna sīlavantāna kalyāṇadhammāna neva jānāmi āgati vā gati vā. Yannūnāha[5111] brāhmaagahapatike anvāviseyya;[5112] etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha[5113] paribhāsatha[5114] rosetha[5115] vihesetha;[5116] appevanāma[5117] tumhehi akkosiyamānāna paribhāsiyamānāna rosiyamānāna vihesiyamānāna, siyā cittassa aññathatta,[5118] yathā ta Dūsī Māro labhetha otāran”ti.[5119]

13. Atha kho te pāpima Dūsī Māro brāhmaagahapatike anvāvisi: “Etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha; appevanāma tumhehi akkosiyamānāna paribhāsiyamānāna rosiyamānāna vihesiyamānāna, siyā cittassa aññathatta, yathā ta Dūsī Māro labhetha otāran”ti. Atha kho te pāpima brāhmaagahapatikā anvāviṭṭhā, Dūsinā Mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: “Ime pana muṇḍakā[5120] samaakā,[5121] ibbhā[5122] kihā[5123] bandhupādāpaccā:[5124] ‘Jhāyinosmā jhāyinosmā’ti! pattakkhandhā[5125] adhomukhā[5126] madhurakajātā[5127] jhāyanti[5128] pajjhāyanti[5129] nijjhāyanti[5130] apajjhāyanti.[5131]                                                    Seyyathāpi nāma ulūko[5132] rukkhasākhāya[5133] mūsika[5134] magayamāno,[5135] jhāyati pajjhāyati nijjhāyati apajjhāyati. Evamevime muṇḍakā samaakā ibbhā kihā bandhupādāpaccā: ‘Jhāyinosmā jhāyinosmā’ti! pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma kotthu[5136] nadītīre[5137] macche[5138] magayamāno, jhāyati pajjhāyati nijjhāyati apajjhāyati. Evamevime muṇḍakā samaakā ibbhā kihā bandhupādāpaccā: ‘Jhāyinosmā jhāyinosmā’ti! pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.                  Seyyathāpi nāma biḷāro[5139] sandhisamalasakaṭīre[5140] mūsika magayamāno, jhāyati pajjhāyati nijjhāyati apajjhāyati. Evamevime muṇḍakā samaakā ibbhā kihā bandhupādāpacca: ‘Jhāyinosmā jhāyinosmā’ti! pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho[5141] vahacchinno[5142] sandhisamalasakaṭīre, jhāyati pajjhāyati nijjhāyati apajjhāyati. Evamevime muṇḍakā samaakā ibbhā kihā bandhupādāpaccā: ‘Jhāyinosmā jhāyinosmā’ti! pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī”ti.                                                                                                                                                       Ye kho pana Pāpima tena samayena manussā kāla karonti, yebhuyyena[5143] kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapajjanti.

14. Atha kho Pāpima Kakusandho Bhagavā Araha Sammāsambuddho bhikkhū āmantesi: “Anvāviṭṭhā kho bhikkhave brāhmaagahapatikā Dūsinā mārena: ‘Etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha; appevanāma tumhehi akkosiyamānāna paribhāsiyamānāna rosiyamānāna vihesiyamānāna, siyā cittassa aññathatta, yathā ta Dūsī Māro labhetha otāran’ti.                                                                                                                        Etha tumhe bhikkhave mettāsahagatena cetasā eka disa pharitvā viharatha, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Karuṇāsahagatena cetasā eka disa pharitvā viharatha, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha.                                        Muditāsahagatena cetasā eka disa pharitvā viharatha, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha.                                     Upekkhāsahagatena cetasā eka disa pharitvā viharatha, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathā”ti.

15. Atha kho te Pāpima bhikkhū Kakusandhena Bhagavatā Arahatā Sammāsambuddhena eva ovadiyamānā[5144] eva anusāsiyamānā,[5145] araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā eka disa pharitvā viharisu, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharisu.                                              Karuṇāsahagatena cetasā eka disa pharitvā viharisu, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharisu.                                        Muditāsahagatena cetasā eka disa pharitvā viharisu, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharisu.                                    Upekkhāsahagatena cetasā eka disa pharitvā viharisu, tathā dutiya, tathā tatiya, tathā catutthi; iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharisu.

16. Atha kho pāpima Dūsissa mārassa etadahosi: “Evampi kho aha karonto, imesa bhikkhūna sīlavantāna kalyāṇadhammāna neva jānāmi, āgati vā gati vā. Yannūnāha brāhmaagahapatike anvāviseyya: ‘Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha; appevanāma tumhehi sakkarīyamānāna garukarīyamānāna māniyamānāna pūjiyamānāna, siyā cittassa aññatta, yathā ta Dūsī māro labhetha otāran’ti.

17. Atha kho te pāpima Dūsīmāro brāhmaagahapatike anvāvisi: “Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha; appevanāma tumhehi sakkarīyamānāna garukarīyamānāna māniyamānāna pūjiyamānāna, siyā cittassa aññathatta, yathā ta Dūsī māro labhetha otāran’ti. Atha kho te Pāpima brāhmaagahapatikā anvāviṭṭhā Dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti. Ye kho pana Pāpima tena samayena manussā kāla karonti, yebhuyyena kāyassa bhedā parammaraṇā sugati sagga loka upapajjanti.”

18. Atha kho Pāpima Kakusandho Bhagavā Araha Sammāsambuddho bhikkhū āmantesi: “Anvāviṭṭhā kho bhikkhave brāhmaagahapatikā Dūsinā mārena: ‘Etha tumhe bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha; appevanāma tumhehi sakkarīyamānāna garukarīyamānāna māniyamānāna pūjiyamānāna, siyā cittassa aññathatta, yathā ta Dūsī māro labhetha otāran’ti. Etha tumhe bhikkhave asubhānupassī[5146] kāye viharatha, āhāre paikkūlasaññino,[5147] sabbaloke anabhiratasaññino,[5148] sabbasakhāresu aniccānupassino”ti.[5149]

19. Atha kho te Pāpima bhikkhū Kakusandhena Bhagavatā Arahatā Sammāsambuddhena eva ovadiyamānā eva anusāsiyamānā, araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassī kāye viharisu, āhāre paikkūlasaññino, sabbaloke anabhiratasaññino, sabbasakhāresu aniccānupassino.

20. Atha kho Pāpima Kakusandho Bhagavā Araha Sammāsambuddho pubbanhasamaya nivāsetvā pattacīvara ādāya, āyasmatā Vidhurena pacchā samaena gāma piṇḍāya pāvisi.

21. Atha kho Pāpima Dūsī māro aññatara kumāra anvāvisitvā sakkhara gahetvā[5150] āyasmato Vidhurassa sīse pahāraadāsi,[5151] sisa vobhindi.[5152] Atha kho Pāpima āyasmā Vidhuro bhinnena[5153] sīsena lohitena galantena,[5154] Kakusandhayeva Bhagavanta Arahanta Sammāsambuddha piṭṭhito piṭṭhito[5155] anubandhi.[5156] Atha kho Pāpima Kakusandho Bhagavā Araha Sammāsambuddho nāgāpalokita[5157] apalokesi:[5158] “Na cāya Dūsī māro mattamaññāsī”ti.[5159] Sahāpalokanāya[5160] ca pana Pāpima Dūsī māro tamhā ca hānā cavi,[5161] mahānirayañca[5162] upapajjī.

22. Tassa kho pana Pāpima mahānirayassa tayo nāmadheyyā[5163] honti: “Chaphassāyataniko[5164] itipi, sakusamāhato[5165] itipi, paccattavedaniyo[5166] itipi. Atha kho ma Pāpima nirayapālā[5167] upasakamitvā etadavocu: ‘Yadā kho te mārisa sakunā saku hadaye samāgaccheyya,[5168] atha na ājāneyyāsi: “vassasahassa[5169] me niraye paccamānassā”ti.[5170]

23. So kho aha Pāpima bahūni vassāni,[5171] bahūni vassasatāni,[5172] bahūni vassasahassāni,[5173] tasmi mahāniraye apacci.[5174] Dasavassasahassāni[5175] tasseva mahānirayassa ussade[5176] apacci, vuṭṭhānima[5177] nāma vedana vediyamāno. Tassa mayha Pāpima evarūpo kāyo hoti seyyathāpi manussassa,[5178] evarūpa sīsa hoti seyyathāpi macchassa.[5179]

24.[5180] “Kīdiso[5181] nirayo āsi[5182] yattha Dūsī apaccatha,                                                                                  Vidhura sāvakamāsajja[5183] Kakusandhañca brāhmaa?                                                                                Sata[5184] āsi ayosaku[5185] sabbe paccattavedanā;                                                                                                Īdiso[5186] nirayo āsi yattha Dūsī apaccatha,                                                                                             Vidhura sāvakamāsajja Kakusandhañca brāhmaa.

Yo etamabhijānāti[5187] bhikkhu Buddhassa sāvako,                                                                                   Tādisa[5188] bhikkhumāsajja kaha[5189] dukkha nigacchasi.[5190]

25.[5191] Majjhe sarassa[5192] tiṭṭhanti vimānā[5193] kappaṭṭhāyino,[5194]                                                            Veluriyavaṇṇā[5195] rucirā[5196] accimanto[5197] pabhassarā,[5198]                                                                                   Accharā[5199] tattha naccanti[5200] puthu[5201] nānattavaṇṇiyo.[5202]                                                                                         

Yo etamabhijānāti bhikkhu Buddhassa sāvako,                                                                                        Tādisa bhikkhumāsajja kaha dukkha nigacchasi.

26.[5203] Yo ve Buddhena cudito[5204] bhikkhusaghassa pekkhato, [5205]                                         Migāramātupāsāda[5206] pādaguṭṭhena[5207] kampayī.[5208]

Yo etamabhijānāti bhikkhu Buddhassa sāvako,                                                                                        Tādisa bhikkhumāsajja kaha dukkha nigacchasi.

27.[5209] Yo Vejayanta pāsāda pādaguṭṭhena kampayī,                                              Iddhibalenupatthaddho[5210] savejesi[5211] ca devatā.

Yo etamabhijānāti bhikkhu Buddhassa sāvako,                                                                                      Tādisa bhikkhumāsajja kaha dukkha nigacchasi.

28.[5212] Yo Vejayante pāsāde Sakka so paripucchati,[5213]                                                                                         Api Vāvuso jānāsi tahakkhayavimuttiyo                                                                                                 Tassa Sakko viyākāsi, pañha puṭṭho yathātatha.[5214]

Yo etamabhijānāti bhikkhu Buddhassa sāvako,                                                                                      Tādisa bhikkhumāsajja kaha dukkha nigacchasi.

29.[5215] Yo brahmāna paripucchati Sudhammāya abhito[5216] sabha:[5217]                                                                         ‘Ajjāpi tyāvuso diṭṭhi yā te diṭṭhi pure ahū,                                                                                              Passasi vītivattanta[5218] Brahmaloke pabhassara.’                                                                                       

Tassa Brahmā viyākāsi anupubba[5219] yathātatha:                                                                                               ‘Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu;                                                                                             Passāmi vītivattanta Brahmaloke pabhassara,                                                                                           Soha ajja katha vajja[5220] aha niccomhi sassato.’

Yo etamabhijānāti bhikkhu Buddhassa sāvako,                                                                                          Tādisa bhikkhumāsajja kaha dukkha nigacchasi.

30.[5221] Yo Mahāneruno kūṭa[5222] vimokhena aphassayi,[5223]                                                                                     Vana Pubbavidehāna ye ca bhūmisayā[5224] narā.

Yo etamabhijānāti bhikkhu Buddhassa sāvako,                                                                                    Tādisa bhikkhumāsajja kaha dukkha nigacchasi.

31.[5225] Na ve aggi vehayati[5226] aha: ‘bāla ahāmī’ti,[5227]                                                                                       Bālova jalita[5228] aggi āsajja sa ayhati.                                                                                             Evameva tuva Māra: āsajja na Tathāgata,                                                                                                Saya ahissasi attāna bālo aggiva samphusa,[5229]                                                                               Apuñña pasavī[5230] Māro āsajja na Tathāgata.                                                                                                        Kinnu maññasi Pāpima na me pāpa vipaccati?[5231]                                                                                        Karoto cīyati[5232] pāpa cirarattāya[5233] antaka![5234]                                                                                                   Māra nibbinda Buddhamhā, āsa mākāsi bhikkhusu.                                                                                         

Iti Māra atajjesi[5235] bhikkhu Bhesakalāvane                                                                                               Tato so dummano[5236] yakkho tatthevantaradhāyathā”ti.[5237]

----------------------------------------------------------------------------------------------------------------------------

Māratajjaniyasutta niṭṭhita dasama.                                                                                    Cūḷayamakavaggo niṭṭhito pañcamo.

Tassa vaggassa uddāna:

Sāleyya verañjaduve ca tuṭṭhi, cūḷamahādhammasamādana ca,                                                     Vīmasakā kosambi ca brahmā, dūsī ca māro dasamo ca vaggo.

~ Mūlapaṇṇāsaka niṭṭhita. ~

 

(M.51.) Kandaraka sutta

1. Eva me suta. Eka samaya Bhagavā Campāya viharati Gaggarāya pokkharaiyā tare,[5238] mahatā bhikkhusaghena saddhi. Atha kho Pesso ca Hatthārohaputto[5239] Kandarako ca Paribbājako yena Bhagavā tenupasakamisu, upasakamitvā Pesso Hatthārohaputto Bhagavanta abhivādetvā ekamanta nisīdi. Kandarako pana Paribbājako Bhagavatā saddhi sammodi, sammodanīya katha sārāṇiya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hito kho Kandarako Paribbājako tuhībhūta tuhībhūta bhikkhūsagha anuviloketvā[5240] Bhagavanta etadavoca:

2. “Acchariya bho Gotama abbhuta[5241] bho Gotama yāvañcida bhotā Gotamena sammā bhikkhusagho paipādito.[5242] Yepi te bho Gotama ahesu atītamaddhāna Arahanto Sammāsambuddhā, tepi Bhagavanto etaparamayeva[5243] sammā bhikkhusagha paipādesu. Seyyathāpi: Etarahi bhotā Gotamena sammā bhikkhusagho paipādito. Yepi te bho Gotama bhavissanti anāgatamaddhāna Arahanto Sammāsambuddhā, tepi Bhagavanto etaparamayeva sammā bhikkhusagha paipādessanti. Seyyathāpi: Etarahi bhotā Gotamena sammā bhikkhusagho paipādito”ti.

3. “Evameta Kandaraka evameta Kandaraka. Yepi te Kandaraka ahesu atītamaddhāna Arahanto Sammāsambuddhā, tepi Bhagavanto etaparamayeva sammā bhikkhusagha paipādesu. Seyyathāpi: Etarahi mayā sammā bhikkhusagho paipādito. Yepi te Kandaraka bhavissanti anāgatamaddhāna Arahanto Sammāsambuddhā, tepi Bhagavanto etaparamayeva sammā bhikkhusagha paipādessanti. Seyyathāpi: Etarahi mayā sammā bhikkhusagho paipādito.”                                                                              Santi hi Kandaraka bhikkhū imasmi bhikkhusaghe Arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasayojanā sammadaññā vimuttā.”     Santi pana Kandaraka bhikkhū imasmi bhikkhūsaghe sekhā[5244] santatasīlā[5245] santatavuttino nipakā[5246] nipakavuttino. Te catusu satipaṭṭhānesu sūpaṭṭhitacittā[5247] viharanti.”                      Katamesu catusu: Idha Kandaraka bhikkhū kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan’ti.

4. Eva vutte, Pesso Hatthārohaputto Bhagavanta etadavoca: “Acchariya bhante, abbhuta bhante, yāva supaññattācime[5248] bhante Bhagavatā cattāro satipaṭṭhānā sattāna visuddhiyā sokaparidevāna samatikkamāya[5249] dukkhadomanassāna atthagamāya[5250] ñāyassa adhigamāya nibbānassa sacchikiriyāya. Mayampi hi bhante gihī[5251] odātavasanā[5252] kālena kāla[5253] imesu catusu satipaṭṭhānesu sūpaṭṭhitacittā viharāma. Idha maya bhante kāye kāyānupassino viharāma, ātāpino sampajānā satimanto vineyya loke abhijjhādomanassa, vedanāsu vedanānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassa, citte cittānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassa, dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassa.”                            “Acchariya bhante, abbhuta bhante, yāvañcida bhante Bhagavā eva manussagahane[5254] eva manussakasae eva manussasāṭheyye vattamāne[5255] sattāna hitāhita[5256] jānāti. Gahana[5257] heta bhante yadida manussā, uttānaka[5258] heta bhante yadida pasavo.[5259] Aha hi bhante pahomi hatthidamma[5260] sāretu[5261] yāvatakena antarena Campa gatāgata[5262] karissati, sabbāni tāni sāṭheyyāni kūṭeyyāni[5263] vakeyyāni jimheyyāni pātukarissati.[5264] Amhāka pana bhante ‘dāsā’ti[5265] vāpessā’ti vākammakarā’ti vā aññathā[5266] va kāyena samudācaranti,[5267] aññathā va vācāya samudācaranti, aññathā va nesa citta hoti.                                                Acchariya bhante, abbhuta bhante, yāvañcida bhante Bhagavā eva manussagahane eva manussakasae eva manussasāṭheyye vattamāne sattāna hitāhita jānāti. Gahana heta bhante yadida manussā, uttānaka heta bhante yadida pasavo”ti.

5. “Evameta Pessa, evameta Pessa! Gahana heta Pessa yadida manussā, uttānaka heta Pessa yadida pasavo. Cattārome Pessa puggalā santo savijjamānā[5268] lokasmi.                Katame cattāro?                                                                            Idha Pessa ekacco puggalo attantapo[5269] hoti attaparitāpanānuyogamanuyutto.                Idha pana Pessa ekacco puggalo parantapo[5270] hoti paraparitāpanānuyogamanuyutto.                  Idha pana Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo[5271] ca paraparitāpanānuyogamanuyutto.                                                            Idha pana Pessa ekacco puggalo nevattantapo[5272] hoti nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto.                                                              So anattantapo aparantapo diṭṭheva dhamme nicchāto[5273] nibbuto[5274] sītibhūto[5275] sukhapaisavedī[5276] brahmabhūtena[5277] attanā viharati.

6. Imesa Pessa catunna puggalāna katamo te puggalo citta ārādhetī'ti?[5278]                     ‘Yvāya bhante puggalo attantapo attaparitāpanānuyogamanuyutto, aya me puggalo citta nārādheti.                                                                              Yopāya bhante puggalo parantapo paraparitāpanānuyogamanuyutto, ayampi me puggalo citta nārādheti.                                                                                   Yopāya bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, ayampi me puggalo citta nārādheti.                                    Yo ca kho aya puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhapaisavedi brahmabhūtena attanā viharati. Aya me puggalo citta ārādhetī’ti. Kasmā pana te Pessa ime tayo puggalā citta nārādhentī’ti?                                  Yvāya bhante puggalo attantapo attaparitāpanānuyogamanuyutto, so attāna sukhakāma dukkhapaikkūla[5279] ātāpeti[5280] paritāpeti.[5281] Iminā me aya puggalo citta nārādheti.                   Yopāya bhante puggalo parantapo paraparitāpanānuyogamanuyutto, so para sukhakāma dukkhapaikkūla ātāpeti paritāpeti. Iminā me aya puggalo citta nārādheti.                      Yopāya bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto, so attānañca parañca sukhakāma dukkhapaikkūla ātāpeti paritāpeti. Iminā me aya puggalo citta nārādheti.                                            Yo ca kho aya bhante puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitībhūto sukhapaisavedī brahmabhūtena attanā viharati. So attāna ca parañca sukhakāma dukkhapaikkūla neva ātāpeti na paritāpeti. Iminā me aya puggalo citta ārādheti.                  Handa ca dāni maya bhante gacchāma bahukiccā maya bahukaraṇīyā’ti.[5282]                    Yassa dāni tva Pessa kāla maññasī’ti.                                                        Atha kho Pesso hatthārohaputto Bhagavato bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā pakkāmi.

7. Atha kho Bhagavā acirapakkante[5283] Pesse hatthārohaputte bhikkhū āmantesi. Paṇḍito bhikkhave Pesso hatthārohaputto mahā pañño bhikkhave Pesso hatthārohaputto. Sace bhikkhave Pesso hatthārohaputto muhutta nisīdeyya,[5284] yāvassāha ime cattāro puggale vitthārena vibhajāmi. Mahatā atthena sayutto agamissa.[5285] Api ca bhikkhave ettāvatāpi Pesso hatthārohaputto mahatā atthena sayutto’ti.                                                                          Etassa Bhagavā kālo, etassa Sugata kālo, ya Bhagavā ime cattāro puggale vitthārena vibhajeyya, Bhagavato sutvā bhikkhu dhāressantī’ti.                                                           ‘Tena hi bhikkhave suṇātha sādhuka manasikarotha bhāsissāmī’ti.                                  ‘Eva bhante’ti kho te bhikkhu Bhagavato paccassosu. Bhagavā etadavoca:

8. Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto?                            Idha bhikkhave ekacco puggalo acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaa, na uddissa kaa, na nimantana sādiyati. So na kumbhimukhā patigahāti. Na khaopimukhā patigahāti, na eakamantara na daṇḍamantara na musalamantara, na dvinna bhuñjamānāna, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na sakittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na maccha, na masa,na sura,na meraya,na thusodaka pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāra āhāreti, dvīhikampi āhāra āhāreti sattāhikampi āhāra āhāreti. Iti evarūpa addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so sākabhakkho vā hoti, sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā hoti. Haabhakkho vā hoti, kaabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho vā hoti. Tiabhakkho vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti pavattaphalabhoji. So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Pasukūlānipi dhāreti. Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti. Vākacīrampi dhāreti. Phalakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaikkhitto. Ukkuikopi hoti ukkuikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyya kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpa anekavihita kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Aya vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto.

9. Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto?               Idha bhikkhave ekacco puggalo orabbhiko[5286] hoti, sūkariko[5287] sākuntiko[5288] māgaviko[5289] uddo[5290]

macchaghātako[5291] coro coraghātako[5292] bandhanāgāriko,[5293] ye vā panaññepi keci kurūrakammantā,[5294] aya vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto.

10. Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto?                                                           Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto, brāhmao vā mahāsāḷo, so puratthimena nagarassa nava santhāgāra[5295] kārāpetvā[5296] kesamassu[5297] ohāretvā[5298] kharājina[5299] nivāsetvā[5300] sappitelena[5301] kāya abbhañjitvā[5302] migavisāṇena[5303] piṭṭhi[5304] kaṇḍūvamāno[5305] santhāgāra pavisati saddhi mahesiyā[5306] brāhmaena ca purohitena.[5307] So tattha anantarahitāya bhumiyā[5308] haritupattāya[5309] seyya[5310] kappeti,[5311] ekissā gāviyā[5312] sarūpavacchāya[5313] ya ekasmi thane[5314] khīra[5315] hoti, tena rājā yāpeti.[5316] Ya dutiyasmi thane khīra hoti, tena mahesī yāpeti. Ya tatiyasmi thane khīra hoti, tena brāhmao purohito yāpeti. Ya catutthasmi thane khīra hoti, tena aggi juhanti.[5317] Avasesena[5318] vacchako yāpeti, so evamāha: ettakā[5319] usabhā[5320] haññantu[5321] yaññatthāya,[5322] ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā[5323] haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu[5324] yūpatthāya,[5325] ettakā dabbā[5326] lūyantu[5327] barihisatthāyā”ti.[5328]                         “Yepassa te honti dāsāti vā pessāti vā kammakarā”ti vā, tepi daṇḍatajjitā[5329] bhayatajjitā assumukhā rudamānā[5330] parikammāni[5331] karonti.                                                               Aya vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.

11. Katamo ca bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto? So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitībhūto sukhapaisavedi brahmabhūtena attanā viharati.

12. Idha bhikkhave Tathāgato loke uppajjati Araha Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro Purisadammasārathi Satthā devamanussāna Buddho Bhagavā. So ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā sacchikatvā pavedeti. So dhamma deseti: ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa sāttha sabyañjana kevalaparipuṇṇa parisuddha brahmacariya pakāseti.

13. Ta dhamma suṇāti gahapati vā gahapatiputto vā aññatarasmi vā kule paccājāto. So ta dhamma sutvā Tathāgate saddha pailabhati. So tena saddhāpailābhena samannāgato iti paisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu, yannūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyanti. So aparena samayena appa vā bhogakkhandha pahāya mahanta vā bhogakkhandha pahāya appa vā ñātiparivaṭṭa pahāya mahanta vā ñātiparivaṭṭa pahāya kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajati.

14. So eva pabbajito samāno bhikkhūna sikkhāsājīvasamāpanno pāṇātipāta pahāya pāṇātipātā paivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādāna pahāya adinnādānā paivirato hoti, dinnādāyī dinnapāṭikakhī athenena sucibhūtena attanā viharati. Abrahmacariya pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvāda pahāya musāvādā paivirato hoti, saccavādī saccasandho theto paccayiko avisavādako lokassa. Pisuna vāca pahāya pisunāya vācāya paivirato hoti, ito sutvā na amutra akkhātā imesa bhedāya,amutra vā sutvā na imesa akkhātā amūsa bhedāya, iti bhinnāna vā sandhātā sahitāna vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakarai vāca bhāsitā hoti. Pharusa vāca pahāya pharusāya vācāya paivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayagamā porī bahujanakantā bahujanamanāpā, tathārūpa vāca bhāsitā hoti. Samphappalāpa pahāya samphappalāpā paivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.                                                                        So bījagāmabhūtagāmasamārambhā paivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paivirato hoti. Mālāgandhavilepanadhāraamaṇḍanavibhūsanaṭṭhānā paivirato hoti. Uccāsayanamahāsayanā paivirato hoti. Jātarūparajatapaiggahanā paivirato hoti āmakadhaññapaiggahanā paivirato hoti. Āmakamasapaiggahanā paivirato hoti. Itthikumārikapaiggahanā paivirato hoti. Dāsidāsapaiggahanā paivirato hoti. Ajeakapaiggahanā paivirato hoti. Kukkuasūkarapaiggahanā paivirato hoti. Hatthigavāssavaavāpaiggahanā paivirato hoti. Khettavatthupaiggahanā paivirato hoti. Dūteyyapahīnagamanānuyogā paivirato hoti. Kayavikkayā paivirato hoti. Tulākūṭakasakuamānakūṭā paivirato hoti. Ukkoanavañcananikatisāciyogā paivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paivirato hoti.

15. So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuo yena yeneva eti, sapattabhārova eti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhatta anavajjasukha paisavedeti.

16. So cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena cakkhundriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati cakkhundriya, cakkhundriye savara āpajjati.                                                                               Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena sotindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati.                          Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena ghānindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānindriya ghānindriye savara āpajjati.                 Jivhāya rasa ghāyitvā sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena jivhindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati.                  Kāyena phoṭṭhabba phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraameta kāyindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati.                  Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraameta manindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati manindriya, manindriye savara āpajjati. So iminā ariyena indriyasavarena samannāgato ajjhatta abyāsekasukha paisavedeti.

17. So abhikkante paikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saghāṭipattacīvaradhārae sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī hoti.

18. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasavarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivitta senāsana bhajati. Arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa palālapuñja.

19. So pacchābhatta piṇḍapātapaikkanto nisīdati pallaka ābhujitvā uju kāya panidhāya, parimukha sati upaṭṭhapetvā. so abhijjha loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya citta parisodheti. Byāpādapadosa pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā citta parisodheti, thīnamiddha pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā citta parisodheti, uddhaccakukkucca pahāya anuddhato viharati ajjhatta vūpasantacitto. Uddhaccakukkuccā citta parisodheti. Vicikiccha pahāya tiṇṇavicikiccho viharati akathakathī kusalesu dhammesu. Vicikicchāya citta parisodheti.

20. So ime pañca nīvarae pahāya cetaso upakkilese paññāya dubbalīkarae, vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati.

21. Vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati.

22. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti:upekkhako satimā sukhavihārīti ta tatiya jhāna upasampajja viharati.

23. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsati pārisuddhi catuttha jhāna upasampajja viharati.

24. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte pubbe nivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati, seyyathīda: ekampi jāti dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati.

25. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cutūpapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upapannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

26. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmeti. So ida dukkhanti yathābhūta pajānāti. Aya dukkhasamudayoti yathābhūta pajānāti. Aya dukkhanirodhoti yathābhūta pajānāti. Aya dukkhanirodhagāminīpaipadāti yathābhūta pajānāti, ime āsavāti yathābhūta pajānāti. Aya āsavasamudayoti yathābhūta pajānāti. Aya āsavanirodhoti yathābhūta pajānāti. Aya āsavanirodhagāminīpaipadāti yathābhūta pajānāti.

27. Tassa eva jānato eva passato kāmāsavā pi citta vimuccati. Bhavāsavāpi citta vimuccati. Avijjāsavā pi citta vimuccati. Vimuttasmi vimuttamiti ñāṇa hoti. Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānāti.

28. Aya vuccati bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhuto sukhapaisavedi brahmabhūtena attanā viharatī'ti.

“Idamavoca Bhagavā. Attamanā te bhikkhu Bhagavato bhāsita abhinandun”ti.

~ Kandaraka sutta pahama. ~

 

(M.52.) Aṭṭhakanāgarasutta

1. Eva me suta. Eka samaya āyasmā Ānando Vesāliya viharati Beluvagāmake.

2. Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputta anuppatto hoti kenacideva[5332] karaṇīyena.[5333] Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu tenupasakami, upasakamitvā ta bhikkhu abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Dasamo gahapati Aṭṭhakanāgaro ta bhikkhu etadavoca: “Kahannu kho bhante āyasmā Ānando etarahi viharati? Dassanakāmā[5334] hi maya ta āyasmanta Ānandan”ti.        “Eso gahapati āyasmā Ānando Vesāliya viharati Beluvagāmake”ti.

3. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte ta karaṇīya tīretvā[5335] yena Vesālī yena Beluvagāmako yenāyasmā Ānando tenupasakami, upasakamitvā āyasmanta Ānanda abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmanta Ānanda etadavoca:                                                          Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto.[5336] Yattha bhikkhuno appamattassa[5337] ātāpino[5338] pahitattassa[5339] viharato, avimutta vā citta vimuccati, aparikkhīṇā vā āsavā parikkhaya gacchanti, ananuppatta vā anuttara yogakkhema anupāpuṇātī”ti?[5340]                                            “Atthi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto. Yattha bhikkhuno appamattassa ātāpino pahitattassa viharato, avimuttañceva citta vimuccati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇātī”ti.                                                                         Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto. Yattha bhikkhuno appamattassa ātāpino pahitattassa viharato, avimuttañceva citta vimuccati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇātī”ti?

4. Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. So iti paisañcikkhati:[5341] “Idampi kho pahama jhāna abhisakhata[5342] abhisañcetayita;[5343] ya kho pana kiñci abhisakhata abhisañcetayita tadanicca[5344] nirodhadhamman”ti[5345] pajānāti. So tattha hito[5346] āsavāna khaya pāpuṇāti, no ce āsavāna khaya pāpuṇāti; teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā, opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                              Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato, avimuttañceva citta vimuccati, aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

5. Puna ca para gahapati bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. So iti paisañcikkhati: “Idampi kho dutiya jhāna abhisakhata abhisañcetayita, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti. So tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti; teneva dhammarāgena tāya dhammanandiyā, pañcanna orambhāgiyāna sayojanāna parikkhayā, opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                            Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato, avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti. Ananuppattañca anuttara yogakkhema anupāpuṇāti.

6. Puna ca para gahapati bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: “Upekkhako satimā sukhavihārī”ti ta tatiya jhāna upasampajja viharati. So itipaisañcikkhati: “Idampi kho tatiya jhāna abhisakhata abhisañcetayita, ya kho pana kiñci abhisakhata abhisañcetayita, tadanicca nirodhadhamman”ti pajānāti. So tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                                            Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

7. Puna ca para gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsati pārisuddhi catuttha jhāna upasampajja viharati. So itipaisañcikkhati: “Idampi kho catuttha jhāna abhisakhata abhisañcetayita, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                         Ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

 

8. Puna ca para gahapati bhikkhu mettāsahagatena cetasā eka disa pharitvā viharati. Tathā dutiya, tathā tatiya, tathā catutthi iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paisañcikkhati: “Ayampi kho mettācetovimutti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                             Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

9. Puna ca para gahapati bhikkhu karuṇāsahagatena cetasā eka disa pharitvā viharati. Tathā dutiya, tathā tatiya, tathā catutthi, iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paisañcikkhati: “Ayampi kho karuṇācetovimutti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                      Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

10. Puna ca para gahapati bhikkhu muditāsahagatena cetasā eka disa pharitvā viharati. Tathā dutiya, tathā tatiya, tathā catutthi iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paisañcikkhati: “Ayampi kho muditācetovimutti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                       Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

11. Puna ca para gahapati bhikkhu upekkhāsahagatena cetasā eka disa pharitvā viharati. Tathā dutiya, tathā tatiya, tathā catutthi iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. So iti paisañcikkhati: “Ayampi kho upekkhācetovimutti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                         Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

12. Puna ca para gahapati bhikkhu sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārāananto ākāso’ti ākāsānañcāyatana upasampajja viharati. So iti paisañcikkhati: “Ayampi kho pana ākāsānañcāyatanasamāpatti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                    Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

13. Puna ca para gahapati bhikkhu sabbaso ākāsānañcāyatana samatikkamma ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati. So iti paisañcikkhati: “Ayampi kho viññāṇañcāyatana samāpatti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti. So tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khayā pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                              Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti, ananuppattañca anuttara yogakkhema anupāpuṇāti.

14. Puna ca para gahapati bhikkhu sabbaso viññāṇañcāyatana samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati. So iti paisañcikkhati: “Ayampi kho ākiñcaññāyatanasamāpatti abhisakhatā abhisañcetayitā, ya kho pana kiñci abhisakhata abhisañcetayita tadanicca nirodhadhamman”ti pajānāti, so tattha hito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti, teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna sayojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.                                                                Ayampi kho gahapati tena Bhagavatā jānatā passatā Arahatā Sammāsambuddhena ekadhammo akkhāto, yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva citta vimuccati. Aparikkhīṇā ca āsavā parikkhaya gacchanti. Ananuppattañca anuttara yogakkhema anupāpuṇāti.

15. Eva vutte, Dasamo gahapati Aṭṭhakanāgaro āyasmanta Ānanda etadavoca: “Seyyathāpi bhante Ānanda puriso eka nidhimukha[5347] gavesanto,[5348] sakideva[5349] ekādasa[5350] nidhimukhāni adhigaccheyya.[5351] Evameva kho aha bhante eka amatadvāra[5352] gavesanto, sakideva ekādasa amatadvārāni alattha savaṇāya.[5353] Seyyathāpi bhante purisassa agāra[5354] ekādasadvāra, so tasmi agāre āditte,[5355] ekamekenapi[5356] dvārena sakkueyya,[5357] attāna sotthi[5358] kātu. Evameva kho aha bhante imesa ekādasanna amatadvārāna ekamekenapi amatadvārena sakkuissāmi, attāna sotthi kātu. Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhana pariyesissanti.[5359] Ki panāha āyasmato Ānandassa pūja na karissāmī”ti?

16. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtañca Vesālikañca bhikkhusagha sannipātāpetvā[5360] paṇītena khādanīyena bhojanīyena sahatthā santappesi[5361] sampavāresi.[5362] Ekamekañca bhikkhu paccekadussayugena[5363] acchādesi,[5364] āyasmanta Ānanda ticīvarena acchādesi. Āyasmato ca Ānandassa pañcasata[5365] vihāra kārāpesī”ti.[5366]

~ Aṭṭhakanāgarasutta dutiya.  ~

 

(M.53.) Sekhasutta

1. Eva me suta. Eka samaya Bhagavā Sakkesu viharati Kapilavatthusmi Nigrodhārāme.

 

2. Tena kho pana samayena Kāpilavatthavāna Sakyāna nava[5367] santhāgāra[5368] acirakārita[5369]

hoti anajjhāvuttha[5370] samaena vā brāhmaena vā kenaci vā manussabhūtena. Atha kho

Kāpilavatthavā Sakyā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā

ekamanta nisīdisu. Ekamanta nisinnā kho Kāpilavatthavā Sakyā Bhagavanta etadavocu:

“Idha bhante Kāpilavatthavāna Sakyāna nava santhāgāra acirakārita anajjhāvuttha

samaena vā brāhmaena vā kenaci vā manussabhūtena, ta bhante Bhagavā pahama

paribhuñjatu,[5371] Bhagavatā pahama paribhutta pacchā[5372] Kāpilavatthavā Sakyā paribhuñjissanti. Tadassa Kāpilavatthavāna Sakyāna dīgharatta hitāya sukhāyā”ti.

 

3. Adhivāsesi Bhagavā tuhībhāvena. Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsana

viditvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā yena santhāgāra

tenupasakamisu, upasakamitvā sabbasanthari santhāgāra santharitvā[5373] āsanāni paññāpetvā[5374]

udakamaika[5375] patiṭṭhāpetvā[5376] telappadīpa āropetvā[5377] yena Bhagavā tenupasakamisu,

upasakamitvā Bhagavanta abhivādetvā ekamanta aṭṭhasu. Ekamanta hitā kho

Kāpilavatthavā Sakyā Bhagavanta etadavocu:

“Sabbasanthari santhata bhante santhāgāra āsanāni paññattāni, udakamaiko patiṭṭhāpito,

telappadīpo āropito, yassadāni bhante Bhagavā kāla maññatī”ti.[5378]

 

4. Atha kho Bhagavā nivāsetvā pattacīvara ādāya saddhi bhikkhusaghena yena santhāgāra

tenupasakami, upasakamitvā pāde pakkhāletvā[5379] santhāgāra pavisitvā majjhima thambha[5380]

nissāya[5381] puratthābhimukho[5382] nisīdi, bhikkhu sagho pi kho pāde pakkhāletvā santhāgāra

pavisitvā pacchima bhitti[5383] nissāya puratthābhimukho nisīdi Bhagavanta yeva purakkhatvā.[5384]

Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāra pavisitvā puratthima bhitti nissāya

pacchāmukhā nisīdisu Bhagavantayeva purakkhatvā.

 

5. Atha kho Bhagavā Kāpilavatthave Sakye bahudevaratti[5385] dhammiyā kathāya sandassetvā[5386]

samādapetvā[5387] samuttejetvā[5388] sampahasetvā[5389] āyasmanta Ānanda āmantesi:

“Paibhātu[5390] ta Ānanda Kāpilavatthavāna Sakyāna sekho pāṭipado[5391] piṭṭhi[5392] me āgilāyati.[5393]

Tamaha āyamissāmī”ti.[5394]

“Eva bhante”tikho āyasmā Ānando Bhagavato paccassosi.

Atha kho Bhagavā catuggua[5395] saghāṭi paññāpetvā dakkhiena passena sīhaseyya kappesi[5396]

pāde pāda accādhāya,[5397] sato sampajāno uṭṭhānasañña manasikaritvā.

 

6. Atha kho āyasmā Ānando mahānāma Sakya āmantesi:

“Idha mahānāma ariyasāvako sīlasampanno hoti. Indriyesu guttadvāro hoti. Bhojane mattaññū

hoti. Jāgariya anuyutto hoti. Sattahi saddhammehi samannāgato hoti. Catunna jhānāna

ābhicetasikāna[5398] diṭṭhadhammasukhavihārāna nikāmalābhī[5399] hoti akicchalābhī[5400] akasiralābhī.[5401]

 

7. Kathañ ca mahānāma ariyasāvako sīlasampanno hoti? “Idha mahānāma ariyasāvako sīlavā hoti.

Pātimokkhasavarasavuto viharati ācāragocarasampanno, aumattesu vajjesu bhayadassāvī

samādāya sikkhati sikkhāpadesu; eva kho mahānāma ariyasāvako sīlasampanno hoti.”

 

8. Kathañca mahānāma ariyasāvako indriyesu guttadvāro hoti? “Idha mahānāma ariyasāvako

cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraamena

cakkhundriya asavuta viharanta abhijjhādomanassā pāpakā akusalā dhammā

anvāssaveyyu. Tassa savarāya paipajjati, rakkhati cakkhundriya, cakkhundriye savara

āpajjati.

Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraameta sotindriya

asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa

savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati.

Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena

ghānindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu,

tassa savarāya paipajjati, rakkhati ghānindriya, ghānindriye savara āpajjati.

Jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraameta

jivhindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu,

tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati.

Kāyena phoṭṭhabba phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena

kāyindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu,

tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati.

Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraameta

manendriya manindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā

anvāssaveyyu, tassa savara paipajjati, rakkhati manindriya, manindriye savara āpajjati.

Eva kho mahānāma ariyasāvako indriyesu guttadvāro hoti.

 

9. Kathañca mahānāma ariyasāvako bhojane mattaññū hoti? “Idha mahānāma ariyasāvako 

paisakhāyoniso āhāra āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya

yāvadeva imassa kāyassa hitiyā yāpanāya, vihisūparatiyā brahmacariyānuggahāya. Iti purāṇañca

vedana paihakhāmi. Navañca vedana na uppādessāmi, yātrā ca me bhavissati anavajjatā ca

phāsuvihāro cā”ti. Eva kho mahānāma ariyasāvako bhojane mattaññū hoti.

 

10. Kathañca mahānāma ariyasāvako jāgariya anuyutto hoti? “Idha mahānāma ariyasāvako

divasa cakamena nisajjāya āvaraṇīyehi dhammehi citta parisodheti, rattiyā pahama yāma

cakamena nisajjāya āvaraṇīyehi dhammehi citta parisodheti, rattiyā majjhima yāma

dakkhiena passena sīhaseyya kappeti pāde pāda accādhāya sato sampajāno uṭṭhānasañña

manasikaritvā. Rattiyā pacchima yāma paccuṭṭhāya cakamena nisajjāya āvaraṇīyehi dhammehi

citta parisodheti.” Eva kho mahānāma ariyasāvako jāgariya anuyutto hoti.

 

11. Kathañca mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti? “Idha mahānāma

ariyasāvako saddho hoti saddahati[5402] Tathāgatassa bodhi: “Itipi so Bhagavā Araha

Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro purisadammasārathi Satthā

devamanussāna Buddho Bhagavā”ti.

 

12. Hirimā hoti hirīyati.[5403] Kāyaduccaritena vacīduccaritena manoduccaritena. Hirīyati pāpakāna

akusalāna dhammāna samāpattiyā.[5404]

 

13. Ottāpī hoti ottappati.[5405] Kāyaduccaritena vacīduccaritena manoduccaritena. Ottappati pāpakāna

akusalāna dhammāna samāpattiyā.

 

14. Bahussuto hoti sutadharo sutasannicayo.[5406] Ye te dhammā ādikalyāṇā majjhekalyāṇā

pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇa parisuddha brahmacariya abhivadanti.

Tathārūpāssa[5407] dhammā bahussutā honti dhatā[5408] vacasā paricitā[5409] manasānupekkhitā[5410] diṭṭhiyā

suppaividdhā.[5411]

 

15. Āraddhaviriyo[5412] viharati akusalāna dhammāna pahānāya kusalāna dhammāna

upasampadāya,[5413] thāmavā[5414] dahaparakkamo[5415] anikkhittadhuro[5416] kusalesu dhammesu.

 

16. Satimā hoti paramena satinepakkena[5417] samannāgato. Cirakatampi[5418] cirabhāsitampi saritā[5419]

anussaritā.

 

17. Paññavā[5420] hoti udayatthagāminiyā,[5421] paññāya samannāgato ariyāya nibbedhikāya[5422]

sammādukkhakkhayagāminiyā. Eva kho mahānāma ariyasāvako sattahi saddhammehi

samannāgato hoti.

 

18. Kathañca mahānāma ariyasāvako catunna jhānāna ābhicetasikāna diṭṭhadhamma-

sukhavihārāna nikāmalābhī hoti akicchalābhī akasiralābhī? “Idha mahānāma ariyasāvako

vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha

pahama jhāna upasampajja viharati.Vitakkavicārāna vūpasamā ajjhatta sampasādana

cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja

viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena

paisavedeti.Yanta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti ta tatiya jhāna

upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna

atthagamā adukkha asukha upekkhāsati pārisuddhi catuttha jhāna upasampajja viharati.”

Eva kho mahānāma ariyasāvako catunna jhānāna ābhicetasikāna

diṭṭhadhammasukhavihārāna nikāmalābhī hoti akicchalābhī akasiralābhī.

 

19. Yato kho mahānāma ariyasāvako eva sīlasampanno hoti. Eva indriyesu guttadvāro hoti.

Eva bhojane mattaññū hoti. Eva jāgariya anuyutto hoti. Eva sattahi saddhammehi

samannāgato hoti. Eva catunna jhānāna ābhicetasikāna diṭṭhadhammasukhavihārāna

nikāmalābhī hoti akicchalābhī akasiralābhī. Aya vuccati mahānāma ariyasāvako sekho pāṭipado

apuccaṇḍatāya[5423] samāpanno bhabbo[5424] abhinibbhidāya[5425] bhabbo sambodhāya bhabbo anuttarassa

yogakkhemassa adhigamāya.

Seyyathāpi mahānāma kukkuiyā[5426] aṇḍāni aṭṭha vā dasa vā dvādasa[5427] vā, tānassu kukkuiyā sammā

adhisayitāni[5428] sammā pariseditāni[5429] sammā paribhāvitāni;[5430] kiñcāpi tassā kukkuiyā na eva icchā

uppajjeyya: ‘Aho vatime kukkuapotakā pādanakhasikhāya[5431] vā mukhatuṇḍakena[5432] vā aṇḍakosa

padāḷetvā[5433] sotthinā abhinibbhijjeyyun’ti.[5434] Atha kho bhabbāva te kukkuapotakā

pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosa padāḷetvā sotthinā abhinibbhijjitu.

Evameva kho mahānāma yato ariyasāvako eva sīlasampanno hoti. Eva indriyesu guttadvāro hoti.

Eva bhojane mattaññū hoti. Eva jāgariya anuyutto hoti. Eva sattahi saddhammehi

samannāgato hoti. Eva catunna jhānāna ābhicetasikāna diṭṭhadhammasukhavihārāna

nikāmalābhī hoti akicchalābhī akasiralābhī. Aya vuccati mahānāma ariyasāvako sekho pāṭipado

apuccaṇḍatāya samāpanno bhabbo abhinibhidāya bhabbo sambodhāya bhabbo anuttarassa

yogakkhemassa adhigamāya.

 

20. Sa kho so mahānāma ariyasāvako imayeva anuttara upekkhāsati pārisuddhi āgamma

anekavihita pubbenivāsa anussarati. Seyyathīda: ‘ekampi jāti dvepi jātiyo, tissopi jātiyo

catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo

paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi

vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro

eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi

evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So

tato cuto idhūpapanno’ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati. Ayamassa

pahamābhinibhidā[5435] hoti kukkuacchāpakasseva[5436] aṇḍakosamhā.

 

21. Sa kho so mahānāma ariyasāvako imayeva anuttara upekkhāsati pārisuddhi āgamma

dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine

paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ayamassa

dutiyābhinibhidā hoti kukkuacchāpakasseva aṇḍakosamhā.

 

22. Sa kho so mahānāma ariyasāvako imayeva anuttara upekkhā satipārisuddhi āgamma

āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā

sacchikatvā upasampajja viharati ayamassa tatiyābhinibhidā hoti kukkuacchāpakasseva

aṇḍakosamhā.

 

23. Yampi kho mahānāma ariyasāvako sīlasampanno hoti, idampissa hoti caraasmi.[5437] Yampi

mahānāma ariyasāvako indriyesu guttadvāro hoti idampissa, hoti caraasmi. Yampi mahānāma

ariyasāvako bhojane mattaññū hoti, idampissa hoti caraasmi. Yampi mahānāma ariyasāvako

jāgariya anuyutto hoti, idampissa hoti caraasmi. Yampi mahānāma ariyasāvako sattahi

saddhammehi samannāgato hoti, idampissa hoti caraasmi. Yampi mahānāma ariyasāvako

catunna jhānāna ābhicetasikāna diṭṭhadhammasukhavihārāna nikāmalābhī hoti akicchalābhī

akasiralābhī, idampissa hoti caraasmi.

 

24. Yampi kho mahānāma ariyasāvako anekavihita pubbenivāsa anussarati. Seyyathīda:

ekampi jāti, dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo

tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi

anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo

evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto

amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro

evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāra

sauddesa anekavihita pubbenivāsa anussarati. Idampissa hoti vijjāya. Yampi mahānāma

ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne

upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti,

idampissa hoti vijjāya. Yampi mahānāma ariyasāvako āsavāna khayā anāsava cetovimutti

paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharati, idampissa hoti

vijjāya.

 

25. Aya vuccati mahānāma ariyasāvako vijjāsampanno itipi, caraasampanno itipi,

vijjācaraasampanno itipi, brahmunā kho panesā mahānāma Sanakumārena gāthā bhāsitā:

  Khattiyo seṭṭho janetasmi ye gottapaisārino,[5438]

Vijjācaraasampanno so seṭṭho devamānuse”ti.[5439]

“Sā kho panesā mahānāma brahmunā Sanakumārena gāthā sugītā[5440] na duggītā, subhāsitā na

dubbhāsitā, atthasahitā no anatthasahitā anumatā[5441] Bhagavatā”ti.

 

26. Atha kho Bhagavā uṭṭhahitvā āyasmanta Ānanda āmantesi: “Sādhu sādhu Ānanda, sādhu

kho tva Ānanda Kāpilavatthavāna Sakyāna sekha pāṭipada abhāsī”ti.

“Idamavocāyasmā Ānando, samanuñño[5442] Satthā ahosi. Attamanā Kāpilavatthavā Sakyā āyasmato

Ānandassa bhāsita abhinandun”ti.

~ Sekhasutta tatiya. ~

 

(M.54.)Potaliya sutta

1. Eva me suta. Eka samaya Bhagavā Aguttarāpesu viharati Āpaa[5443] nāma

Aguttarāpāna nigamo.

 

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya āpaa piṇḍāya pāvisi.

Āpae piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yenaññataro Vanasaṇḍo tenupasakami

divāvihārāya. Ta Vanasaṇḍa ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisīdi.

 

3. Potaliyopi kho gahapati sampannanivāsanapāpurao[5444] chattupāhanāhi[5445] jaghāvihāra[5446]

anuvicaramāno anucakamamāno[5447] yena so Vanasaṇḍo tenupasakami, ta Vanasaṇḍa

ajjhogahetvā yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi.

Sammodanīya katha sārāṇīya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hita kho

Potaliya gahapati Bhagavā etadavoca:

Savijjante[5448] kho gahapati āsanāni sace ākakhasi nisīdā”ti. Eva vutte, Potaliyo gahapati:

Gahapativādena ma samao Gotamo samudācaratī”ti,[5449] kupito anattamano tuhī ahosi.

Dutiyampi kho Bhagavā Potaliya gahapati etadavoca: “Savijjante kho gahapati āsanāni, sace

ākakhasi nisīdā”ti. Eva vutte, Potaliyo gahapati: “Gahapativādena ma samao Gotamo

samudācaratī”ti, kupito anattamano tuhī ahosi.

Tatiyampi kho Bhagavā Potaliya gahapati etadavoca: “Savijjante kho gahapati āsanāni, sace

ākakhasi nisidā”ti. Eva vutte, Potaliyo gahapati: “Gahapativādena ma samao Gotamo

samudācarati”ti, kupito anattamano Bhagavanta etadavoca: “Tayida bho Gotama nacchanna,[5450]

tayida nappatirūpa,[5451] ya ma tva gahapati vādena samudācarasī”ti.

“Te hi te gahapati ākārā[5452] te ligā[5453] te nimittā[5454] yathā ta gahapatissā”ti.

“Tathāhi pana me bho Gotama sabbe kammantā[5455] paikkhittā,[5456] sabbe vohārā[5457] samucchinnā”ti.[5458]

“Yathā katha[5459] pana te gahapati sabbe kammantā paikkhittā, sabbe vohārā samucchinnā”ti?

Idha me bho Gotama ya ahosi dhana vā dhañña vā rajata vā jātarūpa[5460] vā sabba ta

puttāna dāyajja[5461] niyyāta,[5462] tatthāha anovādī[5463] anupavādī[5464] ghāsacchādanaparamo[5465] viharāmi.

Eva kho me bho Gotama sabbe kammantā paikkhittā sabbe vohārā samucchinnā”ti.

Aññathā[5466] kho tva gahapati vohārasamuccheda[5467] vadesi;[5468] aññathā ca pana ariyassa vinaye

vohārasamucchedo hotī”ti.

“Yathā katha pana bhante ariyassa vinaye vohārasamucchedo hoti? Sādhu me bhante Bhagavā

tathā dhamma desetu, yathā ariyassa vinaye vohārasamucchedo hotī”ti.

“Tena hi gahapati suṇāhi sādhuka manasikarohi bhāsissāmī”ti.

“Eva bhante”ti kho Potaliyo gahapati Bhagavato paccassosi. Bhagavā etadavoca:

 

4. “Aṭṭha[5469] kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya savattan”ti.[5470]

Katame aṭṭha?

Apāṇātipāta nissāya pāṇātipāto pahātabbo, dinnādāna nissāya adinnādāna pahātabba,

sacca vāca nissāya musāvādo pahātabbo, apisuna vāca nissāya pisunā vācā pahātabbā,

agiddhilobha nissāya giddhilobho[5471] pahātabbo, anindārosa nissāya nindāroso[5472] pahātabbo,

akodhūpāyāsa nissāya kodhūpāyāso[5473] pahātabbo, anatimāna nissāya atimāno[5474] pahātabbo. Ime

kho gahapati aṭṭhadhammā sakhittena vuttā vitthārena avibhattā[5475] ariyassa vinaye

vohārasamucchedāya savattantī”ti.

 

5. “Ye me bhante Bhagavatā aṭṭha dhammā sakhittena vuttā vitthārena avibhattā ariyassa vinaye

vohārasamucchedāya savattan”ti.

“Sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu[5476] anukampa upādāyā”ti.

“Tena hi gahapati suṇāhi sādhuka manasikarohi, bhāsissāmī”ti.

“Eva bhante”ti kho Potaliyo gahapati Bhagavato paccassosi Bhagavā etadavoca:

 

6. Apāṇātipāta nissāya pāṇātipāto pahātabbo”ti iti kho paneta vutta, kiñceta[5477] paicca[5478]

vutta. Idha gahapati ariyasāvako iti paisañcikkhati:[5479] Yesa[5480] kho aha sayojanāna[5481] hetu[5482]

pāṇātipāti assa, tesāha sayojanāna pahānāya samūcchedāya paipanno.[5483] Ahañceva kho

pana pāṇātipāti assa, attāpi ma upavadeyya[5484] pāṇātipātapaccayā. Anuvicca[5485] viññū

garaheyyu[5486] pāṇātipātapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikakhā

pāṇātipātapaccayā. Etadeva kho pana sayojana eta nīvaraa[5487] yadida pāṇātipāto,

ye ca pāṇātipātapaccayā uppajjeyyu āsavā vighātapariḷāhā,[5488] pāṇātipātā paiviratassa[5489] eva sa te

āsavā vighātapariḷāhā na honti. ‘Apāṇātipāta nissāya pāṇātipāto pahātabbo’ti iti ya ta

vutta, idameta paicca vutta.

 

7. ‘Dinnādāna nissāya adinnādāna pahātabban’ti iti kho paneta vutta, kiñceta paicca

vutta. Idha gahapati ariyasāvako iti paisañcikkhati: Yesa kho aha sayojanāna hetu

adinnādāyī assa, tesāha sayojanāna pahānāya samucchedāya paipanno. Ahañceva kho pana

adinnādāyī assa, attāpi ma upavadeyya adinnādānapaccayā. Anuvicca viññū garaheyyu

adinnādānapaccayā. Kāyassa bhedā parammaraṇā duggati pāṭikakhā adinnādānapaccayā. Etadeva

etadeva kho pana sayojana eta nīvaraa yadida adinnādāna, ye ca adinnādānapaccayā

uppajjeyyu āsavā vighātapariḷāhā. Adinnādānā paiviratassa evasa te āsavā vighātapariḷāhā na

honti. ‘Dinnādāna nissāya adinnādāna pahātabban’ti iti ya ta vutta, idameta paicca

vutta.

 

8. ‘Sacca vāca nissāya musāvādo pahātabbo’ti iti kho paneta vutta kiñceta paicca

vutta. Idha gahapati ariyasāvako iti paisañcikkhati: Yesa kho aha sayojanāna hetu

musāvādī assa. Tesāha sayojanāna pahānāya samucchedāya paipanno. Ahañceva kho pana

musāvādī assa, attāpi ma upavādeyya musāvādapaccayā. Anuvicca viññū garaheyyu

musāvādapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikakhā musāvādapaccayā etadeva kho

pana sayojana eta nīvaraa yadida musāvādo, ye ca musāvādapaccayā uppajjeyyu āsavā

vighātapariḷāhā. Musāvādā paiviratassa evasa te āsavā vighātapariḷāhā na honti. ‘Sacca vāca

nissāya musāvādo pahātabbo’ti iti ya ta, vutta idameta paicca vutta.

 

9. ‘Apisuna vāca nissāya pisunā vācā pahātabbā’ti iti kho paneta vutta, kiñceta paicca

vutta. Idha gahapati ariyasāvako iti paisañcikkhati: yesa kho aha sayojanāna hetu

pisunāvāco assa, tesāha sayojanāna pahānāya samucchedāya paipanno ahañceva kho pana

pisunāvāco assa, attāpi ma upavādeyya pisunā vācapaccayā. Anuvicca viññū garaheyyu

pisunāvācapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikakhā pisunāvācapaccayā. Etadeva

kho pana sayojagana eta nīvaraa yadida suna pisunā vācā, ye ca pisunāvācapaccayā

uppajjeyyu āsavā vighātapariḷāhā pisunā vācā paiviratassa evasa te āsavā vighātapariḷāhā na

honti. ‘Apisuna vāca nissāya pisunā vācā pahātabbā’ti iti ya ta vutta, idameta paicca

vutta.

 

10. ‘Agiddhilobha nissāya giddhilobho pahātabbo’ti iti kho paneta vutta, kiñceta paicca

vutta. Idha gahapati ariyasāvako iti paisañcikkhati: yesa kho aha sayojanāna hetu

giddhilobhī assa, tesāha sayojanāna pahānāya samucchedāya paipanno ahañceva kho pana

giddhilobhī assa, attāpi ma upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyu

giddhilobhapaccayā, kāyassa bhedā parammaraṇā duggati pāṭikakhā giddhilobhapaccayā. Etadeva

etadeva kho pana sayojana eta nīvaraa yadida giddhilobho, ye ca giddhilobhapaccayā

uppajjeyyu āsavā vighātapariḷāhā. Agiddhilobhissa evasa te āsavā vighātapariḷāhā na honti.

‘Agiddhilobha nissāya giddhilobho pahātabbo’ti iti ya ta vutta, idameta paicca vutta.

 

11. ‘Anindārosa nissāya nindāroso pahātabbo’ti iti kho paneta vutta, kiñceta paicca vutta.

Idha gahapati ariyasāvako iti paisañcikkhati: yesa kho aha sayojanāna hetu nindārosī assa,

tesāha sayojanāna pahānāya samucchedāya paipanno. Ahañceva kho pana nindārosī assa,

attāpi ma upavadeyya nindārosapaccayā anuvicca viññū garaheyyu nindārosapaccayā, kāyassa

bhedā parammaraṇā duggati pāṭikakhā nindārosapaccayā. Etadeva kho pana sayojana eta

nīvaraa yadida nindāroso. Ye ca nindārosapaccayā uppajjeyyu āsavā vighātapariḷāhā.

Anindārosissa evasa te āsavā vighātapariḷāhā na honti. ‘Anindārosa nissāya nindāroso

pahātabbo’ti iti ya ta vutta, idameta paicca vutta.

 

12. ‘Akodhūpāyāsa nissāya kodhūpāyāso pahātabbo’ti iti kho paneta vutta, kiñceta paicca

vutta. Idha gahapati ariyasāvako iti paisañcikkhati: yesa kho aha sayojanāna hetu

kodhūpāyāsī assa, tesāha sayojanāna pahānāya samucchedāya paipanno. Ahañceva kho

pana kodhūpāyāsī assa, attāpi ma upavadeyya kodhūpāyāsapaccayā, anuvicca viññū garaheyyu

kodhūpāyāsa paccayā, kāyassa hedā parammaraṇā duggati pāṭikakhā kodhūpāyāsapaccayā. Etadeva

kho pana sayojana eta nīvaraa yadida kodhūpāyāso, ye ca kodhūpāyāsapaccayā

uppajjeyyu āsavā vighātapariḷāhā. Akodhūpāyāsissa evasa te āsavā vighātapariḷāhā na honti.

‘Akodhūpāyāsa nissāya kodhūpāyāso pahātabbo’ti iti ya ta vutta, idameta paicca vutta.

 

13. ‘Anatimāna nissāya atimāno pahātabbo’ti iti kho paneta vutta, kiñceta paicca vutta.

Idha gahapati ariyasāvako iti paisañcikkhati: yesa kho aha sayojanāna hetu atimānī assa,

te sāha sayojanāna pahānāya samucchedāya paipanno. Ahañceva kho pana atimānī assa,

attāpi ma upavadeyya atimānapaccayā, anuvicca viññū garaheyyu atimānapaccayā, kāyassa

bhedā parammaraṇā duggati pāṭikakhā atimānapaccayā. Etadeva kho pana sayojana eta

nīvaraa yadida atimāno, ye ca atimānapaccayā uppajjeyyu āsavā vighātapariḷāhā,

anatimānissa evasa te āsavā vighātapariḷāhā na honti. ‘Anatimāna nissāya atimāno pahātabbo’ti

iti ya ta vutta idameta paicca vutta.

 

14. “Ime kho gahapati aṭṭha dhammā sakhittena vuttā vitthārena vibhattā ye ariyassa vinaye

vohārasamucchedāya savattanti. Na tveva tāva ariyassa vinaye sabbena sabba sabbathā[5490]

sabba vohārasamucchedo hotī”ti.[5491]

“Yathā katha pana bhante ariyassa vinaye sabbena sabba sabbathā sabba vohārasamucchedo

hoti? Sādhu me bhante Bhagavā tathā dhamma desetu yathā ariyassa vinaye sabbena sabba

sabbathā sabba vohārasamucchedo hotī”ti.

“Tena hi gahapati suṇāhi. Sādhuka manasikarohi, bhāsissāmī”ti. “Eva bhante”ti kho Potaliyo

gahapati Bhagavato paccassosi. Bhagavā etadavoca:

 

15. Seyyathāpi gahapati kukkuro[5492] jighacchādubbalyapareto[5493] goghātakasūṇa[5494] paccupaṭṭhito[5495]

assa. Tamena dakkho goghātako vā goghātakantevāsī vā aṭṭhikakala[5496] sunikantanikanta[5497]

nimmasa[5498] lohitamakkhitta[5499] upacchubheyya.[5500]

“Ta kimmaññasi gahapati? Api nu so kukkuro amu aṭṭhikakala sunikantanikanta

nimmasa lohitamakkhitta paikhādento[5501] jighacchādubbalya paivineyyā”ti.[5502]

No heta bhante, ta kissa hetu? Adu hi bhante aṭṭhikakala sunikantanikanta nimmasa

lohitamakkhitta, yāvadeva ca pana so kukkuro kilamathassa[5503] vighātassa[5504] bhāgī[5505] assā”ti.

“Evameva kho gahapati ariyasāvako iti paisañcikkhati: aṭṭhikakalūpamā kāmā vuttā Bhagavatā

bahudukkhā bahūpāyāsā,[5506] ādīnavo ettha[5507] bhiyyo”ti. Evameta yathābhūta[5508] sammappaññāya

disvā yāya upekkhā[5509] nānattā nānattasitā,[5510] ta abhinivajjetvā[5511] yāya upekkhā ekattā[5512]

ekattasitā, yattha sabbaso lokāmisūpādānā[5513] aparisesā[5514] nirujjhanti.[5515] Tamevupekkha bhāveti.[5516]

 

16. Seyyathāpi gahapati gijjho vā kako vā kulalo[5517] vā masapesi[5518] ādāya uḍḍiyeyya,[5519]

tamena gijjhāpi kakāpi kulalāpi anupatitvā[5520] anupatitvā vitaccheyyu virājeyyu.[5521]

“Ta kimmaññasi gahapati? Sace so gijjho vā kako vā kulalo vā ta masapesi na khippameva

painissajjeyya;[5522] so tato nidāna[5523] maraa vā nigaccheyya[5524] maraamatta vā dukkhan”ti.

“Eva bhante, evameva kho gahapati ariyasāvako iti paisañcikkhati: masapesūpamā kāmā vuttā

Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo”ti. Evameta yathābhūta

sammappaññāya disvā yāya upekkhā nānattā nānattasitā, ta abhinivajjetvā yāya upekkhā

ekattā ekattasitā. Yattha sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkha bhāveti.

 

17. Seyyathāpi gahapati puriso āditta[5525] tiukka[5526] ādāya paivāta[5527] gaccheyya. “Ta

kimmaññasi gahapati? Sace so puriso ta āditta tiukka na khippameva painissajjeyya, tassa sā

ādittā tiukkā hattha vā daheyya[5528] bāha vā daheyya; aññatara vā agapaccaga[5529] daheyya. So tato nidāna maraa vā nigaccheyya maraamatta vā dukkhan”ti. “Eva bhante, evameva

kho gahapati ariyasāvako iti paisañcikkhati: tiukkūpamā kāmā vuttā Bhagavatā bahudukkhā

bahūpāyāsā, ādīnavo ettha bhiyyo”ti. Evameta yathābhūta sammappaññāya disvā yāya

upekkhā nānattā nānattasitā, ta abhinivajjetvā yāya upekkhā ekattā ekattasitā. Yattha sabbaso

lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkha bhāveti.

 

18. Seyyathāpi gahapati agārakāsu[5530] sādhikaporisā[5531]  pūrāagārāna[5532] vītaccikāna

vītadhūmāna.[5533] Atha puriso āgaccheyya jīvitukāmo amaritukāmo[5534] sukhakāmo

dukkhapaikkūlo.[5535] Tamena dve balavanto purisā nānābāhāsu[5536] gahetvā agārakāsu

upakaḍḍheyyu.[5537] “Ta kimmaññasi gahapati? Api nu so puriso iti c’iti c’eva kāya

sannāmeyyā”ti.[5538] “Eva bhante, ta kissa hetu? Vidita[5539] hi bhante tassa purisassa imañceha

agārakāsu papatissāmi,[5540] tato nidāna maraa vā nigacchāmi maraamatta vā dukkhan”ti.

“Evameva kho gahapati ariyasāvako iti paisañcikkhati: agārakāsūpamā kāmā vuttā Bhagavatā

bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo”ti. Evameta yathābhūta sammappaññāya disvā

yāya upekkhā nānattā nānattasitā, ta abhinivajjetvā yāya upekkhā ekattā ekattasitā. Yattha

sabbaso lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkha bhāveti.

 

19. Seyyathāpi gahapati puriso supinaka[5541] passeyya ārāmarāmaeyyaka vanarāmaeyyaka

bhūmirāmaeyyaka pokkharaṇīrāmaeyyaka,[5542] so paibuddho[5543] na kiñci passeyya. Evameva kho

gahapati ariyasāvako iti paisañcikkhati: supinakūpamā kāmā vuttā Bhagavatā bahudukkhā

bahupāyāsā, ādīnavo ettha bhiyyo”ti. Evameta yathābhūta sammappaññāya disvā yāya

upekkhā nānattā nānattasitā, ta abhinivajjetvā yāya upekkhā ekattā ekattasitā. Yattha sabbaso

lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkha bhāveti.

 

20. Seyyathāpi gahapati puriso yācitaka[5544] bhoga[5545] yācitvā yāna[5546] vā poroseyya[5547]

pavaramaikuṇḍala.[5548] So tehi yācitakehi bhogehi purakkhato[5549] parivuto[5550] antarāpaa[5551]

paipajjeyya.[5552] Tamena jano disvā eva vadeyya: “bhogī vata bho puriso, eva kira bhogino

bhogāni bhuñjantī”ti. Tamena sāmikā[5553] yattha yattheva passeyyu, tattha tattheva sāni

hareyyu.[5554] “Ta kimmaññasi gahapati? Alannu kho tassa purisassa aññathattāyā”ti.[5555] Eva

bhante, ta kissa hetu: “sāmino hi bhante sāni arahantī”ti. “Evameva kho gahapati ariyasāvako iti

paisañcikkhati: yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha

bhiyyo”ti. Evameta yathābhūta sammappaññāya disvā yāya upekkhā nānattā nānattasitā, ta

abhinivajjetvā yāya upekkhā ekattā ekattasitā, yattha sabbaso lokāmisūpādānā aparisesā

nirujjhanti. Tamevupekkha bhāveti.

 

21. Seyyathāpi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo,[5556] tatrassa rukkho

sampannaphalo ca uppannaphalo[5557] ca, na c’assu kānici phalāni bhūmiya patitāni.[5558] “Atha

puriso āgaccheyya phalatthiko phalagavesi phalapariyesana[5559] caramāno; so ta vanasaṇḍa

ajjhogahetvā ta rukkha passeyya sampannaphalañca upapannaphalañca, natthi ca kānici phalāni

bhūmiya patitāni, jānāmi kho panāha rukkha āruhitu.[5560] Yannūnāha[5561] ima rukkha

āruhitvā yāvadatthañca[5562] khādeyya ucchagañca[5563] pūreyyan”ti.[5564] So ta rukkha āruhitvā

yāvadatthañca khādeyya ucchagañca pūreyya.

Atha dutiyo puriso āgaccheyya phalatthiko phalagavesi phalapariyesana caramāno tiha[5565]

kuhāri[5566] ādāya. So ta vanasaṇḍa ajjhogahetvā ta rukkha passeyya sampannaphalañca

uppannaphalañca tassa evamassa: “Aya kho rukkho sampannapalo ca uppannaphalo ca, natthi ca

kānici phalāni bhumiya patitāni; na kho panāha jānāmi rukkha āruhitu. Yannūnāha ima rukkha mūlato chetvā[5567] yāvadatthañca khādeyya ucchagañca pūreyyan”ti. So ta rukkha

mūlato chindeyya. “Ta kimmaññasi gahapati? Asu yo so puriso pahama rukkha ārūḷho,[5568]

sace so na khippameva oroheyya[5569] tassa so rukkho papatanto hattha[5570] vā bhañjeyya.[5571]

Aññatara vā agapaccaga bhañjeyya, so tato nidāna maraa vā nigaccheyya maraamatta

vā dukkhan”ti. “Eva bhante, evameva kho gahapati ariyasāvako iti paisañcikkhati:

rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo”ti.

Evameta yathābhūta sammappaññāya disvā yāya upekkhā ekattā ekattasitā yattha sabbaso

lokāmisūpādānā aparisesā nirujjhanti. Tamevupekkha bhāveti.

 

22. Sa kho so gahapati ariyasāvako imayeva anuttara upekkhā satipārisuddhi āgamma

anekavihita pubbenivāsa anussarati. Seyyathīda: ekampi jāti dvepi jātiyo, tissopi jātiyo

catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo

paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi

vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro

eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi

evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So

tato cuto idhūpapanno'ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati.

 

23. Sa kho so gahapati ariyasāvako imayeva anuttara upekkhā satipārisuddhi āgamma dibbena

cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne: Hīne paṇīte

suvaae dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime vata bhonto sattā

kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā

ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā

apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena

samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā

sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugati sagga

loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne

uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti, yampi

Sāriputta Tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne

uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ‘ime

vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena

samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā

parammaraṇā apāya duggati vinipāta niraya upapannā. Ime vā bhonto sattā kāyasucaritena

samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā

sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugati sagga

loka upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne

uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti.

 

24. Sa kho so gahapati ariyasāvako imayeva anuttara upekkhā satipārisuddhi āgamma

āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā

sacchikatvā upasampajja viharati.

 

25. Ettāvatā kho gahapati ariyassa vinaye sabbena sabba sabbathā sabba vohārasamucchedo

hoti. “Ta kimmaññasi gahapati? Yathā ariyassa vinaye sabbena sabba vohārasamucchedo hoti,

api nu[5572] tva evarūpa vohārasamuccheda attani samanupassasīti. Ko[5573] cāha bhante, ko ca

ariyassa vinaye sabbena sabba sabbathā sabba vohārasamucchedo? Ārakā[5574] aha bhante

ariyassa vinaye sabbena sabba sabbathā sabba vohārasamucchedo. Maya hi bhante pubbe

aññatitthiye paribbājake anājānīyeva samāne[5575] ājānīyāti[5576] amaññimha.[5577] Anājānīyeva samāne

ājānīyabhojana bhojimha.[5578] Anājānīyeva samāne ājānīyaṭṭhāne[5579] hapimha.[5580] Bhikkhū pana

maya bhante ājānīyeva samāne anājānīyāti amaññimha. Ājānīyeva samāne anājānīyabhojana

bhojimha. Ājānīyeva samāne anājānīyaṭṭhāne hapimha.

Idāni pana maya bhante aññatitthiye paribbājake anājāniyeva samāne anājānīyāti jānissāma.

Anājānīyeva samāne anājānīyabhojana bhojessāma, anājānīyeva samāne anājānīyaṭṭhāne

hapessāma. Bhikkhū pana maya bhante ājānīyeva samāne ājānīyāti jānissāma, ājānīyeva samāne

ājānīyabhojana bhojessāma, ājānīyeva samāne ājānīyaṭṭhāne hapessāma. Ajanesi vata me

bhante Bhagavā samaesu samaapema samaesu samaappasāda samaesu samaagārava.[5581]

 

26. Abhikkanta bhante, abhikkanta bhante, seyyathāpi bhante nikkujjita vā ukkujjeyya,

paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya,

cakkhumanto rūpāni dakkhintīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāha

bhante Bhagavanta saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma Bhagavā

dhāretu ajjatagge pāṇupeta saraa gatanti.

 

~ Potaliya sutta catuttha. ~

 

(M.55.) Jīvakasutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa[5582]

ambavane.[5583]

 

2. Atha kho Jīvako Komārabhacco yena Bhagavā tenupasakami upasakamitvā Bhagavanta

abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Jīvako Komārabhacco Bhagavanta

etadavoca:

 

3. “Suta meta bhante samaa Gotama uddissa[5584] pāṇa ārabhanti;[5585] ta samao Gotamo

jāna uddissakaa masa[5586] paribhuñjati paiccakamman”ti.[5587] Ye te bhante evamāhasu:[5588]

‘Samaa Gotama uddissa pāṇa ārabhanti; ta samao Gotamo jāna[5589] uddissakaa

masa paribhuñjati paiccakamman’ti. ‘Kacci[5590] te bhante Bhagavato vuttavādino,[5591] na ca

Bhagavanta abhūtena[5592] abbhācikkhanti,[5593] dhammassa cānudhamma byākaronti,[5594] na ca koci

sahadhammiko[5595] vādānuvādo[5596] gārayha[5597] hāna[5598] āgacchatī’”ti?

 

4. Ye te Jīvaka evamāhasu: “Samaa Gotama uddissa pāṇa ārabhanti; ta samao Gotamo

jāna uddissakaa masa paribhuñjati paiccakamman”ti. Na me te vuttavādino

abbhācikkhanti ca pana man te asatā[5599] abhūtena.

 

5. “Tīhi kho aha Jīvaka hānehi masa aparibhogan”ti[5600] vadāmi: “Diṭṭha suta 

parisakita,[5601] imehi kho aha Jīvaka tīhi hānehi masa aparibhogan”ti vadāmi. “Tīhi kho

aha Jīvaka hānehi masa paribhogan”ti vadāmi: “Adiṭṭha asuta aparisakita, imehi kho

aha Jīvaka tīhi hānehi masa paribhogan”ti vadāmi.

6. Idha Jīvaka bhikkhu aññatara[5602] gāma vā nigama vā upanissāya[5603] viharati; so

mettāsahagatena cetasā eka disa pharitvā viharati, tathā dutiya tathā tatiya tathā catutthi.

Iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka mettāsahagatena cetasā vipulena

mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamena gahapati vā

gahapatiputto vā upasakamitvā svātanāya[5604] bhattena nimanteti.[5605] Ākakhamānova[5606] Jīvaka bhikkhu

adhivāseti.[5607] So tassā rattiyā accayena pubbanhasamaya nivāsetvā pattacīvaramādāya yena tassa

gahapatissa vā gahapatiputtassa vā nivesana[5608] tenupasakamati, upasakamitvā paññatte āsane

nisīdati. Tamena so gahapati vā gahapatiputto vā paṇītena[5609] piṇḍapātena[5610] parivisati.[5611] Tassa na

eva hoti:[5612] “Sādhu vata mā’ya gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati.

Aho vata mā’ya gahapati vā gahapatiputto vā āyatimpi[5613] evarūpena paṇītena piṇḍapātena

pariviseyyā”ti. Evampissa na hoti: “So ta piṇḍapāta agathito[5614] amucchito[5615] anajjhopanno[5616]

ādīnavadassāvī[5617] nissaraapañño[5618] paribhuñjati. Ta kimmaññasi Jīvaka? Api nu so bhikkhu

tasmi samaye attavyābādhāya[5619] vā ceteti,[5620] paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No heta bhante. Nanu so Jīvaka bhikkhu tasmi samaye anavajjayeva[5621] āhāra āhāreti.

 

7. “Eva bhante, suta meta bhante brahmā mettāvihārī”ti. “Tam me ida bhante Bhagavā

sakkhidiṭṭho,[5622] Bhagavā hi bhante mettāvihārī”ti. Yena kho Jīvaka rāgena yena dosena yena

mohena byāpādavā assa, so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo[5623]

tālāvatthukato[5624] anabhāvakato[5625] āyati anuppādadhammo.[5626] “Sace kho te Jīvaka ida sandhāya[5627]

bhāsita, anujānāmi te etan”ti. Etadeva[5628] kho pana me bhante sandhāya bhāsita?

 

8. Idha Jīvaka bhikkhu aññatara gāma vā nigama vā upanissāya viharati, so karuṇāsahagatena

cetasā eka disa pharitvā viharati. Tathā dutiya tathā tatiya tathā catutthi. Iti uddhamadho

tiriya sabbadhi sabbattatāya sabbāvanta loka karuṇāsahagatena cetasā vipulena mahaggatena

appamāṇena averena abyāpajjhena pharitvā viharati. Tamena gahapati vā gahapatiputto vā

upasakamitvā svātanāya bhattena nimanteti. Ākakhamānova Jīvaka bhikkhu adhivāseti. So tassā

rattiyā accayena pubbanhasamaya nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā

gahapatiputtassa vā nivesana tenupasakamati upasakamitvā paññatte āsane nisīdati. Tamena

so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na eva hoti: sādhu vata

māya gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māya gahapati vā

gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So ta

piṇḍapāta agathito amucchito anajjhopanno ādīnavadassāvī nissaraapañño paribhuñjati. Ta

kimmaññasi Jīvaka, api nu so bhikkhu tasmi samaye attavyābādhāya vā ceteti, paravyābādhāya vā

ceteti, ubhayavyāvādhāya vā ceteti? No heta bhante. Nanu so Jīvaka bhikkhu tasmi samaye

anavajjayeva āhāra āhāreti. Eva bhante. Suta me ta bhante, brahmā mettāvihārīti. Tamme

ida bhante Bhagavā sakkhidiṭṭho, Bhagavā hi bhante karuṇāvihārīti. Yena kho Jīvaka rāgena yena

dosena yena mohena byāpādavā assa, so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo

tālāvatthukato anabhāvakato āyati anuppādadhammo. Sace kho te Jīvaka ida sandhāya

bhāsita, anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsita.

 

9. Idha Jīvaka bhikkhu aññatara gāma vā nigama vā upanissāya viharati, so muditāsahagatena

cetasā eka disa pharitvā viharati. Tathā dutiya tathā tatiya tathā catutthi. Iti uddhamadho

tiriya sabbadhi sabbattatāya sabbāvanta loka muditāsahagatena cetasā vipulena mahaggatena

appamāṇena averena abyāpajjhena pharitvā viharati. Tamena gahapati vā gahapatiputto vā

upasakamitvā svātanāya bhattena nimanteti. Ākakhamānova Jīvaka bhikkhu adhivāseti. So tassā

rattiyā accayena pubbanhasamaya nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā

gahapatiputtassa vā nivesana tenupasakamati upasakamitvā paññatte āsane nisīdati. Tamena

so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na eva hoti: sādhu vata

māya gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata māya gahapati vā

gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. Evampissa na hoti. So ta

piṇḍapāta agathito amucchito anajjhopanno1 ādīnavadassāvī nissaraapañño paribhuñjati. Ta

kimmaññasi Jīvaka, api nu so bhikkhu tasmi samaye attavyābādhāya vā ceteti, paravyābādhāya vā

ceteti, ubhayavyābādhāya vā ceteti? No heta bhante. Nanu so Jīvaka bhikkhu tasmi samaye

anavajjayeva āhāra āhāreti. Eva bhante. Suta me ta bhante, brahmā muditāvihārīti. Tamme

ida bhante Bhagavā sakkhidiṭṭho, Bhagavā hi bhante muditāvihārīti. Yena kho Jīvaka rāgena yena

dosena yena mohena byāpādavā assa, so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo

tālāvatthukato anabhāvakato āyati anuppādadhammo. Sace kho te Jīvaka ida sandhāya bhāsita,

anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsita.

 

10. Idha Jīvaka bhikkhu aññatara gāma vā nigama vā upanissāya viharati, so 

upekkhāsahagatena cetasā eka disa pharitvā viharati. Tathā dutiya tathā tatiya tathā

catutthi. Iti uddhamadho tiriya sabbadhi sabbattatāya sabbāvanta loka upekkhāsahagatena

cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Tamena

gahapati vā gahapatiputto vā upasakamitvā svātanāya bhattena nimanteti. Ākakhamānova Jīvaka

bhikkhu adhivāseti. So tassā rattiyā accayena pubbanhasamaya nivāsetvā pattacīvaramādāya yena

tassa gahapatissa vā gahapatiputtassa vā nivesana tenupasakamati upasakamitvā paññatte āsane

nisīdati. Tamena so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Tassa na eva

hoti: sādhu vata māya gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. Aho vata

māya gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti. 

Evampissa na hoti. So ta piṇḍapāta agathito amucchito anajjhopanno ādīnavadassāvī

nissaraapañño paribhuñjati. Ta kimmaññasi Jīvaka, api nu so bhikkhu tasmi samaye

attavyābādhāya vā ceteti, paravyābādhāya vā ceteti, ubhayavyāvādhāya vā ceteti? No heta bhante.

Nanu so Jīvaka bhikkhu tasmi samaye anavajjayeva āhāra āhāreti.

 

11. Eva bhante. Suta me ta bhante, brahmā upekkhāvihārīti. Tamme ida bhante Bhagavā

sakkhidiṭṭho, Bhagavā hi bhante upekkhāvihārīti. Yena kho Jīvaka rāgena yena dosena yena mohena

byāpādavā vihesā[5629] vā assa, assa arati[5630] vā assa, paighavā[5631] assa, so rāgo so doso so moho

Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyati anuppādadhammo. Sace

kho te Jīvaka ida sandhāya bhāsita, anujānāmi te etanti. Etadeva kho pana me bhante

sandhāya bhāsita.

 

12. Yo kho Jīvaka Tathāgata vā Tathāgatasāvaka vā uddissa pāṇa ārabhati, so pañcahi[5632]

hānehi bahu apuñña[5633] pasavati:[5634] Yampi so evamāha: “Gacchatha amuka[5635] nāma pāṇa

ānethā”ti.[5636] Iminā pahamena hānena bahu apuñña pasavati. “Yampi so pāṇo

galappavedhakena[5637] ānīyamāno[5638] dukkha domanassa paisavedeti.[5639] Iminā dutiyena hānena

bahu apuñña pasavati. “Yampi so evamāha: ‘Gacchatha ima pāṇa ārabhatā’ti.[5640] Iminā

tatiyena hānena bahu apuñña pasavati. “Yampi so pāṇo ārabhiyamāno dukkha domanassa

paisavede”ti. Iminā catutthena hānena bahu apuñña pasavati. “Yampi so Tathāgata vā

Tathāgatasāvaka vā akappiyena[5641] āsādeti.[5642] Iminā pañcamena hānena bahu apuñña pasavati.

Yo kho Jīvaka Tathāgata vā Tathāgatasāvaka vā uddissa pāṇa ārabhati. So imehi pañcahi

hānehi bahu apuñña pasavatī’”ti.

 

13. Eva vutte, Jīvako Komārabhacco Bhagavanta etadavoca: Acchariyambhante,

abbhutambhante. Kappiya vata bhante bhikkhū āhāra āhārenti. Anavajja vata bhante

bhikkhū āhāra āhārenti. Abhikkanta bhante abhikkanta bho Gotama abhikkanta bho Gotama, seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vīvareyya, mūḷhassa vā

magga ācikkheyya: andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī’ti.

Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama

saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu

ajjatagge pāṇupeta saraa gatan”ti.

 

~ Jīvakasutta pañcama. ~

 

(M.56.) Upālisutta

1. Eva me suta: Eka samaya Bhagavā Nālandāya viharati Pāvārikambavane.

2. Tena kho pana samayena Nigaṇṭho Nātaputto Nālandāya paivasati[5643] mahatiyā Nigaṇṭhaparisāya[5644] saddhi. Atha kho Dīghatapassī Nigaṇṭho Nālandāya piṇḍāya caritvā, pacchābhatta piṇḍapātapaikkanto yena Pāvārikambavana[5645] yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hita kho Dīghatapassi Nigaṇṭha Bhagavā etadavoca: “Savijjanta[5646] savijjanta kho Tapassi āsanāni, sace ākakhasi nisīdā”ti.[5647]

3. Eva vutte, Dīghatapassī Nigaṇṭho aññatara nīca āsana gahetvā[5648] ekamanta nisīdi. Ekamanta nisinna kho Dīghatapassi Nigaṇṭha Bhagavā etadavoca: “Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti,[5649] pāpassa kammassa kiriyāya,[5650] pāpassa kammassa pavattiyā”ti?[5651] “Na kho āvuso Gotama āciṇṇa[5652] Nigaṇṭhassa Nātaputtassa ‘kamma kamman’ti paññāpetu, ‘daṇḍa daṇḍan’ti[5653] kho āvuso Gotama āciṇṇa Nigaṇṭhassa Nātaputtassa paññāpetun”ti.                                            “Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā”ti?                                                                                                                          Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā seyyathīda: kāyadaṇḍa vacīdaṇḍa manodaṇḍan”ti.                                            Kimpana Tapassi aññadeva[5654] kāyadaṇḍa añña vacīdaṇḍa añña manodaṇḍan”ti?                         “Aññadeva āvuso Gotama kāyadaṇḍa añña vacīdaṇḍa añña manodaṇḍan”ti.                             “Imesa pana Tapassi tiṇṇa daṇḍāna eva paivibhattāna[5655] eva paivisiṭṭhāna;[5656] katama daṇḍa Nigaṇṭho Nātaputto mahāsāvajjatara[5657] paññāpeti, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍa yadi vā vacīdaṇḍa yadi vā manodaṇḍan”ti.                        “Imesa kho āvuso Gotama tiṇṇa daṇḍāna eva paivibhattāna eva paivisiṭṭhāna kāyadaṇḍa Nigaṇṭho Nātaputto mahāsāvajjatara paññāpeti, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍa, no tathā manodaṇḍan”ti.                                         “‘Kāyadaṇḍan’ti Tapassi vadesi?                                                                                                  “‘Kāyadaṇḍan’ti āvuso Gotama vadāmi.                                                                                      “‘Kāyadaṇḍan’ti Tapassi vadesi.                                                                                                  “‘Kāyadaṇḍan’ti āvuso Gotama vadāmi.                                                                                             “‘Kāyadaṇḍan’ti Tapassi vadesi.                                                                                                      “‘Kāyadaṇḍan’ti āvuso Gotama vadāmī”ti.                                                                                                     Itiha[5658] Bhagavā Dīghatapassi Nigaṇṭha imasmi kathāvatthusmi[5659] yāvatatiyaka[5660] patiṭṭhāpesi.[5661]

4. Eva vutte, Dīghatapassī Nigaṇṭho Bhagavanta etadavoca: “Tva panāvuso Gotama! Kati daṇḍāni paññāpesi, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā”ti?                                       Na kho Tapassī āciṇṇa Tathāgatassa ‘daṇḍa daṇḍan’ti paññāpetu, ‘kamma kamman’ti kho Tapassi āciṇṇa Tathāgatassa paññāpetun”ti.                                                                                        “Tva panāvuso Gotama! Kati kammāni paññāpesi, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā”ti?                                                                                                                                                    Tīṇi kho aha Tapassi kammāni paññāpemi, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, seyyathīda: kāyakamma vacīkamma manokamman”ti.                                                          Ki panāvuso Gotama aññadeva kāyakamma añña vacīkamma añña manokamman”ti?    “Aññadeva Tapassi kāyakamma añña vacīkamma añña manokamman”ti.                                   “Imesa panāvuso Gotama tiṇṇa kammāna eva paivibhattāna eva paivisiṭṭhāna; katama kamma mahāsāvajjatara paññāpesi, pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, yadi vā kāyakamma yadi vā vacīkamma yadi vā manokamman”ti?                                                              “Imesa kho aha Tapassi tiṇṇa kammāna eva paivibhattāna eva paivisiṭṭhāna manokamma mahāsāvajjatara paññāpemi, pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakamma, no tathā vacīkamman”ti.                                                                        “‘Manokamman’ti āvuso Gotama vadesi?                                                                                  “‘Manokamman’ti Tapassi vadāmi.                                                                                                “‘Manokamman’ti āvuso Gotama vadesi.                                                                                “‘Manokamman’ti Tapassi vadāmi.                                                                                           “‘Manokamman’ti āvuso Gotama vadesi.                                                                                   “‘Manokamman’ti Tapassi vadāmī”ti.                                                                                                           Itiha Dīghatapassī Nigaṇṭho Bhagavanta imasmi kathāvatthusmi yāvatatiyaka patiṭṭhapetvā uṭṭhāyāsanā yena Nigaṇṭho Nātaputto tenupasakami.

5. Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā gihīparisāya[5662] saddhi nisinno hoti Bālakiniyā[5663] Upāli pamukhāya.[5664] Addasā kho Nigaṇṭho Nātaputto Dīghatapassi Nigaṇṭha dūratova āgacchanta, disvāna Dīghatapassi Nigaṇṭha etadavoca: “Handa kuto nu tva Tapassi āgacchasi divā divassā”ti.[5665]                                                                                                                                                  “Ito hi kho ahambhante āgacchāmi samaassa Gotamassa santikā”ti.                                                                 “Ahu pana te Tapassi samaena Gotamena saddhi kocideva kathāsallāpo”ti?[5666]                                              “Ahu kho me bhante samaena Gotamena saddhi kocideva kathāsallāpo”ti.                                           “Yathā katha pana te Tapassi ahu samaena Gotamena saddhi kocideva kathāsallāpo”ti?[5667]                      “Atha kho Dīghatapassī Nigaṇṭho yāvatako ahosi Bhagavatā saddhi kathāsallāpo, ta sabba Nigaṇṭhassa Nātaputtassa ārocesi.

6. Eva vutte, Nigaṇṭho Nātaputto Dīghatapassi Nigaṇṭha etadavoca: “Sādhu sādhu Tapassi! Yathā ta sutavatā[5668] sāvakena sammadeva Satthusāsana[5669] ājānantena, evameva Dīghatapassinā Nigaṇṭhena samaassa Gotamassa byākata. Ki hi sobhati[5670] chavo[5671] manodaṇḍo, imassa eva oḷārikassa[5672] kāyadaṇḍassa upanidhāya?[5673] Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo”ti.

7. Eva vutte, Upāli gahapati Nigaṇṭha Nātaputta etadavoca: “Sādhu sādhu bhante Tapassī! Yathā ta sutavatā sāvakena sammadeva Satthusāsana ājānantena, evameva bhadantena Tapassinā samaassa Gotamassa byākata. Ki hi sobhati chavo manodaṇḍā, imassa eva oḷārikassa kāyadaṇḍassa upanidhāya? Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo. Handa[5674] cāha bhante gacchāmi, samaassa Gotamassa imasmi kathāvatthusmi vāda āropessāmi.[5675] Sace me samao Gotamo tathā patiṭṭhissati,[5676] yathā bhadantena Tapassinā patiṭṭhāpita.[5677]                                                                              Seyyathāpi nāma balavā puriso dīghalomika[5678] eaka[5679] lomesu gahetvā ākaḍḍheyya[5680] parikaḍḍheyya[5681] samparikaḍḍeyya,[5682] evamevāha samaa Gotama vādena vāda ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi.                                                                                                                                Seyyathāpi nāma balavā soṇḍikākammakaro[5683] mahanta soṇḍikākilañja[5684] gambhīre udakarahade[5685] pakkhipitvā[5686] kaṇṇe[5687] gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāha samaa Gotama vādena vāda ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi.                                            Seyyathāpi nāma balavā soṇḍikādhutto[5688] vāla[5689] kaṇṇe gahetvā odhuneyya[5690] niddhuneyya[5691] nicchodeyya,[5692] evamevāha samaa Gotama vādena vāda odhunissāmi niddhunissāmi nicchodessāmi.                                                                                                                                        Seyyathāpi nāma Kuñjaro saṭṭhihāyano[5693] gambhīra pokkharai ogahetvā[5694] saadhovika[5695] nāma kīḷitajāta[5696] kīḷati,[5697] evamevāha samaa Gotama saadhovika maññe kīḷitajāta kīḷissāmi. Handa vāha cāha bhante gacchāmi, samaassa Gotamassa imasmi kathāvatthusmi vāda āropessāmī”ti.                                                                                                                                         Gaccha tva gahapati samaassa Gotamassa imasmi kathāvatthusmi vāda āropehi. Aha vā hi gahapati samaassa Gotamassa vāda āropeyya Dīghatapassī vā Nigaṇṭho tva vā”ti.

8. Eva vutte, Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: “Na kho meta bhante ruccati,[5698] ya Upāli gahapati samaassa Gotamassa vāda āropeyya. Samao hi bhante Gotamo māyāvī,[5699] āvaṭṭani[5700] māya jānāti, yāya aññatitthiyāna[5701] sāvake āvaṭṭetī”ti.                                         Aṭṭhāna[5702] kho eta Tapassi anavakāso[5703] ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya.[5704] hānañca kho eta vijjati,[5705] ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyya. Gaccha tva gahapati samaassa Gotamassa imasmi kathāvatthusmi vāda āropehi. Aha vā hi gahapati samaassa Gotamassa vāda āropeyya, Dīghatapassī vā Nigaṇṭho tva vā”ti.                                                                                                                                             Dutiyampi kho Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: “Na kho meta bhante ruccati, ya Upāli gahapati samaassa Gotamassa vāda āropeyya. Samao hi bhante Gotamo māyāvī, āvaṭṭani māya jānāti, yāya aññatitthiyāna sāvake āvaṭṭetī”ti.                                                         “Aṭṭhāna kho eta Tapassī anavakāso ya Upāli gahapati samaassa Gogamassa sāvakatta upagaccheyya. hānañca kho eta vijjati, ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyya. Gaccha tva gahapati samaassa Gotamassa imasmi kathāvatthusmi vāda āropehi. Āha vā hi gahapati samaassa Gotamassa vāda āropeyya, Dīghatapassī vā Nigaṇṭho tva vā”ti.                                                                                                                                                        Tatiyampi kho Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: “Na kho meta bhante ruccati, ya Upāli gahapati samaassa Gotamassa vāda āropeyya. Samao hi bhante Gotamo māyāvī, āvaṭṭani māyā māya jānāti, yāya aññatitthiyāna sāvake āvaṭṭetī”ti.                                                Aṭṭhāna kho eta Tapassi anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya. hānañca kho eta vijjati, ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyya. Gaccha tva gahapati samaassa Gotamassa imasmi kathāvatthusmi vāda āropehi. Aha vā hi gahapati samaassa Gotamassa imasmi kathāvatthusmi vāda āropehi. Aha vā hi gahapati samaassa Gotamassa vāda āropeyya, Dīghatapassī vā Nigaṇṭho tva vā”ti.

9. “Eva bhante”ti kho Upāli gahapati Nigaṇṭhassa Nātaputtassa paissutvā[5706] uṭṭhāyāsanā Nigaṇṭha Nātaputta abhivādetvā padakkhia katvā, yena Pāvārikambavana yena Bhagavā tenupasakami. Upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Upāli gahapati Bhagavanta etadavoca: “Āgamā nu khvidha bhante Dīghatapassī Nigaṇṭho”ti?                                   Āgamā khvidha gahapati Dīghatapassī Nigaṇṭho”ti.                                                                                Ahu pana te bhante Dīghatapassinā Nigaṇṭhena saddhi kocideva kathāsallāpo”ti?                                   Ahu kho me gahapati Dīghatapassinā Nigaṇṭhena saddhi kocideva kathāsallāpo”ti.                             Yathā katha pana te bhante ahu Dīghatapassinā Nigaṇṭhena saddhi kocideva kathāsallāpo”ti?   Atha kho Bhagavā yāvatako ahosi Dīghatapassinā Nigaṇṭhena saddhi kathāsallāpo, ta sabba Upālissa gahapatissa ārocesi.

10. Eva vutte, Upāli gahapati Bhagavanta etadavoca: “Sādhu sādhu bhante Tapassī! Yathā ta sutavatā sāvakena sammadeva Satthusāsana ājānantena, evameva Dīghatapassinā Nigaṇṭhena Bhagavato byākata. Ki hi sobhati chavo manodaṇḍo imassa eva oḷārikassa kāyadaṇḍassa upanidhāya? Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo”ti?                                                                                  Sace kho tva gahapati sacce patiṭṭhāya[5707] manteyyāsi,[5708] siyā no ettha kathāsallāpo”ti.                                   “Sacce aha bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo”ti.

11. “Ta kimmaññasi gahapati? Idhassa Nigaṇṭho ābādhiko[5709] dukkhito bāḷhagilāno[5710] sītodakapaikkhitto[5711] uahodakapaisevi. So sītodaka alabhamāno kāla kareyya. Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapatti[5712] paññāpetī”ti?                                                                        Atthi bhante Manosattā[5713] nāma devā; tattha so upapajjati. Ta kissa hetu? Asu hi bhante manopaibaddho kāla karotī”ti.                                                                                                            “Gahapati gahapati, manasikaritvā kho gahapati byākarovi! Na kho te sandhiyati[5714] purimena vā pacchima pacchimena vā purima. Bhāsitā kho pana te gahapati esā vācā: ‘Sacce aha bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo’”ti.                                                                                     Kiñcāpi bhante Bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo”ti.

12. “Ta kimmaññasi gahapati? Idhassa Nigaṇṭho cātuyāmasavarasavuto[5715] sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuo,[5716] so abhikkamanto paikkamanto[5717] bahū khuddake pāṇe[5718] saghāta[5719] āpādeti.[5720] Imassa pana gahapati Nigaṇṭho Nātaputto ka vipāka paññāpetī”ti? “Asañcetanika[5721] bhante Nigaṇṭho Nātaputto no mahāsāvajja paññāpetī”ti.                                              “Sace pana gahapati cetetī”ti?                                                                                                                     Mahāsāvajja bhante hotī”ti.                                                                                                                 Cetana pana gahapati Nigaṇṭho Nātaputto kismi paññāpetī”ti?                                                 Manodaṇḍasmi bhante”ti.                                                                                                                         Gahapati gahapati, manasikaritvā kho gahapati byākarohi! Na kho te sandhiyati purimena vā pacchima pacchimena vā purima. Bhāsitā kho pana te gahapati esā vācā, sacce aha bhante patiṭṭhāya mantessāmi, hotu no ettha kathā sallāpo”ti.                                                                            “Kiñcāpi bhante Bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo”ti.

13. “Ta ki maññasi gahapati? Aya Nālandā iddhā[5722] ceva phītā[5723] ca bahujanā[5724] ākiṇṇamanussā”ti? “Eva bhante, aya Nālandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā”ti.                                          “Ta kimmaññasi gahapati? Idha puriso āgaccheyya ukkhittāsiko,[5725] So eva vadeyya: ‘Aha yāvatikā imissā Nālandāya pāṇā, te ekena khaena[5726] ekena muhuttena,[5727] ekamasakhala ekamasapuñja karissāmī”ti.[5728]                                                                                                                                                    “Ta kimmaññasi gahapati? Pahoti nu kho so puriso yāvatikā imissā Nālandāya pāṇā, te ekena khaena ekena muhuttena, ekamasakhala ekamasapuñja kātun”ti?                                                    Dasapi bhante purisā vīsampi purisā tisampi purisā cattārisampi purisā paññāsampi[5729] purisā nappahonti, yāvatikā imissā Nālandāya pāṇā, te ekena khaena ekena muhutten ekamasakhala ekamasapuñja kātu. Ki hi sobhati eko chavo puriso”ti?                                                                   “Ta kimmaññasi gahapati? Idhāgaccheyya samao vā brāhmao vā iddhimā cetovasippatto,[5730] so eva vadeyya: ‘Aha ima Nālanda ekena manopadosena[5731] bhasma[5732] karissāmī”ti.

“Ta kimmaññasi gahapati? Pahoti nu kho so samao vā brāhmao vā iddhimā cetovasippatto ima Nālanda ekena manopadosena bhasma kātun”ti?                                                                                   Dasapi bhante Nālandā vīsatimpi Nālandā tisampi Nālandā cattārīsampi Nālandā paññāsampi Nālandā pahoti, so samao vā brāhmaovā iddhimā cetovasippatto ekena manopadosena bhasma kātu. Ki hi sobhati ekā chavā Nālandā”ti?                                                                                                                  Gahapati gahapati manasikaritvā kho gahapati byākarohi! Na kho te sandhiyati purimena vā pacchima pacchimena vā purima. Bhāsitā kho pana te gahapati esā vācā: ‘Sacce aha bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo’”ti.                                                                                “Kiñcāpi bhante Bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya, pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo”ti.

14. “Ta kimmaññasi gahapati? Suta te Daṇḍakārañña Kāligārañña Mejjhārañña Mātagārañña arañña araññabhūtan”ti?[5733]                                                                                     “Evambhante.”                                                                                                                                                          “Suta me Daṇḍakārañña Kāligārañña Mejjhārañña Mātagārañña arañña araññabhūtan”ti. “Ta kimmaññasi gahapati? ‘Kin’ti te suta: “Kena ta Daṇḍakārañña Kāligārañña Mejjhārañña Mātagārañña arañña araññabhūtan”ti?                                                                          “Suta meta bhante Isīna,[5734] manopadosena ta Daṇḍakārañña Kāligārañña Mejjhārañña Mātagārañña arañña araññabhūtan”ti.                                                                                         Gahapati gahapati, manasikaritvā kho gahapati byākarohi! Na kho te sandhiyati purimena vā pacchima, pacchimena vā purima. Bhāsitā kho pana te gahapati esā vācā: ‘Sacce aha bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo’”ti.

15. Purimenevāha[5735] bhante opammena[5736] Bhagavato attamano abhiraddho.[5737] Api[5738] cāha imāni Bhagavato vicitrāni[5739] pañhapaibhāṇāni[5740] sotukāmo[5741] evā’ ha Bhagavanta paccanīkātabba[5742] amaññissa.[5743] “Abhikkanta bhante, abhikkanta bhante! Seyyathāpi bhante nikkujjita vā ukkujjeyya, paicchanna vā vicareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya: ‘Cakkhumanto rūpāni dakkhintī’ti. Evameva Bhagavatā anekapariyāyena dhammo pakāsito, esāha bhante Bhagavanta saraa gacchāmi dhammañca bhikkhūsaghañca. Upāsaka ma Bhagavā dhāretu ajjatagge pāṇupeta saraa gatan”ti.

16. “Anuviccakāra[5744] kho gahapati karohi, anuviccakāro tumhādisāna ñātamanussāna[5745] sādhu hotī”ti.                                                                                                                                                Iminā paha bhante Bhagavato bhiyyosomattāya[5746] attamano abhiraddho, ya ma Bhagavā evamāha: ‘Anuviccakāra kho gahapati karohi, anuviccakāro tumhādisāna ñātamanussāna sādhu hotī’ti. Ma hi bhante aññatitthiyā sāvaka labhitvā, kevalakappa[5747] Nālanda paṭāka[5748] parihareyyu:[5749] ‘Upāli amhāka gahapati sāvakattupagato’ti.[5750] Atha ca pana ma Bhagavā evamāha: ‘Anuviccakāra kho gahapati karohi, anuviccakāro tumhādisāna ñātamanussāna sādhu hotī’ti. Esāhambhante dutiyampi Bhagavanta saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma Bhagavā dhāretu ajjatagge pāṇupeta saraa gatan”ti.

17. “Dīgharatta kho te gahapati Nigaṇṭhāna opānabhūta[5751] kula,[5752] yena nesa upagatāna piṇḍaka[5753] dātabba[5754] maññeyyāsī”ti.[5755]                                                                                                 Imināpaha bhante Bhagavato bhiyyosomattāya attamano abhiraddho, ya ma Bhagavā evamāha: ‘Dīgharatta kho te gahapati nigaṇṭhāna opānabhūta kula, yena nesa upagatāna piṇḍaka dātabba maññeyyāsī’ti. Suta meta bhante, samao Gotamo evamāha: ‘Mayhameva dāna dātabba;[5756] na aññesa dāna dātabba.[5757] Mayhameva sāvakāna dāna dātabba;[5758] na aññesa sāvakāna dāna dātabba.[5759] Mayhameva dinna mahapphala,[5760] na aññesa dinna mahapphala.[5761] Mayhameva sāvakāna dinna mahapphala,[5762] na aññesa sāvakāna dinna mahapphalan’ti.[5763] Atha ca pana ma Bhagavā Nigaṇṭhesupi dāne samādapeti.[5764] Api ca bhante mayamettha kāla jānissāma.[5765] Esāhambhante tatiyampi Bhagavanta saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma Bhagavā dhāretu ajjatagge pāṇupeta saraa gatan”ti.

18. Atha kho Bhagavā Upālissa gahapatissa ānupubbīkatha[5766] kathesi,[5767] seyyathīda: dānakatha, sīlakatha, saggakatha; kāmāna ādīnava, okāra[5768] sakilesa, nekkhamme[5769] ānisasa pakāsesi.[5770] Yadā Bhagavā aññāsi Upāli gahapati kallacitta[5771] muducitta[5772] vinīvaraacitta[5773] udaggacitta[5774] pasannacitta,[5775] atha yā Buddhāna sāmukkasikā[5776] dhammadesanā, ta pakāsesi: “Dukkha samudaya nirodha magga. Seyyathāpi nāma suddha[5777] vattha[5778] apagatakāḷaka[5779] sammadeva rajana[5780] patigaheyya.[5781] Evameva Upālissa gahapatissa tasmiyeva āsane viraja vītamala[5782] dhammacakkhu udapādi: ‘Yakiñci samudayadhamma sabbanta nirodhadhamman’ti. Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo[5783] tiṇṇavicikiccho[5784] vigatakathakatho[5785] vesārajjappatto[5786] aparappaccayo[5787] Satthusāsane.[5788] Bhagavanta etadavoca: ‘Handa ca’dāni maya bhante gacchāma. Bahukicchā maya bahukaraṇīyā’ti.[5789]     ‘Yassadāni tva gahapati kāla maññasī”ti.[5790]

19. Atha kho Upāli gahapati Bhagavato bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā yena saka nivesana tenupasakami, upasakamitvā dovārika[5791] āmantesi: “Ajjatagge samma dovārika! Āvarāmi[5792] dvāra Nigaṇṭhāna Nigaṇṭhīna, anāvaa[5793] dvāra Bhagavato bhikkhuna bhikkhunīna upāsakāna upāsikāna. Sace koci Nigaṇṭho āgacchati, tamena tva eva vadeyyāsi: ‘Tiṭṭha[5794] bhante, mā pāvisi.[5795] Ajjatagge Upāli gahapati samaassa Gotamassa sāvakatta upagato. Āvaa dvāra Nigaṇṭhāna Nigaṇṭhīna, anāvaa dvāra Bhagavato bhikkhuna bhikkhunīna upāsakāna upāsikāna. Sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantī’ti.[5796] “Eva bhante”ti kho dovāriko Upālissa gahapatissa paccassosi.

20. Assosi kho Dīghatapassī Nigaṇṭho: “Upāli kira gahapati samaassa Gotamassa sāvakatta upagato”ti. Atha kho Dīghatapassī Nigaṇṭho yena Nigaṇṭho Nātaputto tenupasakami, upasakamitvā Nigaṇṭha Nātaputta etadavoca: “Suta meta bhante Upāli kira gahapati samaassa Gotamassa sāvakatta upagato”ti.                                                                                                                              Aṭṭhāna kho eta Tapassi anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya; hānañca kho eta vijjati ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyyā”ti.                                                                                                                              Dutiyampi kho Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: “Suta meta bhante Upāli kira gahapati samaassa Gotamassa sāvakatta upagato”ti.                                                                       “Aṭṭhāna kho eta Tapassī anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya; thānañca kho eta vijjati ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyyā”ti.                                                                                                                                       Tatiyampi kho Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: ‘Suta meta bhante Upāli kira gahapati samaassa Gotamassa sāvakatta upagato’”ti.                                                                  “Aṭṭhāna kho eta Tapassī anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya; hānañca kho eta vijjati ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyyā”ti.                                                                                                                                            Handa cāha bhante gacchāmi, yāva jānāmi, yadi vā Upāli gahapati samaassa Gotamassa sāvakatta upagato yadi vā no”ti.                                                                                                                Gaccha tva Tapassi jānāhi, yadi vā Upāli gahapati samaassa Gotamassa sāvakatta upagato yadi vā no”ti.

21. Atha kho Dīghatapassī Nigaṇṭho yena Upālissa gahapatissa nivesana tenupasakami. Addasā kho dovāriko Dīghatapassi Nigaṇṭha dūratova āgacchanta. Disvāna Dīghatapassi Nigaṇṭha etadavoca: “Tiṭṭha bhante mā pāvisi, ajjatagge Upāli gahapati samaassa Gotamassa sāvakatta upagato, āvaa dvāra Nigaṇṭhāna Nigaṇṭhīna, anāvaa dvāra Bhagavato bhikkhuna bhikkhunīna upāsakāna upāsikāna. Sace te bhante piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī”ti.                                                                                                                                                    “‘Na me āvuso piṇḍakena attho’ti vatvā, tato painivattitvā[5797] yena Nigaṇṭho Nātaputto tenupasakami. Upasakamitvā Nigaṇṭha Nātaputta etadavoca: ‘Saccayeva kho bhante ya Upāli gahapati samaassa Gotamassa sāvakatta upagato. Eta kho te aha bhante nālattha:[5798] “Na kho meta bhante ruccati,[5799] ya Upāli gahapati samaassa Gotamassa vāda āropeyya. Samao hi bhante Gotamo māyāvī, āvaṭṭani māya jānāti, yāya aññatitthiyāna sāvake āvaṭṭetī”ti. “Āvaṭṭo kho te bhante Upāli gahapati samaena Gotamena āvaṭṭaniyā māyāyā”ti!                                                                       Aṭṭhāna kho eta Tapassi anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya; hānañca kho eta vijjati ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyyā”ti.                                                                                                                                     Dutiyampi kho Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: ‘Sacca yeva kho bhante ya Upāli gahapati samaassa Gotamassa sāvakatta upagato. Eta kho te aha bhante nālattha: “Na kho meta bhante ruccati, ya Upāli gahapati samaassa Gotamassa vāda āropeyya. Samao hi bhante Gotamo māyāvī, āvaṭṭani māya jānāti, yāya aññatitthiyāna sāvake āvaṭṭetī”ti. Āvaṭṭo kho te bhante Upāli gahapati samaena Gotamena āvaṭṭaniyā māyāyā”ti.                                                           Aṭṭhāna kho eta Tapassi anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya; hānañca kho eta vijjati ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyya.                                                                                                                                           Tatiyampi kho Dīghatapassī Nigaṇṭho Nigaṇṭha Nātaputta etadavoca: ‘Sacca yeva kho bhante ya Upāli gahapati samaassa Gotamassa sāvakatta upagato. Eta kho te aha bhante nālattha: “Na kho meta bhante ruccati, ya Upāli gahapati samaassa Gotamassa vāda āropeyya. Samao hi bhante Gotamo māyāvī, āvaṭṭani māya jānāti, yāya aññatitthiyāna sāvake āvaṭṭetī”ti. Āvaṭṭo kho te bhante Upāli gahapati samaena Gotamena āvaṭṭaniyā māyāyā’”ti.                                                      Aṭṭhāna kho eta Tapassi anavakāso ya Upāli gahapati samaassa Gotamassa sāvakatta upagaccheyya; hānañca kho eta vijjati ya samao Gotamo Upālissa gahapatissa sāvakatta upagaccheyya. Handa cāha Tapassi gacchāmi, yāya sāma yeva jānāmi. Yadi vā Upāli gahapati samaassa Gotamassa sāvakatta upagato yadi vā no”ti.

22. Atha kho Nigaṇṭho Nātaputto mahatiyā Nigaṇṭhaparisāya saddhi yena Upālissa gahapatissa nivesana tenupasakami. Addasā kho dovāriko Nigaṇṭha Nātaputta dūratova āgacchanta, disvāna Nigaṇṭha Nātaputta etadavoca: “Tiṭṭha bhante mā pāvisi, ajjatagge Upāli gahapati samaassa Gotamassa sāvakatta upagato, āvaa dvāra Nigaṇṭhāna Nigaṇṭhīna, anāvaa dvāra Bhagavato bhikkhūna bhikkhunīna upāsakāna upāsikāna. Sace te bhante piṇḍakena attho ettheva tiṭṭha, ettheva te āharissantī”ti.                                                                                                  Tena hi samma dovārika, yena Upāli gahapati tenupasakama, upasakamitvā Upāli gahapati eva vadehi: ‘Nigaṇṭho bhante Nātaputto mahatiyā Nigaṇṭhaparisāya saddhi bahidvārakoṭṭhake[5800] hito, so te dassanakāmo”ti.                                                                                                                                     Eva bhante”ti kho dovāriko Nigaṇṭhassa Nātaputtassa paissutvā yena Upāli gahapati tenupasakami, upasakamitvā Upāli gahapati etadavoca: ‘Nigaṇṭho bhante Nātaputto mahatiyā Nigaṇṭhaparisāya saddhi bahidvārakoṭṭhake hito, so te dassanakāmo’”ti.                                                     “Tena hi samma dovārika, majjhamāya dvārasālāya āsanāni paññāpehī”ti.[5801]                                                     “Eva bhante”ti kho dovāriko Upālissa gahapatissa paissutvā majjhamāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati tenupasakami, upasakamitvā Upāli gahapati etadavoca: ‘Paññattāni kho te bhante majjhamāya dvārasālāya āsanāni, yassadāni kāla maññasī”ti.

23. Atha kho Upāli gahapati yena majjhamā dvārasālā tenupasakami, upasakamitvā ya tattha āsana aggañca[5802] seṭṭhañca[5803] uttamañca[5804] paṇītañca[5805] tattha nisīditvā dovārika āmantesi: “Tena hi sammadovārika yena Nigaṇṭho Nātaputto tenupasakama. Upasakamitvā Nigaṇṭha Nātaputta eva vadehi: ‘Upāli bhante gahapati evamāha: “Pavisa kira bhante sace ākakhasī”ti.                                    “Eva bhante”ti kho dovāriko Upālissa gahapatissa paissutvā yena Nigaṇṭho Nātaputto tenupasakami. Upasakamitvā Nigaṇṭha Nātaputta etadavoca: ‘Upāli bhante gahapati evamāha: “Pavisa kira bhante sace ākakhasī’”ti.                                                                                                         Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhi yena majjhamā dvārasālā tenupasakami. 

24. Atha kho Upāli gahapati ya suda pubbeva yato passati Nigaṇṭha Nātaputta dūratova āgacchanta. Disvāna tato paccugantvā[5806] ya tattha āsana aggañca seṭṭhañca uttamañca paṇītañca, ta uttarāsagena pamajjitvā[5807] pariggahetvā[5808] nisīdāpeti. So ’dāni ya tattha āsana aggañca seṭṭhañca uttamañca paṇītañca tattha sāma nisīditvā Nigaṇṭha Nātaputta etadavoca: “Savijjante[5809] kho bhante āsanāni, sace ākakhasi nisīdāti.”

25. Eva vutte, Nigaṇṭho Nātaputto Upāli gahapati etadavoca: “Ummattosi[5810] tva gahapati, dattosi[5811] tva gahapati. Gacchāmaha bhante samaassa Gotamassa vāda āropessāmī”ti gantvā mahatāsi[5812] vādasaghāṭena[5813] paimukko[5814] āgato.[5815]                                                                                           Seyyathāpi gahapati puriso aṇḍahārako[5816] gantvā ubbhatehi[5817] aaehi āgaccheyya. Seyyathāpi vā pana gahapati puriso akkhikahārako[5818] gantvā ubbhatehi akkhīhi āgaccheyya. “Evameva kho tva gahapati gacchāmaha bhante samaassa Gotamassa vāda āropessāmī”ti gantvā mahatāsi vādasaghāṭena paimukko āgato. Āvaṭṭosi kho tva gahapati samaena Gotamena āvaṭṭaniyā māyāyā”ti.

26. Bhaddikā[5819] bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyu, piyānampi me assa ñātisālohitāna dīgharatta hitāya sukhāya. Sabbe cepi bhante Khattiyā imāya āvaṭṭaniyā āvaṭṭeyyu, sabbesānampissa Khattiyāna dīgharatta hitāya sukhāya. Sabbe cepi bhante Brāhmaṇā imāya āvaṭṭaniyā āvaṭṭeyyu, sabbesānampissa Brāhmaṇāna dīgharatta hitāya sukhāya. Sabbe cepi bhante Vessā imāya āvaṭṭaniyā āvaṭṭeyyu, sabbesānampissa Vessāna dīgharatta hitāya sukhāya. Sabbe chepi bhante Suddā imāya āvaṭṭaniyā āvaṭṭeyyu, sabbesānampissa Suddāna dīgharatta hitāya sukhāya. Sabbedevako cepi bhante loko samārako sabrahmako sassamaabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaabrāhmaiyā pajāya sadevamanussāya dīgharatta hitāya sukhāya. Tena hi bhante upamante karissāmi, upamāyapidhekacce viññū purisā bhāsitassa attha ājānanti.

27. “Bhūtapubba bhante aññatarassa brāhmaassa jiṇṇassa[5820] vuddhassa[5821] mahallakassa,[5822] daharā[5823] māṇavikā[5824] pajāpatī[5825] ahosi gabbhinī[5826] upavijaññā.[5827] Atha kho bhante sā māṇavikā ta brāhmaa etadavoca: “Gaccha tva brāhmaa, āpaṇā makkaacchāpaka kiitvā[5828] ānehi yo me kumārakassa kīḷāpanako[5829] bhavissatī”ti. Eva vutte, bhante so brāhmao ta māṇavika etadavoca: “āgamehi[5830] tāva bhoti[5831] yāva vijāyasi.[5832] Sace tva bhoti kumāraka vijāyissasi, tassa te aha āpaṇā makkaacchāpaka kiitvā ānessāmi,[5833] yo te kumārakassa kīḷāpanako bhavissati. Sace pana tva bhoti kumārika vijāyissasi, tassā te aha āpaṇā makkaacchāpika kiitvā ānessāmi, yā te kumārikāya kīḷāpanikā bhavissatī”ti.                                                                                                                                             Dutiyampi kho bhante sā māṇavikā ta brāhmaa etadavoca: “Gaccha tva brāhmaa, āpaṇā makkaacchāpaka kiitvā ānehi yo me kumārakassa kīḷāpanako bhavissatī”ti. Eva vutte, bhante so brāhmao ta māṇavika etadavoca: “āgamehi tāva hoti yāva vijāyasi. Sace tva hoti kumāraka vijāyissasi, tassa te aha āpaṇā makkaacchāpaka kiitvā ānessāmi. Yo te kumārakassa kīḷāpanako bhavissati. Sace pana tva bhoti kumārika vijāyissasi, tassā te aha āpaṇā makkaacchāpika kiitvā ānessāmi. Yā te kumārikāya kīlāpanikā bhavissatī”ti.                                                                  Tatiyampi kho bhante sā māṇavikā ta brāhmaa etadavoca: “Gaccha tva brāhmaa āpaṇā makkaacchāpaka kiitvā ānehi yo me kumārakassa kīḷāpanako bhavissatī”ti. Atha kho bhante se brāhmao tassā māṇavikāya sāratto[5834] paibaddhacitto[5835] āpaṇā makkaacchāpaka kiitvā ānetvā ta māṇavika etadavoca: ‘Aya te bhoti āpaṇā makkaacchāpako kiitvā ānīto yo te kumārakassa kīḷāpanako bhavissatī’”ti. Eva vutte, bhante sā māṇavikā ta brāhmaa etadavoca: “Gaccha tva brāhmaa, ima makkaacchāpaka ādāya yena Rattapāṇī rajakaputto[5836] tenupasakami, upasakamitvā Rattapāṇi rajakaputta eva vadehi: “Icchāmaha samma Rattapāṇī, ima makkaacchāpaka pītāvalepana[5837] nāma ragajāta[5838] rañjita,[5839] ākoitapaccākoita[5840] ubhatobhāgavimaṭṭhan”ti.[5841] Atha kho bhante so brāhmao tassā māṇavikāya sāratto paibaddhacitto ta makkaacchāpaka ādāya yena Rattapāṇī rajakaputto tenupasakami, upasakamitvā Rattapāṇi rajakaputta etadavoca: “Icchāmaha Sammarattapāṇī, ima makkaacchāpaka pītāvalepana nāma ragajāta rañjita, ākoitapaccākoita ubhatobhāgavimaṭṭhan”ti. Eva vutte, bhante Rattapāṇī rajakaputto ta brāhmaa etadavoca: “Aya kho te bhante makkaacchāpako ragakkhamo hi kho, no ākoanakkhamo no vimajjanakkhamo”ti.                                                        Evameva kho bhante bālāna Nigaṇṭhāna vādo ragakkhamo hi kho bālāna no paṇḍitāna, no anuyogakkhamo, no vimajjanakkhamo.[5842]                                                                                                                                         Atha kho bhante so brāhmao aparena samayena nava dussayuga[5843] ādāya yena Rattapāṇī Rajakaputto tenupasakami, upasakamitvā Rattapāṇi Rajakaputta etadavoca: “Icchāmaha Sammarattapāṇi ima nava dussayuga pītāvalepana nāma ragajāta rañjita ākoitapaccākoita ubhatobhāgavimaṭṭhan”ti. Eva vutte, bhante Rattapāṇī Rajakaputto ta Brāhmaa etadavoca: “Ida kho te bhante nava dussayuga ragakkhamañceva ākoanakkhamañca vimajjanakkhamañcā”ti.                                                                                        Evameva kho bhante tassa Bhagavato vādo Arahato Sammāsambuddhassa ragakkhamo ceva paṇḍitāna no bālāna, anuyogakkhamo ca vimajjanakkhamo cā”ti.

28. Sarājikā[5844] kho ta gahapati parisā[5845] eva jānāti: “Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako”ti. “Kassa ta gahapati sāvaka dhāremā”ti?[5846]                                                                                                    Eva vutte, Upāli gahapati uṭṭhāyāsanā ekasa uttarāsaga karitvā yena Bhagavā tenañjalimpanāmetvā Nigaṇṭha Nātaputta etadavoca:

29. Tena hi bhante suṇāhi yassā ha sāvako:[21]

(1) “Dhīrassa[5847] vigatamohassa pabhinnakhīlassa[5848] vijitavijayassa;[5849]                                                                    Anīghassa[5850] susamacittassa[5851] vuddhasīlassa[5852] sādhupaññassa,[5853]                                                        Vessantarassa[5854] vimalassa:[5855] Bhagavato tassa sāvako’hamasmi.

(2) Akathakathissa[5856] tusitassa[5857] vantalokāmisassa[5858] muditassa;[5859]                                                          Katasamaassa[5860] manujassa[5861] antimasarīrassa[5862] narassa;                                                                       Anopamassa[5863] virajassa:[5864] Bhagavato tassa sāvako’hamasmi.

(3) Asasayassa[5865] kulassa venayikassa[5866] sārathivarassa;[5867]                                                                                      Anuttarassa ruciradhammassa[5868] nikkakhassa[5869] pabhāsakarassa;[5870]                                                       Mānacchidassa[5871] vīrassa:[5872] Bhagavato tassa sāvako ’hamasmi.

(4) Nisabhassa[5873] appameyyassa[5874] gambhīrassa[5875] monapattassa;[5876]                                                                   Khemakarassa[5877] devassa dhammaṭṭhassa[5878] savutattassa;[5879]                                                                      Sagātigassa[5880] muttassa:[5881] Bhagavato tassa sāvako ’hamasmi.

(5) Nāgassa pantasenassa[5882] khīṇasayojanassa muttassa;                                                                        Paimantakassa[5883] dhonassa[5884] pannaddhajassa[5885] vītarāgassa;                                                                             Dantassa[5886] nippapañcassa:[5887] Bhagavato tassa sāvako ’hamasmi.

(6) Isisattamassa[5888] akuhassa[5889] tevijjassa[5890] brahmapattassa;                                                                             Nahātakassa[5891] padakassa[5892] passaddhassa[5893] viditavedassa,[5894]                                                                          Purindadassa[5895] sakkassa:[5896] Bhagavato tassa sāvako ’hamasmi. 

(7) Ariyassa bhāvitattassa[5897] pattipattassa[5898] veyyākaraassa;[5899]                                                                               Satīmato vipassissa anabhinatassa[5900] no apanatassa;[5901]                                                                                  Anejassa[5902] vasippattassa:[5903] Bhagavato tassa sāvako ’hamasmi.

(8) Sammaggatassa[5904] jhāyissa[5905] ananugatantarassa[5906] suddhassa;[5907]                                                                              Asitassa[5908] appahīnassa[5909] pavivittassa[5910] aggapattassa;[5911]                                                                                      Tiṇṇassa tārayantassa:[5912] Bhagavato tassa sāvako ’hamasmi.

(9) Santassa bhūripaññassa[5913] mahāpaññassa vītalobhassa;[5914]                                                                             Tathāgatassa Sugatassa appaipuggalassa[5915] asamassa,[5916]                                                                              Visāradassa[5917] nipuassa:[5918] Bhagavato tassa sāvako ’hamasmi.

(10) Tahacchidassa Buddhassa vītadhūmassa[5919] anupalittassa;[5920]                                                                    Āhueyyassa[5921] yakkhassa[5922] uttamapuggalassa atulassa;[5923]                                                                                 Mahato yasaggapattassa:[5924] Bhagavato tassa sāvako ’hamasmī”ti.

30. “Kadā saññūḷhā[5925] pana te gahapati ime samaassa Gotamassa vaṇṇā”ti?                                          Seyyathāpi bhante nānāpupphāna[5926] mahāpuppharāsī,[5927] tamena dakkho mālākāro[5928] vā mālākārantevāsī vā vicitta[5929] māla[5930] gantheyya.[5931]Evameva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo, ko hi bhante vaṇṇārahassa[5932] vaṇṇa na karissatī”ti?

31. “Atha kho Nigaṇṭhassa Bhagavato sakkāra[5933] asahamānassa,[5934] tattheva uha[5935] lohita mukhato uggañjī”ti.[5936]

~ Upālisutta chaṭṭha. ~

 

(M.57.) Kukkuravatiya sutta

1. Eva me suta. Eka samaya Bhagavā Koliyesu viharati Haliddavasana nāma Koliyāna nigamo.

2. Atha kho Puṇṇo ca Koliyaputto govatiko,[5937] acelo[5938] ca Seniyo kukkuravatiko[5939] yena Bhagavā tenupasakamisu, upasakamitvā Puṇṇo Koliyaputto govatiko Bhagavanta abhivādetvā ekamanta nisīdi. Acelo pana Seniyo kukkuravatiko Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā kukkurova paikujjitvā[5940] ekamanta nisīdi. Ekamanta nisinno kho Puṇṇo Koliyaputto govatiko Bhagavanta etadavoca: “Aya bhante acelo Seniyo kukkuravatiko dukkarakārako,[5941] chamānikkhitta[5942] bhuñjati. Tassa ta kukkuravata dīgharatta samatta[5943] samādinna;[5944] tassa kā gati,[5945] ko abhisamparāyo”ti?[5946]                                                                                       Ala Puṇṇa tiṭṭhateta,[5947] mā ma eta pucchī”ti.[5948]                                                                           Dutiyampi kho Puṇṇo koliyaputto govatiko Bhagavanta etadavoca: “Aya bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhitta bhuñjati. Tassa ta kukkuravata dīgharatta samatta samādinna; tassa kā gati, ko abhisamparāyo”ti?                                                                       Ala Puṇṇa tiṭṭhateta, mā ma eta pucchī”ti.                                                                                    Tatiyampi kho Puṇṇo koliyaputto govatiko Bhagavanta etadavoca: “Aya bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhitta bhuñjati. Tassa ta kukkuravata dīgharatta samatta samādinna; tassa kā gati, ko abhisamparāyo”ti?                                                                      Addhā[5949] kho te aha Puṇṇa na labhāmi;[5950] ala Puṇṇa tiṭṭhateta, mā ma eta pucchī”ti. Api ca kho tyāha byākarissāmi.

3. Idha Puṇṇa ekacco kukkuravata bhāveti paripuṇṇa[5951] abbokiṇṇa[5952] kukkurasīla bhāveti paripuṇṇa abbokiṇṇa, kukkuracitta bhāveti paripuṇṇa abbokiṇṇa, kukkurākappa[5953] bhāveti paripuṇṇa abbokiṇṇa. So kukkuravata bhāvetvā paripuṇṇa abbokiṇṇa, kukkurasīla bhāvetvā paripuṇṇa abbokiṇṇa, kukkuracitta bhāvetvā paripuṇṇa abbokiṇṇa, kukkurākappa bhāvetvā paripuṇṇa abbokiṇṇa; kāyassa bhedā parammaraṇā kukkurāna sahavyata[5954] upapajjati. Sace kho panassa eva diṭṭhi hoti: “Imināha sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho aha Puṇṇa dvinna gatīna aññatara gati vadāmi: “Niraya  vā tiracchānayoni vā. Iti kho Puṇṇa sampajjamāna[5955] kukkuravata kukkurāna sahavyata upaneti,[5956] vipajjamāna[5957] nirayan”ti.

4. Eva vutte, acelo Seniyo kukkuravatiko parodi,[5958] assūni[5959] pavattesi.[5960] Atha kho Bhagavā Puṇṇa koliyaputta govatika etadavoca: “Eta kho te aha Puṇṇa nālattha: ‘Ala puṇṇa tiṭṭhateta, mā ma eta pucchī’”ti.                                                                                                                                   Nāha bhante eta rodāmi,[5961] ya ma Bhagavā evamāha. Api ca me ida bhante kukkuravata dīgharatta samatta samādinna. Ayañca bhante Puṇṇo koliyaputto govatiko tassa ta govata dīgharatta samatta samādinna; tassa kā gati, ko abhisamparāyo”ti?                                                 Ala Seniya tiṭṭhateta, mā ma eta pucchī”ti.                                                                            Dutiyampi kho acelo Seniyo kukkuravatiko Bhagavanta etadavoca: “Aya bhante Puṇṇo koliyaputto govatiko, tassa ta govata dīgharatta samatta samādinna; tassa kā gati, ko abhisamparāyo”ti? “Ala Seniya tiṭṭhateta, mā ma eta pucchī”ti.                                                                       Tatiyampi kho acelo Seniyo kukkuravatiko Bhagavanta etadavoca: “Aya bhante Puṇṇo koliyaputto govatiko, tassa ta govata dīgharatta samatta samādinna; tassa kā gati, ko abhisamparāyo”ti?  Addhā kho te aha Seniya na labhāmi: “Ala Seniya tiṭṭhateta, māma eta pucchī”ti. Api ca kho tyāha byākarissāmi.

5. Idha Seniya ekacco govata bhāveti paripuṇṇa abbokiṇṇa, gosīla bhāveti paripuṇṇa abbokiṇṇa, gocitta bhāveti paripuṇṇa abbokiṇṇa, gavākappa bhāveti paripuṇṇa abbokiṇṇa. So govata bhāvetvā paripuṇṇa abbokiṇṇa, gosīla bhāvetvā paripuṇṇa abbokiṇṇa, gocitta bhāvetvā paripuṇṇa abbokiṇṇa, gavākappa bhāvetvā paripuṇṇa abbokiṇṇa; kāyassa bhedā parammaraṇā gunna[5962] sahavyata upapajjati. Sace kho panassa eva diṭṭhi hoti: “Iminā’ ha sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhikassa kho aha Seniya dvinna gatīna aññatara gati vadāmi: “Niraya vā tiracchānayoni vā. Iti kho Seniya sampajjamāna govata gunna sahavyata upaneti, vipajjamāna nirayan”ti.

6. Eva vutte, Puṇṇo koliyaputto govatiko parodi, assūni pavattesi. Atha kho Bhagavā acela Seniya kukkaravatika etadavoca: “Eta kho te aha Seniya nālattha: ‘Ala seniya tiṭṭhateta, mā ma eta pucchī’”ti.                                                                                                                            Nāha bhante eta rodāmi, ya ma Bhagavā evamāha. Api ca me ida bhante govata dīgharatta samatta samādinna. Eva pasanno[5963] aha bhante Bhagavati: “Pahoti Bhagavā tathā dhamma desetu, yathā ahañ cev ima govata pajaheyya.[5964] Ayañca acelo Seniyo kukkuravatiko ta kukkuravata pajaheyyā”ti.                                                                                           Tena hi Puṇṇa suṇāhi, sādhuka manasikarohi, bhāsissāmī”ti.                                                                    “Eva bhante”ti kho Puṇṇo Koliyaputto govatiko Bhagavato paccassosi. Bhagavā etadavoca:

7. Cattārimāni Puṇṇa kammāni mayā saya abhiññā sacchikatvā paveditāni.[5965] Katamāni cattāri: “Atthi Puṇṇa kamma kaha[5966] kahavipāka; atthi Puṇṇa kamma sukka[5967] sukkavipāka; atthi Puṇṇa kamma kahasukka kahasukkavipāka; atthi Puṇṇa kamma akaha asukka akahāsukkavipāka kamma kammakkhayāya savattati.”

8. Katamañca Puṇṇa kamma kaha kahavipāka? Idha Puṇṇa ekacco sabyāpajjha[5968] kāyasakhāra abhisakharoti,[5969] sabyāpajjha vacīsakhāra abhisakharoti, sabyāpajjha manosakhāra abhisakharoti. So sabyāpajjha kāyasakhāra abhisakharitvā, sabyāpajjha vacīsakhāra abhisakharitvā, sabyāpajjha manosakhāra abhisakharitvā, sabyāpajjha loka upapajjati. Tam ena sabyāpajjha loka upapanna samāna sabyāpajjhā phassā phusanti. So sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjha vedana vedeti ekantadukkha.[5970] Seyyathāpi sattā nerayikā.[5971] Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, ya karoti tena upapajjati, upapannam ena phassā phusanti. Eva p’ aha Puṇṇa ‘kammadāyādā[5972] sattā’ti vadāmi. Ida vuccati Puṇṇa kamma kaha kahavipāka.

9. Katamañca Puṇṇa kamma sukka sukkavipāka? Idha Puṇṇa ekacco abyāpajjha kāyasakhāra abhisakharoti, abyāpajjha vacīsakhāra abhisakharoti, abyāpajjha manosakhāra abhisakharoti. So abyāpajjha kāyasakhāra abhisakharitvā, abyāpajjha vacīsakhāra abhisakharitvā, abyāpajjha manosakhāra abhisakharitvā, abyāpajjha loka upapajjati, tam ena abyāpajjha loka upapanna samāna abyāpajjhā phassā phusanti. So abyāpajjhehi phassehi phuṭṭho samāno abyāpajjha vedana vedeti ekantasukha. Seyyathāpi devā subhakiṇṇā.[5973] Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, ya karoti tena upapajjati, upapannam ena phassā phusanti. Evam p’ aha Puṇṇa ‘kammadāyādā sattā’ti vadāmi. Ida vuccati Puṇṇa kamma sukka sukkavipāka.

10. Katamañca Puṇṇa kamma kahasukka kahasukkavipāka? Idha Puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasakhāra abhisakharoti, sabyāpajjhampi abyāpajjhampi vacīsakhāra abhisakharoti, sabyāpajjhampi abyāpajjhampi manosakhāra abhisakharoti. So sabyāpajjhampi abyāpajjhampi kāyasakhāra abhisakharitvā, sabyāpajjhampi abyāpajjhampi vacīsakhāra abhisakharitvā, sabyāpajjhampi abyāpajjhampi manosakhāra abhisakharitvā, sabyāpajjhampi abyāpajjhampi loka upapajjati. Tam ena sabyāpajjhampi abyāpajjhampi loka upapanna samāna sabyāpajjhāpi abyāpajjhāpi phassā phusanti. So sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedana vedeti vokiṇṇasukhadukkha.[5974] Seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti. Ya karoti tena upapajjati. Upapannam ena phassā phusanti. Evampaha Puṇṇa ‘kammadāyādā sattā’ti vadāmi. Ida vuccati Puṇṇa kamma kahasukka kahasukkavipāka.

11. Katamañca Puṇṇa kamma akaha asukka akahasukkavipāka kammakkhayāya savattati? Tatra Puṇṇa yamida kamma kaha kahavipāka tassa pahānāya yā cetanā, yampida kamma sukka sukkavipāka tassa pahānāya yā cetanā, yampida kamma kahasukka kahasukkavipāka tassa pahānāya yā cetanā. Ida vuccati Puṇṇa kamma akaha asukka akahāsukkavipāka kammakkhayāya savattati. Imāni kho Puṇṇa cattāri kammāni mayā saya abhiññā sacchikatvā paveditānī”ti.

12. “Eva vutte, Puṇṇo koliyaputto govatiko Bhagavanta etadavoca: “Abhikkanta bhante, abhikkanta bhante. Seyyathāpi bhante nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī”ti. Evameva Bhagavatā anekapariyāyena dhammo pakāsito. Esāha bhante Bhagavanta saraa gacchāmi dhammañca bhikkhusaghañ ca. Upāsaka ma Bhagavā dhāretu ajjatagge pāṇupeta saraa gatan”ti.

13. “Acelo pana Seniyo kukkuravatiko Bhagavanta etadavoca: “Abhikkanta bhante, abhikkanta bhante. Seyyathāpi bhante nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī”ti. Evameva Bhagavatā anekapariyāyena dhammo pakāsito. Esāha bhante Bhagavanta saraa gacchāmi dhammañca bhikkhusaghañ ca. Labheyyāha bhante Bhagavato santike pabbajja, labheyya upasampadan”ti.

14. Yo kho Seniya aññatitthiyapubbo imasmi dhammavinaye ākakhati[5975] pabbajja, ākakhati upasampada: “So cattāro māse parivasati[5976] catunna māsāna accayena āraddhacittā[5977] bhikkhū pabbājenti, upasampādenti[5978] bhikkhubhāvāya.[5979] Api ca m’ ettha puggalavemattatā viditā”ti.[5980]Sace bhante aññatitthiyapubbā imasmi dhammavinaye ākakhantā pabbajja, ākakhantā upasampada, cattāro māse parivasanti. Catunna māsāna accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Aha cattāri vassāni parivasissāmi. Catunna ma vassāna accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.

15. Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajja, alattha upasampada. Acirūpasampanno kho panāyasmā Seniyo eko vūpakaṭṭho[5981] appamatto ātāpī pahitatto viharanto, na cirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriya pabbajanti. Tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusita brahmacariya kata karaṇīya, nāpara itthattāyāti abbhaññāsi aññataro kho panāyasmā Seniyo Arahata ahosī”ti.

~ Kukkuravatiya sutta sattama. ~

 

(M.58.) Abhayarājakumārasutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.

2. Atha kho Abhayo Rājakumāro[5982] yena Nigaṇṭho nātaputto tenupasakami, upasakamitvā Nigaṇṭha nātaputta abhivādetvā ekamanta nisīdi. Ekamanta nisinna kho Abhaya Rājakumāra Nigaṇṭho nātaputto etadavoca:

3. Ehi tva Rājakumāra samaassa Gotamassa vāda āropehi,[5983] eva te kalyāṇo kittisaddo[5984] abbhuggacchati:[5985] “Abhayena Rājakumārena samaassa Gotamassa eva mahiddhikassa, eva mahānubhāvassa vādo āropito”ti.                                                                                                               “Yathā katha panā’ ha bhante samaassa Gotamassa eva mahiddhikassa, eva mānubhāvassa vāda āropessāmī”ti?                                                                                                                                          Ehi tva Rājakumāra yena samao Gotamo tenupasakama, upasakamitvā samaa Gotama eva vadehi: “Bhāseyya[5986] nu kho bhante Tathāgato ta vāca, yā sā vācā paresa appiyā amanāpā”ti? Sace te samao Gotamo eva puṭṭho eva byākaroti: “Bhāseyya rājakumāra Tathāgato ta vāca, yā sā vācā paresa appiyā amanāpā”ti. Tam ena tva eva vadeyyāsi: “Atha kiñ carahi[5987] te bhante puthujjanena nānākaraa, puthujjano pi hi ta vāca bhāseyya, yā sā vācā paresa appiyā amanāpā”ti. Sace pana te samao Gotamo eva puṭṭho eva byākaroti: “Na rājakumāra Tathāgato ta vāca bhāseyya, yā sā vācā paresa appiyā amanāpā”ti. Tam ena tva eva vadeyyāsi: “Atha kiñ carahi te bhante Devadatto byākato: “āpāyiko Devadatto nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho[5988] Devadatto”ti. Tāya ca pana te vācāya Devadatto kupito ahosi anattamano”ti. Ima kho te Rājakumāra samao Gotamo ubhato koika pañha[5989] puṭṭho samāno neva sakkhiti[5990] uggilitu,[5991] neva sakkhiti ogilitu.[5992] Seyyathāpi nāma purisassa ayosighāṭaka[5993] kaṇṭhe[5994] vilagga,[5995] so neva sakkueyya uggilitu, neva sakueyya ogilitu. Evam eva kho te Rājakumāra samao Gotamo ima ubhato koika pañha puṭṭho samāno neva sakkhiti uggilitu, neva sakkhiti ogilitun”ti.

4. “Eva bhante”ti kho Abhayo Rājakumāro Nigaṇṭhassa nātaputtassa paissutvā, uṭṭhāyāsanā nigaṇṭha nātaputta abhivādetvā padakkhia katvā yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinnassa kho Abhayassa Rājakumārassa suriya oloketvā[5996] etadahosi: “Akālo kho ajja Bhagavato vāda āropetu, svedānāha[5997] sake nivesane[5998] Bhagavato vāda āropessāmī”ti. Bhagavanta etadavoca: “Adhivāsetu me bhante Bhagavā svātanāya attacatuttho[5999] bhattan”ti. Adhivāsesi Bhagavā tuhībhāvena.

5. Atha kho Abhayo Rājakumāro Bhagavato adhivāsana viditvā, uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā pakkāmi. Atha kho Bhagavā tassā rattiyā accayena pubbanhasamaya nivāsetvā pattacīvara ādāya yena Abhayassa Rājakumārassa nivesana tenupasakami, upasakamitvā paññatte āsane nisīdi. Atha kho Abhayo Rājakumāro Bhagavanta paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.[6000] Atha kho Abhayo Rājakumāro Bhagavanta bhuttāvi onītapattapāṇi, aññatara nīca āsana gahetvā ekamanta nisīdi. Ekamanta nisinno kho Abhayo Rājakumāro Bhagavanta etadavoca:

6. “Bhāseyya nu kho bhante Tathāgato ta vāca, yā sā vācā paresa appiyā amanāpā”ti.                         “Na  kho’ttha Rājakumāra ekasenā”ti.[6001]                                                                                                      “Ettha bhante anassu[6002] Nigaṇṭhā”ti.                                                                                                     “Kimpana tva Rājakumāra eva vadesi: ‘Ettha bhante anassu nigaṇṭhā’”ti.                                            Idāha bhante yena Nigaṇṭho nātaputto tenupasakami, upasakamitvā Nigaṇṭha nātaputta abhivādetvā ekamanta nisīdi. Ekamanta nisinna kho ma bhante Nigaṇṭho nātaputto etadavoca: “Ehi tva Rājakumāra samaassa Gotamassa vāda āropehi, eva te kalyāṇo kittisaddo abbhuggacchati. Abhayena Rājakumārena samaassa Gotamassa eva mahiddhikassa, eva mahānubhāvassa vādo āropito”ti. Eva vutte, aha bhante Nigaṇṭha nātaputta etadavoca: “Yathā katham panāha bhante samaassa Gotamassa eva mahiddhikassa, eva mahānubhāvassa vāda āropessāmī”ti. Ehi tva Rājakumāra yena samao Gotamo tenupasakama, upasakamitvā samaa Gotama eva vadehi: “Bhāseyya nu kho bhante Tathāgato ta vāca, yā sā vācā paresa appiyā amanāpā”ti. Sace te samao Gotamo eva puṭṭho eva byākaroti: “Bhāseyya Rājakumāra Tathāgato ta vāca, yā sā vācā paresa appiyā amanāpā”ti. Tam ena tva eva vadeyyāsi: “Atha kiñ carahi te bhante puthujjanena nānākaraa, puthujjanopi hi ta vāca bhāseyya, yā sā vācā paresa appiyā amanāpā”ti. Sace pana te samao Gotamo eva puṭṭho eva byākaroti: “Na Rājakumāra Tathāgato ta vāca bhāseyya, yā sā vācā paresa appiyā amanāpā”ti. Tam ena tva eva vadeyyāsi: “Atha kiñ carahi te bhante Devadatto byākato: “āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto”ti. Tāya ca pana te vācāya Devadatto kupito ahosi anattamano”ti. Ima kho te Rājakumāra samao Gotamo ubhato koika pañha puṭṭho samāno neva sakkhiti uggilitu, neva sakkhiti ogilitu. Seyyathāpi nāma purisassa ayosighāṭaka kaṇṭhe vilagga, so neva sakkueyya uggilitu, neva sakkueyya ogilitu. Evam eva kho te Rājakumāra samao Gotamo ima ubhato koika pañha puṭṭho samāno neva sakkhiti uggilitu, neva sakkhiti ogilitun”ti.

7. Tena kho pana samayena daharo kumāro mando[6003] uttānaseyyako[6004] Abhayassa Rājakumārassa ake[6005] nisinno hoti. Atha kho Bhagavā Abhaya Rājakumāra etadavoca: “Ta ki maññasi Rājakumāra, sacā’ya kumāro tuyha vā pamādamanvāya[6006] dhātiyā[6007] vā pamādamanvāya kaṭṭha[6008] vā kahala[6009] vā mukhe āhareyya,[6010] kinti na kareyyāsī”ti?                                                                                   Āhareyyassāha bhante, sace aha bhante na sakkueyya[6011] ādikeneva[6012] āhattu[6013] vāmena[6014] hatthena sīsa paggahetvā,[6015] dakkhiena hatthena vakaguli[6016] karitvā, salohitampi[6017] āhareyya. Ta kissa hetu? Atthi me bhante kumāre anukampā”ti.

8. “Evameva kho Rājakumāra ya Tathāgato vāca jānāti abhūta ataccha[6018] anatthasahita, sā ca paresa appiyā amanāpā, na ta Tathāgato vāca bhāsati. Yampi Tathāgato vāca jānāti bhūta taccha anatthasahita, sā ca paresa appiyā amanāpā, tampi Tathāgato vāca na bhāsati. Yañca kho Tathāgato vāca jānāti bhūta taccha atthasahita, sā ca paresa appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. Ya Tathāgato vāca jānāti abhūta ataccha anatthasahita, sā ca paresa piyā manāpā, na ta Tathāgato vāca bhāsati. Yampi Tathāgato vāca jānāti bhūta taccha anatthasahita, sā ca paresa piyā manāpā, tampi Tathāgato vāca na bhāsati. Yañca kho Tathāgato vāca jānāti bhūta taccha atthasahita, sā ca paresa piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. Ta kissa hetu? Atthi Rājakumāra Sathāgatassa sattesu anukampā”ti.

9. Yeme bhante Khattiyapaṇḍitāpi Brāhmaapaṇḍitāpi Gahapatipaṇḍitāpi Samaapaṇḍitāpi pañha abhisakharitvā[6019] Tathāgata upasakamitvā pucchanti. Pubbeva nu kho eta bhante Bhagavato cetaso parivitakkita[6020] hoti: “Ye ma upasakamitvā eva pucchissanti, tesāha eva puṭṭho eva byākarissāmī’ti? Udāhu hānaso[6021] eta Tathāgata paibhātī”ti?[6022]

10. Tena hi Rājakumāra tañ ñev’ ettha paipucchissāmi, yathā te khameyya.[6023] Tathā na byākareyyāsi. Ta ki maññasi Rājakumāra: “Kusalo tva rathassa agapaccagānan”ti?[6024]                                       “Eva bhante, kusalo aha rathassa agapaccagānan”ti.                                                                           “Ta kimmaññasi Rājakumāra? Ye ta upasakamitvā eva puccheyyu: ‘Ki nāmida rathassa agapaccagan’ti? Pubbe nu kho te eta cetaso parivitakkita assa: ‘Ye ma upasakamitvā eva pucchissanti, tesāha eva puṭṭho eva byākarissāmī’ti. Udāhu hānaso v’ eta ta paibhāseyyā”ti. “Aha hi bhante rathiko saññato[6025] kusalo rathassa agapaccagāna, sabbāni me rathassa agapaccagāni suviditāni, hānaso v’ eta ma paibhāseyyā”ti.

11. Evameva kho Rājakumāra ye te Khattiyapaṇḍitāpi Brāhmaapaṇḍitāpi Gahapatipaṇḍitāpi Samaapaṇḍitāpi pañha abhisakharitvā Tathāgata upasakamitvā pucchanti, hānaso v’ eta Tathāgata paibhāti. Ta kissa hetu? Sāhi Rājakumāra Tathāgatassa dhammadhātu suppaividdhā[6026] yassā dhammadhātuyā suppaividdhattā hānaso v’ eta Tathāgata paibhātī”ti.

12. Eva vutte, Abhayo Rājakumāro Bhagavanta etadavoca: “Abhikkanta bhante, abhikkanta bhante, abhikkanta bho Gotama, abhikkanta bho Gotama! Seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī”ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu, ajjatagge pāṇupeta saraa gatan”ti.

~ Abhayarājakumārasutta aṭṭhama. ~

 

(M.59.) Bahuvedaniya sutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Pañcakago Thapati[6027] yenāyasmā Udāyi tenupasakami, upasakamitvā āyasmanta Udāyi abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho Pañcakago Thapati āyasmanta Udāyi etadavoca:

3. “Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā”ti?[6028]                                                                          “Tisso kho Thapati vedanā vuttā Bhagavatā: ‘Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho Thapati tisso vedanā vuttā Bhagavatā’ti.                                                                                           Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: ‘Sukhā vedanā, dukkhā vedanā, yāya bhante adukkhamasukhā vedanā, santasmi esā paṇīte[6029] sukhe vuttā Bhagavatā’”ti.                                                                                                                                     Dutiyampi kho āyasmā Udāyi Pañcakaga Thapati etadavoca: “Na kho thapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: ‘Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho Thapati tisso vedanā vuttā Bhagavatā’ti.                                                                                    Dutiyampi kho Pañcakago Thapati āyasmanta Udāyi etadavoca: ‘Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: ‘Sukhā vedanā, dukkhā vedanā, yāya bhante adukkhamasukhā vedanā, santasmi esā paṇīte sukhe vuttā Bhagavatā’”ti.                                             Tatiyampi kho āyasmā Udāyi Pañcakaga Thapati etadavoca: “Na kho Thapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: ‘Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Imā kho Thapati tisso vedanā vuttā Bhagavatā’ti.                                                                                Tatiyampi kho Pañcakago Thapati āyasmanta Udāyi etadavoca: ‘Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: ‘Sukhā vedanā, dukkhā vedanā, yāya bhante adukkhamasukhā vedanā, santasmi esā paṇīte sukhe vuttā Bhagavatā’”ti.                                               Neva kho asakkhi[6030] āyasmā Udāyi Pañcakaga Thapati saññāpetu.[6031] Na panāsakkhi Pañcakago Thapati āyasmanta Udāyi saññāpetu.

4. Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakagena Thapatinā saddhi ima kathā- sallāpa.[6032] Atha kho āyasmā Ānando yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Ānando yāvatako ahosi. Āyasmato Udāyissa Pañcakagena Thapatinā saddhi kathāsallāpo, ta sabba Bhagavato ārocesi. Eva vutte, Bhagavā āyasmanta Ānanda etadavoca:

5. Santa yeva kho Ānanda pariyāya Pañcakago Thapati Udāyissa nābbhanumodi, santa yeva ca pana pariyāya Udāyi Pañcakagassa Thapatissa nābbhanumodi. Dve p Ānanda vedanā vuttā mayā pariyāyena, tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena, aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattisāpi[6033] vedanā vuttā mayā pariyāyena, aṭṭhasatampi[6034] vedanā vuttā mayā pariyāyena; eva pariyāya desito kho Ānanda mayā dhammo. Eva pariyāya desite kho Ānanda mayā dhamme ye aññamaññassa subhāsita sulapita[6035] na samanujānissanti,[6036] na samanumaññissanti,[6037] na samanumodissanti,[6038] tesameta pāṭikakha:[6039] “Bhaṇḍanajātā[6040] kalahajātā[6041] vivādāpannā[6042] aññamañña mukhasattīhi[6043] vitudantā[6044] viharissanti. Eva pariyāya desito kho Ānanda mayā dhammo. Eva pariyāya desite kho Ānanda mayā dhamme ye aññamaññassa subhāsita sulapita samanujānissanti, samanumaññissanti, samanumodissanti, tesameta pāṭikakha: ‘Samaggā[6045] sammodamānā[6046] avivadamānā khīrodakībhūtā[6047] aññamañña piyacakkhūhi[6048] sampassantā[6049] viharissantī’”ti.

6. Pañca kho ime Ānanda kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ime kho Ānanda pañca kāmaguṇā. Ya kho Ānanda ime pañcakāmague paicca uppajjati sukha somanassa ida vuccati kāmasukha.

7. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa[6050] paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu: “Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca[6051] paṇītatarañca.[6052] Katamañca Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca: “Idha Ānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

8. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhāsukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

9. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhāsukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti. Ta tatiya jhāna upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

10. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti, idamassa nānujānāmi. Ta kissa hetu: Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhāsukhā añña sukha abhikkantatarañca paṇītatarañca: idhĀnanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

11. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārā ‘ananto ākāso’ti ākāsānañcāyatana upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

12. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu sabbaso ākāsānañcāyatana samatikkamma ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

13. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu sabbaso viññāṇañcāyatana samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. 

14. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhāsukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

15. Yo kho Ānanda eva vadeyya: “Etaparama sattā sukha somanassa paisavedentī”ti. Idamassa nānujānāmi. Ta kissa hetu? Attha Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca. Katamañca Ānanda etamhāsukhā añña sukha abhikkantatarañca paṇītatarañca: Idha Ānanda bhikkhu sabbaso nevasaññānāsaññāyatana samatikkamma saññāvedayitanirodha upasampajja viharati. Ida kho Ānanda etamhā sukhā añña sukha abhikkantatarañca paṇītatarañca.

16. hāna kho paneta Ānanda vijjati ya aññatitthiyā paribbājakā eva vadeyyu: “Saññāvedayitanirodha samao Gotamo āha. Tañca sukhasmi paññāpeti. Tayida kisu, tayida kathasū”ti? Eva vādino Ānanda aññatitthiyā paribbājakā evamassu vacanīyā: “Na kho āvuso Bhagavā sukhayeva vedana sandhāya[6053] sukhasmi paññāpeti. Api cāvuso yattha[6054] yattha sukha upalabbhati,[6055] Yahi yahi[6056] ta ta Tathāgato sukhasmi paññāpetī”ti.

“Idamavoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsita abhinandī”ti.

~ Bahuvedaniya sutta navama. ~

 

(M.60.) Apaṇṇaka sutta

1. Eva me suta. Eka samaya Bhagavā Kosalesu cārika caramāno mahatā bhikkhu saghena saddhi yena Sālā nāma Kosalāna Brāhmaagāmo tadavasari.

2. Assosu kho Sāleyyakā brāhmaa gahapatikā: “Samao khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārika caramāno mahatā bhikkhu saghena saddhi Sāla anuppatto. Ta kho pana Bhagavanta Gotama eva kalyāṇo kittisaddo abbhuggato: ‘Iti pi so Bhagavā Araha Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro Purisadammasārathī Satthā devamanussāna Buddho Bhagavā’ti. So ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā sacchikatvā pavedeti. So dhamma deseti ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa sāttha sabyañjana, kevalaparipuṇṇa parisuddha brahmacariya pakāseti. Sādhu kho pana tathārūpāna Arahata dassana hotī”ti.

3. Atha kho Sāleyyakā brāhmaagahapatikā yena Bhagavā tenupasakamisu upasakamitvā appekacce Bhagavanta abhivādetvā ekamanta nisīdisu, appekacce Bhagavatā saddhi sammodisu. Sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdisu, appekacce yena Bhagavā tenañjali panāmetvā ekamanta nisīdisu, appekacce Bhagavato santike nāma Gotta sāvetvā ekamanta nisīdisu, appekacce tuhībhūtā ekamanta nisīdisu.

4. Ekamanta nisinne kho Sāleyyake brāhmaagahapatike Bhagavā etadavoca: “Atthi pana vo gahapatayo koci manāpo[6057] Satthā yasmi vo ākāravatī[6058] saddhā pailaddhā”ti?[6059]                                       “Natthi kho no bhante koci manāpo Satthā yasmi no ākāravatī saddhā pailaddhā”ti.                      “Manāpa vo gahapatayo Satthāra alabhantehi aya apaṇṇako[6060] dhammo samādāya[6061] vattitabbo[6062] apaṇṇako hi gahapatayo dhammo samatto[6063] samādinno[6064] so vo bhavissati dīgharatta hitāya sukhāya. Katamo ca gahapatayo apaṇṇako dhammo?

5. Santi gahapatayo eke samaabrāhmaṇā evavādino evadiṭṭhino: “Natthi dinna[6065] natthi yiṭṭha[6066] natthi huta,[6067] natthi sukaadukkaṭāna kammāna phala vipāko, natthi aya loko, natthi paro loko, natthi mātā natthi pitā, natthi sattā opapātikā, natthi loke samaabrāmhaṇā sammaggatā sammāpaipannā, ye imañca loka parañca loka saya abhiññā sacchikatvā pavedentī”ti.                        (A. 不存在論)

6. Tesayeva kho gahapatayo samaabrāhmaṇāna eke samaabrāhmaṇā ujuvipaccanīkavādā,[6068] te evamāhasu: “Atthi dinna atthi yiṭṭha atthi huta, atthi sukaadukkaṭāna kammāna phala vipāko, atthi aya loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaabrāhmaṇā sammaggatā sammāpaipannā, ye imañca loka parañca loka saya abhiññā sacchikatvā pavedentī”ti. “Ta ki maññatha gahapatayo? Nanu’me samaabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti? “Eva bhante.” (B. 存在論)

7. Tatra gahapatayo ye te samaabrāhmaṇā evavādino eva diṭṭhino: “Natthi dinna natthi yiṭṭha natthi huta, natthi sukaadukkaṭāna kammāna phala vipāko, natthi aya loko natthi paro loko, natthi mātā natthi pitā, natthi sattā opapātikā, natthi loke samaabrāhmaṇā sammaggatā sammāpaipannā, ye imañca loka parañca loka saya abhiññā sacchikatvā pavedentī”ti. Tesameta pāṭikakha: “Yamida kāyasucarita vacīsucarita manosucarita, ime tayo kusale dhamme abhinivajjetvā[6069] yamida kāyaduccarita vacīduccarita manoduccarita, ime tayo akusale dhamme samādāya vattissanti. Ta kissa hetu? Na hi te bhonto samaabrāhmaṇā passanti akusalāna dhammāna ādīnava okāra[6070] sakilesa; kusalāna dhammāna nekkhamme[6071] ānisasa[6072] vodānapakkha.[6073] (A. i)

8. Santa yeva kho pana para loka: “natthi paro loko”ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. Santa yeva kho pana para loka: “natthi paro loko”ti sakappeti, svāssa hoti micchāsakappo. Santa yeva kho pana para loka: “natthi paro loko”ti vāca bhāsati, sā ’ssa hoti micchāvācā. Santa yeva kho pana para loka: “natthi paro loko”ti āha, ye te arahanto paralokaviduno[6074] tesamaya paccanīka[6075] karoti. Santa yeva kho pana para loka: “natthi paro loko”ti āha, ye te arahanto paralokaviduno tesamaya paccanīka karoti. Santa yeva kho pana para loka: “natthi paro loko”ti para saññāpeti.[6076] Sā ’ssa hoti asaddhammasaññatti[6077] tāya ca pana asaddhammasaññattiyā attānukkaseti, para vambheti. Iti pubbeva kho panassa susīlya[6078] pahīna hoti, dussīlya paccupaṭṭhita.[6079] Ayañca micchādiṭṭhi micchāsakappo micchāvācā, ariyāna paccanīkatā asaddhammasaññatti attukkasanā paravambhanā. Evasime aneke pāpakā akusalā dhammā sambhavanti[6080] micchādiṭṭhipaccayā. (A. ii)

9. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Sace kho natthi paro loko, evamaya bhava purisapuggalo kāyassa bhedā sotthimattāna karissati; sace kho atthi paro loko, evamaya bhava purisapuggalo kāyassa bhedā parammaraṇā apāya duggati vinīpāta niraya upapajjissati. Kāma kho panamāhu: ‘Paro loko hotu nesa bhavata samaabrāhmaṇāna sacca vacana. Atha ca panā’ya bhava purisapuggalo diṭṭheva dhamme viññūna gārayho:[6081] “Dussīlo purisapuggalo micchādiṭṭhi natthikavādo”ti.[6082] Sace kho attheva paro loko, eva imassa bhoto purisapuggalassa ubhayattha kaliggaho:[6083] yañca diṭṭheva dhamme viññūna gārayho, yañca kāyassa bhedā parammaraṇā apāya duggati vinīpāta niraya upapajjissati. Evamassā ’ya apaṇṇako dhammo dussamatto samādinno ekasa[6084] pharitvā[6085] tiṭṭhati. Riñcati[6086] kusala hāna. (A. iii)

10. Tatra gahapatayo ye te samaabrāhmaṇā evavādino eva diṭṭhino: “Atthi dinna atthi yiṭṭha atthi huta, atthi sukaadukkaṭāna kammāna phala vipāko, atthi aya loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaabrāhmaṇā sammaggatā sammāpaipannā, ye imañca loka parañca loka saya abhiññā sacchikatvā pavedentī”ti. Tesameta pāṭikakha: “Yamida kāyaduccarita vacīduccarita manoduccarita, ime tayo akusale dhamme abhinivajjetvā yamida kāyasucarita vacīsucarita manosucarita, ime tayo kusale dhamme samādāya vattissanti. Ta kissa hetu? Passanti hi te bhonto samaabrāhmaṇā akusalāna dhammāna ādīnava okāra sakilesa, kusalāna dhammāna nekkhamme ānisasa vodānapakkha. (B. i)

11. Santa yeva kho pana para loka: “atthi paro loko”ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. Santa yeva kho pana para loka: “atthi paro loko”ti sakappeti, svāssa hoti sammāsakappo. Santa yeva kho pana para loka: “atthi paro loko”ti vāca bhāsati, sā ’ssa hoti sammāvācā. Santa yeva kho pana para loka: “atthi paro loko”ti āha, ye te arahanto paralokaviduno tesamaya na paccanīka karoti. Santa yeva kho pana para loka: “atthi paro loko”ti para saññāpeti, sā ’ssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaseti, na para vambheti. Iti pubbeva kho panassa dussīlya pahīna hoti, susīlya paccupaṭṭhita. Ayañca sammādiṭṭhi sammāsakappo sammāvācā ariyāna apaccanīkatā saddhammasaññatti, anattukkasanā aparavambhanā. Evasime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. (B. ii)

12. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Sace kho atthi paro loko evamaya bhava purisapuggalo kāyassa bhedā parammaraṇā sugati sagga loka upapajjissati. Kāma kho panam āhu paro loko, hotu nesa bhavata samaabrāhmaṇāna sacca vacana. Atha ca panāya bhava purisapuggalo diṭṭheva dhamme viññūna pāsaso:[6087] ‘sīlavā purisapuggalo sammādiṭṭhī atthikavādo’ti. Sace kho attheva paro loko, eva imassa bhoto purisapuggalassa ubhayattha kaaggaho:[6088] yañca diṭṭheva dhamme viññūna pasaso, yañca kāyassa bhedā parammaraṇā sugati sagga loka upapajjissati. Evamassāya apaṇṇako dhammo susamatto samādinno ubhayasa pharitvā tiṭṭhati. Riñcati akusala hāna. (B. iii)

13. Santi gahapatayo eke samaabrāhmaṇā evavādino eva diṭṭhino: “Karoto kārayato,[6089] chindato chedāpayato,[6090] pacato[6091] pācayato, socayato[6092] socāpayato, kilamato[6093] kilamāpayato, phandato[6094] phandāpayato, pāṇamatipātayato,[6095] adinna[6096] ādiyato, sandhi chindato,[6097] nillopa[6098] harato,[6099] ekāgārika[6100] karoto, paripanthe tiṭṭhato,[6101] paradāra gacchato,[6102] musā bhaato,[6103] karoto na karīyati pāpa.[6104] Khurapariyantena[6105] cepi cakkena[6106] yo imissā pahaviyā pāṇe ekamasakhala[6107] ekamasapuñja[6108] kareyya. Natthi tato nidāna[6109] pāpa, natthi pāpassa āgamo.[6110] Dakkhiañcepi[6111] Gagāya tīra gaccheyya, hananto[6112] ghātento[6113] chindanto chedāpento[6114] pacanto pācento.[6115] Natthi tato nidāna pāpa, natthi pāpassa āgamo, uttarañcepi[6116] Gagāya tīra gaccheyya, dadanto dāpento[6117] yajanto[6118] yājento. Natthi tato nidāna puñña,[6119] natthi puññassa āgamo. Dānena damena[6120] saññamena[6121] saccavajjena[6122] natthi puñña, natthi puññassa āgamo”ti. (C沒有任何造作論)

14. Tesa yeva kho gahapatayo samaabrāhmaṇāna eke samaabrāhmaṇā ujuvipaccanīkavādā. Te evamāhasu: “Karoto kārayato, chindato chedāpayato, pacato pācayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinna ādiyato, sandhi chindato, nillopa harato, ekāgārika karoto, paripanthe tiṭṭhato, paradāra gacchato, musā bhaato, karoto karīyati pāpa. Khurapariyantena cepi cakkena yo imissā pahaviyā pāṇe ekamasakhala ekamasapuñja kareyya, atthi tato nidāna pāpa, atthi pāpassa āgamo. Dakkhiañcepi Gagāya tīra gaccheyya, hananto ghātento chindanto chedāpento pacanto pācento. Atthi tato nidāna pāpa atthi pāpassa āgamo. Uttarañcepi Gagāya tīra gaccheyya, dadanto dāpento, yajanto yājento dānena damena sayamena saccavajjena. Atthi puñña, atthi puññassa āgamo”ti. “Ta kim maññatha gahapatayo? Nanume samaabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti. “Eva bhante.”          (D有任何造作論) 

15. Tatra gahapatayo ye te samaabrāhmaṇā evavādino eva diṭṭhino: “Karoto kārayato, chindato chedāpayato, pacato pācayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinna ādiyato, sandhi chindato, nillopa harato, ekāgārika karoto, paripanthe tiṭṭhato, paradāra gacchato, musā bhaato, karoto na karīyati pāpa. Khurapariyantena cepi cakkena yo imissā pahaviyā pāṇe ekamasakhala ekamasapuñja kareyya, natthi tato nidāna pāpa, natthi pāpassa āgamo. Dakkhiañcepi Gagāya tīra gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, natthi tato nidāna pāpa, natthi pāpassa āgamo. Uttarañcepi Gagāya tīra gaccheyya, dadanto dāpento yajanto yājento, natthi tato nidāna puñña, natthi puññassa āgamo. Dānena damena sayamena saccavajjena natthi puñña, natthi puññassa āgamo”ti. Tesameta pāṭikakha: yamida kāyasucarita vacīsucarita manosucarita, ime tayo kusale dhamme abhinivajjetvā yamida kāyaduccarita vacīduccarita manoduccarita. Ime tayo akusale dhamme samādāya vattissan”ti. Ta kissa hetu? Na hi te bhonto samaabrāhmaṇā passanti akusalāna dhammāna ādīnava okāra sakilesa, kusalāna dhammāna nekkhamme ānisasa vodānapakkha. (C. i)

16. Santa yeva kho pana kiriya: ‘natthi kiriyā’ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. Santa yeva kho pana kiriya: ‘natthi kiriyā’ti sakappeti, svāssa hoti micchāsakappo. Santa yeva kho pana kiriya: ‘natthi kiriyā’ti vāca bhāsati, sā ’ssa hoti micchāvācā. Santa yeva kho pana kiriya: ‘natthi kiriyā’ti āha. Ye te arahanto kiriyavādā tesamaya paccanīka karoti. Santa yeva kho pana kiriya: ‘natthi kiriyā’ti para saññāpeti. Sā ’ssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaseti, para vambheti. Iti pubbe kho panassa susīlya pahīna hoti, dussīlya paccupaṭṭhita. Ayañca micchādiṭṭhi micchāsakappo micchāvācā ariyāna paccanīkatā asaddhammasaññatti attukkasanā paravambhanā, evasime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. (C. ii)

17. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Sace kho natthi kiriyā, evamaya bhava purisapuggalo kāyassa bhedā sotthimattāna karissati. Sace so atthi kiriyā, evamaya bhava purisapuggalo kāyassa bhedā parammaraṇā apāya duggati vinīpāta niraya upapajjissati. Kāma kho panamāhu kiriyā hotu nesa bhavata samaabrāhmaṇāna sacca vacana, atha ca panāya bhava purisapuggalo diṭṭheva dhamme viññūna gārayho, dussīlo purisapuggalo micchādiṭṭhi akiriyavādo”ti. Sace kho attheva kiriyā, eva imassa bhoto purisapuggalassa ubhayattha kaliggaho, yañca diṭṭheva dhamme viññūna gārayho, yañca kāyassa bhedā parammaraṇā apāya duggati vinīpāta niraya upapajjissati. Evamassāya apaṇṇako dhammo dussamatto samādinno ekasa pharitvā tiṭṭhati. Riñcati kusala hāna. (C. iii)

18. Tatra gahapatayo ye te samaabrāhmaṇā eva vādino eva diṭṭhino: “Karoto kārayato chindato chedāpayato, pacato pācayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātayato, adinna ādiyato, sandhi chindato, nillopa harato, ekāgārika karoto, paripanthe tiṭṭhato, paradāra gacchato, musā bhaato, karoto karīyati pāpa. Khurapariyantena cepi cakkena yo imissā pahaviyā pāṇe ekamasakhala ekamasapuñja kareyya. Atthi tato nidāna pāpa, atthi pāpassa āgamo. Dakkhiañcepi Gagāya tīra gaccheyya, hananto ghātento chindanto chedāpento pacanto pācento, atthi tato nidāna pāpa, atthi pāpassa āgamo. Uttarañcepi Gagāya tīra gaccheyya dadanto dāpento yajanto yājento, atthi tato nidāna puñña, atthi puññassa āgamo. Dānena damena sayamena saccavajjena atthi puñña, atthi puññassa āgamo”ti. Tesameta pāṭikakha: “Yamida kāyaduccarita vacīduccarita manoduccarita, ime tayo akusale dhamme abhinivajjetvā yamida kāyasucarita vacīsucarita manosucarita, ime tayo kusale dhamme samādāya vattissanti. Ta kissa hetu? Passanti hi te bhonto samaabrāhmaṇā akusalāna dhammāna ādīnava okāra sakilesa, kusalāna dhammāna nekkhamme ānisasa vodānapakkha. (D. i)

19. Santa yeva kho pana kiriya: ‘atthi kiriyā’ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. Santa yeva kho pana kiriya: ‘atthi kiriyā’ti sakappeti, svāssa hoti sammāsakappo. Santa yeva kho pana kiriya: ‘atthi kiriyā’ti vāca bhāsati, sā ’ssa hoti sammāvācā. Santa yeva kho pana: ‘atthi kiriyā’ti āha. Ye te arahanto kiriyavādā tesamaya na paccanīka karoti. Santa yeva kho pana kiriya: ‘atthi kiriyā’ti para saññapeti. Sā ’ssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaseti, na para vambheti. Iti pubbeva kho panassa dussīlya pahīna hoti, susīlya paccupaṭṭhita. Ayañca sammādiṭṭhi sammāsakappo sammāvācā ariyāna apaccanīkatā saddhammasaññatti anattukkasanā aparavambhanā. Evasime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. (D. ii)

20. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Sace kho atthi kiriyā evamaya bhava purisapuggalo kāyassa bhedā parammaraṇā sugati sagga loka upapajjissati. Kāma kho panamāhu kiriyā hotu nesa bhavata samaabrāhmaṇāna sacca vacana. Atha ca panā ’ya bhava purisapuggalo diṭṭheva dhamme viññūna pāsaso sīlavā purisapuggalo sammādiṭṭhi kiriyavādo”ti. Sace kho attheva kiriyā eva imassa bhoto purisapuggalassa ubhayattha kaaggaho, yañca diṭṭheva dhamme viññūna pāsaso, yañca kāyassa bhedā parammaraṇā sugati sagga loka upapajjissati. Evamassāya apaṇṇako dhammo susamatto samādinno ubhayasa pharitvā tiṭṭhati. Riñcati akusala hāna. (D. iii)

21. Santi gahapatayo eke samaabrāhmaṇā eva vādino eva diṭṭhino: “Natthi hetu natthi paccayo sattāna sakilesāya, ahetu appaccayā sattā sakilissanti, natthi hetu, natthi paccayo sattāna visuddhiyā, ahetu appaccayā sattā visujjhanti.[6123] Natthi bala natthi viriya natthi purisathāmo[6124] natthi purisaparakkamo. Sabbe sattā, sabbe pāṇā, sabbe bhūtā, sabbe jīva,[6125] avasā[6126] abalā aviriyā niyati[6127] sagatibhāvapariatā[6128] chass ’evābhijātisu[6129] sukhadukkha paisavedentī”ti. (E無因論)

22. Tesa yeva kho gahapatayo samaabrāhmaṇāna eke samaabrāhmaṇā ujuvipaccanīkavādā, te evamāhasu: “Atthi hetu atthi paccayo sattāna sakilesāya, sahetu sappaccayā sattā sakilissanti. Atthi paccayo sattāna visuddhiyā, sahetu sappaccayā sattā visujjhanti. Atthi bala atthi viriya atthi purisathāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati sagatibhāvapariatā chass ’evābhijātisu sukhadukkha paisavedentī”ti. “Ta ki maññatha gahapatayo? Nanume samaabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti. “Eva bhante.” (F有因論)

23. Tatra gahapatayo ye te samaabrāhmaṇā eva vādino eva diṭṭhino: “Natthi hetu natthi paccayo sattāna sakilesāya, ahetu appaccayā sattā sakilissanti, natthi hetu, natthi paccayo sattāna visuddhiyā, ahetu appaccayā sattā visujjhanti. Natthi bala natthi viriya natthi purisathāmo natthi purisaparakkamo. Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe java, avasā abalā aviriyā niyati sagatibhāvapariatā chass ’evābhijātisu sukhadukkha paisavedentī”ti. Tesameta pāṭikakha: yamida kāyasucarita vacīsucarita manosucarita, ime tayo kusale dhamme abhinivajjetvā yamida kāyaduccarita vacīduccarita manoduccarita. Ime tayo akusale dhamme samādāya vattissanti. Ta kissa hetu? Na hi te bhonto samaabrāhmaṇā passanti akusalāna dhammāna ādīnava okāra sakilesa, kusalāna dhammāna nekkhamme ānisasa vodānapakkha. (E. i)

24. Santa yeva kho pana hetu: ‘natthi hetū’ti ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. Santa yeva kho pana hetu: ‘natthi hetū’ti sakappeti, svāssa hoti micchāsakappo. Santa yeva kho pana hetu: ‘natthi hetū’ti vāca bhāsati, sā ’ssa hoti micchāvācā. Santa yeva kho pana hetu: ‘natthi hetū’ti āha. Ye te arahanto hetuvādā tesamaya paccanīka karoti. Santa yeva kho pana hetu: ‘natthi hetū’ti para saññapeti, sā ’ssa hoti asaddhammasaññatti. Tāya ca pana asaddhammasaññattiyā attānukkaseti, para vambheti. Iti pubbe va kho panassa susīlya pahīna hoti, dussīlya paccupaṭṭhita. Ayañca micchādiṭṭhi micchāsakappo micchāvācā ariyāna paccanīkatā asaddhammasaññatti attukkasanā paravambhanā. Evasime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. (E. ii)

25. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Sace kho natthi hetu, evamaya bhava purisapuggalo kāyassa bhedā sotthimattāna karissati, sace kho atthi hetu, evamaya bhava purisapuggalo kāyassa bhedā parammaraṇā apāya duggati vinīpāta niraya upapajjissati.  Kāma kho pana māhu hetu. Hotu nesa bhavata samaabrāhmaṇāna sacca vacana. Atha ca panāya bhava purisapuggalo diṭṭheva dhamme viññūna gārayho, dussīlo purisapuggalo: ‘micchādiṭṭhi ahetuvādo’ti, sace kho attheva hetu. Eva imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañca diṭṭheva dhamme viññūna gārayho, yañca kāyassa bhedā parammaraṇā apāya duggati vinīpāta niraya upapajjissati. Evamassā ’ya apaṇṇako dhammo dussamatto samādinno ekasa pharitvā tiṭṭhati. Riñcati kusala hāna. (E. iii)

26. Tatra gahapatayo ye te samaabrāhmaṇā evavādino eva diṭṭhino: “Atthi hetu atthi paccayo sattāna sakilesāya, sahetu sappaccayā sattā sakilissanti. Atthi paccayo sattāna visuddhiyā, sahetu sappaccayā sattā visujjhanti. Atthi bala atthi viriya atthi purisathāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe java, avasā abalā aviriyā niyati sagatibhāvapariatā chassevābhijātisu sukhadukkha paisavedentī”ti. Tesameta pāṭikakha: yamida kāyaduccarita vacīduccarita manoduccarita, ime tayo akusale dhamme abhinivajjetvā. Yamida kāyasucarita vacīsucarita manosucarita, ime tayo kusale dhamme samādāya vattissanti. Ta kissa hetu? Passanti hi te bhonto samaabrāhmaṇā akusalāna dhammāna ādīnava okāra sakilesa, kusalāna dhammāna nekkhamme ānisasa vodānapakkha. (F. i)

27. Santa yeva kho pana hetu: ‘atthi hetu’ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. Santa yeva kho pana hetu: ‘atthi hetū’ti sakappeti, svāssa hoti sammāsakappo. Santa yeva kho pana hetu: ‘atthi hetū’ti vāca bhāsati, sā ’ssa hoti sammāvācā. Santa yeva kho pana hetu: ‘atthi hetū’ti āha. Ye te arahanto hetuvādā tesama ya na paccanīka karoti. Santa yeva kho pana hetu: ‘atthi hetū’ti para saññapeti, sā ’ssa hoti saddhammasaññatti. Tāya ca pana saddhammasaññattiyā nevattānukkaseti, na para vambheti. Iti pubbeva kho panassa dussīlya pahīna hoti, susīla paccupaṭṭhita. Ayañca sammādiṭṭhi sammāsakappo sammāvācā ariyāna apaccanīkatā saddhammasaññatti anattukkasanā aparavambhanā. Evasime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. (F. ii)

28. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Sace kho atthi hetu, evamaya bhava purisapuggalo kāyassa bhedā parammaraṇā sugati sagga loka upapajjissati. Kāma kho pana māhu hetu. Hotu nesa bhavata samaabrāhmaṇāna sacca vacana. Atha ca panāya bhava purisapuggalo diṭṭheva dhamme viññūna pāsaso: ‘Sīlavā purisapuggalo sammādiṭṭhi hetuvādo’ti. Sace kho attheva hetu. Eva imassa bhoto purisapuggalassa ubhayattha kaaggaho: yañca diṭṭheva dhamme viññūna pāsaso, yañca kāyassa bhedā parammaraṇā sugati sagga loka upapajjissati. Evamassāya apaṇṇako dhammo susamatto samādinno ubhayasa pharitvā tiṭṭhati. Riñcati kusala hāna. (F. iii)

29. Santi gahapatayo eke samaabrāhmaṇā eva vādino eva diṭṭhino: “Natthi sabbaso āruppā”ti.[6130]     (G一切無形論)

30. Tesa yeva kho gahapatayo samaabrāhmaṇāna eke samaabrāhmaṇā ujuvipaccanīkavādā, te eva māhasu: “Atthi sabbaso āruppā”ti. Ta ki maññatha gahapatayo? Nanume samaabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti. “Evambhante.”

31. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Ye kho te bhonto samaabrāhmaṇā eva vādino evadiṭṭhino: ‘natthi sabbaso āruppā’ti idamme adiṭṭha.[6131] Yepi te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘atthi sabbaso āruppā’ti, idamme avidita.[6132] Ahañceva kho pana ajānanto apassanto ekasena ādāya vohareyya:[6133] ‘Idameva sacca moghamaññan’ti. Nameta assa patirūpa.[6134] Ye kho te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘natthi sabbaso āruppā’ti. Sace tesa bhavata samaabrāhmaṇāna sacca vacana, thānameta vijjati. Ye te devā rūpino manomayā apaṇṇakam me tatrupapatti[6135] bhavissati. Ye pana te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘atthi sabbaso āruppā’ti. Sace tesa bhavata samaabrāhmaṇāna sacca vacana, hānameta vijjati. Ye te devā arūpino saññāmayā, apaṇṇakam me tatruppatti bhavissati. Dissante[6136] kho pana rūpādhikaraa[6137] daṇḍādānasatthādānakalahaviggahavivādatuvantuvapesuññamusāvādā,[6138] natthi kho paneta sabbaso arūpe”ti. So iti paisakhāya rūpāna yeva nibbidāya virāgāya nirodhāya paipanno hoti. (一切有形論)

32. Santi gahapatayo eke samaabrāhmaṇā eva vādino eva diṭṭhino: “Natthi sabbaso bhavanirodho”ti.

33. Tesayeva kho gahapatayo samaabrāhmaṇāna eke samaabrāhmaṇā ujuvipaccanīkavādā, te evamāhasu: “Atthi sabbaso bhavanirodho”ti. “Ta kimmaññatha gahapatayo? Nanume samaabrāhmaṇā aññamaññassa ujuvipaccanīkavādā”ti? “Eva bhante.”

34. Tatra gahapatayo viññū puriso iti paisañcikkhati: “Ye kho te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Natthi sabbaso bhavanirodho’ti ida me adiṭṭha.Yyepi te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Atthi sabbaso bhavanirodho’ti idamme avidita. Ahañ ceva kho pana ajānanto apassanto ekasena ādāya vohareyya: ‘Idameva sacca moghamaññan’ti na meta assa patirūpa. Ye kho te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Natthi sabbaso bhava bhavanirodho’ti sace tesa bhavata samaabrāhmaṇāna sacca vacana. hānameta vijjati. Ye te devā arūpino saññāmayā apaṇṇakam me tatruppatti bhavissati. Ye pana te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Atthi sabbaso bhavanirodho’ti. Sace tesa bhavata samaabrāhmaṇāna sacca vacana. hānameta vijjati. Ya diṭṭheva dhamme parinibbāyissāmi. Ye kho te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Natthi sabbaso bhavanirodho’ti. Tesamaya diṭṭhi sārāgāya[6139] santike,[6140] sayogāya[6141] santike, abhinandanāya[6142] santike, ajjhosānāya[6143] santike, upādānāya[6144] santike. Ye pana te bhonto samaabrāhmaṇā eva vādino eva diṭṭhino: ‘Atthi sabbaso bhavanirodho’ti. Tesamaya diṭṭhi asārāgāya santike, asayogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike”ti. So iti paisakhāya bhavānayeva nibbidāya virāgāya nirodhāya paipanno hoti.

35. Cattārome gahapatayo puggalā santo savijjamānā[6145] lokasmi. Katame cattāro? Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyoga anuyutto. Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyoga anuyutto. Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyoga anuyutto, parantapo ca paraparitāpanānuyoga anuyutto. Idha gahapatayo ekacco puggalo nevattantapo hoti nāttaparitāpanānuyoga anuyutto, na parantapo na paraparitāpanānuyoga anuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaisavedī brahmabhūtena attanā viharati.

36. Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto: Idha gahapatayo ekacco puggalo acelako hoti muttācāro, hatthāpalekhano, na ehibhadantiko, na tiṭṭhabhadantiko, nābhihaa, na uddissa kaa, na nimantana sādiyati. So na kumbhimukhā patigahāti. Na khaopimukhā patigahāti. Na eakamantara na daṇḍamantara na musalamantara, na dvinna bhuñjamānāna, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na sakittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārīnī, na maccha, na masa, na sura, na meraya, na thusodaka pibati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko. Sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti, ekāhikampi āhāra āhāreti, dvīhikampi āhāra āhāreti sattāhikampi āhāra āhāreti. Iti evarūpa addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati so sākabhakkho vā hoti, sāmākabhakkho vā hoti. Nīvārabhakkho vā hoti. Daddulabhakkho vā hoti. Haabhakkho vā hoti, kaabhakkho vā hoti. Ācāmabhakkho vā hoti. Piññākabhakkho vā hoti. Tiabhakkho vā hoti. Gomayabhakkho vā hoti. Vanamūlaphalāhāro yāpeti pavattapalabhojī. So sāṇānipi dhāreti. Masāṇānipi dhāreti. Chavadussānipi dhāreti. Pasukūlānipi dhāreti. Tirīṭānipi dhāreti. Ajinānipi dhāreti. Ajinakkhipampi dhāreti. Kusacīrampi dhāreti. Vākacīrampi dhāreti. Eakacīrampi dhāreti. Kesakambalampi dhāreti. Vāḷakambalampi dhāreti. Ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbaṭṭakopi hoti āsanapaikkhitto. Ukkuikopi hoti ukkuikappadhānamanuyutto. Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyya kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati. Iti evarūpa anekavihita kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Aya vuccati gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto. (1)

37. Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto: Idha gahapatayo ekacco puggalo orabbhiko hoti, sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā, aya vuccati gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto. (2)

38. Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto: Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto, brāhmao vā mahāsāḷo, so puratthimena nagarassa nava santhāgāra kārāpetvā kesamassu ohāretvā kharājina nivāsetvā sappitelena kāya abbhañjitvā migavisāṇena piṭṭhi kaṇḍūvamāno santhāgāra pavisati saddhi mahesiyā brāhmaena ca purohitena. So tattha anantarahitāya bhūmiyā haritupattāya seyya kappeti, ekissā gāviyā sarūpavacchāya ya ekasmi thane khīra hoti, tena rājā yāpeti. Ya dutiyasmi thane khīra hoti, tena mahesī yāpeti. Ya tatiyasmi thane khīra hoti tena brāhmao purohito yāpeti. Ya catutthasmi thane khīra hoti, tena aggi juhanti. Avasesena vacchako yāpeti, so evamāha: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbā lūyantu barihisatthāyāti. Yepassa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. Aya vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. (3)

39. Katamo ca gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto: So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitabhūto sukhapaisavedī brahmabhūtena attanā viharati. (4)

40~55. Idha gahapatayā Tathāgato loke uppajjati araha sammāsambuddho vijjācaraasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussāna buddho bhagavā, so ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā sacchikatvā pavedeti. So dhamma deseti: ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa sāttha sabyañjana kevalaparipuṇṇa parisuddha brahmacariya pakāseti. Ta dhamma suṇāti gahapati vā gahapatiputto vā aññatarasmi vā kule paccājāto. So ta dhamma sutvā tathāgate saddha pailabhati. So tena saddhāpailābhena samannāgato itipaisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu, yannūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyanti. So aparena samayena appa vā bhogakkhandha pahāya mahanta vā bhogakkhandha pahāya appa vā ñātiparivaṭṭa pahāya mahanta vā ñātiparivaṭṭa pahāya kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajati.

So eva pabbajito samāno bhikkhūna sikkhāsājīvasamāpanno pāṇātipāta pahāya pāṇātipātā paivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādāna pahāya adinnādānā paivirato hoti, dinnādāyī dinnapāṭikakhī athenena sucibhūtena attanā viharati. Abrahmacariya pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvāda pahāya musāvādā paivirato hoti, saccavādī saccasandho theto paccayiko avisavādako lokassa. Pisuna vāca pahāya pisunāya vācāya paivirato hoti, ito sutvā na amutra akkhātā imesa bhedāya, amutra vā sutvā na imesa akkhātā amūsa bhedāya, iti bhinnāna vā sandhātā sahitāna vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakarai vāca bhāsitā hoti. Pharusa vāca pahāya pharusāya vācāya paivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayagamā porī bahujanakantā bahujanamanāpā, tathārūpa vāca bhāsitā hoti. Samphappalāpa pahāya samphappalāpā paivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.

So bījagāmabhūtagāmasamārambhā paivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paivirato hoti. Mālāgandhavilepanadhāraamaṇḍanavibhūsanaṭṭhānā paivirato hoti. Uccāsayanamahāsayanā paivirato hoti. Jātarūparajatapaiggahanā paivirato hoti āmakadhaññapaiggahanā paivirato hoti. Āmakamasapaiggahanā paivirato hoti. Itthikumārikapaiggahanā paivirato hoti. Dāsidāsapaiggahanā paivirato hoti. Ajeakapaiggahanā paivirato hoti. Kukkuasūkarapaiggahanā paivirato hoti. Hatthigavāssavaavāpaiggahanā paivirato hoti. Khettavatthupaiggahanā paivirato hoti. Dūteyyapahīnagamanānuyogā paivirato hoti. Kayavikkayā paivirato hoti. Tulākūṭakasakuamānakūṭā paivirato hoti. Ukkoanavañcananikatisāciyogā paivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuo yena yeneva eti, sapattabhārova eti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhatta anavajjasukha paisavedeti.

So cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena cakkhundriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati cakkhundriya, cakkhundriye savara āpajjati.

Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena sotindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati.

Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena ghānindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānindriya, ghānindriye savara āpajjati.

Jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena jivhindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati.

Kāyena phoṭṭhabba phusitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena kāyindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati.

Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena manindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savara paipajjati, rakkhati manindriya, manindriye savara āpajjati. So iminā ariyena indriyasavarena samannāgato ajjhatta abyāsekasukha paisavedeti.

So abhikkante paikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saghāṭipattacīvaradhārae sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasavarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivitta senāsana bhajati. Arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa palālapuñja.

So pacchābhatta piṇḍapātapaikkanto nisīdati pallaka ābhujitvā uju kāya panidhāya, parimukha sati upaṭṭhapetvā. So abhijjha loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya citta parisodheti. Byāpādapadosa pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā citta parisodheti, thīnamiddha pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā citta parisodheti, uddhaccakukkucca pahāya anuddhato viharati ajjhatta vūpasantacitto. Uddhaccakukkuccā citta parisodheti. Vicikiccha pahāya tiṇṇavicikiccho viharati akathakathī kusalesu dhammesu. Vicikicchāya citta parisodheti.

So ime pañca nīvarae pahāya cetaso upakkilese paññāya dubbalīkarae, vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: upekkhako satimā sukhavihārīti ta tatiya jhāna upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati.

So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte pubbenivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati, seyyathīda: ekampi jāti dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati.

So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cutūpapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmeti. So ida dukkhanti yathābhūta pajānāti. Aya dukkhasamudayoti yathābhūta pajānāti. Aya dukkhanirodhoti yathābhūta pajānāti. Aya dukkhanirodhagāminīpaipadāti yathābhūta pajānāti, ime āsavāti yathābhūta pajānāti. Aya āsavasamudayoti yathābhūta pajānāti. Aya āsavanirodhoti yathābhūta pajānāti. Aya āsavanirodhagāminīpaipadāti yathābhūta pajānāti. Tassa eva jānato eva passato kāmāsavāpi pi citta vimuccati. Bhavāsavāpi citta vimuccati. Avijjāsavā pi citta vimuccati. Vimuttasmi vimuttamiti ñāṇa hoti. Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānāti.

56. Aya vuccati gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhuto sukhapaisavedi brahmabhūtena attanā viharatī”ti.

57. Eva vutte, Sāleyyakā brāhmaagahapatikā bhagavanta etadavocu: “Abhikkanta bho Gotama, abhikkanta bho Gotama! Seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya. Cakkhumanto rūpāni dakkhintī”ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Ete maya bhavanta Gotama saraa gacchāma dhammañca bhikkhusaghañca, upāsake no bhava Gotamo dhāretu ajjatagge pāṇupeta saraa gate”ti.

~ Apaṇṇaka sutta dasama.  ~

Gahapati vaggo pahamo

Tassa vaggassa uddāna

Kandaranāgarasekhavato ca potaliyo puna jīvakabhacco,

Upāli damatho kukkura abhayo bahuvedaniyāpaṇṇakato dasamo.

(M.61.) Ambalaṭṭhika Rāhulovāda sutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.[6146]

2. Tena kho pana samayena āyasmā Rāhulo Ambalaṭṭhikāya[6147] viharati. Atha kho Bhagavā sāyanhasamaya patisallānā vuṭṭhito yena Ambalaṭṭhikā yenāyasmā Rāhulo tenupasakami. Addasā kho āyasmā Rāhulo Bhagavanta dūratova āgacchanta; disvāna āsana paññāpesi udakañca pādāna, nisīdi Bhagavā paññatte āsane, nisajja pāde pakkhālesi. Āyasmāpi kho Rāhulo Bhagavanta abhivādetvā ekamanta nisīdi.

3. Atha kho Bhagavā paritta[6148] udakāvasesa[6149] udakādhāne hapetvā[6150] āyasmanta Rāhula āmantesi: “Passasi no tva Rāhula ima paritta udakāvasesa udakādhāne hapitan”ti.                        “Evambhante.”                                                                                                                                              Eva paritta kho Rāhula tesa sāmañña,[6151] yesa natthi sampajānamusāvāde[6152] lajjāti.[6153]

4. Atha kho Bhagavā ta paritta udakāvasesa chaḍḍetvā[6154] āyasmanta Rāhula āmantesi:       “Passasi no tva Rāhula ta paritta udakāvasesa chaḍḍitan”ti.                                             “Evambhante”ti.                                                                                                                                               Eva chaḍḍita kho Rāhula tesa sāmañña, yesa natthi sampajānamusāvāde lajjāti.

5. Atha kho Bhagavā ta udakādhāna nikkujjitvā[6155] āyasmanta Rāhula āmantesi:                 “Passasi no tva Rāhula ima udakādhāna nikkujjitan”ti.                                                           “Evambhante.”                                                                                                                                                 Eva nikkujjita kho Rāhula tesa sāmañña, yesa natthi sampajānamusāvāde lajjāti.

6. Atha kho Bhagavā ta udakādhāna ukkujjitvā[6156] āyasmanta Rāhula āmantesi:                     “Passasi no tva Rāhula ima udakādhāna ritta tucchan”ti.[6157]                                                   “Evambhante.”                                                                                                                                                Eva ritta tuccha kho Rāhula tesa sāmañña, yesa natthi sampajānamusāvāde lajjāti.

7. Seyyathāpi Rāhula rañño[6158] nāgo[6159] īsādanto[6160] ubbūḷhavā[6161] abhijāto[6162] sagāmāvacaro.[6163] So sagāmagato purimehipi[6164] pādehi kamma karoti, pacchimehipi pādehi kamma karoti; purimenapi kāyena kamma karoti, pacchimenapi kāyena kamma karoti; sīsenapi kamma karoti, kaṇṇehipi[6165] kamma karoti, dantehipi[6166] kamma karoti, naguṭṭhenapi[6167] kamma karoti; rakkhateva[6168] soṇḍa.[6169] Tattha hatthārohassa[6170] eva hoti: “Aya kho rañño nāgo īsādanto ubbūḷhavā abhijāto sagāmāvacaro sagāmagato, purimehipi pādehi kamma karoti, pacchimehipi pādehi kamma karoti; purimenapi kāyena kamma karoti, pacchimenapi kāyena kamma karoti; sīsenapi kamma karoti, kaṇṇehipi kamma karoti, dantehipi kamma karoti, naguṭṭhenapi kamma karoti; rakkhateva soṇḍa, apariccatta[6171] kho rañño nāgassa jīvitan”ti.[6172] Yato kho Rāhula rañño nāgo īsādanto ubbūḷhavā abhijāto sagāmāvacaro. So sagāmagato purimehipi pādehi kamma karoti, pacchimehipi pādehi kamma karoti; purimenapi kāyena kamma karoti, pacchimenapi kāyena kamma karoti; sīsenapi kamma karoti, kaṇṇehipi kamma karoti, dantehipi kamma karoti, naguṭṭhenapi kamma karoti; soṇḍāyapi kamma karoti. Tattha hatthārohassa eva hoti: “Aya kho rañño nāgo īsādanto ubbūḷhavā abhijāto sagāmāvacaro sagāmagato, aya kho rañño nāgo īsādanto ubbūḷhavā abhijāto sagāmāvacaro sagāmagato, purimehipi pādehi kamma karoti, pacchimehi pi pādehi kamma karoti; purimenapi kāyena kamma karoti, pacchimenapi kāyena kamma karoti; sīsenapi kamma karoti, kaṇṇehipi kamma karoti, dantehipi kamma karoti, naguṭṭhenapi kamma karoti; soṇḍāyapi kamma karoti. Pariccatta kho rañño nāgassa jīvita, natthidāni kiñci rañño nāgassa karaṇīyan”ti. Evameva kho Rāhula yassa kassaci sampajānamusāvāde natthi lajjā: “Nāha tassa kiñci pāpa akaraṇīyan”ti[6173] vadāmi. Tasmātiha Rāhula: “Hassāpi[6174] na musā bhaissāmī”ti[6175] eva hi te Rāhula sikkhitabba.                                                                                                                                                    

8. “Ta kimmaññasi Rāhula? Kimatthiyo ādāso”ti?[6176]                                                                 “Paccavekkhanattho[6177] bhante”ti.                                                                                                               Evameva kho Rāhula paccavekkhitvā paccavekkhitvā kāyena kamma kātabba, paccavekkhitvā paccavekkhitvā vācāya kamma kātabba, paccavekkhitvā paccavekkhitvā manasā kamma kātabba.

9. Yadeva tva Rāhula kāyena kamma kattukāmo[6178] ahosi, tadeva te kāyakamma paccavekkhitabba: “Yannu kho aha ida kāyena kamma kattukāmo, ida me kāyakamma attavyābādhāyapi savatteyya,[6179] paravyābādhāyapi savatteyya, ubhayavyābādhāyapi savatteyya? Akusala ida kāyakamma dukkhudraya[6180] dukkhavipākan”ti?                                                                   Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida kāyena kamma kattukāmo, idam me kāyakamma attavyābādhāyapi savatteyya, paravyābādhāyapi savatteyya, ubhayavyābādhāyapi savatteyya; akusala ida kāyakamma dukkhudraya dukkhavipākan”ti. Evarūpa te Rāhula kāyena kamma sasakka[6181] na karaṇīya, sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida kāyena kamma kattukāmo, ida me kāyakamma nevattavyābādhāya savatteyya, na paravyābādhāya savatteyya, na ubhayavyābādhāya savatteyya; kusala ida kāyakamma sukhudraya sukhavipākan”ti. Evarūpa te Rāhula kāyena kamma karaṇīya.

10. Karontenapi te Rāhula kāyena kamma, tadeva te kāyakamma paccavekkhitabba: “Yannu kho aha ida kāyena kamma karomi, idam me kāyakamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida kāyakamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida kāyena kamma karomi, idam me kāyakamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida kāyakamma dukkhudraya dukkhavipākan”ti. Paisahareyyāsi[6182] tva Rāhula evarūpa kāyakamma.                                                                              Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida kāyena kamma karomi, idamme kāyakamma nevattavyābādhāya savattati, na paravyābādhāya savattati, na ubhayavyābādhāya savattati; kusala ida kāyakamma sukhudraya sukhavipākan”ti. Anupadajjeyyāsi[6183] tva Rāhula evarūpa kāyakamma.

11. Katvāpi te Rāhula kāyena kamma, tadeva te kāyakamma paccavekkhitabba: “Yannu kho aha ida kāyena kamma akāsi, idamme kāyakamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida kāyakamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida kāyena kamma akāsi, idamme kāyakamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida kāyakamma dukkhudraya dukkhavipākan”ti. Evarūpa te Rāhula kāyakamma Satthari vā viññūsu vā sabrahmacārīsu desetabba[6184] vivaritabba[6185] uttānīkātabba;[6186] desetvā vīvaritvā uttānīkatvā āyati savara āpajjitabba. Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida kāyena kamma akāsi, idam me kāyakamma nevattavyābādhāya savattati, na paravyābādhāya savattati, na ubhayavyābādhāya savattati; kusala ida kāyakamma sukhudraya sukhavipākan”ti. Teneva tva Rāhula pītipāmojjena vihareyyāsi ahorattānusikkhī[6187] kusalesu dhammesu.                                     

12. Yadeva tva Rāhula vācāya kamma kattukāmo ahosi. Tadeva te vacīkamma paccavekkhitabba: “Yannu kho aha ida vācāya kamma kattukāmo, idamme vacīkamma attavyābādhāyapi savatteyya, paravyābādhāyapi savatteyya, ubhayavyābādhāyapi savatteyya; akusala ida vacīkamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida vācāya kamma kattukāmo, idam me vacīkamma attavyābādhāyapi savatteyya, paravyābādhāyapi savatteyya, ubhayavyābādhāyapi savatteyya; akusala ida vacīkamma dukkhudraya dukkhavipākan”ti. Evarūpa te Rāhula vācāya kamma sasakka na karaṇīya. Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida vācāya kamma kattukāmo, idam me vacīkamma nevattavyābādhāya savatteyya, na paravyābādhāya savatteyya, na ubhayavyābādhāya savatteyya; kusala ida vacīkamma sukhudraya sukhavipākan”ti. Evarūpa te Rāhula vācāya kamma karaṇīya.

13. Karontenapi te Rāhula vācāya kamma, tadeva te vacīkamma paccavekkhitabba: “Yannu kho aha ida vācāya kamma karomi, idam me vacīkamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida vacīkamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida vācāya kamma karomi, idamme vacīkamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida vacīkamma dukkhudraya dukkhavipākan”ti. Paisahareyyāsi tva Rāhula evarūpa vacīkamma.                                                                               Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida vācāya kamma karomi, idamme vacīkamma nevattavyābādhāya savattati, na paravyābādhāya savattati, na ubhayavyābādhāya savattati; kusala ida vacīkamma sukhudraya sukhavipākan”ti. Anupadajjeyyāsi tva Rāhula evarūpa vacīkamma.

14. Katvāpi te Rāhula vācāya kamma, tadeva te vacīkamma paccavekkhitabba: “Yannu kho aha ida vācāya kamma akāsi, idamme vacīkamma attavyābādhāyapi savattati,  paravyābādhāyapi savattati, ubhayabyābādhāyapi savattati; akusala ida vacīkamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida vācāya kamma akāsi, idamme vacīkamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida vacīkamma dukkhudraya dukkhavipākan”ti. Evarūpa te Rāhula vacīkamma satthari vā viññūsu vā sabrahmacārīsu desetabba vivaritabba uttānīkātabba; desetvā vivaritvā uttānīkatvā āyati savara āpajjitabba. Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida vācāya kamma akāsi, idamme vacīkamma nevattavyābādhāya savattati, na paravyābādhāya savattati, na ubhayavyābādhāya savattati; kusala ida vacīkamma sukhudraya sukhavipākan”ti. Teneva tva Rāhula pītipāmujjena vihareyyāsi aho rattānusikkhī kusalesu dhammesu.

15. Yadeva tva Rāhula manasā kamma kattukāmo ahosi. Tadeva te manokamma paccavekkhitabba: “Yannu kho aha ida manasā kamma kattukāmo, idamme manokamma attavyābādhāyapi savatteyya, paravyābādhāyapi savatteyya, ubhayavyābādhāyapi savatteyya; akusala ida manokamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida manasā kamma kattukāmo, idamme manokamma attavyābādhāyapi savatteyya, paravyābādhāyapi savatteyya, ubhayavyābādhāyapi savatteyya; akusala ida manokamma dukkhudraya dukkhavipākan”ti. Evarūpa te Rāhula manasā kamma sasakka na karaṇīya. Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho pana aha ida manasā kamma kattukāmo, ida me manokamma nevattavyābādhāya savatteyya, na paravyābādhāya savatteyya, na ubhayavyābādhāya savatteyya; kusala ida manokamma sukhudraya sukhavipākan”ti. Evarūpa te Rāhula manasā kamma karaṇīya.

16. Karontenapi te Rāhula manasā kamma, tadeva te manokamma paccavekkhitabba: “Yannu kho aha ida manasā kamma karomi, idamme manokamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida manokamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida manasā kamma karomi, idamme manokamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida manokamma dukkhudraya dukkhavipākan”ti. Paisahareyyāsi tva Rāhula evarūpa manokamma.                                                                            Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida manasā kamma karomi, idamme manokamma nevattavyābādhāya savattati, na paravyābādhāya savattati, na ubhayavyābādhāya savattati; kusala ida manokamma sukhudraya sukhavipākan”ti. Anupadajjeyyāsi tva Rāhula evarūpa manokamma.

17. Katvāpi te Rāhula manasā kamma, tadeva te manokamma paccavekkhitabba: “Yannu kho aha ida manasā kamma akāsi, idamme manokamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida manokamma dukkhudraya dukkhavipākan”ti? Sace tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida manasā kamma akāsi, idamme manokamma attavyābādhāyapi savattati, paravyābādhāyapi savattati, ubhayavyābādhāyapi savattati; akusala ida manokamma dukkhudraya dukkhavipākan”ti. Evarūpe te Rāhula manokamme aṭṭīyitabba,[6188] harāyitabba,[6189] jigucchitabba;[6190] aṭṭīyitvā harāyitvā jigucchitvā āyati savara āpajjitabba. Sace pana tva Rāhula paccavekkhamāno eva jāneyyāsi: “Ya kho aha ida manasā kamma akāsi, idamme manokamma nevattavyābādhāya savattati, na paravyābādhāya savattati, na ubhayavyābādhāya savattati; kusala ida manokamma sukhudraya sukhavipākan”ti. Teneva tva Rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

18. “Ye hi keci Rāhula atītamaddhāna samaṇā vā brāhmaṇā vā kāyakamma parisodhesu,[6191] vacīkamma parisodhesu, manokamma parisodhesu, sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakamma parisodhesu; paccavekkhitvā paccavekkhitvā vacīkamma parisodhesu, paccavekkhitvā paccavekkhitvā manokamma parisodhesu.                                          Ye hi keci Rāhula anāgatamaddhāna samaṇā vā brāhmaṇā vā kāyakamma parisodhessanti, vacīkamma parisodhessanti, manokamma parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakamma parisodhessanti; paccavekkhitvā paccavekkhitvā vacīkamma parisodhessanti, paccavekkhitvā paccavekkhitvā manokamma parisodhessanti.                                    Yehipi keci Rāhula etarahi samaṇā vā brahmaṇā vā kāyakamma parisodhenti, vacīkamma parisodhenti, manokamma parisodhenti; sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakamma parisodhenti; paccavekkhitvā paccavekkhitvā vacīkamma parisodhenti, paccavekkhitvā paccavekkhitvā manokamma parisodhenti.                                                                 Tasmātiha Rāhula paccavekkhitvā paccavekkhitvā kāyakamma parisodhessāma, paccavekkhitvā paccavekkhitvā vacīkamma parisodhessāma, paccavekkhitvā paccavekkhitvā manokamma parisodhessāmā”ti eva hi vo Rāhula sikkhitabbannati.                                                                      “Idamavoca Bhagavā attamano āyasmā Rāhulo Bhagavato bhāsita abhinandī”ti. 

                       ~ Ambalaṭṭhika Rāhulovāda sutta pahama. ~

 

(M.62.) Mahārāhulovādasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya Sāvatthiya piṇḍāya pāvisi. Āyasmāpi kho Rāhulo pubbanhasamaya nivāsetvā pattacīvara ādāya Bhagavanta piṭṭhito piṭṭhito[6192] anubandhi.[6193]

3. Atha kho Bhagavā apaloketvā[6194] āyasmanta Rāhula āmantesi: “Ya kiñci Rāhula rūpa atītānāgatapaccuppanna ajjhatta vā bahiddhā vā oḷārika vā sukhuma vā hīna vā paṇīta vā ya dūre santike vā sabba rūpa: ‘N ’eta mama, n’ eso ’ham asmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabban”ti.                                                                                       “Rūpameva nu kho Bhagavā, rūpameva nu kho Sugatā”ti?[6195]                                                                   “Rūpampi Rāhula, vedanāpi Rāhula, saññāpi Rāhula, sakhārāpi Rāhula, viññāṇampi Rāhulā”ti,

4. Atha kho āyasmā Rāhulo: “Ko n’ajja[6196] Bhagavatā sammukhā[6197] ovādena ovadito[6198] gāma[6199] piṇḍāya pavisissatī”ti?[6200] Tato painivattitvā[6201] aññatarasmi rukkhamūle nisīdi pallaka ābhujitvā uju kāya paidhāya parimukha sati upaṭṭhapetvā.

5. Addasā kho āyasmā Sāriputto āyasmanta Rāhula aññatarasmi rukkhamūle nisinna pallaka ābhujitvā uju kāya paidhāya parimukha sati upaṭṭhapetvā, disvāna āyasmanta Rāhula āmantesi: “Ānāpānasati Rāhula bhāvana bhāvehi. Ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisasā”ti.

6. Atha kho āyasmā Rāhulo sāyanhasamaya patisallānā vuṭṭhito yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi, ekamanta nisinno kho āyasmā Rāhulo Bhagavanta etadavoca:

7. “Katha bhāvitā nu kho bhante ānāpānasati, katha bahulīkatā mahapphalā hoti mahānisasā”ti?

8. Ya kiñci Rāhula ajjhatta paccatta kakkhaa[6202] kharigata upādinna[6203] seyyathīda: “Kesā lomā nakhā dantā taco masa nahārū aṭṭhī aṭṭhimiñjā vakka hadaya yakana kilomaka  pihaka papphāsa anta antagua udariya karīsa. Ya vā panaññampi kiñci ajjhatta paccatta kakkhala kharigata upādinna, aya vuccati Rāhula ajjhattikā pahavīdhātu. Yā ceva kho pana ajjhattikā pahavīdhātu yā ca bāhirā pahavīdhātu pahavīdhāturevesā: ‘Ta n’eta mama, n’ eso ’ham asmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā, pahavīdhātuyā nibbindati, pahavīdhātuyā citta virājeti.”[6204]

9. Katamā ca Rāhula āpodhātu? Āpodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā āpodhātu? Ya ajjhatta paccatta āpo āpogata upādinna seyyathīda: “Pitta semha pubbo lohita sedo medo assu vasā khelo sighānikā lasikā mutta. Ya vā panaññampi kiñci ajjhatta paccatta āpo āpogata upādinna, aya vuccati Rāhula ajjhattikā āpodhātu. Yā ceva kho pana ajjhattikā āpodhātu, yā ca bāhirā āpodhātu āpodhāturevesā: ‘Ta n’ eta mama, n’ eso ’ham asmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā āpodhātuyā nibbindati, āpodhātuyā citta virājeti.”

10. Katamā ca Rāhula tejodhātu? Tejodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā tejodhātu? Ya ajjhatta paccatta tejo tejogata upādinna seyyathīda: “Yena ca santappati, yena ca jīrīyati, yena ca pariayhati, yena ca asitapītakhāyitasāyita sammā pariṇāma gacchati. Ya vā panaññampi kiñci ajjhatta paccatta tejo tejogata upādinna, aya vuccati Rāhula ajjhattikā tejodhātu. Yā ceva kho pana ajjhattikā tejodhātu, yā ca bāhirā tejodhātu tejodhāturevesā: ‘Ta n’ eta mama, n’ eso’ ham asmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā tejodhātuyā nibbindati, tejodhātuyā citta virājeti.

11. Katamā ca Rāhula vāyodhātu? Vāyodhātu siyā ajjhattikā siyā bāhirā. Katamā ca Rāhula ajjhattikā vāyodhātu? Ya ajjhatta paccatta vāyo vāyogata upādinna seyyathīda: “Uddhagamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā agamagānusārino vātā assāso passāso iti. Ya vā panaññampi kiñci ajjhatta paccatta vāyo vāyogata upādinna, aya vuccati Rāhula ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu vāyodhāturevesā: ‘Ta n’ eta mama, n’ eso ’ham asmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā vāyodhātuyā nibbindati, vāyodhātuyā citta virājeti.

12. Katamā ca Rāhula ākāsadhātu?[6205] Ākāsadhātu siyā ajjhattikā, siyā bāhirā. Katamā ca Rāhula ajjhattikā ākāsadhātu? Ya ajjhatta paccatta ākāsa ākāsagata upādinna seyyathīda: “Kaṇṇacchidda[6206] nāsacchidda[6207] mukhadvāra,[6208] yena ca asitapītakhāyitasāyita[6209] ajjhoharati[6210] yattha ca asitapītakhāyitasāyita santiṭṭhati,[6211] yena ca asitapītakhāyitasāyita adhobhāgā[6212] nikkhamati.[6213] Ya vā pan’ aññampi kiñci ajjhatta paccatta ākāsa ākāsagata upādinna, aya vuccati Rāhula ajjhattikā ākāsadhātu. Yāceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā: ‘Ta n’ eta mama, n’ eso ’hamasmi, na meso attā’ti, evameta yathābhūta sammappaññāya daṭṭhabba. Evameta yathābhūta sammappaññāya disvā ākāsadhātuyā nibbindati, ākāsadhātuyā citta virājeti.”

13. Pahavīsama[6214] Rāhula bhāvana bhāveti, pahavīsama hi te Rāhula bhāvana bhāvayato[6215] uppannā manāpā’manāpā[6216] phassā citta na pariyādāya[6217] hassanti.                                                        Seyyathāpi Rāhula pahaviyā sucimpi[6218] nikkhipanti,[6219] asucimpi nikkhipanti, gūthagatampi[6220] nikkhipanti, muttagatampi[6221] nikkhipanti, kheagatampi[6222] nikkhipanti, pubbagatampi[6223] nikkhipanti, lohitagatampi[6224] nikkhipanti; na ca tena pahavī aṭṭīyati[6225] vā harāyati[6226] vā jigucchati[6227] vā.                                              Evameva kho tva Rāhula pahavīsama bhāvana bhāvehi, pahavīsama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.

14. Āposama Rāhula bhāvana bhāvehi, āposama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.                                                                   Seyyathāpi Rāhula āpasmi sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, kheagatampi dhovanti, pubbagatampi dhovanti, lohitagatampi dhovanti; na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā.                                                                                         Evameva kho tva Rāhula āposama bhāvana bhāvehi, āposama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.

15. Tejosama Rāhula bhāvana bhāvehi, tejosama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.                                                                       Seyyathāpi Rāhula tejo sucimpi ahati,[6228] asucimpi ahati, gūthagatampi ahati, muttagatampi ahati, kheagatampi ahati, pubbagatampi ahati, lohitagatampi ahati; na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā.                                                                                                                                           Evameva kho tva Rāhula tejosama bhāvana bhāvehi, tejosama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.

16. Vāyosama Rāhula bhāvana bhāvehi, vāyosama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.                                                                     Seyyathāpi Rāhula vāyo sucimpi upavāyati,[6229] asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, kheagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati; na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā.                                                                      Evameva kho tva Rāhula vāyosama bhāvana bhāvehi, vāyosama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.

17. Ākāsasama Rāhula bhāvana bhāvehi ākāsasama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.                                                                       Seyyathāpi Rāhula ākāso na katthaci[6230] patiṭṭhito.[6231]                                                                                         Evameva kho tva Rāhula ākāsasama bhāvana bhāvehi. Ākāsasama hi te Rāhula bhāvana bhāvayato uppannā manāpā’manāpā phassā citta na pariyādāya hassanti.

18. Metta Rāhula bhāvana bhāvehi, metta hi te Rāhula bhāvana bhāvayato, yo vyāpādo[6232] so pahīyissati.[6233]                                                                                                                                                 

19. Karua Rāhula bhāvana bhāvehi, karua hi te Rāhula bhāvana bhāvayato, yā vihesā[6234] sā pahīyissati.                                                                                                                                                 

20. Mudita Rāhula bhāvana bhāvehi, mudita hi te Rāhula bhāvana bhāvayato, yā arati[6235] sā pahīyissati.                                                                                                                                            

21. Upekkha Rāhula bhāvana bhāvehi, upekkha hi te Rāhula bhāvana bhāvayato, yo paigho[6236] so pahīyissati.

22. Asubha Rāhula bhāvana bhāvehi, asubha hi te Rāhula bhāvana bhāvayato, yo rāgo[6237] so pahīyissati.

23. Aniccasañña Rāhula bhāvana bhāvehi, aniccasañña hi te Rāhula bhāvana bhāvayato, yo asmimāno[6238] so pahīyissati.

24. Ānāpānasati Rāhula bhāvana bhāvehi, ānāpānasati Rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisasā.                                                                                                                                               Katha bhāvitā ca Rāhula ānāpānasati, katha bahulīkatā mahapphalā hoti mahānisasā?[6239]                     

25. Idha Rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati, pallaka ābhujitvā uju kāya paidhāya parimukha sati upaṭṭhapetvā. So satova assasati, sato passasati.

26. Dīgha vā assasanto: “Dīgha assasāmī”ti pajānāti, dīgha cā passasanto: “Dīgha passasāmī”ti pajānāti. Rassa vā assasanto: “Rassa assasāmī”ti pajānāti, rassa vā passasanto: “Rassa passasāmī”ti pajānāti. Sabbakāyapaisavedī: “Assasissāmī”ti sikkhati, sabbakāyapaisavedī: “Passasissāmī”ti sikkhati. Passambhaya[6240] kāyasakhāra: “Assasissāmī”ti sikkhati, passambhaya kāyasakhāra: “Passasissāmī”ti sikkhati.

27. Pītipaisavedī:[6241] “Assasissāmī”ti sikkhati, pītipaisavedī: “Passasissāmī”ti sikkhati. Sukhapaisavedī: “Assasissāmī”ti sikkhati, sukhapaisavedī: “Passasissāmī”ti sikkhati. Cittasakhārapaisavedī: “Assasissāmī”ti sikkhati, cittasakhārapaisavedī: “Passasissāmī”ti sikkhati. Passambhaya cittasakhāra: “Assasissāmī”ti sikkhati, passambhaya cittasakhāra: “Passasissāmī”ti sikkhati.

28. Cittapaisavedī: “Assasissāmī”ti sikkhati, cittapaisavedī: “Passasissāmī”ti sikkhati. Abhippamodaya[6242] citta: “Assasissāmī”ti sikkhati, abhippamodaya citta: “Passasissāmī”ti sikkhati. Samādaha[6243] citta: “Assasissāmī”ti sikkhati, samādaha citta: “Passasissāmī”ti sikkhati. Vimocaya[6244] citta: “Assasissāmī”ti sikkhati, vimocaya citta: “Passasissāmī”ti sikkhati.

29. Aniccānupassī: “Assasissāmī”ti sikkhati, aniccānupassī: “Passasissāmī”ti sikkhati. Virāgānupassī: “Assasissāmī”ti sikkhati, virāgānupassī: “Passasissāmī”ti sikkhati. Nirodhānupassī: “Assasissāmī”ti sikkhati, nirodhānupassī: “Passasissāmī”ti sikkhati. Painissaggānupassī:[6245] “Assasissāmī”ti sikkhati, painissaggānupassī: “Passasissāmī”ti sikkhati.

30. “Eva bhāvitā kho Rāhula ānāpānasati, eva bahulīkatā mahapphalā hoti mahānisasā; eva bhāvitāya kho Rāhula ānāpānasatiyā, eva bahulīkatāya yepi te carimakā[6246] assāsapassāsā[6247] tepi viditāva[6248] nirujjhanti no aviditā”ti.

“Idamavoca Bhagavā. Attamano āyasmā Rāhulo Bhagavato bhāsita abhinandī”ti.

~ Mahārāhulovādasutta dutiya. ~

 

(M.63.) Cūḷamālukyasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho āyasmato Mālukyaputtassa  rahogatassa[6249] paisallīnassa[6250] eva cetaso parivitakko[6251] udapādi: “Yān’māni diṭṭhigatāni Bhagavatā abyākatāni hapitāni paikkhittāni: [6252] ‘Sassato loko itipi, asassato loko itipi; antavā loko itipi, anantavā loko itipi; ta jīva ta sarīra itipi, añña jīva añña sarīra itipi; hoti Tathāgato parammaraṇā itipi, na hoti Tathāgato parammaraṇā itipi; hoti ca na ca hoti Tathāgato parammaraṇā itipi, n’ eva hoti na na hoti Tathāgato parammaraṇā itipi;’ tāni me Bhagavā na byākaroti, yāni me Bhagavā na byākaroti, tamme na ruccati,[6253] tamme na khamati.[6254] So ’ha Bhagavanta upasakamitvā etamattha pucchissāmi. Sace me Bhagavā byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’ eva hoti na na hoti Tathāgato parammaraṇā’ti vā;’ evā ’ha Bhagavati brahmacariya carissāmi.[6255] No ce me Bhagavā byākaroti: “Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’ eva hoti na na hoti Tathāgato parammaraṇā’ti vā; evāha sikkha paccakkhāya[6256] hīnāy’āvattissāmī”ti.[6257]

3. Atha kho āyasmā Mālukyaputto sāyanhasamaya patisallānā vuṭṭhito yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Mālukyaputto Bhagavanta etadavoca: “Idha mayha bhante rahogatassa patisallīnassa eva cetaso parivitakko udapādi: ‘Yānimāni diṭṭhigatāni Bhagavatā abyākatāni hapitāni paikkhittāni: Sassato loko itipi, asassato loko itipi; antavā loko itipi, anantavā loko itipi; ta jīva ta sarīra itipi, añña jīva añña sarīra itipi; hoti Tathāgato parammaraṇā itipi, na hoti Tathāgato parammaraṇā itipi; hoti ca na ca hoti Tathāgato parammaraṇā itipi, n’ eva hoti na na hoti Tathāgato parammaraṇā itipi; tāni me Bhagavā na byākaroti. Yāni me Bhagavā na byākaroti, tamme na ruccati, tamme na khamati. So’ ha Bhagavanta upasakamitvā etamattha pucchissāmi. Sace me Bhagavā byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’eva hoti na na hoti Tathāgato parammaraṇā’ti vā; evāha Bhagavati brahmacariya carissāmi. No ce me Bhagavā byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’eva hoti na na hoti Tathāgato parammaraṇā’ti vā; evāha sikkha paccakkhāya hīnāyāvattissāmī’”ti.                                                                                                                              Sace Bhagavā jānāti: ‘Sassato loko’ti, ‘sassato loko’ti me Bhagavā byākarotu. Sace Bhagavā jānāti: ‘Asassato loko’ti, ‘asassato loko’ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ajānato kho pana apassato, etadeva ujuka[6258] hoti yadida: ‘Na jānāmi, na passāmī’”ti. Sace Bhagavā jānāti: ‘Antavā loko’ti, ‘antavā loko’ti me Bhagavā byākarotu. Sace Bhagavā jānāti: ‘Anantavā loko’ti, ‘anantavā loko’ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘Antavā loko’ti vā, ‘anantavā loko’ti vā; ajānato kho pana apassato, etadeva ujuka hoti yadida: ‘Na jānāmi, na passāmī’”ti. Sace Bhagavā jānāti: ‘Ta jīva ta sarīran’ti, ‘ta jīva ta sarīran’ti me Bhagavā byākarotu. Sace Bhagavā jānāti: ‘Añña jīva añña sarīran’ti, ‘añña jīva añña sarīran’ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘Ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ajānato kho pana apassato, etadeva ujuka hoti yadida: ‘Na jānāmi, na passāmī’”ti. Sace Bhagavā jānāti: ‘Hoti Tathāgato parammaraṇā’ti, ‘hoti Tathāgato parammaraṇā’ti me Bhagavā byākarotu. Sace Bhagavā jānāti: ‘Na hoti Tathāgato parammaraṇā’ti, ‘na hoti Tathāgato parammaraṇā’ti me Bhagavā byākarotu. No ce Bhagavā jānāti: ‘Hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ajānato kho pana apassato, etadeva ujuka hoti yadida: ‘Na jānāmi, na passāmī’”ti. Sace Bhagavā jānāti: ‘Hoti ca na ca hoti Tathāgato parammaraṇā’ti, ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti me Bhagavā byākarotu. Sace Bhagavā jānāti: ‘N’eva hoti na na hoti Tathāgato parammaraṇā’ti, ‘neva hoti na na hoti Tathāgato parammaraṇā’ti me Bhagavā bākarotu. No ce Bhagavā jānāti: ‘Hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’eva hoti na na hoti Tathāgato parammaraṇā’ti vā; ajānato kho pana apassato, etadeva ujuka hoti yadida: ‘Na jānāmi, na passāmī’”ti.

4. Kinnu tāha Mālukyaputta eva avaca: “Ehi tva Mālukyaputta mayi brāhmacariya cara, ahan te byākarissāmi: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’ eva hoti na na hoti Tathāgato parammaraṇā’ti vā”ti?                                                                                                                                                            “No heta bhante.”                                                                                                                                          Tva vā pana ma eva avaca: “Aha bhante Bhagavati brahmacariya carissāmi, Bhagavā me byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’eva hoti na na hoti Tathāgato parammaraṇā’ti vā”ti.                                                                                                                          “No heta bhante.”                                                                                                                                             Iti kira Mālukyaputta n’ evāhanta vadāmi: “Ehi tva Mālukyaputta mayi brahmacariya cara, aha te byākarissāmi: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n ’eva hoti na na hoti Tathāgato parammaraṇā’ti vā”ti.                                                                                                                Napi kira ma tva vadesi: Aha bhante Bhagavati brahmacariya carissāmi Bhagavā me byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’ eva hoti na na hoti Tathāgato parammaraṇā’ti vā”ti.                                                                                                                              Eva sante moghapurisa ko santo ka paccācikkhasi.[6259]

5. Yo kho Mālukyaputta eva vadeyya: “Na tāvāha Bhagavati brahmacariya carissāmi, yāva me Bhagavā na byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’eva hoti na na hoti Tathāgato parammaraṇā’ti vā”ti. Abyākatameva ta Mālukyaputta Tathāgatena assa.            Atha so puggalo kāla kareyya seyyathāpi Mālukyaputta puriso sallena[6260] viddho[6261] assa savisena[6262] gāḷhapalepanena.[6263] Tassa mittāmaccā ñātisālohitā bhisakka[6264] sallakatta upaṭṭhapeyyu;[6265] so eva vadeyya: “Na tāvāha ima salla āharissāmi,[6266] yāva na ta purisa jānāmi, yenamhi viddho: Khattiyo vā Brāhmao vā Vesso vā Suddovā”ti.[6267] So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta purisa jānāmi, yenamhi viddho: Evanāmo evagotto[6268] iti vā”ti.                                                                                                           So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta purisa jānāmi, yenamhi viddho: dīgho vā rasso vā majjhimo vā”ti.[6269] So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta purisa jānāmi, yenamhi viddho: kālo vā sāmo vā maguracchavi vā”ti.[6270] So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta purisa jānāmi, yenamhi viddho: asukasmi[6271] gāme vā nigame vā nagare vā”ti. So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta dhanu[6272] jānāmi, yenamhi viddho: yadi vā cāpo[6273] yadivā kodaṇḍo”ti.[6274]                                                                                                               So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta jiya[6275] jānāmi, yāyamhi viddho: yadi vā akkassa[6276] yadi vā saṇṭhassa[6277] yadi vā nahārussa[6278] yadi vā maruvāya[6279] yadi vā khīrapaṇṇino”ti.[6280]                 So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta kaṇḍa[6281] jānāmi, yenamhi viddho: yadi vā kaccha[6282] yadi vā ropiman”ti.[6283] So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta kaṇḍa jānāmi, yenamhi viddho: yassa pattehi[6284] vājita,[6285] yadi vā gijjhassa[6286] yadi vā kakassa[6287] yadi vā kulalassa[6288] yadi vā morassa[6289] yadi vā sithilahauno”ti.[6290] So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta kaṇḍa jānāmi, yenamhi viddho: yassa nahārunā parikkhitta,[6291] yadi vā gavassa[6292] yadi vā mahisassa[6293] yadi vā roruvassa,[6294] yadi vā semhārassā”ti.[6295]                                                                                                                                                     So eva vadeyya: “Na tāvāha ima salla āharissāmi, yāva na ta salla jānāmi, yenamhi viddho: yadi vā salla yadi vā khurappa[6296] yadi vā vekaṇḍa[6297] yadi vā nārāca[6298] yadi vā vacchadanta[6299] yadi vā karavīrapattan”ti.[6300] Aññātameva ta Mālukyaputta tena purisena assa. Atha so puriso kāla kareyya.                                                                                                                                                    Evameva kho Mālukyaputta yo eva vadeyya: “Na tāvāha Bhagavati brahmacariya carissāmi, yāva me Bhagavā na byākarissati: ‘Sassato loko’ti vā, ‘asassato loko’ti vā; ‘antavā loko’ti vā, ‘anantavā loko’ti vā; ‘ta jīva ta sarīran’ti vā, ‘añña jīva añña sarīran’ti vā; ‘hoti Tathāgato parammaraṇā’ti vā, ‘na hoti Tathāgato parammaraṇā’ti vā; ‘hoti ca na ca hoti Tathāgato parammaraṇā’ti vā, ‘n’eva hoti na na hoti Tathāgato parammaraṇā’ti vā”ti. Abyākatameva ta Mālukyaputta Tathāgatena assa. Atha so puggalo kāla kareyya.

6. ‘Sassato loko’ti vā Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                                                       “Eva no.”                                                                                                                                                Asassato loko’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                            “Evampi no.”                                                                                                                                             Sassato loko’ti Mālukyaputta diṭṭhiyā sati: ‘Asassato loko’ti vā diṭṭhiyā sati: attheva jāti, atthi jarā, atthi maraa, santi sokaparidevadukkhadomanassupāyāsā; yesā ’ha diṭṭheva dhamme nighāta[6301] paññāpemi.                                                                                                                                           Antavā loko’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                                 “Eva no.”                                                                                                                                          Anantavā loko’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                        “Evampi no.”                                                                                                                                             Antavā loko’ti Mālukyaputta diṭṭhiyā sati: ‘Anantavā loko’ti vā diṭṭhiyā sati: attheva jāti, atthi jarā, atthi maraa, santi sokaparidevadukkhadomanassupāyāsā; yesā’ha diṭṭheva dhamme nighāta paññāpemi.                                                                                                                                                      ‘Ta jīva ta sarīran’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                “Eva no.”                                                                                                                                                    ‘Añña jīva añña sarīran’ti Malukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                   “Evampi no.”                                                                                                                                                  Ta jīva ta sarīran’ti Mālukyaputta diṭṭhiyā sati: ‘Añña jīva añña sarīran’ti vā diṭṭhiyā sati: attheva jāti, atthi jarā, atthi maraa, santi sokaparidevadukkhadomanassupāyāsā; yesā’ha diṭṭheva dhamme nighāta paññāpemi.                                                                                                                         Hoti Tathāgato parammaraṇā’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                       “Eva no.”                                                                                                                                               Na hoti Tathāgato parammaraṇā’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.  “Evampi no.”                                                                                                                                                ‘Hoti Tathāgato parammaraṇā’ti Mālukyaputta diṭṭhiyā sati: ‘Na hoti Tathāgato parammaraṇā’ti vā diṭṭhiyā sati: attheva jāti, atthi jarā, atthi maraa, santi sokaparidevadukkhadomanassupāyāsā; yesā’ha diṭṭheva dhamme nighāta paññāpemi.                                                                                          ‘Hoti ca na ca hoti Tathāgato parammaraṇā’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                                                                                                                                       “Eva no.”                                                                                                                                                     Neva hoti na na hoti Tathāgato parammaraṇā’ti Mālukyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti.                                                                                                                                                “Evampi no.”                                                                                                                                                  Hoti ca na ca hoti Tathāgato parammaraṇā’ti Mālukyaputta diṭṭhiyā sati: ‘Neva hoti na na hoti Tathāgato parammaraṇā’ti vā diṭṭhiyā sati: attheva jāti, atthi jarā, atthi maraa, santi sokaparidevadukkhadomanassupāsāyā; yesā’ha diṭṭheva dhamme nighāta paññāpemi.

7. Tasmātiha Mālukyaputta abyākatañca me abyākatato dhāretha. Byākatañca me byākato dhāretha. Kiñca Mālukyaputta mayā abyākata?                                                                                                      ‘Sassato loko’ti Malukyaputta mayā abyākata. ‘Asassato loko’ti mayā abyākata. ‘Antavā loko’ti mayā abyākata. ‘Anantavā loko’ti mayā abyākata. ‘Ta jīva ta sarīran’ti mayā abyākata. ‘Añña jīva añña sarīran’ti mayā abyākata. ‘Hoti Tathāgato parammaraṇā’ti mayā abyākata. ‘Na hoti Tathāgato parammaraṇā’ti mayā abyākata. ‘Hoti ca na ca hoti Tathāgato parammaraṇā’ti mayā abyākata. ‘Neva hoti na na hoti Tathāgato parammaraṇā’ti mayā abyākata.

8. Kasmā ceta Mālukyaputta mayā abyākata?                                                                                           Na heta Mālukyaputta atthasahita, nādibrahmacariyaka, neta nibbidāya, na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya, na nibbānāya savattati. Tasmā ta mayā abyākata.”

9. Kiñca Mālukyaputta mayā byākata?                                                                                                     ‘Ida dukkhan’ti Mālukyaputta mayā byākata; ‘aya dukkhasamudayo’ti mayā byākata; ‘aya dukkhanirodho’ti mayā byākata; ‘aya dukkhanirodhagāminīpaipadā’ti mayā byākata.

10. Kasmā ceta Mālukyaputta mayā byākata?                                                                                    “Etañhi Mālukyaputta atthasahita, eta ādibrahmacariyaka, eta nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya savattati. Tasmā ta mayā byākata. Tasmātiha Mālukyaputta abyākatañca me abyākatato dhāretha. Byākatañca me byākatato dhārethā”ti.  “Idamavoca Bhagavā. Attamano āyasmā Mālukyaputto Bhagavato bhāsita abhinandī”ti. Cūḷamālukyasutta tatiya.

 

(M.64.) Mahāmālukyasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa Ārāme. Tatra kho Bhagavā bhikkhū āmantesi: “Bhikkhavo”ti. “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā etadavoca:

2. “Dhāretha no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni[6302] sayojanānī”ti?[6303]                           Eva vutte, āyasmā Mālukyaputto Bhagavanta etadavoca: “Aha kho bhante dhāremi Bhagavatā desitāni pañcorambhāgiyāni sayojanānī”ti.                                                                                                   Yathā katha pana tva Mālukyaputta dhāresi, mayā desitāni pañcorambhāgiyāni sayojanānī”ti?                                                                                 Sakkāyadiṭṭhi kho aha bhante Bhagavatā orambhāgiya sayojana desita dhāremi. Vicikiccha kho aha bhante Bhagavatā orambhāgiya sayojana desita dhāremi. Sīlabbataparāmāsa kho aha bhante Bhagavatā orambhāgiya sayojana desita dhāremi. Kāmacchanda kho aha bhante Bhagavatā orambhāgiya sayojana desita dhāremi.  Byāpada kho aha bhante Bhagavatā orambhāgiya sayojana desita dhāremi.                     Eva kho aha bhante dhāremi, Bhagavatā desitāni pañcorambhāgiyāni sayojanānī”ti.

3. Kassa kho nāma tva Mālukyaputta mayā eva pañcorambhāgiyāni sayojanāni desitāni dhāresi? “Nanu Mālukyaputta aññatitthiyā paribbājakā iminā taruṇūpamena[6304] upārambhena[6305] upārambhissanti. Daharassa[6306] hi Mālukyaputta kumārassa mandassa[6307] uttānaseyyakassa[6308]sakkāyo’ti pi[6309] na hoti kuto panassa uppajjissati[6310] sakkāyadiṭṭhi; anusetitvevassa[6311] sakkāyadiṭṭhānusayo?[6312]                                       Daharassa hi Mālukyaputta kumārassa mandassa uttānaseyyakassa ‘dhammā’ti pi na hoti, kuto panassa uppajjissati dhammesu vicikicchā; anusetitvevassa vicikicchānusayo?                                                    Daharassa hi Mālukyaputta kumārassa mandassa uttānaseyyakassa ‘sīlā’ti pi na hoti, kuto panassa uppajjissati silesu sīlabbataparāmāso; anusetitvevassa sīlabbataparāmāsānusayo?                                  Daharassa hi Mālukyaputta kumārassa mandassa uttānaseyyakassa ‘kāmā’ti pi na hoti, kuto panassa uppajjissati kāmesu kāmacchando; anusetitvevassa kāmarāgānusayo?                                                 Daharassa hi Mālukyaputta kumārassa mandassa uttānaseyyakassa ‘sattā’ti pi na hoti, kuto panassa uppajjissati sattesu byāpādo, anusetitvevassa byāpādānusayo?                                                                        Nanu Mālukyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantī”ti?

4. Eva vutte, āyasmā Ānando Bhagavanta etadavoca: “Etassa Bhagavā kālo, etassa Sugata kālo, ya Bhagavā pañcorambhāgiyāni sayojanāni deseyya. Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hānanda suṇāhi sādhuka manasi karohi bhāsissāmī”ti. “Eva bhante”ti. Kho āyasmā Ānando Bhagavato paccassosi. Bhagavā etadavoca:

5. Idhānanda assutavā puthujjano ariyāna adassāvī ariyadhammassa akovido ariyadhamme avinīto; sappurisāna adassāvī sappurisadhammassa akovido sappurisadhamme avinīto. Sakkāyadiṭṭhipariyuṭṭhitena[6313] cetasā viharati sakkāyadiṭṭhiparetena,[6314] uppannāya ca sakkāyadiṭṭhiyā nissaraa[6315] yathābhūta nappajānāti; tassa sā sakkāyadiṭṭhi thāmagatā[6316] appaivinītā[6317] orambhāgiya sayojana.                                                                                                                          Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraa yathābhūta nappajānāti; tassa sā vicikicchā thāmagatā appaivinītā orambhāgiya saññojana. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraa yathābhūta nappajānāti; tassa so sīlabbataparāmāso thāmagato appaivinīto orambhāgiya sayojana.                                                                         Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraa yathābhūta nappajānāti; tassa so kāmarāgo thāmagato appaivinīto orambhāgiya sayojana. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraa yathābhūta nappajānāti; tassa so byāpādo thāmagato appaivinīto orambhāgiya sayojana.

6. Sutavā ca kho Ānanda ariyasāvako ariyāna dassāvī ariyadhammassa kovido ariyadhamme suvinīto; sappurisāna dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto.                                            Na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena, uppannāya ca sakkāyadiṭṭhiyā nissaraa yathābhūta pajānāti; tassa sā sakkāyadiṭṭhi sānusayā pahīyati.                                                Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraa yathābhūta pajānāti; tassa sā vicikicchā sānusayā pahīyati.                                                      Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena, uppannassa ca sīlabbataparāmāsassa nissaraa yathābhūta pajānāti; tassa so sīlabbataparāmāso sānusayo pahīyati. Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraa yathābhūta pajānāti; tassa so kāmarāgo sānusayo pahīyati.                                                        Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena, uppannassa ca byāpādassa nissaraa yathābhūta pajānāti; tassa so byāpādo sānusayo pahīyati.

7. “Yo Ānanda maggo yā paipadā pañcanna orambhāgiyāna saññojanāna pahānāya, ta magga ta paipada anāgamma[6318] pañcorambhāgiyāni saññojanāni ñassati[6319] vā dakkhiti[6320]vā pajahissati[6321] vā”ti; n’eta hāna vijjati.                                                                                                                              Seyyathāpi Ānanda mahato rukkhassa tiṭṭhato sāravato taca acchetvā pheggu acchetvā sāracchedo bhavissatī”ti; n’eta hāna vijjati.                                                                                                              “Evameva kho Ānanda yo maggo yā paipadā pañcanna orambhāgiyāna saññojanāna pahānāya, ta magga ta paipada anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti vā pajahissati vā”ti; n’eta hāna vijjati. “Yo ca kho Ānanda maggo yā paipadā pañcanna orambhāgiyāna sayojanāna pahānāya, ta magga ta paipada āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhiti vā pajahissati vā”ti; hānameta vijjati.                                              Seyyathāpi Ānanda mahato rukkhassa tiṭṭhato sāravato taca chetvā pheggu chetvā sāracchedo bhavissatī”ti; hānameta vijjati.                                                                                                            “Evameva kho Ānanda yo maggo yā paipadā pañcanna orambhāgiyāna saññojanāna pahānāya, ta magga ta paipada āgamma pañcorambhāgiyāni sayojanāni ñassati vā dakkhiti vā pajahissati vā”ti; hānameta vijjati.                                           

8. Seyyathāpi Ānanda Gagā nadī pūrā[6322] udakassa samatittikā[6323] kākapeyyo.[6324] Atha dubbalako puriso āgaccheyya: ‘Aha imissā Gagāya nadiyā tiriya bāhāya[6325] sota[6326] chetvā[6327] sotthinā pāra gacchāmī’ti. So na sakkueyya[6328] Gagāya nadiyā tiriya bāhāya sota chetvā sotthinā pāra gantu.                   Evameva kho Ānanda yassa kassaci sakkāya nirodhāya, dhamme desiyamāne citta na pakkhandati,[6329] nappasīdati[6330] na santiṭṭhati[6331] na vimuccati. Seyyathāpi so dubbalako puriso evamete daṭṭhabbā. Seyyathāpi Ānanda Gagā nadī pūrā udakassa samatittikā kākapeyyo. Atha balavā puriso āgaccheyya: ‘Aha imissā Gagāya nadiyā tiriya bāhāya sota chetvā sotthinā pāra gacchāmī’ti. So sakkueyya Gagāya nadiyā tiriya bāhāya sota chetvā sotthinā pāra gantu.                     Evameva kho Ānanda yassa kassaci sakkāya nirodhāya, dhamme desiyamāne citta pakkhandati, pasīdati santiṭṭhati vimuccati. Seyyathāpi so balavā puriso evamete daṭṭhabbā.

9. Katamo c’ Ānanda maggo katamā paipadā pañcanna orambhāgiyāna saññojanāna pahānāya? Idhānanda bhikkhu upadhivivekā[6332] akusalāna dhammāna pahānā sabbaso kāyaduṭṭhullāna[6333] paipassaddhiyā[6334] vivicceva kāmehi vivicca akusalehi dhammehi, savitakka savicāra vivekaja pītisukha, pahama jhāna upasampajja viharati. So yadeva tattha hoti rūpagata vedanāgata saññāgata sakhāragata viññāṇagata. Te dhamme aniccato dukkhato rogato[6335] gaṇḍato[6336] sallato[6337] aghato[6338] ābādhato[6339] parato[6340] palokato[6341] suññato anattato samanupassati, so tehi dhammehi citta paivāpeti.[6342] So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati.[6343] Eta santa eta paṇīta[6344] yadida sabbasakhārasamatho[6345] sabbūpadhipainissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti, no ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāya.

10. Puna ca para Ānanda bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra, samādhija pītisukha dutiya jjhāna upasampajja viharati. So yadeva tattha hoti rūpagata vedanāgata saññāgata sakhāragata viññāṇagata, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati, so tehi dhammehi citta paivāpeti. So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati. Eta santa eta paṇīta yadida sabbasakhārasamatho sabbūpadhi- painissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti, no ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāya.

11. Puna ca para Ānanda bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra, samādhija pītisukha tatiyajhāna upasampajja viharati. So yadeva tattha hoti rūpagata vedanāgata saññāgata sakhāragata viññāṇagata, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato, suññato anattato samanupassati, so tehi dhammehi citta paivāpeti. So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati. Eta santa eta paṇīta yadida sabbasakhārasamatho sabbūpadhipainissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāya.

12. Puna ca para Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā, adukkha asukha upekhāsatipārisuddhi catuttha jhāna upasampajja viharati. So yadeva tattha hoti rūpagata vedanāgata saññāgata sakhāragata viññāṇagata, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato, suññato anattato samanupassati, so tehi dhammehi citta paivāpeti. So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati. Eta santa eta paṇīta yadida sabbasakhārasamatho sabbūpadhipainissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāya.

13. Punaca para Ānanda bhikkhu sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārā: ‘ananto ākāso’ti ākāsānañcāyatana upasampajja viharati. So yadeva tattha hoti rūpagata vedanāgata saññāgata sakhāragata viññāṇagata, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato, suññato anattato samanupassati, so tehi dhammehi citta paivāpeti. So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati. Eta santa eta paṇīta yadida sabbasakhārasamatho sabbūpadhipainissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāya.

14. Punaca para Ānanda bhikkhu sabbaso ākāsānañcāyatana samatikkamma: ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati. So yadeva tattha hoti rūpagata vedanāgata saññāgata sakhāragata viññāṇagata, te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato, suññato anattato samanupassati, so tehi dhammehi citta paivāpeti. So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati. Eta santa eta paṇīta yadida sabbasakhārasamatho sabbūpadhi painissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāya.

15. Puna ca para Ānanda bhikkhu sabbaso viññānañcāyatana samatikkamma: ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati. So yadeva tattha hoti vedanāgata saññāgata sakhāragata viññāṇagata te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato, suññato anattato samanupassati, so tehi dhammehi citta paivāpeti. So tehi dhammehi citta paivāpetvā amatāya dhātuyā citta upasaharati. Eta santa eta paṇīta yadida sabbasakhārasamatho sabbūpadhipainissaggo tahakkhayo virāgo nirodho nibbānanti. So tatthaṭṭhito āsavāna khaya pāpuṇāti. No ce āsavāna khaya pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Ayampi kho Ānanda maggo aya paipadā pañcanna orambhāgiyāna saññojanāna pahānāyā”ti.

16. “‘Eso ce bhante maggo esā paipadā pañcanna orambhāgiyāna saññojanāna pahānāya, atha kiñcarahi idhekacce bhikkhū cetovimuttino, ekacce bhikkhū paññāvimuttino’ti. Ettha kho tesāha Ānanda indriyavemattata vadāmī”ti.

“Idamavoca Bhagavā, attamano āyasmā Ānando Bhagavato bhāsita abhinandī”ti.

~ Mahāmālukyasutta catuttha. ~

 

(M65.) Bhaddāli sutta

1. Eva me suta eka samaya Bhagavā  Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā  bhikkhū āmantesi: “Bhikkhavo”ti “Bhadante”ti te bhikkhū Bhagavato paccassosu. Bhagavā  etadavoca:

2. “Aha kho bhikkhave ekāsanabhojana[6346] bhuñjāmi. Ekāsanabhojana kho aha bhikkhave bhuñjamāno appābādhatañca[6347] sañjānāmi, appātakatañca lahuṭṭhānañca[6348] balañca phāsuvihārañca. Etha tumhepi bhikkhave ekāsanabhojana bhuñjatha. Ekāsanabhojana kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha, appātakatañca lahuṭṭhānañca balañca phāsuvihārañcā”ti.

3. Eva vutte āyasmā Bhaddāli Bhagavanta etadavoca: “Aha kho bhante na ussahāmi[6349] ekāsanabhojana bhuñjitu. Ekāsanabhojana hi me bhante bhuñjato, siyā kukkucca[6350] siyā vippaisāro”ti.[6351]                                                                                                                                                 “Tena hi tva Bhaddāli yattha nimantito[6352] assasi, tattha ekadesa[6353] bhuñjitvā ekadesa nīharitvāpi[6354] bhuñjeyyāsi. Evampi kho tva Bhaddāli bhuñjamāno yāpessasī”ti.[6355]                                                           “Evampi kho aha bhante na ussahāmi bhuñjitu. Evampi hi me bhante bhuñjato, siyā kukkucca siyā vippaisāro”ti.

4. Atha kho āyasmā Bhaddāli Bhagavatā sikkhāpade paññāpiyamāne[6356] bhikkhusaghe sikkha samādiyamāne anussāha[6357] pavedesi.[6358] Atha kho āyasmā Bhaddāli sabbanta temāsa[6359] na Bhagavato  sammukhībhāva[6360] adāsi,[6361] yathā ta Satthusāsane[6362] sikkhāya aparipūrakārī.[6363]

5. Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvarakamma karonti: “Niṭṭhitacīvaro[6364] Bhagavā  temāsaccayena[6365] cārika pakkamissatī”ti.

6. Atha kho āyasmā Bhaddāli yena te bhikkhū tenupasakami, upasakamitvā tehi bhikkhūhī saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinna kho āyasmanta Bhaddāli te bhikkhū etadavocu: “Ida kho āvuso Bhaddāli Bhagavato   cīvarakamma karīyati, niṭṭhitacīvaro Bhagavā  temāsaccayena cārika pakkamissatī”ti. Ighāvuso[6366] Bhaddāli eta desaka[6367] sādhuka manasikarohi, mā te pacchā[6368] dukkaratara[6369] ahosī”ti.

7. “Evamāvuso”ti kho āyasmā Bhaddāli tesa bhikkhūna paissutvā yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Bhaddāli Bhagavanta etadavoca: “Accayo[6370] ma bhante accagamā yathābāla yathāmūḷha[6371] yathā akusala, yoha Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaghe sikkha samādiyamāne anussāha pavedesi. Tassa me bhante Bhagavā accaya accayato patigahātu[6372] āyati savarāyā”ti.[6373]

8. Taggha[6374] tva Bhaddāli accayo accagamā yathābāla yathāmūḷha yathā akusala, ya tva mayā sikkhāpade paññāpiyamāne bhikkhusaghe sikkha samādiyamāne anussāha pavedesi.

9. Samayopi[6375] kho te Bhaddāli appaividdho[6376] ahosi: “Bhagavā  kho Sāvatthiya viharati, Bhagavā pi ma jānissati: ‘Bhaddāli nāma bhikkhu Satthusāsane sikkhāya aparipūrakārī’”ti. Ayampi kho te Bhaddāli samayo appaividdho ahosi. Samayopi kho te Bhaddāli appaividdho ahosi: “Sambahulā kho bhikkhū Sāvatthiya vassa upagatā,[6377] tepi ma jānissanti: ‘Bhaddāli nāma bhikkhu Satthusāsane sikkhāya aparipūrakārī’”ti. Ayampi kho te Bhaddāli samayo appaividdho ahosi. Samayopi kho te Bhaddāli appaividdho ahosi: “Sambahulā kho bhikkhuniyo Sāvatthiya vassa upagatā, tāpi ma jānissanti: ‘Bhaddāli nāma bhikkhu Satthusāsane sikkhāya aparipūrakārī’”ti. Ayampi kho te Bhaddāli samayo appaividdho ahosi. Samayopi kho te Bhaddāli appaividdho ahosi: “Sambahulā kho upāsakā Sāvatthiya paivasanti,[6378] tepi ma jānissanti: ‘Bhaddāli nāma bhikkhu Satthusāsane sikkhāya aparipūrakārī’”ti. Ayampi kho te Bhaddāli samayo appaividdho ahosi. Samayo pi kho te Bhaddāli appaividdho ahosi: “Sambahulā kho upāsikā Sāvatthiya paivasanti, tāpi ma jānissanti: ‘Bhaddāli nāma bhikkhu Satthusāsane sikkhāya aparipūrakārī’”ti. Ayampi kho te Bhaddāli samayo appaividdho ahosi. Samayopi kho te Bhaddāli appaividdho ahosi: “Sambahulā kho nānā titthiyā samaabrāhmaṇā Sāvatthiya vassa upagatā, tepi ma jānissanti: ‘Bhaddāli nāma bhikkhu samaassa Gotamassa sāvako theraññataro Satthusāsane sikkhāya aparipūrakārī’”ti. Ayampi kho te Bhaddāli samayo appaividdho ahosī”ti.                                                                                                                               

10. “Accayo ma bhante accagamā yathābāla yathāmūḷha yathā akusala, yo’ha Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaghe sikkha samādiyamāne anussāha pavedesi. Tassa me bhante Bhagavā accaya accayato patigahātu, āyati savarāyā”ti. Taggha tva Bhaddāli accayo accagamā yathābāla yathāmūḷha yathā akusala, ya tva mayā sikkhāpade paññāpiyamāne bhikkhusaghe sikkha samādiyamāne anussāha pavedesi.

11. Ta ki maññasi Bhaddāli? Idhassa bhikkhu ubhatobhāgavimutto,[6379] tamaha eva vadeyya: “Ehi me tva bhikkhu pake[6380] sakamo[6381] hohī’ti. Apinu so sakameyya[6382] vā aññena vā kāya sannāmeyya,[6383] no ti vā vadeyyā”ti?                                                                                                                   “No heta bhante.”                                                                                                                                              Ta ki maññasi Bhaddāli? Idhassa bhikkhu paññāvimutto,[6384] tamaha eva vadeyya: “‘Ehi me tva bhikkhu pake sakamo hohī’ti. Apinu so sakameyya vā aññena vā kāya sannāmeyya, no ti vā vadeyyā”ti?                                                                                                                                              “No heta bhante.”                                                                                                                                          Ta ki maññasi Bhaddāli? Idhassa bhikkhu kāyasakkhī,[6385] tamaha eva vadeyya: “Ehi me tva bhikkhu pake sakamo hohī’ti. Apinu so sakameyya vā aññena vā kāya sannāmeyya, no ti vā vadeyyā”ti?                                                                                                                                                       “No heta bhante.”                                                                                                                                                Ta ki maññasi Bhaddāli? Idhassa bhikkhu diṭṭhappatto,[6386] tamaha eva vadeyya: “Ehi me tva bhikkhu pake sakamo hohī’ti. Apinu so sakameyya vā aññena vā kāya sannāmeyya, no ti vā vadeyyā”ti?                                                                                                                                                    “No heta bhante.”                                                                                                                                         Ta ki maññasi Bhaddāli? Idhassa bhikkhu saddhāvimutto,[6387] tamaha eva vadeyya: “Ehi me tva bhikkhu pake sakamo hohī’ti. Apinu so sakameyya vā aññena vā kāya sannāmeyya, no ti vā vadeyyā”ti?                                                                                                                                                          “No heta bhante.”                                                                                                                                          Ta ki maññasi Bhaddāli? Idhassa bhikkhu dhammānusārī,[6388] tamaha eva vadeyya: “Ehi me tva bhikkhu pake sakamo hohī’ti. Apinu so sakameyya vā aññena vā kāya sannāmeyya, no ti vā vadeyyā”ti?                                                                                                                                                        “No heta bhante.”                                                                                                                                          Ta ki maññasi Bhaddāli? Idhassa bhikkhu saddhānusārī,[6389] tamaha eva vadeyya: “Ehi me tva bhikkhu pake sakamo hohī’ti. Apinu so sakameyya vā aññena vā kāya sannāmeyya, no ti vā vadeyyā”ti?                                                                                                                                                          “No heta bhante.”

12. Ta ki maññasi Bhaddāli? “Api nu tva Bhaddāli tasmi samaye ubhatobhāgavimutto vā hosi, paññāvimutto cā kāyasakkhī vā diṭṭhappatto vā saddhāvimutto vā dhammānusārī cā saddhānusārī vā”ti? “No heta bhante.”                                                                                                                                            “Nanu tva Bhaddāli tasmi samaye ritto[6390] tuccho[6391] aparaddho”ti?[6392]

13. “Eva bhante. Accayo ma bhante accagamā yathābāla yathāmūḷha yathā akusala, yoha Bhagavatā sikkhāpade paññāpiyamāne bhikkhusaghe sikkha samādiyamāne anussāha pavedesi. Tassa me bhante Bhagava accaya accayato patigahātu āyati savarāyā”ti. Taggha tva Bhaddāli accayo accagamā yathābāla yathāmūḷha yathā akusala, ya tva mayā sikkhāpade paññāpiyamāne bhikkhusaghe sikkha samādiyamāne anussāha pavedesi. Yato ca kho tva Bhaddāli accaya accayato disvā yathādhamma paikarosi.[6393] Ta te maya patigahāma. Vuddhi[6394] h’esā Bhaddāli ariyassa vinaye yo accaya accayato disvā yathādhamma paikaroti, āyati savara āpajjati.

14. Idha Bhaddāli ekacco bhikkhu Satthusāsane sikkhāya aparipūrakārī hoti, tassa eva hoti: “Yannūnāha vivitta[6395] senāsana bhajeyya arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa paḷālapuñja. App’eva nām’āha uttarimanussadhammā alamariyañāṇadassanavisesa sacchikareyyan”ti. So vivitta senāsana bhajati arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa paḷālapuñja. Tassa tathā vūpakaṭṭhassa[6396] viharato Satthāpi upavadati;[6397] anuvicca[6398] pi viññū sabrahmacārī upavadanti, Devatāpi upavadanti, attāpi attāna upavadati. So Satthārāpi upavadito anuvicca viññūhi sabrahmacārīhi upavadito Devatāhipi upavadito attanāpi attāna upavadito, na uttarimanussadhammā alamariyañāṇadassanavisesa sacchikaroti. Ta kissa hetu? Eva heta Bhaddāli hoti, yathā ta Satthusāsane sikkhāya aparipūrakārissa.

15. Idha Bhaddāli ekacco bhikkhu Satthusāsane sikkhāya paripūrakārī hoti, tassa eva hoti: “Yannūnāha vivitta senāsana bhajeyya arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa paḷālapuñja. App ’eva nām ’āha uttarimanussadhammā alamariyañāṇadassanavisesa sacchikareyyan”ti. So vivitta senāsana bhajati arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa paḷālapuñja. Tassa tathā vūpakaṭṭhassa viharato Satthāpi na upavadati; anuvicca pi viññū sabrahmacārī na upavadanti, na Devatāpi na upavadanti, attāpi attāna na upavadati. So Satthārāpi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito Devatāhipi anupavadito attanāpi attāna anupavadito uttarimanussadhammā alamariyañāṇadassanavisesa sacchikaroti.

16. “So vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati.  Ta kissa hetu? Eva heta Bhaddāli hoti yathāta Satthusāsane sikkhāya paripūrakārissa.

17. Puna ca para Bhaddāli bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Ta kissa hetu? Eva heta Bhaddāli hoti yathā ta Satthusāsane sikkhāya paripūrakārissa. Puna ca para Bhaddāli bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiya jhāna upasampajja viharati. Ta kissa hetu? Eva heta Bhaddāli hoti yathāta Satthusāsane sikkhāya paripūrakārissa. Puna ca para Bhaddāli bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhā satipārisuddhi catuttha jhāna upasampajja viharati. Ta kissa hetu? Eva heta Bhaddāli hoti yathāta Satthusāsane sikkhāya paripūrakārissa.

18. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte pubbenivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati, seyyathīda: ekampi jāti dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati. Ta kissa hetu? Eva heta Bhaddāli hoti yathā ta Satthusāsane sikkhāya paripūrakārissa.

19. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cūtūpapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upannā'ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ta kissa hetu? Eva heta Bhaddāli hoti yathā ta Satthusāsane sikkhāya paripūrakārissa.

20. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmeti. ‘So ida dukkhan’ti yathābhūta pajānāti. ‘Aya dukkhasamudayo’ti yathābhūta pajānāti. ‘Aya dukkhanirodho’ti yathābhūta pajānāti. ‘Aya dukkhanirodhagāminīpaipadā’ti yathābhūta pajānāti. ‘Ime āsavā’ti yathābhūta pajānāti. ‘Aya āsavasamudayo’ti yathābhūta pajānāti. ‘Aya āsavanirodho’ti yathābhūta pajānāti. ‘Aya āsavanirodhagāminīpaipadā’ti yathābhūta pajānāti.

21. Tassa eva jānato eva passato kāmāsavā pi citta vimuccati. Bhavāsavāpi citta vimuccati. Avijjāsavā pi citta vimuccati. Vimuttasmi vimuttamiti ñāṇa hoti. Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānāti. Ta kissa hetu? Eva heta Bhaddāli hoti yathā ta Satthusāsane sikkhāya paripūrakārissā”ti.

22. Eva vutte, āyasmā Bhaddāli Bhagavanta etadavoca: “Konu kho bhante hetu ko paccayo yena m’idh’ekacca bhikkhu pavayha pavayha[6399] kāraa karonti? Ko pana bhante hetu ko paccayo yena m’idh’ekacca bhikkhu no tathā pavayha pavayha kāraa karontī”ti?

23. Idha Bhaddāli ekacco bhikkhu abhihāpattiko[6400] hoti āpattibahulo. So bhikkhūhi vuccamāno[6401] aññenañña paicarati.[6402] Bahiddhā katha apanāmeti.[6403] Kopañca dosañca appaccayañca[6404] pātukaroti. Na sammā vattati, na loma pāteti,[6405] na netthāra vattati.[6406] Yena sagho attamano hoti ta karomī”ti n’āha. Tatra Bhaddāli bhikkhūna eva hoti: “Aya kho āvuso bhikkhu abhihāpattiko āpattibahulo, so bhikkhūhi vuccamāno aññenañña paicarati. Bahiddhā katha apanāmeti. Kopañca dosañca appaccayañca pātukaroti. Na sammā vattati, na loma pāteti, na netthāra vattati. Yena sagho attamano hoti ta karomī”ti n’āha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha[6407] yathā’ss’ida adhikaraa[6408] na khippameva vūpasammeyyā”ti.[6409] Tassa kho eta Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathā’ss’ida adhikaraa na khippameva vūpasammati.

24. “Idha pana Bhaddāli ekacco bhikkhu abhihāpattiko hoti āpattibahulo. So bhikkhūhi vuccamāno nāññenañña paicarati. Na bahiddhā katha apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Sammā vattati, loma pāteti, netthāra vattati. Yena sagho attamano hoti ta karomī”ti āha. Tatra Bhaddāli bhikkhūna eva hoti: ‘Aya kho āvuso bhikkhu abhihāpattiko āpattibahulo, so bhikkhūhi vuccamāno nāññenañña paicarati. Na bahiddhā katha apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Sammā vattati, loma pāteti, netthāra vattati. Yena sagho attamano hoti ta karomī”ti āha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssida adhikaraa khippameva vūpasameyyā”ti. Tassa kho eta Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssida adhikaraa khippameva vūpasammati.

25. Idha Bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. So bhikkhūhi vuccamāno aññenañña paicarati. Bahiddhā katha apanāmeti, kopañca dosañca appaccayañca pātukaroti. Na sammā vattati, na loma pāteti, na netthāra vattati. Yena sagho attamano hoti ta karomī”ti n’āha. Tatra Bhaddāli bhikkhūna eva hoti: ‘Aya kho āvuso bhikkhu adhiccāpattiko anāpattibahulo, so bhikkhūhi vuccamāno aññenañña paicarati. Bahiddhā katha apanāmeti, kopañca dosañca appaccayañca pātukaroti. Na sammā vattati, na loma pāteti, na netthāra vattati. Yena sagho attamano hoti ta karomī”ti n’āha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssida adhikaraa na khippameva vūpasameyyā”ti. Tassa kho eta Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssida adhikaraa na khippameva vūpasammati.

26. Idha pana Bhaddāli ekacco bhikkhū adhiccāpattiko hoti anāpattibahulo. So bhikkhūhi vuccamāno nāññenañña paicarati. Na bahiddhā katha apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Sammā vattati, loma pāteti, netthāra vattati. Yena sagho attamano hoti ta karomī”ti āha. Tatra Bhaddāli bhikkhūna eva hoti: ‘Aya kho āvuso bhikkhu adhiccāpattiko anāpattibahulo. So bhikkhūhi vuccamāno nāññenañña paicarati. Na bahiddhā katha apanāmeti, na kopañca dosañca appaccayañca pātukaroti. Sammā vattati, loma pāteti, netthāra vattati. Yena sagho attamano hoti ta karomī”ti āha. Sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssida adhikaraa khippameva vūpasameyyā”ti. Tassa kho eta Bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssida adhikaraa khippameva vūpasammati.

27. Idha Bhaddāli ekacco bhikkhu saddhāmattakena vahati[6410] pemamattakena. Tatra Bhaddāli bhikkhūna eva hoti: “Aya kho āvuso bhikkhu saddhāmattakena vahati pemamattakena. Sace maya ima bhikkhu pavayha pavayha kāraa karissāma. Mā yam pissa ta saddhāmattaka pemamattaka tamhāpi parihāyī”ti.[6411]                                                                                                      Seyyathāpi Bhaddāli purisassa eka cakkhu tassa mittāmaccā ñātisālohitā, ta eka cakkhu rakkheyyu:[6412] “Mā yampissa ta eka cakkhu tamhāpi parihāyī”ti.                                                     Evameva kho Bhaddāli idhekacco bhikkhu saddhāmattakena vahati pemamattakena. Tatra Bhaddāli bhikkhūna eva hoti: “Aya kho āvuso bhikkhu saddhāmattakena vahati pemamattakena. Sace maya ima bhikkhu pavayha pavayha kāraa karissāma. Mā yampissa ta saddhāmattaka pemamattaka tamhāpi parihāyī”ti.

28. “Aya kho Bhaddāli hetu aya paccayo yenamidhekacca bhikkhu pavayha pavayha kāraa karonti. Aya pana Bhaddāli hetu aya paccayo yenamidhekacca bhikkhu no tathā pavayha pavayha kāraa karontī”ti.

29. Ko nu kho bhante hetu, ko paccayo, yena pubbe appatarāni ceva sikkhāpadāni ahesu, bahutarā ca bhikkhū aññāya saṇṭhahisu?[6413] Ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahantī”ti?

30. Eva heta Bhaddāli hoti sattesu hāyamānesu[6414] saddhamme antaradhāyamāne[6415] bahutarāni ceva sikkhāpadāni honti. Appatarā ca bhikkhū aññāya saṇṭhahanti. Na tāva Bhaddāli Satthā sāvakāna sikkhāpada paññāpeti. Yāva na idh’ekacce āsavaṭṭhānīyā[6416] dhammā saghe pātubhavanti.[6417] Yato ca kho Bhaddāli idhekacce āsavaṭṭhānīyā dhammā saghe pātubhavanti. Atha Satthā sāvakāna sikkhāpada paññāpeti. Tesa yeva āsavaṭṭhānīyāna dhammāna paighātāya.[6418]

31. Na tāva Bhaddāli idhekacce āsavaṭṭhānīyā dhammā saghe pātubhavanti, yāva na sagho mahatta patto hoti. Yato ca kho Bhaddāli sagho mahatta patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saghe pātubhavanti, atha Satthā sāvakāna sikkhāpada paññāpeti, tesa yeva āsavaṭṭhānīyāna dhammāna paighātāya. Na tāva Bhaddāli idhekacce āsavaṭṭhānīyā dhammā saghe pātubhavanti, yāva na sagho lābhagga[6419] patto hoti. Yato ca kho Bhaddāli sagho lābhagga patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saghe pātubhavanti, atha Satthā sāvakāna sikkhāpada paññāpeti tesa yeva āsavaṭṭhānīyāna dhammāna paighātāya. Na tāva Bhaddāli idhekacce āsavaṭṭhānīyā dhammā saghe pātubhavanti, yāva na sagho yasagga[6420] patto hoti. Yato ca kho Bhaddāli sagho yasagga patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saghe pātubhavanti, atha Satthā sāvakāna sikkhāpada paññāpeti tesa yeva āsavaṭṭhānīyāna dhammāna paighātāya. Na tāva Bhaddāli idhekacce āsavaṭṭhānīyā dhammā saghe pātubhavanti, yāva na sagho bāhusacca patto hoti. Yato ca kho Bhaddāli sagho bāhusacca patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saghe pātubhavanti, atha Satthā sāvakāna sikkhāpada paññāpeti tesa yeva āsavaṭṭhānīyāna dhammāna paighātāya. Na tāva Bhaddāli idhekacce āsavaṭṭhānīyā dhammā saghe pātubhavanti, yāva na sagho rattaññuta[6421] patto hoti. Yato ca kho Bhaddāli sagho rattaññuta patto hoti. Atha idhekacce asavaṭṭhāniyā dhammā saghe pātubhavanti, atha Satthā sāvakāna sikkhāpada paññāpeti tesa yeva āsavaṭṭhānīyāna dhammāna paighātāya.

32. “Appakā[6422] kho tumhe Bhaddāli tena samayena ahuvattha yadā vo aha ājānīyasusūpama[6423] dhammapariyāya desesi, sarasi[6424] tva Bhaddālī”ti?                                                                                   “No heta bhante.”                                                                                                                                    “Tatra Bhaddāli ka hetu paccesī”ti?[6425]                                                                                                               “So hi nūnāha bhante dīgharatta Satthusāsane sikkhāya aparipūrakārī ahosin”ti.                                       Na kho Bhaddāli es’eva hetu esa paccayo. Api ca me tva Bhaddāli dīgharatta cetasā ceto paricca vidito: “Na cāya moghapuriso mayā dhamma desiyamāne aṭṭhikatvā[6426] manasikatvā sabbacetaso samannāharitvā[6427] ohitasoto[6428] dhamma suṇātī”ti. “Api ca te aha Bhaddāli ājānīyasusūpama dhammapariyāya desissāmi ta suṇāhi, sādhuka manasikarohi, bhāsissāmī”ti.                                        “Eva bhante”ti kho āyasmā Bhaddāli Bhagavato  paccassosi. Bhagavā  etadavoca:

33. Seyyathāpi Bhaddāli dakkho assadamako[6429] bhadra[6430] assājānīya labhitvā pahameneva mukhādhāne[6431] kāraa kāreti. Tassa mukhādhāne kāraa kāriyamānassa honti yeva visūkāyitāni[6432] visevitāni[6433] vipphanditāni[6434] kānici kānici, yathā ta akāritapubba kāraa kāriyamānassa. So abhihakāraṇā[6435] anupubbakāraṇā[6436] tasmi hāne parinibbāyati.[6437] Yato kho Bhaddāli bhadro assājānīyo abhihakāraṇā anupubbakāraṇā tasmi hāne parinibbuto hoti. Tamena assadamako uttari kāraa kāreti yugādhāne.[6438] Tassa yugādhāne kāraa kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici, yathā ta akāritapubba kāraa kāriyamānassa. So abhihakāraṇā anupubbakāraṇā tasmi hāne parinibbāyati. Yato kho Bhaddāli bhadro assājānīyo abhihakāraṇā anupubbakāraṇā tasmi hāne parinibbuto hoti. Tamena assadamako uttari kāraa kāreti, anukkame[6439] maṇḍale[6440] khurakāse[6441] dhāve[6442] ravatthe[6443] rājague rājavase[6444] uttame[6445] jave[6446] uttame haye[6447] uttame sākhalye.[6448] Tassa uttame jave uttame haye uttame sākhalye, kāraa kāriyamānassa honti yeva visūkāyitāni visevitāni vipphanditāti kānici kānici, yathā ta akāritapubba kāraa kāriyamānassa. So abhihakāraṇā anupubbakāraṇā tasmi hāne parinibbāyati. Yato ca kho Bhaddāli bhadro assājānīyo abhihakāraṇā anupubbakāraṇā tasmi hāne parinibbuto hoti, tamena assadamako uttari vaṇṇiyañca[6449] valiyañca[6450] anuppavecchati.[6451] Imehi kho Bhaddāli dasahagehi[6452] samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo[6453] rañño agan”t eva sakha[6454] gacchati.[6455]

34. Evameva kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhueyyo hoti pāhuneyyo dakkhieyyo añjalikaraṇīyo anuttara puññakkhetta lokassa.                                                               Katamehi dasahi? “Idha Bhaddāli bhikkhu asekkhāya[6456] sammādiṭṭhiyā samannāgato hoti. Asekkhena sammāsakappena samannāgato hoti. Asekkhāya sammāvācāya samannāgato hoti. Asekkhena sammākammantena samannāgato hoti. Asekkhena sammāājivena samannāgato hoti. Asekkhena sammāvāyāmena samannāgato hoti. Asekkhāya sammāsatiyā samannāgato hoti. Asekkhena sammāsamādhinā samannāgato hoti. Asekkhena sammāñāṇena samannāgato hoti. Asekkhāya sammāvimuttiyā samannāgato hoti. Imehi kho Bhaddāli dasahi dhammehi samannāgato bhikkhu āhueyyo hoti, pāhueyyo dakkhieyyā añjalikaraṇīyo anuttara puññakkhetta lokassā”ti.

“Idamavoca Bhagavā  attamano āyasmā Bhaddāli Bhagavato  bhāsita abhinandī”ti.

~ Bhaddāli sutta pañcama. ~

 

(M.66.) Laukikopama sutta chaṭṭha.

1. Eva me suta eka samaya Bhagavā Aguttarāpesu viharati Āpaa nāma Aguttarāpāna nigamo.

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya āpaa piṇḍāya pāvisi. Āpae piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yenaññataro vanasaṇḍo tenupasakami divāvihārāya, ta vanasaṇḍa ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisīdi.

3. Āyasmāpi kho Udāyi pubbanhasamaya nivāsetvā pattacīvara ādāya āpaa piṇḍāya pāvisi. Āpae piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yena so vanasaṇḍo tenupasakami divāvihārāya, ta vanasaṇḍa ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisīdi.

4. Atha kho āyasmato Udāyissa rahogatassa patisallīnassa eva cetaso parivitakko udapādi: “Bahunna[6457] vata no Bhagavā dukkhadhammāna apahattā,[6458] bahunna vata no Bhagavā  sukhadhammāna upahattā;[6459] bahunna vata no Bhagavā  akusalāna dhammāna apahattā, bahunna vata no Bhagavā  kusalāna dhammāna upahattā”ti.

5. Atha kho āyasmā Udāyi sāyanhasamaya patisallānā vuṭṭhito yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Udāyi Bhagavanta etadavoca:

6. “Idha mayha bhante rahogatassa patisallīnassa eva cetaso parivitakko udapādi: ‘Bahunna vata no Bhagavā dukkhadhammāna apahattā, bahunna vata no Bhagavā  sukhadhammāna upahattā; bahunna vata no Bhagavā akusalāna dhammāna apahattā, bahunna vata no Bhagavā kusalāna dhammāna upahattā’”ti! Maya hi bhante pubbe sāyañceva[6460] bhuñjāma pāto ca divā ca vikāle.[6461] Ahu kho so bhante samayo ya Bhagavā  bhikkhū āmantesi: “Igha[6462] tumhe bhikkhave eta divāvikālabhojana pajahathā”ti. Tassa mayha bhante ahud eva aññathatta[6463] ahu domanassa: ‘Yampi no saddhā gahapatikā divā vikāle, paṇīta khādanīya bhojanīya denti, tassapi no Bhagavā  pahānamāha, tassapi no Sugato painissaggamāhā’”ti.[6464] Te maya bhante Bhagavati pemañca gāravañca[6465] hiriñca[6466] ottappañca[6467] sampassamānā eva ta divāvikālabhojana pajahimhā.                       “Te mayā bhante sāyañcava bhuñjāma pāto ca. Ahu kho so bhante samayo ya Bhagavā bhikkhū āmantesi: ‘Igha tumhe bhikkhave eta ratti vikālabhojana pajahathā’ti. Tassa mayha bhante ahud eva aññathatta ahu domanassa: ‘Yampi no imesa dvinna bhattāna paṇītasakhātatara tassapi no Bhagavā  pahānamāha, tassapi no Sugato painissaggamāhā’”ti.                                    Bhūtapubba bhante aññataro puriso divā sūpeyya[6468] labhitvā evamāha: “Handa ca ima nikkhipatha,[6469] sāya sabbeva samaggā[6470] bhuñjissāmā”ti. Yā kāci bhante sakhatiyo sabbā tā ratti, appā[6471] divā. Te maya bhante Bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā eva ta ratti vikālabhojana pajahimhā.                                                                                               Bhūtapubba bhante bhikkhū rattandhakāratimisāya[6472] piṇḍāya carantā candanikampi[6473] pavisanti, oligallepi[6474] papatanti,[6475] kaṇṭakāvaṭṭampi[6476] ārohanti,[6477] suttampi[6478] gāvi ārohanti māṇavehipi[6479] samāgacchanti katakammehipi akatakammehipi. Mātugāmopi[6480] te asaddhammena[6481] nimanteti.[6482] Bhūtapubbāha bhante rattandhakāratimisāya piṇḍāya carāmi. Addasā kho ma bhante aññatarā itthī vijjantarikāya[6483] bhājana[6484] dhovantī,[6485] disvā ma bhītā[6486] vissaramakāsi:[6487] “Abbhu[6488] me pisāco[6489] vata man”ti. Eva vutte aha bhante ta itthi etadavoca: “Nāha Bhagini pisāco, bhikkhu piṇḍāya hito”ti. Bhikkhussa ātumāri,[6490] bhikkhussa mātumāri, varan-te[6491] bhikkhu tihena[6492] govikantanena[6493] kucchi[6494] parikanto[6495] natveva ya rattandhakāratimisāya kucchihetu piṇḍāya carasī”ti.  Tassa mayha bhante tadanussarato eva hoti: “Bahunna vata no Bhagavā dukkhadhammāna apahattā, bahunna vata no Bhagavā sukhadhammāna upahattā; bahunna vata no Bhagavā akusalāna dhammāna apahattā, bahunna vata no Bhagavā kusalāna dhammāna upahattā”ti! 

7. Evameva pan ’Udāyi idhekacce moghapurisā: “‘Ida pajahathā’ti mayā vuccamānā te evamāhasu: ‘Kimpanimassa appamattakassa[6496] oramattakassa adhisallikhatevāya[6497] samao’”ti. Te tañceva nappajahanti. Mayi ca appaccaya[6498] upaṭṭhāpenti.[6499] Ye ca bhikkhū sikkhākāmā, tesa ta Udāyi hoti balava bandhana[6500] daha[6501] bandhana thira[6502] bandhana apūtika[6503] bandhana thulo[6504] kaligaro.[6505]

8. Seyyathāpi Udāyi laukikā[6506] sakuikā[6507] pūtilatāya[6508] bandhanena baddhā,[6509] tattheva vadha[6510] vā bandha vā maraa vā āgameti.[6511] Yo nu kho Udāyi eva vadeyya: “‘Yena sā laukikā sakuikā pūtilatāya bandhanena baddhā, tattheva vadha vā bandha vā maraa vā āgameti, ta hi tassā abala bandhana dubbala bandhana pūtika bandhana asāraka[6512] bandhanan’ti. Sammā nu kho so Udāyi vadamāno vadeyyā’”ti.                                                                                                                “No heta bhante.”                                                                                                                                          “Yena sā bhante laukikā sakuikā pūtilatāya bandhanena baddhā, tattheva vadha vā bandha vā maraa vā āgameti. Ta hi tassā balava bandhana daha bandhana thira bandhana apūtika bandhana thulo kaligaro”ti.                                                                                              Evameva pan’ Udāyi idhekacce moghapurisā: “‘Ida pajahathā’ti mayā vuccamānā te evamāhasu: ‘Ki panimassa appamattakassa oramattakassa adhisallikhatevāya samao’”ti. Te tañceva nappajahanti. Mayi ca appaccaya upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā, tesa ta Udāyi hoti balava bandhana daha bandhana thira bandhana apūtika bandhana thulo kaligaro.

9. Idha panudāyi ekacce kulaputtā: “‘Ida pajahathā’ti mayā vuccamānā te evamāhasu: ‘Kimpanimassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānamāha. Yassa no Sugato painissaggamāhā’”ti. Te tañceva pajahanti. Mayi ca na appaccaya upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā. Te ta pahāya appossukkā[6513] pannalomā[6514] paradavuttā[6515] migabhūtena[6516] cetasā viharanti. Tesanta Udāyi hoti abala bandhana dubbala bandhana pūtika bandhana asāraka bandhana.

10. Seyyathāpi Udāyi rañño[6517] nāgo[6518] īsādanto[6519] ubbūḷhavā[6520] abhijāto[6521] sagāmāvacaro[6522] dahehi varattehi[6523] bandhanehi baddho īsakaññeva[6524] kāya sannāmetvā[6525] tāni bandhanāni sañchinditvā[6526] sampadāḷetvā[6527] yena kāma pakkamati. Yo nu kho Udāyi eva vadeyya: “‘Yehi so rañño nāgo īsādanto ubbuhavābhijāto sagāmāvacaro dahehi varattehi bandhanehi baddho īsakaññeva kāya sannāmetvā tāni bandhanāni sañchinditvā sampadāḷetvā yena kāma pakkamati. Ta hi tassa balava bandhana daha bandhana thira bandhana apūtika bandhana thullo kaligaro’ti. Sammā nu kho so Udāyi vadamāno vadeyyā”ti.                                                                                                                            “No heta bhante.”                                                                                                                                            Yehi so bhante rañño nāgo īsādanto ubbuhavābhijāto sagāmāvacaro dahehi varattehi bandhanehi baddho īsakaññeva kāya sannāmetvā, tāni bandhanāni sañchinditvā sampadāḷetvā yena kāma pakkamati. Ta hi tassa abala bandhana dubbala bandhana pūtika bandhana asāraka bandhananti.                                                                                                                                   Evameva kho Udāyi idhekacce kulaputtā: “‘Ida pajahathā’ti mayā vuccamānā te evamāhasu: ‘Ki panimassa appamattakassa oramattakassa pahātabbassa yassa no Bhagavā pahānamāha. Yassa no Sugato painissaggamāhā’”ti. Te tañceva pajahanti. Mayi ca na appaccaya upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te tam pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesa ta Udāyi hoti abala bandhana dubbala bandhana pūtika bandhana asāraka bandhana.

11. Seyyathāpi Udāyi puriso daiddo[6528] assako[6529] anāḷhiyo[6530] tassassa eka agāraka[6531] oluggavilugga[6532] kākātidāyi[6533] na paramarūpa.[6534] Ekā khaopikā[6535] oluggaviluggā na paramarūpā. Ekissā kumbhiyā[6536] dhaññasamavāpaka[6537] na paramarūpa. Ekā jāyikā[6538] na paramarūpā. So ārāmagata bhikkhu passeyya sudhotahatthapāda[6539] manuñña[6540] bhojana bhuttāvi[6541] sitāya chāyāya nisinna adhicitte[6542] yutta. Tassa evamassa: “Sukha vata bho sāmañña,[6543] ārogya vata bho sāmañña! So vatassa yoha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyan”ti! So na sakkueyya,[6544] eka agāraka oluggavilugga kākātidāyi na paramarūpa pahāya, eka khaopika oluggavilugga na paramarūpa pahāya, ekissā kumbhiyā dhaññasamavāpaka na paramarūpa pahāya, eka jāyika na paramarūpa pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Yo nu kho Udāyi eva vadeyya: “Yehi so puriso bandhanehi baddho na sakkoti, eka agāraka oluggavilugga kākātidāyi na paramarūpa. Eka khaopika oluggavilugga na paramarūpā, ekissā kumbhiyā dhaññasamavāpaka na paramarūpa, eka jāyika na paramarūpa pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Ta hi tassa abala bandhana dubbala bandhana pūtika bandhana asāraka bandhananti. Sammā nu kho so Udāyi vadamāno vadeyyā”ti.                                                           “No heta bhante.”                                                                                                                                         Yehi so bhante puriso bandhanehi baddho na sakkoti, eka agāraka oluggavilugga kākātidāyi na paramarūpa pahāya, eka khaopika oluggavilugga na paramarūpa pahāya, ekissā kumbhiyā dhaññasamavāpaka na paramarūpa pahāya, eka jāyika na paramarūpa pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Ta hi tassa balava bandhana daha bandhana thira bandhana apūtika bandhana thullo kaligaro”ti.              Ohāretvā kāsāyāni vatthāni acchādetvā agārasmā Evameva kho Udāyi idhekacce moghapurisā: “‘Ida pajahathā’ti mayā vuccamānā te evamāhasu: ‘Ki panimassa appamattakassa oramattakassa adhisallikhatevāya samao’ti. Te tañceva nappajahanti. Mayi ca appaccaya upaṭṭhāpenti, ye ca bhikkhū sikkhākāmā tesan ta Udāyi hoti balava bandhana daha bandhana thira bandhana apūtika bandhana thullo kaligaro.

12. Seyyathāpi Udāyi gahapati vā gahapatiputto vā aḍḍho[6545] mahaddhano mahābhogo, nekāna[6546] nikkhagaṇāna[6547] cayo[6548] nekāna dhaññagaṇāna cayo nekāna khettagaṇāna cayo nekāna vatthugaṇāna[6549] cayo nekāna bhariyāgaṇāna cayo nekāna dāsagaṇāna cayo nekāna dāsigaṇāna cayo, so ārāmagata bhikkhu passeyya sudhotahatthapāda manuñña bhojana bhuttāvi sītāya chāyāya nisinna adhicitte yutta, tassa evamassa: “Sukha vata bho sāmañña, ārogya vata bho sāmañña, so vatassa yoha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyan”ti. So sakkueyya nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsi gaṇāni pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Yo nu kho Udāyi eva vadeyya: “Yehi so gahapati vā gahapati putto vā bandhanehi baddho sakkoti, nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Ta hi tassa balava bandhana daha bandhana thira bandhana apūtika bandhana thullo kaligaro”ti. Sammā nu kho so Udāyi vadamāno vadeyyā”ti.                                                                                                                                                           “No heta bhante.”                                                                                                                                          Yehi so bhante gahapati vā gahapatiputto vā bandhanehi baddho sakkoti, nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyāgaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya, kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajitu. Ta hi tassa abala bandhana dubbala bandhana pūtika bandhana asāraka bandhanan”ti.                                                     Evameva kho Udāyi idhekacce kulaputtā: “‘Ida pajahathā’ti mayā vuccamānā te evamāhasu: ‘Ki panimassa appamattakassa oramattakassa pahātabbassa, yassa no Bhagavā  pahānamāha. Yassa no Sugato painissaggamāhā”ti te tañceva pajahanti. Mayi ca na appaccaya upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā, te ta pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti. Tesa ta Udāyi hoti abala bandhana dubbala bandhana pūtika bandhana asāraka bandhana.

13. Cattāro me Udāyi puggalā santo savijjamānā lokasmi. Katame cattāro?

14. Idh’ Udāyi ekacco puggalo upadhipahānāya[6550] paipanno hoti upadhipainissaggāya. Tamena upadhipahānāya paipanna upadhipainissaggāya upadhipaisayuttā[6551] sarasakappā[6552] samudācaranti.[6553] So te adhivāseti,[6554] nappajahati, na vinodeti, na byantīkaroti,[6555] na anabhāva[6556] gameti. Ima kho aha Udāyi puggala sayutto”ti vadāmi, no visayutto. Ta kissa hetu? Indriyavemattatā[6557] hi me Udāyi imasmi puggale viditā. (1)

15. “Idha pan’ Udāyi ekacco puggalo upadhipahānāya paipanno hoti upadhipainissaggāya. Tamena upadhipahānāya paipanna upadhipainissaggāya, upadhipaisayuttā sarasakappā samudācaranti. So te nādhivāseti, pajahati, vinodeti, byantīkaroti, anabhāva gameti. Imampi kho aha Udāyi puggala sayutto”ti vadāmi no visayutto. Ta kissa hetu? Indriyavemattatā hi me Udāyi imasmi puggale viditā. (2)

16. Idha pan’ Udāyi ekacco puggalo upadhipahānāya paipanno hoti upadhipainissaggāya. Tamena upadhipahānāya paipanna upadhipainissaggāya kadāci karahaci[6558] satisammosā[6559] upadhipaisayuttā sarasakappā samudācaranti. Dandho[6560] Udāyi satuppādo.[6561] Atha kho na khippameva pajahati, vinodeti, byantīkaroti, anabhāva gameti. (3)                                                                                           Seyyathāpi Udāyi puriso divasasantatte[6562] ayokaṭāhe[6563] dve vā tīṇi vā udakaphusitāni[6564] nipāteyya.[6565] Dandho Udāyi udakaphusitāna nipāto. Atha kho na khippameva parikkhaya[6566] pariyādāna[6567] gaccheyya.                                                                                                                                      Evameva kho Udāyi idhekacco puggalo upadhipahānāya paipanno hoti upadhipainissaggāya. Tamena upadhipahānāya paipanna upadhipainissaggāya, kadāci karahaci satisammosā upadhipaisayuttā sarasakappā samudācaranti. Dandho Udāyi satuppādo. Atha kho na khippameva pajahati, vinodeti, byantīkaroti, anabhāva gameti. Imampi kho aha Udāyi puggala sayutto”ti vadāmi no visayutto. Ta kissa hetu? Indriyavemattatā hi me Udāyi imasmi puggale viditā.

17. Idha pan’ Udāyi ekacco puggalo: “Upadhi dukkhassa mūlan”ti iti viditvā nirupadhi[6568] hoti upadhisakhaye vimutto, ima kho aha Udāyi puggala visayutto”ti vadāmi no sayutto. Ta kissa hetu? Indriyavemattatā hi me Udāyi imasmi puggale viditā. (4)

18. Pañca kho ime Udāyi kāmaguṇā. Katame pañca?                                                                      Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā.                                      Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā.                                Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā.                            Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā.                                 Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā.                               Ime kho Udāyi pañca kāmaguṇā.

19. Ya kho Udāyi ime pañcakāmague paicca uppajjati sukha somanassa, ida vuccati kāmasukha mīḷhasukha[6569] puthujjanasukha anariyasukha na sevitabba, na bhāvetabba, na bahulīkātabba, bhāyitabba etassa sukhassā”ti vadāmi.

20. Idh’ Udāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti upekkhako satimā sukhavihārīti ta tatiya jhāna upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassāna atthagamā adukkha asukha upekkhā sati pārisuddhi catuttha jhāna upasampajja viharati.

21. Ida vuccati nekkhammasukha pavivekasukha upasamasukha sambodhasukha āsevitabba bhāvetabba bahulīkātabba, na bhāyitabba etassa sukhassā”ti vadāmi.

22. Idh’ Udāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Ida kho aha Udāyi iñjitasmi[6570] vadāmi. Kiñca tattha iñjitasmi: yadeva tattha vitakkavicārā aniruddhā[6571] honti, ida tattha iñjitasmi.  

23. Idh’ Udāyi bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Idampi kho aha Udāyi iñjitasmi vadāmi. Kiñca tattha iñjitasmi: yadeva tattha pītisukha aniruddha hoti, ida tattha iñjitasmi.

24. Idh’ Udāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: “upekkhako satimā sukhavihārī”ti ta tatiya jhāna upasampajja viharati. Idampi kho aha Udāyi iñjitasmi vadāmi kiñca tattha iñjitasmi: yadeva tattha upekkhāsukha aniruddha hoti, ida tattha iñjitasmi.

25. Idh’ Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Ida kho aha Udāyi aniñjitasmi vadāmi.

26. Idh’ Udāyi bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Ida kho aha Udāyi ‘analan’ti[6572] vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti[6573] vadāmi. Ko ca tassa samatikkamo?                                    

27. Idh’ Udāyi bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Aya tassa samatikkamo. Idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

28. Idh’ Udāyi bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti ta tatiya jhāna upasampajja viharati. Aya tassa samatikkamo. Idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

29. Idh’ Udāyi bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Aya tassa samatikkamo. Idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

30. Idh’ Udāyi bhikkhu sabbaso rūpasaññāna samatikkamā paighasaññāna atthagamā nānattasaññāna amanasikārāananto ākāso’ti ākāsānañcāyatana upasampajja viharati. Aya tassa samatikkamo. Idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

31. Idh’ Udāyi bhikkhu sabbaso ākāsānañcāyatana samatikkamma ‘ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati, aya tassa samatikkamo, idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

32. Idh’ Udāyi bhikkhu sabbaso viññāṇañcāyatana samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatana upasampajja viharati. Aya tassa samatikkamo. Idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

33. Idh’ Udāyi bhikkhu sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja viharati. Aya tassa samatikkamo, idampi kho aha Udāyi ‘analan’ti vadāmi, ‘pajahathā’ti vadāmi, ‘samatikkamathā’ti vadāmi. Ko ca tassa samatikkamo?

34. Idh’ Udāyi bhikkhu sabbaso nevasaññānāsaññāyatana samatikkamma saññāvedayitanirodha upasampajja viharati. Aya tassa samatikkamo. Iti kho aha Udāyi nevasaññānāsaññāyatanassapi pahāna vadāmi. Passasi no tva Udāyi ta sayojana anu[6574] vā thūla[6575] vā, yassāha no pahāna vadāmī”ti.                                                                                                                                            “No heta bhante”ti.                                                                                                                           “Idamavoca Bhagavā attamano āyasmā Udāyi Bhagavato bhāsita abhinandī”ti.

~ Laukikopama sutta chaṭṭha. ~

 

(M.67.) Cātuma sutta

1. Eva me suta eka samaya Bhagavā Cātumāya viharati āmalakīvane.[6576]

2. Tena kho pana samayena Sāriputta-Moggallānapamukhāni[6577] pañcamattāni[6578] bhikkhusatāni Cātuma anuppattāni[6579] honti Bhagavanta dassanāya. Te ca āgantukā[6580] bhikkhū nevāsikehi[6581] bhikkhūhi saddhi paisammodamānā[6582] senāsanāni paññāpayamānā[6583] pattacīvarāni paisāmayamānā[6584] uccāsaddā mahāsaddā[6585] ahesu.

3. Atha kho Bhagavā āyasmanta Ānanda āmantesi: “Ke panete Ānanda uccāsaddā mahāsaddā? Kevaṭṭā[6586] maññe macchavilope”ti.[6587]                                                                                                            “Etāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātuma anuppattāni Bhagavanta dassanāya. Te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhi paisammodamānā senāsanāni paññāpayamānā pattacīvarāni paisāmayamānā uccāsaddā mahāsaddā”ti.                                  

4. Tena h’ Ānanda mama vacanena te bhikkhū āmantehi: “Satthāyasmante āmantetī”ti.                                “Eva bhante”ti kho āyasmā Ānando Bhagavato paissutvā yena te bhikkhū tenupasakami, upasakamitvā te bhikkhū etadavoca: “Satthāyasmante āmantetī”ti.                                               “Evamāvuso”ti kho te bhikkhū āyasmato Ānandassa paissutvā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinne kho te bhikkhū Bhagavā etadavoca: “Kinnu tumhe bhikkhave uccāsaddā mahāsaddā? Kevaṭṭā maññe macchavilope”ti. “Imāni bhante Sāriputta-Moggallānapamukhāni pañcamattāni bhikkhusatāni Cātuma anuppattāni Bhagavanta dassanāya. Teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhi paisammodamānā senāsanāni paññāpayamānā pattacīvarāni paisāmayamānā uccāsaddā mahāsaddā”ti.

5. “Gacchatha bhikkhave paṇāmemi[6588] vo, na vo mama santike vatthabban”ti.[6589]                                        “Eva bhante”ti kho te bhikkhū Bhagavato paissutvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā senāsana sasāmetvā[6590] pattacīvara ādāya pakkamisu.

6. Tena kho pana samayena Cātumeyyakā Sakyā santhāgāre[6591] sannipatitā[6592] honti kenacideva karaṇīyena. Addasasu kho Cātumeyyakā Sakyā te bhikkhū dūratova gacchante, disvāna yena te bhikkhū tenupasakamisu, upasakamitvā te bhikkhū etadavocu: “Handa kaha pana tumhe āyasmanto gacchathā”ti?[6593]                                                                                                                                          “Bhagavatā kho āvuso bhikkhusagho paṇāmito”ti.                                                                                       “Tena hāyasmanto muhutta[6594] nisīdatha, appeva nāma maya sakkueyyāma[6595] Bhagavanta pasādetun”ti.[6596]                                                                                                                              “Evamāvuso”ti kho te bhikkhū Cātumeyyakāna Sakyāna paccassosu.

7. Atha kho Cātumeyyakā Sakyā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinnā kho Cātumeyyakā Sakyā Bhagavanta etadavocu:                                                                                                                                       Abhinandatu[6597] bhante Bhagavā bhikkhusagha; abhivadatu[6598] bhante Bhagavā bhikkhusagha. Seyyathāpi bhante Bhagavatā pubbe bhikkhusagho anuggahīto,[6599] evameva Bhagavā etarahi anugahātu bhikkhusagha. Santettha bhante bhikkhū navā acirapabbajitā adhunāgatā[6600] ima dhammavinaya. Tesa Bhagavanta dassanāya alabhantāna siyā aññathatta[6601] siyā viparināmo.[6602] Seyyathāpi bhante bījāna taruṇāna udaka alabhantāna siyā aññathatta siyā viparināmo. Evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā ima dhammavinaya. Tesa Bhagavanta dassanāya alabhantāna siyā aññathatta siyā viparināmo.                                        Seyyathāpi bhante vacchassa taruassa mātara apassantassa siyā aññathatta siyā viparināmo. Evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā ima dhammavinaya. Tesa Bhagavanta apassantāna siyā aññathatta siyā viparināmo. “Abhinandatu bhante Bhagavā bhikkhusagha; abhivadatu bhante Bhagavā bhikkhusagha.                                                       Seyyathāpi bhante Bhagavatā pubbe bhikkhusagho anuggahito, evameva Bhagavā etarahi anugahātu bhikkhu saghan”ti.

8. Atha kho Brahmā Sahampati Bhagavato cetasā cetoparivitakka[6603] aññāya. Seyyathāpi nāma balavā puriso samiñjita vā bāha pasāreyya, pasārita vā bāha samiñjeyya evam eva Brahmaloke antarahito Bhagavato purato pāturahosi. Atha kho Brahmā Sahampati ekasa uttarāsaga karitvā yena Bhagavā ten’añjali paṇāmetvā Bhagavanta etadavoca:

9. “Abhinandatu bhante Bhagavā bhikkhusagha; abhivadatu bhante Bhagavā bhikkhusagha.                                                        Seyyathāpi bhante Bhagavatā pubbe bhikkhusagho anuggahīto, evameva Bhagavā etarahi anugahātu bhikkhusagha. Santettha bhante bhikkhū navā acirapabbajitā adhunāgatā ima dhammavinaya. Tesa Bhagavanta dassanāya alabhantāna siyā aññathatta siyā viparināmo.                             Seyyathāpi bhante bījāna taruṇāna udaka alabhantāna siyā aññathatta siyā viparināmo. Evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā ima dhammavinaya. Tesa Bhagavanta dassanāya alabhantāna siyā aññathatta siyā viparināmo.                                        Seyyathāpi bhante vacchassa taruassa mātara apassantassa siyā aññathatta siyā viparināmo. Evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā ima dhammavinaya. Tesa Bhagavanta apassantāna siyā aññathatta siyā viparināmo. “Abhinandatu bhante Bhagavā bhikkhusagha; abhivadatu bhante Bhagavā bhikkhusagha.                                                       Seyyathāpi bhante Bhagavatā pubbe bhikkhusagho anuggahito, evameva Bhagavā etarahi anugahātu bhikkhusaghan”ti

10. Asakkhisu[6604] kho Cātumeyyakā ca Sakyā Brahmā ca Sahampati Bhagavanta pasādetu bījūpamena ca taruṇūpamena ca.

11. Atha kho āyasmā Mahāmoggallāno bhikkhū āmantesi: “Uṭṭhahathāvuso[6605] gahātha[6606] pattacīvara, pasādito Bhagavā Cātumeyyakehi ca Sakyehi Brahmuṇā ca Sahampatinā bījūpamena ca taruṇūpamena cā”ti.                                                                                                                                                 

12. “Evamāvuso”ti kho te bhikkhū āyasmato Mahāmoggallānassa paissutvā uṭṭhāyāsanā pattacīvara ādāya yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinna kho āyasmanta Sāriputta Bhagavā etadavoca: “Kinti te Sāriputta ahosi mayā bhikkhusaghe paṇāmite”ti?[6607]                                                                                                    “Eva kho me bhante ahosi Bhagavatā bhikkhusaghe paṇāmite: ‘Appossukko[6608] ’dāni Bhagavā diṭṭhadhammasukhavihāra anuyutto viharissati; mayampidāni appossukkā diṭṭhadhammasukhavihāra anuyuttā viharissāmā’”ti.                                                                             Āgamehi[6609] tva Sāriputta, āgamehi tva Sāriputta! ‘Diṭṭhadhammasukhavihāran’ti na kho te Sāriputta punapi evarūpa citta uppādetabban”ti.[6610]

13. Atha kho Bhagavā āyasmanta Mahāmoggallāna āmantesi: “Kinti te Moggallāna ahosi mayā bhikkhusaghe paṇāmite”ti?                                                                                                                         Eva kho me bhante ahosi Bhagavatā bhikkhusaghe paṇāmite: “Appossukko ’dāni Bhagavā diṭṭhadhammasukhavihāra anuyutto viharissati. Ahañcadāni āyasmā ca Sāriputto bhikkhusagha pariharissāmā”ti.[6611]                                                                                                                                           Sādhu sādhu Moggallāna! Aha vā hi Moggallāna bhikkhusagha parihareyya Sāriputta- Moggallānā vā”ti.

14. Atha kho Bhagavā bhikkhū āmantesi: “Cattārimāni bhikkhave bhayāni udakorohante[6612] pāṭikakhitabbāni.[6613] Katamāni cattāri? Ūmībhaya[6614] kumbhīḷabhaya[6615] āvaṭṭabhaya[6616] susukābhaya.[6617] Imāni kho bhikkhave cattāri bhayāni udakorohante pāṭikakhitabbāni.

15. Evameva kho bhikkhave cattārimāni bhayāni idhekacce puggale imasmi dhammavinaye agārasmā anagāriya pabbajite pāṭikakhitabbāni. Katamāni cattāri? Ūmībhaya kumbhīlabhaya āvaṭṭabhaya susukābhaya.

16. Katamañca bhikkhave ūmībhaya? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi[6618] jātiyā jarāya maraena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto.[6619] Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. Tamena tathā pabbajita samāna sabrahmacārī ovadanti[6620] anusāsanti:[6621] “Evan te abhikkamitabba;[6622] evan te paikkamitabba;[6623] evan te ālokitabba;[6624] evan te vilokitabba;[6625] evan te sammiñjitabba;[6626] evan te pasāretabba;[6627] evan te saghāṭipattacīvara dhāretabban”ti.[6628]                       Tassa eva hoti: “Maya kho pubbe agāriyabhūtā[6629] samānā aññe ovadāmapi anusāsāmapi, ime pan ‘amhāka puttamattā maññe, nattamattā[6630] maññe, amhe ovaditabba anusāsitabba maññantī”ti. So sikkha paccakkhāya[6631] hīnāyāvattati.[6632] Aya vuccati bhikkhave ūmībhayassa bhīto[6633] sikkha paccakkhāya hīnāyāvatto. ‘Ūmībhayan’ti kho bhikkhave kodhūpāyāsasseta[6634] adhivacana. 

17. Katamañca bhikkhave kumbhīlabhaya? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāya maraena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. Tamena tathā pabbajita samāna sabrahmacārī ovadanti anusāsanti: “Ida te khāditabba,[6635] ida te na khāditabba; ida te bhuñjitabba,[6636] ida te na bhuñjitabba; ida te sāyitabba,[6637] ida te na sāyitabba; ida te pātabba,[6638] ida te na pātabba. Kappiya[6639] te khāditabba, akappiya te na khāditabba; kappiya te bhuñjitabba, akappiya te na bhuñajitabba; kappiya te sāyitabba, akappiya te na sāyitabba; kappiya te pātabba, akappiya te na pātabba. Kāle te khāditabba, vikāle te na khāditabba; kāle te bhuñjitabba, vikāle te na bhuñjitabba; kāle te sāyitabba, vikāle te na sāyitabba; kāle te pātabba, vikāle te na pātabban”ti.                                                                                                                Tassa eva hoti: “Maya kho pubbe agāriyabhūtā samānā, ya icchāma ta khādāma, ya na icchāma na ta khādāma; ya icchāma ta bhuñjāma, ya na icchāma na ta bhuñjāma; ya icchāma ta sāyāma, ya na icchāma na ta sāyāma; ya icchāma ta pipāma, ya na icchāma na ta pipāma. Kappiyampi khādāma, akappiyampi khādāma; kappiyampi bhuñjāma, akappiyampi bhuñjāma; kappiyampi sāyāma, akappiyampi sāyāma; kappiyampi pivāma, akappiyampi pivāma. Kālepi khādāma, vikālepi khādāma; kālepi bhuñjāma, vikālepi bhuñjāma; kālepi sāyāma, vikālepi sāyāma; kālepi pivāma, vikālepi pivāma. Yampi no saddhā gahapatikā divā vikāle paṇīta khādanīya bhojanīya denti, tatthapi me mukhāvaraa[6640] maññe karontī”ti. So sikkha paccakkhāya hīnāyāvattati. Aya vuccati bhikkhave kumbhīlabhayassa bhīto sikkha paccakkhāya hīnāyāvatto. ‘Kumbhīlabhayan’ti kho bhikkhave odarikattasseta[6641] adhivacana.

18. Katamañca bhikkhave āvaṭṭabhaya? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāya maraena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno pubbanhasamaya nivāsetvā pattacīvara ādāya gāma vā nigama vā piṇḍāya pavisati. Arakkhiteneva[6642] kāyena, arakkhitāya vācāya, anupaṭṭhitāya[6643] satiyā asavutehi[6644] indriyehi. So tattha passati gahapati vā gahapatiputta vā pañcahi kāmaguehi samappita[6645] samagībhūta[6646] paricārayamāna.[6647]                                                     Tassa eva hoti: “Maya kho pubbe agāriyabhūtā samānā pañcahi kāmaguehi samappitā samagībhūtā paricārimha. Savijjante kho kule bhogā, sakkā bhoge ca bhuñjitu puññāni ca kātun”ti. So sikkha paccakkhāya hīnāyāvattati. Aya vuccati bhikkhave āvaṭṭabhayassa bhīto sikkha paccakkhāya hīnāyāvatto. ‘Āvaṭṭabhayan’ti kho bhikkhave pañcanneta kāmaguṇāna adhivacana.

19. Katamañca bhikkhave susukābhaya? Idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriya pabbajito hoti: “Otiṇṇomhi jātiyā jarāya maraena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. So eva pabbajito samāno pubbanhasamaya nivāsetvā pattacīvara ādāya gāma vā nigama vā piṇḍāya pavisati. Arakkhiteneva kāyena, arakkhitāya vācāya, anupaṭṭhitāya satiyā, asavutehi indriyehi. So tattha passati mātugāma[6648] dunnivattha[6649] vā duppāruta[6650] vā; tassa mātugāma disvā dunnivattha vā duppāruta vā rāgo citta anuddhaseti.[6651] so rāgānuddhastena cittena sikkha paccakkhāya hīnāyāvattati. Aya vuccati bhikkhave susukābhayassa bhīto sikkha paccakkhāya hīnāyāvatto. ‘Susukābhayan’ti kho bhikkhave mātugāmass’eta adhivacana.

20. “Imāni kho bhikkhave cattāri bhayāni idhekacce puggale imasmi dhammavinaye agārasmā anagāriya pabbajite pāṭikakhitabbānī”ti.

“Idamavoca Bhagavā attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Cātuma sutta sattama. ~

 

(M.68.) Naakapāna sutta

1. Eva me suta eka samaya Bhagavā Kosalesu viharati Naakapāne Palāsavane.

2. Tena kho pana samayena sambahulā abhiññātā[6652] abhiññātā kulaputtā Bhagavanta uddissa[6653] saddhā agārasmā anagāriya pabbajitā honti. Āyasmā ca Anuruddho āyasmā ca Nandiyo āyasmā ca Kimbilo āyasmā ca Bhagu āyasmā Kuṇḍadhāno āyasmā ca Revato āyasmā ca Ānando, aññe ca abhiññātā abhiññātā kulaputtā.

3. Tena kho pana samayena Bhagavā bhikkhusaghaparivuto[6654] abbhokāse[6655] nisinno hoti. Atha kho Bhagavā te kulaputte ārabbha[6656] bhikkhu āmantesi: “Ye te bhikkhave kulaputtā mama uddissa saddhā agārasmā anagāriya pabbajitā, kacci te bhikkhave bhikkhū abhiratā[6657] brahmacariye”ti?                           Eva vutte te bhikkhū tuhī ahesu.                                                                                                  Dutiyampi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: “Ye te bhikkhave kulaputtā mama uddissa saddhā agārasmā anagāriya pabbajitā, kacci te bhikkhave bhikkhū abhiratā brahmacariye”ti? Eva vutte te bhikkhū tuhī ahesu.                                                                                                     Tatiyampi kho Bhagavā te kulaputte ārabbha bhikkhū āmantesi: “Ye te bhikkhave kulaputtā mama uddissa saddhā agārasmā anagāriya pabbajitā, kacci te bhikkhū abhiratā brahmacariye”ti?                   Tatiyampi kho te bhikkhū tuhī ahesu.                                                                                                       

4. Atha kho Bhagavato etadahosi: “Yannūnāha teva kulaputte puccheyyan”ti?                                         Atha kho Bhagavā āyasmanta Anuruddha āmantesi: “Kacci tumhe Anuruddhā abhiratā brahmacariye”ti?                                                                                                                                       Taggha[6658] maya bhante abhiratā brahmacariye”ti.

5. Sādhu sādhu Anuruddhā! Eta kho Anuruddhā tumhāka patirūpa[6659] kulaputtāna saddhā agārasmā anagāriya pabbajitāna, ya tumhe abhirameyyātha[6660] brahmacariye. Yena tumhe Anuruddhā bhadrena yobbanena[6661] samannāgatā, pahamena vayasā[6662] susu[6663] kālakesā kāme paribhuñjeyyātha.[6664] Tena tumhe Anuruddhā bhadrena yobbanena samannāgatā, pahamena vayasā susu kālakesā agārasmā anagāriya pabbajitā. Te kho pana tumhe Anuruddhā neva rājābhinītā[6665] agārasmā anagāriya pabbajitā, na corābhinītā[6666] agārasmā anagāriya pabbajitā, na iaṭṭā[6667] agārasmā anagāriya pabbajitā, na bhayaṭṭā[6668] agārasmā anagāriya pabbajitā, na ājīvikāpakatā[6669] agārasmā anagāriya pabbajitā. Api ca khomhi: “Otiṇṇo jātiyā jarāya maraena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā”ti. “Nanu tumhe Anuruddhā eva saddhā agārasmā anagāriya pabbajitā”ti.                                                                                                                                “Eva bhante.”

6. Eva pabbajitena ca pana Anuruddhā kulaputtena kimassa karaṇīya?[6670] Viveka Anuruddhā kāmehi viveka akusalehi dhammehi pītisukha nādhigacchati añña vā tato santatara. Tassa abhijjhāpi citta pariyādāya[6671] tiṭṭhati, byāpādopi citta pariyādāya tiṭṭhati, thīnamiddhampi citta pariyādāya tiṭṭhati, uddhaccakukkuccampi citta pariyādāya tiṭṭhati, vicikicchāpi citta pariyādāya tiṭṭhati, aratīpi[6672] citta pariyādāya tiṭṭhati, tandīpi[6673] citta pariyādāya tiṭṭhati. Viveka Anuruddhā kāmehi viveka akusalehi dhammehi pītisukha nādhigacchati añña vā tato santatara.              Viveka Anuruddhā kāmehi viveka akusalehi dhammehi pītisukha adhigacchati añña vā tato santatara. Tassa abhijjhāpi citta na pariyādāya tiṭṭhati, byāpādopi citta na pariyādāya tiṭṭhati, thīnamiddhampi citta na pariyādāya tiṭṭhati, uddhaccakukkuccampi citta na pariyādāya tiṭṭhati, vicikicchāpi citta na pariyādāya tiṭṭhati, aratīpi citta na pariyādāya tiṭṭhati, tandīpi citta na pariyādāya tiṭṭhati. Viveka Anuruddhā kāmehi viveka akusalehi dhammehi pītisukha adhigacchati añña vā tato santatara.

7. Kinti vo Anuruddhā mayi hoti:[6674] “Ye āsavā sakilesikā ponobhavikā sadarā[6675] dukkhavipākā āyati jātijarāmaraṇīyā, appahīnā te Tathāgatassa. Tasmā Tathāgato sakhāy’ eka[6676] paisevati,[6677] sakhāyeka adhivāseti,[6678] sakhāyeka parivajjeti,[6679] sakhāyeka vinodetī”ti?[6680]                                                                Na kho no bhante Bhagavati eva hoti: “Ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā, appahīnā te Tathāgatassa. Tasmā Tathāgato sakhāy’eka paisevati, sakhāyeka adhivāseti, sakhāyeka parivajjeti, sakhāyeka vinodetī”ti.                                            Eva kho no bhante Bhagavati hoti: “Ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā, pahīnā te Tathāgatassa. Tasmā Tathāgato sakhāy’eka paisevati, sakhāyeka adhivāseti, sakhāyeka parivajjeti, sakhāyeka vinodetī”ti.                                                                     “Sādhu sādhu Anuruddhā! Tathāgatassa Anuruddhā ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā.                                                                                                                                Seyyathāpi Anuruddhā tālo matthakacchinno abhabbo punavirūḷhiyā evameva kho Anuruddhā Tathāgatassa ye āsavā sakilesikā ponobhavikā sadarā dukkhavipākā āyati jātijarāmaraṇīyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā. Tasmā Tathāgato sakhāyeka paisevati, sakhāyeka adhivāseti, sakhāyeka parivajjeti, sakhāyeka vinodetī”ti.

8. Ta kimmaññasi Anuruddhā? Ka atthavasa[6681] sampassamāno Tathāgato sāvake abbhatīte[6682] kālakate[6683] upapattīsu[6684] byākaroti: “Asu amutra upapanno, asu amutra upapanno”ti?[6685]                 Bhagavammūlakā no bhante dhammā, Bhagavannettikā, Bhagavampaisaraṇā. Sādhu vata bhante Bhagavantaññeva paibhātu etassa bhāsitassa attho, Bhagavato sutvā bhikkhū dhāressanti”ti.

9. Na kho Anuruddhā Tathāgato janakuhanattha[6686] na janalapanattha na lābhasakkārasilokānisasattha:[6687]Na iti ma jano jānātū”ti. Sāvake abbhatīte kālakate upapattīsu byākaroti: “Asu amutra upapanno, asu amutra upapanno”ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā[6688] te ta sutvā tathattāya[6689] citta upasaharanti.[6690] Tesanta Anuruddhā hoti dīgharatta hitāya sukhāya.

10. Idhānuruddhā bhikkhu suṇāti: “Itthannāmo bhikkhu kālakato so Bhagavatā byākato: ‘Aññāya saṇṭhahī’”ti.[6691] So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto[6692] vā: “Eva sīlo so āyasmā ahosi itipi, eva dhammo so āyasmā ahosi itipi, evam pañño so āyasmā ahosi itipi, eva vihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī”ti. So tassa saddhañca sīlañca sutañca cāgañca[6693] paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

11. Idhānuruddhā bhikkhu suṇāti: “Itthannāmo bhikkhu kālakato, so Bhagavatā byākato: ‘Pañcanna orambhāgiyāna sayojanāna parikkhayā, opapātiko tattha parinibbāyī anāvattidhammo, tasmā lokā’”ti. So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto vā: “Evasīlo so āyasmā ahosi itipi, evadhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, evavihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī”ti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

12. Idhānuruddhā bhikkhu suṇāti: “Itthannāmo bhikkhu kālakato, so Bhagavatā byākato: ‘Tiṇṇa sayojanāna parikkhayā, rāgadosamohāna tanuttā sakadāgāmī, sakideva ima loka āgantvā dukkhassanta karissatī’”ti. So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto vā: ‘Eva sīlo so āyasmā ahosi itipi, evadhammo so āyasmā ahosi itipi, evampañño so āyasmā ahosi itipi, eva vihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī’”ti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

13. Idhānuruddhā bhikkhu suṇāti: “Itthannāmo bhikkhu kālakato, so Bhagavatā byākato: ‘Tiṇṇa sayojanāna parikkhayā, sotāpanno avinipātadhammo niyato sambodhiparāyao’”ti. So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto vā: “Eva sīlo so āyasmā ahosi itipi, eva dhammo so āyasmā ahosi itipi, evam pañño so āyasmā ahosi itipi, eva vihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī”ti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuno phāsuvihāro hoti.

14. Idhānuruddhā bhikkhunī suṇāti: “Itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: ‘Aññāya saṇṭhahī’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā ahosi itipi, evam paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

15. Idhānuruddhā bhikkhunī suṇāti: “Itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: ‘Pañcanna orambhāgiyāna sayojanāna parikkhayā, opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā ahosi itipi, evam paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

16. Idhānuruddhā bhikkhunī suṇāti: “Itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatā: ‘Tiṇṇa sayojanāna parikkhayā, rāgadosamohāna tanuttā sakadāgāminī, sakideva ima loka āgantvā dukkhassanta karissatī’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā ahosi itipi, evam paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

17. Idhānuruddhā bhikkhunī suṇāti: “Itthannāmā bhikkhunī kālakatā, sā Bhagavatā byākatāTiṇṇa sayojanāna parikkhayā, sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā ahosi itipi, eva paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā bhikkhuniyā phāsuvihāro hoti.

18. Idhānuruddhā upāsako suṇāti: “Itthannāmo upāsako kālakato, so Bhagavatā byākato: ‘Pañcanna orambhāgiyāna sayojanāna parikkhayā, opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’”ti. So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto vā: “Eva sīlo so āyasmā ahosi itipi, eva dhammo so āyasmā ahosi itipi, eva pañño so āyasmā ahosi itipi, eva vihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī”ti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā upāsakassa phāsuvihāro hoti.

19. Idhānuruddhā upāsako suṇāti: “Itthannāmo upāsako kālakato, so Bhagavatā byākato: ‘Tiṇṇa sayojanāna parikkhayā, rāgadosamohāna tanuttā sakadāgāmī, sakideva ima loka āgantvā dukkhassanta karissatī’”ti. So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto vā: “Eva sīlo so āyasmā ahosi itipi, eva dhammo so āyasmā ahosi itipi, eva pañño so āyasmā ahosi itipi, eva vihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī”ti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā upāsakassa phāsuvihāro hoti.

20. Idhānuruddhā upāsako suṇāti: “Itthannāmo upāsako kālakato, so Bhagavatā byākato: ‘Tiṇṇa sayojanāna parikkhayā, sotāpanno avinipātadhammo niyato sambodhiparāyao’”ti. So kho panassa āyasmā sāma diṭṭho vā hoti anussavasuto vā: “Eva sīlo so āyasmā ahosi itipi, eva dhammo so āyasmā ahosi itipi, eva pañño so āyasmā ahosi itipi, eva vihārī so āyasmā ahosi itipi, eva vimutto so āyasmā ahosi itipī”ti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya citta upasaharati. Evampi kho Anuruddhā upāsakassa phāsuvihāro hoti.

21. Idhānuruddhā upāsikā suṇāti: “Itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: ‘Pañcanna orambhāgiyāna sayojanāna parikkhayā, opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā bhaginī ahosi itipi, eva paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā upāsikāya phāsuvihāro hoti.

22. Idhānuruddhā upāsikā suṇāti: “Itthannāmā upāsikā kālakatā, sā Bhagavatā byākatā: ‘Tiṇṇa sayojanāna parikkhayā, rāgadosamohāna tanuttā sakadāgāminī sakideva ima loka āgantvā dukkhassanta karissatī’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā bhaginī ahosi itipi, eva paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassa saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā upāsikāya phāsuvihāro hoti.

23. Idhānuruddhā upāsikā suṇāti: “Itthannāmā upāsikā kālakatā, sā bhagavatā byākatā: ‘Tiṇṇa sayojanāna parikkhayā, sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’”ti. Sā kho panassā bhaginī sāma diṭṭhā vā hoti anussavasutā vā: “Eva sīlā sā bhaginī ahosi itipi, eva dhammā sā bhaginī ahosi itipi, eva paññā sā bhaginī ahosi itipi, eva vihārinī sā bhaginī ahosi itipi, eva vimuttā sā bhaginī ahosi itipī”ti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya citta upasaharati. Evampi kho Anuruddhā upāsikāya phāsuvihāro hoti.

24. Iti kho Anuruddhā Tathāgato na janakuhanattha, na janalapanattha, na lābhasakkārasilokānisasattha: “Na iti ma jano jānātū”ti, sāvake abbhatīte kālakate upapattīsu byākaroti: “Asu amutra upapanno, asū amutra upapanno”ti. Santi ca kho Anuruddhā kulaputtā saddhā uḷāravedā uḷārapāmojjā, te ta sutvā tathattāya citta upasaharanti. Tesa ta Anuruddhā hoti dīgharatta hitāya sukhāyā”ti.

“Idamavoca Bhagavā. Attamano āyasmā Anuruddho Bhagavato bhāsita abhinandī”ti.

~Naakapāna sutta aṭṭhama. ~

 

(M.69.)Gulissāni sutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.

2. Tena kho pana samayena Gulissāni nāma bhikkhu āraññako[6694] padarasamācāro[6695] saghamajjhe osao[6696] hoti kenacideva karaṇīyena. Tatra kho āyasmā Sāriputto Gulissāni bhikkhu ārabbha bhikkhū āmantesi:

3. Āraññaken ’āvuso bhikkhunā saghagatena saghe viharantena sabrahmacārīsu sagāravena[6697] bhavitabba sappatissena. Sace āvuso āraññako bhikkhu saghagato saghe viharanto sabrahmacārīsu agāravo hoti appatisso,[6698] tassa bhavanti vattāro:[6699] “Kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena,[6700] yo ayamāyasmā sabrahmacārīsu agāravo appatisso, tissa bhavanti vattāro?” Tasmā āraññakena bhikkhunā saghagatena saghe viharantena sabrahmacārīsu sagāravena bhavitabba sappatissena.

4. Āraññaken ’āvuso bhikkhunā saghagatena saghe viharantena āsanakusalena[6701] bhavitabba: “Iti there ca bhikkhū nānupakhajja[6702] nisīdissāmi, nave ca bhikkhū na āsanena paibāhissāmī”ti.[6703] Sace āvuso āraññako bhikkhu saghagato saghe viharanto na āsanakusalo hoti, tassa bhavanti vattāro: “Kim panimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā abhisamācārikam[6704] pi dhamma na jānāti?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā saghagatena saghe viharantena āsanakusalena bhavitabba.

5. Āraññakena ’āvuso bhikkhunā saghagatena saghe viharantena nātikālena[6705] gāmo pavisitabbo,[6706] na divā paikkamitabba.[6707] Sace āvuso āraññako bhikkhu saghagato saghe viharanto atikālena gāma pavisati, atidivā paikkamati, tassa bhavanti vattāro: “Kimpanimassa āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā atikālena gāma pavisati, atidivā paikkamati? Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā saghagatena saghe viharantena nātikālena gāmo pavisitabbo, nāti divā paikkamitabba.

6. Āraññaken ’āvuso bhikkhunā saghagatena saghe viharantena na purebhatta pacchābhatta[6708] kulesu cāritta āpajjitabba.[6709] Sace āvuso āraññako bhikkhu saghagato saghe viharanto purebhatta pacchābhatta kulesu cāritta āpajjati, tassa bhavanti vattāro: “Aya nūn’ imass’āyasmato āraññakassa ekassāraññe serivihārena, viharato vikālacariyā bahulīkatā,[6710] tamena saghagatampi samudācarati?”[6711] Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā saghagatena saghe viharantena na purebhatta pacchābhatta kulesu cāritta āpajjitabba.

7. Āraññaken ’āvuso bhikkhunā saghagatena saghe viharantena anuddhatena[6712] bhavitabba acapalena.[6713] Sace āvuso āraññako bhikkhu saghagato saghe viharanto uddhato hoti, capalo tassa bhavanti vattāro: “Idan nūn’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, viharato uddhacca cāpalya[6714] bahulīkata, tamena saghagatampi samudācarati?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā saghagatena saghe viharantena anuddhatena bhavitabba acapalena.

8. Āraññaken’ āvuso bhikkhunā saghagatena saghe viharantena amukharena bhavitabba avikiṇṇavācena. Sace āvuso āraññako bhikkhu saghagato saghe viharanto mukharo[6715] hoti vikiṇṇavāco,[6716] tassa bhavanti vattāro: “Kam pan’ imass ’āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā mukharo vikiṇṇavāco?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā saghagatena saghe viharantena amukharena bhavitabba avikiṇṇavācena.

9. Āraññaken’ āvuso bhikkhunā saghagatena saghe viharantena subbacena[6717] bhavitabba kalyāṇamittena. Sace āvuso āraññako bhikkhu saghagato saghe viharanto dubbaco hoti pāpamitto, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayam āyasmā dubbaco pāpamitto?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā saghagatena saghe viharantena subbacena bhavitabba kalyāṇamittena.

10. Āraññaken’ āvuso bhikkhunā indriyesu guttadvārena bhavitabba. Sace āvuso āraññako bhikkhu indriyesu aguttadvāro hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā indriyesu aguttadvāro?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabba.

11. Āraññaken’ āvuso bhikkhunā bhojane mattaññunā[6718] bhavitabba. Sace āvuso āraññako bhikkhu bhojane amattaññū hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayam āyasmā bhojane amattaññū?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā bhojane mattaññunā bhavitabba.

12. Āraññaken’ āvuso bhikkhunā jāgariya anuyuttena[6719] bhavitabba. Sace āvuso āraññako bhikkhu jāgariya ananuyutto hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayam āyasmā jāgariya ananuyutto?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā jāgariya anuyuttena bhavitabba.

13. Āraññaken’ āvuso bhikkhunā āraddhaviriyena[6720] bhavitabba. Sace āvuso āraññako bhikkhu kusīto[6721] hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā kusīto?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabba.

14. Āraññaken’ āvuso bhikkhunā upaṭṭhitasatinā[6722] bhavitabba. Sace āvuso āraññako bhikkhu muṭṭhassatī[6723] hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā muṭṭhassati?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabba.

15. Āraññaken’ āvuso bhikkhunā samāhitena[6724] bhavitabba. Sace āvuso āraññako bhikkhu asamāhito hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā asamāhito?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā samāhitena bhavitabba.

16. Āraññaken’ āvuso bhikkhunā paññavatā bhavitabba. Sace āvuso āraññako bhikkhu duppañño hoti, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayamāyasmā duppañño?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā paññavatā bhavitabba.

17. Āraññaken’ āvuso bhikkhunā abhidhamme[6725] abhivinaye[6726] yogo karaṇīyo.[6727] Sant’ āvuso āraññaka bhikkhu abhidhamme abhivinaye pañha pucchitāro. Sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañha puṭṭho na sampāyati,[6728] tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayam āyasmā abhidhamme abhivinaye pañha puṭṭho na sampāyati?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo

18. Āraññaken’ āvuso bhikkhunā ye te santā vimokkhā atikkamma[6729] rūpe āruppā, tattha yogo karaṇīyo. Sant’ āvuso āraññaka bhikkhu ye, te santā vimokkhā atikkamma rūpe āruppā, tattha pañha pucchitāro. Sace āvuso āraññako bhikkhu ye, te santā vimokkhā atikkamma rūpe āruppā, tattha pañha puṭṭho na sampāyati, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayam āyasmā ye te santā vimokkhā atikkamma rūpe āruppā, tattha pañha puṭṭho na sampāyati?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā ye, te santā vimokkhā atikkamma rūpe āruppā, tattha yogo karaṇīyo.

19. Āraññaken’ āvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo. Sant’ āvuso āraññaka bhikkhu uttarimanussadhamme pañha pucchitāro. Sace āvuso āraññako bhikkhu uttarimanussadhamme pañha puṭṭho na sampāyati, tassa bhavanti vattāro: “Kim pan’ imass’ āyasmato āraññakassa ekassāraññe serivihārena, yo ayam āyasmā yassa p’ tthāya pabbajito tam p’ attha na jānāti?” Tissa bhavanti vattāro, tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyo”ti.

20. Eva vutte, āyasmā Mahāmoggallāno āyasmanta Sāriputta etadavoca: “Āraññakeneva nu kho āvuso Sāriputta bhikkhunā ime dhammā samādāya[6730] vattitabbā udāhu gāmantavihārināpī”ti?[6731]  Āraññakenāpi kho āvuso Moggallāna bhikkhunā ime dhammā samādāya vattitabbā, pag’eva[6732] gāmantavihārinā”ti. 

~ Gulissāni sutta navama. ~

 

(M.70.) Kīṭāgirisutta

1. Eva me suta. Eka samaya Bhagavā Kāsīsu cārika carati mahatā bhikkhusaghena saddhi. Tatra kho Bhagavā bhikkhū āmantesi:

2. “Aha kho bhikkhave aññatr’ eva rattibhojanā[6733] bhuñjāmi, aññatra[6734] kho panāha bhikkhave rattibhojanā bhuñjamāno appābādhatañca[6735] sañjānāmi[6736] appātakatañca lahuṭṭhānañca[6737] balañca phāsuvihārañca. Etha tumhepi bhikkhave aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātakatañca lahuṭṭhānañca balañca pāsuvihārañcā”ti.                                                                                           “Evambhante”ti kho te bhikkhū Bhagavato paccassosu.

3. Atha kho Bhagavā Kāsīsu anupubbena cārika caramāno yena Kīṭāgiri nāma Kāsīna nigamo tadavasari. Tatra suda Bhagavā Kīṭāgirismi viharati Kāsīna nigame.

4. Tena kho pana samayena Assaji Punabbasukā nāma bhikkhū Kīṭāgirismi āvāsikā[6738] honti. Atha kho sambahulā bhikkhū yena Assaji Punabbasukā bhikkhū tenupasakamisu, upasakamitvā Assaji Punabbasuke bhikkhū etadavocu: “Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhu sagho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātakatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatr’ eva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātakatañca lahuṭṭhānañca balañca phāsuvihārañcā”ti. Eva vutte, Assaji Punabbasukā bhikkhū te bhikkhū etadavocu: “Maya kho āvuso sāyañceva[6739] bhuñjāma pāto ca divā ca vikāle,[6740] te maya sāyañceva bhuñjamānā pāto ca divā ca vikāle; appābādhatañca sañjānāma appātakatañca lahuṭṭhānañca balañca phāsuvihārañca. Te maya ki sandiṭṭhika[6741] hitvā kālika[6742] anudhāvissāma,[6743] sāyañceva maya bhuñjissāma pāto ca divā ca vikāle”ti?

5. Yato kho te bhikkhu nāsakkhisu Assaji Punabbasuke bhikkhū saññāpetu.[6744] Atha yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu, ekamanta nisinnā kho te bhikkhū Bhagavanta etadavocu: “Idha maya bhante yena Assaji Punabbasukā bhikkhū tenupasakamimha, upasakamitvā Assaji Punabbasuke bhikkhū etadavocumha: “Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusagho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātakatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatr’ eva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātakatañca lahuṭṭhānañca balañca phāsuvihārañcā”ti. Eva vutte, bhante Assaji Punabbasukā bhikkhū amhe etadavocu: “Maya kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle, te maya sāyañceva bhuñjamānā pāto ca divā ca vikāle, appābādhatañca sañjānāma appātakatañca lahuṭṭhānañca balañca phāsuvihārañca. Te maya ki sandiṭṭhika hitvā kālika anudhāvissāma, sāyañceva maya bhuñjissāma pāto ca divā ca vikāle”ti? Yato kho maya bhante nāsakkhimha Assaji Punabbasuke bhikkhū saññapetu. Atha maya etamattha Bhagavato ārocemā”ti.

6. Atha kho Bhagavā aññatara bhikkhu āmantesi: “Ehi tva bhikkhu mama vacanena Assaji Punabbasuke bhikkhū āmantehi, Satthāyasmante āmantetī”ti.                                                         “Evambhante”ti kho so bhikkhu Bhagavato paissutvā yena Assaji Punabbasukā bhikkhū tenupasakami, upasakamitvā Assaji Punabbasuke bhikkhū etadavoca: “Satthāyasmante āmantetī”ti. “Evamāvuso”ti kho Assaji Punabbasukā bhikkhū tassa bhikkhuno paissutvā yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinne kho Assaji Punabbasuke bhikkhū Bhagavā etadavoca: “Sacca kira bhakkhave sambahulā bhikkhū tumhe upasakamitvā etadavocu: “Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusagho ca, aññatra kho panāvuso rattibhojanā bhuñjamānā appabādhatañca sañjānanti appātakatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi āvuso aññatr’ eva rattibhojanā bhuñjatha, aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātakatañca lahuṭṭhānañca balañca phāsuvihārañcā’”ti. Eva vutte, kira bhikkhave tumhe te bhikkhū eva avacuttha: “Maya kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle, te maya sāyañceva bhuñjamānā pāto ca divā ca vikāle; appabādhatañca sañjānāma appatakatañca lahuṭṭhānañca balañca phāsuvihārañca. Te maya ki sandiṭṭhika hitvā kālika anudhāvissāma, sāyañceva maya bhuñjissāma pāto ca divā ca vikāle”ti?                                                                    “Evambhante.”                                                                                                                                                 Kinnu me tumhe bhikkhave eva dhamma desita ājānātha: ‘Ya kiñcāya purisapuggalo paisavedeti[6745] sukha vā dukkha vā adukkhamasukha vā, tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī”ti.[6746]                                                                                                            “No ‘heta bhante.”

7. Nanu me tumhe bhikkhave eva dhamma desita ājānātha: “Idh’ ekaccassa evarūpa sukha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha pan’ ekaccassa evarūpa sukha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idh’ ekaccassa evarūpa dukkha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idhapan’ ekaccassa evarūpa dukkha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti. Idh’ ekaccassa evarūpa adukkhamasukha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti. Idha pan’ ekaccassa evarūpa adukkhamasukha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī”ti. “Evambhante.”

8. Sādhu bhikkhave. Mayā c’eta bhikkhave aññāta abhavissa adiṭṭha avidita asacchikata aphassita paññāya: “‘Idh’ ekaccassa evarūpa sukha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti. Evamaha ajānanto: ‘Evarūpa sukha vedana pajahathā’ti vadeyya, api nu me eta bhikkhave patirūpa abhavissā”ti.                                                   “No heta bhante.”                                                                                                                                     “Yasmā ca kho eta bhikkhave mayā ñāta diṭṭha vidita sacchikata phassita[6747] paññāya. ‘Idh’ ekaccassa evarūpa sukha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti. Tasmāha: ‘Evarūpa sukha vedana pajahathā’ti vadāmi.                                        Mayā c’ eta bhikkhave aññāta abhavissa adiṭṭha avidita asacchikata aphassita paññāya: ‘Idh’ ekaccassa evarūpa sukha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti. Evamaha ajānanto: ‘Evarūpa sukha vedana upasampajja[6748] viharathā’ti vadeyya, api nu me eta bhikkhave patirūpa abhavissā’”ti?                                                                                                                                     “No heta bhante.”                                                                                                                                      “Yasmā ca kho eta bhikkhave mayā ñāta diṭṭha vidita sacchikata phassita paññāya: ‘Idh’ ekaccassa evarūpa sukha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti. Tasmāha evarūpa sukha vedana upasampajja viharathā”ti vadāmi.

9. Mayā c’ eta bhikkhave aññāta abhavissa adiṭṭha avidita asacchikata aphassita paññāya: “‘Idh’ ekaccassa evarūpa dukkha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāntī’ti. Evamaha ajānanto: ‘Evarūpa dukkha vedana pajahathā’ti vadeyya, api nu me eta bhikkhave patirūpa abhavissā”ti.                                                                                      “No heta bhante.”                                                                                                                                      “Yasmā ca kho eta bhikkhave mayā ñāta diṭṭha vidita sacchikata phassita paññāya: ‘Idh’ ekaccassa evarūpa dukkha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti. Tasmāha evarūpa dukkha vedana pajahathā”ti vadāmi.                                        Mayā c’ eta bhikkhave aññāta abhavissa adiṭṭha avidita asacchikata aphassita paññāya: “Idhekaccassa evarūpa dukkha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti. Evamaha ajānanto: ‘Evarūpa dukkha vedana upasampajja viharathā’ti. Vadeyya, api nu me eta bhikkhave patirūpa abhavissā’”ti.                                                                         “No hetambhante.”                                                                                                                                          “Yasmā ca kho eta bhikkhave mayā ñāta diṭṭha vidita sacchikata phassita paññāya: ‘Idh’ ekaccassa evarūpa dukkha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti. Tasmāha evarūpa dukkha vedana upasampajja viharathā”ti vadāmi.

10. Mayā c‘ eta bhikkhave aññāta abhavissa adiṭṭha avidita asacchikata aphassita paññāya: “‘Idh’ ekaccassa evarūpa adukkhamasukha vedana vediyato akusalā dhammā abhivaḍḍhayanti, kusalā dhammā parihāyantī’ti. Evamaha ajānanto: ‘Evarūpa adukkhamasukha vedana pajahathā’ti vadeyya, api nu me eta bhikkhave patirūpa abhavissā’”ti.                                                   “No hetambhante.”                                                                                                                                     “Yasmā ca kho eta bhikkhave mayā ñāta diṭṭha vidita sacchikata phassita paññāya: ‘Idh’ ekaccassa evarūpa adukkhamasukha vedana vediyato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti. Tasmāha evarūpa adukkhamasukha vedana pajahathā’”ti vadāmi.  Mayā c’ eta bhikkhave aññāta abhavissa adiṭṭha avidita asacchikata aphassita paññāya: “‘Idhekaccassa evarūpa adukkhamasukha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhayantī’ti. Evamaha ajānanto: ‘Evarūpa adukkhamasukha vedana upasampajja viharathā’ti vadeyya, api nu me eta bhikkhave patirūpa abhavissā”ti.                           “No heta bhante.”                                                                                                                                     “Yasmā ca kho eta bhikkhave mayā ñāta diṭṭha vidita sacchikata phassita paññāya: ‘Idh’ ekaccassa evarūpa adukkhamasukha vedana vediyato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti. Tasmāha evarūpa adukkhamasukha vedana upasampajja viharathā”ti vadāmi.

11. “‘N’ āha bhikkhave sabbesa yeva bhikkhūna appamādena[6749] karaṇīyan’ti vadāmi; ‘Na panāha bhikkhave sabbesa yeva bhikkhūna nāppamādena karaṇīyan’”ti vadāmi.

12. “Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā[6750] parikkhīṇabhavasaññojanā sammadaññā vimuttā, tathārūpānāha bhikkhave bhikkhūna nāppamādena karaṇīyan”ti vadāmi.                                                                                             Ta kissa hetu? Kata tesa appamādena abhabbā[6751] te pamajjitu.[6752]

13. “Ye ca kho te bhikkhave bhikkhū sekkhā appattamānasā[6753] anuttara yogakkhema patthayamānā[6754] viharanti, tathārūpānāha bhikkhave bhikkhūna appamādena karaṇīyan”ti vadāmi.                                  Ta kissa hetu? “App’ eva nām’ ime āyasmanto anulomikāni[6755] senāsanāni paisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā[6756] yass’ atthāya kulaputtā sammad’ eva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyyun”ti. “Ima kho aha bhikkhave imesa bhikkhūna appamādaphala sampassamāno appamādena karaṇīyan”ti vadāmi.

14. Sattime bhikkhave puggalā santo savijjamānā lokasmi. Katame satta? Ubhatobhāgavimutto paññāvimutto kāyasakkhī[6757] diṭṭhappatto[6758] saddhāvimutto dhammānusārī saddhānusārī.

15. Katamo ca bhikkhave puggalo ubhatobhāgavimutto?[6759] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Aya vuccati bhikkhave puggalo ubhatobhāgavimutto. Imassa kho aha bhikkhave bhikkhuno na appamādena karaṇīyan”ti vadāmi.                                                                                                              Ta kissa hetu? Kata tassa appamādena abhabbo so pamajjitu.

16. Katamo ca bhikkhave puggalo paññāvimutto?[6760] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Aya vuccati bhikkhave puggalo paññāvimutto. Imassa pi kho aha bhikkhave bhikkhuno na appamādena karaṇīyan”ti vadāmi.                                                                                                                   Ta kissa hetu? Kata tassa appamādena abhabbo so pamajjitu.

17. Katamo ca bhikkhave puggalo kāyasakkhī?[6761] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Aya vuccati bhikkhave puggalo kāyasakkhi. Imassa kho aha bhikkhave bhikkhuno appamādena karaṇīyan”ti vadāmi.                                                                                          Ta kissa hetu? “Appevanāma ayamāyasmā anulomikāni senāsanāni paisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā sammad’ eva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyyā”ti. “Ima kho aha bhikkhave imassa bhikkhuno appamādaphala sampassamāno appamādena karaṇīyan”ti vadāmi.

18. Katamo ca bhikkhave puggalo diṭṭhappatto?[6762] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Tathāgatappaveditā[6763] cassa dhammā paññāya vodiṭṭhā[6764] honti vocaritā.[6765] Aya vuccati bhikkhave puggalo diṭṭhappatto. Imassa pi kho aha bhikkhave bhikkhuno appamādena karaṇīyan”ti vadāmi.                                                                                                                                                           Ta kissa hetu? “Appevanāma ayam āyasmā anulomikāni senāsanāni paisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā sammad’ eva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyyā”ti. Ima kho aha bhikkhave imassa bhikkhuno appamādaphala sampassamāno appamādena karaṇīyan”ti vadāmi.

19. Katamo ca bhikkhave puggalo saddhāvimutto?[6766] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Tathāgate cassa saddhā niviṭṭhā[6767] hoti mūlajātā patiṭṭhitā.[6768] Aya vuccati bhikkhave puggalo saddhāvimutto. Imassa pi kho aha bhikkhave bhikkhuno appamādena karaṇīyan”ti vadāmi. Ta kissa hetu? “Appevanāma ayamāsasmā anulomikāni senāsanāni paisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā sammad’ eva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyyā’ti. Ima kho aha bhikkhave imassa bhikkhuno appamādaphala sampassamāno appamādena karaṇīyan”ti vadāmi.

20. Katamo ca bhikkhave puggalo dhammānusārī?[6769] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā cassa dhammā paññāya mattaso nijjhāna khamanti,[6770] api cassa ime dhammā honti, seyyathīda: saddhindriya viriyindriya satindriya samādhindriya paññindriya. Aya vuccati bhikkhave puggalo dhammānusārī. Imassa pi kho aha bhikkhave bhikkhuno appamādena karaṇīyan”ti vadāmi.                                                                                                                                   Ta kissa hetu? “Appevanāma ayamāyasmā anulomikāni senāsanāni paisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā sammad’ eva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyyā’ti. Ima kho aha bhikkhave imassa bhikkhuno appamādaphala sampassamāno appamādena karaṇīyan”ti vadāmi.

21. Katamo ca bhikkhave puggalo saddhānusārī?[6771] “Idha bhikkhave ekacco puggalo ye, te santā vimokkhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya cassa disvā āsavā aparikkhīṇā honti. Tathāgate cassa saddhāmatta hoti pemamatta,[6772] api cassa ime dhammā honti. Seyyathīda: saddhindriya viriyindriya satindriya samādhindriya paññindriya. Aya vuccati bhikkhave puggalo saddhānusārī. Imassa pi kho aha bhikkhave bhikkhuno na appamādena karaṇīyan”ti vadāmi. Ta kissa hetu? “Appevanāma ayamāyasmā anulomikāni senāsanāni paisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā sammad’ eva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihareyyā’ti. Ima kho aha bhikkhave imassa bhikkhuno appamādaphala sampassamāno appamādena karaṇīyan”ti vadāmi.

22. N’ āha bhikkhave ādiken’ eva[6773] aññārādhana[6774] vadāmi. Api ca bhikkhave anupubbasikkhā[6775] anupubbakiriyā anupubbapaipadā aññārādhanā hoti.

23. Kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaipadā aññārādhanā hoti? “Idha bhikkhave saddhājāto upasakamati, upasakamanto payirupāsati,[6776] payirupāsanto sota odahati,[6777] ohitasoto[6778] dhamma suṇāti, sutvā dhamma dhāreti, dhatāna[6779] dhammāna attha upaparikkhati,[6780] attha upaparikkhato dhammā nijjhāna khamanti,[6781] dhammanijjhānakkhantiyā sati chando jāyati,[6782] chandajāto ussahati,[6783] ussahitvā tuleti,[6784] tulayitvā padahati,[6785] pahitatto[6786] samāno kāyena ceva parama sacca sacchikaroti, paññāya ca na paivijjha[6787] passati.

24. Sāpi nāma bhikkhave saddhā nāhosi, tampi nāma bhikkhave upasakamana nāhosi, sāpi nāma bhikkhave payirupāsanā nāhosi, tampi nāma bhikkhave sotāvadhāna nāhosi, tampi nāma bhikkhave dhammasavana nāhosi, sāpi nāma bhikkhave dhammadhāraṇā nāhosi, sāpi nāma bhikkhave atthūpaparikkhā nāhosi, sāpi nāma bhikkhave dhammanijjhānakkhanti nāhosi, sopi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sāpi nāma bhikkhave tulanā nāhosi, tampi nāma bhikkhave padhāna nāhosi. Vippaipannā[6788] ’ttha bhikkhave; micchāpaipannā ’ttha bhikkhave. Kīvadūrev[6789] ‘ime bhikkhave moghapurisā apakkantā[6790] imasmā dhammavinayā!

25. “Atthi bhikkhave catuppada veyyākaraa yass’ uddiṭṭhassa[6791] viññū puriso na cirass’ eva paññāy’ attha ājāneyya. Uddisissāmi[6792] vo bhikkhave, ājānissatha me ‘tan”ti.                                                                      “Ke ca maya bhante, ke ca dhammassa aññātāro”ti?[6793]

26. Yopi so bhikkhave Satthā āmisagaru āmisadāyādo[6794] āmisehi sasaṭṭho[6795] viharati, tassa p’ aya evarūpī paopaaviyā[6796] na upeti:[6797] “Evañca no assa, atha na kareyyāma, na ca no evamassa, na na kareyyāmā”ti. Kimpana bhikkhave ya Tathāgato sabbaso āmisehi visasaṭṭho viharati?

27. Saddhassa bhikkhave sāvakassa Satthusāsane pariyogāya[6798] vattato ayam anudhammo hoti: “Satthā Bhagavā sāvako ‘hamasmi; jānāti Bhagavā, nāha jānāmī”ti. Saddhassa bhikkhave sāvakassa Satthusāsane pariyogāya vattato rumhaniya[6799] satthusāsana hoti ojavanta.[6800] Saddhassa bhikkhave sāvakassa Satthusāsane pariyogāya vattato ayam anudhammo hoti: “Kāma taco ca nahāru ca aṭṭhi ca avasissatu[6801] sarīre upasussatu[6802] masalohita, ya ta purisatthāmena purisaviriyena purisaparakkamena[6803] pattabba, na ta apāpuitvā viriyassa Satthāna bhavissatī”ti. Saddhassa bhikkhave sāvakassa Satthusāsane pariyogāya vattato dvinna phalāna aññatara phala pāṭikakha: “Diṭṭheva dhamme aññā, sati vā upādisese[6804] anāgāmitā”ti.

“Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsita abhinandun”ti.

~ Kīṭāgirisutta dasama. ~

Bhikkhuvaggo dutiyo

Tassa vaggassa uddāna

Kuñjara rāhula sassata lokā mālukyaputto ca bhaddāli nāmo

Khuddadijātha sahampati yāca nālaka raññikīṭāgirināmo.

 

(M.71.) Tevijjavacchagotta sutta

1. Eva me suta. Eka samaya Bhagavā Vesāliya viharati Mahāvane Kūṭāgārasālāya.

2. Tena kho pana samayena Vacchagotto paribbājako[6805] Ekapuṇḍarīke[6806] paribbājakārāme paivasati.

3. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya Vesāliya piṇḍāya pāvisi. Atha kho Bhagavato etadahosi: “Atippago kho tāva Vesāliya piṇḍāya caritu, yannūnāha yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako tenupasakameyyan”ti. 

4. Atha kho Bhagavā yena Ekapuṇḍarīko paribbājakārāmo yena Vacchagotto paribbājako tenupasakami. Addasā kho Vacchagotto paribbājako Bhagavanta dūrato va āgacchanta, disvāna Bhagavanta etadavoca: “Etu kho bhante Bhagavā, svāgata bhante Bhagavato, cirassa kho bhante Bhagavā ima pariyāyamakāsi[6807] yadida idhāgamanāya,[6808] nisīdatu bhante Bhagavā idam āsana paññattan”ti. Nisīdi Bhagavā paññatte āsane. Vacchagottopi kho paribbājako aññatara nīca āsana gahetvā ekamanta nisīdi. Ekamanta nisinno kho Vacchagotto paribbājako Bhagavanta etadavoca:

5. Suta meta bhante. Samao Gotamo sabbaññū sabbadassāvī aparisesa ñāṇadassana paijānāti: “Carato ca me tiṭṭhato ca suttassa ca jāgarassa[6809] ca satata samita[6810] ñāṇadassana paccupaṭṭhitan”ti. Ye te bhante evamāhasu: “Samao Gotamo sabbaññū sabbadassāvī aparisesa ñāṇadassana paijānāti: “Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhitan”ti. Kacci te bhante Bhagavato vuttavādino[6811] na ca Bhagavanta abhūtena[6812] abbhācikkhanti.[6813] Dhammassa cānudhamma byākaronti,[6814] na ca koci sahadhammiko[6815] vādānuvādo[6816] gārayha[6817] hāna āgacchatī”ti. Ye te Vaccha evamāhasu: “Samao Gotamo sabbaññū sabbadassāvī aparisesa ñāṇadassana paijānāti: ‘Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhitan’ti. Na me te vuttavādino abbhācikkhanti ca pana ma te asatā[6818] abhūtenā”ti.

6. “Katha byākaramānā pana maya bhante vuttavādino ceva Bhagavato assāma, na ca Bhagavanta abhūtena abbhācikkheyyāma? Dhammassa cānudhamma byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayha hāna āgaccheyyā”ti? 

Tevijjo[6819] samao Gotamo”ti kho Vaccha byākaramāno vuttavādī ceva me assa, na ca ma abhūtena abbhācikkheyya. Dhammassa cānudhamma byākareyya, na ca koci sahadhammiko vādānuvādo gārayha hāna āgaccheyya.

7. Aha hi Vaccha yāvadeva ākakhāmi: anekavihita pubbenivāsa anussarāmi. Seyyathīda: “Ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe, amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno”ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarāmi.

8. Aha hi Vaccha yāvadeva ākakhāmi: “Dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upannā”ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.

9. Aha hi Vaccha āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharāmi.

10. “‘Tevijjo samao Gotamo’ti kho Vaccha byākaramāno vuttavādī ceva me assa na ca ma abhūtena abbhācikkheyya. Dhammassa cānudhamma byākareyya, na ca koci sahadhammiko vādānuvādo gārayha hāna āgaccheyyā”ti.

11. Eva vutte, Vacchagotto paribbājako Bhagavanta etadavoca: “Atthi nu kho bho Gotama koci gihī gihīsaññojana[6820] appahāya kāyassa bhedā dukkhassantakaro”ti? “Natthi[6821] kho Vaccha koci gihī gihīsaññojana appahāya kāyassa bhedā dukkhassantakaro”ti.

12. “Atthi pana bho Gotama koci gihī gihīsaññojana appahāya kāyassa bhedā saggūpago”ti?[6822] “Na kho Vaccha ekaññeva sata[6823] na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye gihīsaññojana appahāya kāyassa bhedā saggūpagā”ti.

13. “Atthi nu kho bho Gotama koci Ājīvako kāyassa bhedā dukkhassantakaro”ti? “Natthi kho Vaccha koci Ājīvako kāyassa bhedā dukkhassantakaro”ti.

14. “Atthi pana bho Gotama koci Ājīvako kāyassa bhedā saggūpago”ti? Ito kho so Vaccha ekanavuto kappo[6824] yamaha anussarāmi, nābhijānāmi[6825] kañci Ājīvaka saggūpaga aññatra ekena, sopāsi kammavādī kiriyavādī”ti.[6826]

15. “Eva sante bho Gotama suñña adu[6827] titthāyatana[6828] antamaso saggūpagenāpī”ti. “Eva sante Vaccha suñña adu titthāyatana antamaso saggūpagenāpī”ti.                                                        “Idamavoca Bhagavā, attamano Vacchagotto paribbājako Bhagavato bhāsita abhinandī”ti.

~ Tevijjavacchagotta sutta pahama. ~

 

(M.72.) Aggivacchagotta sutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Vacchagotto paribbājako yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi. Sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi, ekamanta nisinno kho Vacchagotto paribbājako Bhagavanta etadavoca:

3. Kinnu kho bho Gotama: “‘Sassato loko idameva sacca moghamaññan’ti[6829] eva diṭṭhī bhava Gotamo”ti?[6830] Na kho aha Vaccha eva diṭṭhī: “Sassato loko idameva sacca moghamaññan”ti.[6831]

4. Kimpana bho Gotama: “‘Asassato loko idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Asassato loko idameva sacca moghamaññan”ti.

5. Kinnu kho Gotama: “‘Antavā loko idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Antavā loko idameva sacca moghamaññan”ti.

6. Kimpana bho Gotama: “‘Anantavā loko idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Anantavā loko idameva sacca moghamaññan”ti.

7. Kinnu kho bho Gotama: “‘Ta jīva ta sarīra idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Ta jīva ta sarīra idameva sacca moghamaññan”ti.

8. Kimpana bho Gotama: “‘Añña jīva añña sarīra idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Añña jīva añña sarīra idameva sacca moghamaññan”ti.

9. Kinnu kho bho Gotama: “‘Hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Hoti Tathāgato parammaraṇā idameva sacca moghamaññan”ti.

10. Kimpana bho Gotama: “‘Na hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Na hoti Tathāgato parammaraṇā idameva sacca moghamaññan”ti.

11. Kinnu kho bho Gotama: “‘Hoti ca na ca hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Hoti ca na ca hoti Tathāgato parammaraṇā idameva sacca moghamaññan”ti.

12. Kimpana bho Gotama: “‘Neva hoti na na hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Na kho aha Vaccha eva diṭṭhī: “Neva hoti na na hoti Tathāgato parammaraṇā idameva sacca moghamaññan”ti.

13. Kinnu kho bho Gotama: “‘Sassato loko idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti? Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “‘Sassato loko idameva sacca moghamaññantī’ti vadesi. Kimpana bho Gotama: “Asassato loko idameva sacca moghamaññan”ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno: “Na kho aha Vaccha eva diṭṭhī: ‘Sassato loko idameva sacca moghamaññantī’”ti vadesi. Kinnu kho bho Gotama: “‘Antavā loko idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Antavā loko idameva sacca moghamaññantī”ti vadesi. Kimpana bho Gotama: “‘Anantavā loko idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Anantavā loko idameva sacca moghamaññantī”ti vadesi. Kinnu kho bho Gotama: “‘Ta jīva ta sarīra idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Ta jīva ta sarīra idameva sacca moghamaññantī”ti vadesi. Kimpana bho Gotama: “‘Añña jīva añña sarīra idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Añña jīva añña sarīra idameva sacca moghamaññantī”ti vadesi. Kinnu kho bho Gotama: “‘Hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Hoti Tathāgato parammaraṇā idameva sacca moghamaññantī”ti vadesi. Kimpana bho Gotama: “‘Na hoti Tathāgato parammaraṇā idameva sacca moghamañña’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Na hoti Tathāgato parammaraṇā idameva sacca moghamaññantī”ti vadesi. Kinnu kho bho Gotama: “‘Hoti ca na ca hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Hoti ca na ca hoti Tathāgato parammaraṇā idameva sacca moghamaññantī”ti vadesi. Kimpana bho gotama: “‘Neva hoti na na hoti Tathāgato parammaraṇā idameva sacca moghamaññan’ti eva diṭṭhī bhava Gotamo”ti. Iti puṭṭho samāno na kho aha Vaccha eva diṭṭhī: “Neva hoti na na hoti Tathāgato parammaraṇā idameva sacca moghamaññantī”ti vadesi. Kimpana bhava Gotamo: “Ādīnava sampassamāno eva imāni sabbaso diṭṭhigatāni anupagato”ti.[6832]

14. “‘Sassato loko’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana,[6833] sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Asassato loko’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Antavā loko’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Anantavā loko’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Ta jīva ta sarīran’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Añña jīva añña sarīran’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Hoti Tathāgato parammaraṇā’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Na hoti Tathāgato parammaraṇā’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Hoti ca na ca hoti Tathāgato parammaraṇā’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. “‘Neva hoti na na hoti Tathāgato parammaraṇā’ti kho Vaccha diṭṭhigatameta diṭṭhigahana diṭṭhikantāra diṭṭhivisūka diṭṭhivipphandita diṭṭhisayojana, sadukkha savighāta saupāyāsa sapariḷāha. Na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya savattati. Ima kho aha Vaccha ādīnava sampassamāno eva imāni sabbaso diṭṭhigatāni anupagato”ti.

15. “‘Atthi pana bhoto Gotamassa kiñci diṭṭhigatan’ti? ‘Diṭṭhigatan’ti kho Vaccha apanītameta[6834] Tathāgatassa. Diṭṭha heta Vaccha Tathāgatena: ‘Iti rūpa, iti rūpassa samudayo, iti rūpassa atthagamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo; iti saññā, iti saññāya samudayo, iti saññāya atthagamo; iti sakhārā, iti sakhārāna samudayo, iti sakhārāna atthagamo; iti viññāṇa, iti viññāṇassa samudayo, iti viññāṇassa atthagamo’ti. Tasmā Tathāgato sabbamaññitāna sabbamathitāna sabbaahikāramamikāramānānusayāna[6835] khayā virāgā nirodhā cāgā painissaggā anupādā vimuttoti vadāmī”ti.

16. “‘Eva vimuttacitto pana bho Gotama bhikkhu kuhi[6836] upapajjatī’ti? ‘Upapajjatī’ti kho Vaccha na upeti.[6837] ‘Tena hi bho Gotama na upapajjatī’ti? ‘Na upapajjatī’ti kho Vaccha na upeti. ‘Tena hi bho Gotama upapajjatī’ti ca na ca upapajjatī’ti? ‘Upapajjati ca na ca upapajjatī’ti kho Vaccha na upeti. ‘Tena hi bho Gotama neva upapajjati na nūpapajjatī’ti? ‘Neva upapajjati na nūpapajjatī’ti kho Vaccha na upetī”ti.

17. “‘Eva vimuttacitto pana bho Gotama bhikkhu kuhi upapajjatī’ti. Iti puṭṭho samāno ‘upapajjatī’ti kho Vaccha na upetī”ti vadesi. ‘Tena hi bho Gotama na upapajjatī’ti. Iti puṭṭho samāno ‘na upapajjatī’ti kho Vaccha na upetī’ti vadesi. ‘Tena hi bho Gotama upapajjati ca na ca upapajjatī’ti. Iti puṭṭho samāno upapajjati ca na ca upapajjatī’ti kho Vaccha na upetī’ti vadesi. ‘Tena hi bho Gotama neva upapajjati na nūpapajjatī’ti. Iti puṭṭho samāno neva upapajjati, na nūpapajjatī’ti kho Vaccha na upetī’ti vadesi. Etthāha bho Gotama aññāṇamāpādi, ettha sammohamāpādi.[6838] Yāpi me esā bhoto Gotamassa purimena[6839] kathāsallāpena ahu pasādamattā,[6840] sāpi me etarahi antarahitā’”ti.[6841]

18. Ala hi te Vaccha aññāṇāya, ala sammohāya. Gambhīro[6842] h’ āya Vaccha dhammo duddaso duranubodho[6843] santo paṇīto atakkāvacaro[6844] nipuo[6845] paṇḍitavedanīyo.[6846] So tayā dujjāno[6847] aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatthācariyakena.[6848] Tena hi Vaccha tañ yev ettha paipucchissāmi, yathā te khameyya[6849] tathā na byākareyyāsi.

19. “‘Ta ki maññasi Vaccha, sace te purato[6850] aggi jaleyya,[6851] jāneyyāsi tva aya me purato aggi jalatī’ti? ‘Sace me bho Gotama purato aggi jaleyya, jāneyyāha aya me purato aggi jalatī’ti. ‘Sace pana ta Vaccha eva puccheyya, yo te aya purato aggi jalati, aya aggi ki paicca jalatī’ti. ‘Eva puṭṭho tva Vaccha kinti byākareyyāsī’ti? ‘Sace ma bho Gotama eva puccheyya yo te aya purato aggi jalati, aya aggi ki paicca jalatī’ti. ‘Eva puṭṭho aha bho Gotama eva byākareyya, yo me aya purato aggi jalati, aya aggi tiakaṭṭhūpādāna[6852] paicca jalatī’ti. ‘Sace te Vaccha purato so aggi nibbāyeyya, jāneyyāsi tva aya me purato aggi nibbuto’ti? ‘Sace me bho Gotama purato so aggi nibbāyeyya, jāneyyāha aya me purato aggi nibbuto’ti. ‘Sace pana ta Vaccha eva puccheyya yo te aya purato aggi nibbuto, so aggi ito katama disa gato, puratthima vā pacchima vā uttara vā dakkhia vā’ti. ‘Eva puṭṭho tva Vaccha kinti byākareyyāsī’ti? ‘Na upeti bho Gotama. Ya hi so Gotama aggi tiakaṭṭhūpādāna paicca ajali, tassa ca pariyādānā[6853] aññassa ca anupahārā anāhāro[6854] nibbuto teva sakha gacchatī’”ti.[6855]

20. “‘Evameva kho Vaccha yena rūpena Tathāgata paññāpayamāno paññāpeyya, ta rūpa Tathāgatassa pahīna ucchinnamūla tālāvatthukata anabhāvakata āyati anuppādadhamma. Rūpasakhāvimutto kho Vaccha Tathāgato gambhīro appameyyo[6856] duppariyogāho[6857] seyyathāpi mahāsamuddo[6858] ‘upapajjatī’ti na upeti, ‘na upapajjatī’ti na upeti, ‘upapajjati ca na ca upapajjatī’ti na upeti, ‘neva upapajjati na nūpapajjatī’ti na upeti. Yāya vedanāya Tathāgata paññāpayamāno paññāpeyya, sā vedanā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāva katā āyati anuppādadhammā. Vedanā sakhāvimutto kho Vaccha Tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo ‘upapajjatī’ti na upeti, ‘na upapajjatī’ti na upeti, ‘upapajjati ca na ca upapajjatī’ti na upeti, ‘neva upapajjati nūpapajjatī’ti na upeti. Yāya saññāya Tathāgata paññāpayamāno paññāpeyya, sā saññā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā. Saññāsakhāvimutto kho Vaccha Tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo ‘upapajjatī’ti na upeti, ‘na upapajjatī’ti na upeti, ‘upapajjati ca na ca upapajjatī’ti na upeti, ‘neva upapajjati na nūpapajjatī’ti na upeti. Yehi sakhārehi Tathāgata paññāpayamāno paññāpeyya, te sakhārā Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā. Sakhārasakhāvimutto kho Vaccha Tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo ‘upapajjatī’ti na upeti, ‘na upapajjatī’ti na upeti, ‘upapajjati ca na ca upapajjatī’ti na upeti, ‘neva upapajjati na nūpapajjatī’ti na upeti. Yena viññāṇena Tathāgata paññāpayamāno paññāpeyya, ta viññāṇa Tathāgatassa pahīna ucchinnamūla tālāvatthukata anabhāvakata āyati anuppādadhamma. Viññāṇasakhāvimutto kho Vaccha Tathāgato gambhīro appameyyo duppariyogāho seyyathāpi mahāsamuddo ‘upapajjatī’ti na upeti, ‘na upapajjatī’ti na upeti, ‘upapajjati ca na ca upapajjatī’ti na upeti, ‘neva upapajjati na nūpapajjatī’ti na upetī’”ti.

21. Eva vutte Vacchagotto paribbājako Bhagavanta etadavoca: “Seyyathāpi bho Gotama gāmassa vā nigamassa vā avidūre mahāsāḷarukkho, tassa aniccatā[6859] sākhāpalāsa[6860] palujjeyya[6861] tacapapaika[6862] palujjeyya pheggu[6863] palujjeyya. So aparena samayena apagatasākhāpalāso apagatatacapapaiko apagataphegguko suddho[6864] assa sāre[6865] patiṭṭhito,[6866] evamevida bhoto Gotamassa pāvacana[6867] apagatasākhāpalāsa apagatatacapapaika apagataphegguka suddha sāre patiṭṭhita.

22. Abhikkanta bho Gotama, abhikkanta bho Gotama, seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya: ‘Andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī’ti, evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca, upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraa gatan’”ti.

~ Aggivacchagotta sutta dutiya. ~

 

(M.73.) Mahāvacchagottasutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.

2. Atha kho Vacchagotto paribbājako yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinno kho Vacchagotto paribbājako Bhagavanta etadavoca:

3. “‘Dīgharattāha bhotā Gotamena sahakathī,[6868] sādhu me bhava Gotamo sakhittena kusalākusala desetū’ti. ‘Sakhittenapi kho te aha Vaccha kusalākusala deseyya, vitthārenapi[6869] kho te aha Vaccha kusalākusala deseyya. Api ca te aha Vaccha sakhittena kusalākusala desissāmi. Ta suṇāhi, sādhuka manasikarohi bhāsissāmī’ti. ‘Eva bho’ti kho Vacchagotto paribbājako Bhagavato paccassosi. Bhagavā etadavoca:

4. ‘Lobho kho Vaccha akusala, alobho kusala. Doso kho Vaccha akusala, adoso kusala. Moho kho Vaccha akusala, amoho kusala. Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā.

5. Pāṇātipāto kho Vaccha akusala, pāṇātipātā veramaṇī kusala. Adinnādāna kho Vaccha akusala, adinnādānā veramaṇī kusala. Kāmesumicchācāro kho Vaccha akusala, kāmesumicchācārā veramaṇī kusala. Musāvādo kho Vaccha akusala, musāvādā veramaṇī kusala. Pisunā vācā kho Vaccha akusala, pisunā vācā veramaṇī kusala. Pharusā vācā kho Vaccha akusala, pharusā vācā veramaṇī kusala. Samphappalāpā kho Vaccha akusala, samphappalāpā veramaṇī kusala. Abhijjhā kho Vaccha akusala, anabhijjhā kusala. Byāpādo kho Vaccha akusala, abyāpādo kusala. Micchādiṭṭhi kho Vaccha akusala, sammādiṭṭhi kusala. Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā.

6. Yatho kho Vaccha bhikkhuno tahā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyati anuppādadhammā. So hoti bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto’ti.

7. ‘Tiṭṭhatu[6870] bhava Gotamo. Atthi pana bhoto Gotamassa ekabhikkhūpi sāvako āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharatī’ti. ‘Na kho Vaccha ekayeva sata na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye bhikkhū mama sāvakā āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharantī’ti.

8. ‘Tiṭṭhatu bhava Gotamo, tiṭṭhantu bhikkhū. Atthi pana bhoto Gotamassa ekabhikkhunīpi sāvikā āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharatī’ti. ‘Na kho Vaccha ekayeva sata na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja viharantī’ti.

9. ‘Tiṭṭhatu bhava Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo. Atthi pana bhoto Gotamassa ekūpāsakopi sāvako gihī odātavasano[6871] brahmacārī pañcanna orambhāgiyāna saññojanāna parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā’ti. ‘Na kho Vaccha ekayeva sata na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcanna orambhāgiyāna saññojanāna parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā’ti.

10. ‘Tiṭṭhatu bhava Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino. Atthi pana bhoto Gotamassa ekūpāsakopi gihī odātavasano kāmabhogī[6872] sāsanakaro[6873] ovādapatikaro[6874] tiṇṇavicikiccho vigatakathakatho vesārajjappatto aparappaccayo satthusāsane viharatī’ti. ‘Na kho Vaccha ekayeva sata na dve satāni na tīṇi satāni na cattāri satāni  na pañca satāni, atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sasanakarā ovādapatikarā tiṇṇavicikicchā vigatakathakathā vesārajjappattā satthusāsane viharantī’ti.

11. ‘Tiṭṭhatu bhava Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino. Atthi pana bhoto Gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā brahmacāriṇī pañcanna orambhāgiyāna saññojanāna parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā’ti. ‘Na kho Vaccha eka yeva sata na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā brahmacāriiyo pañcanna orambhāgiyāna saññojanāna parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokā’ti.

12. ‘Tiṭṭhatu bhava Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihiniyo odātavasanā brahmacāriiyo. Atthi pana bhoto Gotamassa ekūpāsikāpi sāvikā gihinī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathakathā vesārajjappattā aparappaccayā satthusāsane viharatī’ti. ‘Na kho Vaccha eka yeva sata na dve satāni na tīṇi satāni na cattāri satāni na pañcasatāni, atha kho bhiyyova yā upāsikā mama sāvikā gihiniyo odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathakathā vesārajjappattā aparappaccayā satthusāsane viharantī’ti.

13. Sace hi bho Gotama ima dhamma bhava eva Gotamo ārādhako[6875] abhavissa, no ca kho bhikkhū ārādhakā abhavisu. Evamida brahmacariya aparipūra[6876] abhavissa ten’ agena, yasmā ca kho bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako bhikkhū ca ārādhakā. Evamida brahmacariya paripūra ten agena. Sace hi bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavisu, no ca kho bhikkhuniyo ārādhikā abhavisu, evamida brahmacariya aparipūra abhavissa tenagena, yasmā ca kho bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako bhikkhū ca ārādhakā, bhikkhūniyoca ārādhikā, evamida brahmacariya paripūra tenagena. Sace hi bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavisu, bhikkhūniyo ca ārādhikā abhavisu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhavisu, evamida brahmacariya aparipūra abhavissa tenagena, yasmā ca kho bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako, bhikkhu ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evamida brahmacariya paripūra tenagena. Sace hi bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavisu, bhikkhuniyo ca ārādhikā abhavisu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavisu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhavisu, evamida brahmacariya aparipūra abhavissa tenagena, yasmā ca kho bho Gotama ima dhamma bhavañceva Gotamo ārādhako, bhikkhū ca ārādhakā, bhikkhuniyo ca ārādhikā, upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evamida brahmacariya paripūra tenagena. Sace hi bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavisu, bhikkhuniyo ca ārādhikā abhavisu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavisu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavisu, no ca kho upāsikā gihiniyo odātavasanā brahmacāriiyo ārādhikā abhavisu, evamida brahmacariya aparipūra abhavissa tenagena, yasmā ca kho bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriiyo ārādhikā, evamida brahmacariya paripūra tenagena. Sace hi bho Gotama ima dhamma bhavañceva Gotamo ārādhako abhavissa, bhikkhū ca ārādhakā abhavisu, bhikkhuniyo ca ārādhikā abhavisu, upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhavisu, upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavisu, upāsikā ca gihiniyo odātavasanā brahmacāriiyo ārādhikā abhavisu, no ca kho upāsikā gihiniyo odātavasanā kāmabhoginiyo ārādhikā abhavisu, evamida brahmacariya aparipūra abhavissa tenagena, yasmā ca kho bho Gotama ima dhamma bhavañ ceva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihiniyo odātavasanā brahmacāriiyo ārādhikā upāsikā ca gihiniyo odātavasanā kāmabhoginiyo ārādhikā. Evamida brahmacariya paripūra tenagena.

14. Seyyathāpi bho Gotama Gagānadī samuddaninnā samuddapoṇā samuddapabhārā samudda[6877] āhacca[6878] tiṭṭhati. Evamevāya bhoto Gotamassa parisā sagahaṭṭhapabbajitā[6879] nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbāna āhacca tiṭṭhati.

15. Abhikkanta bho Gotama abhikkanta bho Gotama, seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya: “andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī”ti. Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito, esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Labheyyāha bhoto Gotamassa santike pabbajja labheyya upasampadanti.

16. Yo kho Vaccha aññatitthiyapubbo imasmi dhammavinaye ākakhati pabbajja, ākakhati upasampada: “So cattāro māse parivasati,[6880] catunna māsāna accayena āraddhacittā[6881] bhikkhū pabbājenti, upasampādenti[6882] bhikkhubhāvāya.[6883] Api ca m ettha puggalavemattatā viditā”ti.[6884] “Sace bhante aññatitthiyapubbā imasmi dhammavinaye ākakhantā pabbajja ākakhantā upasampada cattāro  māse parivasanti, catunna māsāna accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Aha cattāri vassāni parivasissāmi, catunna ma vassāna accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.

17. Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajja, alattha upasampada. Acirūpasampanno kho panāyasmā Vacchagotto addhamāsūpasampanno[6885] yena Bhagavā tenupasakami, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdi. Ekamanta nisinno kho āyasmā Vacchagotto Bhagavanta etadavoca: “Yāvataka bhante sekhena ñāṇena sekhāya vijjāya pattabba, anuppatta ta mayā uttari me Bhagavā dhamma desetū”ti.

18. Tena hi tva Vaccha, dve dhamme uttari bhāvehi samathañca vipassanañca. Ime kho te Vaccha dve dhammā uttari bhāvitā samatho ca vipassanāca, anekadhātupaivedhāya[6886] savattissanti.

19. So tva Vaccha yāvadeva ākakhissasi: “Anekavihita iddhividha paccanubhaveyya, ekopi hutvā bahudhā assa, bahudhāpi hutvā eko assa, āvībhāva tirobhāva tirokuḍḍa tiropākāra tiropabbata asajjamāno gaccheyya seyyathāpi ākāse, pahaviyāpi ummujjanimujja kareyya seyyathāpi udake, udakepi abhejjamāne gaccheyya seyyathāpi pahaviya, ākāsepi pallakena kameyya seyyathāpi pakkhī sakuo, imepi candimasuriye eva mahiddhike eva mahānubhāve pāṇinā parimaseyya, parimajjeyya, yāva brahmalokāpi kāyena vasa vatteyyan”ti. Tatra tatreva sakkhibhabbata pāpuissasi sati sati āyatane.

20. So tva Vaccha yāvadeva ākakhissasi: “Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde sueyya, dibbe ca mānuse ca , ye dūre santike cā”ti. Tatra tatreva sakkhibhabbata pāpuissasi sati sati āyatane.

21. So tva Vaccha yāvadeva ākakhissasi: “Parasattāna parapuggalāna cetasā ceto paricca pajāneyya. Sarāga vā citta sarāga cittanti pajāneyya, vītarāga vā citta vītarāga cittanti pajāneyya; sadosa vā citta sadosa cittanti pajāneyya, vītadosa vā citta vītadosa cittanti pajāneyya; samoha vā citta samoha cittanti pajāneyya, vītamoha vā citta vītamoha cittanti pajāneyya; sakhitta vā citta sakhitta cittanti pajāneyya, vikkhitta vā citta vikkhitta cittanti pajāneyya; mahaggata vā citta mahaggata cittanti pajāneyya, amahaggata vā citta amahaggata cittanti pajāneyya; sa uttara vā citta sauttara cittanti pajāneyya, anuttara vā citta anuttara cittanti pajāneyya; samāhita vā citta samāhita cittanti pajāneyya, asamāhita vā citta asamāhita cittanti pajāneyya; vimutta vā citta vimutta cittanti pajāneyya, avimutta vā citta avimutta cittanti pajāneyyan”ti. Tatra tatreva sakkhibhabbata pāpuissasi sati sati āyatane.

22. So tva Vaccha yāvadeva ākakhissasi: “Anekavihita pubbenivāsa anussareyya, seyyathīda: ‘ekampi jāti dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra upapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussareyyan”ti. Tatra tatreva sakkhibhabbata pāpuissasi sati sati āyatane.

23. So tva Vaccha yāvadeva ākakhissasi: “Dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya, ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan”ti. Tatra tatreva sakkhibhabbata pāpuissasi sati sati āyatane.

24. So tva Vaccha yāvadeva ākakhissasi: “Āsavāna khayā anāsava cetovimutti paññāvimutti diṭṭhevadhamme saya abhiññā sacchikatvā upasampajja vihareyyan”ti. Tatra tatreva sakkhibhabbata pāpuissasi sati sati āyataneti.

25. Atha kho āyasmā Vacchagotto Bhagavato bhāsita abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavanta abhivādetvā padakkhia katvā pakkāmi.

26. Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihāsi: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyā”ti abbhaññāsi. Aññataro ca kho panāyasmā Vacchagotto arahata ahosi.

27. Tena kho pana samayena sambahulā bhikkhū Bhagavanta dassanāya gacchanti. Addasā kho āyasmā Vacchagotto te bhikkhū dūratova gacchante, disvāna yena te bhikkhū tenupasakami, upasakamitvā te bhikkhū etadavoca: “Handa kaha pana tumhe āyasmanto gacchathā’ti? ‘Bhagavanta kho maya āvuso dassanāya gacchāmā’ti. Tena ’hāyasmanto mama vacanena Bhagavato pāde sirasā[6887] vandatha, eva ca vadetha: ‘Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati, evañca vadeti, pariciṇṇo[6888] me Bhagavā pariciṇṇo me Sugato’ti. ‘Evamāvuso’ti kho te bhikkhū āyasmato Vacchagottassa paccassosu. Atha kho te bhikkhū yena Bhagavā tenupasakamisu, upasakamitvā Bhagavanta abhivādetvā ekamanta nisīdisu. Ekamanta nisinnā kho te bhikkhū Bhagavanta etadavocu: ‘Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati, evañca vadeti: ‘Pariciṇṇo me bhagavā, pariciṇṇo me sugato’”ti.

28. Pubbeva me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito:[6889]Tevijjo[6890] Vacchagotto bhikkhu mahiddhiko mahānubhāvo’ti. Devatāpi me etam attha ārocesu: “Tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo’”ti.

‘Idamavoca Bhagavā attamanā te bhikkhū Bhagavato bhāsita abhinandun’”ti.

~ Mahāvacchagottasutta tatiya. ~

 

 

(M.74.) Dīghanakhasutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Gijjhakūṭe pabbate Sūkarakhatāya.

2. Atha kho Dīghanakha paribbājako yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hito kho Dīghanakha paribbājako Bhagavanta etadavoca: “Aha hi bho Gotama eva vādī eva diṭṭhī: ‘sabba me na khamatī”ti?[6891]Yāpi kho te esā Aggivessana diṭṭhi: ‘sabba me na khamatī’ti, esā pi te diṭṭhi na khamatī”ti? “Esā ce me bho Gotama diṭṭhi khameyya tam p’ assa tādisam[6892] eva, tam p ’assa tādisam evā”ti.

3. Ato kho te Aggivessana bahūhi bahutarā lokasmi ye evamāhasu: “Tam p’ assa tādisam eva, tam p’ assa tādisam evā”ti. Te tañceva diṭṭhi nappajahanti, aññañca diṭṭhi upādiyanti. Ato kho te Aggivessana tanūhi tanutarā[6893] lokasmi ye evamāhasu: “Tam p’ assa tādisam eva, tam p’ assa tādisam evā”ti. Te tañceva diṭṭhi pajahanti, aññañca diṭṭhi na upādiyanti.

4. Santaggivessana eke samaabrāhmaṇā eva vādino evadiṭṭhino: “‘Sabba me khamatī’ti. Santaggivessana eke samaabrāhmaṇā eva vādino evadiṭṭhino: ‘Sabba me na khamatī’ti. Santaggivessana eke samaabrāhmaṇā evavādino evadiṭṭhino: ‘Ekacca[6894] me khamati, ekacca me na khamatī’ti. Tatraggivessana ye te samaabrāhmaṇā eva vādino evadiṭṭhino: ‘Sabba me khamatī’ti, tesamaya diṭṭhi sārāgāya santike sayogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike. Tatraggivessana ye te samaabrāhmaṇā eva vādino evadiṭṭhino: ‘Sabba me na khamatī’ti, tesamaya diṭṭhi asārāgāya santike asayogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike”ti.

5. Eva vutte Dīghanakho paribbājako Bhagavanta etadavoca: “Ukkasati me Bhava Gotamo diṭṭhigata samukkasati[6895] me bhava Gotamo diṭṭhigatan”ti. Tatraggivessana ye te samaabrāhmaṇā evavādino evadiṭṭhino: “Ekacca me khamati, ekacca me na khamatī”ti. Yā hi kho nesa khamati sāya diṭṭhi sārāgāya santike sayogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; yāhi kho tesa na khamati sāya diṭṭhi asārāgāya santike asayogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike.

6. Tatraggivessana ye te samaabrāhmaṇā evavādino evadiṭṭhino: “Sabba me khamatī”ti. Tattha viññū puriso iti paisañcikkhati: “Yā kho me aya diṭṭhi sabba me khamatī”ti, imañce aha diṭṭhi thāmasā parāmassa[6896] abhinivissa[6897] vohareyya:[6898] “Idameva sacca, moghamaññan”ti, dvīhi me assa viggaho. Yo cāya samao vā brāhmao vā evavādī evadiṭṭhī: “Sabba me khamatī”ti. Yo cāya samao vā brāhmao vā evavādī evadiṭṭhī: “Ekacca me khamati, ekacca me na khamatī”ti. Imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā.[6899] Iti so  viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhi pajahati. Aññañca diṭṭhi na upādiyati, evametāsa diṭṭhīna pahāna hoti, evametāsa diṭṭhīna painissaggo hoti.

7. Tatraggivessana ye te samaabrāhmaṇā evavādino evadiṭṭhino: “Sabba me na khamatī”ti. Tattha viññū puriso iti paisañcikkhati: “Yā kho me aya diṭṭhi sabba me na khamatī”ti. Imañce aha diṭṭhi thāmasā parāmassa abhinivissa vohareyya: “Idameva sacca, moghamaññan”ti, dvīhi me assa viggaho. Yo cāya samao vā brāhmao vā evavādī evadiṭṭhī: “Sabba me khamatī”ti. Yo cāya samao vā brāhmao vā evavādī evadiṭṭhī: “Ekacca me khamati, ekacca me na khamatī”ti. Imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhi pajahati. Aññañca diṭṭhi na upādiyati, evametāsa diṭṭhīna pahāna hoti, evametāsa diṭṭhīna painissaggo hoti.

8. Tatraggivessana ye te samaabrāhmaṇā evavādino evadiṭṭhino: “Ekacca me khamati, ekacca me na khamatī”ti. Tattha viññū puriso iti paisañcikkhati: “Yā kho me aya diṭṭhi, ekacca me khamati, ekacca me na khamatī”ti. Imañce aha diṭṭhi thāmasā parāmassa abhinivissa vohareyya: “Idameva sacca, moghamaññan”ti, dvīhi me assa viggaho. Yo cāya samao vā brāhmao vā evavādī evadiṭṭhī: “Sabba me khamatī”ti. Yo cāya samao vā brāhmao vā evavādī evadiṭṭhī: “Sabba me na khamatī”ti, imehi me assa dvīhi viggaho, iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā. Iti so viggahañca vivādañca vighātañca vihesañca attani  sampassamāno tañceva diṭṭhi pajahati. Aññañca diṭṭhi na upādiyati, evametāsa diṭṭhīna pahāna hoti, evametāsa diṭṭhīna painissaggo hoti.

9. Aya kho panaggivessana kāyo rūpī cātummahābhūtiko[6900] mātāpettikasambhavo[6901] odanakummāsūpacayo[6902] aniccucchādanaparimaddanabhedanaviddhasanadhammo[6903] aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato[6904] suññato anattato samanupassitabbo.[6905] Tassima kāya aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato, yo kāyasmi kāyacchando kāyasneho kāyanvayatā[6906] sā pahīyati.

10. Tisso kho imā Aggivessana vedanā: “Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Yasmi Aggivessana samaye sukha vedana vedeti, neva tasmi samaye dukkha vedana vedeti, na adukkhamasukha vedana vedeti; sukhayeva tasmi samaye vedana vedeti. Yasmi Aggivessana samaye dukkha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na adukkhamasukha vedana vedeti; dukkhayeva tasmi samaye vedana vedeti. Yasmi Aggivessana samaye adukkhamasukha vedana vedeti, neva tasmi samaye sukha vedana vedeti, na dukkha vedana vedeti; aukkhamasukhayeva tasmi samaye vedana vedeti.

11. Sukhāpi kho Aggivessana vedanā aniccā sakhatā[6907] paiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā, dukkhāpi kho Aggivessana vedanā aniccā sakhatā paiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā, adukkhamasukhāpi kho Aggivessana vedanā aniccā sakhatā paiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.

12. Eva passa Aggivessana sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati. Nibbinda virajjati, virāgā vimuccati, vimuttasmi vimuttamiti ñāṇa hoti: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya nāpara itthattāyā”ti pajānāti.

13. Eva vimuttacitto kho Aggivessana bhikkhu na kenaci savadati,[6908] na kenaci vivadati,[6909] yañca loke vutta teneva voharati aparāmasan”ti.[6910]

14. Tena kho pana samayena āyasmā Sāriputto Bhagavato piṭṭhito hito hoti Bhagavanta vījayamāno.[6911] Atha kho āyasmato Sāriputtassa etadahosi: “Tesa tesa kira no Bhagavā dhammāna abhiññā pahāṇamāha, tesa tesa kira no Sugato dhammāna abhiññā painissaggamāhā”ti. Iti ’hida āyasmato Sāriputtassa paisañcikkhato[6912] anupādāya[6913] āsavehi citta vimucci.

15. Dīghanakhassa pana paribbājakassa viraja vītamala dhammacakkhu udapādi: “Ya kiñci samudaya dhamma, sabbanta nirodhadhamman”ti. Atha kho Dīghanakha paribbājako  diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo[6914] tiṇṇavicikiccho vigatakathakatho vesārajjappatto aparappaccayo Satthusāsane Bhagavanta etadavoca:

16. Abhikkanta bho Gotama abhikkanta bho Gotama, seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī”ti, evameva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca, upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraa gatan”ti.

~ Dīghanakhasutta catuttha. ~

 

(M.75.) Māgandiyasutta

1. Eva me suta. Eka samaya Bhagavā Kurūsu viharati Kammāssadhamma nāma Kurūna nigamo Bhāradvājagottassa brāhmaassa agyāgāre[6915] tiasantharake.[6916]

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya Kammāssadhamma piṇḍāya pāvisi, Kammāssadhamme piṇḍāya caritvā pacchābhatta piṇḍapātapaikkanto yenaññataro vanasaṇḍo tenupasakami divāvihārāya, ta vanasaṇḍa ajjhogahetvā aññatarasmi rukkhamūle divāvihāra nisīdi.

3. Atha kho Māgandiyo paribbājako jaghāvihāra anucakamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaassa agyāgāra tenupasakami. Addasā kho Māgandiyo paribbājako Bhāradvājagottassa brāhmaassa agyāgāre tiasantharaka paññatta, disvāna Bhāradvājagotta brāhmaa etadavoca: “Kassa nv’ aya bhoto Bhāradvājassa agyāgāre tiasantharako paññatto? Samaaseyyārūpa maññe”ti.[6917]

4. Atthi bho Māgandiya samao Gotamo Sakyaputto Sakyakulā pabbajito. Ta kho pana bhavanta Gotama eva kalyāṇo kittisaddo abbhuggato: “‘Itipi so Bhagavā Araha Sammāsambuddho Vijjācaraasampanno Sugato Lokavidū Anuttaro purisadammasārathī Satthā devamanussāna Buddho Bhagavā’ti. Tasse sā bhoto Gotamassa seyyā[6918] paññattā”ti.

5. “Duddiṭṭha vata bho Bhāradvāja addasāma ye maya tassa bhoto Gotamassa bhūnahuno[6919] seyya addasāmā”ti. “Rakkhasseta Māgandiya vāca, rakkhasseta Māgandiya vāca, bahū hi tassa bhoto Gotamassa khattiyapaṇḍitāpi brāhmaapaṇḍitāpi gahapatipaṇḍitāpi samaapaṇḍitāpi abhippasannā[6920] vinītā[6921] ariye ñāye dhamme kusale”ti. Sammukhā[6922] ce pi maya bho Bhāradvāja ta bhavanta Gotama passeyyāma sammukhā pi na vadeyyāma: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte[6923] ocaratī”ti.[6924] “Sace ta bhoto Māgandiyassa agaru[6925] āroceyyam eta samaassa Gotamassā”ti. “Appossukko[6926] bhava Bhāradvājo vuttova na vadeyyā”ti. 

6. Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya Bhāradvājagottassa brāhmaassa Māgandiyena paribbājakena saddhi ima kathāsallāpa. Atha kho Bhagavā sāyanhasamaya patisallānā vuṭṭhito yena Bhāradvājagottassa brāhmaassa agyāgāra tenupasakami, upasakamitvā nisīdi paññatte tiasantharake. Atha kho Bhāradvājagotto brāhmao yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinna kho Bhāradvājagotta brāhmaa Bhagavā etadavoca: “Ahu pana te Bhāradvāja Māgandiyena paribbājakena saddhi ima yeva tiasantharaka ārabbha kocideva kathāsallāpo”ti. Eva vutte Bhāradvājagotto brāhmao saviggo[6927] lomahaṭṭhajāto[6928] Bhagavanta etadavoca: “Etadeva kho pana maya bhoto Gotamassa ārocetukāmā, atha ca pana bhava Gotamo anakkhāta yeva akkhāsī”ti.[6929]

7. Ayañca hida Bhagavato Bhāradvājagottena brāhmaena saddhi antarākathā vippakatā hoti. Atha Māgandiyo paribbājako jaghāvihāra anucakamamāno anuvicaramāno yena Bhāradvājagottassa brāhmaassa agyāgāra yena Bhagavā tenupasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta nisīdi. Ekamanta nisinna kho Māgandiya paribbājaka Bhagavā etadavoca:

8. Cakkhu kho Māgandiya rūpārāma rūparata rūpasammudita,[6930] ta Tathāgatassa danta gutta rakkhita savuta,[6931] tassa ca savarāya dhamma deseti. Ida nu te eta Māgandiya sandhāya[6932] bhāsita: “Bhūnahu samao Gotamo”ti. Etadeva kho pana me bho Gotama sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte ocaratī”ti. Sota kho Māgandiya saddārāma saddarata saddasammudita, ta Tathāgatassa danta gutta rakkhita savuta, tassa ca savarāya dhamma deseti. Ida nu te eta Māgandiya sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Etadeva kho pana me bho Gotama sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte ocaratī”ti. Ghāna kho Māgandiya gandhārāma gandharata gandhasammudita, ta Tathāgatassa danta gutta rakkhita savuta, tassa ca savarāya dhamma deseti. Ida nu te eta Māgandiya sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Etadeva kho pana me bho Gotama sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte ocaratī”ti. Jivhā kho Māgandiya rasārāmā rasārattā rasasammuditā, sā Tathāgatassa dantā guttā rakkhitā savutā, tassā ca savarāya dhamma deseti. Ida nu te eta Māgandiya sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Etadeva kho pana me bho Gotama sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte ocaratī”ti. Kāyo kho Māgandiya phoṭṭhabbārāmo phoṭṭhabbarato phoṭṭhabbammudito, so Tathāgatassa danto gutto rakkhito savuto, tassa ca savarāya dhamma deseti. Ida nu te eta Māgandiya sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Etadeva kho pana me bho Gotama sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte ocaratī”ti. Mano kho Māgandiya dhammārāmo dhammarato dhammasammudito, so Tathāgatassa danto gutto rakkhito savuto, tassa ca savarāya dhamma deseti. Ida nu te eta Māgandiya sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Etadeva kho pana me bho Gotama sandhāya bhāsita: “Bhūnahu samao Gotamo”ti. Ta kissa hetu: “Eva hi no sutte ocaratī”ti.

9. Ta ki maññasi Māgandiya idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo[6933] assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena rūpānayeva samudayañca atthagamañca[6934] assādañca[6935] ādīnavañca nissaraañca yathābhūta viditvā rūpataha pahāya rūpapariḷāha[6936] paivinodetvā[6937] vigatapipāso[6938] ajjhatta vūpasantacitto[6939] vihareyya. Imassa pana te Māgandiya kimassa vacanīyanti: “Na kiñci bho Gotama.” Ta ki maññasi Māgandiya idhekacco sotaviññeyyehi saddehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena saddānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā saddataha pahāya saddapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto vihareyya. Imassa pana te Māgandiya kimassa vacanīyanti: “Na kiñci bho Gotama.” Ta ki maññasi Māgandiya idhekacco ghānaviññeyyehi gandhehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena gandhānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā gandhataha pahāya gandhapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto vihareyya. Imassa pana te Māgandiya kimassa vacanīyanti: “Na kiñci bho Gotama.” Ta ki maññasi Māgandiya idhekacco jivhāviññeyyehi rasehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena rasānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā rasataha pahāya rasapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto vihareyya. Imassa pana te Māgandiya kimassa vacanīyanti: “Na kiñci bho Gotama.” Ta ki maññasi Māgandiya idhekacco kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa, iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena poṭṭhabbānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā phoṭṭhabbataha pahāya phoṭṭhabbapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto vihareyya. Imassa pana te Māgandiya kimassa vacanīyanti: “Na kiñci bho Gotama.”

10. Aha kho pana Māgandiya pubbe agāriyabhūto[6940] samāno pañcahi kāmaguehi samappito samagībhūto[6941] paricāresi, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. Sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. Ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. Jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. Tassa mayha Māgandiya tayo pāsādā[6942] ahesu: eko vassiko eko hemantiko eko gimhiko.[6943] So kho aha Māgandiya vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricārayamāno[6944] na  heṭṭhāpāsāda orohāmi.[6945] So aparena samayena kāmānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā kāmataha pahāya kāmapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmatahāhi khajjamāne[6946] kāmapariḷāhena pariayhamāne[6947] kāme paisevante.[6948] So tesa na pihemi,[6949] na tattha abhiramāmi.[6950] Ta kissa hetu: yā haya Māgandiya ratī[6951] aññatreva kāmehi aññatra akusalehi dhammehi api dibba sukha samadhigayha[6952] tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

11. Seyyathāpi Māgandiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo[6953] pañcahi kāmaguehi samappito samagībhūto paricāreyya, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So kāyena sucarita caritvā vācāya sucarita caritvā manasā sucarita caritvā kāyassa bhedā parammaraṇā sugati sagga loka upapajjeyya devāna Tāvatisāna sahavyata.[6954] So tattha Nandane vane accharāsaghaparivuto[6955] dibbehi pañcahi kāmaguehi samappito samagīto paricāreyya. So passeyya gahapati vā gahapatiputta vā pañcahi kāmaguehi samappita samagībhūta paricārayamāna. Ta ki maññasi Māgandiya: “Api nu so devaputto Nandane vane accharāsaghaparivuto dibbehi pañcahi kāmaguehi samappito samagībhūto paricārayamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakāna vā pañcanna kāmaguṇāna, mānusakehi vā kāmehi āvaṭṭeyyā”ti.[6956] No hida bho Gotama. Ta kissa hetu: “Mānusakehi bho Gotama kāmehi dibbā kāmā abhikkantatarā[6957] paṇītatarā cā”ti.

12. Evameva kho aha Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguehi samappito samagībhūto paricāresi, cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena kāmānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā kāmataha pahāya kāmapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmatahāhi khajjamāne kāmapariḷāhena pariayhamāne kāme paisevante. So tesa na pihemi, na tattha abhiramāmi. Ta kissa hetu: “Yā ha’ ya Māgandiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibba sukha samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

13. Seyyathāpi Māgandiya kuṭṭhī puriso arugatto pakkagatto[6958] kimīhi[6959] khajjamāno nakhehi[6960] vaamukhāni vippatacchamāno[6961] agārakāsuyā[6962] kāya paritāpeyya,[6963] tassa mittāmaccā ñātisāḷohitā bhisakka sallakatta[6964] upaṭṭhāpeyyu,[6965] tassa so bhisakko sallakatto bhesajja[6966] kareyya, so ta bhesajja āgamma[6967] kuṭṭhehi parimucceyya arogo assa sukhī serī sayavasī[6968] yena kāmagamo. So añña kuṭṭhi purisa passeyya arugatta pakkagatta kimīhi khajjamāna nakhehi vaamukhāni vippatacchamāna agārakāsuyā kāya paritāpenta. Ta ki maññasi Māgandiya: “Api nu so puriso amussa kuṭṭhissa purisassa piheyya agārakāsuyā vā bhesajjapaisevanāya vā”ti. “No hida bho Gotama.” Ta kissa hetu: “Roge hi bho Gotama sati bhesajjena karaṇīya hoti, roge asati bhesajjena karaṇīya na hotī”ti. 

14. Evameva kho aha Māgandiya pubbe agāriyabhūto samāno pañcahi kāmaguehi samappito samagībhūto paricāresi: cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; sotaviñañeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi; kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasahitehi rajanīyehi. So aparena samayena kāmānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā kāmataha pahāya kāmapariḷāha paivinodetvā vigatapipāso ajjhatta vūpasantacitto viharāmi. So aññe satte passāmi kāmesu avītarāge kāmatahāhi khajjamāne kāmapariḷāhena pariayhamāne kāme paisevante. So tesa na pihemi, na tattha abhiramāmi. Ta kissa hetu: Yā ha’ ya Māgandiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibba sukha samadigayha tiṭṭhati, tāya ratiyā ramamāno hīnassa na pihemi, na tattha abhiramāmi.

15. Seyyathāpi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaamukhāni vippatacchamāno agārakāsuyā kāya paritāpeyya, tassa mittāmaccā ñātisāḷohitā bhisakka sallakatta upaṭṭhāpeyyu, tassa so bhisakko sallakatto bhesajja kareyya. So ta bhesajja āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayavasī yena kāmagamo. Tamena dve balavanto purisā nānābāhāsu gahetvā agārakāsu upakaḍḍheyyu. Ta ki maññasi Māgandiya: “Api nu so puriso iti c’ īti ceva kāya sannāmeyyā”ti.[6969] Eva bho Gotama. Ta kissa hetu: “Asu hi bho Gotama aggi dukkhasamphasso c’ eva mahābhitāpo ca mahāpariḷāhocā”ti.[6970] Ta ki maññasi Māgandiya: “Idāneva nu kho so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca udāhu pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cā”ti. Idāni ceva bho Gotama so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca. Pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca. Asu hi ca bho Gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva aggismi sukham iti viparītasañña[6971] paccalatthā”ti.[6972]

16. Evameva kho Māgandiya atītampi addhāna kāmā  dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, anāgatampi addhāna kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca, etarahipi paccuppanna addhāna kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca. Ime ca Māgandiya sattā kāmesu avītarāgā kāmatahāhi khajjamānā kāmapariḷāhena pariayhamānā upahatindriyā[6973] dukkhasamphasses eva kāmesu sukham iti viparītasañña paccalatthu.

17. Seyyathāpi Māgandiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaamukhāni vippatacchamāno agārakāsuyā kāya paritāpeti. Yathā yathā kho Māgandiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaamukhāni vippatacchamāno agārakāsuyā kāya paritāpeti, tathā tathāssa tāni vaamukhāni asucitarāni c eva honti duggandhatarāni ca pūtikatarāni[6974] ca. Hoti ceva kāci sātamattā assādamattā[6975] yadida vaamukhāna kaṇḍūvanahetu.[6976] Evameva kho Māgandiya sattā kāmesu avītarāgā kāmatahāhi khajjamānā kāmapariḷāhena pariayhamānā kāme paisevanti, yathā yathā kho Māgandiya sattā kāmesu avītarāgā kāmatahāhi khajjamānā kāmapariḷāhena pariayhamānā kāme paisevanti, tathā tathā tesa sattāna kāmatahā ceva pavaḍḍhati[6977] kāmapariḷāhena ca pariayhan”ti. Hoti ceva kāci sātamattā assādamattā yadida pañca kāmague paicca.

18. Ta ki maññasi Māgandiya: “Api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguehi samappito samagībhūto paricārayamāno kāmataha appahāya kāmapariḷāha appaivinodetvā vigatapipāso ajjhatta vūpasantacitto vihāsi vā, viharati vā, viharissati vā”ti. “No  hida bho Gotama.” Sādhu Māgandiya mayāpi kho eta Māgandiya neva diṭṭha na suta rājā vā rājamahāmatto vā pañcahi kāmaguehi samappito samagībhūto paricārayamāno kāmataha appahāya kāmapariḷāha appaivinodetvā vigatapipāso ajjhatta vūpasantacitto vihāsi vā, viharati vā, viharissati vā. Atha kho Māgandiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhatta vūpasantacittā vihasu vā, viharanti vā, viharissanti vā. Sabbe te kāmānayeva samudayañca atthagamañca assādañca ādīnavañca nissaraañca yathābhūta viditvā kāmataha pahāya kāmapariḷāha paivinodetvā vigatapipāsā ajjhatta vūpasantacittā vihasu vā, viharanti vā, viharissanti vā”ti.

19. Atha kho Bhagavā tāya velāya[6978] ima udāna udānesi:[6979]                                                     Ārogyaparamā lābhā nibbāna parama sukha,                                                                           Aṭṭhagiko ca maggāna khema amatagāminan”ti.[6980]                                                                                  Eva vutte Māgandiyo paribbājako Bhagavanta etadavoca : “Acchariya bho Gotama, abbhuta bho Gotama, yāva subhāsitañcida bhotā Gotamena:                                                                   Ārogyaparamā lābhā nibbāna parama sukhan”ti.[6981]                                                                             Mayāpi kho eta bho Gotama suta pubbakāna paribbājakāna ācariyapācariyāna bhāsamānāna:                                                                                                                                 Ārogyaparamā lābhā nibbāna parama sukhan”ti.                                                                             Tayida bho Gotama sametī”ti.[6982] Yampana te eta Māgandiya suta pubbakāna paribbājakāna ācariyapācariyāna bhāsamānāna:                                                                                                Ārogyaparamā lābhā nibbāna parama sukhan”ti?                                                                         Katamanta ārogya, katamanta nibbānan”ti?                                                                                       Eva vutte, Māgandiyo paribbājako sakāneva suda gattāni pāṇinā anomajjati: [6983] “Idanta bho  Gotama ārogya, idanta nibbāna, aha hi bho Gotama etarahi arogo sukhī, na ma kiñci ābādhayatī”ti.

20. Seyyathāpi Māgandiya jaccandho[6984] puriso, so na passeyya kahasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni[6985] rūpāni, na passeyya samavisama,[6986] na passeyya tārakarūpāni, na passeyya candimasuriye.[6987] So sueyya[6988] cakkhumato bhāsamānassa: “Cheka vata bho odāta[6989] vattha abhirūpa nimmala sucin”ti.[6990] So odātapariyesana careyya, tamena aññataro puriso  telamasikatena sāhuacīvarena[6991] vañceyya:[6992] “Idante amho purisa odāta vattha abhirūpa nimmala sucin”ti. So ta paigaheyya, paiggahetvā pārupeyya,[6993] pārupitvā attamano attamanavāca  nicchāreyya:[6994] “Cheka vata bho odāta vattha abhirūpa nimmala sucin”ti. Ta ki maññasi Māgandiya: Api nu so jaccandho puriso jānanto passanto amu telamasikata sāhuacīvara paigaheyya, paiggahetvā pārupeyya, pārupitvā attamano attamanavāca nicchāreyya: “Cheka vata bho odāta vattha abhirūpa nimmala sucin”ti udāhu cakkhumato saddhāyā”ti. Ajānanto hi bho  Gotama apassanto so jaccandho puriso amu telamasikata sāhuacīvara paigaheyya, paiggahetvā pārupeyya, pārupitvā attamano attamanavāca nicchāreyya: “Cheka vata bho odāta vattha abhirūpa nimmala sucin”ti, cakkhumate saddhāyā”ti.

21. Evameva kho Māgandiya aññatitthiyā paribbājakā andhā acakkhukā, ajānantā ārogya, apassantā nibbāna, atha ca pani’ ma gātha bhāsanti:                                                                                               Ārogya paramā lābhā nibbāna parama sukhan”ti.                                                                        Pubbakehe’ sā Māgandiya arahantehi sammāsambuddhehī gāthā bhāsitā:                                   Ārogyaparamā lābhā nibbāna parama sukha,                                                                            Aṭṭhagiko ca maggāna khema amatagāminan”ti.                                                                                          Sā etarahi anupubbena puthujjanagatā. Aya kho pana Māgandiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto. So tva ima kāya rogabhūta gaṇḍabhūta sallabhūta aghabhūta ābādhabhūta: “Ida ta bho Gotama ārogya ida ta nibbānan”ti vadesi. Ta hi te Māgandiya ariya cakkhu natthi yena tva ariyena cakkhunā ārogya jāneyyāsi, nibbāna passeyyāsī”ti.

22. “Eva pasanno aha bhoto Gotamassa, pahoti me bhava Gotamo tathā dhamma desetu, yathāha ārogya jāneyya, nibbāna passeyyan”ti. Seyyathāpi Māgandiya jaccandho puriso, so na passeyya kahasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisama, na passeyya tārakarūpāni, na passeyya candimasuriye; tassa mittāmaccā ñātisāḷohitā bhisakka sallakatta upaṭṭhāpeyyu. Tassa so bhisakko sallakatto bhesajja kareyya. So ta bhesajja āgamma na cakkhūni uppādeyya, na cakkhūni visodheyya. Ta ki maññasi Māgandiya: “Nanu so vejjo[6995] yāvadeva kilamathassa vighātassa[6996] bhāgī[6997] assā”ti? Eva bho Gotama. “Evameva kho Māgandiya ahañceva te dhamma deseyya idanta ārogya, idanta nibbānan”ti. “So tva ārogya na jāneyyāsi, nibbāna na passeyyāsi, so mamassa kilamatho, sā mamassa vihesā”ti.

23. “Eva pasanno aha bhoto Gotamassa, pahoti me bhava Gotamo tathā dhamma desetu, yathāha ārogya jāneyya nibbāna passeyyan”ti. Seyyathāpi Māgandiya jaccandho puriso so na passeyya kahasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisama, na passeyya tārakarūpāni, na passeyya candimasuriye. So sueyya cakkhumato bhāsamānassa: “Cheka vata bho odāta vattha abhirūpa nimmala sucin”ti. “So  odātapariyesana careyya, tamenaññataro puriso telamasikatena sāhuacīvarena vañceyya, idante ambho purisa odāta vattha abhirūpa nimmala sucin”ti. So ta paigaheyya, paiggahetvā pārupeyya. Tassa mittāmaccā ñātisāḷohitā bhisakka sallakatta upaṭṭhāpeyyu, tassa so bhisakko sallakatto bhesajja kareyya: “Uddhavirecana adhovirecana[6998] añjana paccañjana[6999] natthukamma,[7000] so ta bhesajja āgamma cakkhūni uppādeyya, cakkhūni visodheyya. Tassa saha cakkhuppādā yo amusmi telamasikate sāhuacīvare chandarāgo, so pahīyetha. Tañca na purisa amittato[7001] pi daheyya, paccatthikatopi daheyya.[7002] Api ca jīvitā voropetabba[7003] maññeyya: “Dīgharatta vata bho aha iminā purisena telamasikatena sāhuacīvarena nikato vañcito paluddho:[7004] “idante ambho purisa odāta vattha cheka abhirūpa nimmala sucin”ti.

24. Evameva kho Māgandiya ahañceva te dhamma deseyya: “Idanta ārogya, idanta nibbānan”ti. So tva ārogya jāneyyāsi, nibbāna passeyyāsi, tassa te saha cakkhuppādā yo pañcasupādānakkhandhesu chandarāgo, so pahīyetha. Api ca te evamassa dīgharatta vata bho aha iminā cittena nikato vañcito paluddho: “Aha hi rūpayeva upādiyamāno upādiyi, vedanayeva upādiyamāno upādiyi, saññayeva upādiyamāno upādiyi, sakhāreyeva upādiyamāno upādiyi, viññāṇayeva upādiyamāno upādiyi. Tassa me upādānapaccayā bhavo, bhava paccayā jāti, jātipaccayā jarāmaraa sokaparidevadukkhadomanassupāyāsā sambhavan”ti. Evametassa kevalassa dukkhakkhandhassa samudayo hotī'ti.

25. “Eva pasanno aha bhoto Gotamassa, pahoti me bhava Gotamo tathā dhamma desetu, yathāha imamhā āsanā anandho[7005] vuṭṭhaheyyan”ti. Tena hi tva Māgandiya sappurise bhajeyyāsi, yato kho tva Māgandiya sappurise bhajissasi. Tato tva Māgandiya saddhamma sossasi,[7006] yato kho tva Māgandiya saddhamma sossasi. Tato tva Māgandiya dhammānudhamma paipajjissasi,[7007] yato kho tva Māgandiya dhammānudhamma paipajjissasi. Tato tva Māgandiya sāma yeva ñassasi, sāma dakkhisi: “Ime rogā gaṇḍā sallā, idha rogā gaṇḍā sallā aparisesā nirujjhanti, tassa me upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraa sokaparidevadukkhadomanassupāyāsā nirujjhanti, evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti.

26. Eva vutte, Māgandiyo paribbājako Bhagavanta etadavoca: “Abhikkanta bho Gotama, abhikkanta bho Gotama, seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī”ti. “Evameva bhotā Gotamena anekapariyāyena dhammo pakāsito, esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Labheyyāha bhoto Gotamassa santike pabbajja, labheyya upasampadan”ti.

27. “Yo kho Māgandiya aññatitthiyapubbo imasmi dhammavinaye ākakhati pabbajja, ākakhati upasampada, so cattāro māse parivasati, catunna māsāna accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalacemattatā viditāti. Sapaca bhante aññatitthiyapubbā imasmi dhammavinaye ākakhantā pabbajja ākakhantā upasampada, cattāro māse parivasanti, catunna māsāna accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Aha cattāri vassāni parivasissāmi catunna ma vassāna accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.

28. Alattha kho Māgandiyo paribbājako Bhagavato santike pabbajja, alattha upasampada. Acirūpasampanno kho panāyasmā Māgandiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriya pabbajanti, tadanuttara brahmacariyapariyosāna diṭṭheva dhamme saya abhiññā sacchikatvā upasampajja vihāsi: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti abbhaññāsi, aññataro ca kho panāyasmā Māgandiyo arahata ahosī”ti.

~ Māgandiyasutta pañcama. ~

 

(M.76.) Sandakasutta

1. Eva me suta. Eka samaya Bhagavā Kosambiya viharati Ghositārāme.

2. Tena kho pana samayena Sandako paribbājako Pilakkha guhāya[7008] paivasati mahatiyā paribbājakaparisāya saddhi pañcamattehi paribbājakasatehi.

3. Atha kho āyasmā Ānando sāyanhasamaya patisallānā vuṭṭhito bhikkhū āmantesi: “Āyāmāvuso yena Devakaasobbho tenupasakamissāma guhādassanāyā”ti. “Evamāvuso”ti kho te bhikkhū āyasmato Ānandassa paccassosu. Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhi yena Devakaasobbho tenupasakami.

4. Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhi nisinno hoti unnādiniyā uccāsaddamahāsaddāya[7009] anekavihita tiracchānakatha[7010] kathentiyā.[7011] Seyyathīda: “Rājakatha corakatha mahāmattakatha senākatha bhayakatha yuddhakatha[7012] annakatha pānakatha vatthakatha (yānakatha) sayanakatha mālākatha gandhakatha[7013] ñātikatha gāmakatha nigamakatha nagarakatha janapadakatha[7014] itthikatha (purisakatha) sūrakatha visikhākatha kumbhaṭṭhānakatha pubbapetakatha nānattakatha[7015] lokakkhāyika[7016] samuddakkhāyika[7017] itibhavābhavakatha[7018] iti vā. Addasā kho Sandako paribbājako āyasmanta Ānanda dūratova āgacchanta, disvāna saka parisa saṇṭhapesi:[7019] appasaddā[7020] bhonto hontu, mā bhonto saddam akattha, aya samaassa Gotamassa sāvako āgacchati samao Ānando. Yāvatā kho pana samaassa Gotamassa sāvakā Kosambiya paivasanti, aya tesa aññataro samao Ānando. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino,[7021] app eva nāma appasadda parisa viditvā upasakamitabba maññeyyā”ti. Atha kho te paribbājakā tuhī ahesu.

5. Atha kho āyasmā Ānando yena Sandako paribbājako tenupasakami. Atha kho Sandako paribbājako āyasmanta Ānanda etadavoca: “Etu kho bhava Ānando, svāgata bhoto Ānandassa! Cirassa kho bhava Ānando, ima pariyāyamakāsi yadida idhāgamanāya. Nisīdatu bhava Ānando, idamāsana paññattan”ti. Nisīdi kho āyasmā Ānando paññatte āsane, Sandako pi kho paribbājako aññatara nīca āsana gahetvā ekamanta nisīdi. Ekamanta nisinna kho Sandaka paribbājaka āyasmā Ānando etadavoca: “Kāya nu’ ttha Sandaka etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā”ti? “Tiṭṭhatesā bho Ānanda kathā, yāya maya etarahi kathāya sannisinnā, nesā bhoto Ānandassa kathādullabhā[7022] bhavissati pacchāpi savaṇāya. Sādhu vata bhavantayeva Ānanda paibhātu[7023] sake ācariyake dhammīkathā”ti. “Tena hi Sandaka suṇāhi, sādhuka manasi karohi, bhāsissāmī”ti. “Eva bho”ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. Āyasmā Ānando etadavoca:

6. “Cattārome Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā,[7024] cattāri ca anassāsikāni[7025] brahmacariyāni akkhātāni, yattha viññū puriso sasakka[7026] brahmacariya na vaseyya[7027] vasanto vā na ārādheyya[7028] ñāya dhamma kusalan”ti. “Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā, yattha viññū puriso sasakka brahmacariya na vaseyya vasanto vā na ārādheyya ñāya dhamma kusalan”ti?

7. “Idha Sandaka ekacco satthā evavādī hoti evadiṭṭhī: “Natthi dinna natthi yiṭṭha natthi huta natthi sukaadukkaṭāna kammāna phala vipāko, natthi aya loko natthi paro loko natthi mātā natthi pita, natthi sattā opapātikā, natthi loke samaabrāhmaṇā sammaggatā sammāpaipannā, ye imañca loka parañca loka saya abhiññā sacchikatvā pavedenti. Cātummahābhūtiko aya puriso yadā kāla karoti pahavī pahavīkāya anupeti[7029] anupagacchati,[7030] āpo āpokāya anupeti anupagacchati, tejo tejokāya anupeti anupagacchati, vāyo vāyokāya anupeti anupagacchati, ākāsa indriyāni sakamanti,[7031] āsandipañcamā[7032] purisā mata[7033] ādāya gacchanti, yāva āḷāhanā[7034] padāni paññāyanti,[7035] kāpotakāni aṭṭhīni[7036] bhavanti, bhassantāhutiyo[7037] dattupaññatta[7038] yadida dāna tesa tuccha[7039] musā vilāpo,[7040] ye keci atthikavāda[7041] vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti[7042] vinassanti[7043] na honti parammaraṇā”ti.

8. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā evavādī evadiṭṭhī: ‘Natthi dinna natthi yiṭṭha natthi huta natthi sukaadukkaṭāna kammāna phala vipāko, natthi aya loko natthi paro loko, natthi mātā natthi pitā natthi sattā opapātikā, natthi loke samaabrāhmaṇā sammaggatā sammāpaipannā, ye imañca loka parañca loka saya abhiññā sacchikatvā pavedenti. Cātummahābhūtiko aya puriso, yadā kāla karoti pahavī pahavīkāya anupeti anupagacchati, āpo āpokāya anupeti anupagacchati, tejo tejokāya anupeti anupagacchati, vāyo vāyokāya anupeti anupagacchati, ākāsa indriyāni sakamanti, āsandipañcamā purisā mata ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhassantāhutiyo, dattupaññatta yadida dāna, tesa tuccha musā vilāpo, ye keci atthikavāda vadanti, bāle ca paṇḍite ca kāyassa bhedā ucchijjanti, vinassanti, na honti parammaraṇā”ti. Sace imassa bhoto satthuno sacca vacana, akatena[7044] me ettha kata, avusitena me ettha vusita,[7045] ubhopi maya ettha samasamā sāmañña[7046] pattā,[7047] yo cāha na vadāmi: “Ubho kāyassa bhedā ucchijjissāma vinassissāma, na bhavissāma parammaraṇā”ti. Atireka[7048] kho panimassa bhoto satthuno naggiya muṇḍiya[7049] ukkuikappadhāna kesamassulocana,[7050] yoha puttasambādhasayana[7051] ajjhāvasanto[7052] kāsikacandana[7053] paccanubhonto[7054] mālāgandhavilepana dhārento jātarūparajata sādiyanto,[7055] iminā bhotā satthārā samasamagatiko[7056] bhavissāmi abhisamparāya.[7057] “Soha ki jānanto ki passanto imasmi satthari brahmacariya carissāmi, so abrahmacariya vāso ayan”ti? Iti viditvā tasmā brahmacariyā nibbijja[7058] pakkamati.

9. Aya kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena pahamo abrahmacariyavāso akkhāto, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

10. Puna ca para Sandaka idhekacco satthā evavādī hoti evadiṭṭhī: “Karato kārayato,[7059] chindato chedāpayato, pacato pācayato, socayato socāpayato, kilamato kilamāpayato, phandato phandāpayato,[7060] pāṇam-atimāpayato, adinna ādiyato, sandhi chindato, nillopa harato, ekāgārika karoto, paripanthe tiṭṭhato, paradāra gacchato, musābhaato; karato na karīyati pāpa. Khurapariyantena cepi cakkena yo imissā pahaviyā pāṇe ekamasakhala ekamasapuñja kareyya, natthi tato nidāna pāpa, natthi pāpassa āgamo. Dakkhiañcepi Gagāya tīra gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tato nidāna pāpa, natthi pāpassa āgamo. Uttarañcepi Gagāya tīra gaccheyya dadanto dāpento yajanto yājento natthi tato nidāna puñña, natthi puññassa āgamo, dānena damena sayamena saccavajjena natthi puñña, natthi puññassa āgamo”ti.

11. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā evavādī evadiṭṭhī: ‘Karato kārayato, chindato chedāpayato, pacato pācayato, socayato socāpayato, kilamato kilamayato, phandato phandāpayato, pāṇam-atimāpayato, adinna ādiyato, sandhi chindato, nillopa harato, ekāgārika karoto, paripanthe tiṭṭhato, paradāra gacchato, musābhaato; karato na karīyati pāpa. Khurapariyantena cepi cakkena yo imissā pahaviyā pāṇe ekamasakhala ekamasapuñja kareyya, natthi tato nidāna pāpa, natthi pāpassa āgamo. Dakkhiañcepi gagāya tīra gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tato nidāna pāpa, natthi pāpassa āgamo. Uttarañcepi gagāya tīra gaccheyya dadanto dāpento yajanto yājento natthi tato nidāna puñña, natthi puññassa āgamo, dānena damena sayamena saccavajjena natthi puñña, natthi puññassa āgamo’”ti. Sace imassa bhoto satthuno sacca vacana, akatena me ettha kata, avusitena me ettha vusita. Ubhopi maya ettha samasamā sāmañña pattā, yo cāha na vadāmi: “Ubhinna kuruta[7061] na karīyati pāpan”ti. Atireka kho panimassa bhoto satthuno naggiya muṇḍiya ukkuikappadhāna kesamassulocana, yoha puttasambādhasayana ajjhāvasanto kāsikacandana paccanubhonto mālāgandhavilepana dhārento jātarūparajata sādiyanto, iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāya. ‘Soha ki jānanto ki passanto imasmi satthari brahmacariya carissāmi, so abrahmacariyavāso ayan’ti? Iti viditvā tasmā brahmacariyā nibbijja pakkamati.

12. Aya kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā na ārādheyya ñāya dhamma kusala.

13. Puna ca para Sandaka idhekacco satthā evavādī hoti evadiṭṭhī: “Natthi hetu natthi paccayo sattāna sakilesāya, ahetu appaccayā sattā sakilissan”ti. “Natthi hetu natthi paccayo sattāna  visuddhiyā, ahetu appaccayā sattā visujjhan”ti. Natthi bala natthi viriya, natthi purisatthāmo natthi purisaparakkamo;[7062] sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisagatibhāvapariatā[7063] chassevābhijātisu[7064] sukhadukkha paisavedentī”ti.

14. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā evavādī evadiṭṭhī: ‘Natthi hetu natthi paccayo sattāna sakilesāya, ahetu appaccayā sattā sakilissan’ti. ‘Natthi hetu natthi paccayo sattāna visuddhiyā, ahetu appaccayā sattā visujjhan’ti. ‘Natthi bala natthi viriya natthi purisatthāmo natthi purisaparakkamo; sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyatisagatibhāvapariatā chassevābhijātisu sukhadukkha paisavedentī’ti. Sace imassa bhoto satthuno sacca vacana, akatena me ettha kata, avusitena me ettha vusita. Ubhopi maya ettha samasamā sāmañña pattā, yocāha na vadāmi, ubho ahetu appaccayā visujjhissāmā’ti. Atireka kho panimassa bhoto satthuno naggiya muṇḍiya ukkuikappadhāna kesamassulocana. Yoha puttasambādhasayana ajjhāvasanto kāsikacandana paccanubhonto mālāgandhavilepana dhārento jātarūparajata sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāya. ‘Soha kijānanto kipassanto imasmi satthari brahmacariya carissāmi? So abrahmacariyavāso ayan’ti. Iti viditvā tasmā brahmacariyā nibbijja pakkamati.

15. Aya kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

16. Puna ca para Sandaka idhekacco satthā evavādī hoti evadiṭṭhī: “Satt’[7065] ime kāyā akaṭā akaavidhā,[7066] animmitā animmātā,[7067] vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā,[7068] te na iñjanti,[7069] na vipariamanti,[7070] nāññamañña vyābādhenti,[7071] nāla aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Pahavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve satt’ ime. Ime satta kāyā akaṭā akaavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, nāññamañña vyābādenti, nāla aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā[7072] vā. Yepi tihena satthena[7073] sīsa chindati, na koci kañci jīvitā voropeti.[7074] Sattanna tveva kāyānam-antarena sattha vivaramanupatati.[7075] Cuddasa[7076] kho pan’ imāni yonipamukhasatasahassāni[7077] saṭṭhiñca satāni cha ca satāni;[7078] pañca ca kammuno satāni pañca ca kammāni,[7079] tīṇi ca kammāni kamme ca aḍḍhakamme[7080] ca, dvaṭṭhi paipadā, dvaṭṭhantarakappā,[7081] chaḷābhijātiyo,[7082] aṭṭha purisabhūmiyo,[7083] ekūnapaññāsa[7084] ājīvasate,[7085] ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate,[7086] vīse[7087] indriyasate, tise nirayasate,[7088] chattisa[7089] rajodhātuyo,[7090] satta saññigabbhā,[7091] satta asaññīgabbhā, satta nigaṇṭhīgabbhā,[7092] satta devā, satta mānusā, satta pesācā,[7093] satta sarā,[7094] satta pavuṭā,[7095] satta papātā,[7096] satta papātasatāni, satta supinā,[7097] sattasupinasatāni, cullāsītimahākappuno[7098] satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā sasaritvā[7099] dukkhassanta karissanti. Tattha natthi: “Imināha sīlena vā vatena vā tapena vā brahmacariyena vā aparipakka[7100] vā kamma paripācessāmi,[7101] paripakka vā kamma phussa phussa byantīkarissāmī”ti.[7102] Heva[7103] natthi doamite[7104] sukhadukkhe, pariyantakae[7105] sasāre, natthi hāyanavaḍḍhane,[7106] natthi ukkasāvakase.[7107] Seyyathāpi nāma suttague khitte[7108] nibbehiyamānam[7109] eva paleti,[7110] evameva bāle vā paṇḍite vā sandhāvitvā sasaritvā dukkhassanta karissantī”ti.

17. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā evavādī evandiṭṭhī: ‘Satt’ ime kāyā akaṭā akaavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, nāññamañña vyābādhenti, nāla aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Pahavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve satt’ ime. Ime satta kāyā akaṭā akaavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, nāññamañña vyābādhenti, nāla aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā yopi tihena satthena sīsa chindati, na koci kañci jīvitā voropeti, sattanna yeva kāyānamantarena sattha vivaramanupatati. Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni, cha ca satāni, pañca ca kammuno, satāni pañca ca kammāni, tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhipaipadā dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭhapurisabhūmiyo, ekūnapaññāsa ājīvasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate, vīse indirayasate, tise nirayasate, chattisa rajodhātuyo, satta saññīgabbhā satta asaññīgabbhā, satta nigaṇṭhīgabbhā, sattadevā sattamānusā sattapesācā satta sarā satta pavuṭā satta papātā satta papātasatāni, satta supinā supinasatāni, cullāsītimahākappuno satasahassāni. Yāni bāle ca Paṇḍite ca sandhāvitvā sasaritvā dukkhassanta karissanti. Tattha natthi imināha sīlena vā vatena vā tapena vā brahmacariyena vā aparipakka vā kamma paripācessāmi, paripakka vā phussa phussa vyantīkarissāmī’ti. Heva natthi doamite sukhadukkhe, pariyantakae sasāre, natthi hāyanavaḍḍhane natthi ukkasāvakase. Seyyathāpi nāma suttague khitte nibbehiyamānameva paleti. Evameva bāle ca paṇḍite ca sandhāvitvā sasaritvā dukkhassanna karissantī”ti.

Sace imassa bhoto satthuno saccha vacana, akatena me ettha kata avusitena me ettha vusita. Ubhopi maya ettha samasamā sāmañña pattā, yo cāha na vadāmi: “Ubho sandhāvitvā sasaritvā dukkhassanta karissāmā”ti. Atireka kho panimassa bhoto satthuno naggiya muṇḍiya ukkuikappadhāna kesamassulocana, yoha puttasambādhasayana ajjhāvasanto kāsikacandana paccanubhonto mālāgandhavilepana dhārento jātarūparajata sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāya. “Soha kijānanto kipassanto imasmi satthari brahmacariya carissāmi, so abrahmacariyavāso ayan”ti? Iti viditvā tasmā brahmacariyā nibbijja pakkamati.

18. Aya kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

19. “Ime kho te Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusalan”ti.

20. “Acchariya bho Ānanda, abbhuta bho Ānanda, yāvañcida tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā vasamānā abrahmacariyavāsāti akkhātā, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusalan”ti. Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusalan”ti?

21. Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesa ñāṇadassana paijānāti: “Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhitan”ti. So  suññampi agāra pavisati, piṇḍampi na labhati, kukkuro pi asati,[7111] caṇḍenapi[7112] hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goena samāgacchati,[7113] itthiyāpi purisassapi nāmampi gottampi pucchati, gāmassapi nigamassapi nāmampi maggampi pucchati. So: “Kim idan”ti? Puṭṭho samāno suñña me agāra pavisitabba ahosi, tena pāvisi. Piṇḍa me aladdhabba ahosi, tena nālattha. Kukkurena asitabba ahosi, tenamhi daṭṭho. Caṇḍena hatthinā samāgantabba ahosi, tena samāgama. Caṇḍena assena samāgantabba ahosi, tena samāgama. Caṇḍena goena samāgantabba ahosi, tena samāgama. Itthiyā pi purisassa pi nāmam pi gottam pi pucchitabba ahosi, tena pucchi. Gāmassapi nigamassapi nāmampi maggampi pucchitabba ahosi, tenāpucchin”ti.

22. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā sabbaññū sabbadassāvī aparisesa ñāṇadassana paijānāti: ‘Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhitanti. So suññampi agāra pavisati, piṇḍampi na labhati, kukkuropi asati, caṇḍenapi hatthinā samāgacchati, caṇḍenapi assena samāgacchati, caṇḍenapi goena samāgacchati, itthiyā pi purisassa pi nāmam pi gottam pi pucchati, gāmassa pi nigamassa pi nāmam pi maggam pi pucchati. So: ‘Kim idan’ti? Puṭṭho samāno suñña me agāra pavisitabba ahosi, tena pāvisi. Piṇḍa me aladdhabba ahosi, tena nālattha. Kukkurena asitabba ahosi, tenamhi daṭṭho. Caṇḍena hatthinā samāgantabba ahosi, tena samāgama. Caṇḍena assena samāgantabba ahosi, tena samāgama. Caṇḍena goena samāgantabba ahosi, tena samāgama. Itthiyā pi purisassa pi nāmam pi gottampi pucchitabba ahosi, tena pucchi. Gāmassa pi nigamassa pi nāmam pi maggam pi pucchitabba ahosi, tenāpucchinti. So anassāsika ida brahmacariyanti, iti viditvā tasmā brahmacariyā nibbijja pakkamati.

23. Ida kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena pahama anassāsika brahmacariya akkhāta, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

24. Puna ca para Sandaka idhekacco satthā anussaviko[7114] hoti anussavasacco; so anussavena itihitiha[7115] paramparāya[7116] piakasampadāya[7117] dhamma deseti. Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussutampi hoti, dussutampi hoti, tathāpi hoti, aññathā[7118] pi hoti.

25. Yatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā anussaviko anussavasacco; so anussavena itihitiha paramparāya piakasampadāya dhamma deseti. Anussavikassa kho pana satthuno anussavasaccassa sussutampi hoti, dussutampi hoti, tathāpi hoti, aññathāpi hoti. So anassāsika ida brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati.

26. Ida kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiya anassāsika brahmacariya akkhāta, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

27. Puna ca para Sandaka idhekacco satthā takkī hoti vīmasī; so takkapariyāhata[7119]  vīmasānucarita[7120] sayampaibhāna[7121] dhamma deseti. Takkissa kho pana Sandaka satthuno vīmasissa sutakkitampi hoti, duttakkitampi hoti, tathāpi hoti, aññathāpi hoti.

28. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā takkī vīmasī, so takkapariyāhata vīmasānucarita sayampaibhāna dhamma deseti. Takkissa kho pana satthuno vīmasissa sutakkitampi hoti, duttakkitampi hoti, tathāpi hoti, aññathāpi hoti. So anassāsika ida brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati.

29. Ida kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiya anassāsika brahmacariya akkhāta, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

30. Puna ca para Sandaka idhekacco satthā mando hoti momūho;[7122] so mandattā momūhattā tathā tathā pañha puṭṭho samāno vācāvikkhepa āpajjati amarāvikkhepa:[7123] “Evampi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no”ti.[7124]

31. Tatra Sandaka viññū puriso iti paisañcikkhati: “Aya kho bhava satthā mando momūho, so mandattā momūhattā tathā tathā pañha puṭṭho samāno vācāvikkhepa āpajjati amarāvikkhepa: ‘Evam pi me no, tathāpi me no, aññathā pi me no, no ti pi me no, no no ti pi me no’ti. So anassāsika ida brahmacariyanti iti viditvā tasmā brahmacariyā nibbijja pakkamati.

32. Ida kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttha anassāsika brahmacariya akkhāta, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusala.

33. Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya dhamma kusalan”ti.

34. Acchariya bho Ānanda abbhuta bho Ānanda, yāvañcida tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāneva brahmacariyāni anassāsikāni brahmacariyānī”ti akkhātāni. Yattha viññū puriso sasakka brahmacariya na vaseyya, vasanto vā nārādheyya ñāya  dhamma kusala: “Yo pana so bho Ānanda satthā ki vādī kim akkhāyī, yattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusalan”ti?

35~42. Idha Sandaka Tathāgato loke uppajjati: “Araha sammāsambuddho vijjācaraasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussāna Buddho Bhagavā. So ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā sacchikatvā pavedeti, so dhamma deseti: ‘ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa sāttha sabyañjana kevalaparipuṇṇa parisuddha brahmacariya pakāseti. Ta dhamma suṇāti gahapati vā gahapatiputto vā aññatarasmi vā kule paccājāto. So ta dhamma sutvā Tathāgate saddha pailabhati.

So tena saddhāpailābhena samannāgato itipaisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisuddha sakhalikhita brahmacariya caritu, yannūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyan’ti. So aparena samayena appa vā bhogakkhandha pahāya mahanta vā bhogakkhandha pahāya appa vā ñātiparivaṭṭa pahāya mahanta vā ñātiparivaṭṭa pahāya kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajati.

So eva pabbajito samāno bhikkhūna sikkhāsājīvasamāpanno pāṇātipāta pahāya pāṇātipātā paivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādāna pahāya adinnādānā paivirato hoti, dinnādāyī dinnapāṭikakhī athenena sucibhūtena attanā viharati. Abrahmacariya pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvāda pahāya musāvādā paivirato hoti, saccavādī saccasandho theto paccayiko avisavādako lokassa. Pisuna vāca pahāya pisunāya vācāya paivirato hoti, ito sutvā na amutra akkhātā imesa bhedāya, amutra vā sutvā na imesa akkhātā amūsa bhedāya, iti bhinnāna vā sandhātā sahitāna vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakarai vāca bhāsitā hoti. Pharusa vāca pahāya pharusāya vācāya paivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayagamā porī bahujanakantā bahujanamanāpā, tathārūpa vāca bhāsitā hoti. Samphappalāpa pahāya samphappalāpā paivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.

So bījagāmabhūtagāmasamārambhā paivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paivirato hoti. Mālāgandhavilepanadhāraamaṇḍanavibhūsanaṭṭhānā paivirato hoti. Uccāsayanamahāsayanā paivirato hoti. Jātarūparajatapaiggahanā paivirato hoti āmakadhaññapaiggahanā paivirato hoti. Āmakamasapaiggahanā paivirato hoti. Itthikumārikapaiggahanā paivirato hoti. Dāsidāsapaiggahanā paivirato hoti. Ajeakapaiggahanā paivirato hoti. Kukkuasūkarapaiggahanā paivirato hoti. Hatthigavāssavaavāpaiggahanā paivirato hoti. Khettavatthupaiggahanā paivirato hoti. Dūteyyapahīnagamanānuyogā paivirato hoti. Kayavikkayā paivirato hoti. Tulākūṭakasakuamānakūṭā paivirato hoti. Ukkoanavañcananikatisāciyogā paivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuo yena yeneva eti, sapattabhārova eti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhatta anavajjasukha paisavedeti.

So cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena cakkhundriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati cakkhundriya, cakkhundriye savara āpajjati. Sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena sotindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotindriya, sotindriye savara āpajjati. Ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena ghānindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānindriya, ghānindriye savara āpajjati. Jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena jivhindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhindriya, jivhindriye savara āpajjati. Kāyena phoṭṭhabba phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena kāyindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyindriya, kāyindriye savara āpajjati. Manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena manindriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savara paipajjati, rakkhati manindriya, manindriye savara āpajjati. So iminā ariyena indriyasavarena samannāgato ajjhatta abyāsekasukha paisavedeti.

So abhikkante paikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saghāṭipattacīvaradhārae sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasavarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivitta senāsana bhajati. Arañña rukkhamūla pabbata kandara giriguha susāna vanapattha abbhokāsa palālapuñja.

So pacchābhatta piṇḍapātapaikkanto nisīdati pallaka ābhujitvā uju kāya panidhāya, parimukha sati upaṭṭhapetvā. So abhijjha loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya citta parisodheti. Byāpādapadosa pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā citta parisodeti, thīnamiddha pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā citta parisodheti, uddhaccakukkucca pahāya anuddhato viharati ajjhatta vūpasantacitto. Uddhaccakukkuccā citta parisodheti. Vicikiccha pahāya tiṇṇavicikiccho viharati akathakathī kusalesu dhammesu. Vicikicchāya citta parisodheti.

43. So ime pañca nīvarae pahāya cetaso upakkilese paññāya dubbalīkarae, vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītikha pahama jhāna upasampajja viharati. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. Tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusala

44~46. Puna ca para Sandaka bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. Tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusala.

Puna ca para Sandaka bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: upekkhako satimā sukhavihārīti ta tatiya jhāna upasampajja viharati. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. Tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusala.

Puna ca para Sandaka bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusala.

47. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte pubbenivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati, seyyathīda: ekampi jāti dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedī evamāyupariyanto. So tato cuto idhūpapanno'ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. Tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusala.

48. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cutūpapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. Tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusala.

49. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmeti. So ida dukkhanti yathābhūta pajānāti. Aya dukkhasamudayoti yathābhūta pajānāti. Aya dukkhanirodhoti yathābhūta pajānāti. Aya dukkhanirodhagāminī paipadāti yathābhūta pajānāti. Ime āsavāti yathābhūta pajānāti aya āsavasamudayoti yathābhūta pajānāti. Aya āsavanirodhoti yathābhūta pajānāti. Aya āsavanirodhagāminī paipadāti yathābhūta pajānāti.

50. Tassa eva jānato eva passato kāmāsavāpi citta vimuccati, bhavāsavāpi citta vimuccati, avijjāsavāpi citta vimuccati, vimuttasmi vimuttamiti ñāṇa hoti: Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānāti. Yasmi kho Sandaka satthari sāvako evarūpa uḷāra visesa adhigacchati. Tattha viññū puriso sasakka brahmacariya vaseyya, vasanto vā ārādheyya ñāya dhamma kusalan”ti.

51. Yo pana so bho Ānanda bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Paribhuñjeyya so kāmeti? Yo so Sandaka bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo[7125] so pañcahānāni ajjhācaritu,[7126] abhabbo khīṇāsavo bhikkhu sañcicca[7127] pāṇa jīvitā voropetu;[7128] abhabbo khīṇāsavo bhikkhu adinna theyyasakhāta ādātu; abhabbo khīṇāsavo bhikkhu methuna dhamma patisevetu; abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsitu; abhabbo khīṇāsavo bhikkhu sannidhikāraka kāme paribhuñjitu seyyathāpi pubbe agāriyabhūto. Yo so Sandaka bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni pañcahānāni ajjhācaritun”ti.

52. Yo pana so bho Ānanda bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhita: “Khīṇā me āsavā”ti? Tena hi Sandaka upamante karissāmi, upamāyapidhekacce viññū purisā bhāsitassa attha ājānanti. Seyyathāpi Sandaka purisassa hatthapādā chinnā, tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satata samita chinnā va hatthapādā. Api ca kho pana ta paccavekkhamāno jānāti: “Chinnā me hatthapādā”ti. Evameva kho Sandaka yo so bhikkhu araha khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Tassa carato ceva tiṭṭhato ca suttassa ca jāgarassa ca satata samita khīṇāva āsavā. Api ca kho na paccavekkhamāno jānāti: “Khīṇā me āsavā”ti.

53. “Kīva bahukā pana bho Ānanda imasmi dhammavinaye niyyātāro”ti? “Na kho Sandaka eka yeva sata na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo’ va ye imasmi  dhammavinaye niyyātāro”ti. Acchariya bho Ānanda, abbhuta bho Ānanda, na ca nāma sadhammokkasanā bhavissati na paradhammāvasādanā[7129] āyatane ca dhammadesanā, tāva bahukā ca niyyātāro paññāyissan”ti. Ime panā’jīvakā puttamatāya[7130] puttā. Attānañ ceva ukkasenti,[7131] pare ca vambhenti,[7132] tayo ceva niyyātāro paññāpenti. Seyyathīda: “Nanda Vaccha, Kisa Sakicca, Makkhali Gosālan”ti.

54. Atha kho Sandako paribbājako saka parisa āmantesi: “Carantu bhonto samae Gotame brahmacariyavāso, na dāni sukara amhehi lābhasakkārasiloke[7133] pariccajitun”ti. Itihida Sandako paribbājako saka parisa uyyojesi[7134] Bhagavati brahmacariye”ti.

~ Sandakasutta chaṭṭha. ~

 

(M.77.) Mahāsakuludāyi sutta

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Veluvane Kalandakanivāpe.

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā[7135] paribbājakā Moranivāpe[7136] Paribbājakārāme paivasanti, seyyathīda: Anugāro Varadharo Sakuludāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.

3. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvara ādāya Rājagaha piṇḍāya pāvisi, atha kho Bhagavato etadahosi: “Atippago kho tāva Rājagahe piṇḍāya caritu, yannūnāha yena Moranivāpo paribbājakārāmo yena Sakuludāyi paribbājako tenupasakameyyan”ti.

4. Atha kho Bhagavā yena Moranivāpo paribbājakārāmo tenupasakami. Tena kho pana samayena Sakuludāyi paribbājako tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhi nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihita tiracchānakatha kathentiyā, Seyyathīda: “Rājakatha corakatha mahāmattakatha senākatha bhayakatha yuddhakatha annakatha pānakatha vatthakatha (yānakatha) sayanakatha mālākatha gandhakatha ñātikatha gāmakatha nigamakatha nagarakatha janapadakatha itthikatha (purisakatha) sūrakatha visikhākatha kumbhaṭṭhānakatha pubbapetakatha nānattakatha lokakkhāyika samuddakkhāyika iti bhavābhavakatha iti vā. Addasā kho Sakuludāyi paribbājako Bhagavanta dūratova āgacchanta, disvāna saka parisa saṇṭhapesi: ‘Appasaddā bhonto hontu mā bhonto saddamakattha, aya samao Gotamo āgacchati. Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appevanāma appasadda parisa viditvā upasakamitabba maññeyyā’ti. Atha kho te paribbājakā tuhī ahesu.

5. Atha kho Bhagavā yena Sakuludāyi paribbājako tenupasakami. Atha kho Sakuludāyi paribbājako Bhagavanta etadavoca: “Etu kho bhante Bhagavā, svāgata bhante Bhagavato, cirassa kho bhante Bhagavā ima pariyāyamakāsi, yadida idhāgamanāya. Nisīdatu bhante Bhagavā idamāsana paññattan”ti, nisīdi Bhagavā paññatte āsane. Sakuludāyi kho paribbājako aññatara nīca āsana gahetvā ekamanta nisīdi. Ekamanta nisinna kho Sakuludāyi paribbājaka Bhagavā etadavoca: “Kāyanuttha Udāyi etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā”ti?

6. Tiṭṭhat’ esā bhante kathā yāya maya etarahi kathāya sannisinnā, n’ esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savaṇāya. Purimāni bhante divasāni purimatarāni[7137] nānātitthiyāna[7138] samaabrāhmaṇāna kutūhalasālāya[7139] sannisinnāna sannipatitāna.[7140] Ayamantarā kathā udapādi: “Lābhā vata bho Aga Magadhāna suladdha vata bho Aga Magadhāna, yatthime samaabrāhmaṇā saghino gaino gaṇācariyā[7141] ñātā[7142] yasassino[7143] titthakarā[7144] sādhusammatā[7145] bahujanassa,[7146] Rājagaha vassāvāsa[7147] osaṭā.[7148] Ayampi kho Pūrao Kassapo saghī c ’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. Ayampi kho Makkhali Gosālo saghī c ’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. Ayampi kho Ajito Kesakambalī saghī c ’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. Ayampi kho Pakudho Kaccāyano saghī c ’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. Ayampi kho Sañjayo Bellaṭṭhiputto saghī c ’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. Ayampi kho Nigaṇṭho Nātaputto saghī c ’eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. Ayampi kho samao Gotamo saghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, sopi Rājagaha vassāvāsa osao. “Konu kho imesa bhavata samaabrāhmaṇāna saghīna gaṇīna gaṇācariyāna ñātāna yasassīna titthakarāna sādhusammatāna bahujanassa, sāvakāna sakkato garukato mānito pūjito?[7149] Kathañca pana sāvakā sakkatvā garukatvā upanissāya[7150] viharantī”ti? Tatr’ ekacce evam āhasu: “Aya kho Pūrao Kassapo saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakāna na sakkato na garukato na mānito na pūjito; na ca pana Pūraa Kassapa sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba Pūrao Kassapo anekasatāya parisāya dhamma deseti. Tatr’ aññataro Pūraassa Kassapassa sāvako saddam akāsi: ‘Mā bhonto Pūraa Kassapa etam attha pucchittha: N’ eso eta jānāti, mayam eta jānāma, amhe etam attha pucchatha; mayam eta bhavanta byākarissāmāti. Bhūtapubba Pūrao Kassapo bāhā paggayha[7151] kandanto[7152] na labhati: “Appasaddā bhonto hontu, mā bhonto saddam akattha; n’ ete bhavante pucchanti, amhe ete pucchanti; mayam etesa byākarissāmāti. Bahū kho pana Pūraassa Kassapassa sāvakā vāda āropetvā[7153] apakkantā:[7154] “Na tva ima dhammavinaya ajānāsi. Aha ima dhammavinaya ajānāmi; ki tva ima dhammavinaya ajānissasi? Micchāpaipanno tvamasi, ahamasmi sammāpaipanno. Sahita[7155] me, asahita te. Pure vacanīya pacchā avaca, pacchā vacanīya pure avaca. Āciṇṇa[7156] te viparāvatta,[7157] āropito[7158] te vādo, niggahīto[7159] si,[7160] cara[7161] vādappamokkhāya[7162] nibbehehi[7163] vā sace pahosi”ti. Iti Pūrao Kassapo sāvakāna na sakkato na garukato na mānito na pūjito; na ca pana Pūraa Kassapa sāvakā sakkatvā garukatvā upanissāya viharanti, akkuṭṭho[7164] ca pana Pūrao Kassapo dhammakkosenā”ti.[7165] Ekacce evam āhasu: “Ayampi kho Makkhali Gosālo saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; sopi sāvakāna na sakkato na garukato na mānito na pūjito, na ca pana Makkhali Gosāla sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba Makkhalī Gosālo anekasatāya parisāya dhamma deseti. Tatr’ aññataro Makkhalissa Gosālassa sāvako saddamakāsi: ‘Mā bhonto Makkhali Gosāla etam attha pucchittha, n’ eso eta jānāti, mayam eta jānāma, amhe etamattha pucchatha, mayam eta bhavantāna byākarissāmāti. Bhūtapubba Makkhali Gosālo bāhā paggayha kandanto na labhati, appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam eta byākarissāmā’ti. Bahū kho pana Makkhalissa Gosālassa sāvakā vāda āropetvā apakkantā: ‘Na tva ima dhammavinaya ajānāsi, aha ima dhammavinaya ajānāmi, ki tva ima dhammavinaya ajānissasi? Micchāpaipanno tvamasi, ahamasmi sammāpaipanno; sahita me, asahita te, pure vacanīya pacchā avaca, pacchā vacanīya pure avaca, āciṇṇante viparāvatta, āropito te vādo niggahīto si, cara vādappamokkhāya, nibbehehi vā sace pahosī’ti. Iti Makkhali Gosālo sāvakāna na sakkato na garukato na mānito na pūjito na ca pana Makkhali Gosāla sāvakā sakkatvā garukatvā upanissāya viharanti, akkuṭṭho ca pana Makkhali Gosālo dhammakkosenā”ti. Ekacce evam āhasu: “Ayampi kho Ajito Kesakambalī saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; sopi sāvakāna na sakkato na garukato na mānito na pūjito, na ca pana Ajita Kesakambali sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba Ajito Kesakambalī anekasatāya parisāya dhamma deseti. Tatr’ aññataro Ajitassa Kesakambalissa sāvako saddamakāsi: ‘Mā bhonto Ajita Kesakambali etam attha pucchittha, n’ eso eta jānāti, mayam eta jānāma, amhe etam attha pucchatha, mayam eta bhavantāna byākarissāmāti. Bhūtapubba Ajito Kesakambalī bāhā paggayha kandanto na labhati, appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam eta byākarissāmā’ti. Bahū kho pana Ajitassa Kesakambalissa sāvakā vāda āropetvā apakkantā: ‘Na tva ima dhammavinaya ajānāsi, aha ima dhammavinaya ajānāmi, ki tva ima dhammavinaya ajānissasi? Micchāpaipanno tvamasi, ahamasmi sammāpaipanno, sahita me, asahita te, pure vacanīya pacchā avaca, pacchā vacanīya pure avaca, āciṇṇante viparāvatta, āropito te vādo niggahītosi, cara vādappamokkhāya nibbehehi vā sace pahosī’ti. Iti Ajito Kesakambalī sāvakāna na sakkato na garukato na mānito na pūjito na ca pana Ajita Kesakambali sāvakā sakkatvā garukatvā upanissāya viharanti, akkuṭṭho ca pana Ajito Kesakambalī dhammakkosenā”ti. Ekacce evam āhasu: “Ayampi kho Pakudho Kaccāyano saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so pi sāvakāna na sakkato na garukato na mānito na pūjito, na ca pana Pakudha Kaccāyana sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba Pakudho Kaccāyano anekasatāya parisāya dhamma deseti. Tatr’ aññataro Pakudhassa Kaccāyanassa sāvako saddamakāsi: ‘Mā bhonto Pakudha Kaccāyana etam attha pucchittha, n’ eso eta jānāti, mayam eta jānāma, amhe etam attha pucchatha, mayam eta bhavantāna byākarissāmāti. Bhūtapubba Pakudho Kaccāyano bāhā paggayha kandanto na labhati, appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam eta byākarissāmā’ti. Bahū kho pana Pakudhassa Kaccāyanassa sāvakā vāda āropetvā apakkantā: ‘Na tva ima dhammavinaya ajānāsi, aha ima dhammavinaya ajānāmi, ki tva ima dhammavinaya ajānissasi? Micchāpaipanno tvamasi, ahamasmi sammāpaipanno, sahita me, asahita te, pure vacanīya pacchā avaca, pacchā vacanīya pure avaca, āciṇṇante viparāvatta, āropito te vādo niggahītosi, cara vādappamokkhāya nibbehehi vā sace pahosī’ti. Iti Pakudho Kccāyano sāvakāna na sakkato na garukato na mānito na pūjito na ca pana Pakudha Kccāyana sāvakā sakkatvā garukatvā upanissāya viharanti, akkuṭṭho ca pana Pakudho Kaccāyano dhammakkosenā”ti. Ekacce evam āhasu: “Ayampi kho Sañjayo Bellaṭṭhiputto saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so pi sāvakāna na sakkato na garukato na mānito na pūjito, na ca pana Sañjaya Bellaṭṭhiputta sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba Sañjayo Bellaṭṭhiputto anekasatāya parisāya dhamma deseti. Tatr’aññataro Sañjayassa Bellaṭṭhiputtassa sāvako saddamakāsi: ‘Mā bhonto Sañjaya Bellaṭṭhiputta etam attha pucchittha, n’ eso eta jānāti, mayam eta jānāma, amhe etam attha pucchatha, mayam eta bhavantāna byākarissāmāti. Bhūtapubba Sañjayo Bellaṭṭhiputto bāhā paggayha kandanto na labhati, appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam eta byākarissāmā’ti. Bahū kho pana Sañjayassa Bellaṭṭhiputtassa sāvakā vāda āropetvā apakkantā: ‘Na tva ima dhammavinaya ajānāsi, aha ima dhammavinaya ajānāmi, ki tva ima dhammavinaya ajānissasi? Micchāpaipanno tvamasi, ahamasmi sammāpaipanno, sahita me, asahita te, pure vacanīya pacchā avaca, pacchā vacanīya pure avaca, āciṇṇante viparāvatta, āropito te vādo niggahītosi, cara vādappamokkhāya nibbehehi vā sace pahosī’ti. Iti Sañjayo Bellaṭṭhiputto sāvakāna na sakkato na garukato na mānito na pūjito na ca pana Sañjaya Bellaṭṭhiputta sāvakā sakkatvā garukatvā upanissāya viharanti, akkuṭṭho ca pana Sañjayo Bellaṭṭhiputto dhammakkosenā”ti. Ekacce evam āhasu: “Ayampi kho Nigaṇṭho Nātaputto saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so pi sāvakāna na sakkato na garukato na mānito na pūjito, na ca pana Nigaṇṭha Nātaputta sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba Nigaṇṭho Nātaputto anekasatāya parisāya dhamma deseti. Tatr’ aññataro Nigaṇṭhassa Nātaputtassa sāvako saddamakāsi: ‘Mā bhonto Nigaṇṭha Nātaputta etam attha pucchittha, n’ eso eta jānāti, mayam eta jānāma, amhe etam attha pucchatha, mayam eta bhavantāna byākarissāmāti. Bhūtapubba Nigaṇṭho Nātaputto bāhā paggayha kandanto na labhati, appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam eta byākarissāmā’ti. Bahū kho pana Nigaṇṭhassa Nātaputtassa sāvakā vāda āropetvā apakkantā: ‘Na tva ima dhammavinaya ajānāsi, aha ima dhammavinaya ajānāmi, ki tva ima dhammavinaya ajānissasi? Micchāpaipanno tvamasi, ahamasmi sammāpaipanno, sahita me, asahita te, pure vacanīya pacchā avaca, pacchā vacanīya pure avaca, āciṇṇante viparāvatta, āropito te vādo niggahītosi, cara vādappamokkhāya nibbehehi vā sace pahosī’ti. Iti Nigaṇṭho Nātaputto sāvakāna na sakkato na garukato na mānito pūjito na ca pana Nigaṇṭha Nātaputta sāvakā sakkatvā garukatvā upanissāya viharanti, akkuṭṭho ca pana Nigaṇṭho Nātaputto dhammakkosenā”ti. Ekacce evam āhasu: “Aya kho samao Gotamo saghī c’ eva gaṇī ca gaṇācariyo ca ñāto yassasī titthakaro sādhusammato bahujanassa; so ca kho sāvakāna sakkato garukato mānito pūjito; samaañca pana Gotama sāvakā sakkatvā garukatvā upanissāya viharanti. Bhūtapubba samao Gotamo anekasatāya parisāya dhamma deseti. Tatr’ aññataro samaassa Gotamassa sāvako ukkāsi.[7166] Tam ena aññataro sabrahmacārī jaṇṇukena[7167] ghaṭṭesi:[7168] ‘Appasaddo āyasmā hotu, mā’ yasmā saddam akāsi, satthā no Bhagavā dhamma desetī’ti. Yasmi samaye samao Gotamo anekasatāya parisāya dhamma deseti, n’ eva tasmi samaye samaassa Gotamassa sāvakāna khipitasaddo vā hoti ukkāsitasaddo[7169] vā. Tam ena janakāyo[7170] paccāsisamānarūpo[7171] paccupaṭṭhito hoti: ‘Ya no Bhagavā dhamma bhāsissati, ta no sossāmāti.[7172] Seyyathāpi nāma puriso cātummahāpathe khudda madhu anelaka[7173] pīḷeyya,[7174] tam ena mahājanakāyo paccāsisamānarūpo paccupaṭṭhito assa. Evam eva yasmi samaye samao Gotamo anekasatāya parisāya dhamma deseti, n’ eva tasmi samaye samaassa Gotamassa sāvakāna khipitasaddo vā hoti ukkāsitasaddo vā, tam ena mahājanakāyo paccāsisamānarūpo paccupaṭṭhito hoti: ‘Ya no Bhagavā dhamma bhāsissati, ta no sossāmāti. Ye pi samaassa Gotamassa sāvakā sabrahmacārīhi sampayojetvā[7175] sikkha paccakkhāya[7176] hīnāy’ āvattanti,[7177] te pi Satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saghassa vaṇṇavādino honti. Attagarahino yeva honti anaññagarahino:[7178] ‘Mayam eve’ amhā alakkhikā,[7179] maya appapuññā ye maya eva svākkhāte dhammavinaye pabbajitvā n’ āsakkhimha yāvajīva paripuṇṇa parisuddha brahmacariya caritun”ti. Te ārāmikabhūtā vā upāsakabhūtā[7180] vā pañcasu sikkhāpadesu samādāya vattanti. Iti samao Gotamo  sāvakāna sakkato garukato mānito pūjito, samanañ ca pana Gotama sāvakā sakkatvā garukatvā upanissāya viharantī”ti.

7. “Kati pana tva Udāyi, dhamme samanupassasi yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharantī”ti?

8. Pañca kho aha bhante Bhagavati dhamme samanupassāmi yehi Bhagavanta sāvakā sakkaronti  garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca? “Bhagavā hi bhante, appāhāro appāhāratāya[7181] ca vaṇṇavādī; ima kho aha bhante, Bhagavati pahama dhamma samanupassāmi yena Bhagavanta sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Punaca para bhante Bhagavā santuṭṭho[7182] itarītarena[7183] cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; yam pi bhante, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī. Ima kho aha bhante Bhagavati dutiya dhamma samanupassāmi, yena Bhagavanta sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Puna ca para bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; yampi bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī. Ima kho aha bhante Bhagavati tatiya dhamma samanupassāmi yena Bhagavanta sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Puna ca para bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī; yampi bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī. Ima kho aha bhante Bhagavati catuttha dhamma samanupassāmi, yena Bhagavanta sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Puna ca para bhante, Bhagavā pavivitto pavivekassa ca vaṇṇavādī; yampi bhante, Bhagavā pavivitto pavivekassa ca vaṇṇavādī. Ima kho aha bhante Bhagavati pañcama dhamma samanupassāmi, yena Bhagavanta sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharanti. Ime kho aha bhante Bhagavati pañcadhamme samanupassāmi, yehi Bhagavanta sāvakā sakkaronti garukaronti mānenti pūjenti sakkatvā garukatvā upanissāya viharantī”ti.

9. “Appāhāro samao Gotamo appāhāratāya ca vaṇṇavādī”ti iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Santi kho pana me Udāyi, sāvakā kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā[7184] pi aḍḍhabeluvāhārā pi. Aha kho pan’ Udāyi app’ ekadā iminā pattena samatittikam[7185] pi bhuñjāmi, bhiyyo pi bhuñjāmi. Appāhāro samao Gotamo appāhāratāya ca vaṇṇavādī’ti. Iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu sakkatvā garukatvā upanissāya vihareyyu. Ye te Udāyi, mama sāvakā kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi, na ma te iminā dhammena sakkareyyu garukareyyu māneyyu pūjeyyu sakkatvā garukatvā upanissāya vihareyyu. “Santuṭṭho samao Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī”ti. Iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Santi kho pana me Udāyi, sāvakā pasukūlikā lūkhacīvaradharā te susānā vā sakārakūṭā vā pāpaikā[7186] vā nantakāni[7187] uccinitvā[7188] saghāṭi karitvā dhārenti. Aha kho pan’ Udāyi, app’ ekadā gahapaticīvarāni dhāremi dahāni[7189] yattha lūkhāni alāpulomasāni.[7190] Santuṭṭho samao Gotamo itarītarena cīvarena itarītara cīvara santuṭṭhiyā ca vaṇṇavādī”ti. Iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Ye te Udāyi, mama sāvakā pasukūlikā lūkhacīvaradharā te susānā vā sakārakūṭā vā pāpaikā vā nantakāni uccinitvā saghāṭi karitvā dhārenti, na ma te iminā dhammena sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. “Santuṭṭho samao Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī”ti. Iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu sakkatvā garukatvā upanissāya vihareyyu. Santi kho pana me Udāyi, sāvakā piṇḍapātikā sapadānacārino[7191] ucchepake va te ratā,[7192] te antaraghara paviṭṭhā[7193] samānā āsanena[7194] pi nimantiyamānā[7195] na sādiyanti.[7196] Aha kho pan’ Udāyi, app’ ekadā nimantane pi bhuñjāmi sālīna odana vicitakāḷaka anekasūpa anekabyañjana.[7197] “Santuṭṭho samao Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī”ti. Iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Ye te Udāyi mama sāvakā piṇḍapātikā sapadānacārino uñchepake va te ratā, antaraghara paviṭṭhā samānā āsanenapi nimantiyamānā na sādiyanti, na ma te iminā dhammena sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. “Santuṭṭho samao Gotamo itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī”ti. Iti ce ma Udāyi sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Santi kho pana me Udāyi, sāvakā rukkhamūlikā abbhokāsikā, te aṭṭha māse channa[7198] na upenti.[7199] Aha kho pan’ Udāyi, app’ ekadā kūṭāgāresu[7200] pi viharāmi ullittāvalittesu nivātesu[7201] phussitaggalesu pihitavātapānesu.[7202] “Santuṭṭho samao Gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī”ti. Iti ce ma Udāyi, sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu sakkatvā garukatvā upanissāya vihareyyu. Ye te Udāyi mama sāvakā rukkhamūlikā abbhokāsikā te aṭṭhamāse channa na upenti, na ma te iminā dhammena sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. “Pavivitto samao Gotamo pavivekassa ca vaṇṇavādī”ti. iti ce ma Udāyi, sāvakā sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Santi kho pana me Udāyi sāvakā āraññakā pantasenāsanā araññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti. Te anvaddhamāsa[7203] saghamajjhe osaranti[7204] pātimokkhuddesāya.[7205] Aha kho pan’ Udāyi app’ ekadā ākiṇṇo[7206] viharāmi bhikkhū hi bhikkhunīhi upāsakehi upāsikāhi rañño rājamahāmattehi titthiyehi titthiyasāvakehi. “Pavivitto samao Gotamo pavivekassa ca vaṇṇavādī”ti. Iti ce ma Udāyi, sāvakā sakkareyyu garukareyyu mānye pūjeyyu, sakkatvā garukatvā upanissāya vihareyyu. Ye te Udāyi mama sāvakā āraññakā pantasenāsanā araññe vanapatthāni pantāni senāsanāni ajjhogahetvā viharanti anvaddhamāsa saghamajjhe osaranti pātimokkhuddesāya, na ma te iminā dhammena sakkareyyu garukareyyu māneyyu pūjeyyu, sakkatvā garukatvā upanissāya vihareyyun”ti.

10. Iti kho Udāyi, na mama sāvakā imehi pañcahi dhammehi sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Atthi kho Udāyi, aññe ca pañca dhammā, yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti. Katame pañca?

11. Idh’ Udāyi, mama sāvakā adhisīle[7207] sambhāventi:[7208] “Sīlavā samao Gotamo paramena sīlakkhandhena samannāgato”ti. Yamp’ Udāyi mama sāvakā adhisīle sambhāventi: “Sīlavā samao Gotamo paramena sīlakkhandhena samannāgato”ti. Aya kho Udāyi, pahamo dhammo yena mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

12. Puna ca para Udāyi, mama sāvakā abhikkante[7209] ñāṇadassane sambhāventi: “Jāna yev’ āha samao Gotamo ‘jānāmī’ti, passa yev’ āha samao Gotamo ‘passāmī’ti, abhiññāya samao Gotamo dhamma deseti no anabhiññāya: ‘Sanidāna samao Gotamo dhamma deseti no anidāna,[7210] sappāṭihāriya samao Gotamo dhamma deseti no appāṭihāriyanti.[7211] Yamp Udāyi mama sāvakā abhikkante ñāṇadassane sambhāventi: “Jāna yev’ āha samao Gotamo ‘Jānāmī’ti, passa yev’ āha samao Gotamo ‘passāmī’ti. Abhiññāya samao Gotamo dhamma deseti no anabhiññāya, sanidāna samao Gotamo dhamma deseti no anidāna, sappāṭihāriya samao Gotamo dhamma deseti no appaihāriyanti. Aya kho Udāyi, dutiyo dhammo yena mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

13. Puna ca para Udāyi, mama sāvakā adhipaññāya sambhāventi: “Paññavā samao Gotamo paramena paññākkhandhena samannāgato. Ta vata anāgata[7212] vā vādapatha[7213] na dakkhati[7214] uppanna vā parappavāda[7215] na sahadhammena suniggahīta niggahissatī”ti,[7216] n’ eta hāna vijjati. Ta ki maññasi Udāyi? Api nu me sāvakā eva jānantā eva passantā antarantarākatha[7217] opāteyyun”ti?[7218]                                                                                                                                                   “No heta bhante.”                                                                                                                                                Na kho panāha Udāyi sāvakesu anusāsani[7219] paccāsisāmi[7220] aññadatthu[7221] mama yeva sāvakā anusāsani paccāsisanti. Yam pan Udāyi mama sāvakā adhipaññāya samabhāventi: “Paññavā samao Gotamo paramena paññākkhandhena samannāgato. Ta anāgata vā vādapatha na dakkhati uppanna vā parappavāda na sahadhammena suniggahīta niggahissatī”ti, n’ eta hāna vijjati. Aya kho Udāyi, tatiyo dhammo yena mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

14. Puna ca para udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā,[7222] te ma upasakamitvā dukkha ariyasacca pucchanti, tesāha dukkha ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Te ma upasakamitvā dukkhasamudaya ariyasacca pucchanti, tesāha dukkha ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Te ma upasakamitvā dukkhanirodha ariyasacca pucchanti, tesāha dukkhanirodha ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Te ma upasakamitvā dukkhanirodhagāminīpaipada ariyasacca pucchanti, tesāha dukkhanirodhagāminīpaipada ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Yampan’ Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te ma upasakamitvā dukkha ariyasacca pucchanti, tesāha dukkha ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Te ma upasakamitvā dukkhasamudaya ariyasacca pucchanti, tesāha dukkha ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Te ma upasakamitvā dukkhanirodha ariyasacca pucchanti, tesāha dukkhanirodha ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Te ma upasakamitvā dukkhanirodhagāminīpaipada ariyasacca pucchanti, tesāha dukkhanirodhagāminīpaipada ariyasacca puṭṭho vyākaromi, tesāha citta ārādhemi pañhassa veyyākaraena. Aya kho Udāyi, catuttho dhammo yena mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

15. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā yathāpaipannā me sāvakā cattāro satipaṭṭhāne[7223] bhāventi: “Idh’ Udāyi bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa. Vedanāsu vedanānu passī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa. Citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa. Dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassa. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā[7224] viharanti.

16. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā cattāro sammappadhāne[7225] bhāventi. Idh’ Udāyi, bhikkhu anuppannāna pāpakāna akusalāna dhammāna anuppādāya[7226] chanda janeti vāyamati viriya ārabhati citta paggahāti padahati, uppannāna pāpakāna akusalāna dhammāna pahānāya chanda janeti vāyamati viriya ārabhati citta paggahāti padahati;[7227] anuppannāna kusalāna dhammāna uppādāya chanda janeti vāyamati viriya ārabhati citta paggahāti padahati, uppannāna kusalāna dhammāna hitiyā asammosāya[7228] bhiyyobhāvāya[7229] vepullāya bhāvanāya pāripūriyā[7230] chanda janeti vāyamati viriya ārabhati citta paggahāti padahati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

17. Puna ca para Udāyi akkhātā mayā sāvakāna paipadā yathāpaipannā me sāvakā cattāro iddhipāde[7231] bhāventi. Idh’ Udāyi bhikkhu chandasamādhipadhānasakhārasamannāgata iddhipāda bhāveti. Viriyasamādhipadhānasakhārasamannāgata iddhipāda bhāveti. Cittasamādhi- padhānasakhārasamannāgata iddhipāda bhāveti. Vīmasāsamādhipadhānasakhārasamannāgata iddhipāda bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

18. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā yathāpaipannā me sāvakā pañcindriyāni[7232] bhāventi. Idh’ Udāyi bhikkhu saddhindriya bhāveti upasamagāmi sambodhagāmi. Viriyindriya bhāveti upasamagāmi sambodhagāmi. Satindriya bhaveti upasamagāmi sambodhagāmi. Samādhindriya bhāveti upasamagāmi sambodhagāmi. Paññindriya bhāveti upasamagāmi sambodhagāmi. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

19. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā pañcabalāni[7233] bhāventi. Idh’ Udāyi, bhikkhu saddhābala bhāveti upasamagāmi sambodhagāmi. Viriyabala bhāveti upasamagāmi sambodhagāmi. Satibala bhāveti upasamagāmi sambodhagāmi. Samādhibala bhāveti upasamagāmi sambodhagāmi. Paññābala bhāveti upasamagāmi sambodhagāmi. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

20. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā yathāpaipannā me sāvakā sattabojjhage[7234] bhāventi. Idh’ Udāyi, bhikkhu satisambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Dhammavicayasambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Viriyasambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Pītisambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Passaddhi sambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Samādhisambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Upekkhāsambojjhaga bhāveti vivekanissita virāganissita nirodhanissita vossaggapariṇāmi. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

21. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā yathāpaipannā me sāvakā ariya aṭṭhagika magga[7235] bhāventi. Idh’ Udāyi, bhikkhu sammādiṭṭhi bhāveti, sammāsakappa bhāveti, sammāvāca bhāveti, sammākammanta bhāveti, sammāājīva bhāveti, sammāvāyāma bhāveti, sammāsati bhāveti, sammāsamādhi bhāveti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

22. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā yathāpaipannā me sāvakā aṭṭha vimokkhe[7236] bhāventi. Rūpī rūpāni passati; aya pahamo vimokkho. Ajjhatta arūpasaññi bahiddhā rūpāni passati; aya dutiyo vimokkho. Subhan t’ eva adhimutto hoti; aya tatiyo vimokkho. Sabbaso rūpasaññāna samatikkamma, paighasaññāna atthagamā, nānattasaññāna amanasikārā: ‘Ananto ākāso’ti ākāsānañcāyatana upasampajja viharati; aya catuttho vimokkho. Sabbaso ākāsānañcāyatana samatikkamma: ‘Ananta viññāṇan’ti viññāṇañcāyatana upasampajja viharati; aya pañcamo vimokkho. Sabbaso viññāṇañcāyatana samatikkamma: ‘Natthi kiñci’ti ākiñcaññāyatana upasampajja viharati, aya chaṭṭho vimokkho. Sabbaso ākiñcaññāyatana samatikkamma nevasaññānāsaññāyatana upasampajja viharati; aya sattamo vimokkho. Sabbaso nevasaññānāsaññāyatana samatikkamma saññāvedayitanirodha upasampajja viharati; aya aṭṭhamo vimokkho. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

23. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā yathā paipannā me sāvakā aṭṭha abhihāyatanāni[7237] bhāventi. Ajjhatta rūpasaññi eko bahiddhā rūpāni passati parittāni[7238] suvaṇṇadubbaṇṇāni,[7239] tāni abhibhuyya:[7240] ‘jānāmi passāmī’ti evasaññi hoti. Ida pahama abhibhāyatana. Ajjhatta rūpasaññi eko bahiddhā rūpāni passati appamāṇāni[7241] suvaṇṇadubbaṇṇāni, tāni abhibhuyya: ‘jānāmi passāmī’ti evasaññi hoti. Ida dutiya abhibhāyatana. Ajjhatta arūpasaññi eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: ‘Jānāmi passāmī’ti evasaññi hoti. Ida tatiya abhibhāyatana. Ajjhatta arūpasaññi eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: ‘Jānāmi passāmī’ti evasaññi hoti. Ida catuttha abhibhāyatana. Ajjhatta arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni.[7242] Seyyathāpi nāma ummāpuppha[7243] nīla nīlavaṇṇa nīlanidassana nīlanibhāsa, seyyathāpi vā pana ta vattha Bārāṇaseyyaka[7244] ubhatobhāgavimaṭṭa[7245] nīla nīlavaṇṇa nīlanidassana nīlanibhāsa. Evam eva ajjhatta arūpasaññi eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya: ‘Jānāmi passāmī’ti evasaññi hoti. Ida pañcama abhibhāyatana. Ajjhatta arūpasaññi eko bahiddhā rūpāni passati pītāni[7246] pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaikārapuppha[7247] pīta pītavaṇṇa pītanidassana pītanibhāsa, seyyathāpi vā pana ta vattha Bārāṇaseyyaka ubhatobhāgavimaṭṭa pīta pītavaṇṇa pītanidassana pītanibhāsa. Evam eva ajjhatta arūpasaññi eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya: ‘Jānāmi passāmī’ti evasaññi hoti. Ida chaṭṭha abhibhāyatana. Ajjhatta arūpasaññi eko bahiddhā rūpāni passati lohitakāni[7248] lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujivakapuppha[7249] lohitaka lohitakavaṇṇa lohitakanidassana lohitakanibhāsa, seyyathāpi vā pana ta vattha Bārāṇaseyyaka ubhatobhāgavimaṭṭa lohitaka lohitakavaṇṇa lohitakanidassana lohitakanibhāsa. Evam eva ajjhatta arūpasaññi eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya: ‘Jānāmi passāmī’ti evasaññi hoti. Ida sattama abhibhāyatana. Ajjhatta arūpasaññi eko bahiddhā rūpāni passati odātāni[7250] odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhītārakā[7251] odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathāpi vā pana ta vattha Bārāṇaseyyaka ubhatobhāgavimaṭṭa odāta odātavaṇṇa odātanidassana odātanibhāsa. Evam eva ajjhatta arūpasaññi eko bahiddhā rūpāni passati odātāni odātavaṇṇāti odātanidassanāni odātanibhāsāni, tāni abhibhuyya: ‘Jānāmi passāmī’ti eva saññi hoti. Ida aṭṭhama abhibhāyatana. Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti.

24. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā dasakasiṇāyatanāni[7252] bhāventi. Pahavi kasiam eko sañjānāti[7253] uddha adho tiriya advaya[7254] appamāṇa. Āpo kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Tejo kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Vāyo kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Nīla kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Pīta kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Lohita kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Odāta kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Ākāsa kasiameko sañjānāti uddha adho tiriya advaya appamāṇa. Viññāṇa kasiam eko sañjānāti uddha adho tiriya advaya appamāṇa. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

25. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā cattāri jhānāni[7255] bhāventi. Idh’ Udāyi, bhikkhū vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati; so imam eva kāya vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati,[7256] n’ āssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphua[7257] hoti. Seyyathāpi Udāyi, dakkho nahāpako[7258] vā nahāpakantevāsī vā kasathāle[7259] nahānīyacuṇṇāni[7260] ākiritvā[7261] udakena paripphosaka[7262] paripphosaka sanneyya,[7263] sāya[7264] nahānīyapiṇḍi[7265] snehānugatā[7266] snehaparetā[7267] santarabāhirā[7268] phuṭā[7269] snehena[7270] na ca paggharaṇī.[7271] Evam eva kho Udāyi, bhikkhū imam eva kāya vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; n’ āssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphua hoti.

26. Puna ca para Udāyi, bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati; so imam eva kāya samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, n’ āssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphua hoti. Seyyathāpi udāyi, udakarahado[7272] ubbhidodako,[7273] tassa n’ev assa puratthimāya disāya udakassa āyamukha,[7274] na pacchimāya disāya udakassa āyamukha, na uttarāya disāya udakassa āyamukha, na dakkhiṇāya disāya udakassa āyamukha; devo[7275] ca kālena kāla sammādhāra[7276] n’ ānuppaveccheyya;[7277] atha kho tamhā ca udakarahadā sītā vāridhārā[7278] ubbhijjitvā[7279] tam eva udakarahada sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, n’ āssa kiñci sabbāvato udakarahadassa sītena vārinā apphua assa. Evam eva kho Udāyi, bhikkhu imam eva kāya samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, n’ āssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphua hoti.

27. Puna ca para Udāyi, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paisavedeti. Yan ta ariyā ācikkhanti: “Upekkhako satimā sukha vihārī”ti ta tatiya jhāna upasampajja viharati; so imameva kāya nippītikena[7280] sukhena abhisandeti parisandeti paripūreti parippharati, n’ āssa kiñci sabbāvato kāyassa nippītikena sukhena apphua hoti. Seyyathāpi Udāyi, uppaliniya[7281] vā paduminiya[7282] vā puṇḍarīkiniya[7283] vā, appekaccāni[7284] uppalāni vā padumāni vā puṇḍarīkāni vā, udake jātāni, udake savaḍḍhāni[7285] udakā nuggatāni[7286] antonimuggaposīni,[7287] tāni yāva c’ aggā[7288] yāva ca mūlā, sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, n’ āssa kiñci sabbāvata uppalāna vā padumāna vā puṇḍarīkāna vā sītena vārinā apphua assa. Evam eva kho Udāyi, bhikkhu imam eva kāya nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, n’ āssa kiñci sabbāvato kāyassa nippītikena sukhena apphua hoti.

28. Puna ca para Udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhā satipārisuddhi catuttha jhāna upasampajja viharati; so imam eva kāya parisuddhena cetasā pariyodātena pharitvā nisinno hoti, n’ āssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphua hoti. Seyyathāpi Udāyi, puriso odātena[7289] vatthena sasīsa pārupitvā[7290] nisinno assa, n’ āssa kiñci sabbāvato kāyassa odātena vatthena apphua assa. Evam eva kho Udāyi, bhikkhu imam eva kāya parisuddhena cetasā pariyodātena pharitvā nisinno hoti, n’ āssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphua hoti. Tatra ca pana me sāvakā bahū abhiññā vosānapāramippattā viharanti.

29. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā eva pajānanti:[7291] “Aya kho me kāyo rūpī cātummahābhūtiko[7292] mātāpettikasambhavo[7293] odanakummāsūpacayo[7294] aniccucchādanaparimaddanabhedanaviddhasanadhammo,[7295] idañ ca pana me viññāṇa ettha sita[7296] ettha paibaddha.[7297] Seyyathāpi Udāyi, mai veuriyo subho[7298] jātimā aṭṭhaso[7299] suparikammakato[7300] accho vippasanno[7301] sabbākārasampanno,[7302] tatr’ assa sutta āvuta[7303] nīla vā pīta vā lohita vā odāta vā paṇḍusutta[7304] vā; tamena cakkhumā puriso hatthe karitvā paccavekkheyya: ‘Aya kho manī veuriyo subho jātimā aṭṭhaso suparikammakato accho vippasanno sabbākārasampanno, tatr’ ida sutta āvuta nīla vā pīta vā lohita vā odāta vā paṇḍusutta vā’ti. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā eva jānanti: ‘Aya kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhasanadhammo, idañ ca pana me viññāṇa ettha sita ettha paibaddhan’”ti. Tatra ca pana me sāvakā bahū abhiññā vosānapāramippattā viharanti.

30. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā imamhā kāyā[7305] añña kāya abhinimminanti[7306] rūpi manomaya[7307] sabbagapaccagi[7308] abhinindriya.[7309] Seyyathāpi Udāyi, puriso muñjamhā isīka[7310] pabbāheyya,[7311] tassa evañ c assa: “Aya muñjo aya isīkā; añño muñjo aññā isīkā, muñjamhā tveva isīkā pabbāḷhā”ti.[7312] Seyyathāpi vā pan’ Udāyi puriso asi kosiyā[7313] pabbāheyya, tassa evam assa: “Aya asi aya kosi; añño asi aññā kosi, kosiyā tveva asi pabbāḷho”ti. Seyyathāpi  pan’ Udāyi, puriso ahi karaṇḍā[7314] uddhareyya,[7315] tassa evam assa: “Aya ahi aya karaṇḍo; añño ahi añño karaṇḍo, karaṇḍā tveva ahi ubbhato”ti. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā imamhā kāyā añña kāya abhinimminanti rūpi manomaya sabbagapaccagi abhinindriya. Tatra ca pana me sāvakā bahū abhiññā vosānapāramippattā viharanti.

31. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā anekavihita iddhividha[7316] paccanubhonti: “Eko pi hutvā bahudhā honti bahudhā pi hutvā eko honti, āvībhāva tirobhāva tirokuḍḍa tiropākāra tiropabbata asajjamānā gacchanti seyyathāpi ākāse; pahaviyā pi ummujjanimujja karonti seyyathāpi udake; udake pi abhijjamāne gacchanti seyyathāpi pahaviya; ākāse pi pallikena kamanti seyyathā pi pakkhi sakuo; ime pi candimasūriye eva mahiddhike eva mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasa vattenti. Seyyathāpi Udāyi dakkho kumbhakāro[7317] vā kumbhakārantevāsi vā suparikammakatāya mattikāya[7318] ya yad eva bhājanavikati[7319] ākakheyya, ta tad eva kareyya abhinipphādeyya;[7320] seyyathāpi vā pan’ Udāyi dakkho dantakāro[7321] vā dantakārantevāsī vā suparikammakatasmi dantasmi ya yad eva dantavikati ākakheyya, ta tad eva kareyya abhinipphādeyya; seyyathāpi vā pan’ Udāyi dakkho suvaṇṇakāro[7322] vā suvaṇṇakārantevāsi vā suparikammakatasmi suvaṇṇasmi ya yad eva suvaṇṇavikati ākakheyya, ta tad eva kareyya abhinippādeyya. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā anekavihita iddhividha paccanubhonti: “Eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvībhāva tirobhāva tirokuḍḍa tiropākāra tiropabbata asajjamānā gacchanti seyyathāpi ākāse; pahaviyā pi ummujjanimujja karonti seyyathāpi udake; udake pi abhijjamāne gacchanti seyyathāpi pahaviya; ākāse pi pallakena kamanti seyyathāpi pakkhī sakuo; ime pi candimasūriye eva mahiddhike eva mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasa vattenti. Tatra ca pana me sāvakā bahū abhiññā abhiññā vosānapāramippattā viharanti.

32. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā dibbāya sotadhātuyā[7323] visuddhāya atikkantamānusikāya ubho sadde suanti dibbe ca mānuse ca, ye dūre santike ca. Seyyathāpi Udāyi, balavā sakhadhamo[7324] appakasiren’ eva[7325] catuddisā viññāpeyya.[7326] Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suanti, dibbe ca mānuse ca ye dūre santike ca. Tatra ca pana me sāvakā bahū abhiññā vosānapāramippattā viharanti.

33. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā parasattāna parapuggalāna cetasā[7327] ceto paricca pajānanti sarāga vā citta: “‘Sarāga cittan’ti pajānanti, vītarāga vā citta: ‘Vītarāga cittan’ti pajānanti, sadosa vā citta: ‘Sadosa cittan’ti pajānanti, vītadosa vā citta: ‘Vītadosa cittan’ti pajānanti, samoha vā citta: ‘Samoha cittan’ti pajānanti, vītamoha vā citta: ‘Vītamoha cittan’ti pajānanti, sakhitta vā citta: ‘Sakhitta cittan’ti pajānanti, vikkhitta vā citta: ‘Vikkhitta cittan’ti pajānanti, mahaggata vā citta: ‘Mahaggata cittan’ti pajānanti, amahaggata vā citta: ‘Amahaggata cittan’ti pajānanti, sa-uttara vā citta: ‘Sa-uttara cittan’ti pajānanti, anuttara vā citta: ‘Anuttara cittan’ti pajānanti, samāhita vā citta: ‘Samāhita cittan’ti pajānanti, asamāhita vā citta: ‘Asamāhita cittan’ti pajānanti, vimutta vā citta: ‘Vimutta cittan’ti pajānanti, avimutta vā citta: ‘Avimutta cittan’ti pajānanti. Seyyathāpi Udāyi, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse[7328] vā parisuddhe pariyodāte acche vā udakapatte saka mukhanimitta paccavekkhamāno: “Sakaika vā sakaikan”ti jāneyya: “Akaika vā akaikan”ti[7329] jāneyya. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā parasattāna parapuggalāna cetasā ceto paricca pajānanti sarāga vā citta: ‘Sarāga cittan’ti pajānanti, vītarāga vā citta: ‘Vītarāga cittan’ti pajānanti, sadosa vā citta: ‘Sadosa cittan’ti pajānanti, vītadosa vā citta: ‘Vītadosa cittan’ti pajānanti, samoha vā citta: ‘Samoha cittan’ti pajānanti, vītamoha vā citta: ‘Vītamoha cittan’ti pajānanti, sakhitta vā citta: ‘Sakhitta cittan’ti pajānanti, vikkhitta vā citta: ‘Vikkhitta cittan’ti pajānanti, mahaggata vā citta: ‘Mahaggata gata cittan’ti pajānanti, amahaggata vā citta: ‘Amahaggata cittan’ti pajānanti, sa-uttara vā citta: ‘Sa-uttara cittan’ti pajānanti, anuttara vā citta: ‘Anuttara cittan’ti pajānanti, samāhita vā citta: ‘Samāhita cittan’ti pajānanti, asamāhita vā citta: ‘Asamāhita cittan’ti pajānanti, vimutta vā citta: ‘Vimutta cittan’ti pajānanti, avimutta vā citta: ‘Avimutta cittan’ti pajānanti. Tatra ca pana me sāvakā bahū abhiññā vosānapāramippattā viharanti.

34. Puna ca para Udāyi, akkhatā mayā sāvakāna paipadā, yathāpaipannā me sāvakā anekavihita pubbenivāsa[7330] anussaranti, seyyathīda: “Ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsatimpi jātiyo tisampi jātiyo cattārīsamipi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe, anekepi savaṭṭavivaṭṭakappe: Amutra āsi evannāmo evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedi evamāyupariyanto, so tato cuto amutra udapādi, tatrāp āsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedi evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāra sa-uddesa anekavihita pubbenivāsa anussarati, seyyathāpi Udāyi, puriso sakamhā gāmā añña gāma gaccheyya, tamhā pi gāmā añña gāma gaccheyya, so tamhā gāmā saka yeva gāma paccāgaccheyya;[7331] tassa evam assa: “Aha kho sakamhā gāmā amu gāma agañchi, tatra eva aṭṭhāsi eva nisīdi eva abhāsi eva tuhī ahosi, tamhāpi gāmā amu  gāma agañchi, tatrāpi eva aṭṭhāsi eva nisīdi eva abhāsi eva tuhī ahosi. So’ mhi tamhā gāmā saka yeva gāma paccāgato”ti. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā anekavihita pubbe nivāsa anussaranti, seyyathīda: “Ekampi jāti dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo, jātisatampi jātisahassampi jātisatasahassampi, anekepi savaṭṭakappe anekepi vivaṭṭakappe, anekepi savaṭṭavivaṭṭakappe: Amutra āsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedi evamā evamāyupariyanto, so tato cuto amutra udapādi, tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedi evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāra sa-uddesa anekavihita pubbe nivāsa anussarati. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

35. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathāpainnā me sāvakā dibbena[7332] cakkhunā visuddhena atikkantamānusakena satte passanti: “Cavamāne upapajjamāne hīne paite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upapannā”ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanati: “Cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, seyyathāpass’ Udāyi dve agārā sadvārā, tattha cakkhumā puriso majjhe hito passeyya manusse gehe pavisante pi nikkhamante pi anusañcarante pi anuvicarante[7333] pi. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathāpaipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti: Cavamāne upapajjamāne hīne paite suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. Tatra ca pana me sāvakā bahu abhiññāvosānapāramippattā viharanti.

36. Puna ca para Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā āsavāna khayā[7334] anāsava cetovimutti paññāvimutti diṭṭhe va dhamme saya abhiññā sacchikatvā upasampajja viharanti. Seyyathāpi Udāyi, pabbatasakhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre hito passeyya sippisambuka pi sakkharakahalam pi macchagumbam pi carantam pi tiṭṭhantam pi; tassa evamassa: “Aya kho udakarahado accho vippasanno anāvilo, tatr’ ime sippisambukā pi sakkharakahalā pi macchagumbā pi carantipi tiṭṭhanti pī”ti. Evam eva kho Udāyi, akkhātā mayā sāvakāna paipadā, yathā paipannā me sāvakā āsavāna khayā anāsava ceto vimutti paññāvimutti diṭṭhe va dhamme saya abhiññā sacchikatvā upasampajja viharanti. Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti.

37. “Aya kho Udāyi, pañcamo dhammo yena mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharanti.

38. Ime kho Udāyi, pañca dhammā yehi mama sāvakā sakkaronti garukaronti mānenti pūjenti, sakkatvā garukatvā upanissāya viharantī”ti.                                                      

“Idamavoca Bhagavā, attamano Sakuludāyi paribbājako Bhagavato bhāsita abhinandī”ti.

~ Mahāsakuludāyi sutta sattama. ~

 

(M.78.) Samaamaṇḍikā sutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Uggāhamāno paribbājako Samaamaṇḍikāputto samayappavādake tindukācīre ekasālake[7335] Mallikāya ārāme paivasati mahatiyā paribbājakaparisāya saddhi timattehi paribbājakasatehi.

2. Atha kho Pañcakago thapati Sāvatthiyā nikkhami divādivassa Bhagavanta dassanāya. Atha kho Pañcakagassa thapatissa etadahosi: “Akālo kho tāva Bhagavanta dassanāya; paisallīno Bhagavā, manobhāvanīyānampi bhikkhūna asamayo dassanāya, paisallīnā manobhāvanīyā bhikkhū. Yannūnāha yena samayappavādako tindukācīro ekasālako Mallikāya ārāme yena Uggāhamāno paribbājako Samaamaṇḍikāputto tenupasakameyyan”ti? Atha kho Pañcakago thapati yena samayappavādako tindukāciro ekasālako Mallikāya ārāmo tenupasakami.

3. Tena kho pana samayena Uggāhamāno paribbājako Samaamaṇḍikāputto mahatiyā paribbājakaparisāya saddhi nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihita tiracchānakatha kathentiyā, seyyathīda: “Rājakatha corakatha mahāmattakatha senākatha bhayakatha yuddhakatha annakatha pānakatha vatthakatha (yānakatha) sayanakatha mālākatha gandhakatha ñātikatha gāmakatha nigamakatha nagarakatha janapadakatha itthikatha sūrakatha visikhākatha kumbhaṭṭhānakatha pubbapetakatha nānattakatha lokakkhāyika samuddakkhāyika itibhavābhavakatha iti vā. Addasā kho Uggahamāno paribbājako Samaamaṇḍikāputto Pañcakaga thapati dūrato va āgacchanta; disvāna saka parisa saṇṭhapesi: ‘Appasaddā bhonto hontu, mā bhonto saddamakattha; aya samaassa Gotamassa sāvako āgacchati, Pañcakago thapati. Yāvatā kho pana samaassa Gotamassa sāvakā gihī odātavasanā Sāvatthiya paivasanti, aya tesa aññataro Pañcakago thapati. Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app’ eva nāma appasadda parisa viditvā upasakamitabba maññeyyā’”ti. Atha kho te paribbājakā tuhī ahesu.

4. Atha kho Pañcakago thapati yena Uggāhamāno paribbājako Samaamaṇḍikāputto ten’ upasakami, upasakamitvā Uggāhamānena paribbājakena Samaamaṇḍikāputtena saddhi sammodi; sammodanīya katha sārāṇiya vītisāretvā ekamanta nisīdi. Ekamanta nisinna kho Pañcakaga thapati Uggāhamāno paribbājako Samaamaṇḍikāputto putto etadavoca:

5. “Catuhi kho aha thapati, dhammehi samannāgata purisapuggala paññāpemi[7336] sampannakusala paramakusala uttamapattipatta[7337] samaa ayojjha.[7338] Katamehi catuhi? Idha thapati na kāyena pāpaka kamma karoti, na pāpika vāca bhāsati, na pāpaka sakappa sakappeti, na pāpaka ājiva ājivati. Imehi kho aha thapati, catuhi dhammehi samannāgata purisapuggala paññāpemi sampannakusala paramakusala uttamapattipatta samaa ayojjhan”ti.

6. Atha kho Pañcakago thapati Uggahamānassa paribbājakassa Samaamaṇḍikāputtassa bhāsita n’ eva abhinandi, nappaikkosi; anabhinanditvā appaikkositvā uṭṭhāy’ āsanā pakkāmi: “Bhagavato santike etassa bhāsitassa attha ājānissāmi”ti.

7. Atha kho Pañcakago thapati yena Bhagavā ten’ upasakami; upasakamitvā Bhagavanta abhivādetvā ekamanta nisidi. Ekamanta nisinno kho Pañcakago thapati yāvatako ahosi Uggahamānena paribbājakena Samaamaṇḍikāputtena saddhi kathāsallāpo, ta sabba Bhagavato ārocesi. Eva vutte Bhagavā Pañcakaga thapati etadavoca:

8. Eva sante kho thapati daharo[7339] kumāro mando uttānaseyyako[7340] sampannakusalo bhavissati paramakusalo uttamapattipatto samao ayojjho, yathā Uggāhamānassa paribbājakassa Samaamaṇḍikāputtassa vacana. Daharassa hi thapati kumārassa mandassa uttānaseyyakassa ‘kāyo’ti pi na hoti, kuto pana kāyena pāpaka kamma karissati, aññatra phanditamattā?[7341] Daharassa hi thapati kumārassa mandassa uttānaseyyakassa ‘vācā’ti pi na hoti, kuto pana pāpika vāca bhāsissati, aññatra roditamattā?[7342] Daharassa hi thapati kumārassa mandassa uttānaseyyakassa ‘sakappo’ti pi na hoti, kuto pana pāpika sakappa sakappissati, aññatra vikujjitamattā?[7343] Daharassa hi thapati kumārassa mandassa uttānaseyyakassa ‘ājivo’ti pi na hoti, kuto pana pāpaka ājiva ājivissati, aññatra mātuthaññā?[7344] Eva sante kho thapati daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalā uttamapattipatto samao ayojjho, yathā Uggāhamānassa paribbājakassa Samaamaṇḍikāputtassa vacana. Catuhi kho aha thapati dhammehi samannāgata purisapuggala paññāpemi na c’ eva sampannakusala na paramakusala na uttamapattipatta samaa ayojjha, api c’ ima dahara kumāra manda uttānaseyyaka samadhiggayha[7345] tiṭṭhati. Katamehi catuhi? Idha thapati, na kāyena pāpaka kamma karoti, na pāpika vāca bhāsati, na pāpaka sakappa sakappeti, na pāpaka ājiva ājivati. Imehi kho aha thapati catuhi dhammehi samannāgata purisapuggala paññāpemi, na c’ eva sampannakusala na paramakusala na uttamapattipatta samaa ayojjha, api c’ ima dahara kumāra manda uttānaseyyaka samadhiggayha tiṭṭhati.

9. Dasa hi kho aha thapati dhammehi samannāgata purisapuggala paññāpemi sampannakusala paramakusala uttamapattipatta samaa ayojjha: “Ime akusalasīlā taha thapati veditabban”ti vadāmi. “Ito samuṭṭhānā[7346] akusalāsīlā taha thapati veditabban”ti vadāmi. “Idha akusalasīlā aparisesā nirujjhanti, taha thapati veditabban”ti vadāmi. “Eva paipanno akusalāna sīlāna nirodhāya paipanno hoti taha thapati veditabban”ti vadāmi.  “Ime kusalasīlā taha thapati veditabban”ti vadāmi. “Ito samuṭṭhānā kusalāsīlā taha thapati veditabban”ti vadāmi. “Idha kusalasīlā aparisesā nirujjhanti, taha thapati veditabban”ti vadāmi. “Eva paipanno kusalāna sīlāna nirodhāya paipanno hoti, taha thapati veditabban”ti vadāmi. “Ime akusalasakappā taha thapati veditabban”ti vadāmi. “Ito samuṭṭhānā akusalasakappā taha thapati veditabban”ti vadāmi. Idha akusalasakappā aparisesā nirujjhanti, taha thapati veditabban”ti vadāmi. “Eva paipanno akusalāna sakappāna nirodhāya paipanno hoti, taha thapati veditabban”ti vadāmi. “Ime kusalasakappā taha thapati veditabban”ti vadāmi. “Ito samuṭṭhānā kusalasakappā taha thapati veditabban”ti vadāmi. “Idha kusalasakappā aparisesā nirujjhanti, taha thapati veditabban”ti vadāmi. “Eva paipanno kusalāna sakappāna nirodhāya paipanno hoti, taha thapati veditabban”ti vadāmi.

10. Katame ca thapati akusalasīlā? Akusala kāyakamma, akusala vacīkamma, pāpako ājivo. Ime vuccanti thapati akusalasīlā. Ime ca thapati akusalasīlā ki samuṭṭhānā? Samuṭṭhānam pi nesa vutta: ‘Cittasamuṭṭhānā’ti ’ssa vacanīyā. Katama citta? Cittam pi hi bahu anekavidha nānappakāraka sacitta sarāga sadosa samoha. Ito samuṭṭhānā akusalasīlā. Ime ca thapati akusalasīlā kuhi aparisesā nirujjhanti? Nirodho pi nesa vutto: “Idha thapati bhikkhu kāyaduccarita pahāya kāyasucarita bhāveti, vacīduccarita pahāya vacīsucarita bhāveti, manoduccarita pahāya manosucarita bhāveti, micchā ājiva pahāya sammā ājivena jivika kappeti. Etth’ ete akusalasīlā aparisesā nirujjhanti. Katha paipanno ca thapati akusalāna sīlāna nirodhāya paipanno hoti? Idha thapati bhikkhū anuppannāna pāpakāna akusalāna dhammāna anuppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; uppannāna pāpakāna akusalāna dhammāna pahānāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; anuppannāna kusalāna dhammāna uppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; uppannāna kusalāna dhammāna hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati. Eva paipanno kho thapati akusalāna sīlāna nirodhāya paipanno hoti.

11. Katame ca thapati kusalasīlā? Kusala kāyakamma, kusala vacīkamma, ājīvapārisuddhi pi kho aha thapati sīlasmi vadāmi. Ime vuccanti thapati kusalasīlā. Ime ca thapati kusalasīlā ki samuṭṭhānā? Samuṭṭhānam pi nesa vutta: Cittasamuṭṭhānātissa vacanīyā. Katama citta? Cittam pi hi bahu anekavidha nānappakāraka, ya citta vītarāga vītadosa vītamoha. Ito samuṭṭhānā kusalasīlā. Ime ca thapati kusalasīlā kuhi aparisesā nirujjhanti? Nirodho pi nesa vutto: “Idha thapati bhikkhu sīlavā hoti no ca sīlamayo,[7347] tañ ca cetovimutti paññāvimutti yathābhūta pajānāti; yatth’ assa te kusalasīlā aparisesā nirujjhanti. Katha paipanno ca thapati kusalāna sīlāna nirodhāya paipanno hoti? Idha thapati bhikkhu anuppannāna pāpakāna akusalāna dhammāna anuppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; uppannāna pāpakāna akusalāna dhammāna pahānāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; anuppannāna kusalāna dhammāna uppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti, padahati; uppannāna kusalāna dhammāna hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati. Eva paipanno kho thapati kusalāna sīlāna nirodhāya paipanno hoti.

12. Katame ca thapati akusalasakappā? Kāmasakappo byāpādasakappo vihisāsakappo, ime vuccanti thapati akusalasakappā. Ime ca thapati akusalasakappā ki samuṭṭhānā? Samuṭṭhānam pi nesa vutta, saññāsamuṭṭhānāti’ ssa vacanīyā. Katamā saññā? Saññā pi hi bahu anekavidhā nānappakārikā kāmasaññā byāpādasaññā vihisāsaññā, ito samuṭṭhānā akusalakappā. Ime ca thapati akusalasakappā kuhi aparisosā nirujjhanti? Nirodhopi nesa vutto: Idha thapati bhikkhū vivicceva kāmehī vivicca akusalehī dhammehī savitakka savicāra vivekaja pitisukha pahamajhāna upasampajja viharati, etth’ ete akusalasakappā aparisesā nirujjhanti. Katha paipanno ca thapati akusalāna sakappāna nirodhāya paipanno hoti? Idha thapati bhikkhu anuppannāna pāpakāna akusalāna dhammāna anuppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; uppannāna pāpakāna akusalāna dhammāna pahānāya chanda janeti, vāyamati viriya ārabhati citta paggahāti, padahati; anuppannāna kusalāna dhammāna uppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti, padahati; uppannāna kusalāna dhammāna hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati. Eva paipanno kho thapati, akusalāna sakappāna nirodhāya paipanno hoti.

13. Katame ca thapati kusalasakappā? Nekkhammasakappo abyāpādasakappo avihisāsakappo; ime vuccanti thapati kusalasakappā. Ime ca thapati kusalasakappā ki samuṭṭhānā? Samuṭṭhānam pi nesa vutta, saññāsamuṭṭhānā ti ’ssa vacanīyā. Katamā saññā? Saññā pi hi bahu anekavidhā nānappakārikā nekkhammasaññā abyāpādasaññā avihisāsaññā; ito samuṭṭhānā kusalakappā. Ime ca thapati kusalasakappā kuhi aparisesā nirujjhanti? Nirodhopi nesa vutto: Idha thapati bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiyajhāna upasampajja viharati. Etth’ ete kusalasakappā aparisesā nirujjhanti. Katha paipanno ca thapati kusalāna sakappāna nirodhāya paipanno hoti? Idha thapati bhikkhu anuppannāna pāpakāna akusalāna dhammāna anuppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; uppannāna pāpakāna akusalāna dhammāna pahānāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; anuppannāna kusalāna dhammāna uppādāya chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati; uppannāna kusalāna dhammāna hitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti, vāyamati viriya ārabhati citta paggahāti padahati. Eva paipanno kho thapati kusalāna sakappāna nirodhāya paipanno hoti.

14. Katamehi cāha thapati dasahi dhammehi samannāgata purisapuggala paññāpemi sampannakusala paramakusala uttamapattipatta samaa ayojjha? Idha thapati bhikkhu asekhāya[7348] sammādiṭṭhiyā samannāgato hoti; asekhena sammāsakappena samannāgato hoti; asekhāya sammāvācāya samannāgato hoti; asekhena sammākammantena samannāgato hoti; asekhena sammā-ājīvena samannāgato hoti; asekhena sammāvāyāmena samannāgato hoti; asekhāya sammāsatiyā samannāgato hoti; asekhāya sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā samannāgato hoti. Imehi kho aha thapati dasahi dhammehi samannāgata purisapuggala paññāpemi sampannakusala paramakusala uttamapattipatta samaa ayojjhan”ti.

“Idamavoca Bhagavā. Attamano Pañcakago thapati Bhagavato bhāsita abhinandī”ti.

~ Samaamaṇḍikā sutta aṭṭhama. ~

 

(M.79.) Culasakuludāyisutta navama.

1. Eva me suta. Eka samaya Bhagavā Rājagahe viharati Veuvane Kalandakanivāpe. Tena kho pana samayena Sakuludāyi paribbājako Moranivāpe[7349] paribbājakārāme paivasati mahatiyā paribbājakaparisāya saddhi.

2. Atha kho Bhagavā pubbanhasamaya nivāsetvā pattacīvaram ādāya Rājagaha piṇḍāya pāvisi. Atha kho Bhagavato etadahosi: “Atippago kho tāva Rājagaha piṇḍāya caritu, yannūnāha yena Moranivāpo paribbājakārāmo yena Sakuludāyi paribbājako ten’ upasakameyyan”ti.

3~4. Atha kho Bhagavā yena Moranivāpo paribbājakārāmo ten’ upasakami. Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājaka parisāya saddhi nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihita tiracchānakatha kathentiyā, seyyathīda: Rājakatha corakatha mahāmattakatha senākatha bhayakatha yuddhakatha annakatha pānakatha vatthakatha sayanakatha mālākatha gandhakatha ñātikatha yānakatha gāmakatha nigamakatha  nagarakatha janapadakatha itthikatha sūrakatha visikhākatha kumbhaṭṭhānakatha pubbapetakatha nānattakatha lokakkhāyika samuddakkhāyika itibhavābhavakatha iti vā. Addasā kho Sakuludāyi paribbājako Bhagavanta dūratoca āgacchanta; disvāna saka parisa saṇṭhapesi: “Appasaddā bhonto hontu mā bhonto saddam akattha. Aya samao Gotamo āgacchati, appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādi, app’ eva nāma appasadda parisa viditvā upasakamitabba maññeyyā”ti. Atha kho te paribbājakā tuhī ahesu. Atha kho Bhagavā yena Sakuludāyi paribbājako ten’ upakami. Atha kho Sakuludāyi paribbājako Bhagavanta etad avoca: “Etu kho bhante Bhagavā; svāgata bhante Bhagavato. Cirassa kho bhante Bhagavā ima pariyāyam akāsi yadida idh’ āgamanāya; nisīdatu bhante Bhagavā, idam āsana paññattan”ti. Nisīdi Bhagavā paññatte āsane. Sakuludāyi pi kho paribbājako aññatara nīca āsana gahetvā ekamanta nisīdi. Ekamanta nisinna kho Sakuludāyi paribbājaka Bhagavā etad avoca: “Kāya nu’ ttha Udāyi, etarahi kathāya sannisinnā? Kā ca pana vo antarākathā vippakatā”ti?

5. Tiṭṭhat’ esā bhante kathā yāya maya etarahi kathāya sannisinnā. N’ esā bhante kathā Bhagavato dullabhā bhavissati pacchāpi savaṇāya. Yadāha bhante ima parisa anupasakanto[7350] homi, athāya parisā anekavihita tiracchānakatha kathentī nisinnā hoti. Yadā ca kho aha bhante, ima parisa upasakanto homi. Athāya parisā mama yeva mukha ullokentī[7351] nisinnā hoti: “Ya no samao Udāyi dhamma bhāsissati, ta no sossāmā”ti.[7352] Yadā pana bhante Bhagavā ima parisa upasakanto hoti, atha ahañ c’ eva ayañ ca parisā Bhagavato va mukha ullokentā nisinnā homa: “Ya no Bhagavā dhamma bhāsissati, ta sossāmā”ti.

6. “Tena h’ Udāyi, ta yev’ ettha paibhātu, yathā ma paibhāseyyā”ti. Purimāni bhante divasāni purimatarāni sabbaññu sabbadassāvī aparisesa ñāṇadassana paijānamāno: “Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhitan”ti. So mayā pubbanta ārabbha pañha puṭṭho samāno aññen’ añña paicari,[7353] bahiddhā katha apanāmesi.[7354] Kopañ ca dosañ ca appaccayañ[7355] ca pātvākāsi.[7356] Tassa mayha bhante, Bhagavanta yeva ārabbha pīti udapādi: “Aho nūna Bhagavā, aho nūna sugato, yo imesa dhammāna kusalo”ti. Ko pan’ eso Udāyi, sabbaññū sabbadassāvī aparisesa ñāṇadassana paijānamāno: “Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satata samita ñāṇadassana paccupaṭṭhitan”ti. Yo tayā pubbanta ārabbha pañha puṭṭho samāno aññen’ añña paicari, bahiddhā katha apanāmesi: “Kopañ ca dosañ ca appaccayañ ca pātvākāsī”ti? “Nigaṇṭho bhante Nātaputto”ti.

7. Yo kho Udāyi anekavihita pubbenivāsa anussareyya seyyathīda: “Ekam pi jāti dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo, dasa pi jātiyo vīsatim pi jātiyo tisam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo, jātisatam pi jātisahassam pi jātisatasahassam pi, aneke pi savaṭṭakappe aneke pi vivaṭṭakappe aneke pi savaṭṭavivaṭṭakappe; amutrāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedi evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedi evamāyupariyanno, so tato cuto idh’ ūpapanno”ti. Iti sākāra sa-uddesa anekavihita pubbenivāsa anussareyya, so vā ma pubbanta ārabbha pañha puccheyya, ta vā’ ha pubbanta ārabbha pañha puccheyya; so vā me pubbanta ārabbha pañhassa veyyākaraena citta ārādheyya, tassa vā’ ha pubbanta ārabbha pañhassa veyyākaraena citta ārādheyya. Yo kho Udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya: “Cavamāne upapajjamāne hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā parammaraṇā sugati sagga loka upannā”ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati: “Cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, so vā ma aparanta[7357] ārabbha pañha puccheyya. Ta vā’ ha aparanta ārabbha pañha puccheyya; so vā me aparanta ārabbha pañhassa veyyākaraena citta ārādheyya, tassa vā’ ha aparanta ārabbha pañhassa veyyākaraena citta ārādheyya. Api c’ Udāyi, tiṭṭhatu pubbanto tiṭṭhatu aparanto, dhamma te desessāmi: “Imasmi sati, ida hoti; imass’ uppādā ida upapajjati, imasmi asati, ida na hoti, imassa nirodhā ima nirujjhatī”ti.

8. Aha hi Bhante yāvatakam pi me iminā attabhāvena[7358] paccanubhūta,[7359] tam pi nappahomi iti sākāra sa-uddesa anussaritu. Kuto panāha anekavihita pubbenivāsa anussarissāmi seyyathīda: “Ekam pi jāti dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo, dasa pi jātiyo vīsatim pi jātiyo tisam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo, jātisatam pi jātisahassam pi jātisatasahassam pi, aneke pi savaṭṭakappe aneke pi vivaṭṭakappe, aneke pi savaṭṭavivaṭṭakappe; amutrāsi evannāmo evagotto evavaṇṇo evamāhāro eva sukhadukkhapaisavedi evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto evavaṇṇo evamāhāro evasukhadukkhapaisavedi evamāyupariyanto. So tato cuto idh’ ūpapanno ti. Iti sākāra sa-uddesa anekavihita pubbenivāsa anussarissāmi seyyathāpi Bhagavā. Aha hi bhante etarahi pasupisācakampi[7360] na passāmi, kuto panāha dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā[7361] micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissāmi seyyathāpi Bhagavā. Ya pana ma bhante Bhagavā evam āha: “Api c’ Udāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto, dhamma desessāmi, imasmi sati ida hoti, imass’ uppādā ida upapajjati, imasmi asati ida na hoti, imassa nirodhā ida nirujjhatī”ti. “Tañ ca pana me bhiyyosomattāya na pakkhāyati.[7362] Appeva nāmāha bhante sake ācariyake Bhagavato citta ārādheyya pañhassa veyyākaraenā”ti.

9. Kin ti pana te Udāyi sake ācariyake hotīta? Amhāka bhante sake ācariyake eva hoti: “Aya paramo vaṇṇo, aya paramo vaṇṇo”ti. Ya pana te eta Udāyi sake ācariyake eva hoti: “Aya paramo vaṇṇo, aya paramo vaṇṇo”ti. “Katamo so paramo vaṇṇo”ti? Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n’ atthi, so paramo vaṇṇo”ti. “Katamo pana so Udāyi vaṇṇo, yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n’ atthī”ti? “Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n’ atthi, so paramo vaṇṇo”ti.

10. “Dīghā pi kho te esā Udāyi phareyya.[7363] Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā n’ atthi, so paramo vaṇṇo”ti vadesi; tañ ca vaṇṇa na paññāpesi. Seyyathāpi Udāyi puriso eva vadeyya: “Aha yā imasmi janapade janapadakalyāṇī ta icchāmi ta kāmemī”ti. Tam ena eva vadeyyu: “Ambho purisa ya tva janapadakalyāṇi icchasi kāmesi, jānāsi ta janapadakalyāṇi: ‘Khattiyī vā Brāhmaṇī vā Vessī vā Suddī vā’ti? Iti puṭṭho: ‘No’ti vadeyya. Tam ena eva vadeyyu: “Ambho purisa ya tva janapadakalyāṇi icchasi kāmesi jānāsi, ta janapadakalyāṇi: ‘Eva nāmā eva gottā iti vā’ti, tam ena eva vadeyyu: ‘Ambho purisa ya tva janapadakalyāṇi icchasi kāmesi jānāsi, ta janapadakalyāṇi eva nāmā eva gottā iti vā’ti. ‘Dīghā vā rassā vā  majjhimā vā kāḷī vā sāmā[7364] vā maguracchavī[7365] vā’ti? Amukasmi gāme vā nigame vā nagare vā ti? Iti  puṭṭho: ‘No’ti vadeyya. Tam ena eva vadeyyu: ‘Ambho purisa ya tva na jānāsi na passasi, ta tva icchasi kāmesi ti? Iti puṭṭho: ‘Āmā’ti[7366] vadeyya. Ta ki maññasi Udāyi, nanu eva sante tassa purisassa appāṭihīraka[7367] bhāsita sampajjatī ti?[7368] Addhā[7369] kho bhante, eva sante tassa purisassa appāṭihīraka bhāsita sampajjatī ti? Evam eva kho Udāyi yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā n’ atthi, so paramo vaṇṇo ti vadesi, tañ ca vaṇṇa na paññāpesī ti.

11. “Seyyathāpi bhante mai veuriyo subho[7370] jātimā aṭṭhaso[7371] suparikammakato[7372] paṇḍukambale[7373]  nikkhitto[7374] bhāsati ca tapati ca virocati[7375] ca; eva vaṇṇo attā hoti arogo param maraṇā”ti.

12. Ta ki maññasi Udāyi? Yo vā mai veuriyo subho jātimā aṭṭhaso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; yo vā rattandhakāratimisāya[7376] kimi khajjopaako,[7377] imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāyam bhante, rattandhakāratimisāya kimi khajjopaako, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

13. Ta ki maññasi Udāyi? Yo vā rattandhakāratimisāya kimi khajjopaako, yo vā rattandhakāratimisāya telappadīpo,[7378] imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bhante, rattandhakāratimisāya telappadīpo, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

14. Ta ki maññasi Udāyi? Yo vā rattandhakāratimisāya telappadīpo, yo vā rattandhakāratimisāya mahā aggikkhandho,[7379] imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bhante, rattandhakāratimisāya mahā aggikkhandho, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

15. Ta ki maññasi Udāyi? Yo vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamaya[7380] viddhe vigatavalāhake deve[7381] osadhītārakā,[7382] imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yāya bhante rattiyā paccusasamaya viddhe vigata-valāhake deve osadhītārakā, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

16. Ta ki maññasi Udāyi? Yā vā rattiyā paccūsasamaya viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu’ posathe[7383] pannarase[7384] viddhe vigatavalāhake deve abhido[7385] aḍḍharattasamaya[7386] cando, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bhante tadahu’ posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamaya cando, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti?

17. Ta ki maññasi Udāyi? Yo vā tadahu’ posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamaya cando, yo vā vassāna pacchime māse saradasamaye[7387] viddhe vigatavalāhake deve abhido majjhantikasamaya[7388] suriyo, imesa ubhinna vaṇṇāna katamo ca vaṇṇo abhikkantataro ca paṇītataro cā ti. Yvāya bhante vassāna pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamaya suriyo, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

18. Ato[7389] kho te Udāyi, bahūhi bahutarā devā ye imesa candimasuriyāna ābhā nānubhonti,[7390] tyāha pajānāmi. Atha ca panāha na vadāmi: “Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na’ tthī”ti. Atha ca pana tva Udāyi: “Yvāya vaṇṇo kiminā khajjopaakena hīnataro ca patikiṭṭhataro[7391] ca, so paramo vaṇṇo ti vadasi, tañ ca vaṇṇa na paññāpesī”ti.

19. “Acchida[7392] Bhagavā katha? Acchida Sugato kathan”ti? Ki pana tva Udāyi eva vadasi: “Acchida Bhagavā katha, acchida Sugato kathan”ti? Amhāka bhante, sake ācariyake eva hoti: “Aya paramo vaṇṇo aya paramo vaṇṇo”ti. Te maya bhante Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā[7393] rittā tucchā[7394] aparaddhā ti.[7395]

 20. “Ki pan Udāyi atthi ekantasukho loko? Atthi ākāravatī[7396] paipadā ekantasukhassa lokassa sacchikiriyāyā”ti? Amhāka bhante sake ācariyake eva hoti: “Atthi ekantasukho loko, atthi ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti.

21. “Katamā pana sā Udāyi ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti? Idha bhante ekacco pāṇātipāta pahāya pāṇātipātā paivirato hoti, adinnādāna pahāya adinnādānā paivirato hoti, kāmesu micchācāra pahāya kāmesu micchācārā paivirato hoti, musāvāda pahāya musāvādā paivirato hoti, aññatara vā pana tapogua[7397] samādāya vattati, aya kho sā bhante, ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā ti.

22. Ta ki maññasi Udāyi? Yasmi samaye pāṇātipāta pahāya pāṇātipātā paivirato hoti, ekantasukhī vā tasmi samaye attā hoti sukhadukkhī cā ti? Sukhadukkhī bhante. Ta ki maññasi Udāyi, yasmi samaye adinnādāna pahāya adinnādānā paivirato hoti, ekantasukhī vā tasmi samaye attā hoti sukhadukkhī vā ti? Sukhadukkhī bhante. Ta ki maññasi Udāyi, yasmi samaye kāmesu micchācāra pahāya kāmesu micchācārā paivirato hoti, ekantasukhī vā tasmi samaye attā hoti sukhadukkhī vā ti? Sukhadukkhī bhante. Ta ki maññasi Udāyi, yasmi samaye musāvādāṁ pahāya musāvādā paivirato hoti, ekantasukhi vā tasmi samaye attā hoti sukhadukkhī vā ti? Sukhadukkhī bhante. Ta ki maññasi Udāyi, yasmi samaye aññatara tapogua samādāya vattati, ekantasukhī vā tasmi samaye attā hoti sukhadukkhī vāti? Sukhadukkhī bhante.

23. Ta ki maññasi Udāyi? “Api nu kho vokiṇṇasukhadukkha[7398] paipada āgamma ekantasukhassa lokassa sacchikiriyā hotī”ti? “Acchida Bhagavā katha, acchida Sugato kathan”ti? Ki pana tva  Udāyi eva vadesi: “Acchida Bhagavā katha, acchida Sugato kathan”ti. Amhāka bhante sake ācariyake eva hoti: “Atthi ekantasukho loko, atthi ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti. Te maya bhante Bhagavatā sake ācariyake samanuyuñjiyamānā samanugāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā ti.

24. “Ki pana bhante atthi ekantasukho loko? Atthi ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti? “Atthi kho Udāyi ekantasukho loko, atthi ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti.

25. “Katamā pana sā bhante ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti? Idh’ Udāyi  bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahamajjhāna upasampajja viharati. Vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiyajjhāna upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno sukhañ ca kāyena paisavedeti. Yan ta ariyā ācikkhanti: ‘Upekkhako satimā sukhavihārī’ti ta tatiyajjhāna upasampajja viharati. Aya kho sā Udāyi ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāyā”ti. Na kho sā bhante ākāravatī paipadā ekantasukhassa lokassa sacchikiriyāya. Sacchikato hi’ ssa bhante ettāvatā ekantasukho loko hotī’ti. Na khvāssa Udāyi ettāvatā ekantasukho loko sacchikato hoti; ākāravatī tveva sā paipadā ekantasukhassa lokassa sacchikiriyāyā’ti.

26. Eva vutte Sakuludāyissa paribbājakassa parisā unnādinī uccāsadda mahāsaddā ahosi: “Ettha maya anassāma[7399] sācariyakā;[7400] ettha maya anassāma sācariyakā, na maya ito bhiyyo uttaritara pajānāmāti. Atha kho Sakuludāyissa paribbājako te paribbājake appasadde katvā Bhagavanta etad avoca:

27. “Kittāvatā pan’ assa bhante ekantasukho loko sacchikato hotī”ti? “Idh’ Udāyi bhikkhū sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catutthajjhāna upasampajja viharati. Yāvatā devatā ekantasukha loka uppannā tāhi devatāhi saddhi santiṭṭhati sallapati[7401] sākaccha samāpajjati.[7402] Ettāvatā khvāssa Udāya, ekantasukho loko sacchikato hotī”ti.

28. “Etassa nūna[7403] bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū Bhagavati brahmacariya carantī”ti? “Na kho Udāyi, etassa ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariya caranti. Atthi kho Udāyi, aññe va dhammā uttaritarā ca paṇītatarā ca, yesa sacchikiriyāhetu bhikkhū mayi brahmacariya carantī”ti. “Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca, yesa sacchikiriyāhetu bhikkhū Bhagavati brahmacariya carantī”ti?

29~36. Idh’ Udāyi Tathāgato loke uppajjati, araha sammāsambuddho vijjācaraasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussāna Buddho Bhagavā so ima loka sadevaka samāraka sabrahmaka sassamaabrāhmai paja sadevamanussa saya abhiññā sacchikatvā pavedeti, so dhamma deseti: ādikalyāṇa majjhekalyāṇa pariyosānakalyāṇa sāttha sabyañjana kevalaparipuṇṇa parisuddha brahmacariya pakāseti.Ta dhamma suṇāti.

Gahapati vā gahapatiputto vā aññatarasmi vā kule paccājāto, so ta dhamma sutvā Tathāgate saddha pailabhati. So tena saddhāpailābhena samannāgato itipaisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayida sukara agāra ajjhāvasatā ekantaparipuṇṇa ekantaparisudda sakhalikhita brahmacariya caritu, yannūnāha kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajeyyanti. So aparena samayena appa vā bhogakkhandha pahāya mahanta vā bhogakkhandha pahāya appa vā ñātiparivaṭṭa pahāya mahanta vā ñātiparivaṭṭa pahāya kesamassu ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriya pabbajati. So eva pabbajito samāno bhikkhūna sikkhāsājivasamāpanno pāṇātipāta pahāya pāṇātipātā paivirato hoti, nihitadaṇḍo nihitasattho lajji dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādāna pahāya adinnādānā paivirato hoti, dinnādāyī dinnapāṭikakhī athenena sucibhūtena attanā viharati. Abrahmacariya pahāya brahmacārī hoti, ārācārī virato methunā gāmadhammā. Musāvāda pahāya musāvādā paivirato hoti, saccavādī saccasandho theto paccayiko avisavādako lokassa. Pisuna vāca pahāya pisunāya vācāya paivirato hoti, ito sutvā na amutra akkhātā imesa bhedāya, amutra vā sutvā na imesa akkhātā amūsa bhedāya, iti bhinnāna vā sandhātā sahitāna vā anuppadātā, samaggārāmo samaggarato samagganandi samaggakarai vāca bhāsitā hoti. Pharusa vāca pahāya pharusāya vācāya paivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayagamā porī bahujanakantā bahujanamanāpā, tathārūpa vāca bhāsitā hoti. Samphappalāpa pahāya samphappalāpā paivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavati vāca bhāsitā kālena sāpadesa pariyantavati atthasahita.

So bījagāmabhūtagāmasamārambhā paivirato hoti. Ekabhattiko hoti rattuparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paivirato hoti. Mālāgandhavilepanadhāraamaṇḍanavibhūsanaṭṭhānā paivirato hoti. Uccāsayanamahāsayanā paivirato hoti. Jātarūparajatapaiggahanā paivirato hoti āmakadhaññapaiggahanā paivirato hoti. Āmakamasapaiggahanā paivirato hoti. Itthikumārikapaiggahanā paivirato hoti. Dāsidāsapaiggahanā paivirato hoti. Ajeakapaiggahanā paivirato hoti. Kukkuasūkarapaiggahanā paivirato hoti. Hatthigavāssavaavāpaiggahanā paivirato hoti. Khettavatthupaiggahanā paivirato hoti. Dūteyyapahīnagamanānuyogā paivirato hoti. Kayavikkayā paivirato hoti. Tulākūṭakasakuamānakūṭā paivirato hoti. Ukkoanavañcananikatisāciyogā paivirato hoti. Chedanavadhabandhanaviparāmosaālopasahasākārā paivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhi sakuo yena yeneva eti, sapattabhārova eti. Evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. Yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhatta anavajjasukha paisavedeti.

So cakkhunā rūpa disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena cakkhundriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati cakkhundriya,cakkhundriyesavara āpajjati.

So sotena sadda sutvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena sotendriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati sotendriya, sotendri yesavara āpajjati.

So ghānena gandha ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena ghānendriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati ghānendriya, ghānendri yesavara āpajjati.

So jivhāya rasa sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena jivhendriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati jivhendriya, jivhendriye savara āpajjati.

So kāyena phoṭṭhabba phūsitvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena kāyendriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu, tassa savarāya paipajjati, rakkhati kāyendriya, kāyendriye savara āpajjati.

So manasā dhamma viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraamena manendriya asavuta viharanta abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyu,tassa savara paipajjati,rakkhati manendriya,manendriye savara āpajjati. So iminā ariyena indriyasavarena samannāgato ajjhatta abyāsekasukha paisavedeti

So abhikkante paikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saghāṭipattacīvaradhārae sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate hite nisinne sutte jāgarite bhāsite tuhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasavarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivitta senāsana bhajati. Arañña rukkhamūla pabbata kandara giriguha susāna vanapatta abbhokāsa palālapuñja. So pacchābhatta piṇḍapātapaikkanto nisīdati pallaka ābhujitvā uju kāya panidhāya, parimukha sati upaṭṭhapetvā.

37. So abhijjha loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya citta parisodheti. Byāpādapadosa pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā citta parisodheti, thīnamidda pahāya vigatatīnamiddo viharati ālokasaññi sato sampajāno. Thīnamiddā citta parisodheti, uddhaccakukkucca pahāya anuddhato viharati ajjhatta vūpasantacitto. Uddhaccakukkuccā citta parisodheti. Vicikiccha pahāya tiṇṇavicikiccho viharati akathakathi kusalesu dhammesu. Vicikicchāya citta parisodheti. So ime pañca nīvarae pahāya cetaso upakkilese paññāya dubbalīkarae, vivicceva kāmehi vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha pahama jhāna upasampajja viharati. Ayampi kho Udāyi, dhammo uttarītaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariya caranti.

38~40. Puna ca para Udāyi, bhikkhu vitakkavicārāna vūpasamā ajjhatta sampasādana cetaso ekodibhāva avitakka avicāra samādhija pītisukha dutiya jhāna upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paisavedeti. Yanta ariyā ācikkhanti: upekkhako satimā sukhavihārī ti ta tatiya jhāna upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassāna atthagamā adukkha asukha upekkhāsatipārisuddhi catuttha jhāna upasampajja viharati. Ayampi kho udāyi, dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariya caranti.

41. So eva samāhite citte parisuddhe pariyodāte anagae vigatupakkilese mudubhūte kammaniye hite āneñjappatte pubbe nivāsānussatiñāṇāya citta abhininnāmeti. So anekavihita pubbenivāsa anussarati, seyyathīda: ekampi jāti dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tisampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi savaṭṭakappe anekepi vivaṭṭakappe anekepi savaṭṭavivaṭṭakappe amutrāsi evannāmo evagotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedi evamāyupariyanto. So tato cuto amutra udapādi tatrāpāsi evannāmo evagotto eva vaṇṇo evamāhāro eva sukhadukkhapaisavedi evamāyupariyanto. So tato cuto idhūpapanno ti. Iti sākāra sauddesa anekavihita pubbenivāsa anussarati, ayampi kho udāyi dhammo uttarītaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariya caranti.

42. So eva samāhite citte parisuddhe pariyodāte anagae vigatūpakkilese mudubhūte kammaniye hite āneñjappatte sattāna cūtupapātañāṇāya citta abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne upapajjamāne, hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Ime vata bhonte sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyāna upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāya duggati vinipāta niraya upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyāna anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugati sagga loka upannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, ayampi kho udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariya caranti.

43. So eva samāhite citte parisuddhe pariyodāte anagae vigatupakkilese mudubhūte kammaniye hite āneñjappatte āsavāna khayañāṇāya citta abhininnāmeti. So ida dukkhanti yathābhūta pajānāti. Aya dukkhasamudayoti yatābhūta pajānāti. Aya dukkhanirodhoti yatābhūta pajānāti. Aya dukkhanirodhagāmiṇīpaipadāti yathābhūta pajānāti, ime āsavāti yathābhūta pajānāti. Aya āsavasamudayoti yathābhūta pajānāti. Aya āsavanirodhoti yathābhūta pajānāti. Aya āsavanirodhagāminīpaipadāti yathābhūta pajānāti.

44. Tassa eva jānato evam passato kāmāsavā pi citta vimuccati. Bhavāsavā pi citta vimuccati. Avijjāsavā pi citta vimuccati. Vimuttasmi vimuttam iti ñāṇa hoti: Khīṇā jāti, vusita brahmacariya, kata karaṇīya, nāpara itthattāyāti pajānāti. Aya kho Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyā hetu bhikkhū mayi brahmacariya caranti. Ime kho Udāyi, dhammā uttaritarā ca paṇītatarā ca yesa sacchikiriyā hetu bhikkhū mayi brahmacariya carantī”ti.

45. Eva vutte Sakuludāyi paribbājako Bhagavanta etad avoca: “Abhikkanta bhante, abhikkanta bhante. Seyyathāpi bhante, nikkujjita vā ukkujjeyya, paiccanna vā vicareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjota dhāreyya cakkhumanto rūpāni dakkhintī ti. Evam eva Bhagavatā anekapariyāyena dhammo pakāsito. Esāha bhante, Bhagavanta saraa gacchāmi dhammañca bhikkhusaghañca. Labheyyāha bhante, Bhagavato santike pabbajja, labheyya upasampadan”ti.

46. Eva vutte Sakuludāyissa paribbājakassa parisā Sakuludāyi paribbājaka etadavoca: “Mā bhava Udāyi, samae Gotame brahmacariya cari; mā bhava Udāyi, ācariyo hutvā antevāsīvāsa[7404] vasi. Seyyathāpi nāma maṇīko[7405] hutvā uddekaniko[7406] assa. Eva sampadam[7407] eta bhoto Udāyissa bhavissati. Mā bhava Udāyi samae Gotame brahmacariya cari; mā bhava Udāyi ācariyo hutvā antevāsīvāsa vasī”ti. Iti h ida Sakuludāyissa paribbājakassa parisā Sakuludāyi paribrabājaka antarāyam akāsi Bhagavati brahmacariye”ti.

~ Culasakuludāyisutta navama. ~

 

(M.80.) Vekhanassasutta

1. Eva me suta. Eka samaya Bhagavā Sāvatthiya viharati Jetavane Anāthapiṇḍikassa ārāme.

2. Atha kho Vekhanasso paribbājako yena Bhagavā ten’ upasakami, upasakamitvā Bhagavatā saddhi sammodi, sammodanīya katha sārāṇīya vītisāretvā ekamanta aṭṭhāsi. Ekamanta hito kho Vekhanasso paribbājako Bhagavato santike udāna udānesi: “Aya paramo vaṇṇo, aya paramo vaṇṇo”ti! Ki pana tva Kaccāna eva vadesi: “Aya paramo vaṇṇo, aya paramo vaṇṇo”ti? “Katamo Kaccāna so paramo vaṇṇo”ti? “Yasmā bho Gotama vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na’ tthi, so paramo vaṇṇo”ti. “Katamo pana so Kaccāna vaṇṇo yasmā vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā na’ tthī”ti? “Yasmā bho Gotama vaṇṇā añño vaṇṇo uttarītarovā paṇītataro vā na’ tthi, so paramo vaṇṇo”ti.

3~11. Dīghā pi kho te esā Kaccāna phareyya. Yasmā bho Gotama vaṇṇā añño vaṇṇo uttarītaro vā paitataro vā na’ tthi, so paramo vaṇṇo ti vadesi; tañ ca vaṇṇa na paññāpesi. Seyyathāpi Kaccāna puriso eva vadeyya: “Aha yā imasmi janapade janapadakalyāṇī, ta icchāmi ta kāmemī”ti. Tam ena eva vadeyyu: Ambho purisa, ya tva janapadakalyāṇi icchasi kāmesi, jānāsi tva janapadakalyāṇī: Khattiyi vā brāhmaṇī vā vessī vā suddi vā ti? Iti puṭṭho no ti vadeyya. Tam ena vadeyyu: Ambho purisa, ya tva janapadakalyāṇi icchasi kāmesi, janāsi ta janapadakalyāṇi: Eva nāmā eva gottā iti cā ti. Tam ena vadeyyu: Ambho purisa, ya tva janapada kalyāṇi icchasi kāmesi, jānāsi ta janapadakalyāṇi eva nāmā eva gottā iti cā ti. Dīghā vā rassā vā majjhamā vā kāḷi vā sāmā vā maguracchavī vā ti? Amukasmi gāme vā nigame vā nagare vā ti? Iti pūṭṭho no ti vadeyya. Tam ena eva vadeyyu: ambho purisa, ya tva na jānāsi na passasi, ta tva icchasi kāmesī ti? Iti puṭṭho āmāti vadeyya. Ta ki maññasi Kaccāna? Nanu eva sante tassa purisassa appāṭihīrakata bhāsita sampajjatī ti? Addhā kho bho Gotama eva sante tassa purisassa appāṭihirakata bhāsita sampajjatī ti. Evam eva kho tva Kaccāna, yasmā bhante, vaṇṇā añño vaṇṇo uttarītaro vā paṇītataro vā na’ tthi, so paramo vaṇṇo ti vadesi, tañ ca vaṇṇa na paññāpesī ti.

Seyyathāpi bho Gotama mai veuriyo subho jātimā aṭṭhaso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; eva vaṇṇo attā hoti arogo param maraṇā ti.

Ta ki maññasi kaccāna? Yo vā mai veuriyo subho jātimā aṭṭhaso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; yo vā rattandhakāratimisāya kimi khajjopaako, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama rattandhakāratimisāya kimi khajjopaako, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā rattandhakāratimisāya kimi khajjopaako, yo vā rattandhakāratimisāya telappadīpo, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya ho Gotama rattandhakāratimisāya telappadīpo, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā rattandhakāratimisāya telappadīpo yo vā rattandhakāratimisāya mahā aggikkhandho, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama, rattandhakāratimisāya mahā aggikkhandho, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccusasamaya viddhe vigatavalāhake deve osadhītārakā, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama rattiyā paccusasamaya viddhe vigatavalāhake deve osadhītārakā, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi maññasi Kaccāna? Yā vā rattiyā paccūsasamaya viddhe vigatavalāhake deve osadītārakā, yo vā tadahu’ posathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamaya cando, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotamo tadahu’ posathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamaya cando, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ta ki maññasi Kaccāna? Yo vā tadahu’ posathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattisamaya cando, yo vā vassāna pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamaya suriyo, imesa ubhinna vaṇṇāna katamo vaṇṇo abhikkantataro ca paṇītataro cā ti? Yvāya bho Gotama vassāna pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamaya suriyo, aya imesa ubhinna vaṇṇāna abhikkantataro ca paṇītataro cā ti.

Ato kho te Kaccāna, bahūhi bahutarā devā ye imesa candimasuriyāna ābhā nānubhonti; tyāha pajānāmi. Atha ca panāha na vadāmi: yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na’ tthi ti. Atha ca pana tva Kaccāna yvāya vaṇṇo kiminā khajjopaakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadesi, tañ ca vaṇṇa na paññāpesi.

12. Pañca kho ime Kaccāna kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā; kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasahitā rajanīyā. Ime kho Kacchāna pañca kāmaguṇā.

13. Ya kho Kaccāna ime pañca kāmague paicca uppajjati sukha somanassa, ida vuccati kāmasukha. Iti kāmehi kāmasukha kāmasukhā kāmaggasukha tattha aggam akkhāyatī ti.

14. Eva vutte Vekhanasso paribbājako Bhagavanta etadavoca: “Acchariya bho Gotama, abbhuta bho Gotama. Yāva subhāsitañ c’ ida bhotā Gotamena: Kāmehi kāmasukha, kāmasukhā kāmaggasukha tattha aggam akkhāyatī”ti. Dujjāna[7408] kho eta Kaccāna, tayā aññadiṭṭhikena  aññakhantikena aññarucikena aññatrayogena aññathācariyakena[7409] kāma vā kāmasukha vā kāmaggasukha vā. Ye kho te Kaccāna bhikkhū arahanto khīṇāsavā vusitavanto katakaraiyā ohitabhārā anuppattasadatthāparikkhīṇabhavasayojanā sammadaññāvimuttā, te kho eta jāneyyu: Kāma vā kāmasukha vā kāmaggasukha vā ti.

15. Eva vutte Vekhanasso paribbājako kupito anattamano Bhagavanta yeva khusento[7410] Bhagavanta yeva vamhento[7411] Bhagavanta yeva vadamāno: “Samao ca Gotamo pāpito bhavissati”ti. Bhagavanta etadavoca: “Evam eva pan’ idh’ eke samaabrāhmaṇā ajānantā pubbanta, apassantā aparanta,[7412] atha ca pana: Khiṇā jāti, vusita brahmacariya, kata karaiya nāpara itthāttāyā”ti. Paijānanti: “Tesam ida bhāsita hassaka[7413] yeva sampajjati,[7414] nāmaka[7415] yeva sampajjati, rittaka yeva sampajjati, tucchaka[7416] yeva sampajjatī”ti.

16. Ye kho te Kaccāna, samaabrāhmaṇā ajānantā pubbanta, apassantā aparanta: “Khīṇā jāti, vusita brahmacariya, kata karaṇīya nāpara itthattāyāni pajānāmā”ti paijānanti; tesa so yeva sahadhammiko niggaho[7417] hoti. Api ca Kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaho amāyāvī[7418] ujjujātiko:[7419] “Aham anusāsāmi, aha dhamma desemi, yathānusiṭṭha[7420] tathā paipajjamāno[7421] na cirass’ eva sāmaññeva ñassati, sāma dakkhī”ti.[7422] Eva kira sammā bandhanā vippamokkho[7423] hoti yadida avijjābandhanā. Seyyathāpi Kaccāna daharo kumāro mando[7424] uttānaseyyako kaṇṭhapañcamehi[7425] bandhanehi baddho[7426] assa suttabandhanehi, tassa vuddhim anvāya[7427] indriyāna paripākam[7428] anvāya tāni bandhanāni mucceyyu; so mokkho’ mhī”ti kho jāneyya no ca bandhana. Evam eva kho Kaccāna, etu viññū puriso asaho amāyāvi ujjujātiko: “Aham anusāsāmi, aha dhamma desemi; yathānusiṭṭha tathā paipajjamāno na cirass’ eva sāmañ ñeva ñassati, sāma dakkhī”ti. Eva kira sammā bandhanā vippamokkho hoti yadida avijjābandhanā”ti.

17. Eva vutte, Vekhanasso paribbājako Bhagavanta etadavoca: “Abhikkanta bho Gotama, abhikkanta bho Gotama,seyyathāpi bho Gotama nikkujjita vā ukkujjeyya, paicchanna vā vīvareyya,mūḷhassa vā magga ācikkheyya andhakāre vā telapajjota dhāreyya, cakkhumanto rūpāni dakkhintī ti, evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāha bhavanta Gotama saraa gacchāmi dhammañca bhikkhusaghañca. Upāsaka ma bhava Gotamo dhāretu ajjatagge pāṇupeta saraagatan”ti.

~ Vekhanassasutta dasama  ~

 



[1] pre. To stay, abide, dwell, sojourn; living. 居住或生活。

[2] amantesi aor. To call, address, speak to, invite, consult. 他向對方稱呼。

[3] Paissuati: aor. To assent, promise, agree; replied. 們答覆了。

[4] Sabba: adj. Whole, entire; all, every. / + dhamma: m./ nt. Constitution. / + mūla: nt. Root; origin, source, foundation. /      + pariyaya:  Discussion, instruction, method (of teaching), discourse on, representation of. / =

A discourse on the root of all things. 全部根本法门。

[5] caus, fut. To point out, indicate, show; set forth, preach, teach; confess. 我将教导。

[6] imper. To hear; you listen. 你們聽。                                                                         

[7] adv. Well, thoroughly.

[8] Mano & manas: nt. Mind, thought. / + karoti: imper. To fix the mind intently, to bear in mind, take to heart, ponder, think upon, consider, recognize. / = Suahi sadhukam manasikaroti: Harken and pay attention. 你们在心里思惟。

[9] fut. To speak, to say, to speak to, to call; I shall say. 我将说。

[10] adj. One who has not heard, ignorant; untaught. 無知的。/

> as + sutavat: vat. adj./ m. One who is learned in religious knowledge. 精通宗教的智慧。/

(P) [suta + vant] suta: pp. Heard; ‘Received through inspiration or revelation;’ leaned; taught. 没有受教育的。

[11]  One-of-the-many-folk; an ordinary, average person. 廣大的人們;平凡的人們,普通的人們。

[12] adj./ nt. Noble, distinguished. 優秀的。/ Ariyanam adassavin: Not recognizing the Noble Ones. 沒有認知聖者。

[13] A + dassavi > dassavin: in./ adj. Full of insight, seeing, perceiving, taking notice of. 洞察力,察覺,注意的。

/ = No regard. 不把它看作。(没看见的人)

[14] A + kovido: adj. One who is in the possession of right wisdom, with ref. Either to dhamma, magga, or ariyasaccani.

擁有裁判。 / = Unskilled. 不熟练的或拙劣的。/ Ariyadhammassa akovido: Ignorant of true wisdom. 無知的。

[15] pp. Not trained; undisciplined. 無训练的或無修养的。/ > Vinita: pp. Led, trained, educated. 引導,訓練,培養。

[16] Sappurianam > [sat + purisa]:  A good, worthy man; for true men. 傑出人物,對於真實的人。(真人)

[17] f. As earth. 地。

[18] pre. To recognize, perceive, know, to be aware of. 他察覺或意识到。

[19] pre. To think, to be of opinion, to imagine, to deem; he conceives (himself as). 他構想出或設想。

[20] 1p. To be mine. 我的。

[21] pre. To rejoice at, find pleasure in, approve of, be pleased or delighted with. 取樂。

[22] Pariññata: pp. Well understood, thoroughly known. / + a: He has not understood. 他不明白。

[23] pre. To speak, say, tell; I say. 我说。

[24] Āpa & apo: nt. Water. 水。

[25] Teja & tejo: nt. “Sharpness,” heat, flame, fire, light. 火。

[26]  Weaving; air.

[27] pp. Grown, become; born, produced; nature as the result of becoming; beings. 生命。(众生)

[28]  A god, a divine being. 天人。

[29] m./ f. The supreme Lord of men, only mentioned in one formula together with Inda & Brahma; the lord of creation.

造物主。

[30] Brahma & brahma: The supreme good; the brahman. 婆罗门。(梵天)

[31] adj./ nt. Shining, brilliant, radiant, of a class of gods in the Brahma heavens “the radiant gods;”

the gods of Streaming Radiance. 遍光天或光阴天。

[32] Subha + kiṇṇa: The lustrous devas, a class of devas; the gods of Refulgent Glory. 限净天或少净天。

[33]  The gods of Great Fruit. 广福天或广果天。

[34] nt./ adj. A Load or Master of; the Overlord. 征服主。

[35] Ākasa + anañca + ayatana: The sphere or plane of the infinity of space, the “space-infinity-plane,” the sphere of unbounded space; the base of infinite space. 無邊虛空處天或空無邊處天。

[36] Viññaa + anañca + ayatana: Infinitude (-sphere) of life-force or mind-matter; the base of infinite consciousness.

無邊識覺處天或識無邊處天。

[37] Ākiñcañña + ayatana: Realm or sphere of nothingness; the base of nothingness. 無所有處天。

[38] Neva + sañña + na + sañña + ayatana: (being) neither perception nor non-perception;

the base of neither-perception-nor-non-perception. 非有知覺非無知覺處或非想非非想處天。

[39]  The seen. 看。

[40] pp. The heard. 聽。

[41]  Thought, supposed, imagined; the sensed. 感覺。

[42] pp. Apperceived, (re) cognized, understood, cogitated, learned. 認知。(

[43] nt. Unity. 單一性。(單獨)

[44] nt. m. Diversity, variety, manifoldness, multiformity, distraction. 多樣性。(多種)

[45] adj. Whole, entire; all, every. 全部。

[46] nt. To blow; cooling. 涅槃。

[47] Sekha & sekkha:  Belonging to training, in want of training, imperfect; a learner. 学習者。

[48] Ap + patta: Not obtained; not yet  reached. 没有抵達的。/ +

manasa: nt. Intention, purpose, mind (as active force), mental action.

[49] Yoga + kkhema: Peace from bondage; uttermost safety; release from the attachments. 從束缚中解脱。

[50] Pattheti: ppr. To wish for, desire, pray for, request, long for; to aspiring. 熱往的或響往的

[51] pre. To know by experience, to know fully or thoroughly, to recognise, know of, to be conscious or aware of. 他知道。

[52] aor. + Ma: He should not conceive. 他不設想。/

To think, to be of opinion, to imagine, to deem; he conceives (himself as). 他構想出或設想。

[53] adj. Knowable, perceivable, to be known (accurately); he may fully  understand. 他完全地明白。

[54] Khia: pp. Destroyed, exhausted, removed, wasted, gone. 毀壞,抽完,汲幹。/ >

khiyati: To be exhausted, to waste away, to become dejected, to fall away from. 使沮喪。/ =

Khinasava: One whose asavas are destroyed; taints destroyed. 毒素的消滅。

[55] ger. Lived. 居住。/

Vusitava: vant. adj. One who has reached perfection (in chaste living), who has lived ‘the life.’ 住在梵行裏。

[56] Kata: pp. Done, worked, made. / + karaiya: fpp. Done what had to be done. 所作皆办或应该要作的已经作了。/

One who has done all that could be done, one who is in the state of perfection (an Arahant).

[57] Ohita: pp. Put down into, laid down, taken off, relieved. 解除。/ > odahati: To put down, to put in./ > (Sk) dha, dadh. ‘Put.’ / + bhara:  Anything to carry, a load. 擔子,負擔。/ = Who has laid down the burden. 放下重擔。

[58] Anuppatta & anupatta: pp. Having attained, received, got to, reached. 達到,獲得,收到,接到。/ >

anupapuati: To reach, attain, get to./ + sadattha [sat + attha]: The highest good, Ones own good. / =

Reached the true goal. 抵達真理的终点。

[59] Parikkhia: pp. Exhausted, wasted, decayed. 耗盡,使消耗,使腐爛。/ > parikkhiyati: To go ruin, to be wasted or exhausted. 使毀滅,使抽完。/ > (Sk) kùi, kùi. ‘Destroy.’ 毀壞。/ + bhava: pp. Rebirth, existence. 再生,存在。/ + samyojana: nt. Bond, fetter. 束縛,腳鏈。/ = Bhavasamyojana: The fetter of rebirth. 再生的束縛。/ =

Destroyed the fetters of being. 毁滅存在的束缚。

[60] Samma + d + añña > añña: f. Knowledge, recognition, perfect knowledge, philosophic insight. 認知,哲學的眼光。/

> (P) [a + jña] / > (Sk) jña. ‘Know.’ / = Having understood perfectly. 徹底地知道。

[61] pp. Freed, released, intellectually emancipated; liberated. 解除或释放。

[62]  Waste, destruction, consumption. 消滅或毁壞。

[63]  Passion or lust. 貪。

[64] Vita + raga: Passionless; without lust. / + tta: ?? / = 没有貪的狀態或離開貪的狀態

[65]  Anger, ill-will, evil intention, wickedness, corruption, malice, hatred; hate. 憎恨。

[66]  Stupidity, dullness of mind & soul, delusion, bewilderment, infatuation. 迷惑。

[67] Samma + sambuddha: Perfectly enlightened, a universal Buddha; accomplished and fully enlightened. 滿覺悟的人。

[68] Nandi & nandi: f. Joy, enjoyment, pleasure, delight in. 快樂,以什麽爲樂。

[69] That delight is the root of suffering. 苦的根本。= 欲樂是苦的根本。

[70] ger. To know, to find./ > (Sk) vid. Know.’ / = Understood. 明白了。

[71] That with being (as condition) there is birth. 導致再生

[72] Has come to be there is ageing and death. 導致老和死。

[73] Tasma: pron. From./ + iti: emp. Thus./ + ha: emp. Hey, oh, hallo. 表示驚喜或疑慮。/ = adv. Therefore. 因此或所以。

[74] f. Drought, thirst; Craving, hunger for, excitement. 乾旱,渴望,刺激。

[75]  Waning, fading away, cleansing, purifying; emancipation. 衰微,消退,淨化,使潔淨;脫離。

[76]  Oppression, suppression; destruction, cessation. 壓迫,鎮壓;破壞,停止。

[77]  Abandoning, giving up, renunciation. 放棄,廢棄;丟出或吐出。

[78]  Giving up, forsaking; rejection, renunciation; relinquish. 拋棄;嘔吐,放棄;作罢或放松。

[79] adj. Nothing higher; without a superior, incomparable, second to none, unsurpassed, excellent, preeminent.

沒有較高的,無比的,沒有第二的,卓越的,出色的,顯著的。

[80] Samma + sambodhi: Perfect enlightenment, supreme Buddhaship.

[81] pp. One who has come to the realization of the highest wisdom, fully-awakened, attained Buddhahood, realizing, enlightened.

[82] A discourse on the restraint of all the taints. 防護一切毒素的法門。

[83] ppr. To know. 知道。

[84] ppr. To see; to recognise, realise, know. 看到。

[85]  Discharge from a sore; in psychology; cankers, taints. 毒素,瘡,潰瘍。/ (Sk)sru Flow 漲潮。(漏)

[86] Ka: interr, pron. What?

[87] f. 5. Down to its origin or foundation,” thoroughly, orderly, wisely, properly, judiciously. 聰明地,精明地。

[88] Mano or manas: as. nt. Mind, thought. / + karaiya: adj. That ought to be, must or should be done, to be done, to be

made. / > karoti: fpp. (1) To build, erect. 使豎立。(2) To act, perform, make, do. / > (Sk)kç, (skç) Make

/ = To keep in mind; attention. 注意;專心,照料。(如理作意)

[89] pp. Gone into, reached, attained. / > [pp. of anupajjati]: To follow, accompany. 陪同,伴隨。/

(Sk) pad ‘Go’ / = Un-arisen. 未升起。

[90] pre. To come out, to arise, to be produced, to be born r reborn, to com into existence. 生産升起或。/

(Sk) pad Go

[91] pre. To grow up, to increase. 增加。/ (Sk) vçdh Grow

[92] pre. To be abandoned, to pass away, vanish; decline. 絕跡。/ > [Pass of pajahati]: To give up, renounce, forsake,

abandon, eliminate, let go, get rid of. 拋棄,摒棄,排除,使擺脫。/ (Sk) ha Leave

[93] nt. Sight; seeing; by vision. 視覺,觀看。

[94]  Restraint; by control. 抑制。/ (Sk) Cover and choose 遮蓋和選擇。(防護)

[95] nt. Going after, indulging in, practice; by using. 追求,設法獲得。

[96] nt. Forbearance, endurance. 節制,忍耐。/ (Sk) vas Clothe

[97] nt. Avoiding, avoidance. 避開,避免。

[98] adj./ nt. Dispelling, removal; by elimination. 排除,驅散。/ >

[99] f. Producing, dwelling on something, putting ones thoughts to, application, developing by means of thought or

meditation, cultivation by mind. 創造,栽培心;修習,培養或開發。

[100] Pajahati: fpp. To give up, renounce, forsake, abandon, eliminate, let go, get rid of. 拋棄,摒棄,排除,使擺脫。/

(Sk) ha Leave / = Should be got rid of; can be abandoned. 使免除,使擺脫;使拋棄。

[101] Na + upajanati: pre. To learn, acquire or have knowledge of, to know. 取得。/ > (P) [upa + janati]: To Know. /

(Sk) jña ‘Know’ / = He does not understand. 他不知道。

[102] (一)、應該在心裏作的法他不知道,不應該在心裏作的法他也不知道,(二)、他不知道應該在心裏作的法,

他也不知道不應該在心裏作法。(三)、由於那些法不應該在心裏作的,它就去作那些法。

(四)、那些法應該在心裏作的,它就不去作那些法。

[103] 什麽是不應該在心裏作的法,他去作?(不應該作的法他去作)

[104] The intoxication of passion, sensuality, lusts; the canker of sense-pleasure, taint of sense-desire.

毒素的欲樂。(欲漏)

[105] The intoxicant of existence; the canker of becoming, taint of being. 有漏。

[106] The canker of ignorance. 無明漏。

[107] 什麽是應該在心裏作的法,他不去作?(應該作的法他不去作)

[108] aor.1p. sg. (If he thinks) Was I. 是我。= Was I in past time? Was I not in past time?

[109] Atita: adj. Past, gone by. / + addhana: nt. A time. / = Atitam + addhanam: In the time which is past.

我有前世嗎?還是我沒有前世嗎?

[110] What was I in the past time? How was I in the past time? 什麽是我的前世?我的前世是怎樣的呢?

[111] Having been what? What did I become in the past time? 前世有之後?我在前世又形成什麽?

[112] Anagata: adj. Not come yet; future. / = In the future. 在未來。

[113] Shall I be in the future? Shall I not be in the future? What shall I be in the future? How shall I be in the future?

Having been what, what shall I become in the future?

[114] adv. Now; at present. 現在。

[115] pp. What has arisen (just now), existing, present (as opposed to past & future).

[116] adv. Inwardly, personally; himself. 在內地,親自地,它自己。

[117] Katham: adv. Doubt, how; why, for what reason. / + kathi: adj. in. Speaking; one who speaks, a speaker, preacher. /

= Katham + kathin: Having doubts, unsettled, uncertain. 攪亂的,懷疑。

[118] Am I? Am I Not? What am I? How am I? Where has this being come from? Where will it go?

[119] The six views. 六種見。

[120] adj. One of a certain number, a certain, somebody, some; another, other.其中之一。

[121] Is for me a self or self exists for me. 是給我自己或是給我自己存在。(一)

[122] adj. Truly. 真實。

[123] adj. Senior; reliable; establish. 確實的,設立。

[124] Is not for me a self or no self exists for me. 不是給我自己或不是給我自己存在。(二)

[125] By self am I aware of self or I perceive self with self. 我透過自己來知道自己。(三)

[126] By self am I aware of not-self or I perceive not-self with self. 我透過自己來知道不是我自己。(四)

[127] Not-self am I aware of self or I perceive self with not-self. 我透過不是我自己來知道自己。(五)

[128] adj. Speaking. 說話。

[129] Vedeti: ppr. To sense; to know; to experience. 感覺到。/ (Sk) vid Know or find

[130] Kalyaa: adj. Beautiful, charming; auspicious, helpful, morally good. 迷人的,幸運的,實際地好。/ +

papaka: adj. Bad, wicked, wretched, sinful. 壞的,可憐的,有罪的。/ = Kalyaapapakana: Good and bad.

[131] nt. The doing, deed, work.

[132]  Fruit, fruition, product. 結果實,産品。/ (Sk) pac Cook

[133] pre. To feel, experience, undergo, perceive. 經歷,察覺。/ (Sk) vid Know and find

[134] Nicco: adj. Constant, continuous, permanent. 固定的。/ Dhuvo: adj. Stable, permanent; everlasting. 穩定的。/          

Sassato: adj. Eternal, perpetual. 永久的。/ Avipariama:  Absence of change, steadfastness, endurance; not subject

to change. 沒有改變的。未改變的。/ Sassatisamam: adv. For ever and ever; endure as long. 永遠存在。

[135] Tatha + eva: adv. Just so, still the same, not different.

[136] Tiṭṭhati: fut. To stand; stand up, to be standing.

[137] Diṭṭhi + gata: nt. “Resorting to views;” theory, groundless opinion, false doctrine. 學說,無根據的見解,

不正確的教旨。/ = The going to wrong views or speculative. (1) 惡見或成見。

[138] + Gahana: nt. The jungle of wrong views or heresy. 異論。 / =

The holding wrong views or thicket of views. (2) 灌木林見或執取見。

[139] + Kantara: adj./ nt. The wilderness. 荒野。/ =

The wilds of wrong views or wilderness of views. (3) 荒野的惡見或未開墾的。

[140] + Visūka: nt. Scuffling or wriggling of opinion, wrong views, heresy. 扭打,蠕動的見解,異論。

/ = The wriggling of wrong views or contortion of views. (4) 蠕動或歪曲的見。

[141] + Vipphandita: nt. Sceptical agitation, worry & writhing. 多疑的不安,焦慮和翻滾。/ =

The scuffling of wrong views or vacillation of views. (5) 扭打或躊躇見。

[142] + Samyojana: nt. Bond, fetter. 束縛,拘束。/ = The fetter of wrong views or fetter of views. (6) 束縛見。

[143] Samyutto: pp. Tied, bound, fettered. 打結,綁,囚禁。

[144] pass. To be released, to be set free, to escape. 釋放,逃脫。/ (Sk) muc, mokù Release釋放

[145] num. Three. 三種。

[146] Sakkaya:  The body in being, the existing body or group. / = Sakkaya + diṭṭhi: Theory of soul, heresy of

individuality, speculation as to the eternity or otherwise of one’s own individuality; the personality view or the

embodiment view. 靈魂的學說,特徵的學說,推測永恆的或一個自己特徵的言論。(一)

[147] f. Doubt, perplexity, uncertainty. 困惑,懷疑。(二)

[148] Sila: nt. Nature, character, habit, behaviour. 性質,品質,習慣,規矩。/ + bbata:  Good works and ceremonial

observances. 宗教禮儀。/ + paramasa:  Touching, contact, being attached to, hanging on, being under the influence

of, contagion. 觸摸,聯繫,衆生的喜愛,握住不放。/ = The contagion of mere rule and ritual, the infatuation of good

works, the delusion that they suffice; adherence to rules and observances or adherence to rites and rituals.

執取宗教儀示的見解。(三)

[149] ger. f. Reflection, judgment, consideration. 熟慮,裁判,考慮,沈思後或反省後。/ (Sk) khya See /

Paisakha + yoniso: Carefully, with proper care o intention. 循規蹈矩的。

[150] + Samvuta: pp. Restrained, governed, (self-) controlled, guarded. / = Having the senses under control.感官的約束。

[151] Vighata:  Distress, annoyance, upset of mind, trouble, vexation. 悲痛,煩惱,心煩意亂,苦惱的原因。/ +

pariaha:  Burning, fever, fever of passion, consumption, distress. 發燒,熱情的狂熱,憔悴,悲痛。/

(Sk) dah Burn 燃燒

[152] nt. The robe. 袈裟。

[153] pre. To follow, pursue, indulge in, practice. 追蹤。

[154] Sita: adj. The cold. / Uha: adj. The hot. / ôamsa: m. The gadfly. 牛蠅。/ Makasa:  Mosquito, 蚊蟲。/

Vata + atapa:  Wind and heat, 風和熱氣。/ Sirimsapa:  creeping things, 爬蟲類。/

Samphassanam:  Contact. 接觸。/ = Only for the touch of gadfly, mosquito, wind and sun.

[155]  Warding off, staying, repulsion, beating off. 避開,阻止,擊退,擊退。/ = From or for protection. 爲了保護。

[156] Hiri: f. Sense of shame, bashfulness. 害羞。/ + kopina: nt. A loin-cloth. 纏腰帶。/ +

paicchada:  Clothes, covering, clothing. 掩護。/ + attha:  meaning. /

= For the sake of covering his nakedness or for the purpose of concealing the private parts. 爲了隱藏羞恥的部位。

[157] Piṇḍa:  A lump of food. 整團的食物。/ + pata:  Throwing. /

= Piṇḍapata: Food received in the alms-bowl, alms-gathering. 接受,累積。

[158] Davaya:  Sporting, exercise, play. / = For sport or amusement. 爲了趣味或娛樂。 / Madaya:  Intoxication,

sensual excess. 著迷,額外的肉欲。/ = For indulgence or intoxication. 爲了興奮或耽迷。/ Maṇḍanaya: nt.

Ornament, adornment, finery. 裝飾。/ = For personal charm or smartening. 爲了個人魅力或使變時髦。

Vibhūsanaya: nt. Adornment. / = For beautification or attractiveness. 爲了容貌。 

[159] f. Stability. 復原力。/ = For the support or endurance. 爲了支撐或忍耐。

[160] nt. Sustenance. 維持。/ = For sustenance or continuance. 爲了維持或延續。

[161] Vihimsa: f. Hurting, injuring. 使疼痛,傷害。/ + uparati: f. Ceasing, resting; cessation. 停止,靜止的,斷絕。/ = For keeping it unharmed or ending discomfort. 爲了不受到傷害。

[162] Brahmacariya: nt. For observance of vows of holiness, particularly of chastity. 立誓出家,實行純潔。/ +

anuggaha:  Taking up. For assisting the holy life. 爲了修習梵行。

[163] indecl. Thus; thinking or considering. 思惟。

[164] Puraa: adj. Old or former. 舊的。/ Nava: adj. New.

[165] fut. Shall destroy any. 毀壞。/ = I shall terminate or crush out. 我將停止或壓服著。

[166] fut. To give rise to, to produce, put forth, show, evince. / (Sk) pad Go / +

Na: Without arousing or do not set going. 不讓新的感受升起。

[167] f. Going on, livelihood, support of life.

[168] An + avajjata: f. Blamelessness, faultlessness. 無可責難的,無過失的。

[169] Phasu: adj. Pleasant, comfortable./ + vihara: Comfort, ease. / = Living in comfort. 在舒適的生活。

[170] nt. Sleeping and sitting, bed & chair, dwelling; the resting place or lodgings. 休息處或寄宿。

[171] Yavad + eva: adv. Only for. 唯一的。

[172] Utu: m./ nt. The seasons. 季節。/ + parissaya: m./ nt. The dangers. 危險。/ +

vinodana: nt. Dispelling. 驅散或消除。/ = Only for dispelling the dangers of the seasons. 只爲了消除危險的季節。

[173] Paisallana: nt. Retirement; seclusion, 隱居,/ + arama:  Pleasure, 愉快,/ attha:  Purpose. 目的。/

= The purpose of enjoying seclusion. 享受隱居的理由。

[174] Gilana: adj. Sick. / + paccaya:  Support or help. / + bhesajja: nt. Medicine. / +

parikkhara:  All that belongs to anything. / = The requisite of medicines for the sick. 藥物的需要品。

[175] Veyyabadhikana: adj. causing injury or oppression, oppressive, annoying (of pains); afflicting. (The sick)

使苦惱或病痛。

[176] Abyapajjha or avyapajjha: nt. Kindness of heart. / + paramata: f. The highest quantity, measure on the outside.                     

最高級的。/ = The benefit of good health. 爲了健康。

[177] adj.1. Enduring, bearing, hardened to (frost & heat); bears or endures. 耐久的,忍受。

[178] Jighaccha: f. Hunger. / Pipasa: f. Desire to drink & thirst.饑餓。

[179] Dur + uttana: pp. Speaking badly or spoken of badly. / dur + agatana: pp. Not liked, unwelcome.

[180] Vacana: nt. Speaking, utterance, word, bidding. 發言,命令。/ + pathana:  Road, path, way. /

= Way of speaking, speech. 這種的言詞。

[181] adj. Connected with the body, bodily. 和身體連接的。

[182] Tippa: adj. Piercing, sharp, acute, fierce. 刺穿的,劇烈的,兇猛的。/ Khara: adj. Rough, hard, sharp. 粗糙的。/

Asata: adj. Disagreeable; shooting or piercing. / A + manapa: adj. Pleasing, pleasant, charming. /

Paa + hara: nt. Taking away life, destructive; deadly or menacing to life. 致命的或致死的。

[183] Adhivasaka: adj. Willing, agreeable, enduring, patient. 願意的,愉快的,耐久的,能忍受的。/ +

jatika: adj. Descended from, being of rank, belonging to the class of. 傳下來,來自於。

[184] Caṇḍa: adj. Fierce, violent. 兇猛的,猛烈的。/ Hatthin:  in. An elephant. / Assa:  A horse. / Go: m./ f. A cow. /

Kukkura:  A dog. / Ahi:  A snake.

[185] pre. To shun, avoid, keep away from. 躲開,避開,使離開。/ (Sk) vçj Twist 扭轉

[186] Khau:  A stump of a tree. 樹的殘肢。/ Kaṇṭaka:  A thorn. 有刺植物。/ + adhana: nt. Enclosure, hedge.

圍墻,樹籬。/ = Katakadhana: A thorny brake, a thorny hedge. 荊棘草叢。

[187] Sobbha:  A hole, deep pit. / Papata:  A cliff, precipice, steep rock. 懸崖,斷崖,陡坡的岩石。/ Candanika: f. A

pool at the entrance of a village (usually but not necessarily dirty). / Oigalla:  A dirty pool near a village.

[188] adj. That which. 就像在那裏。

[189] Agocare & gocare:  To move in a congenial or uncongenial. 適當和不適當走動的範圍。

[190] Bhajati: ppr. To associate with, keep companionship with. 結交,交往。

[191] Okappati: opt. To preface, arrange, make ready, settle on, feel confident; might suspect. 懷疑,停息,信仰。

[192] Vitakka:  Reflection, thought, thinking; initial application. 反射;最初的申請。/ =  

A thought concerning some sensuous pleasure, one of the three evil thoughts; by sensual desire. 肉欲或欲的念頭。

[193] Adhivaseti: caus, pre. To have patience, bear, endure. 忍受。/ + na: Does not tolerate or endure. 不容許或不忍受。

[194] caus, pre. To drive out, dispel, remove, put away. 消除。

[195] Byanti > vyanti > vyanta: adj./ nt. Removed, remote. 遙遠。/ =

pre. To abolish, remove, get rid of; does away with. 徹底破壞,擺脫。

[196]  The utter cessation of becoming. 無條件的停止。/ Gameti: caus, pre. To make go, to send, to set into motion.

移動。/ = Anabhavam gameti: To destroy.

[197]  Making bad, doing harm; desire to injure, malevolence, ill-will. 傷害,狠毒,憎惡的念頭。

[198] f. Hurting, injuring, cruelty, injury. 使精神上的創傷,殘酷,殘酷的念頭。

[199] Sambojjhaga:  Constituent of Sambodhi (enlightenment). 構成開悟的因素。

[200] Bhaveti: caus, pre. To beget, produce, increase, cultivate, develop (by means for thought & meditation). 産生,增加。

/ (Sk) bhū ‘Be’ / Viveka:  Detachment, loneliness, separation, seclusion; singleness (of heart), discrimination (of

thought). 分離,寂寞,脫離,隔離;心的單獨,意的識別。/ Viraga:  Absence of raga, dispassionateness, disgust,

absence of desire, destruction of passions. 不被感情所動,作嘔,情欲的消滅。 / Nirodha:  Oppression,

suppression; destruction, cessation. 壓迫,鎮壓,破壞,停止。 / + nissita: adj. Hanging on, dependent on, inhabiting;

attached to, supported by, living by means of, relying on, being founded or rooted in, bent on. 建立,下決心。

[201] Vossagga:  Relinquishing, relaxation, handing over, donation. 作罷,交出,贈送。/ + pariamin: in. adj. Ending

in, resulting in. ...爲結果,導致。/ = Maturity of surrender. 放棄的結果。

[202] Sati: f. Self-possession. 擁有自己的。/ Dhammavicaya: Investigation of doctrine. 學說的研究。/

Viriya: nt. Energy. / Piti: f. Joy. / Passaddhi: f. Tranquillity. 平靜。/ Samadhi:  Concentration. 集中。/

Upekkha: f. Equanimity. 鎮定。

[203] The mindfulness enlightenment factor. 覺察覺支。/ The investigation of Dharma. 擇法覺支。/

The energy. 精進覺支。/ The happiness or rapture. 喜覺支。/ The tranquility. 寧靜或輕安覺支。/

The concentration. 定覺支。/ The equanimity. 鎮定覺支。   

[204] Chindati: aor. “He has cut out or broken, has destroyed.” 他切斷了。

[205] aor. To turn away, to do away with, remove; flung off or done away. 使解開。

[206] Samma: indecl. Thoroughly, properly, rightly. / + mana + abhisamaya: Full grasp (understanding) of pride.

By fully mastering pride or with the complete penetration of conceit. 完全地自豪或完全地貫穿。

[207] Anta + karoti: aor. Putting an end to,

[208] Dayada:  Heirs. 承人或嗣子。/ = Dhammadayada: Spiritual heir. 靈上的嗣子。

[209] Āmisa: nt. Material. 质。/ = Āmisadayada: Material heir. 物质的嗣子。

[210] How shall my disciples be my heirs in Dhamma, not my heirs in material things?

[211] Ādisati: ger, adj. To be told or shown; reproach. 被指出或被告知;被顯示的。

[212] adv, emp. Therefore. 因此。

[213] in. adj. Having eaten, one who has had a meal. / + Pavarita: Having eaten & Being satisfied. 使滿意

[214] adj. (quite) full, enough. 足够或充分的。

[215] pp. Finished, concluded. 吃完。

[216] adj. Satiated. 厭膩的。

[217] Yavad + attha: As far as need be, as much as you like (with imper.)

[218] Piṇḍa:   A lump of food. / + pata: Food received in the alms-bowl; alms-gathering. 團飯。

[219] Atireka: adj. Surplus, too much, exceeding. 過剩的,非常的。

[220] Chaḍḍeti: ger. Throw away, abandon, leave. 扔掉。

[221] Jighaccha: f. Appetite, hunger. 食欲,饥饿/ + dubbalya & dubballa: adj. Feeble; weak, 軟弱的/ + 

pareta: pp. Afflicted with. 被影響。/ = 被饑餓和軟弱所影響。

[222] opt. To wish for, think of, desire; if you wish for. 你們想要。

[223] opt. To eat (in general), to enjoy, make use of, take advantage of.

[224] Appa + harita: Having little, no grass. 没有草的。

[225] adj. Lifeless, not containing life. 無生命的

[226] fut. To immerse, to dip in or down, to drop.  沈浸,丟下。

[227] Ratti: f. A night. / + diva: nt. A day.

[228] Viti + nameti: opt. To make pass (time), to spend time, to live, pass, wait. 流逝或通过。

[229] ger. To drive out, keep away, dispelled. 驅除或消除。

[230] adj. Former; first. 前面的:第一的。

[231] Pujja + tara: adj. To be honoured; respected. / Pasamsa + tara: adj. To be praised; commended. 讚揚。

[232] Digha + ratta: adv. A long time. 長夜。

[233] f. Contentment, being satisfied with little; fewness of wishes. 使滿意,少欲求。

[234] f. Satisfaction, contentment. 稱心。

[235]  Austere penance, the higher life; effacement. 樸素的行爲;擦掉。(节制)

[236] Subha: adj. Shining, bright, beautiful; easy support. 華麗的;容易養的人。

[237] Viriya + arambha: nt. Putting forth of energy; arousal of energy. 精进和醒覺。

[238] fut. To lead to, to be useful for; conduce. 導至。

[239] Acira: Not long (ago) lately, newly. / + pakkanta: pp. Gone, gone away, departed. / = Soon after. 不久。

[240] adv. To what extent? How far? In what respect? 在什么程度?

[241] pp. Secluded, detached, secluded, singled. 隔离的或獨處。

[242]  Detachment, loneliness, separation, seclusion. 隱遁或閒居。

[243] Na + anusikkhati: pre. To learn of somebody; to follow one’s example, to imitate. / = Not train. 没有训练。

[244] adv. From far way. 從远方来。

[245] nt. Vicinity, presence; into the presence of; near. 在附近。

[246] Attha + aññatu > ajanati: infi. To know; to learn. 将学習。

[247] imper. If would explain. 解释。

[248] fut. To bear in mind, know by heart, understand; will remember. 将记得。

[249] Pahana: nt. Giving up, leaving, abandoning, rejection. 放弃/ + aha: aor. Says or said. 告訴。

[250] Na + pajahati: pre. To give up, renounce, forsake, abandon, eliminate, let go, get rid of. 丟棄或中止。

[251] Bahulika & bahullika: adj. Living in abundance, swaggering, luxurious. 奢侈的或非常舒適的。

[252] adj. Lethargic, lax; careless. 疏忽的或隨便的。

[253] nt. Entering into, approaching, reaching; entry of falling into. 進入或陷落。

[254] Pubba + gama: Going before, allowing to go before; going at the head. 走前端。

[255]  Retirement, solitude, seclusion. 遁世,獨居。

[256] Nikkhitta: adj. Laid down, lying; put down into. / + dhura: m./ nt. An office; responsibility. 責任義務。

[257] adj. The elder. 年齡较大的或长老的。

[258] Three reasons. 有三種理由。

[259] adj. Contemptible; blame. 卑鄙的,責備。

[260] adj. The middle. 中等的。

[261] adj. The new. 新的。

[262] Nikkhitta + dhura: Unyoked, freed of the yoke; keen to avoid backsliding. 避开堕落。

[263] adj. To be praised, praiseworthy; commended. 被称赞。

[264]  Covetousness, greed. 心。

[265]  Anger, ill-evil, evil intention, wickedness, corruption, malice, hatred. 罪恶。

[266] 1. Hate. 憎恨。

[267] adj. Bad, wicked, wretched, sinful.

[268]  Anger. 生气。

[269]  Ill-will, grudge, enmity; revenge. 報仇

[270]  Hypocrisy; anger, rage; contempt. 虛僞或蔑視。

[271]  Un-mercifulness, malice, spite; domineering attitude. 擅权的态度。

[272] f. Jealousy, anger, envy, ill-will. 妒忌或羡慕。

[273] Macchariya & macchera: nt. Avarice, stinginess, selfishness, envy; one of the principal evil passions & the main cause of

rebirth in Petaloka. 贪婪。

[274] f. Deceptive appearance, fraud, deceit, hypocrisy. 欺骗或奸诈。

[275] nt. Craft, treachery; fraud. 詭計。

[276]  Applied to selfishness, obstinacy, hypocrisy& deceit. 頑固或難治。

[277]  Impetuosity, anger; quarrel; pride; presumption. 专横或不客气。

[278]  Pride, conceit, arrogance. 自滿或自大。

[279]  High opinion (of oneself), pride, arrogance, conceit. 傲慢。

[280]  (as mental state or habit) pride, conceit; vanity. 自负。

[281]  Carelessness, negligence, indolence, remissness. 疏忽或不检点。

[282] aor. To rejoice, to delight; to agree with, to exchange friendly greeting with. 使高興;使欣喜。/

Sammodaniya: fpp. Pleasant, friendly.

[283] Saraiya: adj. Courteous, polite, friendly (making happy, pleasing, gladdening?). /

Sammodaniyam katham saraiyam vitisareti: To exchange greetings of friendliness & courtesy.

[284] Uddisati: ger, indecl. Pointing to, tending towards, towards. 表明,走向或趨向。

[285] Pubba + gama: Going before, preceding; “allowing to go before;” controlled or directed by, giving precedence;

leader. 領導者或指揮者。

[286] Bahu + kara: Favour Davs; doing much, of great service, very helpful. 協助者。

[287] ar. Adviser, instigator; guide. 爲領路者。

[288] f. The people. 人們。

[289] Diṭṭha + anugati: Imitation of what one sees, emulation, competition; example of. 例子或榜樣。

[290] pre. To get into, to meet with; to undergo; to make, produce, exhibit; follow. 跟隨。

[291] Dur + abhisambhava: Hard to overcome or get over, hard to obtain or reach, troublesome. 很難克服或戰勝。

[292] Vana + pattha: A forest jungle; jungle-thicket. 密林或雜木林。

[293] Panta: adj. Distant, remote, solitary, secluded. / + senasanam: “solitary bed & chair” 單人床和椅子。

[294] Duk + kara: adj. Difficult to do. /  Retirement, solitude, seclusion. 隔離,隱遁。

[295] Dur + abhiramati: To sport, enjoy oneself, find pleasure in or with, to indulge in love.

[296] nt. Unity; solitude. 單一,獨居。

[297] pre. To carry; to take away; to rob. 帶走;搶劫;剝奪。

[298] Maññe > maññati: pre, adv. One would think. 我想。

[299] Bodhi + satta: “bodhi-being,” a being destined to attain fullest enlightenment or Bodhisatta. 菩薩。

[300] Unpurified in bodily conduct. 不清淨的身業。

[301] pre. To follow, pursue, indulge in; resort to. 追蹤,沈迷;經常去。

[302] Sandosa:  Pollution, defilement. 污染,缺陷。 / + hetu:  Cause, reason, condition. 原因。

[303] Bhaya: nt. Fear, fright, dread. / + bherava: Fear & dismay. 害怕和驚慌;害怕是來自恐懼。

[304] Avhayati & avheti: pre. To call upon, invoke, appeal to; evoke. 喚起;引起。

[305] adj. One out of many, the one or the other of, a certain, any. 其他之一。

[306] Sampassati: ppr. To see, behold; to look to; seeing. 觀看。

[307] adj. Great; more. 更大。

[308] Palloma:  Security, confidence. 安全,防禦。/ + apadi > apajjati: aor. To get into, to meet with; found.

[309]  Livelihood; living; subsistence. 生計;活命。

[310] Abhijjhalū: adj. Covetous. 亂要的或貪婪的。/

[311] Tibba: adj. Dense, thick; confused, dark, dim. 稠密的,厚的;貪欲很重。

[312] Byapanna:  Malevolent. 壞心腸的。/ = A mind of ill will. 壞心腸。

[313] Paduṭṭha: pp. Made bad, spoilt, corrupt, wicked, bad. 糟蹋,腐敗的。/ = Intentions of hate. 憎恨的意圖。

[314] Thina: nt. Stiffness, obduracy, stolidity, indifference. / +

middha: Sloth & drowsiness, stolidity & torpor. . 懶惰和睡意。/ + pariyuṭṭhita: pp. Possessed by. 擁有。

[315] Uddhata: pp. Unbalance, disturbed, agitated. 不平衡。/ A + vūpasanta: pp. Appeased, allayed. 平息,使緩和。/

Un-peaceful mind. 無和平的心。

[316] adj. Doubting, wavering, undecided. 猶豫。

[317] adj. Doubting, doubtful. 懷疑的。

[318] Atta + ukkamsaka: adj. Raising, exalting oneself. 稱讚自己。/ Para + vambhin: Contempt others. 輕蔑別人。

[319] adj. Immovable, rigid; terrified; alarm. 無法動的。

[320] adj. Afraid, shy, cowardly; terror. 羞怯的。/ + jatika: adj. Descended from, being of rank. 起源於。

[321] Sakkara:  Hospitality, honour. / + Siloka:  Fame. / Honour and renown. 名譽和聲望。

[322] Nikameti: ppr. To crave, desire, strive after; desirous. 渴望獲得。

[323] adj. Indolent, inert, inactive; lazy. 懶惰。

[324] Hina + viriya: pp. Lacking in energy; wanting in energy. 缺少幹勁。

[325] Muṭṭha + satin: pp./ adj. Forgetful in mindfulness; unmindful. 沒有正念。

[326] A + sampajana: adj. Not fully aware. 沒有正知。

[327] adj. Not composed, Uncontrolled. 不集中。

[328] pp. Wavering, roaming; with straying minds. 搖晃;迷亂的心。

[329] Dup + pañña:  Devoid of wisdom. 缺乏智慧。

[330] Ea: nt. Deaf. 聾。 / + mūga: adj. Dumb. 啞吧。

[331] pp. The specially recognition. 特別的認知。

[332] adj. Fixed, designed, inaugurate, marked by auspices. 爲舉行儀式。

[333] Catuddasi, pañcadasi, aṭṭhami ca pakkhassa: 14th , 15th , & 8th day of the fortnight. 兩星期的十四或十五和初八日。

[334] Tatha + rūpa: Such a, like this or that. 像這種。

[335] Ārama:  A pleasure-ground, park, garden. / + cetiya: nt. A tumulus, sepulchral monument, cairn.

[336] adj. Horrible, dreadful, awe-inspiring; horrifying. 使恐懼。

[337] Sa + loma + hamsa: nt. Horripilation, excitement with fear or wonder; awe-inspiring. 毛骨悚然之感。

[338] adv. Perhaps. 大概,或許。

[339] opt. I might encounter. 我遭遇到。

[340] And later. 較晚地或後來。

[341] Maga:  Animal for hunting, deer, antelope. 野生動物。/ Mora:  A peacock. 孔雀。

[342] nt. A branch. 樹枝。/ Kaṭṭham pateti: pre. To chop sticks. 劈打樹枝。

[343]  Wind. 風。

[344] Paṇṇa + saa: nt. A heap of fallen leaves. 一堆的葉子掉落。/ Ereti: pre. Set into motion, raise one’s voice. 搖擺。

[345] adv. Surely, all-round, absolutely; always. 絕對地。

[346] Paikakhin: Hoping for, one who expects or desires. 預計或期待。

[347] opt. To drive out, keep away, repress. 抑制,鎮壓。/ If I subdue. 我征服或驅除。

[348] ppr. To walk about, to walk up & down. 散步或徑行。

[349] per. To stand, stand up, to be standing. 站立。

[350] pre. To sit down, to be seated, to sit, to dwell. 坐著。

[351] pre. To lie down (to sleep); lay down. 躺下。

[352] ppr.2. To be. 獨立受格。

[353] pre. To recognize, perceive; to think. 識別。

[354] Sammoha:  Bewilderment, infatuation, delusion. 迷惑或錯覺。

[355] Samma + vadati: ppr. Rightly speak, say, tell. / = Rightly speaking. 正語。

[356] Āraddha: adj./ pp. Begun, started, bent on. 下決心。/ Viriya: nt. Vigor, energy, effort. 精力。/ =

Āraddhaviriya: Full of energy, putting forth energy, strenuous. 奮發的。

[357]  Active, upright, unshaken; tireless. 積極的;不厭倦的或不屈不撓。

[358] Upaṭṭhita: pp. Standing up (ready), keeping in readiness. 保持敏捷。/

upaṭṭhita + sati: With ready attention, one whose attention is fixed, concentrated. 全神貫注。

[359] A + sammuṭṭha:  Non-confused, one who has not forgotten; unremitting. 沒有把它弄糊塗;不斷的或堅忍的。

[360] pp. calmed down, allayed, quieted; tranquil. 使平靜的或使穩定的。

[361] adj. Not excited, cool; untroubled. 沒有激動;無煩累的。

[362] pp. Collected (of mind), settled, composed; concentrated. 使心情平靜下來,集中或鎮定。

[363] Eka + agga: Calm, tranquil (of persons just converted), collected; unify. 鎮靜的,使成一體或統一。

[364] Viviccati: ger. Separating oneself from, aloof from. (Instr.) 使分離;使脫離。

[365] Savitakka:  Accompanied by reasoning. 伴隨著推論。/ Savicara:  Accompanied by investigation. 伴隨著研究。

[366] Viveka:  Detachment, loneliness, separation. 由分離。/ + ja:  Born, produced, sprung or arisen from. 生産。

[367] Piti + sukha: Zest and happiness, intrinsic joy.

[368] Upasampajjati: ger. To attain, enter on, acquire. 取得。

[369]  Allaying, relief, suppression. 使緩和。

[370] nt. Tranquillizing. 使平靜;使沈著。

[371] Ekodi + bhava: adj. Concentration, fixing one’s mind on one point. 集中。

[372] Samadhi + ja:  Produced by concentration. 生産出集中。

[373] Viraga:  Waning, fading away, cleansing. 衰微。/ Upekkhaka: adj. Disinterested, resigned, stoical. 無私欲的。

[374] adj. Thoughtful, mindful, attentive, deliberate. 深思熟慮的。

[375] pre. To feel, experience, undergo, perceive. 經歷。

[376] pre. To tell, relate, show, describe, explain.

[377] nt. Giving up, leaving, abandoning, rejection. 廢棄。

[378] Atthagacchati: ger. Annihilation, disappearance. 絕滅;廢止。

[379] Parisuddha: adj. Clean, clear, pure. 純粹的。/ Pariyodata: adj. Very clean, pure, cleansed. 使純潔。

[380] adj. Free from fleck of blemish, clear (of the mind); unblemished. 沒有斑點或汙點。

[381] Vigata: pp. Gone away, disappeared, ceased. 消失。/ + upakkilesa:  Impurity, defilement, depravity. 汙穢。/ =

Rid of imperfection. 除去缺點。(汙穢)

[382] Mudu + bhūta: adj. Supple, malleable. 可鍛的或柔順的。

[383] adj. Workable; with active mind; wieldy. 可使用的,易操作的。

[384] pp. Resting in, abiding in; steady. 靜止的;穩定的。

[385] Āneñja:  Immovability, imperturbability, impassibility. 不動,沈著。/ p + patta: pp. Obtained, attained, got. 獲得。

/ = Attained to imperturbability. 達到靜態或沈著。

[386] Pubbe + nivasa + anussati + ñaa: 7./ 4. (Knowledge of) remembrance of one’s former state of existence, one of the

faculties of an Arahant; to knowledge of the recollection of past lives. 爲了智慧來憶念過去世。 

[387] aor. To bend towards, to turn or direct to; I directed to. 我將注意力轉向。

[388] Aneka + vihita: adj. Various, manifold. 不同的或各種各樣的。

[389] pre. To remember, recollect, have memory of, bear in mind; be aware of.

[390] Visati & visam: num. Twenty. / Jati + sata: f. Hundred birth.

[391] Samvaṭṭa + kappa: To the development of the Universe & time the ascending eon; many a eons of world-contraction.

無量的成劫。

[392] Vivaṭṭa + kappa: m. To the development of the world (or the eons, kappa) used to denote a devolving cycle

(devolution); any a eons of world-expansion. 無量的壞劫。

[393] Nama: nt. Name. / Gotta: nt. An ancestry. 血統。/ Vaṇṇa:  An appearance. 外貌。/ Āhara:  Food.

[394] Āyu + pariyanta: nt. End of life.

[395] Cuta: pp. Deceased, passed from one existence to another. 死亡。/ = Passing away from there. 從這裏死。

[396] Uppajjati: aor. To arise, originate, become. / = I reappeared elsewhere. 我又在那裏誕生。

[397] adj. With its characteristics; aspect. 外觀或樣子。

[398] Sa + uddesa: adj. Point by point, in detail; particular. 個別的專案或詳細情況。

[399]  A watch of the night. 初夜。

[400] pp. Got into possession of, conquered, attained, found. 證得。

[401] pp. Struck, killed, destroyed, impaired; banished. 毀壞;消除或趕走。

[402] Tama & tamo: nt. Darkness. 黑暗。

[403] Appamatta: adj. Not negligent; diligent. 不怠慢的。/ Ātapin: adj. Ardent, zealous, strenuous. 熱誠的。/

Pahita + tta: pp. Of resolute will; resolute. 堅決的。

[404] Cuta + upapata: pp. Disappearance & reappearance, transmigration; Passing away and reappearance. 死和再生。

[405] adj. With the divine eye. 用天眼。

[406] Atikkanta + manussaka: pp. Superhuman. 超過凡人的。

[407] Yatha + kamma + upaga: To their deeds; according to their actions thus. 依照他自己的業。

[408] Ill-conducted in body. 身惡行。

[409] adj. Speaking evil of; revilers. 辱駡者。

[410]   Taking, bringing; giving effect. 受持或實現。

[411] adv. Actually. 實際上或真的。

[412] aor. To know by experience, to know fully or thoroughly; I directly knew. 我切實瞭解。

[413] Vimuccati: aor. To be released, to be free (of passion), to be emancipated; was liberated. 解除或釋放。

[414] adv. Perhaps. 大概或可能。

[415] + Na: fpp. ger. Should not think. 不要認爲。

[416] Attha + vasin: Bent on (one’s) aim or purpose; benefits. 利益或好處。

[417] adj. For future. 未來。

[418] Anukampita: adj. Compassioned, gratified, remembered, having done a good deed (of mercy). / +

rūpa-ayam: Indeed. (加強語氣)真正地或確實。

[419] Samvijjati: ppr. To be agitated or moved, to be stirred; to be found, to exist, to be; existing. 建立或現存的。

[420] Agaa: nt. An open space, a clearing. / An + agaa: adj. Free from fleck or blemish, clear, (of the mind). /

Sa + agaa Full of lust, impure; with a blemish. 有汙點或有汙穢。

[421] I have a blemish in myself. 在我的內心有汙穢。

[422] pre. To know, find out, come to know, understand, distinguish. / + yathabhūtam: Really, truly.

[423] I have no blemish in myself. 在我的內心沒有汙穢。

[424] adv. Herein. 在此中。

[425] Hina: pp. Inferior, low; poor, miserable. 低等的。

[426] Akkhati: ppp. To be proclaimed; called. 叫做,宣告

[427] Seṭṭha:  Best, excellent. 傑出的。/ The superior of these two persons. 屬於兩種較高的人。

[428] What is the cause and reason why?

[429] adj. To be desired or expected; can be expected. 預計或被認爲。

[430] adv. Suppose. 猜想或假定。

[431] Kamsa + pati:  A bronze bowl. 青銅缽。

[432] Ābhata: pp. Brought, carried, conveyed. 運送。/ Āpaa: A bazaar, shop. 市場。

[433] Kammara + kula: A smithy. 從鐵匠的工場。

[434] Rajas & rajo: nt. Dust, dirt. 汙物。/ Mala: nt. Dirt; with stains. 有汙跡。

[435] Pariyonaddha: pp. Covered over, enveloped. 隱蔽著的。/ Pariyodapeti: opt. To cleanse, purify. 使潔淨。

[436]  The owner. 物主。

[437] opt. To enjoy, to use, to enjoy the use of; to purify, clean, cleanse.

[438] Raja + patha: Dusty place, dustiness, dust-hole; in dusty corner. 在灰塵的角落。

[439] opt. To lay aside, to put away; but put. 放或擺。

[440] Sakiliṭṭha: pp. Stained, tarnished, impure. 沾汙的。/ + tara: Most. / = More defiled. 更多的污染。

[441] Mala + ggahita: pp. Seized taken, grasped. / = Stained later on. 沾上更多的灰塵。

[442] Subha + nimitta: Auspicious sign, auspiciousness as an object of ones thought; the sign of the beautiful.

漂亮的特徵。(淨相)

[443] fut. To spoil, corrupt, degrade; will infect. 將感染或糟蹋。

[444] nt. Designation, term, attribute, metaphor, metaphorical expression. 名詞或術語。

[445] Iccha + avacara: Moving in desires; the spheres. 範圍或領域。= 念頭的範圍。

[446] hanam vijjati: There is a reason, it is logically sound, it is possible.

[447] opt. To come out, to arise, to be produced, to be born or reborn, to come into existence. 升起。

[448] Āpatti: f. An ecclesiastical offence. 犯罪或違反。/

Āpanna: pp. Entered upon, fallen into, possessed of, having done; fortunate, miserable.

[449] opt. If I. 假如我。

[450] opt. Let not know. 不要讓他們知道。

[451] Kupita: adj. Shaken, disturbed; offended angry. / Kopa:  Ill-temper, anger, grudge. / + appaccaya: Mistrust. 疑惑。

[452] adj. Dissatisfied, displeased, disappointed; bitter. 極爲不滿。

[453] adv. In secret, face to face, private. 在私人的或在秘密的。

[454] opt. To urge, incite, exhort; to reprove, reprimand, to call forth, to question; should admonish. 告誡或提醒。

[455] Not in the midst of the Sangha. 不要在僧團中。

[456]  Having an equal, comparable, a friend; my equal. 我的同伴。/

Ap + paipuggala:  Without a rival, unrivalled, without compare.

[457] ger. To ask (in return), to put a question to, to inquire; By asking a series of. 連續的盤問。

[458] ger. To put in front, to revere, follow, honour; in the forefront. 在最前方。(排在前頭)

[459] nt. Feeding, food, nourishment, meal. / Bhatta + agga: A refectory. 食堂。

[460] pre. To go in, to enter.

[461] Agga + asana: Main seat. / + udaka: Water. / + piṇḍa: The best oblation or alms. / =

The best seat, water and almsfood. 最好的坐位飲料和食物。

[462] adj. Having eaten, one who has had a meal.

[463] opt. To find satisfaction in, to rejoice in, be thankful for, appreciate, benefit from, to be pleased, to enjoy. / +

Bhattagge: To say grace after a meal.

[464] opt. To point out, indicate, show; set forth, preach, teach; confess. / +

Dhammam: To deliver a moral discourse, to preach the Dhamma.

[465] Sakkaroti: opt. To honour, esteem, treat with respect, receive hospitably. / Garukaroti: opt. To esteem, respect, honour. / Maneti: opt. To honour, revere, think highly. / + Pūjeti: opt. To honour, respect, worship, revere. 授予榮譽或尊敬。

[466] adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent.

[467] adj. Belonging to solitude or the forest, sequestered; living in the forest, fond of seclusion, living as hermits.

[468] Panta + sena + asana: “Solitary bed & chair;” a frequenter of remote abodes. 住在偏僻的住所。

[469] Piṇḍa + patika: One who eats only food received in the alms-bowl; an almsfood eater. 托缽食物的人。

[470] Sapadanam + carati: To go on uninterrupted alms-begging; a house-tohouse seeker. 一家又一家的搜索的人。

[471] Pamsu + kūlika: One who wears clothes made of rags taken from a dust heap; a refuse-rag wearer. 穿著糞掃衣的人。

[472] Lūkha + civara: adj. Wearing a shabby robe, badly clad. / + dhara: adj. Bearing, wearing, keeping. / =

A wearer of rough robes, 穿著粗糙衣的人。

[473] Ahi:  A snake. / + kuapa:  The carcass of a snake. 蛇的屍體。/

Kukkura:  A dog, usually of a fierce character. 兇的性格。/ Manussa:  A human being, man.

[474] Racati: Pass, ger. To arrange, prepare, compose. 準備。

[475] ger. To bend over, To cover over, to enclose. 關閉住。

[476] opt. To enter upon (a path), to go along, follow out (a way or plan); went back.

[477] pass. To carry; to bring; to take.

[478] adj. Of (good) birth, excellent, noble, charming, beautiful; like a treasure. 就像貴重物品。

[479] Uṭṭhahati & uṭṭhati: ger. To rise, stand up, get up. 舉起或擡起。

[480] ger. To open (a door); uncovering. 打開蓋子。

[481] opt. To look at, to look down or over to, to examine; looked in. 往下看。

[482] A + manapa + ta: adj. Such loathing. 極嫌惡或極不情願。

[483] opt. To restrain oneself; inspire with. 抑制自己;驅使或産生。

[484] Paikkūla + ta: adj. Averse, objectionable, contrary; repugnance. 厭惡或矛盾。

[485] Jiguccha + ta: f. Disgust for, detestation, avoidance. 作嘔或憎惡。

[486] pp. To have a desire to eat, to be hungry.

[487] Bhumjati: fpp. To eat. / + kamyata:  Wish, desire, longing for. 熱望。/ = Would not want to eat. 不想吃。

[488] Pageva: adv. (How) much or much less, a fortiori. 更何況。/ Suhita: adj. Satiated. 吃飽的。/ =

Those who were full. 更何況要吃飽。

[489] Gama + anta: The neighbourhood of a village, its border, the village itself. / + viharin: adj. Dwelling, living. / =

A village dweller. 住在村落的人。

[490] adj. One who lives by invitations; an acceptor of invitations. 被邀請的人。

[491] A wearer of robes given him by householders. 被在家人供養衣服的人。

[492]  Rice.

[493] m. Boiled (milk-) rice, gruel. 稀粥。

[494] Vicita + kaaka: pp. The black grains have been separated. 加上調味料。

[495] Aneka: adj. Many, various; countless, numberiess. 不同的。/ + Sūpa:  Broth, soup, curry. 清湯。

[496] + Vyañjana: nt. Condiment, curry. 調味品。

[497] Manapa + ta: adj. Pleasing, pleasant; such liking. 非常喜歡。

[498] Ap + pa + kuila + ta: adj. Bent, crooked; appetite. 開胃或有食欲。

[499] A + jeguccha + ta: adj. Not despised. 不鄙視。

[500] f. Likeness, simile, parable, example. 譬喻。

[501] pre. To appear, to be evident, to come into one’s mind, to occur to one, to be clear. 在我的心裏出現。

[502] Cartwright’ s son. 車匠的孩子。

[503]  A two-wheeled carriage, chariot (for riding, driving or fighting (ethically).

[504] f. The circum-ference of a wheel, circumference, rim, edge; a felloe. 車輪的外圈或其一部分。

[505] opt. To do wood-work, to square, frame, chip; to make thin. 使弄薄。

[506] Puraa: adj. Former, late, old. / + yanaka: nt. A (small) cart, carriage, wagon, vehicle. 運貨年。/ +

ara:  The spoke of a wheel. / + putta: A son. / = Son of a former Cartwright. 以前車匠的孩子。

[507] pp. (re) presented, offered, at one’s disposal, imminent, ready, present; was standing by. 出現。

[508]  Reflection, meditation, thought, consideration. 反應。/ + cetaso: Mental reflection.

[509] adj. Crooked, bend, curved. 彎曲。

[510] adj. Crooked, oblique, slant; twist. 扭歪。

[511]  Corruption, blemish, fault, bad condition, defect. 故障。

[512] Apagata: pp. Without, having lost, removed from; free from. 無或沒有。

[513] pp. Clean, Pure. 完全好。

[514]  Essential, most excellent, strong; heartwood. 本質。

[515] pp. Established in, settled, fixed, arrayed, stayed, standing, supported, founded in; come to. 成爲或變成。

[516] caus, aor. To make come out from, to let go forth, get rid of, emit, utter, give out. 他表達或說出。

[517] He planes just as if he knew my heart with his heart. 我的想法: 他的心知道我的心後,它就去修理。

[518] Jivika: f. Living, livelihood. / + attha: Seeking a livelihood 尋找或探索生活。

[519] adj. Crafty, treacherous, fraudulent. 欺詐或不正的。

[520] adj. Deceitful, hypocritical. 虛假的。

[521]  Has “trained deceivers; very deceitful, false all through.” 叛逆的或靠不住。

[522] pp. Unbalanced, disturbed, agitated, shaken; haughty. 傲慢的。

[523] adj. Showing off, insolent, arrogant, proud, haughty; hollow. 虛僞的。

[524] adj. Moving to & fro, wavering, trembling, unsteady, fickle; personally vain. 自我炫耀的。

[525] adj. Garrulous, noisy, scurrilous; rough-tongued. 粗俗的舌頭。

[526] Vikiṇṇa + vaca: adj. Of loose talk; loose-spoken. 放蕩的話。

[527] Unguarded in their faculties. 沒守護根門。

[528] Immoderate in eating. 無節制的飲食。

[529] Undevoted to wakefulness. 沒有謹慎。

[530] Samañña: nt. Generality; equa;ity, conformity; unity, company. 整體。/ + An + apekkhavant: adj. Full of longing or

desire, longing, craving. / = Unconcerned with recluseship. 沒有掛慮隱遁的人。

[531] Na + tibba + garava: Very devout. / = Not greatly respectful of training. 沒有殷勤的學習。

[532] adj. Living in abundance, swaggering, luxurious, spendthrift. 奢侈的。

[533] adj. Lethargic, lax; careless. 隨便的。

[534] Nikkhitta + dhura: Unyoked, freed of the yoke. / = Neglectful of seclusion. 不關心獨處。

[535] adj. Indolent, inert, inactive; lazy. 懶惰。

[536] Hina + viriya: Lacking in energy; wanting in energy. 沒有活力。

[537] Muṭṭha: pp. Having forgotten, one who forgets. / + sati: Unmindful. 不正念。

[538] Vibbhanta: pp. Roaming, straying; strayed, confused. / + citta: With wandering (or confused) mind; “wavering,

roaming;” with straying minds. 擁有偏離的心。

[539] Dup + pañña: Devoid of wisdom. 惡慧。

[540] Ea + mūga: Deaf & dumb; drivellers. 聾和啞。

[541] pre. To eat; to consume. 使消耗或耗盡。

[542] caus, ger. To rise out of, to emerge from, to come back. 擺脫或露頭。

[543] caus, pre. To establish, set up, fix, put into, instal. 使建立或確立。

[544] Dahara: adj. A young. / Yuvan:  A youth. 青春時代。

[545] Maṇḍana + ka + jatika: nt. Fond of adornments. 喜歡裝飾品。

[546]   One who has bathed. 把它浸入。

[547] Uppalala:  The (blue) lotus. / Vassika: f. Jasmin. 茉莉。/ Atimuttaka:  Of a plant. 玫瑰花圈。/ +

Mala: f. Garland, wreath, chaplet. 花圈。

[548] ger. To receive, accept, take up. 接收或得到。

[549] Uttma + aga: The best or most important limb or part of the body; the head. / + sirasmim: The hair of the head.

[550] opt. To establish, set up, put into. 放置或安置。

[551] Sampanna: pp. Endowed with, possessed of, abounding in./ +

sila: nt. Nature, character, habit, behaviour; moral practice, good character, Buddhist ethics, code of morality. / +

Paimokkha: nt. A name given to a collection of various precepts contained in the Vinaya (forming the foundation of the

Suttavibhaga), as they were recited on Uposatha days for the purpose of confession.

[552] Samvara:  Restraint. 抑制或遏制。/ + samvuta: pp. Closed; tied up; restrained, governed, (self) controlled, guarded.

/ + Paimokkha: “restraint that is binding on a recluse.”

[553] Ācara: adj. Practising, indulging in, or of such & such a conduct. / + gocara:  Pasturing in good conduct; practice of

right behaviour. 在好的範圍放牧。/ = Perfect in conduct and resort. 使完成正當的行爲。

[554] Au: adj. small, minute, atomic, subtle. / + matta: Of small size, atomic, least. 極微的。

/ = In the slightest. 在輕微的或極小的。

[555] nt. That which should be avoided, a fault. 缺點或錯誤。

[556] Bhaya: nt. Fear, fright, dread. / + dassavin: Seeing or realizing an object of fear, danger. / =

Seeing fear in the slightest fault.

[557] Samadiyati: ger. Having taken up; having taken upon himself, conforming. 遵守。/ +

Sikkhati sikkhapadesu: He adopts and trains himself in the precepts. 採取或訓誡。

[558] Sikkhapada: nt. Set of precepts, “pre-ceptorial,” code of training; instruction, precept, rule. /

Sikkhati: To learn, to train oneself. 學習的法則或訓誡。

[559] opt. To wish for, think of, desire; intend, plan, design. 希望或欲求。

[560] adj./ nt. A fellow student. 同事。

[561] Piya: adj. Dear, beloved (as father, mother, husband); pleasant, agreeable, liked.

/ Manapa: adj. Pleasing, pleasant, charming. 迷人的。/ Garu: adj. Pursuing, paying homage to, reverent.

[562] adj. “Being as ought to be;” to be cultivated, to be respected, in a self-composed state. 被尊敬的。

[563] Paripūra: adj. / + karin: Completing, fulfilling, making complete. 達到目的。

[564] adj. That which is personal, subjective, arises from within (in contrast to anything outside, objective or impersonal);

adv. Interior, personal, inwardly. 在內;暗地裏。

[565] Ceto + samatha: Calm of heart. / + anuyutta: pp. Applying oneself to, dealing with, practicing, given to, intent upon.

[566] A + nirankaroti & nirakaroti: pp. To think little of, despise, neglect, disregard, repudiate; throw away, ruin, destroy. /

Non-despise, not neglect, non-disregard. 沒有忽視。/

+ JJhana: nt. Literally meditation. 靜慮。 / = Not neglect meditation. 不疏忽於靜慮。

[567] f. Inward vision, insight, intuition, introspection. 洞察力或洞悉。

[568] adj. Followed by, possessed of, endowed with. 天生具有。

[569] Brūhetar:  Increaser; one who practices, is devoted to. 增加者。/ +

Suñña + agara: Frequenter of solitary places; given up to solitary meditation.

[570] Suñña: adj. / + agara: An empty place, an uninhabited spot, solitude. 空屋。

[571] Civara: nt. The (upper) robe of a Buddhist mendicant. / + Piṇḍa + pata: Alms-bowl. / + Sena + asana: Lodging, a

place to sleep at. / + Gilana + paccaya + bhesajja + parikkhara: Medicinal appliances for use in sickness. 

[572] pre. To enjoy, to use, to enjoy the use of.

[573]  Deed, service, act of mercy or worship, homage. 行爲。

[574] Maha + pphala: adj. Much fruit; bearing much fruit. / + anisamsa: Deserving great praise. 值得受很大的讚揚。

[575] ¥ati:  A relation, relative. / + salohita: A relation by blood (contrasted with friendship) / +

Peta: pp. Dead, departed. / = The spirits of deceased blood-relations.

[576] Kala + kata: adj. Dead. / + pepa: “The Petas who have fulfilled their (earthly) time.

[577] Pasanna: adj. Pleased in one’s conscience, reconciled, believing, trusting in, pious, good, virtuous. / +

citta: Devotion in ones heart.; confidence in their minds. 在它們的心是信任我。(高興我)

[578] pre. To remember, recollect, have memory of, bear in mind; be aware of. 記得或想起。

[579] Arati: f. Dislike, discontent, aversion. 不滿。/ + rati: f. Love, attachment, pleasure, liking for, fondness of. 愛慕。/                                                                    

Saha > sahati: pp. To conquer, defeat, overcome. 征服者。/ = 願我征服不滿和滿意。

[580] Abibhavati: ger. To overcome, master, be lord over; transcending. 超越,優於。 

[581] pp. Born, reborn, arisen, produced. 出現,升起。

[582] Abhicetasika: adj. Dependent on the clearest consciousness; the higher mind. 增上心。

[583] Diṭṭha + dhamma: This world. / + sukha + vihara: Dwelling at ease.

[584] Nikama:  Desire, pleasure, longing. / + labhin: Gaining pleasure. / =

One who has obtained something without difficulty. 願我獲得好沒有困難。

[585] A + kiccha + labhin: Taking or sharing willingly; without difficulty, easily. 沒有煩惱。

[586] A + kasira + labhin: Obtaining without difficulty; without pain, easy, comfortable. 沒有難事。

[587] pp. Calmed, tranquil, peaceful, pure. 和平。

[588] Vimokkha & vimokha:  Deliverance, release, emancipation, dissociation from the things of the world. 解脫。

[589] ger. Going beyond, overcoming, transcending. 超越。

[590] adj./ nt. Formless, incorporeal; formless existence.

[591] pp. One who has reached the other shore; one who has attained Nibbana. 抵達對岸。/ >

tarati: pp. To go or get through, to cross (a river), pass over, traverse. 橫越。/ (Sk) tç, tir, tur ‘Pass’

[592] nt. Bond, fetter. 束縛,腳鏈。

[593] pp. Exhaustion; waste; diminution, decay; loss, end. 排出;毀壞;衰敗;減少。 / > (Sk) kùi, kùi Destroy 毀壞。

[594] Sota: m./ nt. Stream, flood, torrent. 溪流,洪水,洪流。/ + apanna: pp. Entered upon, fallen into, possessed of,

having done. / > apajjati: pp. To get into, to meet with. / (Sk) pad Go/

= One who has entered the stream, a convert. 預流果位,皈依者。(初果)

[595] A + vinipata + dhamma: Not liable to be punished in purgatory; no longer subject. 不會墮落人道以下。

[596] adj. Restrained, bound to, constrained to, sure (as to the future), fixed (in its consequences), certain, assured,

necessary.

[597] Sambodhi + parayaa: That which has enlightenment as its aim, proceeding towards enlightenment, frequently of the

Sotapanna.

[598] nt. Diminution, reduction, vanishing, gradual disappearance; a attenuation. 變薄或弄細。

[599]  “Returning once,” one who will not be reborn on earth more than once; one who has attained the second grade of

saving wisdom. / Sakid & sakim: adv. Once. / + eva: Once only.

[600] Āgacchati: ger. To come to or towards, approach, go back, arrive. 接近,靠近。/ (Sk) gam, gach Go

[601] Anta:  End, finish, goal. / + karoti: opt. Putting an end to; to make an end (of).

[602] adj. Being a share of the lower; this world, belonging to the kama world. 下等的。

[603] adj. Arisen or reborn without visible cause (without parents), spontaneous rebirth, apparitional rebirth.

化身;自然地再生。

[604]  There, in that place. / + Parinibbayin: Where corresp.

[605] An + avattin: adj. Not returning, a non-returned. / +

dhamma: Not liable to return at; without ever returning. 不再回來。

[606] Aneka: adj. Not one; many, various. / + vihita: manifold; the various kinds. 各種各樣的。

[607] Iddhi + vidha:  Kinds of potency; supernormal power. 非凡的力量或神通。

[608] opt. To experience, undergo, realize; may I wield. 願我行使。

[609] Āvi + bhava: Appearance, manifestation. 顯露。

[610] Tiro: adv. Across, beyond, over, outside, afar. / + bhavam: Beyond existence, out of existence, magic power of going

to a far away place or concealment. 消逝或隱藏。

[611] Tiro + kuḍḍa: Outside the fence or wall, over the wall. / + pakara: Beyond or over a fence; an enclosure. 圍牆。/ +

Pabbata:  A mountain, hill, rock.  

[612] adj. Not clinging, not stuck, unattached; unhindered through. 通行無礙。

[613] Ummujja: f. Emerging, jumping out of (water). / + nimujja: To emerge & dive. 潛進和潛出。

[614] adj. Not sinking (in the water). 不會下沈。

[615]  Sitting cross-legged; upon the hams. 盤著腿坐。

[616] opt. To walk, travel, go through. 願我遊遍。

[617] Pakkhi & sakua: nt. A bird. 像鳥。

[618] Candima + suriya: Moon & sun.

[619] Mahi + iddhika: Of great power. / Mah + anubhava: To denote great influence, high position & majesty.

[620]  The hand.

[621] Parimasati: opt. To touch, stroke, grasp. 用手撫。/ Parimajjati: opt. To touch, to stroke. 接觸或觸摸。

[622] Vasa: nt. Power, authority, control, influence. 權力。/ + Vatteti: caus, opt. To exercise power. 行使。

[623] adj. Of the next world, divine, heavenly, celestial, superb, magnificent. 天的。

[624] Sota: nt. Ear, the organ of hearing. / + dhatu: The ear element; ear element. 耳界。

[625] Atikkanta: pp. Passed beyond, passed by, gone by, elapsed; passed over, passing beyond, surpassing. / +

manusaka: Superhuman it too. 超過凡人的。

[626] Ubho: adv. Both. / sadda:  Sound, noise; voice; word.

[627] Dūra: adj. Far, distant, remote. 相隔很遠的。/ Santika: nt. Vicinity, presence. 附近地區。

[628] Para + puggala: Other people. / + satta: Other beings.

[629] ger. “Going round,” having encircled, grasped, understood; grasping, finding out, perceiving. 區別或識別。/ +

Cetasa ceto paricca: Grasping fully with one’s mind. 區別別人的心。

[630] Sakhitta: pp. Concentrated, attentive; contracted, thin, slender. 收縮的或偏狹的。

[631] Vikkhitta: adj. Upset, perplexed, mentally upset, confused; distracted. 混亂的或發狂的。

[632] Maha + ggata:  “Become great,” enlarged, extensive; lofty, very great; an exalted. 廣闊的,尊貴的或深遠的。

[633] Sa + uttara:  Having something above or higher, having a superior; inferior. /

An + uttara: Without a superior, unrivalled, unparalleled. 較高的和較底的。

[634] pp. Collected (of mind), settled, composed, firm, attentive. 集中的。

[635] Aneka + vihita: adj. Various, manifold. 不同的或各種各樣的。

[636] Pubbe + nivasa: Abode in a former life, one’s former state of existence. / + anussati (ñaa): (knowledge of)

Remembrance of one’s former state of existence, one of the faculties of an Arahant.

[637] pre. To remember, recollect, have memory of, bear in mind; be aware of.

[638] Visati & visam: num. Twenty. / Jati + sata: f. Hundred birth.

[639] Samvaṭṭa + kappa: To the development of the Universe & time the ascending eon; many a eons of world-contraction.

無量的成劫。

[640] Vivaṭṭa + kappa: m. To the development of the world (or the eons, kappa) used to denote a devolving cycle

(devolution); any a eons of world-expansion. 無量的壞劫。

[641] Nama: nt. Name. / Gotta: nt. An ancestry. 血統。/ Vaṇṇa:  An appearance. 外貌。/ Āhara:  Food.

[642] Āyu + pariyanta: nt. End of life.

[643] Cuta: pp. Deceased, passed from one existence to another. 死亡。/ = Passing away from there. 從這裏死。

[644] Uppajjati: aor. To arise, originate, become. / = I reappeared elsewhere. 我又在那裏誕生。

[645] adj. With its characteristics; aspect. 外觀或樣子。

[646] Sa + uddesa: adj. Point by point, in detail; particular. 個別的專案或詳細情況。

[647] Cavati: ppr. To move, get into motion, shift, to fall away, decease; to pass from one state of existence into another.

[648] Upapajjati: ppr. To get to, be reborn in, to originate.

[649] Hina: pp. Inferior, low. / Paita: adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent. /

Suvaṇṇa:  Of good colour, good, favoured, beautiful. / Dubbaṇṇa:  Of bad colour, ugly. /

Sugata:  Faring well, happy, having a happy life after death. /

Dug + gata: Of miserable existence, poor, unhappy, ill-fated, gone to the realm of misery.

[650] Yatha + kamma + upage satte: The beings passing away (or undergoing future retribution) to their deeds.

依照自己的業而去轉生。

[651] adj. Blaming, finding fault, speaking evil of. / + ariyanam: Insulting the gentle. 侮辱聖人。

[652] + Samadana:  Taking upon oneself, undertaking, acquiring. / + kamma: Acquiring for oneself of Karma.

[653]  Discharge from a sore; in psychology. 瘡,潰瘍。/ (Sk) sru Flow 漲潮。

[654]  Waste, destruction, consumption; decay, ruin, loss. 消耗,消滅,憔悴,腐爛,毀滅。/

(Sk) kùi, kùi Destroy 毀壞。

[655] f./ ger. To serenity, to special knowledge, to special wisdom, and to Nibbana. / (Sk) jña ‘Know’ /

Having understood well. 完全地瞭解。

[656] Sacchikaroti: ger. To see with one’s eyes, to realize, to experience for oneself. 領悟,自己經驗到。/

(Sk) kç (skç) Make

[657] Upasampajjati: ger. To attain, enter on, acquire, take upon oneself usually in; to become fully ordained.

完全圓滿地規定,學到。/ > (P) [upa + sampajjati]: To come to, to fall to; to succeed, prosper. 辦妥,使繁榮。

[658] opt. To stay, abide, dwell, sojourn. 旅居,寄居。/ > (P) [vi + harati]

[659] adv. Suppose. 猜想或假定。

[660] nt. A cloth; clothing, garment, raiment. 布。

[661] Sakiliṭṭha: pp. Stained, tarnished, impure, corrupt, foul. 被弄髒。/

Mala: nt. Anything impure, stain, dirt. 不純的。/ + ggahita: pp. Seized, taken, grasped. / 被沾汙。

[662]  A dyer (& “washer man” in the same function), more correctly “bleacher.” 染衣工人。

[663] Raga + jata:  Colour; various kinds of dye. 各種的顔色。

[664] opt. To collect, bring together, heap up, gather; dipped. 堆積;浸染或浸洗,泡進。

[665] Nila: adj. Dark-blue, blue-black, blue-green. / Pita: adj. Yellow, golden-coloured. /

Lohita: adj. Red. / Mañjeṭṭhaka: adj. Crimson, bright red. 深紅色。

[666] Du + ratta + vaṇṇa: Difficult to dye or badly dyed; poorly dyed. 拙劣的顔色。/

A + parisuddha: adj. Unclean; impure in colour. 不純的顔色。 

[667] Dug + gati: f. A miserable existence; an unhappy. 不幸或悲慘。/ Sugati: f. Happiness, bliss, a happy fate.

[668] adj. Hoping for, one who expects or desires. 期待或預計。

[669] Pariyodata: adj. Very clean, pure, cleansed. / Parisuddha: adj. Clean, clear, pure, perfect. 純淨的或鮮明的。

[670] Surata: adj. Well-loving. / = Would look well-dyed. 很好看的顔色。

[671]  Anything that spoils or obstructs, a minor stain, impurity, defilement, depravity. 廢品或妨礙;汙穢。

[672] Abhijjha: f. Covetousness. 亂要。/ + visama: adj. Uneven, unequal, disharmonious, contrary; unrighteous.

不平坦的。/ + lobho:  Covetousness, greed. 貪婪。

[673]  Ill-will, malevolence. 惡意。

[674]  Anger. 生氣。

[675]  Ill-will, grudge, enmity. 怨恨。

[676]  Hypocrisy; anger, rage. 僞善;(一陣)狂怒。

[677]  Un-mercifulness, malice, spite. 不慈悲的,惡意,心術不良。

[678] f. Jealousy, anger, envy, ill-will. 妒嫉或羨慕。

[679] Macchariya & macchera: nt. Avarice, stinginess, selfishness, envy. 貪婪。

[680] f. Deceptive appearance, fraud, deceit, hypocrisy. 顯露迷惑。

[681] nt. Craft, treachery. 狡猾。

[682]  Applied to selfishness, obduracy, hypocrisy & deceit. 實用於自我中心或頑固。

[683] - Impetuosity, anger. 激烈(的言行)。

[684]  Pride, conceit, arrogance. 自豪或自大。

[685]  High opinion (of oneself), pride, arrogance, conceit. 自己最高的主張。

[686]  (as mental state or habit) pride, conceit. 精神的自豪。

[687]  Carelessness, negligence, indolence, remissness. 疏忽或不檢點。

[688] Avecca: adv. Certainly, definitely, absolutely, perfectly. / + ppasada: Perfect faith in the Buddha. 絕對的淨信。

[689] adj. Followed by, possessed of, endowed with.

[690] pp. Given up; sacrificed. 讓出或放棄。

[691] pp. Vomited, or one who has vomited; given up, thrown up, left behind, renounced. 排出或噴出。

[692] pp. Released, set free, freed; given up or out, emitted, sacrificed. 解放或放鬆。

[693] pp. Given up, abandoned, left, eliminated.

[694] pp. Given up, forsaken, renouncing or having renounced. 作罷或撒回。

[695] Attha + dhamma + veda: Enthusiasm for the truth (for the letter & the spirit) of Buddha’s teaching.

在這意釋獲得啓示。

[696] + Upasamhita: adj. Accompanied by, furnished or connected with. / = Connected with the Dhamma. 與法有聯繫。

[697] Pamujja: nt. Delight, joy, happiness. / Pamudita & pamodita: pp. Greatly delighted, very pleased. 高興或喜歡。

[698] f. Emotion of joy, delight, zest, exuberance. 歡天喜地。

[699] pre. To be born, to be produced, to arise, to be reborn. 産生。

[700] pre. To calm down, to be quiet; becomes tranquil. 將平靜或穩定。

[701] pre. To sense.

[702] Samadahati: pas, pre. To put together.

[703] adj. Fine (rice). 香米。

[704] Vicita: pp. + kaaka + bhatta: Rice from which the black grains have been separated; consisting of choice hill.

抉擇把它組成。(把它堆成山丘)

[705] Aneka: ad. Not one. / + vyañjana: nt. Condiment, curry. / + sūpa:  Broth, soup, curry. 用各種的調味料。

[706]  Obstacle, hindrance, impediment to. 不會障礙它。

[707] Accha: adj. Clear, transparent. / + udaka: Having clear water, with clear water (of lotus ponds). / + agamma: adv.

With reference to, owing to, relating to; by means of, thanks to. / = With the help of clear water. 用水洗乾淨。

[708] Ukka: f. Firebrand, glow of fire, torch. / + mukha: The opening or receiver of a furnace, a goldsmith’s smelting pot. / = With the help of a furnace. 用火烘乾。

[709] Jata + rūpa: “sterling,” pure metal.

[710] Metta: f. Love, amity, sympathy, friendliness, active interest in others. 親善。/ + Saha + gata: Accompanying,

connected with, concomitant. / + Cetasa: With a heart full of love; with loving-kindness. 用慈愛或仁慈。

[711] Eka: num. One. / Disa: f. Point of the compass, region, quarter, direction, bearings. 指出一個界線。/

Pharati: ger. To pervade, permeate, fill, suffuse. 擴散。

[712] adv. So, thus, in this way, likewise. 同樣地或照樣地。

[713] Dutiyam: adv. For the second time. / Tatiyam: adv. For the third time. / Catutthim: adv. For the fourth time.

[714] indecl. As statement of a thought “like this,” “I think,” so, thus.

[715] Uddham & uddha: indecl. High up, on top, above. / + adho: adv. Below; beneath. / = Above and below.

在上方和在下方。/ Tiriyam: adv. Transversely, obliquely, horizontally, slanting, across. 橫著。/

Sabba + dhi: adj. Everywhere, in every respect. 到處。/ = In all directions whatever. 到處或無論何處。

[716] f. The state of being everywhere; on the whole. 四面八方。

[717] Sabbavant: adj. All, entire. / = The all-encompassing world. 圍繞所有的世界。

[718] Vipula: adj. Large, extensive, great, abundant. 豐富的。/ Maha + ggata: adj. “Become great,” enlarged, extensive.

高尚的。 / Appamaa: adj. Without measure, immeasurable, endless, boundless, unlimited, unrestricted, all-permeating. 廣大無邊的。/ Avera: adj. Peaceable, mild, friendly. 和平的。/

Abyapajja & avyapajjha: nt. Kindness of heart; freedom from suffering. 沒有憎惡。

[719] f. Pity, compassion; with compassion. 憐憫。

[720] f. Soft-heartedness, kindliness, sympathy; with appreciative joy. 喜悅。

[721] Upekkha & upekha: f. “Looking on,” hedonic neutrality or indifference, zero point between joy & sorrow;

disinterestedness, neutral feeling, equanimity; with equanimity. 平靜;鎮定或捨。

[722] Atthi idam: There is this. / Atthi hina: pp. Inferior, low. = There is the inferior. /

Atthi paita: adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent. = There is superior. 

[723] Sañña: f. Sense, perception, discernment, recognition, assimilation of sensations, awareness. / +

gata: Perceptible, the world of sense; whole field of perception. 全部想法的領域。

[724] Uttari & uttarim: adv. Out, over, beyond. 在更遠處或來世。

[725] nt. Going out, departure; issue, outcome, result; an escape from. 逃跑或逃脫。

[726] pp. Bathed, bathing. 洗澡。

[727] adj. In between.

[728] adj. Not far, near. 在不遠處。

[729] Sinati: infi. To bathe. 使洗澡。

[730] Mokkha:  Release, freedom from. 釋放。/ Puñña: nt. Merit, meritorious action, virtue. 有價值的行爲。/ +

sammannati: ppr. To assent, to consent to. 同意。

[731] caus, pre. To cause to be carried away, to remove; to wash away, cleanse. 使釋放或免除。

[732] adv. Perpetually, constantly, always; forever. 永遠或不斷地。

[733] pp. Jumped on, fallen on to or into, chanced upon, acquired. 跳上。

[734] Kaha + kamma: adj. Black action; dark deeds. 黑業或惡業。

[735] pre. To become clean or pure. / + Na: Will not purify. 不能洗淨。

[736] adj. Bearing hostility, inimical, revengeful. 態度是敵意的。

[737] Kata + kibbisa: pp. A guilty person; an evil-doer. 作壞事的人。

[738] pass, opt. To make clean, to purify. 使滌除罪惡。

[739] pp. Clean, pure. 純淨或清澈的。

[740]  A special period of fasting or The Feast of Spring. 齋戒期或春節。

[741]  The Holy Day. 聖潔的日子。

[742] Suci + kamma: adj. Whose actions are pure; one fair in act. 誠實的行爲。

[743] opt. To come to, to fall to; to succeed, prosper; to turn out, to happen, become. 使産生或導致。

[744] m. A religious duty, observance, rite, practice, custom. 宗教的敬意。

[745] Khema + ta: adj. Full of peace, safe; tranquil, clam. 安寧的。

[746] pre. To speak, tell, proclaim. 講或說。

[747] pre. To kill; harm. 傷害。

[748] f. Believing, trusting, having faith. 有信。

[749] A + maccharin: adj. Unselfish; Free from avarice. 不自私的。

[750]  A well, a cistern; any well. 任何一個井。

[751] adj./ adv. Showing appreciation. 表示鑑賞。

[752] Nikkujjita: adj. Lying face downward, overturned, upset, fallen over, stumbled. 顛覆。/

Ukkujjati: opt. To bend up, turn up, set upright. 擡起。/ = (like) one might raise up one who has fallen.

[753] Paicchanna: pp. Covered, concealed, hidden. 隱藏。/ Vivarati: opt. To uncover, to open; make clear, reveal.

[754] Mūḷha: pp. Gone astray, erring. 迷路。/ + Magga: Having lost one’s way. /

Ācikkhati: opt. To tell, relate, show, describe, explain. 敘述。

[755] Andha + kara: adj. Blindness; darkness, dullness, bewilderment. 盲目的。/ Tela + pajjota: nt. An oil lamp. /

Dhareti: caus, opt. To carry, bear, wear, possess; to put on, to bring, give. 攜帶。

[756] Cakkhumant: adj. Having eyes, being gifted with sight. / Rūpa: nt. Form, figure, appearance, principle of form. /

Dassati: pass, pre. To see, to perceive. 察覺。 / = Those who have eyes to see shall see.

[757] Aneka + pariyayena: In many ways.

[758] pp. Explained, manifested, made known.

[759] Labhati: opt. To obtain permis-receive, obtain, acquire. / = I would receive. 得到或遭受。

[760] f. Leaving the world, adopting the ascetic life; state of being a Buddhist friar, taking the (yellow) robe, ordination.

[761] f. (in special sense) taking up the bhikkhu-ship, higher ordination, admission to the privileges of recognized

bhikkhus. 受戒。

[762]  Alienated, withdrawn, drawn away (from), secluded; dwelling alone. 獨居。

[763] adj. Not negligent, diligent, careful, heedful, vigilant, alert, zealous. 不疏忽的。

[764] adj. Ardent, zealous, strenuous, active. 熱心的。

[765] pp. Resolute, intent, energetic. 堅定或不屈不撓。

[766] + Pariyosana: nt. The end. 終點。

[767] Sayaha:  Evening. / + samayam: adv. At evening time. / Paisallana: nt. Retirement for the purpose of meditation,

solitude, privacy, seclusion. / Vuṭṭhita: pp. Risen (out of), aroused, having come back from (abl).

[768] Aneka + vihita: Various, manifold. 各種各樣的。

[769] Attan & atta: m. Oneself, himself, yourself. / + vada: Theory of (a persistent) soul. 永恆的我。/ +

Paisamyutta: pp. Connected with, coupled, belonging to.與什麽聯繫連接。/ =

The world associated either with doctrines of a self. 主張永恆的我。

[770] Loka:  World, primarily “visible world,” then in general as “space or sphere of creation,” degrees of substantiality. /

+ vada: Doctrines about the world. 主張世間有邊或無邊的。

[771] m. Starting-point, beginning.

[772]  Giving up, forsaking; rejection, renunciation. 讓出;放棄;戒絕。

[773] adv. So that.

[774] pre. To obsess (of the idea), to fill the mind persistently, to lie dormant & be continually cropping up. 使纏住心。

[775] pre. To be occur, to be in use; to befall, beset, assail. 在心裏出現。

[776] This is not mine, this I am not, this is not my self.

[777]  Austere penance, the higher life; effacement. 嚴厲的悔改;擦掉。

[778] m./ nt. (ethically) repulsion, repugnance, anger; (psychologically) sensory reaction; collision. 碰撞或排斥。

[779] pp. Calmed, tranquil, peaceful, pure. 平靜;安祥。

[780] fpp.That ought to be, must or should be done, to be done, to be made. 應該實行或練習。

[781] adj. The others. 別人。

[782] Vihimsa: f. + ika: adj. Hurting, injuring, cruelty, injury. 殘忍或殘酷的。

[783] Thina: nt. Stiffness, obduracy, stolidity, indifference. 頑固。/ + middha: Sloth & drowsiness, stolidity & torpor.

懶惰和睡意。/ + pariyuṭṭhita: pp. Possessed by. 擁有。

[784] pp. Unbalance, disturbed, agitated. 不平衡。

[785] adj. Doubting, doubtful. 懷疑的。

[786] adj. Having anger, angry, uncontrolled.

[787]  Ill-will, grudge, enmity; revenge. 報仇。

[788]  Hypocrisy; anger, rage; contempt. 虛僞或蔑視。

[789]  Un-mercifulness, malice, spite; domineering attitude. 擅權的態度;作威作福。

[790] adj. Envious, jealous. 妒忌的。

[791] Macchariya & macchera: nt. Avarice, stinginess, selfishness, envy; one of the principal evil passions & the main

cause of rebirth in Petaloka. 貪婪。

[792] nt. Craft, treachery; fraud. 詭計。

[793] f. Deceptive appearance, fraud, deceit, hypocrisy. 欺騙或奸詐。

[794] pp. Hardened, obdurate, callous, selfish. 堅強的。

[795]  High opinion (of oneself), pride, arrogance, conceit. 傲慢。

[796] Dub + baca: Having bad speech, using bad language, foul-mouthed.

[797] Papa + mitta: An evil associate, a bad companion.

[798] pp. Slothful, indolent, indifferent, careless, negligent. 怠惰的。

[799] As + saddha: adj. Unbelieving.

[800] adj. Shameless, unscrupulous. 無恥的。

[801] Anottapin & anottappin: adj. No afraid of sin, bold, reckless, shameless; not fear of wrongdoing. 無愧的。

[802] Appa + ssuta: Possessing small knowledge, ignorant, uneducated; little learning. 少聞的。

[803] adj. Indolent, inert, inactive; lazy. 懶惰。

[804] Muṭṭha + satin: pp./ adj. Forgetful in mindfulness; unmindful. 沒有正念。

[805] Dup + pañña:  Devoid of wisdom. 缺乏智慧。

[806] Sandiṭṭhi: f. The visible world, worldly gain. / + paramasin: Infected with worldliness; adhere to their own views.

用俗氣來影響;堅持自己的見解。

[807] Ādhana: nt. Putting up, putting down, placing, laying. / + gahin: Holding one’s own place. 緊粘不放的。

[808] Dup + painissaggin: adj. Hard to renounce; relinquish them with difficulty. 很難改過的。

[809] Citta + uppada: The rise of a thought; the inclination of mind. 心的傾向。

[810] Bahu + kara: Doing much, of great service, very helpful; great benefit. 很大的利益。

[811] f. Acting according to, conformity with; acts conforming. 行動的遵守。

[812] caus, fpp. To give rise to, to produce, put forth, show, evince, make. / + cittam: To give a (temporary) thought to.

[813] adj. Uneven, unequal, disharmonious, contrary; (morally) discrepant, lawless, wrong. 不平坦的。

[814] adj. Even, level. 另一平坦的。

[815] nt. Walking about.

[816] nt. A fording place, landing place, which a convenient bathing place. 淺灘。

[817] Adho: adv. below. / bhava:  Being, becoming, condition, nature. / + gamaniya: adj. Ought to go. / =

AboveLead downwards. 導向低等的。/ Upari + bhava: High condition. / = Lead upwards. 導致向上。

[818] Palipa:  Sloppiness, mud, marsh. 泥漿。/ + palipanna: pp. Fallen, got or sunk into. / =

Sinking in the mud. 沈入坭漿。

[819] fut. To take up, lift, to remove, take away; should pull out. 拔出或救出。

[820] A + danta: pp. Tamed, controlled, restrained. 未馴服的。/ A + vinita: pp. Not trained; undisciplined. 未訓練的。/

A + parinibbuta: adj. Calmed, well trained, domesticated. 沒涅盤的。

[821] fut. To make tame, chastise, punish. 使馴化或使制服。

[822] fut. To lead, guide, instruct, train; discipline. 使訓練或使訓導。

[823] caus, fut. To bring to complete coolness, or training, to make calm; to help extinguish. 幫它涅盤。

[824] nt. “complete Nibbana.”

[825] Hita + esin: adj. Desiring another’s welfare, well-wishing. 想要別人的幸福。

[826] adj. Kind of heart, merciful, compassionate, full of pity. / Anukampa: f. Compassion, pity, mercy.

[827] adv. “Taking it up.” / + anukampam: Out of pity or mercy.

[828] Pamada:  Carelessness, negligence, indolence, remissness. 輕率。/ + ma: aor. Do not delay. 不要延緩或延誤。

[829] Paccha: adv. Behind, aft, after, afterwards, back. / + vippaisara:  Bad conscience, remorse, regret, repentance.

過後感到遺憾。/ = You will regret it later. 不要過後感到懊悔或遺憾。

[830] f. Instruction, teaching, commandment, order. 訓令。/ = This is our instruction to you. 這是我們教育給你。

[831] Samma: indecl. Thoriughly, properly, rightly; in the right way, as it ought to be, best, perfectly. / +

diṭṭhi: Right views, right belief. / = One of right view. 正確的正見解。(正見)

[832] adv. To what extent? How far? In what respect? 到什麽程度。

[833] Uju & ujju: adj. Straight, direct; straightforward, honest, upright. / +

gata: adj. Walking straight, of upright life. 筆直的或正直的。

[834] Avecca: adv. Certainly, definitely, absolutely, perfectly. 的確地。/ +

Pasada: Perfect faith in dharma; confidence in. 自信或絕對的淨信。

[835] adj. Followed by, possessed of, endowed with. 採用。

[836] pp. Come; arrived at. 到達或成功。

[837]  The true dhamma, the best religion, good practice; the doctrine of the good. 真理或正法。

[838] adj. 5. From afar, aloof. 遠離的。

[839] caus, fut. To bear in mind, know by heart, understand.

[840] adv. Well, thoroughly. 十分地。

[841] adv. So far, to that extent, even by this much; in that way. 到這種程度。

[842] Kusala: adj. Clever, skilful, expert; good, right, meritorious. /

Akusala: adj. Improper, wrong, bad; demerit, evil deed.

[843]  Covetousness, ggeed. 貪心或貪婪。

[844]  Anger, ill-will, evil intention, wickedness, corruption, malice, hatred. 仇恨或憎恨。

[845]  Stupidity, dullness of mind & soul, delusion, bewilderment, infatuation. 迷惑或愚癡。

[846] Kusala + mūla: The basis or root of goodness or merit.

[847] adj. 5. Altogether, throughout; entirely. 完全或一概。

[848] Raga + anusaya: Latent bias of passion. / = The underlying tendency to lust. 潛在的貪欲。

[849] Paigha: m./ nt. (ethically) repulsion, repugnance, anger; (psychologically) sensory reaction. / =

The underlying tendency to aversion. 潛在的嗔恚。

[850] ger. To remove, dispel, drive out, get rid of; abolishes. 廢除或徹底破壞。

[851] Diṭṭhi: f. View, belief, dogma, theory, speculation. / + mana:  Pride, conceit, arrogance. / + anusaya: The

predisposition or bad tendency of pride. / = The underlying tendency to the view and conceit. 潛在的見和自大。

[852] ger. To remove, to abolish; extirpates. 使撲滅或驅除。

[853] Avijja: f. Ignorance; the main root of evil and of continual rebirth. / Vijja: f. Knowledge.

[854] Pajahati: ger. To give up, renounce, forsake, abandon, eliminate, let go, get rid of.

[855] caus, ger. To give rise to, to produce, put forth, show, evince, make; arousing. 使喚起或使奮發。

[856]  Feeding, support, food, nutriment. 營養物或支撐物。

[857] f. State (as opposed to becoming), stability, steadfastness; duration, continuance, immobility; persistence, keeping up;

the maintenance. 維持或保養。

[858] Sambhava:  Origin, birth, production. / + esin: Seeking birth; one who is seeking birth. 將要誕生。

[859]  “Taking up,” compassion, love for, kindness, assistance, help, favour, benefit; support. 支撐或維持。

[860] adj. Material food; bodily nutriment; physical food. 摶食物或物質的食物。

[861] adj. Gross, coarse, material, ample; solid. 粗略的。

[862] adj. Subtle, minute; fine. 微細的。

[863]  Contact, touch; of Contact. 接觸或觸碰。

[864] Mano + sañcetam: “Nutriment of representative cogitation;” of mental volition. 心的認識。

[865] nt. Of consciousness. 意識或識覺。

[866] adj./ nt. Unpleasant, painful, causing misery.

[867] Jati: f. Birth; future life, former life. / Jara: adj. Old, decayed. /

Vyadhi: Sickness, malady, illness, disease. / Maraa: nt. Death.

[868] Soka:  Grief, sorrow, mourning. 悲痛。/ Parideva:  Lamentation, wailing. 悲歎。/ Domanassa: nt. Distress,

dejectedness, melancholy, grief. 苦惱。/ Upayasa:  Trouble, turbulence, tribulation, unrest, disturbance. 狂暴。

[869] Sakhitta: pp. In short, concisely. 總之。/ Pañca: num. five. / +

upadana + kkhandha: The factors of the “fivefold clinging to existence.”

[870] adj. Leading to rebirth.

[871] Nandi: f. Joy, enjoyment, pleasure, delight in. / + raga: Pleasure & lust, passionate delight. 多情的和樂事。/ +

saha + gata: Accompanying, connected with, concomitant.

[872] Tatra + abhinandini: Finding its delight in this & that, here & there.

[873] Asesa: adj. Not leaving a remnant without a remainder. 沒有剩下的。/ + viraga:  Absence of raga,

dispassionateness. 不被感情所動。/ Caga:  Abandoning, giving up, renunciation. 放棄。/ Painissagga:  Giving up,

forsaking; rejection, renunciation. 摒棄。/ Mutti: f. Release, freedom, emancipation. 放鬆。/

Analaya:  Aversion, doing away with. 無執著。

[874] Jara: f. Decay, decrepitude, old age. / + maraa: Decay & death.

[875] Satta + nikaya:  The world of beings, the animate creation, a class of living beings.

[876] Jiraata: f. The state of being decayed or aged. / Khaṇḍicca: nt. The state of being broken (of teeth). /

Palicca: nt. Grey-ness of hair. 頭髮變白。/ Valitta + cata: pp. The fact of having a wrinkled skin. 起皺紋。/

Āyu: nt. 6. Life, vitality, duration of life. / Samhani: f. Shrinking, decrease, dwindling away. 縮短。/ = 生命縮短。 /

Indriya: nt. Faculty, function. 官能。/ Paripaka:  Overripe-ness; decay of the (mental) faculties. 官能衰退。

[877] Cuti: f. Passing away. / Cavanata: f. State of shifting, removal. 移動。/ Bheda:  Breaking, rending, breach. 破壞。/

Antaradhana: nt. Disappearance. 消滅。/ Maccu + maraa:  Dying in death. / Kala + kiriya:  Death. /

Khandha:  All that is comprised under; forming the substance of. 物質。/ Kaebara:  A dead body, corpse, carcass.

屍體。/ Nikkhepa:  Putting down, laying down; casting off, discarding. 被捨棄。

[878] f. Birth, rebirth, possibility, of rebirth, “future life” as disposition to be born again, “former life” as cause of this life.

[879] Sañjati: f. Birth, origin; outcome; produce. / Okkanti: f. Entry (lit. descent), appearance, coming to be. 入胎。/

Abhinibbatti: f. Becoming, birth, rebirth. / Khandha:  Bulk, massiveness (gross) substance. 體積。/

Patur + bhava: indecl. Appearance, coming into manifestation. 顯露。/ Āyatana: nt. Sphere of perception or sense in

general, object of thought, sense-organ & object. / Pailabha:  Obtaining, receiving, taking up. 獲得。

[880]  “Becoming,” (form of) rebirth, (state of) existence, a “life.”

[881] Kama + bhava: nt. A state of existence dominated by pleasures; sensual existence. /

Rūpa + bhava: nt. Material existence; deva-corporeal. / Arūpa + bhava: adj. Formless existence.

[882] nt. “Drawing upon,” grasping, holding on, grip, attachment; clinging. 執著或執取。

[883] Kama + : The graspings arising from sense-desires; clinging to sensual pleasures. 執取欲愛。

[884] Diṭṭha + : Speculation; clinging to views. 執取見。

[885] Silabbata + : Belief in rites; clinging to rules and observances. 執取儀式上。

[886] Attavada + : Belief in the soul-theory; clinging to a doctrine of self. 執取自己的學說。

[887] f. Drought, thirst; craving, hunger for, excitement, the fever of unsatisfied longing.

[888] Rūpa + taha: Craving after form. / Sadda:  Sound, noise. / Gandha:  Odour, smell. / +

taha: Thirst or craving for odours. / Rasa:  Taste as (objective) quality, the sense-object of taste. / +

taha: Thirst for taste, lust of sensual enjoyment. / Phoṭṭhabba: nt. Tangible, touch, contact. 

[889] f. Feeling, sensation.

[890] Samphassa:  Contact, reaction. 反應。/ + ja: Born, produced, sprung or arisen from. / =

Feeling born of eye-contact. 眼晴所接觸而産生的感覺。

[891]  Contact, touch (as sense or sense-impression, for which usually phoṭṭhabbam).

[892] nt. The six organs of sense and the six objects; the sixfold base. 六處。

[893] Nama: nt. Name as metaphysical term is opposed to rūpa, & comprises the 4 immaterial factors of an individual. / +

rūpa: Individuality, individual being.

[894] Maha + bhūta: The four great elements.

[895] The four great elements and the material form derived from the great elements. 四大種和四大所造的色。

[896] nt. (as special term in Buddhist metaphysics) a mental quality as a constituent of individuality, the

bearer of (individual) life, life-force (as extending also over rebirths), principle of conscious life, general consciousness

(as function of mind and matter), regenerative force, animation, mind as transmigrant, as transforming (according to

individual kamma) one individual life (after death) into the next.  

[897]  Preparation, get up; coefficient (of consciousness as well as of physical life), constituent, constituent potentiality;

the essentials or element of anything; formations. 形成;設立;編制;構造。

[898] f. Ignorance.

[899] Aññaa: nt. [a + ñaa]: Ignorance; not knowing. 不知道。

[900]  The which flows (out or on to) outflow & influx.

[901] adv. There. 在那裏。

[902] Eka + ayana: Leading to one goal, direct way or leading to the goal as the one & only way (magga); the way of Nirvana, the only true to salvation; this is the sole road; the direct path. 這條道路唯一目标向涅槃,單一道路。

[903] f. Purity, holiness, rectitude, correctness; purification. 純淨,純潔,純正,潔淨;純化,清淨。

[904] Soka:  Grief, sorrow, mourning. / + parideva: Sorrow and lamentation. 悲哀和悲叹。

[905] adj. Passing beyond, overcoming; surmounting. 超越。

[906] Dukkha + domanassa: Refers to an unpleasant state of mind & body; pain and grief. 苦和悲伤。

[907] Atthagacchati: ger. To disappear, to go out of existence, to vanish; setting down; extinction; disappearance. 滅絕。

[908]  Method, truth, system; fitness, right manner, propriety, right conduct; the true way. 真理的道路。(智慧)

[909]  Attainment, acquisition; knowledge, information. 達到,知道,成就。

[910] nt. “To blow.”

[911] f. Realization, experiencing; realist. 領悟,經歷,現實主義者,現證。

[912] yadida yad + idam: nt. “As that,” which is this (the following); namely. 亦即;換句話說。

[913] Sati: f. Memory, recognition, consciousness; intentness of mind, wakefulness of mind, mindfulness, alertness, lucidity of mind, self-possession, conscience, self-consciousness. / + paṭṭhana: Intent contemplation and mindfulness, earnest thought, application of mindfulness. / = The four foundations of mindfulness.

[914] Uddesa:  Pointing out, setting forth, proposition, exposition, indication, programme. / + vara:  Turn, occasion, time, opportunity. 時機。/ = 總說。

[915] Ātapin: adj. Ardent, zealous, strenuous, active. 奮發的。/ Sampajana: adj. Thoughtful, mindful, attentive, deliberate.

正知。/ Satimant: adj. Mindful, thoughtful, contemplative, pensive. 正念。(正智或覺察的人

[916] vineyya  ger. To remove, put away, give up; having put away. 移動,拋棄;收好了,安住,去除。

[917] Loka:  In this world, among men, here. / Abhijjha: f. Covetousness. / +

domanassa: Covetousness and discontent. 乱要;贪婪的和悲。

[918] Ānapana: nt. Inhaled & exhaled breath, inspiration & respiration. 呼吸。/ + pabba: nt. Section, division, part. / =

Breathing of section. 觀呼吸章。(安般念)

[919] Kaya:  Group, heap, collection, aggregate, body. / + anupassin: adj. Viewing, observing, realizing. 觀察力,敏銳的。/ + Kaye: Contemplating body as an accumulation, on which follows the description of this aggregate: “He

sees that the body is clothed in skin, full of all kinds of dirty matter, and that in this body there are hair, nails, teeth.”

它觀看著身體,身體是被皮膚包住,身體的內層是全部的不淨,包括頭髮,指甲和牙齒。(觀身爲身或觀身不淨)

[920] Arañña: nt. Forest. / Gone to the forest. / Rukkha:  A tree. / The foot of a tree. / Suñña: adj. Empty, uninhabited. / +

agara: An empty place, an uninhabited spot, solitude. / An empty place or hut. / +

gata: pp. Gone, gone away, arrived at, directed to.

[921] pre. To sit down, to be seated, to sit, to dwell. 坐下。

[922] Pallaka:  Sitting cross-legged. / + abhujati: ger. “To bend (the legs) in crosswise. 盤腿。

[923] Uju & ujju: adj. Straight, direct. / Paidahati: ger. To put forth, put down to, apply, direct, intend. 設立。/ =

Ujum kayam paidhaya: In the direction of, towards; established. 朝向這領域;設立(姿式)。

[924] Parimukha: adj./ adv. Facing, in front; before. / Upaṭṭhahati: caus & ger. To stad out or forth, to appear, to arise, occur,

to be present. / = Parimukham satim upaṭṭhapeti: Set up his memory in front (of the object of thought), to set ones

mindfulness alert. 設立或設置;在它的臉前深切注意著。(當下)

[925] Assasati: pre. To breathe out, to exhale. / Passasati: pre. To breathe in, to inhale. 呼出和吸進。

[926] Digha: adj. Long. / Breathing in long. 正在吸進長的氣。/ Rassa: adj. Short. / I breathe in short. 我吸進短的氣。

[927] pre. To know, find out, come to know, understand, distinguish. 它知道。

[928] Sabba + kaya + paisamvedin: adj. Experiencing, feeling, enjoying or suffering. 體驗。/ =

I shall breathe in experiencing the whole body (of breath). 我將經驗到或覺知全部吸進氣的過程。

[929] I shall breathe out experiencing the whole body (of breath).我將經驗到或覺知全部呼出氣的過程。

[930] caus, ppr. To calm down, quiet, allay. 做出使平靜或使緩和。(我應當平靜(氣息的)身行而呼氣)

[931] I shall breathe in tranquillizing the bodily formation. 我將吸進氣的時候形成身體的寧靜。

(我應當平靜(氣息的)身行而吸氣)(身體和呼吸)

[932] pre. To learn, to train oneself. 它訓練。

[933] adj. Dexterous, skilled, handy, able, clever. 熟練的。

[934] Bhama + kara: m. A turner. 鏇床匠或車床師。/ +

ante + vasika: One who lives in; lodges or lives with his master or teacher, a pupil. 它的學徒。

[935] Añchati: ppr. To pull, drag, pull along, to turn on a lathe. 旋動。

[936] I make a long turn. 我做長的旋動。

[937] I make a short turn. 我做短的旋動。

[938] Ajjhattam: adv. Interior, personal, inwardly. 內部地。/ Bahiddha: adv. Outside, outward, outwardly. 外在地。 

[939] Samudaya:  Rise, origin.(生起現象)/ Vaya:  Loss, want, expense; decay.(壞滅現象)

[940] There is a body. 這是身體。(有身)

[941] pp. To stand up before, to be present; simply established. 很簡單地描述或設立。

[942] Yavad + eva: adv. As much as it is (in extent). 在這範圍或程度。

[943] Paissati: f. Mindfulness, remembrance, memory. / + matta: adj. By measure, as far as the measure goes. 估量,程度。 (爲了達到那種的程度)

[944] A + nissita: adj. Unsupported, not attached, free, emancipated; independent. 不執著或不受約束的。

[945] pre. To take hold of, to grasp, cling to, show attachment (to the world). / = Not clinging to anything in the world.

在世間不執取任何東西。

[946] Iriya + patha: f. Way of deportment; mode of movement; good behaviour; the four postures. 四種姿勢或四種威儀。

[947] pre. To go, to be in motion, to move, to go on; I am walking. 我正在行走。

[948] pre. To stand, stand up, to be standing; I am standing. 我正站立著。

[949] pre. To sit down, to be seated, to sit, to dwell; I am sitting. 我正坐著。

[950] pre.To lie down; I am lying down. 我正在躺著。

[951] adv. As, like, in relation to, after (the manner of); in this. 這裏。

[952] pp. Applied, directed, intent, bent on, well directed, controlled. 導演;下決心;將注力轉向四種身體的動作。

(無論身體處在那一種姿勢)

[953] adv. So, thus (and not otherwise), in this way, likewise; in there. 那裏。

[954] Sampajañña: nt. Attention, consideration, discrimination, comprehension, circumspection; full awareness.

需要考慮的事。完全地察覺。(正知或明覺= 目的,適當,范圍,清楚。)

[955] Abikkanta: ppr. Gone forward, gone out, gone beyond; when going forward. / Paikkanta: ppr. Gone back from,

returned; when returning. 當它向前的時候。(向前進和往後退)當它返回或後退的時候。

[956] Sampajana + karin: Acting with consideration or full attention; who acts full awareness.

完全地察覺那種的舉動。(正知)

[957] Ālokita: nt. Looking before, looking at, looking forward; when looking ahead. /

Vilokita: nt. Looking behind or backward; when looking away.

[958] Sammiñjita: pp. Bent back; when flexing his limbs. (伸出) / Pasarita: pp. Stretched out; when extending his limbs. (伸進)

[959] Saghai: f. One of the three robes of a Buddhist. / + patta: nt. A bowl. / + civara: nt. The (upper) robe of a Buddhist

mendicant. / + dharaa: nt. Wearing. / = When wearing his robes and carrying his outer robe and bowl.

當它穿著袈裟和拿著它的外衣及缽的時候。

[960] Asita: pp. Having eaten, eating. / Pita: pp. Having drunk. / Khayita: pp. Eaten, or having eaten; consumed. /

Sayita: pp. Having tasted, tasting. 吃,喝,咀嚼,嚐味。

[961] Uccara:  Feces. 大便。/ Passava:  Urine. / = When defecating and urinating. 當它正在大便和小便的時候。

[962] Gata: pp. When walking. / hita: pp. When standing. / Nisinna: pp. When sitting. / Sutta: pp. When falling asleep. /

Jagarita: pp. When waking up. / Bhasita: pp. When talking. / Tuhi: pp. When keeping silent. / + bhava: Silence,

attitude of consent. 當它正在保持沈默的時候。

[963] Paikkūla: nt. Loathsome, impurity. 討厭的。/ Foulness - The Bodily Parts. 身體的汙穢章(不淨觀)。

[964] Uddham & uddha: indeci. Up, aloft, on top, above. / Pada + tala:  The sole of the foot. 腳底。/ =

Up from the soles of the feet. 從上直到腳

[965] Adho: adv. Below. / Kesa:  The hair of the head. / + matthaka:  The head, top, summit. / =

Down from the top of the hair. 從下直到頭髮。

[966] Taca & taco: nt. Skin, hide. / + pariyanta: adj. Bounded by, limited by. / = Bounded by skin. 被皮膚包紮著。

[967] Pūra: adj. Full. / Nana + ppakara: Various, manifold. 各種各樣的。/ Asuci: adj. Not clean, impure, unclean. 不淨。

[968] pre. To look upon, consider, review, realize, contemplate; reviews. 檢查或思惟。

[969] Kesa: f. Head-hairs. 頭髮。/ Loma: f. Body-hairs. 身毛。/ Nakha: f. Nails. 指甲。/

Danta: f. Teeth. 牙齒。/ Taca: nt. Skin. 皮膚。/ Mamsa: nt. Flesh. 肌肉。 

[970] Naharu: Sinews. 筋腱。/ Aṭṭhi: nt. Bones. 骨骼。/ Aṭṭhi + miñja: nt. Bone-marrow. 骨髓。

[971] Vakka: nt. Kidneys. 腎臟。/ Hadaya: nt. Heart. 心臟。/ Yakana: nt. Liver. 肝臟。/

Kilomaka: nt. Diaphragm. 橫隔膜或肋膜。/ Pihaka: nt. Spleen. 脾臟。/ Papphasa: nt. Lungs. 肺臟。

[972] Anta: nt. Large intestines. 大腸。/ Antagua: nt. Small intestines. 小腸。/

Udariya: nt. Contents of the stomach. 胃或胃中物。/ Karisa: nt. Feces. 糞便。/ Pitta: nt. Bile. 膽汁。

[973] Semha: nt. Phlegm. 粘液或痰。/ Pubba: m. Pus. 膿汁。/ Lohita: nt. Blood. 血。/ Seda: nt. Sweat. 汗水。/

Meda: nt. Fat. 脂肪。/ Assu: f. Tears. 淚液。

[974] Vasa: f. Grease. 油脂。/ Kheo: m. Spittle. 唾液。/ Sighaika: f. Snot. 鼻涕。/

Lasika: f. Oil of the joints. 關節滑液。/ Mutta: nt. Urine. 尿液。

[975] Ubhato + mukha: An opening at both ends. 兩端開口。/ Mūtoi:  A bag. 袋子。

[976] nt. Grain. 穀物。

[977] Sali:  Hill rice. 堆米或粳米。/ Vihi:  Red rice. 米或紅米。/ Mugga:  Beans. 綠豆或豆子。/

Masa:  Peas. 豌豆或豆。/ Tila: nt. Millet. 粟或芝麻。/ Taṇḍula:  White rice. 白米或精米。

[978] ger. To open. 打開。

[979] Dhātu: f. Element. 元素。(界,四大)

[980] Yatha + hita: adv. Such & such, as they are, as they were; however it is placed. 無論如何被擺置。/

+ Paihita: pp. To put forth, put down to, apply; however disposed. 無論如何被排列。

[981] Pahavi: f. The earth element. 地元素。

[982] Āpa & apo: nt. The fluid element, the essential element in water; the water element. 水元素。

[983] Teja & tejo: nt. The fire element. 火元素。

[984] Vayo: nt. The air or wind element. 風元素。

[985] Go + ghataka: m. A butcher. 屠夫。/ + Ante + vasin: One who lives in; lives with his master or teacher. 它的學徒。

[986] f. A cow. 牛。

[987] ger. Killed. 屠宰了。

[988] Catu + mahapatha: num. Consisting of the four great elements or at the crossroads. 四大交叉路。(十字路口)

[989] Bilaso: adv. Bit by bit. 小塊。/ Paivibhajati: ger. To divide off, to divide into (equal) parts. 劃分。/ =

It cut up into pieces. 將牠切成肉塊。

[990] Nava: num. Nine. / + sivathika: f. A cemetery, place where dead bodies are thrown to rot away.

The Nine Charnel Ground Contemplation. 九種墳場觀或九種屍體觀。

[991] nt. A dead body, a corpse. 屍體。

[992] pp. Thrown out, vomited. 被丟棄的。

[993] Eka: adj. One. / Dvi: num. Two. / Ti: num. Three. / + aha: Only one day. / + mata: pp. Dead. / =

One, two, or three day dead. 死後經過一天。

[994] Uddhumataka: adj. Swollen, bloated, puffed up. 膨脹的。/ Vinilaka: adj. Of a bluish-black (purple) colour,

discoloured; livid. 變色或黑青色。/ Vipubbaka: adj. Full of corruption or matter, festering (said of a dead body);

oozing matter. 生出流膿或腐爛。

[995] pre. To collect, bring together, heap up; to compares. 作比較。

[996] Evam: adv. So, thus, in this way, either referring to what precedes or what follows. / + dhamma: nt. The same nature.

具有同樣的特性。/ + Bhavin: adj. Going to be; it will be like that. 它將會變成那樣。/ +

An + atita: adj. Not free from; it is not exempt from that fate. 這是無法避免的。

[997] Kaka:  The crow. 烏鴉。/ Kulala:  A hawk. 老鷹。/ Gijjha: m. A vulture. 被禿鷹群。/ Supaa:  A dog. /

Sigala:  A jackal. 豹。/ Vividha: adj. Various, kinds. 各種各類的。/ Paaka: nt. worm. 蟲。

[998] ppr. To chew, bite, eat; being devoured. 狼吞虎嚥地吃。

[999] Aṭṭhi + sakhalika: nt. A chain of bones, a skeleton. 整串的骨頭或夾住骸骨。

[1000] Sa + mamsa + lohita:  With flesh and blood. 有一些血和肌肉。

[1001] Naharu & nharu:  Occupies the place between soft flesh and bone. 依靠筋腱。/ + sambandha:  Connection, tie. / = Held together with sinews. 依靠筋腱而連結在一起。

[1002] Ni + mamsa:  Without flesh. / + lohita: nt. A blood. / + makkheti: pp. To smear, paste, soil, anoint. 塗抹。/ =

A fleshless smeared with blood. 沒有肉而只有沾有血的骸骨。

[1003] Apagata:  Without, having lost. / = A skeleton without flesh and blood. 沒有血肉的骸骨。

[1004] Apagata + sambandha:  Disconnected bones. 支離破碎的骨頭。

[1005] Disa: f. Direction. / Vidisa: f. An intermediate point of the compass. 在各處。/

Vikkhitta: pp. Upset, perplexed, mentally upset. 使散佈在各處。

[1006] pron. This one, that one. 這一,那一。

[1007] Hattha:  Hand. = A hand bone.手骨頭。/ Pada:  The foot. = A food bone. 腳骨頭。/ Jagha: f. The lower leg. =

A lower leg. 小腿骨頭。/ ūra:  The thigh. = A thigh bone. 大腿骨頭。/ Kaa: The hip. = A hip bone. 臀部骨頭。/

Piṭṭhi: nt. Back, hind part. / + kataka:  A bone, fish-bone. = A back bone. 背骨頭。/ Sisa + kaaha: nt. A skull. =

The head bone. 頭蓋骨頭。

[1008] adj. White. 白色。

[1009] Sakha + vaṇṇa: Pearl-white. 珍珠色。/ + upanibha: adj. Somewhat like. 有點兒像。/ =The colour of shells. 變成貝殼顔色。

[1010] Puñja + kita:  Heaped up, heaped together. 堆積。

[1011] adj. Lasting over or beyond a year (or season), a year old; more than a year old. 經過一年以上的。

[1012] adj. Putrid, stinking, rotten. 腐爛的。

[1013] Cuṇṇaka + jata: adj. Reduced to powder; crumbled to dust. 變成灰,化成烏有。

[1014] Contemplation of Feeling. 觀察受或觀受無常。

[1015] Vedana: f. Feeling, sensation. / = On the evils of the sensations; contemplating feelings as feelings.

在感覺上注視著感覺。(觀受爲受或觀受是苦)

[1016] Sukha: adj. Agreeable, pleasant, blest. / = I feel a pleasant feeling. 我感覺快樂的感受。(我感到樂受)

[1017] Dukkha: adj. Unpleasant, painful, causing misery. / = I feel a painful feeling. 我感覺痛苦的感受。(我感到苦受)

[1018] I feel a neither-painful-nor-pleasant feeling. 我感覺不苦不樂的感受。(我感到不苦不樂受)

[1019] adj. Holding food; fleshly carnal; A worldly. 世俗的或世間的。(物質或有愛染)

[1020] adj. Having no meat or prey; free from sensual desires, disinterested, not material; spiritual; an unworldly. 沒有世俗的或世間的。(精神或有愛染)

[1021] Contemplation of Mind. 觀心或看著心。(觀心無常或觀心爲心)

[1022] Citta: nt. The heart (psychologically). / + anupassin: The critique of heart; on the evanescence of thought;

contemplating mind as mind. 在思想上注視著心。(觀心爲心或觀心無常)

[1023] Sa: prefix. “with,” possessed of, having. / Vita: adj. Deprived of, free from, (being) without. / Raga:  Excitement,

passion. 貪欲。/ Dosa:  Anger, ill-will, evil intention, wickedness, corruption, malice, hatred. 瞋恨。/

Moha:  Stupidity, dullness of mind & soul, delusion, bewilderment, infatuation. 愚癡。

[1024] Sankhitta: pp. Concise; concentrated. 集中的。/ Vikkhitta: adj. Upset, perplexed, mentally upset, confused; as distracted. 散亂的。

[1025] Maha + ggata: adj. “Become great,” enlarged, extensive, lofty, very great. 廣大的。/ A + mahaggata: As unexalted. 不廣大的。

[1026] Sa + uttara: Having something above or higher, having a superiorp; beyond; surpassed. 有優越的或高尚的。 /

An + uttara: Without a superior, unrivalled, unparalleled; as unsurpassrd. 沒有優越的或不高尚的。

[1027] Samahita: pp. Collected (of mind), settled, composed, firm, attention. 集中。/

A + samahita: As unconcentrated. 不集中。

[1028] Vimutta: pp. Freed, released, intellectually emancipated. 解脫。/ A + vimutta: As unliberated. 沒有解脫的。

[1029] Contemplation of Mind-Objects. 觀著心的物件。(觀法無我)

[1030] Nivaraa: nt. An obstacle, hindrance. 妨害物或障礙物。(業障)

[1031] Dhamma + anupassin: On the conditions of existence; contemplating mind-objects as mind-objects.

在存在的條件注意著存在的物件。(觀心爲心或觀法無我)

[1032] ppr. To be; being, existing. 助動詞。(是)

[1033] Kama + cchanda: Excitement of sensual pleasure; wish for sensual enjoyment. 內心想要對肉欲的欲求。

[1034] adv. How? 如何?(透过什么方法)

[1035] Uppada:  Coming into existence, appearance, birth. / An + uppada: “Not coming into existence.” /

Uppanna: pp. Born, reborn, arisen, produced. / An + uppanna: Not arisen;

[1036] nt. Giving up, leaving, abandoning, rejection. 被放棄或被滅除。

[1037] adv. In the future. 未來。

[1038]  Ill-will, malevolence. 惡意,瞋恨。

[1039] Thina: nt. Stiffness, obduracy, stolidity, indifference. 頑固。/ +

middha: nt. Sloth & drowsiness, stolidity & torpor. 懶惰和遲鈍。(昏沈和睡眠)

[1040] Uddhacca: nt. Over-balancing, agitation, excitement, distraction, flurry. 不安。/ + kukkucca:  Remorse, scruple,

worry. 後悔。/ = “Flurry or worry;” restlessness and remorse. 慌張和懊悔。(掉舉和追悔)

[1041] f. Doubt, perplexity, uncertainty. 懷疑。

[1042] The Five Aggregates. 五個聚集體。(五蘊)

[1043] Pañca + upadana + kkhandha: The factors of the “fivefold clinging to existence;” the five aggregates affected by

clinging. 傾向於執取五個聚集物。(五取蘊)

[1044] The Six Bases. 六處。

[1045] num. Six.

[1046] nt. Sphere of perception or sense in general, object of thought, sense-organ & object; relation, order; bases.

感官的認知;入口或基地。(處)

[1047] nt. The eye. 眼睛。(眼根)

[1048] nt. Forms. 物質。(色塵)

[1049] Tad + ubhaya: Both, twofold. 這兩者。

[1050] ger. Grounded on, on account of, concerning, because; dependent. 依賴或從屬。(緣)

[1051] nt. Bond, fetter. 聯結,聯繫。

[1052] adv. How? 如何?(透过什么方法)

[1053] nt. The ear. 耳朵。(耳根)

[1054]  Sounds. 聲音。(聲塵)

[1055] nt. The nose. 鼻子。(鼻根)

[1056]  Odours. 氣味。(香塵)

[1057] f. The tongue. 舌。(舌根)

[1058]  Flavours. 味道。(味塵)

[1059]  The body. 身體。(身根)

[1060] nt. Tangibles. 觸。(觸塵)

[1061] nt. The mind. 心或意。(意根)

[1062] m./ nt. Mind-objects. 心的物件。(法塵)

[1063] The Seven Enlightenment Factors. 七種覺悟的因素。(七覺支)

[1064] num. Seven. / Bojjhaga:  A factor or constituent of knowledge or wisdom.

[1065] Mindfulness enlightenment factor. 深切注意覺悟的因素。(念覺支)

[1066] f. Producing, dwelling on something, putting one’s thoughts to, application, developing by means of thought or

meditation, cultivation by mind, culture. 發展或圓滿。 

[1067] f. Fulfilment, completion, consummation. 實踐或培育。

[1068] Dhamma + vicaya: Investigation of doctrine, religious research. / = Investigation of the Law; the

investigation-of-states enlightenment factor. 法的研究或調查。(擇法覺支)

[1069] Viriya: nt. “State of a strong man,” vigour, energy, effort, exertion. / = The energy enlightenment factor.

精進覺悟的因素。(精進覺支)

[1070] Piti: f. Emotion of joy, delight, zest, exuberance. / = The joy-constituent of enlightenment. 歡天喜地。(喜覺支)

[1071] Passaddhi: f. Calmness, tranquility, repose, serenity. / = Constituents of enlightenment. 寧靜。(輕安覺支)

[1072] Samadhi:  Concentration; a concentrated, self-collected, intent state of mind and meditation, which, concomitant

with right living, is a necessary condition to the attainment of higher wisdom and emancipation. / =

Constituent of enlightment. 集中。(定覺支)

[1073] Upekkha & upekha: f. “Looking on,” hedonic neutrality or indifference, zero point between joy & sorrow;

disinterestedness, neutral feeling, equanimity. 鎮定。(捨覺支)

[1074] Sacca: adj. Real, true. / The Four Noble Truths. 四聖諦。

[1075] num. Four. / Ariya: adj. Noble, distinguished, of high birth. / + sacca: A standard truth, an established fact.

[1076] Niṭṭhana: nt. Being finished, carrying out, execution; conclusion; onclusion. 總結。

[1077] caus, opt. To beget, produce, increase, cultivate, develop (by means of thought & meditation). 培養,修習。

[1078] Vassa: nt. A year. / = For seven years. 七年。

[1079] nt. Fruit, result, consequence, fruition, blessing. / = Two fruits. 兩種成果。

[1080] adj. One of certain number, a certain, somebody, some; anyone or either. 任何一個或其中之一。

[1081] ger. Could be expected. 他預期或想要。

[1082] Diṭṭheva dhamme añña: Final knowledge here and now. 今生證得阿羅漢果。

[1083] Upadi + sesa: Having some fuel of life (substratum) left; still dependent (on existence), not free. /

Anagamin + ta: f. One who does not return, a Never-Returned. / = Or if there is a trace of clinging left, non-return.

或還有煩惱未斷盡的話,則證得阿那含果。(不再回來)

[1084] imper. Let alone. 不用說。

[1085] Masa:  A month. / = For seven months. 七個月。

[1086] Addhan + masa: For half a months. 半個月。

[1087] Satta + aha: nt. For seven days, a week of 7 days. 七天。

[1088] indecl. Here, in this place, in this connection, now; only here. 只,僅有。(一個沙門果位)

[1089]  A wanderer, recluse, religieux.

[1090] adj. Empty, devoid of reality. 缺乏或沒有。

[1091] Para + ppavada: adj. Disputation with another; the doctrines of others. 別人的教義或學說。/ = 別人缺少沙門果位。

[1092] pron. pl. (the) others, the rest.

[1093] adv. Rightly. 端正地;正確地。

[1094] Siha + nada:  A lion’s roar. 獅子的吼聲。

[1095] Nadati: imper. You should roar. 吼叫。

[1096] Añña + titthiya: adj. Wanderers of other; an adherent of another sect. 其他的流浪者或遊行者。

[1097]  Not necessarily Buddhist; sects. 派別;宗派;學派。

[1098] Vadati: opt. Might say; To speak, tell.

[1099] Assasa:  Breathing easily, freely or quietly, relief, comfort, consolation, confidence. 使緩和或減輕痛苦。(信心)

/ Bala: nt. Strength, power, force.

[1100] adj. Speaking (of), saying, asserting, talking; professing, holding a view or doctrine; arguing. 主張。

[1101] adj. To be spoken to, or to be answered.

[1102] adj. Have been declared; announced, proclaimed. 被宣佈;聲明;表示。

[1103]  Joy, satisfaction, happy or good mind, virtue, faith; we have confidence. 自信,把握,信任。

[1104] Paripūra + karita: adj. Fulfilled the precepts; completion. 使達到或使完成法則。

[1105] Piya: adj. Pleasant, agreeable, liked. / Manapa: adj. Pleasing, pleasant, charming. 愉快的;同意的。

[1106] Gaha + ṭṭha:  A house-holder, one who leads the life of a laymen. 在家人。

[1107]  The distinction; difference, variety. 差異;特質。

[1108]  The variance; sense, meaning, conclusion. 變化;主張意見不一致的差異。

[1109] Nana + karaa: adv. The difference between. 你們和我們之間有什麽不同。

[1110] Niṭṭha: f. (1) Basis, foundation. / + eka: Goal one. 一是基礎。/ (2) End, conclusion; goal. 終點。(最後)

[1111] indecl. Or. 或。

[1112] adj. Numerous, various, several, many. 很多終點。/ = 一是終點或是最多的終點。

[1113] opt. To explain, would answer. 回答;答覆。

[1114] adj. Skilled, wise. 熟練的。/ A + viddasū: Foolish.

[1115] Anuruddha: pp. Engaged in, devoted to. 專心。/ + paiviruddha: pp. Obstructed or obstructing. 妨礙。(贊同和反對)

[1116] Papañca:  Illusion, obsession, hindrance to spiritual progress. 錯覺,幻想。/ + Rama:  Pleasure, sport, amusement. / + Rati: f. Love, attachment, pleasure. 以欲樂和愉快爲主的妄念。

[1117] pp. (a) Sticking to, adhering or adhered to, clinging. 忠於:依賴或信任。

[1118] pp. Gone to, come, approached; adopt. 採取;採納。

[1119] pp. To be bound to, to be attached, bent on; accept. 接受;承認。

[1120] pp. Obstructed or obstructing, an adversary; opposed to. 使對抗;反對。

[1121]  Rise, origin. 來源;根源。

[1122] Attha + gama: nt. Annihilation, disappearance. 消滅;失蹤。

[1123]  Taste, sweetness, enjoyment; gratification. 滿足;喜悅。

[1124]  Disadvantage, danger. 危險;過患。

[1125] nt. Giving up, leaving behind, being freed, escape. 逃脫;避免。

[1126] Paññapeti > pajanati: caus. To know, find out, come to know, understand, distinguish. 描寫,敘述。

[1127] Pariñña: adj. Knowing, recognising, understanding. / Pariñña: f. Full understanding. /

Pariñña: indecl. Having full knowledge or understanding.

[1128] Three instances of clinging as. 三種執取的例子。

[1129] adv. Therefore. 因此;所以。

[1130] Eva + rūpa: adv. In such, like that. 在前面的。

[1131] Samma + ggata: Who has wandered rightly, perfect. 正行。

[1132] ppp. To be proclaimed; directed. 將轉向;指向。

[1133] Du + rakkhata: To protect, shelter, save, preserve. / = Badly proclaimed. 難聲明或表明。(難保護)

[1134] Du + pavedita: caus, pp. Made known, declared, taught. / = Badly expounded. 難解釋。(難知道)

[1135] A + niyyanika: adj. Leading out (of samsara), leading to salvation, salutary, sanctifying, saving, profitable. / =

Un-emancipating. 不解放;不脫離。

[1136] An + upasama: calm, quiet, appeasement, allaying, assuagement, tranquillizing. / +

samvattanika: adj. Conducive to, involving. / = Un-conducive to peace. 沒有貢獻的寧靜。

[1137] Nidana: nt. Source, origin, cause. / Samudaya:  Rise, origin. / Jatika: adj. Descended from, being of rank. /

Pabhava: m./ nt. Production, source, cause. 源頭;根源;引起。

[1138] To be excited, to be tormented, to be worried. / Na: Not agitated. 沒有焦慮。

[1139] adv. Separately, individually, singly, by himself; personally. 親自地;個人地。

[1140] Bahi: adv. Outside. / + nagare: Outside the city. 城外。

[1141] Avapure: Below the fortress. / Avara:  Western, being in the west. / + pura: 7. To the west of the city. 在西邊。

[1142] Acira > nacira: adj. Not of long duration, short. / + Pakkanta: pp. Gone, gone away, departed. / =

Had recently left. 最近離開。

[1143] Parisa: f. 7. Surrounding people, group; assembly. 集會;集合。

[1144] Alam + ariya: Truly ggenuine, right noble, honourable indeed. / + ñaa + dassana: “Knowing and seeing.” / +

visesa:  (Mark of) any distinction, characteristic. 差異;卓越。

[1145] Takka:  Doubt; a doubtful view. 詭計。/ + pariyahata:  Struck out. 打擊。/ = Beaten out by argumentations.

[1146] Vimamsa: f. Consideration, examination, test. 動機;檢查;試驗。/ + anucarita: pp. Connected with. 連接。

[1147] Sayam: adv. Own, self. / + paibhana: nt. Readiness or confidence of speech; promptitude. 機敏的;預先,敏捷。

[1148] Niyyati & niyati: pre. To be led or guided, to go, to be moved. 引導;致使。

[1149] Tad + kara: adj. Producing, causing, forming, making, doing. 作者;實行家。

[1150] adj. Having angry, uncontrolled. 發怒的,生氣的。

[1151] Mogha: adj. Empty, vain, useless, stupid, foolish. / + purisa: A stupid or dense fellow. / =

The misguided man. 指導錯誤的人。

[1152] Dhamma + anvaya: Main drift of the faith, eneral conclusions of the Dhamma. 方法;路線;傳統。

[1153] pre. To experience, undero, realize; enjoys. 欣賞;享受。

[1154] Dasa + bala: num. Endowed with ten (supernormal) powers.(如來十力) 

[1155] Āsabha:  A man of strong & eminent qualities, a hero or great man, a leader. /

+ ṭṭhana: The herd-leader’s place. 聚在一起的領袖。

[1156] pre. To acknowledge, agree to, approve, promise, consent; claims. 宣佈;聲稱。

[1157] pre. To roar, cry, make a noise; lion’s roar. 獅子的吼聲。

[1158] Brahma & Brahma:  Brahman. / + caka: The excellent wheel; the doctrine of the Buddha. 

[1159] pre. To send forth, set going; sets rolling. 推動;轉動。

[1160] hanam hanato pajanati: To draw a logical inference from that which is a proper ground for inference

(i. e. which is logical). 可能的事。

[1161] A + hanam a + hanato pajanati: The impossible. 不可能的事。/ = Possibility & impossibility, truth & falsehood.

[1162] Āgamma > agacchati: ger. Owing to, relating to; by means of, thanks to. 由於。

[1163] Atita: adj. The past, gone by. / + anagata: The future. / + paccuppanna: The present.

[1164] Kamma + samadana: The acquisition of ways of acting, one’s character, or the incurring of karma;

the results of actions undertaken. 業報;業的結果。

[1165]  From or by way of (its) cause; with possibilities and with causes. 可能的事和原因。

[1166]  Fruit, fruition, product; “result, effect, consequence (ofone’s action).

[1167] Sabba + attha: Everywhere, under all circumstances. / Udaya + Attha + gamin: Leading to birth and death. /

Gamin: adj. Leading to, making for. / + Paipada: f. Means of reaching a goal or destination; path, way, means. / =

The ways leading to all destinations. 一切方法。

[1168] Aneka: adj. Not one; many, various. / + dhatu: f. A primary element, of which the usual set comprises the four

element. / nana: adv. Variously, differently. / + dhatu + loka: A world. / =

The world with its many and different elements. 世間不同的各種各樣的元素。

[1169] Adhimutti: f. Resolve, intention, disposition. / + kata: pp. Done, worked, made. / =

Diversity of dispositions; different inclinations. 不同的傾向或性情。

[1170] Indriya: nt. Controlling principle, directive force. / + paropariyatta: What goes on in the senses and intentions of

others; the disposition of the faculties of other beings. 個別衆生根性的差別。

[1171] + Samapatti: f. Attainment. 

[1172] nt. Purity, purification, sanctification. 淨化;純正。

[1173] nt. Rousing, rising out, emerging, emergence. 使奮起,使換醒。

[1174] Pa­inissajjati: To give up, renounce, forsake. / Ap + painisajjati: ger. Relinquishes. 撤回;放鬆。

[1175] pp. Laid down, lying; put down into, set in, arranged. 放下;墮入。

[1176] opt. To attain, accomplish, fulfill, succeed. 獲得;達到。

[1177] f. Execution, performance; result, consequence; happen in this case. 這件事的結果。

[1178] nt These four kinds of intrepidity. 四無畏或剛勇。

[1179] ppr. To acknowledge, agree to, approve, promise, consent; claim. 自稱;主張。

[1180] fut. To blame, reprove; accuse. 指控;指責。

[1181] nt. Sign, omen, portent; cause. 特徵;理由。

[1182] pre. To see, perceive, regard. 視覺;觀看。

[1183] Khema: nt. Shelter, place of security, tranquillity. / + ppatta: Having attained tranquillity.

[1184] A + bhaya: nt. Fearlessness. 勇敢;不害怕。

[1185] adj. Causing an obstacle, forming, an impediment; obstructions. 妨礙;閉塞。

[1186] pp. Engages in. 從事。

[1187] The eight assemblies. 八種人。

[1188] pre. To know by experience, to know fully or thoroughly, to recognize; to recall. 我回想;我回憶。

 [1189] Aneka + sata: Many hundred. 幾百人。

[1190] Sannisinna: pp. Sitting down together. / + pubbañ: adv. Before. / Ca + eva: adv. I had sat with them there.

我和他們一起坐。

[1191] Sallapita:  To talk with. 交談。

[1192] f. Conversations, talking over, discussing. 會話,談話。

[1193] Samapajjita: pp. Attained, reached, got into; held. 保持某種姿態。

[1194] nt. Timidity. 膽小;羞怯。

[1195] Okkamati: fut. To come on, to develop, to appear in (of a subjective state). 降臨;偶然遇到。

[1196] f. The womb; origin, way of birth, place of birth. / These four kinds of generation. 四種誕生。

[1197] Aṇṭa: nt. An egg. / + ja: Born from eggs; oviparous creation. 卵生。

[1198]  The embryo; womb-born; viviparous. 胎生。

[1199]  Sweat, moisture-sprung. 濕生。

[1200] adj. Arisen or reborn without visible cause (without parents); spontaneous rebirth. 化生。

[1201] Aṇṭa + kosa: Shell of eggs. 蛋殼。

[1202] Abhinibbijjhati: ger. To break quite through (of the chick coming through the sell of egg). 破殼或分裂出。

[1203] Vatthi: m./ f. The pudendum; the caul. 陰門的網膜。

[1204] Pūti: adj. Putrid, stinking, rotten, fetid. / + maccha:  In a rotten fish. 在腐爛的魚。

[1205] Kuapa:  A corpse, carcase; in a rotten corpse. 腐爛的屍體。

[1206] Kummasa:  Junket; in a rotten dough. 在腐爛的臭酸粥。

[1207] f. A pool at the entrance of a village; in a cesspit. 在糞坑或垃圾坑。

[1208]  A dirty pool near a village; in a sewer. 在水溝。

[1209] adj. Hellish; denizens of hell. 在地獄。

[1210] adj. Destined to suffer in purgatory, liable to punishment after death; in the lower worlds. 較低的世界。

[1211] These five destinations. 五種趣向。(五趣)

[1212] Niraya: Purgatory, hell, a place of punishment & torture, where sin is atoned. /

+ gamin: adj. Leading to purgatory (magga).

[1213] Tiracchana:  An animal; the class of animals.

[1214] Pettivisaya:  The world of the manes, the realm of the petas.

[1215]  A human being, man.

[1216]  A god, a divine being.

[1217] nt. The going out of a lamp or fire.

[1218] pre. To move, behave, show a certain way of deportment. 行爲舉止,表現。

[1219] pp. To climb up, to ascend, entered. 進入;上升。

[1220] Ekanta: adj. Absolutely, extremely, extraordinary, quite. / + dukkha: Experiencing extremely painful. 非常地痛苦。

[1221] adj. Sharp, keen, eager; piercing. 銳利;貫穿的。

[1222] adj. Sharp, bitter, acid, severe; racking. 拷問。

[1223] Agara: m./ nt. Charcoal, burning coal, embers. / + kasu: A charcoal pit. 很深的木炭坑。

[1224] Sadhika + porisa: Exceeding a man’s height; a man’s height. 很高大的人。

[1225] Pūra: adj. Full. / = Full of glowing coals. 填滿煤塊。

[1226] Vita: adj. Deprived of free from, (being) without. / + accika: Without a flame. / +

dhūma: Without smoke. 沒有火焰或煙。

[1227] Ghamma:  Heat; season, summer. / + abhitatta: Overpowered by heat. / + pareta: pp. Gone on to, affected with,

overcome by. / = Exhausted by hot weather. 用很熱的處境把它抽完或汲幹。

[1228] Kilanta: pp. Tired, exhausted, weary. / Tasita: pp. Dried up, parched, thirsty. / Pipasita: adj. Thirsty. 乾燥;渴。

[1229] f. Aspiration, request, prayer, resolve; directed. 渴望,把它轉向;換。

[1230] pp. Fallen into. 掉進。

[1231] Gūtha:  Excrements, faces, dung. / + kūpa: A privy; a cesspit deeper. 很深的糞坑。

[1232]  The realm of ghosts. 鬼界或道。

[1233]  A tree.

[1234] adj. Uneven, unequal, disharmonious, contrary.

[1235] Bhūmi: f. Ground, soil, earth. / + bhaga: Division of the earth, district. / =

On uneven ground. 在不平坦或椅形的土地。

[1236] pp. Born, grown, arisen, produced; growing. 成長;增長。

[1237] Tanu: adj. Thin, tender, small, slender. / + patta: nt. A leaf. / + phala: A leaf and fruit. 貧弱的葉子和果實。

[1238] Kabara: adj. variegated, spotted, striped; mixed, intermingled. / + chaya: f. Shade, shadow. / =

Casting a dappled shadow. 投在斑紋的影子。

[1239] adj. Lying down. 橫臥。

[1240] adj. On even, level. 在平的或一致的。

[1241] Bahula: adj. Much, abundant. / = Thick foliage. 很密集的樹葉和果實。

[1242] Sanda: adj. Thick, dense. / = Giving dense shade; casting a deep shade. 投在很茂盛的影子。

[1243]  A lofty platform, a building on high foundations, a terrace, palace; a mansion. 大廈。

[1244] Kūṭa: m./ nt. The top of a house, roof, pinnacle. / + agara: nt. A building with a peaked roof or pinnacles possibly

gabled; an upper chamber. 雙層高樓。

[1245] Ullitta + valitta: Smeared up & down; plastered within and without. 敷滿裏面和外表。

[1246] adj. With the wind gone down, without wind, sheltered from the wind, protected, safe, secure.

[1247] Phussita:  Touched, put on. / + aggaa: With fastened (clinched) bolts (or better: door-wings). 無憂慮的閂。

[1248] Pihita: pp. Covered, closed, shut, obstructed. / + vata + pana: Lattice, window. / = With shuttered windows. 百葉窗。

[1249]  A divan, sofa, couch. 長沙發;睡椅。

[1250] Goaka + atthata: Spread woolen, a goaka-cover; with rugs. 用毛毯。

[1251] Paika: f. A (white) woollen cloth. / Paalika: f. A woven cloth, a woollen coverlet (embroidered with flowers). / + attha: m./ nt. Interest, advantage, gain. 毯子和床單。

[1252] Kadali + miga + pavara + pacca + attharaa: nt. The hide of the kind of deer, with a deerskin coverlet. 用鹿皮覆蓋。

[1253] Sa + uttara: Having something above or higher, having a superior. / + chada: A cover, coverlet. 用天蓬。

[1254] Ubhato: adv. Both, twofold, in both (or two) ways, on both sides. / + lohitaka: adj. Red. / + upadhana: A red pillow. / = As well as crimson pillows for both. 用很好深紅色的枕頭。

[1255] f. A lotus-pond. 池塘。

[1256] Accha + odaka: Having clear water, with clean water (of lotus ponds). 清潔的;未被污染的。

[1257] Sata + odaka: With pleasant water. 愉快的。

[1258] Sita + odaka: With cool water. 冷水。

[1259] adj. White, transparent. 透明的;清澈的。

[1260] adj. With beautiful banks. 很平靜的河岸。

[1261] adj. Delightful, pleasing, charming, pleasant, beautiful. 可愛的。

[1262] adj./ adv. Near.

[1263] Vana + saṇḍa: Jungle-thicket, dense iungle; a dense wood. 密森林。

[1264] ger. To plunge or enter into, to be absorbed in. 將投入。

[1265] ger. To bathe, to wash, to perform an ablution. 沖洗。

[1266] Pivati & pibati: ger. To drink.

[1267] Sabba: adj. All, every. / + daratha:  Anxiety, care, distress. / + kiamatha:  Tiredness, fatigue, exhaustion. / +

pariaha:  Burning, fever. / = All his distress, fatigue, and fever. 全部的不安、疲勞和苦惱。

[1268] Paippassambhati: ger. To subside, to be eased, calmed, or abated, to pass away, to be allayed. 解除;使緩和。

[1269] ger. To go out again, to withdraw; come out agin. 再進入。

[1270] Catur + aga:  (Consisting of) four limbs or divisions, fourfold. / + Aga + samannagata:

Always meaning endowed with ‘good’, superior, remarkable ‘qualities’; possessing four factors. 擁有四種因素。

[1271] pp. Going, moving, being like, behaving; lived. 實踐;經歷。

[1272] Tapassin: adj. One devoted to religious austerities; the extreme of asceticism. 比較極端的苦行。

[1273] Lūkha: adj. Rough, coarse, unpleasant; coarseness. 很粗野的。/ + Sudam: indecl. Even, just.

[1274] Jegucchin: adj. One who detests or avoids; practised scrupulousness. 實行很謹慎的。

[1275] pp. Seclusion, separated, detached, singled. 隔離;隱遁。

[1276] adj. One who is not clothed, naked. 裸體,光身。

[1277] Mutta: pp. Released, set free, freed. / + acara: Of loose habits. 鬆散的或放蕩的行爲。?

[1278] Hattha:  Hand. / + apalekhana: Licking my hands (to clean them after eating). 舔我的手。

[1279] Ehi + bhadantika: adj. One belonging to the (greeting), come hail to thee; one who accepts an invitation. 不回答者。

[1280] Tiṭṭha: adj. Dry, hard, rough. / = Not stopping when asked. 不停止的。

[1281] pp. Brought, offered, presented, fetched; not accept food brought. 不接受帶來的食物。

[1282] Uddissa + kata: indecl. Allotted to, specified as; not accept food specially made. 不接受特別的食物。

[1283] nt. Invitation; not accept an invitation to a meal. 不接受邀請的食物。

[1284] pre. To enjoy for oneself, to agree to, permit, let take place; I did not accept. 我不接受。

[1285] Kumbhi: f. A large round pot. / + mukha: The rim of a pot; Nothing from a pot. 沒有從罐或壺。

[1286] pre. To receive, accept, take up. 接受。

[1287] Kaopi: f. A vessel, basin, pot. / + mukha: The brim of a pan or cooking vessel; nothing from a bowl.

不是從碗或器皿。

[1288] Eaka: A threshold. / + antara: adj. Inside and in between; across a threshold. 沒有越過門檻。

[1289] Daṇḍa + (m) antara: Among the sticks; across a stick. 沒有越過枝條;柴枝。

[1290] Musala: m./ nt. Across a pestle. 沒有越過杵。

[1291]  From two eating together. 不是從兩個人一起吃的。

[1292] f. From a pregnant woman. 不是從懷孕的婦女。

[1293] f. From a woman giving suck. 不是從婦女吸奶的時候。

[1294] Purisa + antaragata: A woman who has sexual intercourse, a woman in intercourse with a man.

不是從婦女和男人睡的時候。

[1295] f. (he will not accept food collected); from where food was advertised. 不是爲了作食物。

[1296] pp. Ready for service, serving, waiting upon; to be distributed. 分配;分發。

[1297] adv. Where. 那裏。

[1298] f. From fly. 從蒼蠅。

[1299] Saṇḍa:  A heap, cluster, multitude. / + saṇḍa + carin: Swarming; were buzzing. 嗡嗡叫;一大群蒼蠅飛來飛去。

[1300] nt. No meat. 不吃肉。

[1301] Thusa: nt. Husk of grain, chaff. / + odaka: Gruel; fermented brew. 發酵的飲料;稀粥。

[1302] Eka: num. One. / + agarika: adj. Having a house. / + alopika: adj. Getting or having, or consisting of pieces (of food);

I kept to one house, to one morsel. 我保持一家一口。

[1303] Ekissa dattiya yapemi: pre. On only one alms; I lived on one saucer a day. 我維持一天一茶託(食物)。

[1304] Dattiya > dattika: adj. Given as a present.

[1305] caus, pre. To cause to go, to make someone go (to), to bring to, lead to.

[1306] Eka + ahika: Of or for one day.

[1307] pre. To take food, eat, feed on. I took food once every seven days. 直到我七天吃一次。

[1308] Addhan: indecl. A stretch of time. / + Masika: adj. A month; every fortnight. 每兩星期。

[1309] Pariyaya:  What goes on, way, habit.

[1310] Saka: nt. Vegetable, potherb. / + Bhakkha: adj. Eating, feeding. / Of greens vegetable. 青色的菜。

[1311] Samaka:  Of greens millet. 青色的稷。

[1312] Nivara:  Raw rice, paddy. 野生的米。

[1313] Daddula:  Kind of rice; hide-parings. 削皮的苔蘚。

[1314] Haa:  A kind of water-plant, moss. 苔蘚。

[1315] Kaa:  The fine red powder between the husk and the grain of rice; rice-bran. 米糠。

[1316] Ācama:  The scum or foam of boiling rice; rice-scum. 浮渣米。

[1317] Piññaka: nt. Ground sesame, flour of oil-seeds; sesame flour. 芝麻。

[1318] Tia: nt. Grass. 草。

[1319] Go + maya: m./ f. Cow dung. 牛糞。

[1320] Pavatta: adj. Happening, going on, procedure, resulting. / + Phala: Ready or natural, wild fruit. /

+ Bhojin: adj. Feeding on, enjoying. / I fed on fallen fruits. 我吃掉下的水果。

[1321] Saa: nt. Hemp. 大麻布。

[1322] Masaa: nt. A coarse cloth of interwoven hemp and other materials; hemp-mixed. 摻雜麻布。

[1323] Chava + dussa:  A miserable garment; shrouds. 屍體布;裹屍衣。

[1324] m. A dusty robe; refuse rags. 糞掃衣。

[1325] nt. The tree Symplocos racemose; tree bark. 樹皮。

[1326] nt. The hide of the black antelope. 羚羊皮。

[1327] + Khipa: A cloak made of a network of strips of a black antelope’s hide. 被剝去的羚羊皮。

[1328] Kusa + cira:  A garment of grass. 草衣。

[1329] Vaka: nt. The bark of a tree, fabric. 樹織品。

[1330]  A flat piece of wood, a slab, board, plank; wood-shavings fabric. 果皮。

[1331] Kesa + kambala:  A hair blanket; head-hair wool. 羊毛發。

[1332] Vala:  The hair of the tail, horse-hair. / + kambala: A blanket made of horse-tails. 動物毛織品。

[1333] Ulūka: An owl. / + pakkha: Owls’ wings. 貓頭鷹的翅膀。

[1334] pre. To carry, bear, wear, possess; I clothed. 我穿。

[1335] Kesa + massu:  With long-grown bear. / + Locaka: adj. One who pulls out. / =

Pulled out hair and beard. 拔出頭髮和鬍鬚。

[1336] adj. Standing erect or upright; stood continuously. 繼續站立。

[1337] Āsana + paikkhitta: nt. One who rejects all seats, or objects to sitting down; rejecting seats. 拒絕坐下。

[1338] Ukkuika:  Bending up. / + Padhana: Exertion when squatting (an ascetic habit). 繼續的蹲下或跪拜的姿勢。

[1339] Kaṇṭaka:  A thorn. / + apassayika: adj. Bed-of-thorns-man; a mattress of spikes. 有尖釘的床墊。

[1340] Seyyam kappeti: To lie down, to make one’s bed. 我佈置我的床。

[1341] Saya + tatiyaka:  For the third time in the evening; three times daily including the evening.

每天在傍晚時洗澡三次。

[1342] Udaka + orohaa: nt. Plunging into water, taking a bath, bathing.

[1343] Ātapana: nt. Tormenting, torture, mortification. / +

paritapana: nt. Tormenting, torture, affliction. 令人痛苦的和苦修的。

[1344] Neka + vasa: Many years. / Accumulating over the years. 累聚幾年。

[1345] Rajo & raja: nt. Dust. / + jalla: Dust and (wet) dirt. / = Muddy dirt. 肮髒的灰塵或爛泥。

[1346] pp. Accumulating, hoarded. 堆聚。

[1347] Papaika: f. The outer dry bark or crust of a tree, falling off in shreds. 一層一層的生長。

[1348] Tinduka:  The bole of a tinduka tree. 一種樹。/ + Khau:  A stump (of a tree), a stake. 殘肢。

[1349]  With my hand. 用手。

[1350] opt. To wipe away, wipe off or out; let me rub. 讓我擦或磨擦。

[1351] pre. To go forward, to proceed, approach; stepping forwards. 跨前或踏進。(前進)

[1352] pre. To stepping backwards, to return. 跨後或踏後。(後退)

[1353] Udaka + bindu: nt. A drop of water. 一滴水。

[1354] f. Sympathy, compassion; full of pity. 憐憫;同情。

[1355] pp. (re)presented, offered, at one’s disposal; to be present. 現前;當下。

[1356] Khuddaka & khudda: adj. The tiny, small, inferior, low. 極小的;微小的。

[1357]  Living being, life, creatures. 生命;動物。

[1358] Visama: adj. / + gata: pp. Uneven; unequal; in the crevices. 不平坦;在裂縫裏。

[1359]  Striking, killing, murder; hurt. 使受傷使傷害。

[1360] fut. To produce; to nurse, make out, bring, bring into. 製造;産生。

[1361] Go + palaka: m./ f. A guardian, herdsman; cowherd. 牧牛者。

[1362] Pasu:  Cattle; shepherd. 牧羊人。

[1363] Tia + haraka: adj. Carrying, taking, getting, removing; someone gathering grass. 割草人。

[1364] Kaṭṭha: nt. A piece of wood; someone gathering sticks. 採聚木柴人。

[1365] Vana + kammika: nt. One who works in the wood; a woodsman. 樵夫。

[1366] nt. An impenetrable place, a thicket jungle; from thicket to thicket. 繁茂林。

[1367] nt. Low land, low ground, plain; hollow. 洞,穴;山谷。

[1368] nt. Dry ground, raised; hillock. 小丘;土堆。

[1369] pre. To fall forward, to fall down, off or from, to fall into; I would flee from. 我逃避。

[1370] adj. Living in the forest, fond of seclusion; forest-bred. 森林的動物。

[1371] Maha + vikaa: nt. Filth; dirt. 肮髒;汙物。/ + Bhojana: Filthy food.

[1372] Go + ṭṭha: The cow-pens, cow-stable. 牛欄。

[1373] Paṭṭhaya: indecl. Putting down, starting out from. / + gavo: pl.1. The cattle had gone out. 牛是離開。

[1374] Apagata: pp. Gone, gone away from, removed. / = The cowherd had left them. 牧牛者是離開。

[1375] Catur + kuṇḍika: adj. Go on all fours. 四隻腳走路。

[1376]  A little cow. 幼牛。

[1377] Tarua: adj. A young calf. 幼牛的。

[1378] Dhenupa:  Suckling calves. 尚未斷奶的牛。

[1379] Go + maya: m./ nt. Cow dung.

[1380] indecl. Even, just.

[1381] pre. I would feed. 我吃。

[1382] Mutta: nt. Urine. / + karisa: Feces. My own excrement and urine. 我自己的大小便。

[1383] A + pariyadinna:  Not to overpower; to control. 沒被壓倒或可以持續。

[1384] adj. Horrible, dreadful, awe-inspiring, causing fear. 令人起敬畏心的。

[1385] ger. Plunge into. 使投入;使沖進。

[1386] A + vita + raga: adj. Not free from lust. 沒有離欲的人。

[1387] adv. As according to most; almost all; mostly. 大概;差不多全部。

[1388] nt. The hair of the body. 毛髮。

[1389] pre. To bristle, stand on end (said of the hair). 豎立。

[1390] adj. Destine for the winter, wintry, icy cold. 寒冷的。

[1391] adj. In the time of the falling of snow, between the eighths.

[1392] Hima + pata + samaya: adj. The season of snow-full. 在整個冬天時期。

[1393]  In the open air, an open & unsheltered space. . 在露天。

[1394] nt. Day.

[1395]  Of a summer month; the hot season. 夏天。

[1396]  In the last month. 在最後的月。

[1397] An + acchariya: adj. How wonderful! What a marvel! 令人驚奇的;稀有的。

[1398] aor. To appear, to be evident, to come into one’s mind.

[1399]  Scorched by day. 大熱天。

[1400]  Chilled by night. 大寒冷。

[1401] adj. Naked, nude. 裸體。

[1402] Aggi:  Fire. / + asina: adj. Sitting. / = No fire to sit beside. 裸體不坐在火旁邊。

[1403] f. Desire, longing, wish.

[1404] pp. Attached to.

[1405]  A holy man, a sage, wise man.

Chilled by night and scorched by day, Alone in awe-inspiring groves,

Naked, no fire to sit beside, The sage yet pursues his quest.

[1406] nt. A cemetery; in a charnel ground. 在驀場旁邊。

[1407] caus, pre. To make, get up, carry on.

[1408] Chava + aṭṭhika:  Bones of a corpse, a skeleton; with the bones of the dead. 用骨頭。

[1409] Upadhana: nt. For a pillow. 枕頭。

[1410] Go + maṇḍala: m./ f. Cowherd boys. 牧牛童。

[1411] pre. To spit out; spat on me. 吐口水;吐痰。

[1412] pre. To discharge urine, pass water; urinated on me. 撒尿。

[1413] adj. Dusty; a dusty robe.

[1414] pre. To cast-out, reject, throw out; threw dirt at me. 用爛泥丟我。

[1415] Kaṇṇa:  A corner an angle. / + sota: The auditory passage; into my ears. 在我的耳朵裏。

[1416] f. A small stick. 樹枝。

[1417] pre. To make enter, allow to enter; poked. 戳;拔弄。

[1418] pre. To be conscious or aware of; I do not recall. 我不想。

[1419] pp. One who produces, causes or brings into existence, creator; even aroused. 激起。

[1420] in. Speaking of, saying, asserting; doctrine. 教旨;學說;主張。

[1421] f. Purity, purification, genuineness. 潔淨,齋戒。

[1422] m./ nt. The jujube fruit, kola-fruits. 棗子果。

[1423]  Powder. 粉。

[1424] f. Assortment; concoctions. 混合物。

[1425] pre. To know by experience, to know fully or thoroughly, to recognise, know of, to be conscious or aware of.

[1426] adv. Bigger at that time. 那個時候。

[1427] Dassati: fpp. Not regard. 不考慮不注意。

[1428] Adhimatta: adj. Extreme, exceeding, extraordinary. / + Kasati: ppr. To till, to plough. / =

A sate of extreme emaciation. 過度的疲弱。

[1429] Āsitika: adj. Eight years old; a certain plant. / + Pabba: nt. A knot (of a stalk), joint, section. 節或結。/

Vine stems. 藤的莖。

[1430] Kaa:  Dark, black. / Bamboo stems. 竹子的莖。

[1431] Aga + paccaga: nt. One limb or the other, limbs great and small. / By limbs. 我的肢或臂。

[1432] Tayo + eva + appa + ahara + ta: adj. Taking little or no food, fasting. / Because of eating so little. 因爲吃很少。

[1433]  A camel’s hoof. 駱駝的蹄。

[1434] nt. Bottom, behind; my backside. 背部。

[1435] Vaṭṭana + vai: f. Is a line or chain of balls; corded beads. 整串念珠。

[1436] Piṭṭhi & piṭṭhi: f. The back. / + Kaṇṭaka: Spinal dorsi-, back-bone. / My spine stood forth. 脊椎骨。

[1437] Uṇṇata: adj. Raised, high. / + Avanata > oato: pp. Bent down, low. /

Raised & degraded, lofty and low; the projections on. 突出。

[1438] Jara + sala: adj. A tumble-down shed; an old roofless. 破爛的棚:老屋。

[1439] f. A beam supporting the framework of a roof, shaped; barn. 屋樑。

[1440] Olugga: pp. Breaking off, falling to pieces, rotting away. / + vilugga: adj. Broken. / =

All broken up, tumbling to pieces. 使坡損;使腐朽。

[1441] f. My ribs. 肋骨。

[1442] adj. In a deep. 在很深。

[1443]  A well, a cistern. 井。

[1444] Udaka + taraka: f. Sparkling of the water ibid; a gleam of water. 水的微光。

[1445] Gambhi + gata: pp. Down in. 跌進。

[1446] adj. Low-lying, deep, remote; sunk far. 下陷。

[1447] Tittaka: adj. Bitter (of taste). / + Labu: f. A gourd. / amaka: adj. Raw, uncooked. / + Chinna: pp. Cut off, destroyed. / = A green bitter gourd. 被切下的苦瓜。

[1448] Vata + atapa:  The wind and heat. 風和太陽。

[1449] Sam + phuita: pp. Shriveled; cracked open, chapped, torn. 起枯萎。

[1450]  Withered, shrunk. 使縮水。

[1451] Sisa: nt. The head. / + Chavi: f. Skin, tegument. / My scalp. 頭皮。

[1452] Udara: nt. The belly, stomach. / My belly skin. 肚皮。

[1453] fut. To touch, stroke, grasp. 接觸;觸摸。

[1454] f. Backbone. 脊椎骨。

[1455] pre. To catch, grasp; adhered to. 黏附。

[1456] pp. Stuck; clung. 黏附;依附。

[1457] Vacca: nt. Excrement, faces. / Mutta: nt. Urine.

[1458] adj. Face downward; bent over. 彎下。

[1459] pre. To fall forward, to fall down, off or from, to fall into.

[1460] ppr. To console, soothe, calm, comfort, satisfy; rubbing. 摩擦;按磨。

[1461] Pai:  The hand. / Gatta: nt. The body.

[1462] pre. To rub along over, t stroke; I tried. 我試圖。

[1463] Pūti + mūla: adj. Having fetid roots; rotted at its roots. 腐爛的根毛。

[1464] nt. The hair of the body.

[1465]  A kind of kidney-bean. 菜豆類。

[1466] m./ nt. The sesame plant & its seed. 芝麻。

[1467]  Rice-grain, rice husked & ready for boiling. 米類。

[1468] f. Movement of the body; posture, deportment. 姿勢;行爲。

[1469] adj. Leading out (of samsara), leading to salvation, salutary.

[1470]  Transmigration. / The round of rebirths. 透過輪迴。

[1471] f. Purity, purification, genuineness, sterling quality.

[1472] Su + labha:  Easy to be obtained. / + na: Impossible. 不可能的;辦不到的。

[1473]  In this long journey. 很長的旅程。

[1474] adv. Except for. 除了以外。

[1475] Suddha + avasa: pp. 7. Pure abode, name of a heaven and of the devas inhabiting it.

[1476] Puna: indecl. Again. / + agacchati: opt. Coming again, return.

[1477]  Some particular kind of rebirth. 再生。

[1478]  Sojourn, stay dwelling; some particular abode. 居住。

[1479]  A Brahmanism sacrifice. 姓禮;獻祭。

[1480] Muddha & muddha + avasitta:  A head-anointed a properly anointed or crowned king. 灌頂王。

[1481] Aggi + paricariya:  Fire-worship. 禮拜火。

[1482] Pañña + veyyattiya: nt. Distinction; lucid wisdom. 最清澄的智慧。

[1483] pp. Decayed, broken up, frail, decrepit, old.

[1484] pp. Aged, old. 年老的。

[1485] adj. Burdened with years. 高齡。

[1486] Addhan + gata:  One who has gone the road or traversed the space or span life; advanced in life. 晚年。

[1487] Vaya + anuppatta: nt. One who has attained old age; come to the last stage. 來到盡頭。

[1488] adj. Being eighty. 八十歲。

[1489] adj. Ninety. 九十歲。

[1490] adj. Hundred years. 一百歲。

[1491] pre. To decay, dwindle or waste away, come to ruin; lost. 遺失;喪失。

[1492] pre. To move, go on, proceed; turned. 轉向。

[1493] adj. Highest, most excellent, perfect. 完美的;十足的。

[1494] f. Going, going away; retentiveness. 好記性。

[1495] f. Energy, courage, steadfastness; memory. 記憶。

[1496] Daha + dhamma: adj. Strong in anything; a skilled. 熟練的。

[1497] Dhanu + ggaha: nt. An archer. 射手。

[1498] pp. Trained. 訓練。

[1499] Kata + hattha:  Practiced hand, practiced (of an archer). 學習。

[1500] Kata + upasana: nt. Skilled in archery. 熟練的箭術。

[1501] Lahu + ka: Quickly, light; could easily. 容易。

[1502] nt. An arrow. 用箭。

[1503] Appa + kasirena: adj. With little or no difficulty. 一點頭上。

[1504] adv. Slanting, across. 穿過。

[1505] Tala:  A strip, stripe, streak. 條紋。/ + Chaya: f. Shade, shadow. 蔭影。

[1506] opt. To destroy, shoot. 射出。

[1507] Adimatta: adj. Extreme, exceeding, extraordinary. 極度的。

[1508] opt. To bear in mind, know by heart; they remembered. 他們記得。

[1509] Asita: pp. To eating. / + Pita: pp. Drinking. / + Khayita: pp. Consume food. /

+ Sayita: pp. Tasted. 吃,喝,消耗食物,嚐味道。

[1510] Uccara + passava: Faeces & urine.

[1511] Nidda: f. Sleep. / + Kilamatha:  Tiredness. / + Paivinodana: nt. Removal, driving out. /

Rest in order to remove sleepiness and tiredness. 除去睡覺和疲勞。

[1512] A + pariyadinna: pp. Not overpower; to control; not finished. 不被擊敗;不被壓倒。

[1513] Dhamma + pada: nt. A line or stanza of the Dhamma, a sentence containing an ethical aphorism.

[1514] nt. Sign, mark.

[1515] Pañha:  Mode of asking, inquiry, investigation, question. / + paibhana: An answer to a question.

[1516]  After the lapse of, at the end of death of.

[1517]  A bed. 床。

[1518] pre. You have to carry. 挑,背,扛。

[1519] nt. Will be no change. 沒有改變。

[1520] A + sammoha:  Not subject to delusion. 沒有迷惑。

[1521] f. adv. (From) behind, at the back of.

[1522] pp. Standing behind. 站在背後。

[1523] ppr. Getting fanning. 扇風。

[1524] Nivaseti: ger. To dress oneself, to put on (the undergarment), to get clothed or dressed.

[1525] adv. Too early. 太早。

[1526] Yena + añña + titthiya:  The wanderers of other sects. 外道;異學。

[1527]  A wandering man, a Wanderer, wandering religious mendicant, not necessarily Buddhist.

[1528] adj. Knowing, recognizing, understanding. 完全地瞭解。

[1529] pre. To make known, declare, point out, appoint, assign, recognize, define. 描繪;敘述;施設。

[1530]  The distinction, peculiar merit or advantage, eminence. 差異;卓越。

[1531]  The variance, sense, meaning, conclusion. 變化;敵對。

[1532] Nana + karaa: Difference, diversity.

[1533] Dhamma + desana: Moral instruction, exposition of the Dhamma.

[1534] f. Instructions, teaching, commandment, order. 教育;知識。

[1535] An + abhinandati: ger. Not rejoicing at, not find pleasure in, approve of, be pleased or delighted with.

不高興;不歡喜。

[1536] Ap + paikkosati: ger. Not scoffing; to blame, reject, revile. 不藐視;不嘲笑。

[1537] adj. To be spoken to, or to be answered. / = Should be questioned or spoken thus. 在此問題上或口頭上。

[1538]  The gratification; satisfaction, taste, sweetness, enjoyment. 滿意;滿足;稱心。(快樂)

[1539] nt. The danger; peril, disadvantage. 危險;威脅。(過患)

[1540] nt. Going out, departure; issue, outcome, result; giving up, leaving behind, being freed, escape (samsara), salvation.

逃脫;逃跑。(出離)

[1541] pp. Asked or questioned by. 被問或被詢問。

[1542] fut. To be able to explain. / + Na: They will not be able to explain. 他們將不能解釋或說明。

[1543] adj. More. 更多;更高。

[1544]  Distress; difficulties, annoyance, upset of mind, trouble. 憂傷;困難。

[1545] fut. Will get into, to meet with, to undergo. 陷入。

[1546] A + visaya:  Not their province or scope; not forming an object, a wrong object. 不在他們領域,範圍或見織。

[1547] opt. + Cittam: To please one’s heart, to gladden; who could win approbation or win favour.

誰可以認可,承認或賜與。(使弄清楚)

[1548] adv. Except. 除了之外。

[1549] Pañca + kama + gua: These five strands of sensual pleasure, the pleasures which are to be enjoyed by means of the

five senses; collectively all sensual pleasures. 五種線索。(五種感官的欲樂)

[1550] Cakkhu + viññeyya: adj. Forms cognizable by the eye; to be apperceived by the sense of sight.

眼晴可認知或審別物質。

[1551] Rūpa: nt. Form, figure, appearance, principle of form. / Sadda:  Sound, noise. / Gandha:  Odour, small. /

Rasa:  That which is connected with the sense of taste. / Phoṭṭhabba: nt. Tangible, touch, contact. / =

“Desirable, lovely, agreeable, pleasant, endowed with pleasantness, prompting desires.”

[1552] adj. Desired; agreeable, pleasing, welcome, pleasant. 欲望;愉快的。

[1553] adj. Pleasant, lovely, enjoyable. 舒適的;討人喜歡的。

[1554] adj. Pleasing, pleasant; likeable. (Of objects pleasing to the senses) 令人喜愛的。

[1555] Piya: adj. Pleasant, agreeable. / + rūpa: Pleasant form, an enticing object of sight. 誘惑的迷人的。

[1556] Kama + upasamhita: pp. With pleasantness; connected with sensual desire. 與欲望連接。

[1557] adj. Provocative of lust; alluring; things (or thoughts) causing excitement. 迷人的;貪的刺激。

[1558] Pacceti: ger. Grounded on, on account of, concerning, because.

[1559] nt. Pleasure, wellbeing, ease. 愉快,樂趣,高興。

[1560] nt. Happiness; joy, mental ease. 愉快;歡樂。

[1561] Sippa + ṭṭhana: By craft. 透過工藝,手藝,職業。

[1562] f. Living. 生計;生活。/ Jivikam kappeti: To find or get one’s living.

[1563] pre. To make, get up, carry on; earns. 做;賺得。(維持)

[1564] f. A seal, stamp, impression; checking. 印刷;核對。

[1565] f. Accounting; census, statistics. 會計學;記帳。

[1566] nt. Calculating, counting. 計算;估計。

[1567] f. Farming; tilling, ploughing. 農業;耕作。

[1568] f. Trading; merchant. 貿易;經商。

[1569] Go + rakkha: f. Husbandry; cow-keeping, tending cattle. 農事;家政。

[1570] nt./ m. Archery. 箭術;射手隊。

[1571] Raja & rajan:  + porisa: m./ nt. Royal service. 王室服務員。

[1572] Sippa + aññatara:  By another craft. 其他職業。

[1573] pp. Afflicted; face. 使面對。

[1574] + samphassa:  Contact, reaction.

[1575] ppr. To be hurt, to suffer harm; injured. 被傷害;損害。

[1576]  By hunger and thirst. 被饑餓和口渴。

[1577] Miyyati & miyati: ppr. He risks death. 它遭受死亡的危險。

[1578]  Visible here; present, belonging to, of advantage to, this life. 顯而易見的;現場的。(當下)

[1579] + nidanam: adv. Source; provenance; as the consequence of passion. 根源;出處。

[1580] + adhikaraa: Consequence; basis; having its cause in desire. 來源;根據。

[1581] ar. One who gets up or rouses himself, one who shows energy. 使奮發;使激起。

[1582] pp. To apply oneself to, to exert oneself, to strive. 用力,盡力。

[1583] pp. To strives, struggle, Endeavour. 努力,苦幹。

[1584]  Possession, wealth.

[1585] Na + abhinippajjati: pre. Do not come to; to be produced, accrue, get. 不能達成或獲得。

[1586] pre. He sorrows; to mourn, grieve. 懊悔;遺憾。

[1587] pre. To weary, to tired, grieves. 使苦惱。

[1588] pre. To wail, laments. 使痛惜;悔恨。

[1589] Ura: m./ nt. The breast. / + ttai: Beating one’s breast. 胸。

[1590] pre. To cry, wail, weep, lament, bewail. / Beating his breast. 擊胸。

[1591]  Becomes distraught or delusion. 成爲心痛或妄想症。

[1592] adj. Vain, empty, useless, stupid, foolish. 徒然的;空虛的。

[1593] Ārakkha:  Watch, guard, protection. / + adhikaraa: nt. Relation, reference, reason. /

Protecting consequence. 保護的結果。

[1594] pre. Experiences. 經驗。

[1595] opt. Nor fire burn it. 不被火燒。

[1596] opt. To carry, bear, transport.

[1597] Dayada:  Heir. / opt. To carry, to take with one. / = Nor hateful heirs make off with it. 不被不孝的繼承人帶走。

[1598] Gopeti: pp. Guards, to watch. 衛兵;看守員。

[1599] What I had I have no longer.

[1600] pre. To quarrel; dispute. 爭吵,吵鬧;爭論,爭奪。(爲了欲望的原因國王與國王爭奪)

[1601] Kalaha:  Quarrels, fight, disputes. / + viggaha:  Dispute, quarrel. / +

apanna: pp. Entered upon, fallen into, possessed of. 爭吵,打架,爭執。

[1602] adv. Each other. 各自的;互相地。

[1603] pre. To strive; attack. 用手進攻;侵害。

[1604]  With clods. 用土塊;泥塊。

[1605]  Sticks. 用棍。

[1606] nt. Knives. 用刀。

[1607] pre. To suffer; they incur. 他們招致或受到。

[1608] Asi + camma:  Swords and shield. 劍,刀和盾。

[1609] Dhanu: nt. + kalapa: On bow and quiver. 弓和箭筒。

[1610] Sannayhati: ger. Having girded; to tie, bind, fasten. 裝備。

[1611] adv. In double; both, twofold. 雙方;兩倍。

[1612] pp. Massed, heaped; array. 軍隊等的列陣或聚集起來。

[1613]  Battle, fight. 戰場。/ = Battle on both sides.

[1614] pre. To spring forward, to jump on; charge into. 向前沖進。

[1615] Usu + usu: m./ f. An arrow; spears. 矛。

[1616] Satti: f. Swords. 劍,刀。

[1617] ppr. Flying; quick. 很快的飛速。

[1618] ppr. Flashing, flicker. 使閃光;使閃爍。

[1619] pre. To shoot with an arrow; to strike.

[1620] pre. Their heads are cut off. 他們的頭被砍下。

[1621] Adda: adj. Wet, moist. / + avalepana: Smeared with moisture. 用塗抹的水分。

[1622] Upakaraka: adj. A buttress; fortification (strengthening of the defence) on a city wall. 拱壁;築城。

[1623] f. Boiling cow-dung, boiling oil. 沸騰的牛糞。

[1624] pre. To pour out or down over, to besprinkle. 倒下;傾注。

[1625]  Superior force; overpower. 用較大的力量。

[1626] pre. To crush with. 使壓碎;使榨。

[1627] pre. + sandhim: m./ f. To make a break, break into houses. 闖入家。

[1628] pre. + nillopam:  Plunder wealth. 搶奪財物。

[1629]  A thief, robber. 賊,小偷。

[1630] pre. + paripantha:  Way round. / Ambush highways. 埋伏在路旁。

[1631] Para + dara:  The wife of another. / Seduce others’ wives. 引誘別人的妻子。

[1632]  A kind of reed; with whips. 蘆葦,用鞭子。

[1633] nt. + taeti: To flog with canes; with canes. 用藤條;笞條。

[1634] Addha: adj. Soiled, wet. / + With clubs. 用濕的棍棒。

[1635] pre. Beaten. 打;鞭。

[1636]  Ear. 耳朵。

[1637] f. Nose. 鼻。

[1638] Bilaga + thalika:  A certain torture, gruel-pot; porridge-pot. 麥片粥的壺。

[1639] Sakha:  A shell. / + muṇḍika: The shell-tonsure, a kind of torture; polished-shell. 拷打,磨貝殼。

[1640] Rahu + mukha:  Rahu’s mouth, designation of a certain punishment for criminals. 阿修羅的嘴,虐待。

[1641] Joti: m./ nt. Fire. / + malika: A certain torture (setting the body on fire: making a fiery garland). 火圈。

[1642] Hattha + pajjotika:  Hand-illumination, scorching of the hand (by holding it in a torch). 燃燒手。

[1643] Eraka: adj. Driving away. / + vattika:  A certain kind of torture; blades of grass. 草的槳葉。

[1644] Ciraka + vasika: nt. Bark dress (a punishment). 樹皮的包紮。

[1645] Ei: f. A kind of antelope. 羚羊。

[1646] Balisa & baisa: m./ nt. A fish-hook. / + mamsika: f. Flesh-hooking. 鈎肉。

[1647] nt. Of a torture consisted in cutting off small pieces of flesh, all over the body, with sharp razors. 用剃刀來處罰。

[1648] Khara:  Any alkaline substance, potash lye. / + apatacchika:  A means of torturing. 用鹼性的物質,泡灰汁。

[1649] Paligha:  A cross-bar. / + parivattika: Bar Turn; a spike being driven from ear to ear he is pinned to the ground.

旋轉的棒。

[1650] Palala: m./ nt. Straw. / + pihaka: Straw foot-stool. 稻草,卷起麥草。

[1651] pre. Punishment. 處罰。

[1652] pp. Heated, hot, glowing; with boiling. 用沸騰的。

[1653]  By dogs. 被狗。

[1654] caus, pre. To be devoured. 吞沒;使折磨。

[1655] ppr. To live, be alive, live by.

[1656]  A sharp-pointed instrument, a stake. 在樁;火刑。

[1657] pre. Impaled. 刺穿;處以刺刑。

[1658] adj. Belonging to the next world. 來世。(來世的痛苦)

[1659] Chanda + raga: Exciting desire. / + vinaya:  Driving out, abolishing destruction, removal. / +

Pahana: nt. Giving up, leaving, abandoning, rejection.

[1660] adv. Self, of oneself.

[1661] fut. To know accurately or for certain, to comprehend, to recognise, find out. 準確的知道。

[1662] nt. The state of being so, the truth. / Tathattaya paipajjati: To be on the road to Nibbana.

[1663] fut. To cause to take, to instruct; arouse. 教導;使喚起。

[1664] Kañña: f. A young (unmarried) woman, maiden, girl. / Bhagini: f. A sister. 

[1665] Paṇṇarasa: num. Fifteenth year. / + vassa: nt. A year. / + uddesika: adj. Indicating, referring to, respecting.

象徵著十五歲。/ Soasa: num. Sixteenth year. 象徵著十六歲。

[1666] Na + ati: On and further, up to and beyond. / + digha: adj. / + rassa: adj. Neither too tall nor too short.

也不太高也不太矮。

[1667] + Kisa: adj. / + thūla: adj. Neither too thin nor too fat. 也不太瘦也不太胖。

[1668] + Kai:  / + na + accodata: Neither too dark nor too fair. 也不太黑也不太白。

[1669] Subha: adj. Beautiful. / Vaṇṇa + nibha: adj. Shining; like; loveliness. 美麗和可愛。

[1670] Āsitika: adj. 80 years old. / Navutika: adj. 90 years old.

[1671] Gopanasi: f. + vanka: As crooked as a roof bracket (of old people). 彎腰駝背。

[1672] adj. Doubled up; bent. 彎曲;對折。

[1673] Daṇḍa + parayana:  Supported by a walking stick (of old people). 用枴杖走路。

[1674] Pavedhati: ppr. Tottering; trembling. 搖搖欲墜的。

[1675] adj. Frail, ill, sick, diseased. 身體虛弱。

[1676] Gata + yobbana: adj. Her youth gone; past youth, of old age. 失去青春。

[1677] Khaṇḍa + danta: adj. Her teeth broken; having broken teeth. 牙齒掉了。

[1678] Palita: adj. Black-grey. / = Grey-haired. 頭髮變灰色。

[1679] Vilūna: adj. Cut off. / Scanty-haired. 頭髮脫落。

[1680] Khalita:  Bald-headed. / + sira: m./ nt. Head. 禿頭。

[1681] pp. Wrinkled. 起皺紋。

[1682] Tilaka:  A spot, stain, mole. / + ahata: pp. Struck, beaten, stamped. / + gatta: nt. The body. / =

With limbs all blotchy. 到處有疤痕。

[1683] adj. pp. Vanished, disappeared, gone, left. 消失;絕跡。

[1684] Patur: indecl. Visible, open, manifest. / + bhū: To become manifest, to appear. / = Evident. 明顯的。

[1685] adj. Affected with illness, a sick person. 病。

[1686] Baha: adj. Strong. / + gilana: Very ill, gravely. 嚴重的病。

[1687] Saka: adj. Own. / + mutta: nt. + karisa: Urine and feces. / + Palipanna: pp. Fallen, got or sunk into. /

Lying fouled in her own excrement and urine. 躺在床上大小便。

[1688] Vuṭṭha: pp. Rise, origin. / + piyayati: ppr. To hold dear, to like, to be fond of. / Lifted up by some. 起立要人擡。

[1689] Samveseti: pass. To be put to bed, set down by others. 坐下也要別人幫。

[1690] nt. A corpse. 屍體。

[1691] Attan + vyabadha: m. Personal harm or distress self-suffering, one’s own disaster; for his own affliction or hurt.

爲了苦惱或創傷自己。

[1692] Cinteti & ceteti: pre. Thought; he does not choose or strive. 他沒有願意或反抗。(思惟)

[1693] Avyapajjha: adj. Free from oppression or injury; not hurting.

[1694] adj. Impermanent. 無常。

[1695] Vipariama:  Change (for the worse), reverse, vicissitude. / + Subject to change; liable to change. 會變換。

[1696] Digha: adj. + rattam: adv. For a long time. 長期。

[1697] adv. At the same times; once, at one time. 有時。

[1698] ger/ indecl. Invade; taking hold, taking hold of the mind. 侵犯;侵擾。

[1699] pre. Remain; persist. 繼續存在;留待或停留。

[1700] cond. Would not be. 不可能條件式,如果你是。

[1701] opt. To be settled or live the settled life a householder); dwell, to inhabit. /+ Agaram: A house. 居住。

[1702] opt. To enjoy, to use, to enjoy the use of. 欣賞;享受。

[1703] Appa: adj. + assada: Of little taste or enjoyment, affording little pleasure (always used of kama);

little satisfaction or gratification. 少滿足;少愉快。

[1704] Bahu: adj. + ayasa: Great trouble; much despair or tribulation. 更多的苦難或絕望。

[1705] adv. Wherein, in this place, in this case, in this matter. 在那時;在那裏。

[1706] adv. More, in a higher degree, repeatedly, further. 更多;而且。

[1707] Samma + ppañña: Right knowledge, true wisdom.

[1708] Su + diṭṭha: indecl. Well seen. 妥善地看。

[1709] adv. Elsewhere, somewhere else. / 5. But, besides, except; apart from. 除外;個別地;不同地。

[1710] pre. na: Does not attain. 不能獲得。

[1711] ta: 5. 1. From this, in this. / 2. Thence. / 3. Thereupon, further, afterwards. 因此,隨即。

[1712] Santa: pp. + tara: More peaceful. 更多的寂靜。

[1713] in. One who does not return. 不能回轉。

[1714] Paijanati: aor. To acknowledge, agree to, approve, promise, consent; recognize. 承認;認定。

[1715]  On the mountain. 在山上。

[1716] Isi:  A holy man. / On the slopes of Isigili. 在傾斜;坡度。

[1717] adj. Standing erect or upright. 使豎立,豎直。

[1718] Āsana: nt. + paikkhitta: Who rejects all seats, or objects to sitting down. 拒絕坐下。

[1719] adj. Character a sensation of pain; acute. 劇烈的;嚴重的。

[1720] adj. Complete, without remainder, entire. 完整的;徹底的。

[1721] pre. Claims. 聲稱;主張。

[1722] pp. Asleep; sleep.

[1723] adj. Awake, waking, watchful, careful, vigilant. 醒來。

[1724] adv. Continually. 連續的;繼續的。

[1725] adv. Uninterruptedly; continuously. 不間斷的。

[1726] adj. By severe, sharp. 劇烈的;苛刻的。

[1727] Du + kara: adj. + karika: Doing of a hard task; exertion, austerity; piercing austerities. 實行嚴格或樸素。

[1728] pre. Exhaust; to destroy, annihilate, cause to cease or exist. 被抽完;被耗盡。

[1729] adv, adv. Are here and now. 是這裏和現在。

[1730] pp. Restrained; (self) control. 控制;抑制。

[1731] adj. Past, former, late, old. 過去;舊的。

[1732] adj. One devoted to religious austerities, an ascetic.

[1733] Vyanta: adj. + bhava: By annihilating, destruction. 被絕滅;被廢止。

[1734] A + karaa: adj. By non-doing. 不作。

[1735] An + avassava:  No consequence; no further effect. 沒有結果或毒素。

[1736] pre. To be pleased; set one’s mind on. 同意;贊成。

[1737] pre. To be fit for, to indulge in, to approve in. 承認,認可。

[1738]  Satisfied. 使滿意;使高興。

[1739] You existed in the past, and that it is not that case that you did not exist? 你過去有存在嗎?

[1740] You did evil actions in the past and did not abstain from them. 你在以前有作惡業嗎?

[1741] Eva: adv. + rūpa: Such, like that; of much form, beauty or virtue.

[1742] adj. So much, this much; just as much (&no more), only so little, all this, just this.

[1743] f. Taking, acquiring; obtaining, taking upon oneself, undertaking.

[1744] nt. Murderer, a hunter, sportsman. 兇手。

[1745] Lohita: nt. Blood. / + pain: adj. Having life, a living being. / Bloody-handed. 血腥的手。

[1746] Kurūra: adj. Bloody, raw, cruel. / + kammanta: Following a cruel. / Evil-doers. 惡的實行人。

[1747] pp. Reborn. 再生或已出現。

[1748] cond. Could be. 不可能條件式。

[1749] Addha: adv. Surely; undoubtedly. 無疑;的確。

[1750] avd. Hastily; rashly. 匆忙地;無見識地。

[1751] Ap + paisakha: f. Without reflection or deliberation; inconsiderate. 沒有熟慮或協定。

[1752] Tiṭṭhati + etam:  But let that. 假設或即使這個。

[1753] pre. Able; can. 能,會。

[1754] An + iñjati: ppr. Without moving; impassive. 不用動。

[1755] A + Bhasati: ppr. Without uttering. 不用講話。

[1756] caus, pre. To invite, ofter, present, satisfy. 請求;招致;使弄清楚。(自恣)

[1757] impre. To speak, say, tell; let admonish. 告誡;提醒;責備。(說)

[1758] Vacaniya: adj. To be spoken to, or to be answered. / + atthi: pre. I need to be. 我是被尊者用這些話來說我。

[1759] Let the venerable ones admonish me, I need to be admonished by the venerable ones.

[1760] Du + vaca: adj. Having bad speech, using bad language, foul-mounthed.

[1761] Dovacassa: nt. Unruliness, indocility, bad conduct, fractiousness. 它作出難相處的。(惡語)

[1762] A + khama: adj. Impatient, intolerant. 無耐心的;無法忍受的。

[1763] Ap + padakkhia + ggahin: “Left-handed,” unskilled, untrained; does not take instruction rightly. 很難教養的人。

[1764] f. Instuction, teaching, commandment, order. 勸告;忠告。

[1765] Vatti: fpp. To speak, say, call; fit to be told. 適當被說或忠告。

[1766] pre. To think, to be of opinion, to imagine, to deem. 想;認爲。

[1767]  An individual, as opposed to a group, person, man. 人。

[1768]  Trust, confidence, intimacy, mutual agreement. 信任;信賴。

[1769] fpp. To undergo. 接受。(産生)

[1770] What qualities make him difficult to admonish?

[1771] m./ nt. Power, authority, control, influence; dominated. / + gata: Being in someone’s power. 支配;控制。(影響)

[1772] Kodha:  Anger. / + abhibhūta: pp. Overpowered, overwhelmed, vanquished. / =

Overcome by anger. 被怒氣所壓倒。

[1773] adj. Cleaving to; stubborn. 頑固的;不聽話的。

[1774] + Samanta: adj. Neighbouring, bordering. 邊沿;毗鄰。

[1775] caus, pp. To make come out from, to let go forth, get rid of, emit, utter, give out. 發出;說出。

[1776] adj. Being urged, receiving blame, being reproved. 指責;非難。

[1777] adj. One who rebukes; exhorting, reproving.

[1778] pre. Splurt out, bring against, object; resists. 抵抗,抗拒。

[1779] caus, pre. To depreciate, blame, disparage; denigrates. 使變黑。

[1780] pre. To show in return, retort, explain; counter. 反擊;反駁。

[1781] pre. To go about or evade (a question), to obscure a matter of discussion. / +

aññena + aññam: “To be saved by another in another way,” or to from one (thing) to another.

[1782] f. A (longer) story. / + bahira: Profane story. 世俗的談話。

[1783] caus, pre. To take away, remove; to banish. 使放逐;使排除。/ = Katham bahiddha apanameti: Carry outside.

[1784] nt. Discontent, dissatisfaction, dejection, sulkiness; bitterness. 諷刺;不高興。

[1785] Patur + karoti: pre. To make appear; shows. 表示;顯示。

[1786] nt. Legend, life, history. 傳說。

[1787] pre. To be able to explain, to agree, to come to terms, succeed. 同意。

[1788] Sandiṭṭhi + paramasin: Infected with worldliness. 用壞思想來談人生經驗。

[1789] Ādhana + gahin: Holding one’s own place.

[1790] Dup + painissaggin: adj. Hard to renounce.

[1791] What qualities make easy to admonish?

[1792] fpp. To observe, draw an inference; ought to infer. 應該推理。(推論)

[1793] fpp. To give rise to, to produce, put forth, show, evince, make. / + cittam: To give a (temporary) thought to.

使喚起;激動,奮發。

[1794] fpp. To look, consider, review, realize, contemplate; should review. 再檢查;重新探討;反省。

[1795] Vihanati: fpp. To strike, kill, put an end to, remove; to abandon; to forsake. 放棄;丟棄。

[1796] Aha + ratti: f. Day & night. / + anusikkhin: adj. Studying, learning. / =

Training day and night. 訓練或培養白天和晚上。

[1797] adj.1. Youthful. 年輕的。

[1798] 1. Fond of ornaments. 喜歡裝飾。

[1799] 7. Mirror. 鏡子;反映。

[1800] 7. A basin. 臉盆。

[1801] 2, 2. The image of own face. 自己的相貌。

[1802] 2. A smudge. 汙點。

[1803] 2. A blemish. 肮髒。

[1804] 1. Glad. 高興的,明媚的。

[1805] Ceto + khila: Fallowness, waste of heart or mind, usually as pañca: Arising from doubt in the Master, the Norm, the

Community, or the Teaching, or from anger against one’s fellow-disciples. 五種心的荒廢。

[1806]  Bondage. / = The Five cetaso vinibandha (bondages of the mind). 五種束縛或阻礙物。

[1807] A + samucchinna:  Cut off, extirpated. / = Not severed. 沒有切斷或脫離。

[1808] Vuḍḍhi & vuddhi: f. Increase, growth, furtherance, prosperity. 發育;增長。

[1809] f. Increase, growth. 增加;增殖。

[1810] nt. Full development, abundance, plenty, fullness. 履行,實踐。

[1811] fut. Should come to. 將成爲。

[1812] That is not impossible. 這是不可能的或辦不到的。

[1813] pre. To be uncertain, unsettled, to doubtful. 不定的,有懷疑的。

[1814] pre. To doubt, hesitate; perplexity, uncertainty. 懷疑。(猶豫)

[1815] Na + adhimuccati: pre. To be drawn to, feel attached to or inclined towards, to indulge in;

to make up one’s mind as to. 不果斷的;不明確的。

[1816] pre. To be tranquillized, reassured. / + na: Unconfident. 沒有自信的。

[1817] pre. To bend, bend down direct, apply. / + na: Not incline. 不會傾向於。

[1818] nt. Ardor, zeal, exertion. 熱情。

[1819]  Application, devotion to; practice of. 獻身;訓練。

[1820] nt. Perseverance. 堅持;毅力。

[1821] nt. Exertion, energetic effort, striving, concentration of mind. 努力,奮鬥。

[1822] Sabrahmacarin: adj. A fellow student.

[1823] Āhata: pp. Struck, beaten, stamped; afflicted, affected with. 憤慨的心;使侵襲。

[1824] Khila: m./ nt. Waste or fallow land; barrenness of mind, mental obstruction; callous towards. 朝向無感覺的。

[1825] A + vita: adj. Deprived of, free from, (being) without. / A + vigata: pp. Gone away, disappeared, ceased; having lost

or foregone, deprived of, being without. / Pema: nt. Love, affection. 愛情,愛慕;疾病。

[1826] Pipasa: f. Desire, craving, longing. / Pariaha:  Burning, fever; fever of passion, consumption, distress, pain.

狂熱;熱惱。

[1827] Yavad + attham: adv. As far as need be, as much as one likes. 像同樣多的。

[1828] Udara: nt. The belly, stomach. / + avadehakam: adv. To eat to fill the stomach, eat to satiety, to be gluttonous.

直到填滿它的肚子。(貪吃)

[1829] Seyya: f. A bed, couch; lying down, resting. / + sukha: adj. Agreeable, pleasant, blest.

[1830] Passa: m./ nt. Lolling; side, flank. 懶洋洋地倚靠在。

[1831] Middha: nt. Drowsing; stiff, torpor, stupidity, sluggishness. 使昏昏欲睡。

[1832] pp. pp. Indulges; applying oneself to, dealing with, practicing, given to, intent upon. 沈迷於。

[1833] adv. To some. 比較好或某一個。

[1834] Deva: adj. + nikaya: A class, community or group of gods. / = Order of gods. 天衆的一組。

[1835] f. ger. Having aspired to; intention of; request, prayer, resolve. 發願;熱望的;目地。

[1836] pre. To lead a life of purity; lives. 過活;實踐。

[1837] m./ nt. By observance; a religious duty, rite, practice. 宗教儀式。

[1838] Deva + aññatara: A god or one of the retinue of a god.

[1839] Chanda:  Impulse, excitement; intention, resolution, will; desire for, wish for, delight in; zeal. 熱誠;熱心。/

Samadhi:  Concentration; a concentrated, self-collected, intent state of mind and meditation, which, concomitant with

right living, is a necessary condition to the attainment of higher wisdom and emancipation. / Padhana: nt. Exertion, energetic effort, striving, concentration of mind. 努力;盡力;奮鬥。/ Sakhara:  “Preparation’ and sacrament.’

[1840] Iddhi + pada: They are the making determination in respect of concentration on purpose, on will, on thoughts & on

investigation; Constituent or basis of psychic power. 基本的超力量或成功的因素。(如意足)

[1841] Viriya: nt. “State of a strong man,” vigor, energy, effort, exertion. 幹勁;精進。

[1842] Citta & citra: adj. Variegated, manifold, beautiful; tasty, sweet, spiced (of cakes); purity of mind. 純正或清淨的心。

[1843] Vimamsa: f. Consideration, examination, test, investigation, the fourth of the Iddhipadas. 研究;調查。(思察或分析)

[1844] caus, pre. To beget, produce, increase, cultivate, develop (by means of thought & meditation), The Buddhist

equivalent for mind-work as creative in idea.

[1845] f. Enthusiasm; exertion. 熱忱;勤勇。

[1846] + Pannarasa: num. Fifteen. / + aga + samannagato: Possesses the fifteen factors. 擁有十五種因素。

[1847] adj. Capable, able, fit for. 有能力,能夠。

[1848] f. The successful breaking through (like the chick through the shell of the egg), coming into (proper) life.

使厭離這世界;破出。(圓融貫通或成功)

[1849] f. The highest enlightenment.

[1850]  A hen, a cock. 母雞。

[1851] nt. Eggs. 雞蛋。

[1852] Aṭṭha: num. Eight. / Dasa: num. Ten. / Dvi + dasa: num. Twelve.

[1853] pp. Sat on, addled (of eggs). 覆蓋。(伏在)

[1854] pp. Incubated; made ripe. 孵。

[1855] pp. Nurtured properly; being hatched. 適當地照顧。

[1856] Kukkua + potaka:  A chicks. 小雞。

[1857] Pada + nakha:  A nail of finger or toe, a claw. / + sikha: f. Crest, topknot. 冠。/

The points of their claws. 用它的爪。

[1858] Mukha: nt. + tuṇṭa: A beaks. 雞嘴。

[1859] Aṇḍa: nt. + kosa: Shell of eggs. 蛋殼。

[1860] ger. Hatch out; to break, break down, tear down, burst open. 孵出;出殼。

[1861] f. Safely, well-being, blessing. 很安全。

[1862] opt. To break quite through (of the chick coming through the shell of the egg); might pierce. 突破;刺破。

[1863] Vana: nt + pattha: A forest jungle. / + Pariyaya:  Discussion, instruction, method (of teaching), discourse on. / =

A discourse on jungle thickets. 住在森林的方法。

[1864] adj. One of a certain number, a certain, somebody, some. 某個。

[1865] Upanissaya: ger./ adv. To depend or rely on; depending on; by means of. 倚靠;方法的;取決於。

[1866] An + upaṭṭhati: pp. Un-established; did not occur to him. 未建立的。

[1867] pre. To stand out or forth, to appear, to arise, occur, to be present. / + na: Does not become established.

不能被建立;安置。

[1868] Jivita: nt. Life, lifetime, span of life. / + Parikkhara: pl. The requisites of life. 生活的需要品。(生活資具)

[1869] Samudaneti: fpp. To collect, procure, attain; should be obtained. 得到;獲得。

[1870] adj. Miserable, painful, troubled, wretched. / adv. With difficulty; hard. 很難地。(很難成功)

[1871] pre. To result, rise; to be got, to be at hand; come by. 得到。

[1872] Paisañcikkhati: fpp. To think over, to discriminate, reflect; should be consider. 應被考慮,細想。

[1873] Ratti: f. + bhaga: Night-time; very night. 甚至晚上。/ Divasa: m./ nt. A day. 甚至白天。

[1874] Pakkamati: fpp. To step forward, set out, go on, go away, go forth; should depart from. 被起程;出發;離開。

[1875] Vasati: fpp. To live, dwell, stay, abide. / + na: Should not continue living. 不能繼續住或停留。

[1876] Appa: adj. + kasira: No difficulty, easy. 很容易。

[1877] Civara: nt. + hetu: I did not for the sake of robes. 我不是爲這些四種資具的目的或理由。

[1878] adv. However and moreover. 然而,可是和並且,此外。

[1879] f. Enumeration, calculation, estimating; having reflected. 總結;深思。

[1880] Yava: adv. + jivam: adv. For the length of one’s life, life-long, all one’s life, for life (-time); as long as life lasts.

盡形壽。

[1881]  Village. 村莊。

[1882]  A small town. 市鎮。

[1883] nt. City. 城市。

[1884]  Country. 國家。

[1885]  Person. 人。

[1886] An + apuccha: Without asking. 不用許可。

[1887] Na + anubandhati: fpp. To follow, run after, pursue. / = Should not continue following him. 不應繼續跟隨它。

[1888] Panudati: ppr. To dispel, repel, remove, push away; repulsed. 被擊退;被驅逐。

[1889] Beluva & Beuva:  Wood of the Vilava tree. / + laṭṭhi: A young sprout of the Vilva tree. / = A Bilva sapling. 樹苗。

[1890] Daṇḍa + pain: Carrying a staff, “staff in hand.”

[1891] Jagha: f. The leg, usually the lower leg (from knee to ankle)./ + vihara: The state of walking about (like a wanderer). 

[1892] Anucakamati: ppr. To follow (along) after, to go after; While walking. 當正在步行的時候。/

Anuvicarati: ppr. To wander about, stroll roam through, explore. While wandering. 當正在散步的時候。

[1893] Daṇḍam + olambati: ger. To hang down, hang on, to be supported by, rest on. / Leaning on his stick. 傾向它的枴杖。

[1894] Kim + vadin: Holding what view, saying what? / What does assert. 聲稱;主張。/ +

Akkhayin:  Preaching what? / Proclaim. 宣告;表明。

[1895] Yatha: adv. + vadin: As speaking as he speaks.

[1896] Vigahati: ger. To plunge into, to enter. / + na: Does not quarrel with. 不爭吵;吵鬧。

[1897] Visamyutta & visaññutta: adj. Un-harnessed, unyoked; detached from the world.

[1898] A + katham + kathin: Having doubts, unsettled, uncertain.

[1899] Chinna: pp. Cut off, destroyed. / + kukkucca:  Bad doing, misconduct, bad character; remorse, scruple, worry. 

[1900] Bhava:  “Becoming,” (form of) rebirth, (state of) existence, a “life.”

There are 3 states of existence conventionally as sensual existence, deva-corporeal, & formless existence. / +

abhava: This or that life, any form of existence, some sort of existence.

[1901] Vita + taha: Without craving.

[1902] pre. To obsess, to fill the mind persistently, to lie dormant & be continually cropping up. /

+ na: No more underlie. 沒有睡眠。

[1903] ger. To shook, to wag; to shake one’s head. 搖動。

[1904] Jivha: f. The tongue. / ger. To move (the tongue) up & down. 饒舌。

[1905] Ti + visakha: A three-forked frown on the forehead. 三皺紋。

[1906] f. A frown. 皺眉。

[1907] nt. The forehead. 前額。

[1908] Vuṭṭhapeti: ger. To rouse out of, to turn away from; puckered. 起縐紋。

[1909] Yato + nidanam: On account of which, from which (or what) reason, because; the source. 根源;出處。

[1910] Papañca:  Illusion, obsession, hindrance to spiritual progress. / + sañña + sakha: Idea of obsession, idée fixe,

illusion. / = Perceptions and notions. 覺察和概念;見解。(迷妄的想法)

[1911] pre. To occur to, to befall, beset, assail; to behave towards, to converse with, to address; to practice; to claim, to boast

of; tinged by. 使帶有氣息或傷害。

[1912] adv. Here, in this place; also temporal “now,” & modal “in this case, in this matter.”

[1913] fpp. To rejoice at, find pleasure in, approve of, be pleased or delight with. 爲樂。

[1914] fpp. To speak (kindly) to, to welcome, salute, greet. 歡迎,款待。

[1915] fpp. To be bound to, to be attached, bent on; to desire, cleave to, indulge in; told to. 堅持;固執。

[1916] Esa + eva + anta:  End, finish, goal; intestine. 內部的;終止。

[1917] Daṇḍa:  A stick, staff, rod, to lean on, & as support in walking; the walking-stick of a Wanderer. / +

sattha: nt. A weapon, sword, knife. / + adana: nt. Getting, acquiring, taking, seizing. / + kalaha:  Quarrel, dispute, fight. / + viggaha:  Dispute, quarrel. / + vivada:  Dispute, quarrel, contention. / + tuvantuva: nt. Quarrel, strife. / +

pesuñña: nt. Backbiting, calumny, slander. / + musa + vada: Lying, a falsehood, a lie. 妄語。

[1918] A + parisesa: adj. Without remainder, complete, entire. 沒有剩下的。

[1919] pre. To be broken up, to be dissolved, to be destroyed, to cease, die. 停止;驅散;毀滅。

[1920] Samvaṇṇita: pp. Praised. 被贊揚。/ Sambhavita: pp. Honoured; esteemed. 被尊重。

[1921] pre. To distribute, divide; to distinguish, dissect, divide up, classify; to expound. 解釋;詳細述說。

[1922] Sara: m. The heart or pith of a tree. / + Atthika: adj. Desirous of, wanting, seeking for, in need of. /

+ Gavesin: Searching for hard wood. / + Pariyesana: f. Search, quest, inquiry. 需要樹木的心的人。

[1923] Sakha:  A branch. / + Palasa: Among the branches and leaves, fruit. 在樹枝和樹葉。

[1924] fpp. To seek for, look, search, desire; should be sought for. 尋找;探索。

[1925] Sampada: f. Execution, performance; result, consequence. / + Idam: pron. This.

[1926] Sammukhi: adj. + bhūta: Being face to face with, confronted. 面對面;當前。

[1927] Atisarati: ger. To go too far, to go beyond the limit, to overstep, transgress; passed. 已經過;超越。

[1928] Cakkhu: nt. + bhūta: One who has become the possessor of right understanding. 他是有眼睛。

[1929] ar. nt. The speaker; that which is done, which goes on or is customary. 演說家。

[1930] ar.  One who keeps up or keeps going, one who hands on (the tradition), an expounder, teacher; the proclaim-er.

宣告的人。

[1931] ar. One who leads down to, one who disposes of, bringer of, giver, (bringer of good ‘Heilbringer’). /

The elucidator. 闡釋者。

[1932] adv. Surely, certainly, really, truly. 的確地;踏實地。

[1933] Agaru: adj. Not heavy, not troublesome. / + karoti: ger. 不會麻煩。

[1934] Pacceti: ger. Grounded on, on account of, concerning, because; dependent. 依賴;從屬。

[1935] pre. To come out, to arise, to be produced, to be born or reborn, to come into existence.

[1936] Cakkhu + viññaa:  Consciousness by means of visual perception, visual cognition. / = Eye-consciousness. 眼識。

[1937] f. Meeting, intercourse; union, combination. 聚合,會面。

[1938] caus, pre. To feel, to experience.

[1939] pre. 1. To recognize, perceives, know. / 2. To think, to suppose. / 3. To call, name, nickname.

察覺;意識到。(比較弱的)

[1940] pre. To reflect, reason, consider. 增殖,深思;尋思,思惟。(比較深的)

[1941] pre. 1. To have illusions, to imagine, to be obsessed. / 2. To be profuse, to talk much, to delay on; one mentally

proliferates. 心裏就會不斷地增殖或擴散。(迷執)

[1942] Yato: adv. + nidanam: adv. On account of which, fro which (or what) reason, because; the source. 根源;出處。

[1943] Phassa:  Contact, touch. / + Paññatti: f. Making known, manifestation, description, designation, name, idea, notion,

concept. / The manifestation of contact. 觸的表示;觸的産生。

[1944] Pañña: adj. Of wisdom, endowed with knowledge or insight, possessed of the highest cognition. /

+ Peseti: To send forth or out; point out. 使命;放出,指出或看到的顯示。

[1945]  1. “The (way of) making,” state, condition. / 2. Way, mode, manner. 方法;條件。

[1946] adj. Detailed, explained, analysed.

[1947] Jighaccha: f. Appetite, hunger. / + Du +bbalya: nt. Without strong evidence. / + pareta: pp. Gone on to, affected with.

/ Exhausted by hunger and weakness. 被饑餓軟弱無力。

[1948] Madhu:  + piṇḍika: A ball of honey (to eat), honey-food. 密團。

[1949] opt. To taste, eat. 嚐到。

[1950] adj. Sweet, nice. 很甜的。

[1951] adj. Unmixed, unadulterated; delectable. 美味可口。

[1952] Dabba: adj. + jatika: Of good material, fit for, able; able-minded. 能幹的。

[1953] opt. To investigate, ascertain, test, examine; scrutinize. 細細地看。

[1954]  Joy, satisfaction, happy or good mind, virtue, faith; confidence. 自信;把握。

[1955] Du + jana: Hard to know.

[1956] Añña + diṭṭhika: Having different views. / + khantika: Acquiescing in different views, following another faith. 默認。/ +

rucika:  Being dependent on someone else’s will or under another’s influence. 依賴的。/ Aññatra + yoga: adj. Following

another discipline. 紀律。/ Aññatha: adv. In a different manner, otherwise, differently. / +

cariya: nt. (mostly) conduct, behavior, state of live of. 

[1957] ppr. To scold, to curse, to be angry at, to have spite against. 詛咒。 

[1958] Vambheti & vamheti: ppr. To treat with contempt, despise, revile, scold. 蔑視。 

[1959] Pubba + anta: The past. / Apara + anta: Further away, west-ward.

[1960] adj./ nt. Ridiculous. 荒謬的。 

[1961] pre. To come to, to fall to; to succeed, prosper. 辦妥。

[1962] adj. Consisting of a mere name, i.e. mere talk, nonsense, ridiculous. 僅僅的說。 

[1963] Ritta: pp. Devoid, empty, free, rid (of). 缺乏的。/ Tuccha: adj. Empty, vain, deserted. 荒野。

[1964]  Restraint, control, rebuke, censure, blame. 抑制。 

[1965] Asaha:  adj. Without guile, not fraudulent, honest. 不狡猾。/ Amayavin: adj. Without guile, not deceiving, honest. 

[1966] Uju & ujju: adj. Straight, direct; straightforward, honest, upright. 坦率的。/ + jatika: adj. Being like, being of, having. 

[1967] pp. Instructed, admonished, advised; ordered, commanded. 告誡。 

[1968] ppr. To enter upon (a path), to go along, follow out (a way or plan), to go by.

[1969] Janati: fut. To know. / Dakkhin: adj. Seeing, perceiving. 察覺。 

[1970]  Release, deliverance. 解放。 

[1971] adj. Slow, lazy.

[1972] Kaṇṭha:  Neck. / + pañcama: The fifth.

[1973] Bandhana: nt. Binding, bond, fetter. 拘束。/ Baddha: pp. Bound, in bondage. 綁。/ Sutta: nt. A thread, string.

[1974] Anvaya: ger. Undergoing, experiencing, attaining. 經歷。  / + vuddhim: Growing up.

[1975] Paripaka:  Over ripeness, decay, collapse. 腐朽。/ + indriyanam: Decay of the (mental) faculties, in formula defining.

[1976] Adhicitta: nt. “Higher thought,” meditation, contemplation. / = Pursuing the higher mind. 從事;跟隨;追蹤增上心。

[1977] Five signs. 五種相或徵象。

[1978] From time to time. 有時;不時。

[1979] fpp. He should give attention. 它應該注意;照顧。

[1980] ger. Having come, with reference to; owing to, relating to. 來到;由於。

[1981] Reflection, thought, thinking; “initial application.” 想法。

[1982] + Upasahita: pp. Accompanied by, furnished or connected with. 連接;與什麽聯繫。

[1983] pron. Other, not the same, different, another, somebody else. 其他。

[1984] Abbhattha: nt. + gacchati: To go towards home; to disappear, vanish. 沈澱;平息。

[1985] pre. To stick to, to be fixed or settled, to be composed. 信守。/ Sannisīdati: pre. To subside, to become quiet. 沈澱。

[1986] A mason, bricklayer, plasterer. 石匠,泥水匠。

[1987] adj. A fine one; subtle. 用尖細的。

[1988] A peg, pin, bolt, stop (at a door). 用釘。

[1989] adj. A coarse. 粗糙的。

[1990] opt. Might knock out, put away. 使擊倒。

[1991] opt. Remove, to take out, throw out. 使移動。

[1992] opt. Extract; to avoid, get rid of. 使撥出,抽出。

[1993] 除了這個相以外。

[1994] fpp. To investigate, ascertain, test, examine.

[1995] adj. Reprehensible, blame able, faulty. 被申斥;被指謫。

[1996] Ahi: A snake. / + kuapa: The carcass of a snake. 蛇的屍體。

[1997] Kukkura: A dog. 狗的屍體。

[1998] Manussa: A human being. 人的屍體。

[1999] Her neck. 在脖子。

[2000] pp. Hung around. / = A corpse hanging round one’s neck. 吊住;懸掛。(吊在脖子)

[2001] opt. To be in trouble or anxiety, to be worried, to be incommoded; horrified. 使恐懼。

[2002] opt. To be ashamed; humiliated. 使羞辱;使作嘔。

[2003] opt. To shun, avoid, loathe, detest, to be disgusted with or horrified at. 使厭惡。

[2004] A + sati: Not thinking of, forgetfulness.

[2005] fpp. Should try. 從事;嘗試。

[2006] âpātha: + gata: Come into the sphere of, appearing, visible. 視線;領域。

[2007] A + dassana + kāma: Did not want to see. 不想見。

[2008] opt. Would shut, close (the eyes). 閉上;合攏。

[2009] opt. To look ahead, to look before, to be cautious, to look after. / Look away. 看其他。

[2010] Sakhāra: “Preparation” and “sacrament.” / +

saṇṭhāna: nt. A resting place, meeting place, public place (market). 止息。(平息想法的操做)

[2011] adj. Fast. 很快。

[2012] adj. Slowly. 很慢。

[2013] opt. To lie down (to sleep).

[2014] adj. Gross. 粗俗的。

[2015] Iriyā: f. Movement, posture, deportment. / + patha: Way of deportment; mode of movement. 姿勢;態度。

[2016] ger. To avoid, get rid of. 避開;躲開。

[2017] adj. Subtler. 纖細的;微妙的。

[2018] opt. To make, get up, carry on. 做出。

[2019] Danta: A tooth. / + Bhindati: ppr. To split, break, sever, destroy, ruin. / + ādahati: aor. Places on; fixes, settles;

establishes, kindles. / = Teeth clenched. 咬緊牙齒。

[2020] f. Tongue. 舌頭。

[2021] The palate. 上顎。

[2022] âhanati: ger. Having knocked or touched, touching. 頂著;觸到。(舌頭頂上顎)

[2023] caus, fpp. Should beat down, to hold back, restrain, prevent, prohibit. 壓低。

[2024] caus, fpp. Constrain, to squeeze, crush, subdue. 強迫;束縛。

[2025] caus, fpp. Crush, to burn out, scorch, destroy. 壓碎;擠。

[2026] Dub + bala + tara: nt. A weaker. 弱的;衰弱的。

[2027] nt. The head. 頭。

[2028] The neck; the throat. 脖子。

[2029] Shoulders. 肩膀。

[2030] ger. Seize. 抓住;奪取。

[2031] A master. 主人。(心的主人)

[2032] aor.3p. He has cut out or broken, has destroyed; broke away; cutout. 毀壞;消滅;打破。

[2033] aor. To do away with, remove; move back; revolve. 解開;轉回。

[2034] Māna: Pride, conceit, arrogance. / + ābhisamaya: Full grasp ( i. e. understanding) of pride.

[2035] adv. A very long time; excessively, overmuch. 過度地;極度地。

[2036] pp. mixed with; associating with, joined. 結交,交往。(相處)

[2037] A + vaṇṇa: Blame, reproach, fault; spoke dispraise. 說譭謗或貶損的話。

[2038] adv. In consequence of, for the sake of, because of, from. 結果,後果;緣故。(吵架)

[2039] adv. Really; truly, surely. 實際上;真實地。

[2040] Pairūpa: adj. + na: Not proper for you; fit, suitable, befitting, seeming. 對你是不恰當的。

[2041] adv. Therefore. 因此,因而。

[2042] Geha: nt. A dwelling, hut, house. + sita: The household life; connected with worldly life. 世俗的生命。(世俗和想法)

[2043] opt. You should abandon. 丟棄;拋棄。

[2044] adv. Herein. 在此中。

[2045] Unaffected; changed, perverted. 不被影響或侵襲。(不歪曲)

[2046] Niccharati: caus, fut. + na: I shall not utter a word. 我發出或表達。

[2047] With his hand. 用它的手。

[2048] A blow, stroke, hit. 一擊;毆打,打擊。

[2049] A clod of earth. 土塊;泥塊。

[2050] A stick. 棍,捧;柴枝。

[2051] nt. A knife. 刀。

[2052] Dadāti: opt. If anyone gives. 做一動作;對。。。施行(責罰等)。

[2053] ârādheti: aor. + citta: To please one’s heart, to gladden, win over, propitiate. 使弄清楚;使消除疑慮等。

[2054] Eka + asana: Sitting or living alone; at a single session. 單一或個別食。(一坐食)

[2055] Appa + ābādhatā: Free from illness, good health. 沒有疾病。

[2056] + ātankata: Free from affliction. 沒有苦惱或憂傷。

[2057] Lahu: adj. Light, quick. + ṭṭhāna: Lightness of body, bodily vigor, good health. 健康。(輕安)

[2058] nt. Strength. 力量,力氣。

[2059] Phāsu + vihāra: adj. A comfortable abiding. 舒適的生活。

[2060] f. Instructing, teaching, commandment, order. 指示,命令;訓練。

[2061] aor. na: I had no need to keep. 我不必要履行或控制。(不應該被教導)

[2062] Sata: pp. Mindful. + uppāda: Flying up, jump. I had only to arouse mindfulness in them.

我唯一的激起或奮發覺察而以。(在我的比丘們當中)

[2063] Su + bhūmi: f. On even ground. 在大地上。

[2064] Cātum + mahāpatha:  The place where four roads cross, a crossroad. 在十字路口;四大交叉路口。

[2065] âjāniya: adj. Of good race or breed. + ratha: A chariot. 戰車。

[2066] pp. Waiting. 等候;等待。

[2067] Odhasta: Fallen down, scattered. + Patoda: With goad lying ready. 準備用刺棒驅趕。

[2068] Yoggā: f. Training, practice. + ācariya: A charioteer, a groom. 戰車的馭者。

[2069] Assa + damma: A horse to be tamed, a fierce horse. + Sārathi: Charioteer, coachman. 馬車的馴服者。

[2070] ger. Might mount. 登上;騎上。

[2071] Vāma: adj. Left./ Hattha: Left hand. 用左手。

[2072] Rasi & rasmi: The reins. 韁繩。

[2073] f. Right hand. 用右手。

[2074] The goad. 刺棒。

[2075] ger. Taking. 拿了。

[2076] Sarati: caus, opt. Might drive out, to go, flow, run, move along. 駕駛出。

[2077] opt. Might drive back. 駕返回。

[2078] Devotion to, occupation, pursuit, exertion. 將奉獻給;把專用於。

[2079] adj. Near. 在附近。

[2080] + eaṇḍa & eraṇḍa: The castor oil plant. 蓖麻油。

[2081] Was choked; covered with. 生滿。

[2082] Desiring protection. 想要保護。

[2083] Sāla: A Sal tree. + laṭṭhi: Sal sprout; saplings. 樹苗。

[2084] adj. The crooked; bent. 彎曲的。

[2085] Ojā: f. Strength. 力量。+ Apaharaa & apahara: Taking away, stealing, robbing. 丟出肥沃的液。

[2086] ger. Cut down. 砍下。

[2087] adv. Outside.

[2088] opt. To take out, to throw out. 打掃;整理。

[2089] The interior of the grove. 裏面的樹叢。

[2090] opt. Clean up; cleanse, purify.

[2091] opt. To move round, go round, circle, revolve. 環繞。

[2092] adv. Formerly. 從前;以前。

[2093] Mistress. 女主人。

[2094] pp. Had spread; gone forth, gone out. 使傳播;使散佈。

[2095] adj. Kind, gentle, humble. 溫順,仁慈。

[2096] adj. Lowliness, humbleness, obedience, gentleness.謙遜。

[2097] pp. Peaceful; calmed, composed, tranquil. 祥和。

[2098] f. A maid. 少女;侍女。

[2099] An + alasa: adj. Not lazy. 不懶散的。

[2100] Su + savihita: pp. Well arranged or appointed, fully provided. / Neat in her work. 很勤勞工作。

[2101] ppr. To being. 存在;不存在。

[2102] pre. + Na: She does not show. 她沒有顯示。

[2103] adj. Neat. 很整潔。

[2104] opt. To try to think, to consider, examine, find out. 試驗,測驗。

[2105] adv. A day. 白天。

[2106] aor. Got up. 起身。

[2107] emp. Hey. 表示驚喜或疑慮。

[2108] part. Oh! ah! now then!

[2109] Wicked girl. 頑皮或淘氣的女孩。

[2110] adj. Scowled; knitting the eyebrows, frowning. 皺眉;繃著的臉。

[2111] A little more. 更多一點。

[2112] Niccharati: caus, aor. Spoke words of displeasure. 發出不高興的話。

[2113] Aggaa + sūci: f. A rolling-pin, bolting pin. 面棍。

[2114] Dadāti: aor. To give.

[2115] aor. To break, split. 劈開。

[2116] pp. Broken, broken up.

[2117] ppr. Running; to drip, to drop down. 流下。

[2118] adj. The neighbors. 鄰居。

[2119] aor. Denounced, to harass, vex, irritate. 指責,譴責。

[2120] adj. Rough, fierce, violent. 粗暴地。

[2121] A + nivāta: adj. Violent. 厲害的;極端的。

[2122] An + upasanta: pp. Merciless; calmed, composed, tranquil. 殘酷的。

[2123] adv. Extremely. 極端地;非常地。

[2124] A + manāpa: adj. Disagreeable. 討厭的;脾氣大。

[2125] Vacana: nt. + patha: Courses of speech; way of saying. 言詞的方法。

[2126] Su + vaca: nt. Easy to admonish; of nice speech. 容易告誡或提醒。

[2127] ppr. To honour; to respect. 授予榮譽;尊敬。

[2128] Timely. 適時。(1)

[2129] nt. True. 真實。(2)

[2130] adj. Gentle, smooth, soft. 溫和。(3)

[2131] adj. Harsh. 刺耳。

[2132] Connected with good or with harm. 與好處有關連或與傷害有關連。(4)

[2133] With a mind of loving-kindness or with inner hate. 有慈悲的心或有憎恨的心。(5)

[2134] opt. Address. 對你說話的時候。

[2135] adv. Herein. 在此中。

[2136] Our minds. 我們的心。

[2137] Kuddāla + piaka: A hoe and a basket. 鋤頭和籃子。

[2138] opt. He would dig here and there. 它掘這裏和那裏。

[2139] opt. To scatter about, sprinkle, spread, mix up; strew. 散播;撒滿。

[2140] opt. To spit out. 噴;吐。

[2141] opt. To discharge urinate. 撒尿。

[2142] adj. Deep. 很深。

[2143] adj. Immense. 廣大的;無邊無際的。

[2144] adj. + na: Not easy. 不容易。

[2145] adv. Eventually. 最後。

[2146] Weariness; tiredness, fatigue. 疲勞。

[2147] Disappointment; upset of mind. 失望。

[2148] adj. Would reap only; sharing in, partaking of. 獲得;分享到。

[2149] Pahavī: f. + sama: Similar to the earth. 相像地。

[2150] f. Crimson. 深紅色。

[2151] f. Turmeric. 鬱金色。

[2152] adj. Indigo. 靛色。

[2153] Mañjeṭṭha: adj. Carmine. 洋紅色。

[2154] fut. I shall draw. 劃,繪製。

[2155] Ani + dassana: Invisible. 看不見的;無形的。

[2156] A blazing; set on fire. 熾烈的。

[2157] Tia + ukkā: A fire-brand of dry grass or hay; grass-torch. 草的火炬。

[2158] caus, fut. I shall heat up; to burn, scorch, torment. 使變熱;使發熱。

[2159] Sama + paritāpeti: caus, fut.1p. sg. Burn away; molest, trouble, torture. 燒掉。

[2160] Biḷāra + bhastā: A cat’s kin bag; (a bag of) cat skin. 貓的皮袋。

[2161] pp. Rubbed; kneaded, mixed. 摩擦。

[2162] Su + pari: indecl. Thoroughly; completely, altogether. 十分地;徹底地。

[2163] adj. Soft, flexible, pliable. 柔軟的。

[2164] f. Silky; the silk-cotton tree. 柔和的。

[2165] Chinna: pp. Cut off. + sassara: Rid of rustling; giving out a broken or irregular sound of sarasara. 使擺脫發出沙沙聲的。

[2166] + babbhara: Imitation of a confused rumbling noise; rid of crackling. 使免除爆裂聲。

[2167] nt. Stick; a piece of wood. 柴枝。

[2168] Potsherd. 陶器的破片。

[2169] Rustle. 使沙沙作響。

[2170] Crackle. 爆烈聲。

[2171] Ubhato: adv. Both. + daṇḍaka: A handled. 兩邊把柄。

[2172] A saw. 鋸子。

[2173] Savagely; familiar with, an investigator. 野蠻地;殘忍地。

[2174] nt. Limb by limb, with all limbs. 肢解;分支;一部分。

[2175] opt. To sever, to cut off. 切斷。

[2176] adv. Towards. 向,朝;面對。

[2177] caus, opt. To defile; pollute, spoil, make bad or corrupt. 使弄髒;使損汙;使敗壞;使掠奪。

[2178] Sāsana: nt. Order, message, teaching. + kara: Complying with one’s order and teaching. /

Would not be carrying out my teaching. 它不是我的教導。

[2179] Advice. 勸告,忠告。

[2180] adv. Constantly, repeated. 不變地;時常地。

[2181] Anu: adj. Trivial, subtle. 微細的。

[2182] Thulla: adj. Gross. 粗俗的。

[2183] opt. You could not endure. 難到你們不要忍耐嗎或忍受?

[2184] Gaddha + bādhipubbo: Formerly of the vulture killers; who had been a vulture trainer in a former.

在以前是殺或訓練禿鷹的。

[2185] adj. Obstructions; causing an obstacle, forming an impediment. 閉塞;妨礙;障礙。

[2186] pp. Who engages in them. 誰從事或追隨他們。

[2187] Na + ala: adv. Not able to. 不能。

[2188] Viveceti: imper. To cause separation, to separate, to keep back. / Desiring to detach. 使折卸欲望;使分離欲望。

[2189] pre. Pressed; to cross-question. 使催促;使極力勸說。

[2190] pre. To ask for resons, to question closely. 使詢問;使分析。

[2191] pre. To converse or study together.爲了探究或審問。

[2192] + Na: aor. Do not misrepresent; to accuse, slander, calumniate. 不要誤傳。

[2193] + Na: nt. Do not slander, accusation, calumny. 不要誹謗或中傷。

[2194] The simile of the skeleton. 骸骨的譬喻。

[2195] The piece of meat. 一塊肉的譬喻。

[2196] The grass torch. 草的火炬的譬喻。

[2197] The pit of coals. 煤坑的譬喻。

[2198] The dream. 夢的譬喻。

[2199] The borrowed goods. 借用貨物的譬喻。

[2200] The tree laden with fruit. 結滿果實或充滿憂鬱的譬喻。

[2201] The slaughter-house. 屠殺場的譬喻。

[2202] The sword stake. 劍,刀;火刑柱的譬喻。

[2203] The snake’s head. 蛇頭的譬喻。

[2204] Obstinately, pereveringly. 頑固地,固執地。

[2205] Parāmasati: ger. To insist, hold on to. 堅持;堅決認爲。

[2206] Abhinivisati: ger. To cling to; to adhere, be attached to. 緊握不放。

[2207] pre. Adhered to; to decide, goven over. 黏附,緊黏。

[2208] Na + sakkoti: aor. Unable. 不能。

[2209] pre. We have reported. 我們報告;描述。

[2210] interr.  Whom. 誰。(我對誰說)

[2211] Dug + gahīta: adj. A wrong view; hard to grasp. 邪見。(錯誤的執取)

[2212] pre. Destroy. 毀壞;消滅。

[2213] pre. Stored up. 儲存;積聚。

[2214] Usmā: f. Heat; spark. 沒激勵;沒加熱。

[2215] Tuhī: indecl. + bhūta: Silent. 沈默的。

[2216] Maku: adj. + bhūta: Dismayed; discontented, troubled, confused. 沮喪,氣餒。

[2217] Patta-kkhandha: With shoulders drooping; leaf-shouldered. 肩膀下垂。

[2218] Adho: adv. Below. + mukha: Head forward, face downward, bent over. 頭低下。

[2219] ppr. Glum; downcast. 陰鬱的。

[2220] adj. Without response; not answering back, bewildered, cowed down. 沒有反應。

[2221] fut. You will be recognition. 你認知或承認。

[2222] adv. Without. 在外面;在沒有(除了或缺少)的情況下。

[2223] pre. Learn. 學會;認識到;獲悉。

[2224] nt. A thread, string; discourses. 講道;談話。(經)

[2225] nt. Stanzas; A certain style of Buddhist literature consisting of mixed prose & verse. 詩的一節。(祗夜)

[2226] m. Expositions; one who is expert in explanation or answer, a grammarian. 詳述;說明。(解答;授記)

[2227] f. A verses, stanze, line of poetry. 詩;韻文。(偈頌)

[2228] nt. One of the angas or categories of the Buddhist Seriptures; exclamations. 感歎。(自說經)

[2229] Iti + vuttaka: nt. Sayings. 格言。(如是說經)

[2230] nt. Birth stories; this is always the story of a previous birth of the Muddha as a wise man of old. 本生故事。(本生經)

[2231] Abbhuta + dhamma: adj. Marvels; mysterious phenomenon, something wonderful, supernormal .

令人驚奇的事物。(未曾稀有)

[2232] nt. Answers to questions. 問答。(教理問答)

[2233] + Na: pre. They do not examine. 沒有檢查或細查。

[2234] nt. Insight, understanding, perception, comprehension. 洞察力;深刻的理解。

[2235] + Na: pre. Not acceptance; to indulge in, to approve of. 不能領受或容納。(喜悅)

[2236] Upārambha: -.5. Reproof; censure. 叱責,申斥;譴責。+ ānisasā: Profit; merit. 利潤;益處。

[2237] Itivāda: 5. Speaking so & so, gossip. 講閒話或聊天。

+ p-pamokkha: 5. For the release; deliverance. 釋放,赦免;發表,判決。

[2238] Na + anubhavati: pre. They do not experience. 不經驗;感受。

[2239] Dug + gahīta: pp. Hard to grasp. 抓牢;握緊。

[2240] Alagadda: A kind of snake. + atthika: adj. A man needing a snake. 需要蛇的人。

[2241] The coils of a snake. 盤繞;卷。

[2242] nt. A tail. 尾巴。

[2243] opt. Grasped. 抓。

[2244] ger. To turn back. 返回。

[2245] f. His arm. 臂。

[2246] opt. To bite. 咬。

[2247] opt. He would come to. 導致。

[2248] Aja: A ram. + pada: Goat-footed; cleft stick. 用劈開的柴。

[2249] f. The neck. 脖子。

[2250] opt. The snake might wrap. 纏繞;盤繞。

[2251] adj. Who are wise. 誰是有智慧的。(有成就)

[2252] Kulla: Similar to a raft. 木筏的譬喻。

[2253] Nittharaa: nt. Getting across, ferrying over, traversing. + For the purpose of crossing over. 目的是爲了越過。

[2254] Gahaa: nt. Seizure, grasp, hold. + attha: For the purpose of grasping. 而不是爲了抓住。

[2255] In the course of a journey. 在旅程的路途。

[2256] Udaka: nt. + aṇṇava: Water-flood; expanse of water. 大海洋。

[2257] Orima: + tīra: The shore on this side, the near shore. 此岸。

[2258] adj. Dangerous, fearful, suspicious. 可怕的。

[2259] Sap + paibhaya: Fear, terror, fright. 危險;不安全。

[2260] adj. Far side; further. 對岸。

[2261] f. A boat, ship; ferry. 渡輪。

[2262] f. Conveying to the other shore. 小船。

[2263] Uttara: adj. + setu: One who is going to cross a bridge.  橋梁。

[2264] Apāra: nt. + apāra: The near bank of a river; the far shoes. 對岸。

[2265] adj. Going or leading to, conducive to. 去到。

[2266] Tia: nt. Grass. + kaṭṭha: nt. Twigs. + sākhā: Branches + palāsa: nt. leaves. 草,細枝,樹枝,和葉子。

[2267] ger. To collect. 收集,採集。

[2268] ger. To bind. 捆好。

[2269] Nissayati: ger. By one’s support, by way of. 支撐,扶持。

[2270] opt. To cross over, to go beyond. 橫越,穿過。

[2271] pp. Got across. 橫越了。

[2272] ger. To hoist, to put on. 吊起,提起。

[2273] ger. To load; to lift up, raise aloft. 裝載。

[2274] opt. Go wherever I want. 去。

[2275] adj. Doing; a man. 人。

[2276] Kicca: nt. + kārin: Should be done; doing one’s duty. 做或工作。

[2277] nt. Land. 在陸地。

[2278] ger. Onto the dry; to raise, cause to rise up on. 把它曬乾。

[2279] ger. Set it adrift; to immerse, to dip in or down. 把它漂浮在。

[2280] adv. Too early; not to be said of. 更何況非法呢!

[2281] Diṭṭhi: f. + ṭṭhāna: A tenet of speculative philosophy; these six standpoints. 六種立場,觀點,看法。

[2282] pre. He regards form thus. 把物質看作或認爲。

[2283] f. View, belief, dogma; seen. 看。(見)

[2284] pp. Heard. 聽。(聞)

[2285] Thought; sensed. 感覺。(覺)

[2286] nt. A mental quality as a constituent of individuality, the bearer of (individual) life; cognized. 識覺或認知。(知)

[2287] pp. Obtained, attained, got, reached; encountered. 遭遇。(獲得)

[2288] pp. Searched, Sought for, desired. 尋找;探索;搜查。(探索)

[2289] pp. Reflected, pondered over, thought out. 沈思;默想。(考慮)

[2290] adj. Having a mind, with such & such a mind; mentally. 用心。

[2291] ger. After death. 死後。

[2292] adv. For ever and ever; as long as eternity. 無窮;永恆。

[2293] Asant & asanto: Not being, not being good; non-existent. 不存在。

[2294] pre. To be excited, to be tormented, to show a longing after, to be worried. + na: Not agitated. 沒有焦慮或激動。

[2295] adv. Externally. 表面上。

[2296] Alas, I had it! Alas, I have it no longer! Alas, may I have it! Alas, I do not get it!

[2297] adv. Internally. 內在地。

[2298] f. Diṭṭhiṭṭhānā: All standpoints. 觀點,看法。+ adhiṭṭhāna: nt. Decision, resolution, self-determination. 決定,判斷。+

pariyuṭṭhāna: nt. Prepossession; obsessions. 妄想,固執。+ ābhinivesa: Adherences, towards. 黏附,依附。+

anusayāna: Underlying tendencies. 潛在的癖性。

[2299] Uprooting, abolishing, removal; the elimination. 排除。

[2300] Sabba + sakhāra: All formations. 所有的形成。+ samathāya: For the stilling; calm, quietude of heart. 靜止的。

[2301] Sabba + upadhi: All attachments. 全部的依戀,愛慕。+ painissaggāya: For the relinquishing. 作罷撤回。

[2302] Ucchindati: fut. To break up, destroy. So I shall be annihilated! 我是絕滅或廢止。

[2303] fut. To be lost; to perish, to be destroyed. So I shall perish! 我是消滅或毀壞。

[2304] So I shall be no more! 我不成爲更多。

[2305] Belongings, property, possession. 擁有;財産。

[2306] opt. To embrace, seize, take possession of, hold, take up. You may well acquire. 擁抱,抓住。

[2307] Atta: m. + vāda: Theory of (a persisten); doctrine of self. 執取自己教義或學說。

[2308] imper. You may well cling to. 黏著;纏著;緊握不放。

[2309] opt. Would not arouse. 不能喚起或激動。

[2310] imper. You may well take as a support. 拿,奪取或支撐。

[2311] ppr. To be.

[2312] What belongs to my self? 什麽是屬於我自己的或在自己當中什麽是我的?

[2313] Would there be my self? 我的自己。

[2314] adj. Truly. 真實。

[2315] adj. 5. Established; in truth. 確定;證實。

[2316] An + upalabhati: ppp. To be found or got, to be known; to exist. / Are not apprewhended. 沒有擔慮。

[2317] adj. Utterly. 完全。

[2318] adj. Completely. 全然;徹底地。

[2319] Bāla: adj. + Foolish teaching. 笨的教法。

[2320] pre. To detach oneselr; to free oneself of passion, to show lack of interest. 使自己分離;使離開貪。

[2321] Ukkhitta: pp. Taken up, lifted up. + paligha: Having the obstacles; one whose shaft has been lifted.

擡起或解除箭。(障礙物)

[2322] Sakiṇṇa: pp. Mixed; impure. + parikha: Having trenches filled; said of one who is free of Sasāra;

whose trech has filled in. 填滿溝渠或脫離輪迴。

[2323] Abbūḷha: adj. Drawn out, pulled (of a sting or dart). + esika: nt. A pillar, post. /

Whose pillar has been uprooted. 連根拔起;根絕欲望。

[2324] adj. Unobstructed, free, rich in result; one who has no bar. 沒有約束。

[2325] Panna: pp. Bent down, laid down. + ddhaja: Flag bent or laid down. / Whose banner is lowered. 放下旗幟。

[2326] Panna: pp. + bhāra: One who has put down his burden, one whose load has gone, who is delivered or saved. /

Whose burden is lowered. 放下重擔或負擔。

[2327] adj. Unharnessed, unyoked; who is unfettered. 解開腳鏈;釋放。

[2328] Has cut it off at the root. 砍斷了根。

[2329] Made it like a palm stump. 樹被砍後遺留下的殘肢。

[2330] Done away with it. 不會再生長。

[2331] No longer subject to future arising. 未來不會生長。

[2332] Brings renewed being. 未來再存在的。

[2333] The round of briths. 誕生;輪迴。

[2334] The five lower fetters. 五下分結。

[2335] The conceit ‘I am,’ pride of self, egotism.自滿,自大「我是」。

[2336] Sa + indā: The gods with Indra. Indra. 神。

[2337] Seeking; searching, investigation. 尋找,探索;搜查。

[2338] pre. + Na: They do not find. 找到;發現。

[2339] adj. Attached to, supported by, living by means of, relying on. 支撐;維持。

[2340] Anuvijjati: fpp. Not to be known, unfathomable, unknowable. / Is untraceable here and now. 難追蹤的;難以描繪的。

[2341] Baselessly. 無理由的。

[2342] adj. Empty, vainly, deserted. 無益地;自誇地。

[2343]  A nihilist. 虛無主義者。

[2344] Breaking up, disintegration, perishing (of the soul); the annihilation. 絕滅;廢止。

[2345] The destruction, ruin, loss. 破壞;消滅。

[2346] The extermination; cessation of life, annihilation. 撲滅;根絕。

[2347] pre. He teaches. 教。

[2348] pre. If others abuse. 辱駡;譭謗。

[2349] pre. Revile. 辱駡。

[2350] pre. Scold. 責駡。

[2351] pre. Harass. 攻擊。

[2352] Hurtfulness, anger, ill-will, hatred, malice. 傷害的,把它視爲那種感覺。

[2353] Discontent, dissatisfaction, dejection, sulkiness. 煩惱。

[2354]  An + abhiraddhi: f. Displeasure, dislike, discontent. 心的頹喪或憂鬱。

[2355] Joy, pleasure, bliss, delight. 不會高興。

[2356] Ubbilāvita + atta: Rejoicing, exultancy, elation of mind. 振奮。

[2357] Fully understood. 完全地理解。

[2358] pre. They perform such. 執行;履行。

[2359] 2p. Is not yours. 不是你們的。

[2360] opt. If people carried off. 運送;搬運。

[2361] opt. Burned. 燃燒;燒毀。

[2362] 1p. Our. 我們的。

[2363] adj. Clear, manifest, open, evident. 清澈的,透明的。

[2364] pp. Uncovered, open. 公開的;不隱晦。

[2365] pp. Explained, manifested, made known; evident. 明顯的;明白的。

[2366] Chinna + pilotika: pp. With torn rags, or without rags; free of patchwork. 切斷補綴品。

[2367] + anusārin: Of righteous living; dhamma-followers. 法行人。

[2368] Saddhā: f. + Walking according to faith; faith-followers. 信行人。

[2369] + matta: adj. By measure. / Who have sufficient faith in me. 在我的教法當中有充分的或有足夠的信。

[2370] Pema: nt. Love, affection. / Sufficient love for me. 有充分的或有足夠的熱愛。

[2371] Sagga: Heaven, the next world. + parāyana: nt. Going through to, ending in, aiming at, given to, attached to,

having one’s end or goal in. / Headed for heaven. 趣向天堂。

[2372] Andha: adj. Dark, dull, blinding. / In the Blind Men’s Grove. 在盲人的果園。

[2373] f. A certain deity. 某位神。

[2374] adj. Gone forward, gone out, gone beyond. + rattiyā: At the waning of the night; most pleasant or approached.

在最舒適的或即將達到。

[2375] Beautiful appearance. 漂亮的出現或景象。

[2376] Kevala: adj. Only, alone; whole, complete. + kappa: A whole; almost the whole. 幾乎全部的。

[2377] caus, ger. To make radiant or resplendent, to illumine, to fill with light or splendour. 照亮;興奮。

[2378] m./ nt. The ant-hill. 蟻丘。

[2379] pre. To fumigate, make fragrant, perfume. / Fumes by night. 晚上冒煙。

[2380] pre. To burn (forth), blaze up, gp into flame. / Flames by day. 白天燃燒。

[2381] Abhikkhaati: imper.2p. Digging up of the ground; delve. 探究;發掘。

[2382] Thou wise one. 聰明的你。

[2383] nt. The knife. 刀或武器。

[2384] ger. Saw. 看到。

[2385] f. A bar, bolt, barrier. 閂,橫杠。

[2386] Ukkhipati: imper.2p. To hold up, to take up; throw out. 扔掉;趕走。

[2387] adj. Like blowing or swelling up, of blown-up appearance; a toad. 蟾蜍。

[2388] Dvi + idhā: In two parts. + patha: Path.  / A fork. 叉;岔路。

[2389] A sieve; a hollow vessel, a bowl, cask. 篩子;粗籃。

[2390] A tortoise. 龜。

[2391] Asi: A sword, a large knife. + sūnā: f. A slaughter-house. 屠殺場。/ = An axe and block. 斧和積木。

[2392] Masa: nt. + pesi: A piece of meat or flesh. 一塊肉。

[2393] A serpent. 蛇或籠。

[2394] imper. Leave. 離開。

[2395] pre. Harm. 損害,傷害。

[2396] Namo & nama: nt. Homage, veneration; honour. 禮遇;尊敬。

[2397] Mode of asking, inquiry, investigation, question; this riddle. 謎語;難題。

[2398] opt. Might satisfy. 使到滿意;使消除疑慮。

[2399] ger. One who has learned it from them. 有學問的;精通的。

[2400] aor. To disappear. / Who thereupon vanished at once. 隨即突然不見或消失。

[2401] Cātur +mmahābhūtika: Consisting of the 4 great elements (of kāya). / Material form, consisting of the four great elements.

由四大種所組成。

[2402] nt. A symbol. 象徵;標誌。

[2403] Māta + pettika: adj. Maternal & paternal. + sambhava: Origin, birth, production. / Procreated by a mother and father.

由父母所生。

[2404] Odana: m./ nt. + kummāsa + upacaya: A heap of boiled rice and sour milk, of he body; built up out of boiled rice and

porridge. 由飯和粥所累集。

[2405] A + nicca: adj. Unstable. + ucchādana: nt. Anointing the body with perfumes shampooing. + parimaddana: nt. Rubbing,

kneading, shampooing. + bhedana: nt. Breaking (open). + viddhasana: adj. Destroying. / = Subject to impermanence, to

being worn and rubbed away, to dissolution and disintegration. 是無常,毀壞,磨損,分散,毀滅的特性。

[2406] indecl. Beginning with; referring to. 把它歸因於或開始。

[2407] pre. to think, to reflect, ponder over. 不斷的思惟。

[2408] caus, pre. To think over (to make one’s mind wander over), to meditate, ponders. 不斷的沈思;默想。

[2409] caus, pre. To undertake, engage in. 試圖;進行;從事。

[2410] Sekha & sekkha: Belonging to training, in want of training, imperfect; higher training. 有學習者。

[2411] The arousing of energy. 使奮發,精進。

[2412] Nt. An obstacle, hindrance. / The five hindrances. 五種阻礙物。

[2413] Jāti: f. Birth. + bhūmaka, bhūmiya: Natural ground; native land. 出生地,家鄉。

[2414] m./ nt. The rains. 雨季。

[2415] pp. + vassa: Had spent rainy season. 度過。

[2416] pp. Honoure, esteemed. 被尊重;尊敬。

[2417] ar. The doer. 行爲者;實行家。

[2418] pp. Pleased, happy; content. 使滿足。

[2419] pp. Separated, detached, secluded, singled. 閑靜;隔離。

[2420] A + sasaṭṭha: pp. Not given to society; aloof from society. 離開社交。

[2421] adj. Giving or taking advise. 勸告,忠告;訓誡。

[2422] adj. Clever in instruction, able to instruct; informs. 通知,告知;教授者。

[2423] Instructing; urges. 催促,激勵;開示者。

[2424] Instructing, arousing; rouses. 使覺醒;勸導。

[2425] adj. Instigating, inciting, gladdening; encourages. 鼓勵,激發。

[2426] adj. Gladdening. 喜悅。

[2427] dem. Point by point. 指出,指明。

[2428] pre. To be much pleased at, to show great appreciation.

[2429] Kadā + cid: adv. Perhaps, may be. 大概,或許。

[2430] Karahi + cid: adv. At some time or other, at times; sometime. 改天;曾經。

[2431] Ko + ci: adv. Whoever; Other. 另一個人。

[2432] ger. To smooth, to fold up; set out.

[2433] aor. Instructed. 指示;教授。

[2434] aor. To cause to take, to incite, rouse; urged. 推進;驅策。

[2435] aor. To excite, gladden, to fill with enthusiasm; roused. 使覺醒。

[2436] aor. To be glad; encouraged. 鼓勵,激發。

[2437] adv. Often; repeatedly. 時常;重複地。??

[2438] Kitteti: ppr. To praise; to extol. 被讚美;表揚。

[2439] Tarati: ppr. + rūpa: adj. Quickly, hurriedly. 迅速地;即刻。

[2440] nt. A mat to sit on. 草席。

[2441] f. 5. Right on one’s heels, very closely; close behind. 背後。

[2442] aor. To followed. 跟隨;沿著。

[2443] Sīsa + anulokin: adj. Looking (up) at, seeing. / Keeping his head in sight. 保持看到頭的距離。

[2444] 1p. Our. 我們的。

[2445] Vasati: ppp. To live, dwell, stay; to spend time; under. 依止或從屬。

[2446] Kakhā: f. + vitaraa: Overcoming of doubt; by overcoming doubt. 克服懷疑。

[2447] Without clinging. 沒有執取。

[2448] cond or opt. To make known, declare, point out, appoint, assign, recognize, define; described. 描寫;形容;敍述。

[2449] ppr. To live, dwell (at); at living. 住在。

[2450] adv. Some. 一些。

[2451] adj. Urgent, pressing. 緊急的,急迫的。

[2452] adj. That ought to be, must or should be done, to be done, to be made; business. 生意。

[2453] opt. To settle. 使安排;料理。

[2454] Ratha: + vinātin: Led by a chariot, a chariot-drive. / Seven relay chariots. 七輛戰車。

[2455] opt. Were kept ready. 準備。

[2456] ger. Leaving. 離開。

[2457] Anta: 7. At the end of. + pura: nt. A town, fortress, city. + dvāra: nt. An outer door, a gate, entrance. /

Through the inner palace door. 通過皇宮內門。

[2458] opt. Would mount. 登上;騎上。

[2459] opt. Would arrive. 到達。

[2460] opt. Would dismount. 下來;下馬。

[2461] His friends and acquaintances. 朋友們和相識者。

[2462] His kinsmen and relatives. 親戚;同族者。

[2463] f. Worship, homage; the opportunity to see and honour. 給於機會看和尊敬。

[2464] Cela: nt. + aṇḍaka: A loincloth; a cushion. 墊子;坐墊。

[2465] f. The head; top. 頭頂;前端。

[2466] Satthar: A teacher. + kappa: adj. Anything made with a definite object in view; to approach. 接近或靠近老師。

[2467] opt. We should not have said so much. 我們不敢說太多話。

[2468] adj. A deer-feeder or trapper. 設陷阱的人。

[2469] Food thrown (for feeding), fodder, bait. 引誘物;誘餌。

[2470] pre. To heap up, sow, throw (food). + na: Does not lay down. 不放下或進入。

[2471] Miga: A deer. + jāta: A deer herd. 鹿群。

[2472] pp. Sown, throw (of food), offered, given.

[2473] imper. Enjoy. 享受或維持。

[2474] Anupakhajjati: ger. Having encroached or intruded. 侵害或闖入。

[2475] pp. Fainted, swooning, in a faint; to become unconscious or infatuated. 暈倒或失去知覺。

[2476] + matta: pp. Intoxicated, sensual excess, in formula. 使中毒。

[2477] fut. They will become. 他們將成爲。

[2478] Carelessness, negligence, indolence, remissness. 疏忽,粗心。

[2479] fut. I can do with them as I like on account of this bait. 我想怎樣作都可以。

[2480] Iddhi + anubhāva: Power and control. 被控制和操縱。

[2481] Sañcinteti: aor. To think, find out, plan, devise means; reckoned. 評估。

[2482] opt. To abstain from. 使放棄。

[2483] pp. 5. Abstaining from, shrinking from; shun. 躲開;避開。

[2484] The hot season; of summer. 夏天。

[2485] Tia: nt. Grass. + udaka: nt. Water. + sakhaya: Destruction, consumption, loss, end; used up. 用完;耗盡。

[2486] Adhimatta: adj. Extreme, exceeding, extraordinary. + ?? To extreme emaciation. 極度的瘦弱或消瘦。

[2487] aor. To decrease, fall away from, lack; lost. 喪失,丟失。

[2488] Upanissayati: ger. To depend or rely on; basis; support. 準則;支撐。

[2489] m. Abode; haunt. 住所摟息地方。

[2490] opt. To make. 做;建造。

[2491] + Parisā: f. People, group, collection.

[2492] adj. Crafty, treacherous, fraudulent; cunning. 狡猾的;精巧的。

[2493] Very deceitful, false all through; crafty. 靈巧的;能幹的。

[2494] mant. adj. Possessing psychic powers; Wizards. 巫術的。

[2495] Para: adj. + jana: A stranger, enemy, demon; sorcerers. 巫師。

[2496] Mahant: pl.3. A wide area. 更大的。

[2497] Daṇḍa: + vākara: A net on a stick, as a snare; with wicker hurdles. 用竹籬笆。

[2498] adj. In all places, all round over. 所有的地區。

[2499] pre. To surround, stand by, attend on. 全部圍繞。

[2500] Seizing, seizure, grip; hide. 躲藏。

[2501] A + gati: f. Not going.

[2502] fut. To strike, beat, knock against, touch. 攻擊;冒犯。

[2503] pp. To offend, mock, object to; scared. 被驚嚇或恐懼。

[2504] Others. 其他。

[2505] opt. To look on indifferently to be indifferent, to neglect. 不關心;疏忽。

[2506] f. Instructive, making clear (of speech); to convey. 傳播;傳達。

[2507] Loka: āmisa: Worldly gain, bait of the flesh; the material things of the world. 世間的利益或世間的財富。

[2508] Sāka: nt. Vegetable. + bhakkha: adj. Eating, feeding on. / They were eaters of greens. 他們吃綠色的蔬菜。

[2509] Sāmāka: A kind of  millet. 玉蜀黍類。

[2510] Nīvāra: Raw rice, paddy; wild rice. 野生的米。

[2511] Daddula: Kind of rice; hide-parings. 削下來的樹皮。

[2512] Haa: A kind of water-plant; moss. 苦蘚。

[2513] Kaa: The fine red powder between the husk and the grain of rice; rice-bran. 米糠。

[2514] âcāma: The scum or foam of boiling rice. 煮過的飯。

[2515] Piññāka: nt. Ground sesamum, flour of oil-seeds. 芝麻粉。

[2516] Tia: Grass. / Go + maya: m./ nt. Cowdung. 牛糞。

[2517] Pavatta: adj. Happening, going on, procedure. + Phala: Ready or natural, wild fruit (gained without exertion of picking).

+ bhojin: adj. Feeding on, enjoying. / They fed on fallen fruits. 吃樹下掉的水果。

[2518] The world is eternal. 世界是永久的和不永久的。

[2519] The world is finite. 世界是有邊的和無邊的。

[2520] The soul and the body are the same. 靈魂和身體是同一的。

[2521] The soul is one thing and the body another. 靈魂是一個和身體又是令一個東西。

[2522] After death a Tathāgata exists. 如來死後是存在的。

[2523] After death a Tathāgata both exists and does not exist. 如來死後是不存在。

[2524] After death a Tathāgata neither exists nor does not exist. 如來死後是存在和不存在。

[2525] 如來死後是不存在或不是不存在嗎。

[2526] Andha: adj. Blind. + karoti: aor. To have blindfolded. 遮眼或遮著眼的。

[2527] ger. To strike, punish; kill, slaughter, slay; by depriving. 使剝奪或使喪失。

[2528] To have become invisible. 使看不見了。

[2529] The cessation of perception and feeling. 想和受都停止。

[2530] pp. Crossed beyond. 渡過;越過。

[2531] f. Clinging to, adhering, attachment, sinful bent, lust, desire. 依戀;愛慕。

[2532] Cira: adj. Lasting long. 長久的。/ + suta: pp. Heard. 聽。/ = 長久的聽。

[2533] By us or for us. 被我們或給我們。

[2534] adj.5. Face to face, before from before. 面對面,在前面。

[2535] nt. Hearing; the ear. 聽覺;傾聽。

[2536] Hermitage. 隱士居處或僻靜的住處。

[2537] Pacchābhattam: adv. After meal. 在膳食之後。/ =

Returning from the alms-round after dinner or returend from his alms-round. 從它托缽的方向返回。

[2538] A lofty platform, a building on high foundations, a terrace, palace; castle. 宅邸;宮殿;城堡。

[2539] For the day’s abiding. 爲了一天的生活。

[2540] nt. Solitude, seclusion. 單獨,隔離。(從靜坐)

[2541] pp. Rise. 起立。

[2542] nt. The body. 身體。

[2543] infi. To sprinkle all over, to bathe. 洗澡。

[2544] ger. Came out. 出來。

[2545] Pubbāpeti: ppr. Drying again. 弄幹。

[2546] adv. Nearby. 在附近。

[2547] adj. Agreeable. 令人愉快的。

[2548] adj. Pleasing, pleasant, lovely, amiable; delightful, comfortable. 可愛的。

[2549] pp. To sitting. 坐著的。

[2550] Bahi: adv. Outside. / + Dvāra + koṭṭhake: Outside the gate or door. 門外。

[2551] Kathā: f. Talk, talking, conversation. / + Pariyosāna: nt. End, finish, conclusion; discussion to end. 討論結束。

[2552] ppr. To wait for. 等待。

[2553] ger. To ahem, to cough, to clear one’s throat. 咳出,明確的嗓音。

[2554] f. A bolt, a cross-bar. 門閂,閂。

[2555] aor. To knock. 敲擊。

[2556] aor. To open. 打開。

[2557] ger. Having sat down. 坐之後。

[2558] adv. Now, at present. 現在,出席。

[2559] pp. Left unfinished. 未完成就暫停。

[2560] ger. Beginning with; referring to ; about. 開始;引用;關於。

[2561] pp. Arrival. 抵達。

[2562] adv. Fit, proper, befitting, suitable. 適宜,完全地,適當的,相配的。

[2563] f.5. Faith; devotion. 信心;熱愛。

[2564] pp. To assemble; to come together. 集合;一起。

[2565] f. Search; quest. 搜尋;尋找。

[2566] By himself or from himself. 被或從他自己。

[2567] ppr. Being, existing. 助動詞。

[2568] pre. To seek for, look, search, desire.

[2569] opt. May be said. 說。

[2570] Putta: A son. / + Bhariyā: f. A wife. / Wife and children. 妻子和孩子。

[2571] Dāsa: A slave. / + Dāsī: f. A female servant.

[2572] Aja: A hegoat, a ram. / + Eaka: Sheep. / Goats and sheep. 山羊和羊。

[2573] Kukkua: A cock. / + Sūkarā: A hog, pig. / Fowls and pigs. 家禽和豬。

[2574] Hatthin: An elephants. / + Gava: A bull, cow. / + Assa: A horse. / + Vaavā: f. A mare, a common horse. 母驢。

[2575] Jāta + rūpa: Silver and gold. 銀和黃金。

[2576] Upadhi: pl. Clinging to rebirth (as impeding spiritual progress), attachment. 再生的基礎,愛慕。(依戀或留戀)

[2577] pp. Tied , bound, fettered; enslaved, bound to, greedy for, intoxicated with. 被束縛,加腳鐐,縛牢。

[2578] pp. Distraught, infatuated. 被入迷。

[2579] Attached to, cling to, utterly committed. 使附屬,依附,絕對委託。

[2580] m. Grief; sorrow. 傷心;悲傷。

[2581] m. Passion; lust; depravity; impurity; defilement. 激情;貪欲;墮落;雜質;汙穢。

[2582] The ignoble. 卑賤或低賤。

[2583] m. Disadvantage; danger. 缺點;危險。

[2584] Supreme security from bondage. 從束縛中解脫達到最安全。

[2585] The noble. 貴族或聖人。

[2586] indecl. Even just. 實際上。(實行)

[2587] Bodhi: f. Knowledge, enlightenment, the knowledge possessed by a Buddha. / + satta: A bodhi-being; bodhisattva. 菩薩。

[2588] aor. He sought. 他探索。

[2589] Ya + nū + na + aha: Now then let me (do this or that); then I considered thus. 那時我如此地細想。

[2590] In future time. 在未來時。(過了不久)

[2591] adj. A young boy, youth, lad. 男孩。

[2592] Susu: A boy, youngster. / + kāḷa: Very black; black-haired. 黑色的頭髮。

[2593] Bhadda & bhadra: adj. Auspicious, lucky, high, lofty, august, of good omen. 威嚴的;吉兆的;幸運的;好的。

[2594] nt. Youth. 青春時代。

[2595] pp. Endowed with. 天生具有。

[2596] Pahama: adj. The first. / nt. Age, especially young age, prime, youth. 年齡。(最狀年齡)

[2597] A + kāmaka: adj. Unwilling; undesirous. 不願意的;勉強的。

[2598] Assu: nt. A tear. / + mukha: adj. With tearful face.

[2599] Rudati & rodati: ppr. To cry, lament, weep, wail. / Wept with tearful faces. 由於哭泣眼涙流滿臉。

[2600] Kesa: The hair of the head. / + massu: Hair and beard. 頭髮和鬍鬚。

[2601] Ohāreti: caus, ger. To cut down, shaved off. 剃。

[2602] Kāsāya & kāsāva: adj. The yellow robes of the Buddhist mendicant. / + Vattha: adj. With yellow robes. 黃色。

[2603] ger. To cover, to clothe, to put on. 放上去。= 穿上黃色袈裟。

[2604] Agāra: nt. House or hut. / + Anagāra: Homelessness or the state of a homeless wanderer(mendicant).

[2605] aor. To make go forth (into the homeless state); to become a monk; to leave household. 成爲僧侶;離家;出家。/

= To shave off hair & beard, put on the yellow robes, and wander forth out of the home into the homeless state.

[2606] in, adj. Seeking, looking for, striving after. 探索,尋找。

[2607] Santi: f. Tranquillity, peace. / + vara: adj. Excellent, splendid, best, noble. / + pada: The place of tranquility. 寧靜的處境。

[2608] adj. Such; of such quality. 如此的;這樣的品質。

[2609] adj. All be your own; one’s own. 自己的。

[2610] adv. Self, by oneself. 被自己。

[2611] aor. To learn (by heart), to gain mastership over, to learn thoroughly. 徹底的學習,精通。

[2612] adj. Just so much, just so long. 到什麽程度。

[2613] Oṭṭha: The lip. / + Pahata: pp. Killed, overcome. / + matta: adj. Like, just as, what is called. /

The lip-reciting. 口頭上的背誦。

[2614] Lapita: pp. Talked, uttered, muttered. / + Lāpana: nt. Muttering, utterance, speech. 說,講話,小孩般說話。

[2615] Thera: adj. Senior; solid, hard, firm, strenuous, powerful. / + vāda: The doctrine of the Theras.

堅硬的,硬的,嚴格的,艱苦的,有力的。/ = 長老的話。

[2616] pron. Others. 別人們。

[2617] adv. Only; alone. 獨自地。

[2618] adv. Certainly. 確定地。

[2619] adv. How far, in what respect. 到什麽程度。

[2620] The base of nothingness. 無所有處。

[2621] ind. Not only. 不只是。

[2622] f. Realization, experiencing. 領悟。

[2623] opt. To strive, exert. 努力。

[2624] A crowd, a multitude, a great many; gang. 群;群衆。

[2625] pre. To take care of, to attend to, shelter, protect, keep up, preserve, look after. 看管,照顧。

[2626] Ante: pref. Near, inside, within. / + Vāsika: Lodges or lives with his master or teacher; one who lives with his master;

an attendant; a pupil. 內人;隨從;學生。

[2627] adj. Same, equal, similar. 相同的,平等的,類似的。

[2628] adj. Lofty; noble; eminent. 崇高的;高貴的;顯赫的。

[2629] ger. Dissatisfied. 使感覺不滿。

[2630] ger. To pierce, transfix; to be disheartened or disgusted. 使氣餒或厭惡。

[2631] adj. Delightful, pleasing, charming, pleasant, beautiful. 可愛的;迷人的。

[2632] Bhūmi: f. + bhāga: Division of the earth, district.

[2633] adj. Pleasing, pleasant, lovely, amiable; comfortable.

[2634] Vana: nt. + sa­a: Jungle-thicket, dense jungle; a grove. 小樹林。

[2635] ppr. To flow. 川流不息。

[2636] adj. White; pure. 純潔的;純淨的。

[2637] Su + patittha: adj. With beautiful ford or bank. 美麗的淺灘。

[2638] adj. 5. All, entire; everywhere.

[2639] m. A village where a monk obtains his food. 適合修行人托缽。

[2640] ind. Enough! have done with. 足夠!

[2641] Padhāna: nt. Exertion, energetic effort, striving, concentration of mind. 努力;成就;奮鬥。 +

atthika: adj. Desirous of; seeking for. 想要的;探求者。

[2642] pp. To attain; to obtain. 達到;獲得。

[2643] Me + aya: pron. With me, this. 被我,這。

[2644] adj. Deep; profound. 深的;淵博的。

[2645] Du + ddasa: Difficult to seen or understand. 困難的理解或瞭解。

[2646] Dur + anubodha: adj. Hard to understand, difficult to know.

[2647] Santa: pp. Calmed, tranquil, peaceful, pure. / Paṇīta: adj. Excellent; delicious. 傑出的;美味的。

[2648] MA: atakkāvacaro ti: Takkena avacaritabbo ogāhitabbo na hoti, ñāṇeva avacaritabbo.

[2649] adj. Clever; skilful, accomplished. 精明的;巧妙的;完成的。(不是用推理的)

[2650] âlaya: m./ nt. Hanging on; attachment, desire, clinging, lust. / + rāma: Devoted to the things to which it clings.

投入的事物,那一個它就粘緊。(執取愛慕)

[2651] f. Progeny, offspring, generation, beings, men, world (of men), mankind.

[2652] pp. Delighting in, intent on, devoted to. 使高興;深愛的。

[2653] pp. Delighting in, delighted.  感到高興(或愉快、快樂)。

[2654] m. Calm; quietude of heart; settlement of legal questions. 平靜;停止。

[2655] Upadhi: m. Substratum of rebirth; attachment. 愛慕。/ + painissagga: m. Giving up; rejection; forsaking. 拋棄;放棄。

[2656] opt. To know; to understand.  知道;領會。

[2657] f. Vexation, annoyance, injury. 煩惱,打擾,傷害。

[2658] indecl. So much so. 甚至於。

[2659] An + acchariya: adj. Not wonderful; non-marvellous. 不極好的;無令人驚異的。

[2660] aor. To come into one’s mind, to be evident, to occur to one.  顯然,發生。

[2661] adj. That which ought be done, that which is to be performed. / nt.

Duty, obligation, service, attention; ceremony, performance. 應做的。(很辛苦)

[2662] infi. To be visible; to become known. 看得見;說法。

[2663] pp. Afflicted with, overcome by; gone on to. 使苦惱,使戰勝,使離去。

[2664] Paisotagāmin: Going against the stream, toiling, doing hard work. 逆流而上。

[2665] m. A very small particle. 極小量。

[2666] pre. To see; discern. 看見;辨別。

[2667] pp. Covered, veiled. 覆蓋,遮蔽。

[2668] pp. To think over, to discriminate, reflect, consider. 仔細考慮,深思,思考。

[2669] f. Inaction, reluctance, carelessness, indifference. 不活動,不情願。

[2670] pre. To bend; to bow down. 使彎曲;彎下。

[2671] Parivitakka: Reflection, meditation, thought, consideration, reasoning.  反射比,推論。 +

âjānāti: ger. To understand, learn about, know. 理解,獲悉,知道。

[2672] pre. Overcoming death, to perish, to be lost or destroyed, to disappear, come to an end. 毀滅。

[2673] indecl. Oh!, I say!(表示驚訝、恐怖、讚歎)哦!

[2674] pre. To be lost, perish, to be destroyed. 使失去,頹喪,破壞。

[2675] opt. To stretch out. 伸展出。

[2676] ger. To arrange the upper robe over one shoulder (the left). 偏袒右邊。

[2677] ger. To cause to bend, to hold out towards, offer respectfully. 使屈服,對於伸出,奉獻表示尊敬。

[2678] Appa + rajakkha: Having little or no obtuseness; little dust. 少塵垢。

[2679] As + savanata: ppr. Not hearing. 沒聽。

[2680] pre. To dwindle; to waste away. 衰落;損耗。

[2681] There will be those who know or understand the Dhamma. 明白法的人。

[2682] adj. Unclean. 不潔淨的。

[2683] Saha: With. 和。+ malla: nt. Anything impurity; stain; rust; dirt; dung. 雜質;污染;衰退;糞。= 擁有污垢

[2684] pp. Thought out, invented, devised. 慎重考慮後産生的,發明,設計。

[2685] opt. To open. 打開。

[2686] adj. Clean; spotless; unstained. 乾淨的;無髒汙的;無汙點的。

[2687] m. A rock; stone. 岩石;石頭。

[2688] f. On a mountain peak. 山頂。

[2689] adv. All around; everywhere. 全部在周圍;到處。

[2690] ger. To ascend; to mount; to climb. 攀登;爬上;爬升。

[2691] pp. Effected by, fallen into. 被引起,墮落。

[2692] adj. Gone away, freed of, rid off, deprived of; without. 擺脫,沒有。

[2693] imper. To look at, to cosider, to see; to look down upon. 看,看下。

[2694] pp. Overpowered by. 被擊敗。

[2695] imper. To stand up; to arise.  豎立;站立。

[2696] Vijita: pp. + sagāma: By whom the battle has been win, victorious; conqueror in the battle. 戰鬥的勝利者。

[2697] Sattha: + vāha: A caravan leader, a merchant.

[2698] adj. Free of debt, debtless. 使自由的罪過,沒債。

[2699] imper. To go or move about in, to walk, to wander. 傳開;遊蕩。

[2700] f. Request, entreaty; invitation. 請求,邀請。

[2701] f. Compassionateness.

[2702] aor. To examine, study, scrutinize.

[2703] Having dust or defilement. 少塵埃或汙穢。

[2704] Tikkha: adj. Sharp, clever, acute, quick (only fig. of the mind). 敏銳的,尖銳的。

[2705] Mudu: adj. Weak, slow minded, of dull senses. 遲鈍的,虛弱的。

[2706] Being of good quality or disposition. 優良的品質。

[2707] Du + ākāra: Bad quality. 壞的品質。

[2708] Su + viññāpaya: Accessible to instruction; docile. / Du+ Indocile. 易教導的。

[2709] Api + ekacca: adj. pl. Some, a few.

[2710] Vajja: nt. That which should be avoided, a fault. / Dassāvina: One who see; only in cpds. 觀看;唯一的看到恐俱。

[2711] f. A lotus pond. 蓮花池塘。

[2712] f. The (blue or red) lotus plant. 蓮花。

[2713] nt. The white lotuses. 池或池塘白色的蓮花。

[2714] pp. Grown up; brought up. 生長;培養。

[2715] An + uggata: pp. Not come out, not risen. 不露出,沒升起。

[2716] Anto: indecl. + nimugga: Altogether immersed. 完全地沈浸。+ Posin: adj. Thiriving on, nourished by. 被滋養。

[2717] adv. At the water’s edge. 在水邊緣。

[2718] Acc > ati: + uggacchati: ger. To rise, get up out of. 浮上水面。

[2719] An + upalitta: pp.Free from taint, undefiled. 不被弄髒;不汙損;不污染。

[2720] imper. To let loose, give out, emit. 讓釋放, 發出,散發。

[2721] adj. Beliving, faithful; to show faith, to give forth faith. 顯示信任,給往前信任。

[2722] Vihisa + saññī: Thinking that it would be troublesome, thinking of useless fatigue, thinking that it would be tiring.

思考那引起疲勞的或惱害想。

[2723] adj. Learned, full of knowledge, clever, well-acquainted, familiar; fine, subtle, abstruse. 精細,敏銳的, 深奧的。

[2724] adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent; heaped up, plentiful, abundant.

[2725] Human being, man.

[2726] Kata: pp. Done, worked, made. + avakāsa & okāsa: Appearance. / Put into appearance. 製造或創造的機會。

[2727] adj. Experienced, learned. 富有經驗的,有學問的。

[2728] adj. Intelligent, wise. 聰明的,博學的。

[2729] Satta: num. + āha: nt. Seven days, a week of 7 days. + pp. Dided seven days ago. 七天前死了。

[2730] Mahā + jāni: f. A great loss. 大的損失。

[2731] Abhidosa: + pp. The evening before, last night. 昨晚。

[2732] Pahitatta: pp. Of resolute well, intent, energetic. 剛毅的,專心的,積極的。

[2733] aor. To stand near or at hand, to wait on, attend on, serve, minister, to care for, look after. 服侍或照顧。

[2734] adj. (quite) purified, clear; happy, pure; bright, sinless. 非常清晰;純淨的;明亮的。

[2735] Chavi: f. + vaṇṇa: Colour of the skin; the complexion. 皮膚的外貌;膚色。

[2736] adj. Very clear; puret, cleansed. 非常清晰;純淨的。

[2737] indecl. Pointing to, tending towards, towards; with reference to ; on account of; under whom. 參照;解釋;從屬的誰。

[2738] caus, pre. To give one’s consent; to find pleasing, to find delightin, to be attached to, to approve of. 授予;願意;聲稱。

[2739] Sabba + abhibhū: Conquering all; transcended all. 超越全部。

[2740] + vidū: All wise; a knower all. 知道全部。

[2741] An + upalitta: pp. Free from taint, Unsmear; undefile; non-taint. 未弄髒;未汙損;不污染。

[2742] + ñjaha: Abandoning everything.

[2743] adj. Similar, kike, equal. 相似的。

[2744] Vindati: pre. To know, to find; to exist. 存在;創立。

[2745] A preson equal to another, compeer; match, rival. 對手;地位相等的人;與競爭。

[2746] Sīta: adj. + bhūta: Tranquilized; quenched. 熄滅。

[2747] adj. To resolve, roll, move; extinguished. 使消亡。

[2748] infi. To send forth; to inaugurate the reign of righteousness.

[2749] nt. The city. 城市。

[2750] Andha: adj. + bhūta: Mentally blind; not knowing, ignorant. 心理上蒙蔽;無知識的。

[2751] âhanati: fut. To beat, strike, press against, touch. 我將打擊。

[2752] Amata + dundubhi: m./ f. A kettle-drum, the noise of a drum, a heavy thud, thunder. / The drum of Nibbāna. 鼓。

[2753] An + anta: adj. no end, endless; limitless; infinite. 無盡的;無限的;無窮的。

[2754] m. The conqueror; the victor. 征服者;勝利者。

[2755] adj. One like me. 相似的我。

[2756] indecl. Truly. 真實地。

[2757] nt. Victory. 勝利。

[2758] Bhavati:opt. May it be so.

[2759] ger. Shaking. 搖動。

[2760] A side track, a wrong way, devious way. 小徑。

[2761] aor. To settle; to adjust; to establish. 使討論;使調整;使制定。

[2762] adj. Living in abundance, swaggering, luxurious, spendthrift. 生活在豐富,時髦的,奢侈的,揮霍無度的。

[2763] + Vibbhanta: pp. Roaming, straying; strayed, confused (padhānaº giving up exertion).

漫遊,彷徨;困惑的。(給予努力) = 放棄修行。

[2764] adj. Gone away to, fallen back to. 墮落的。

[2765] nt. Luxurious living, swaggering, puffed up frame of mind. 豪華的生活,大搖大擺。

[2766] fpp. To cause some one to salute, to make welcome.

[2767] fpp. To rise, reappear, to rise from one’s seat as a token of respect. 不用從坐位站起來迎接。

[2768] fpp. To receive, accept, take (up).

[2769] f. Agreement, contract, pact. 協定,契約。

[2770] Water for washing the feet. 洗腳的水。

[2771] pre. To address. 稱呼。

[2772] imper. + sota: To apply; to listen.

[2773] pre. To advise, admonish, instruct in or give advice upon.

[2774] pp. Instructed, admonish, advise; ordered, commanded. 勸告,訓誡。

[2775] ppr. To enter upon (a path), to go along, follow out (a way or plan), to go by. 進入正道。

[2776] f. Movement, posture, deportment. 動作,姿勢,行爲。

[2777] f. A commentary. 注釋或執行。

[2778] -.Specific idea (in meditation), attainment. 達到。

[2779] pre.2p. pl. To know. 知道。

[2780] Vabbhācita: Thus speken. 說。

[2781] Sakkoti: aor. I was able. 我能夠。

[2782] infi. To remonstrate with, gain over, convince. 說服。

[2783] indecl. Even just. 實際上。

[2784] pre. To give advice, to admonish, exhort, instruct.

[2785] ppr. Taught. 教導。

[2786] ppr. Instructed. 教育。

[2787] The five strands of sensual pleasures. 肉欲的快樂。五欲

[2788] adj. Leading to lust, apt to rouse excitement, enticing, lustful. 領導向貪欲,有傾向刺激的,引誘的,動淫念。

[2789] pp. Tied, bound, fettered; enslaved, bound to, greedy for, intoxicated with. 被結合,被束縛,加腳鐐;使受控制。

[2790] pp. To become unconscious or infatuated; in a faint. 無知覺的或使迷戀;模糊的。

[2791] pp. Become guilty of offence. 心虛的違反;有過失的,無知的。

[2792] A + nissāraa: nt. Not Going or driving out, non-expulsion. 不離去,違背,遺忘。

[2793] Misfortune, distress. 不幸,苦惱。

[2794] pp. Entered upon, fallen into, possessed of, having done. 遭受;構成,産生,展現。

[2795] Yathā: adv. + kāma: According to wish, at random. + ºkaraiya: fpp. To be done or dealt. 

根據想要而定,隨意;應被作。=根據想要而作五種欲望。

[2796] pp. Bound, in bondage; snared, trapped. 範圍,被束縛;以陷阱捕獲,誘捕。

[2797] Pāsa: A sling, snare, tie, fetter. + rāsi: Group, aggregate, category, congery. 吊索,圈套,領結,腳鐐。

[2798] Adhiseti: opt. To lie on, sit on, live in, to follow.  壓迫,坐下,住進,跟隨。

[2799] m. Huntsman. 獵人。

[2800] nt. Side of a mountain, declivity; a big forest. 大的森林。

[2801] pp. Trusting or trusted; confident. 自由的;相信的。

[2802] adj. Not fallen into the way of (the hunter), escaped him. 沒跌進獵人的陷阱。

[2803] adj. Blind. 瞎的。

[2804] adj. Footless. 無足的。

[2805] ger. To strike, punish; kill, slaughter, slay. 打掉,懲罰;破壞,殘殺,殺害。

[2806] Sensory reaction. 知覺的反應。

[2807] f. Hanging on (fig.), sticking or clinging to, entangled in (loc.), attachment. 懸掛,粘的或執著的,使糾纏在。

[2808] Seta: adj. An all-white. 純白色的。

[2809] Vaabhī: f. A roof. + ratha: A large covered van or chariot. 用白色思馬的車。

[2810] pre. To go out, get out; was driving. 駕駛。

[2811] Divā: adv. By day. + divassa: adv. Early in the day, at sunrise, at an early hour; in the middle of the day. 在中午時。

[2812] indecl. Well then, now, come along, alas! 現在。

[2813] nt. 5. From the presence of, from. 在前面。

[2814] Paññā: f. Intelligence. + veyyattiya: nt. Distinction, lucidity; accomplishment. (in wisdom) 卓越的智慧。

[2815] Maññati: pre. 1p. Methinks, for certain, surely, indeed, I guess, presumably. 我猜他是智者呢?

[2816] fut. What am know? 什麽是我知道呢?

[2817] adj. Such like, of such quality or character, in such a condition.

[2818] adj.  Great, eminent, excellent, superb, lofty, noble, rich; with high. 用崇高的。

[2819] indecl. Indeed, surely, truly. 確實。

[2820] pre. To speak out, praise, commend, agree; praises. 表揚。

[2821] Pasattha & pasaṭṭha: pp. Praised, extolled, commended; praised by the praised. 被稱讚的人稱讚。

[2822] As best, excellent. 最高的。

[2823] Attha + vasa: Dependence on the sense, reasonableness, reason, consequence, cause. 理由;動機。

[2824] adj. Trusting in, having faith in, believing in; such confidence. 信任;信賴。

[2825] An elephant woods. 象林。

[2826] opt. To enter. 進入。

[2827] Hatthin: + pada: An elephant’s foot; a big elephant’s footprint 象的足跡。

[2828] adj. Outstretched, extended, long, in length. 廣度,長度。

[2829] adv. Transversely, obliquely, horizontally. 橫著。

[2830] pp. Extended, spread out, wide; broad. 寬的;闊的。

[2831] Niṭṭhā: f. End, conclusion. + gacchati: opt. To come to an end; to reach perfection, be completed in, the faith.

來到最後或結論;結局。

[2832] adj. Clever, skilful, accomplished; fine, subtle, abstruse. 聰明。

[2833] Kata + parappavāda: Practised in disputing with others; knowledgeable about the doctrines of others. 知道別人的教義。

[2834] Vāla: The hair of the tail, horse-hair, tail. + vedhin: (an archer) who can hit a hair; as sharp as hairsplitting marksmen.

非常銳利的神射手。

[2835] ppr. To break, split, sever, destroy, ruin. 打破;劈開。

[2836] Diṭṭhi + gata: Restorting to views; theory, groundless opinicn, false doctrine.

[2837] fut. To flow, to go away, to recede to; will visit. 訪問。

[2838] pre. To prepare, do, perform, work, get up; they formulate. 系統地闡述。

[2839] Fut. To exhibit, tell, show, give; we will refute. 駁倒,反駁。

[2840] Doctrine. 教義;學說。

[2841] pp. Having withdraw to, gone to or into, undergone, visited.

[2842] adv. Surely, all-round, absolutely; in actual fact. 在這實際上。

[2843] To ask permission; allow. 允許,准許。

[2844] caus, pre. To make go forth (into the homeless state), to make somebody take up the life of an ascetic or a bhikkhu.

[2845] pre. To admit to bhikkhuship, to ordain.

[2846] Alienated, withdrawn, drawn away (from), Secluded. 隔離。

[2847] pp. Of resolute will. 堅決;果敢的。

[2848] aor. To perish, to be lost or destroyed, to disappear, come to an end; we were very nearly lost. 我們幾乎損失。

[2849] aor. To be lost, to disappear, to go to ruin, to cease to be; nearly perished. 幾乎消滅或死去。

[2850] aor. To acknowledge, agree to, approve, promise, consent; we claimed. 主張或聲稱。

[2851] ger. To descend, climb down; got down from. 趕下去。

[2852] adv. Three times. 三次。

[2853] Udāna: nt. + aor. Breathed forth this solemn utterance; uttered. 發出或說出。

[2854] adj. As much as, as many as, as far as, whatever. 如此同樣的。

[2855] Kathā: f. Talk, talking, conversation. + sallāpa: Conversation, talk. 交談。

[2856] adv. Na: Not yet been. 沒有完。

[2857] Expansion, breadth; in breadth. 寬度。

[2858] f. She-elephants. 矮小的母象。

[2859] pre. To go after, to follow, to go or fall into.

[2860] adv. High up. 高大。

[2861] pp. Frequented, practiced, enjoyed, indulged in. 追趕;從事。(時常去)

[2862] Kaḷārikā: f. A kind of large (female) elephant.

[2863] By tusks. 長牙。

[2864] An elephant-track bearing the marks of tusks. 標明;痕跡。

[2865] f. She-elephants. 母象。

[2866] Sākhā: A branch. + bhaga: Faggots; broken-off branches. 折斷樹枝。

[2867] The right meaning. 正確的意義。

[2868] Sa + vyañjana: Letter (of a word) as opposed to attha (meaning, sense, spirit); and phrasing. 和句法。

[2869] adj. One of a certain number, a certain, somebody, some. 某人。

[2870] pp. Gone back, withdrawn; one born. 誕生。

[2871] pre. To obtain, receive, get; acquires. 獲得,學到。

[2872] pre. He considers. 考慮;細想。

[2873] Crowding, pressure, inconvenience from crowding, obstruction. 催逼;擁擠。

[2874] Ghara: nt. A house. + āvāsa: The household life.

[2875] Rajo & raja: nt. + patha: Dusty place, dustiness, dust-hole. 多灰塵的;乾燥無味的。

[2876] The open air, an open & unsheltered space; wide open. 廣闊的;寬闊的。

[2877] Su + kara: Feasible, easy. / It is not easy. 這是不容易的。

[2878] nt. House or hut.

[2879] ar. One who inhabits. 居住於。

[2880] Ekanta: adv. Absolutely, extremely, extraordinary, quite. 絕對地,完全地。

[2881] Sakha: A shell, conch. + likhita: Polished like mother-of-pearl; bright, perfect. 擦亮殼的。

[2882] Kesa: The hair of the head. + massu: The beard.

[2883] caus, ger. To take off, to cut or shave off. 剃掉。

[2884] adj. Yellow. + vattha: nt. The yellow robes of the Buddhist mendicant.

[2885] ger. To cover, to clothe, to put on. 穿上。

[2886] Bhoga: Possession, wealth. + kkhandha: A mass of wealth. + appa: Little or no possession.

[2887] ger. Abandoning. 放棄。

[2888] ¥āti: A relation, relative. + parivatta: The circle of relatives. 圍繞的親戚。

[2889] Sikkhā: f. Study, training, discipline. + sājīva: n.t Rule of like, precept governing the monastic life of the Buddhist bhikkhus. / = System of traing. 規律的學習。

[2890] Nihita: pp. Laid down, treasured up. 放下,儲藏。+ daṇḍa: Stick. + Sattha: Knife. 棍,刀。

= Laying aside the stick and sword, clement, merciful. 把武器收藏起來,是溫和,仁慈。

[2891] adj. Feeling shame, modest, afraid, shy, conscientious. 謙虛的。

[2892] adj. Compassionate. 慈悲。

[2893] + Hita: nt. Benefit, blessing, goo. 祝福 + anukampin: Friendly & compassionate. = 對全部有生命的衆生深有同情心。

[2894] Dinna: pp. Given, granted, presented. + ādāyin: Taking (only) what is given.

[2895] + Pāṭikakhin: adj. Hoping for, one who expects or desires.

[2896] A + thena: Not stealing, not stealthily, openly.

[2897] Suci: adj. Pure, clean, white. + Bhūta: Grown, become.

[2898] ârā: indecl. Far from, remote (from). + cārin: Living far from life remote (from evil); living apart. 單獨地生活或有道德。

[2899] nt. Sexual intercourse.

[2900] Gāma: A collection of house, a hamlet. + dhamma: Doings with women-folk, vile conduct; from the vulgar practive.

粗俗的行爲。

[2901] Sacca: adj. Real, true. + vādin: Truthful, speaking the truth. / + sandha: Truthful, reliable. 遵守實話。

[2902] adj. Firm, reliable, trustworthy.

[2903] adj. Trustworthy; reliable. 可信賴的。

[2904] A + visavāda: Non-deceiving; no deceiver of the world. 不詐欺者。

[2905] pron. From here. 從這裏。

[2906] ger. To hear. 聽了。= 從這裏聽了。

[2907] adv. Elsewhere. 在別處。

[2908] pp. Repeats. 重復的說。= 就在別處重復的說。

[2909] pron. Those. 對於他們。

[2910] Breaking, rending, breach, disunion, dissension, divides. 使糾紛,使對立,使分裂。

[2911] pp. Split, fallen into dissension, not agreeing. 撕裂。

[2912] ar. One who joins or reconciles, a conciliator. 使團結或使一致。

[2913] pp. Consistent, sensible, to the point. 使和解。

[2914] One who gives, or one who sets forth, effects, designs.

[2915] Samagga: adj. Being in unity, harmonious. + rāma: Pleasure, sport, amusement. + rata: pp. Delighting in. +

karaa: State, condition. 使和睦在一起。

[2916] Nea & nela: adj. Not hurting, humane, gentle, merciful, innocuous. 溫和。

[2917] Kaṇṇa: The ear. + sukha: adj. Pleasant to the ear, agreable. 聽起來舒適的。

[2918] adj. Affectionate, kind, loving, amiable, agreeable. 親切的。

[2919] Hadaya: The heart. + gama: Heart-stirring, pleasant, agreeable. 和藹可親的。

[2920] adj. Citizenlike, urbane, polite. 客氣的,文雅。

[2921] Bahu: adj. + jana: A mass of people, a great multitude, a crowd, a great many peole. + kanta: adj.

Pleasant, lovely, enjoyable. + manāpa: adj. Pleasing, pleasant, charming.  衆人的可愛。衆人的快樂。

[2922] vant. adj. Forming or having a receptacle, worth treasuring or saving. 有價值。

[2923] adj. With reasons.

[2924] vant. f. Having a limit, having a set or well-defined purpose; discriminating speech. 有界限的話。

[2925] Bīja: nt. Seed, germ, semen, spawn. + gāmabhūta: + gāma + samārambha: Injuring, killing, slaughter.

傷害種子和植物。

[2926] Eka + bhattika: Having one meal a day; eating only in one part of the day. 一天吃一次。

[2927] Ratta: nt. (rarely) night. + uparata: Abstaining from food at night; from eating at night. 晚上不吃。

[2928] Vikāla: Wrong time. + bhojana: Taking a meal at the wrong time; in the afternoon. 非時。

[2929] Nacca: nt. (pantomimic)Dancing. + Gīta: nt. Singing, a song. + Vādita: nt. (instrumental) music. + Visūka: nt. Show. + Dassana: nt. Visiting shows (as fairs). 離開跳舞,唱歌,音樂,和觀賞戲據。

[2930] Mālā: f. Garland, wreath, chaplet; collectively = flowers. + Gandha: Odour, smell. + Vilepana: nt. Ointment, cosmetic, toilet perfume. + Dhāraa: nt. Wearing. + Maṇḍana: nt. Ornament, adornment, finery. + Vibhūsana: nt. Adornment. + Ṭṭhāna: nt. Place, region, locality, abode, part. 離開穿載花環和裝飾。

[2931] Uccā: adv. High. + sayana: A high bed. + Mahā + sayana: nt. Bed, couch; large couches. 離開高廣大床。

[2932] Jāta: pp. rūpa: Sterling; gold. 不接受金和銀。

[2933] âmaka: adj. Raw, uncooked. + dhañña: raw grain. 不接受生的穀類。/ + Masa: Raw meat.

[2934] Itthi & itthī: f. Woman, female. + Kumārī: f. A young girl. 不接受婦女和女孩。

[2935] Dāsa: A slave. + dāsī: f. Woman slave. 不接受男女工人。

[2936] Aja: A goat, a ram. + eaka: Sheep. 不接受山羊和綿羊。

[2937] Kukkua: A cock. + sūkarā: Pigs. 不接受家禽和豬。

[2938] Hatthin: An elephant. + gava: A bull, cow. + assa: A horse. + vaavā: f. A mare, a common horse.

不接受象,牛,馬和母馬。/ + Paiggahaa: nt. Acceptance, receiving, taking.

[2939] Khetta: nt. A field, a plot of land, arable land, a site. + vatthu: Site, ground, field, plot. 不接受田和地。

[2940] Dūteyya: nt. Errand, commission, messages. + pahiagamana: Sending & going on messages.

+ anuyoga: Execution, practice of. 放棄傳達資訊。

[2941] Kaya: Purchase, buying. + vikkaya: Selling. 放棄買和賣。

[2942] Tulā: f. A weighing pole or stick, scales, balance. + kūṭa: False weighing, false weight. + kasakūṭa: False coining.

放棄欺騙的重量,金屬,尺寸。

[2943] Ukkoana: nt. Crookedness, perverting justice, taking bribes to get people into unlawful possessions. + vañcana: nt. Deception, delusion, cheating, fraud, illusion. + nikati: f. Fraud, deceit, cheating. + sāciyoga: Crooked ways, insincerity.

放棄詐取,行騙,詐欺,奸計。

[2944] Chedana: nt. Cutting, severing, destroying. + vadha: Flogging. + bandhana: Binding (imprisoning). + Viparāmosa: Highway robbery. + ālopa: A piece (cut off), a bit (of food) morsel. + saha: adj. Submitting to, enduring. +

sākāra: adj. With its characteristics. 放棄傷害,殺人,捆綁,搶劫,盜竊和施暴。

[2945] f. Satisfaction, contentment with. 滿足於。

[2946] Kāya + parihārika: Tending or protecting the body; to protect his body. 保護身體。

[2947] Kucchi: f. A cavity; the belly, the womb. + parihārika: Sustaining, feeding the belly; to maintain his stomach.

維持它的肚子。

[2948] Ya: pron. where, wherever.

[2949] pre. To step forward, set out, go on, go away, go forth.

[2950] Samādiyati: ger. To take with oneself, to take upon oneself, to undertake; having taken up; taking only. 受持。

[2951] adj. Winged, the winged one, a bird. 鳥。/ Sakua: A bird.

[2952] pre. To fly. 飛。

[2953] With the weight of the wings, carrying one’s wings with oneself. 用它的翅膀。

[2954] An + avajja: adj. Blameless, faultless; a bliss that is blameless. 至喜和無可責難的。

[2955] pre. To feel, experience, undergo, perceive. 經驗。

[2956] Nimitta: nt. Sign, omen, portent, prognostication. + gāhin: Taking sings. 握緊;抓牢。

[2957] Anuvyañjana & anubyañjana: nt. Attribute, minor or inferior characteristic, supplementary or additional sign or mark. + gāhin: Taking up or occupying oneself with details, taken up with lesser or inferior marks.

[2958] Yato + adhikaraa + ena: adv. By reason of what, since, because. 此後;從那時到現在或結果。

[2959] pp. Unguarded. 無防備的。

[2960] opt. To stream into, to attack, befall; might invade him. 侵入,侵襲。

[2961] Restraint. 抑制;禁止。

[2962] pre. To take a line of action, to follow a method, to be inten on, to regulate one’s life; practises. 訓練。

[2963] pre. Undertakes. 試圖;從事。

[2964] Avyāseka: adj. Untouched, unimpaired; a bliss that is unsullied. 至喜和無汙點的。

[2965] In full awareness. 完全地察覺;明覺。

[2966] adj. Separated, secluded, aloof, solitary, alone; a secluded. 偏僻的。

[2967] pre. To associate with, keep companionship with, follow, resort to. 經常去。

[2968] Hindrances. 妨害;阻礙物。

[2969] Weaken. 使智慧變弱。

[2970] nt. A rough, sandy & waterless placed, jungle. 在陸地和在水上的。

[2971] Pada: nt. + jāta: nt. Pedal character; the footprint. 足跡;腳印。

[2972] nt. Collocation; combination. 容納;結合。/ + gacchati: To come together, to combine, to be contained.

[2973] pre. To announce; to declare. 宣佈;聲明。

[2974] nt. Greatness; great size. 最大的特徵。

[2975] Comprising, collection, inclusion, classification. 包括;算入。

[2976] Pahavī: f. The earth. / + dhātu: The earth element. 地元素;地大。

[2977] adj. Internal. 內部的;內在的。/ Bāhira: adj. External, outside. 外面;外部的。

[2978] pron. Whatever. 任何。。。的事物。

[2979] adv. Belonging to oneself. 屬於自己的。

[2980] Rough, hard, harsh; solid. 固體的;堅固的。

[2981] Khara: adj. Rough, hard, sharp. / + gata: Of rough constitution; solidified. 使凝固。

[2982] Upādiṇṇa: Grasped at, laid hold of; clung to. 黏住。

[2983] adv. Else. 其他;另外。

[2984] Simply earth element. 簡單地或自然地的地大。

[2985] pre. One becomes disenchanted. 使醒悟;使厭離。

[2986] caus, pre. To put away, to estrange from, to cleanse (oneself) of passion, to purify, to discard;

the mind dispassionate toward. 把心朝向冷靜(離欲)。

[2987] pre. To be angry, disturbed. (指天氣或風浪)險惡或狂暴;動亂。

[2988] adj. Disappeared, gone, left; vanishes. 消逝。

[2989] f. Old, of great age; great as. 巨大的;老棟的

[2990] A + nicca: adj. Unstable, impermanent, inconstant.

[2991] Khaya: Waste, destruction, consumption, decay, ruin, loss. / = Subject to destruction. 東西會毀滅。

[2992] Vaya: Decay; disappearance. 消滅;失蹤。

[2993] Change (for the worse), reverse, vicissitude. 改變。

[2994] pass, fut. To be (well) known, to be clear or evident, to be perceived, seen or taken for, to appear.

[2995] Matta: f. Measure, quantity, right measure, moderation. / + aṭṭhika: Desirous of moderation, moderate. 緩和想得到。

[2996] Tahā: f. Drought, thirst. / + Upādiṇṇa: Grasped at, laid hold of; the issue of grasping; clung to by craving.

由渴望所執取的身體。

[2997] There can be no considering that as I or mine or I am. 不能考慮到或以。。。看起來或又算什麽呢?

[2998] pre. To scold, swear at, abuse, revile. 辱罵。

[2999] pre. To abuse, scold, revile, censure, defame. 譭謗。

[3000] pre. To make angry, to annoy, to irritate. 責駡。

[3001] pre. To harass, vex, annoy, insult. 攻擊。

[3002] Pacceti: ger. Grounded on, on account of, concerning, because; dependent. 依賴的。

[3003] + ārammaa: nt. Sense-object, object of thought of consciousness, the outward constituent in the relation of subject &

object, object in general; an element its objective support. 界支撐的物件。

[3004] pre. To spring forward, to jump on to, to take to; having made; enters into. 製造;進入。

[3005] pre. To be clear & calm, to become of peaceful heart; acquires confidence. 獲得自信。

[3006] pre. To stick to, to be fixed or settled, to be composed; steadiness. 穩健。

[3007] pre. To become settled, to make up one’s mind as to, to become clear about; decision. 信解。

[3008] A + niṭṭha: adj. Dependent on, resting on, intent upon. / Unwished for. 非所希望的。

[3009] Undesired. 不希望得到的。

[3010] Disagreeable. 不愉快的事;討厭的。

[3011] pre. To occur to, to befall, beset, assail; attack. 襲擊;責難。

[3012] By  contact with fists. 用拳頭。

[3013] Clods. 用土塊;泥塊。

[3014] Tathā: adv. + bhūta: pp. Grown, become; born, produced; nature as the result of becoming. 本質;元素。

[3015] pre. To go or get to, to enter; assail. 攻擊;責駡;困擾。

[3016] Advice on the simile of the saw. 在鋸子譬俞的勸告。

[3017] With a two-handled. 用兩個把柄。

[3018] Saw. 鋸子。

[3019] Savagely. 野蠻地;殘忍地。

[3020] Limb by limb. 肢體。

[3021] opt. To sever. 肢解;鋸。

[3022] opt. To defile; to pollute. 使弄髒;使損汙;使敗壞。

[3023] Would not be carrying out my teaching. 這不是實現我的教法。

[3024] adj. Tireless. 不屈不撓。

[3025] Aroused in me. 使奮發;使激起。

[3026] pp. Established. 被設立;被制定。

[3027] pp. Unremitting. 不斷的;堅忍的。

[3028] adj. Tranquil. 安靜;平穩的。

[3029] adj. Untroubled. 無煩累的;沒有憂慮的。

[3030] pp. My mind concentrated. 集中;鎮定的。

[3031] adj. Unified. 使統一;使一致。

[3032] ppp. Practised. 被學習。

[3033] pp. Thus recollects. 憶念,記憶。

[3034] Nissita: adj. Hanging on, dependent on, inhabiting; supported by wholesome. 支撐善。

[3035] Santiṭṭhati: pre. To be established, to be put into order. / + na: Does not become established in him. 不被設立或制定。

[3036] pre. To be agitated or moved, to be stirred; arouses. 使奮發;使激起。

[3037] Agitation, fear, anxiety; thrill, urgency. 催促;厭離。

[3038] f. A daughter-in-law. 媳婦。

[3039] m. Father-in-law. 岳父,家翁。

[3040] adv. At that point. 這個指示。

[3041] Bahu + kata: adj. Paying much attention to; much has been done. 應這樣做。

[3042] opt. Or. 或。

[3043] Watery. 水的,潮溼。

[3044] Upādiṇṇa: Grasped at, laid hold of; clung to. 黏住。

[3045]  Are simply water element. 自然地水界。

[3046] pre. Disturbed. 妨礙;搞亂。

[3047] + Samudda: The sea, the ocean; in the great ocean. 在大海洋裏。

[3048] Yojana: nt. The yoke of a carriage. / + satika: adj. Consisting of a hundred, belonging to a hundred;

a hundred leagues. 一百由旬。

[3049] pre. To go down, sink down, recede. 使下沈;使陷入。

[3050] Satta: num. Seven. / + tāla: The palmyra tree (fan palm); seven palms deep. 七棵棕櫚樹的深度。

[3051] Santiṭṭhati: pre. To stand, stand still, remain.

[3052] + porisa: adj. Human. / Seven fathoms deep. 七個人的深度。

[3053] Addha: num. One half, half. / Half a fathom deep. 半個人的深度。

[3054] Kai: Hip, waist. / Only waist deep. 腰部的深度。

[3055] Jannu: The knee. / Only knee deep. 膝蓋的深度。

[3056] Gopphaka: The ankle. / Only ankle deep. 足踀的深度。

[3057] Agulī & aguli: A finger. / + pabba: nt. A knot (of a stalk), joint, section. / temana: nt. Wetting, moistening. /

Are not enough to wet even the joint of a finger. 不足夠弄濕腳指。

[3058] interr. What of this body. 什麽是這身體。

[3059] Which is clung to by craving and lasts but a while? 什麽是被欲望所執取到最後時刻?

[3060] There can be no considering that as ‘I’ or ‘mine’ or ‘I am.’

[3061] Fiery. 燃燒的。

[3062] pre. to be heated or chafed; warmed. 使暖和;溫暖。

[3063] Jarati: ppp, caus, pre. To destroy, to bring, to ruin; ages. 使變熟。

[3064] Pariahati: ppp, pre. To be burnt or scorched; consumed. 使消耗;使燒毀。

[3065] Asita: pp. Having eaten. / + pīta: pp. Having drunk. / + khāyita: pp. Eaten. / + sāyita: pp. Having tasted.

吃,喝,消耗,味的。

[3066] Alteration of food, digestion. / Completely digested. 完全地被消化。

[3067] Are simply fire element. 是普通火的元素。

[3068] pre. To burn consume, torment;  Burn up. 燒毀。

[3069] Harita: adj. Green, pale (-green), yellowish; to green grass. 綠草。

[3070] A road, roadway, path. 道路。

[3071] m. A rock, stone, crystal. 岩石。

[3072] adj. Delightful, pleasing, charming, pleasant, beautiful.

[3073] Bhūmi: f. Ground, soil, earth. / + bhāga: Division, of the earth, district. 空地。

[3074] An + āhāra: Lack of fuel. 缺少燃料。

[3075] pre. To becomes cool. 使冷卻。

[3076] Kukkua: A hen. / + patta: The wing of a cock; with cocks’ feathers. 用雞的羽毛。

[3077] Nahāru & nhāru: Sinew, tendon, muscle. / + daddula: nt. Perhaps a muscle. 肌肉。

[3078] pre. They seek to make. 他們尋找;探求。

[3079] Uddha: indecl. High up, on top, above. / + adho: adv. Below. / gama: adj. Going, able to go.

[3080] Kucchi: f. The belly or the womb. / koṭṭha: m./ nt. The stomach or abdomen. / + saka: adj. Own. 在肚裏和腸裏的風。

[3081] Aga: nt. A constituent part of the body, a limb, member. / + aga: Limb by limb, with all limbs. /

+ anusārin: adj. Following, striving after, acting in accordance with. 肢體動作的風。

[3082] Breathing out. / + passāsa: Breathing in. 呼出的風和吸進的風。

[3083] Are simply air element. 普通的風。

[3084] pre. To carry, bear, transport; sweeps away. 席捲;刮起。

[3085] Hot season. 夏天。

[3086] Tāla + vaṇṭa: A fan; by means of a fan. 用棕櫚樹葉做的扇。

[3087] nt. Fanning, a fan; bellows. 風箱。

[3088] pre. They seek. 尋找。

[3089] nt. Outflow, running water; in the drip-fringe. 屋圓或穗滴下。

[3090] pre. To shake, move, turn about, stir. 攪動;移動。

[3091] nt. A piece of wood; timber. 木材。

[3092] f. A climbing plant, creepers. 蔓草。/ + Tia: nt. Grass, herb.

[3093] f. Clay. 泥土。

[3094] pp.1. To cover, encompass, surround; enclosed. 圍住;關閉;蓋住。

[3095] nt. ‘House.’ 家。

[3096] Sakhā & sakhyā: Enumeration, calculation, estimating. / + gacchati: To be styled, called or defined. 稱爲。

[3097] nt. Skin, hide, leather. 皮。

[3098] A + paribhinna: pp. Not broken, non- intact. 沒完整;不損壞。

[3099] A + patha: Where there is no way or wwroad, wrong way; non-range. 不在範圍(涉及)。

[3100] On the ground of this (or these), appropriate, suitable; no corresponding. 不適當。

[3101] Concentration, bringing together; to collect. 使收集。

[3102] Pātur + bhāva: Appearance, coming into manifestation; no manifestation. 不顯示。

[3103] adv. Indeed. 真正地;確實。

[3104] Union of the humours of the body; gathering. 聚集;累積。

[3105] m. Coming together, combination; amassing. 堆積;

[3106] Impulse, excitement; intention, resolution, will; desire for, wish for, delight in.

[3107] m./ nt. Hanging on; attachment, desire, clinging, lust; indulgence. 任情;執著。

[3108] Leading along; friendliness, courtesy, falling in with, fawning; inclination. 傾向;隨眠。

[3109] nt. Cleaving to (earthly joys), attachment; holding based. 愛慕,穿向地球的歡樂。

[3110] A + cira: adj. Not long (ago) lately, newly. / + Pakkanta: pp. Gone, gone away, departed.

[3111] It was soon after he had left. 當它離開不久。

[3112] ârabhati: ger. Be ginning with, taking (into consideration), referring to, concerning, with reference to, about..

 論及;談到;提及。

[3113] Otiṇṇa: pp. Affected with, a victim of, approached by; I am a victim. 犧牲者;受害者。

[3114] + Pareta: pp. Gone on to, affected with, overcome by; a prey. 犧牲者。

[3115] Api: indecl. Close by, towards, to, on to, on. / + App + eva + nāma: Surely, indeed, yes. 的確地;踏實地。

[3116] Anta: End, finish, goal. / + kiriyā: Putting an end to, ending, relief, extirpation. 結局;結尾。

[3117] Lābha: Receiving, getting, acquisition, gain, possession. / + Sakkāra: Honour. / + Siloka: Fame. 名譽;聲望。

[3118] caus. To produce, cause, cause to become; reproduce. 繁殖;使重現。

[3119] Ukkasati & ukkaseti: caus. to exalt, praise; he lauds himself. 他讚美自己。

[3120] Vambheti & vamheti: caus. To treat with contempt, despise, revile, scold; he disparages others. 輕視;譭謗。

[3121] Ap + paññāta: pp. Unknown, defamed. 未知的事物。

[3122] adj. Having little association or friendship; of little power, weak, impotent; of no account. 不把它視爲。

[3123] pre. To be intoxicated; to be exultant, to be immensely enjoyed or elated. 使陶醉。

[3124] pre. To become intoxicated; grows negligent. 使增加疏忽。

[3125] Carelessness, negligence, indolence, remissness. 粗心;不檢點。

[3126] pp. Slothful, indolent, indifferent, careless, negligent. 怠惰的。

[3127] Sāra: m. The innermost, hardest part of anything, the heart or pith of a tree. / + tthika: ??Needing heartwood. 需要木心。

[3128] Accessory wood, wood surrounding the pith of a tree. 軟木材。

[3129] Taca & taco: nt. Bark; skin. 樹皮。

[3130] f. The outer dry bark or crust of a tree, falling off in shreds. 樹的外皮。

[3131] Sākhā: A branch. / + palāsa: nt. A leaf. / Twigs and leaves. 嫩枝和樹葉。

[3132] Anubhavati & anubhoti: fut. To come to or by, to undergo, suffer (feel), get, undertake, partake in, experience;

his purpose will not be served. 它的目的將不會實現。

[3133] caus, aor. To value, to appraise, to have a price put on; has taken. 拿;抓住。

[3134] nt. Stopping, ceasing. 停止;終止。

[3135] caus, pre. To attain, accomplish, fulfill; he achieves. 完成;達到。

[3136] A + samaya: Inopportune, unseasonable. / + Vomokkha & vimokha: Deliverance, release, emancipation, dissociation from

the things of the world. / Perpetual liberation. 永久的解脫。

[3137]  Aṭṭhāna: nt. Stand, post. / + eta: pron. This.

[3138] An + avakāsa & okāsa: Not having a chance or opportunity (to happen), impossible. 不可能。

[3139] caus, opt. To decrease, fall away from, lack. 消失。

[3140] ânisasa: Praise; that which is commendable, profit, merit, advantage, good result, blessing in or from; benefit.

利益;好處;優勢。

[3141] adj. Unshakeable. 不可動搖;堅定不移的。

[3142] Etad: pron. This. / + attha + ida: The goal of this holy life. 終點;目的。

[3143] nt. The end, finish, conclusion. 盡頭;結局。

[3144] in. adj. The head of an order. 教團的首領。

[3145] in. adj. Of a teacher who has a large attendance of disciples; the head of a group. 群衆的首領。

[3146] Gaa + ācariya: A teacher of a crowd; the teacher of a group. 群衆的老師。

[3147] pp. Known, well-known. 被公認的。

[3148] in. adj. Glorious, famous, renowned, having all endowments or comforts of life. 著名的。

[3149] Tittha: nt. A sect. / + kara: A ‘ford-maker,’ founder of a sect. 創立者。

[3150] Sādhu: adj. Good, virtuous, pious. / + sammata: Highly honoured; a sect regarded. 被尊重的派別。

[3151] Bahu: adj. + jana: A mass of people, a great multitude, a crowd, a great many people. 有很多教徒。

[3152] adj. One’s own. 自己。

[3153] f. Acknowledgment, agreement, promise, vow, consent, permission. 允諾;聲稱。

[3154] Abhijānāti: aor. To know by experience, to know fully or thoroughly, to recognize, know of, to be conscious or aware;

they direct knowledge. 體證;證悟。

[3155] adv. Enough, Brahmin! 足夠地。

[3156] imper. Let this be! 讓吧。

[3157] Uttari & uttari: adv. Out, over, beyond; additional, moreover, further, besides. / + tara: More higher. 很高的。

[3158] Paṇīta: adj. Brought out or forth, (made) high, raised, exalted, loft, excellent. / + More sublime. 更崇高的。

[3159] f. Realization, experiencing; fit to be realized. 適當的領悟。

[3160] pre. + chanda: To put forth exertion.

[3161] pre. To struggle, struggle, strive, Endeavour; to exert oneself.

[3162] Olīna: pp. Adhering, or clinging to (worldliness), infatuated. /

+ vuttika: adj. Living, behaving, acting; hangs back. 偷懶的行爲。

[3163] adj. Lethargic, lax; slackens. 鬆弛;放蕩。

[3164] The cessation of perception and feeling. 想和受都停止。

[3165] Giñjakā: f. A brick. / + āvasatha: In the brick House. 住在磚屋。

[3166] The Park of the Gosinga Sāla-tree Wood.

[3167] Dāya: Wood; jungle, forest; a grove. / + pāla: The park keeper; a grove keeper. 園林的看守員。

[3168] Attan + kāma + rūpa: Their own good. 自己好的欲求。

[3169] A + phāsu: adj. To cause discomfort to. / + karoti: aor. / + mā: Do not disturb them. 不要妨礙他們。

[3170] Manteti: ppr. To announce, advise; pronounce; speaking of. 說到。

[3171] aor. To prevent, obstruct, hinder. / + mā: Do not prevent. 不要沮止。

[3172] Abhikkamati: imper. To go forward, to proceed, approach; you come out. 你們出來。

[3173] Paccuggacchati: ger. To go out, set out, go out to meet; they went to meet. 他們出來見了。

[3174] caus, aor. To receive, accept, take (up); one took. 拿了。

[3175] caus, aor. To lay down, fold out, spread; one prepared. 准備。

[3176] Upaṭṭhahati & upaṭṭhāti: caus, aor. To stand near or at hand, to wait on, attend on, serve, minister, to care for,

look after, nurse (in sickness); one set out water for washing the feet. 使放置洗腳的水。

[3177] caus, aor. To wash, cleanse; washed. 洗了。

[3178] Kacci & kaccid: indecl. Then perhaps; I doubt whether, I hope, I am not sure.

[3179] Khamati: fpp. To be allayed, becoming better (of a disease). 使平靜;使緩和。

[3180] Yāpeti: fpp. Fit to sufficient for supporting one’s life.

[3181] Na piṇḍakena kilamati: pre. Not go short of food; not having any trouble getting alms-food.

我希往你們全部都很好,生活很安穩和托缽不會疲倦。

[3182] adj. Being in unity, harmonious; in concord. 一致。

[3183] ppr. In agreement, on friendly terms; with mutual appreciation. 互相地賞。

[3184] Vivadati: ppr. To dispute, quarrel. / A +: Without disputing. 沒有爭論。

[3185] Khīra: nt. Milk, milky, fluid, milky juice. / + udaka: nt. Milk-water or milk & water lit. / +

bhūta: Blending like milk and water. 水乳融合。

[3186] Piya: adj. + cakkhu: A loving eye; with kindly eyes. 用親切的眼神。

[3187] ppr. To see, behold; to look to, to consider; viewing. 觀看。

[3188] adv. Truly, surely, there now. 的確地。

[3189] adv. How so then, how is it then that; how do you live thus? 你們是怎樣的生活?

[3190] Receiving, getting, acquisition, gain, possession

[3191] pp. (re) Presented, offered, at one’s disposal, imminent, ready, present; maintain. 維持,呈現。

[3192] adv. Clear, manifest, evident; openly, before one’s eye, in full view; openly. 不隱瞞地或公開。

[3193] Rahas & raho: nt./ adv. Secretly, lonely, in secret; privately. 私下地。

[3194] ger. To lay aside, to put away; set aside. 留出或放下。

[3195] m./ nt. Power, authority, control, influence. / adv. On account of, because. 支配,控制。

[3196] caus, opt. To make go on, to keep up, practice, pursue; keeps on; to make go no. 繼續下去。

[3197] adv. Variously, differently. 不同的。

[3198] adj. Not negligent, diligent, careful, heedful, vigilant, alert, zealous. 勤勉的,用功的。

[3199] adj. Ardent, zealous, strenuous, active. 熱心的。

[3200] pp. Of resolute will. 堅決的。

[3201] pre. To step backwards, to return. 返回。

[3202] nt. Drink, be enrage, usually water for drinking. 喝的水。

[3203] nt That which is used for cleaning, for washing water. 清洗用的水。

[3204] Avakkāra: Throwing away, refuse, sweepings. / + pātī: A bowl for refuse, slop basin, ash-bin. 垃圾桶。

[3205] adv. Behind, aft, after, afterwards, back. 最後一個。

[3206] Butta: pp. Eaten, being eaten. / + avasesa: The remainder of a meal. 剩下,佘留。

[3207] Appa + harita: 7. Having little or no grass. 沒有草。

[3208] pre. To spit out, to vomit, throw away. 丟。

[3209] adj. Inanimate, lifeless, not containing life. 沒有蟲的。

[3210] caus, pre. To immerse, to dip in or down, to drop into. 使滴下。

[3211] caus, pre. To make ready; to set in order, arrange, get ready; puts away. 收拾好。

[3212] Bhatta: nt. + agga: A refectory. 食堂。

[3213] pre. To sweeps. 打掃。

[3214] pron. Whoever. 無論誰。

[3215] Vacca: nt. Excrement, faces. / + ghaa: A pot for excrements, chamber utensil, commode.

[3216] pp. Devoid, empty, free, rid (of).

[3217] adj. Empty, vain, deserted. 空的。

[3218] A + visayha: adj. Impossible. 辦不到的。

[3219] Hattha: + vikāra: Motion of the hand; by a signal of the hand. 用手指示。

[3220] ger. To called, address, speak to, invite, consult. 呼喚。

[3221] Hattha + vilaghaka: Jerking of the hand, beckoning (as a mode of making signs); by joining hands. 用連接交換。

[3222] Tad + paccaya: Reason, cause, ground, motive, means, condition; to satiate. 不足因爲這個原因。

[3223] pre. To split, break, sever, destroy, ruin. / + na: Break out. 爆發出。

[3224] Pañca + āhika: adj. Every five days. 每五天。

[3225] f. Speech, sermon, discourse, lecture. 討論。

[3226] pre. To sink down, to settle; to subside, to become quiet.

[3227] Visesa: Distinction, characteristic, discrimination 特質,卓越。

[3228] 1. A comfortable abiding. 舒服的生活。

[3229] Why not? 當然或爲什麽呢?

[3230] adj. Passing beyond, overcoming.

[3231] f. Subsidence, calming, allaying, quieting down, repose, complete ease. 沈澱,平息。

[3232] Paṇīta: adj. + tara: More sublime. 更崇高。

[3233] Sandissati: caus, ger. To teach, instruct; had instructed. 吩咐。

[3234] ger. To cause to take, to incite, rouse; urged. 激勵。

[3235] ger. To excite, gladden, to fill with enthusiasm. 弄醒。

[3236] caus, ger. To gladden, delight; encouraged. 鼓勵。

[3237] Anusayāyati: ger. To traverse; to go up to, surround, visit; accompanied. 陪同;伴隨。

[3238] ger. To turn back again. 返回。

[3239] aor. To relate, to tell, announce, speak to, address; ever reported. 報告;描述。

[3240] f. Attainment; those abiding and attainments. 持久的和成就。

[3241] caus, pre. To show up, illustrate, explain, make known, give information about; ascribed. 把。。。歸於。

[3242] Pañha: Mode of asking, inquiry, investigation, question. / + abhipucchati: To ask. / = Directly questioned. 被直接地問。

[3243] Ghost; the spirit. 靈魂。

[3244] adv. That instant. 頃刻。

[3245] adv. At moment. 一刹那。

[3246] Pasanna: adj. Pleased in one’s conscience, reconciled, believing, trusting in, pious, good, virtuous. / +

citta: Devotion in one’s heart; confident heart. 自信心的。

[3247] Kula: nt. Clan, a high social grade, ‘good family.’ / + parivaṭṭa: Round, circle, succession. / = Retinue. 旁邊的人。

[3248] pp. Practicing. 行。(Phāsu Vihāra in B. M. January 14, 2005.)

[3249] adj. Many. 很多的。

[3250] pp. Very well-known, distinguished. 出名的或衆所周知的。

[3251] Dhamma + savaa: Hearing the preaching of the Dhamma, ‘going to church;’ to listen to the Dhamma. 聽法。

[3252] Sat > sant + purisa: A good, worthy man; those true men. 那些好人。

[3253] imper. To go, go to, reach; to come back, return; let come. 請進。

[3254] Su + āgata: Welcome; learnt by heart. 歡迎。

[3255] A servitor, personal attendant, servant, ‘famulus,’ ânanda was the last of Gotama Buddha.. 陪伴的或服侍的。

[3256] Santika: nt. Vicinity, presence. / + āvacara: Keeping or being near; always in the Blessed One’s presence.

總是在世尊的近前。

[3257] adj. Delightful, pleasing, charming, pleasant, beautiful. 可愛的。

[3258] Dosinā: f. A clear night, moonlight. / Ramaṇīyā vata bho dosinā ratti: Lovely is the moonlight night. 月光照耀。

[3259] Sabba + phāliphulla: In full blossom. 全部花朵。/ + sāla: The sāla trees are all in blossoms. 全部樹的花開了。

[3260] adj. Of the next world, divine, heavenly, celestial, superb, magnificent. 莊嚴的。

[3261] adv. Methinks, for certain, surely, indeed, I guess, presumably; seem. 似乎。

[3262] Odour, smell, scent in gen.

[3263] pre. To blow, to be fragrant; to be floating in the air. 在天空漂浮。

[3264] opt. To shine, to be splendid, look beautiful; could illuminate. 照亮。

[3265] Bahu + ssuta: Having great knowledge, very learned, well-taught;

one who has much learning, famous for inspired knowledge.

[3266] Suta: pp. Heard; in special sense ‘received through inspiration or revelation;’ learned; taught./ + dhara: Remembering what has been hard (or aught in the scriptures); remembers what he has learned. 記住什麽是他要學習的。

[3267] + snnicaya: Accumulation, hoarding; consolidates what he has learned. 鞏固或強化什麽是他要學習的。

[3268] pre. To speak out, declare, promise; affirm. 申明或證實。

[3269] Kept in mind, understood, known by heart.

[3270] Vaco & vaca: nt. 3. Speech, words, saving.

[3271] pp. Known, scrutinized, accustomed, acquainted or familiar with, constantly practiced; acquainted with. 通曉的。

[3272] Manas + anupekkhati: pp. To concentrate oneself on, to look carefully. / = Investigated with the mind. 用心研究。

[3273] Sup + paividdha: pp. Being or having penetrated or pierced; having acquired, mastering, knowing. / =

Penetrated well by view. 看透或見解上很清楚。

[3274] f. Surrounding people, group, collection, company, assembly, association, multitude. / The four assemblies. 四種人。

[3275] adj. Round, circular; with well-rounded. 用很豐滿的。

[3276] Pada + byañjana: nt. The letter; coherent statements. 用連貫或有條理的說明。

[3277] Appa + baddha: pp. Made firm, settled, fastened, bound (to a cert. place); phrases for the eradication. 用片語。

[3278] Anusaya: Bent, bias, proclivity. / + samugghāta: Uprooting, abolishing, removal. / =

For the eradication of the underlying tendencies. 爲了潛在的癖性連根撥除。

[3279] pp. Answered, explained, declared, decided; has spoken. 解說。

[3280] nt. Understanding, illumination, intelligence; inspiration. 靈感或啓示。

[3281] Paisallāna: nt. Retirement for the purpose of meditation, solitude, privacy, seclusion. / +

ārāma: Fond (ness) of solitude or seclusion; delights  in solitary meditation. 獨坐的快樂。

[3282] Ceto + samatha: Calm, quietude of heart. / +

anuyutta: pp. Applying oneself to, dealing with, practicing, given to, intent upon.

[3283] Nirankaroti & nirākaroti: pp. To think little of, despise, neglect, disregard, repudiate. / +

a: Does not neglect meditation. 不疏忽禪修。

[3284] f. Inward vision, insight, intuition, introspection. 洞察力。

[3285] adj. Followed by, possessed of, endowed with.

[3286] pp. To promote, develop, practice, to put or devote oneself to. 培養。

[3287] Suñña: adj. + āgāra: An empty place, anuninhabited spot, solitude.

[3288] A thousand. 一千個世界。

[3289] pre. To look at, to look down or over to, to examine, contemplate, inspect, consider; surveys. 俯視或測量。

[3290] Upari: indecl. + pāsāda: The upper story of a palace. / + vara: adj. + gata: Gone on to the best of, walking on the royal (palace); the upper palace chamber. 上面的宮殿。

[3291] Nemi: f. The circumference of a wheel, circumference, rim, edge. / + maṇḍala: Circle. /

= A thousand wheel-rims. 一千個輪輞。

[3292] Vaṇṇa + vādin: Saying praise, praising; speaks in praise. 說讚美的話。

[3293] Pasu: Dust, dirt, soil. / + kūlika: One who wears clothes made of rags taken from a dust heap;

a refuse-rag wearer. 穿著糞掃衣。

[3294] pp. Pleased, happy; content. 滿足。

[3295] pp. Separated, detached, secluded, singled. 閑靜。

[3296] A + sasaṭṭha: pp. Not given to society; aloof from society. 遠離群棲。

[3297] Abhidhamma + kathā: Discourse on philosophical or psychological matters; in a talk on the higher Dhamma.

談高尚的法。

[3298] pre. To converse with; to report, to inform; to recite; to expound, explain, preach; engage. 互相或從事。

[3299] pre. To be answered, answerable.

[3300] Sasīdati: caus, pre. To get tired, give out. / + ma: Without foundering. 沒有失敗。

[3301] f. Moving forward, doing good, beneficial, useful; roll. 使轉動。

[3302] caus. To make go on, to keep up, practice, pursue. / + vasa: To exercise power. 使用或行使。

[3303] f. Attainment he wants to abide. 成就或達成。(進入那種境界)

[3304] Rāja + mahāmatta: King’s prime minister. 國王的大巨。

[3305] Nānā + ratta: Variously coloured. 各色各樣的顔色。

[3306] nt. Woven material cloth, turban cloth; garments. 衣服或服裝。

[3307] + karaṇḍaka: A clothes-chest. 箱子。

[3308] adj. Full. 滿的。

[3309] caus, ful. To relate, to tell, announce, speak to, address; report. 描述。

[3310] Su + bhāsita: pp. Well spoken, good speech. 善說。

[3311] ful. To split, break, sever, destroy, ruin. / + na: I shall not break. 我不中斷或暫停。

[3312] num. Eleven. 十一個。

[3313] nt. A constituent part as characteristic, prominent or distinguishing, a mark, attribute, sign, quality; factors. 因素或部份。

[3314] Go: m. Cow. / + pālaka: A guardian, herdsman. / = A cowherd. 牧牛者。/

Go + gaa: A multitude, mass; flock, herd. 牛的種類。

[3315] adj. Impossible, not likely, unable; incapable. 不能勝任或無能的。/ Bhabba: adj. Able, capable.

[3316] infi. To take care of, to attend to, shelter, protect, keep up, preserve, look after. 看守。

[3317] Phāti: f. + karoti: infi. To make fat, to increase, to use to advantage; rearing a herd of cattle. 飼養或撫養。

[3318] Rūpa: nt. + ññu: Knowing bodily forms. / + na: No knowledge of form. 不知道牛種。

[3319] Lakkhaa: nt. Sign, characteristic, mark. / + kusala: Clever at interpreting bodily marks or at fortune-telling from signs. / + na: Unskilled in characteristics. 不熟練牛的特徵。

[3320] f. Fly’s egg. 蒼蠅的蛋。

[3321] pp. To cut open, to destroy; pick out. 挑選出或辨認出。

[3322] nt./ m. A wound, sore. 傷口。

[3323] pp. To dress (surgically), to treat ( a wound). 敷藥或包紮。

[3324] Smoke, fumes; the shed. 煙霧。

[3325] ar. One who makes or creates, a maker, doer; smoke out. 查出或擺脫。﹝不會製造煙霧)

[3326] nt. A fording place, landing place. / + jānāti: To know a ‘fording place.’ 涉水的地方。

[3327] pp. Having drunk, being drunk (as liquid). 要喝水。(飲水的感受)

[3328] f. Street, way, road, path, track. 路。

[3329] Go + cara: adj. The act of going about, walking. / + na: Unskilled in pastures. 不熟練牧草地。

[3330] An + avasesa: adj. Without any remainder; fully, completely. /

Dohin: adj. One who milks, milking; milks dry. 不會擠牛的奶的人或擠不出牛的奶的人。

[3331] A bull. 公牛。

[3332] Go + pariṇāyaka: Leader of the cows. 領導者或指揮者。

[3333] Atireka: adj. Exceeding, excessive, in a high degree; extra. / + pūjā: f. Honour, worship, devotional attention. / +

na: No extra veneration. 不懂得特別尊敬。

[3334] Ratta: nt. + ññu: Of long standing, recognized. 年齡較大的或有經驗。

[3335] Cira: adj. pabbajita: Having long since become a wanderer.

[3336] Sagha; A larger assemblage, a community. / = Long gone forth. 長老。

[3337] 任何的色,所有的色,都是四大;和由四大而組成的東西也是色。

[3338] Kamma + lakkhaa: Having Kamma as distinctive characteristic; character by his actions. 行爲的品質或特性。

[3339] caus, pre. To consent, agree, give in; tolerates. 允許或容許。

[3340] Pajahati: pre. To give up, renounce, forsake, abandon, eliminate, let go, get rid of.

[3341] caus, pre. To drive out, dispel, remove, put away.

[3342] Vyanti + karoti: pre. To abolish, remove, get rid of, destroy. / + na: Do away with it. 廢除或去掉。

[3343] caus, pre. To make go, to send, to set into motion, to cause to go. / na: Annihilate it. 絕滅或廢止。

[3344] Nimitta: nt. Sign, omen, portent, prognostication. / + ggāhin: Taking sings; grasps at its sign. 抓牢相貌。

[3345] Anuvyañjana: Accompanying (i. e. secondary) attribute, minor or inferior characteristic, supplementary or additional sign or mark. / + ggāhin: Taking up or occupying oneself with details, taken up with lesser or inferior marks. 特徵或面貌。

[3346] Yato: pron. + adhikaraa: adv. In consequence of, for the sake of, because of, from; even though. 然而或雖然。

[3347] opt. To stream into, to attack, befall; might invade. 侵入或侵犯。

[3348] adj. Capable of, mastered, kept in mind, learned by heart. 精通的或熟練的。

[3349] 3. In breadth. 寬度。

[3350] ar. One who instructs or points out; a guide, instructor, teacher. / + na: Does not teach. 不教導。

[3351] âgata: pp. Come, arrived. / + agama: Rule, practice, discipline, obedience. / =

Handed in the Canon; well versed in the tradition. 在這些聖傳方面有造詣或精通。

[3352] Dhamma + dhara: adj. One who knows the Dhamma.

[3353] Vinaya + dhara: One who knows or masters the Vinaya.

[3354] Mātikā: f. Tabulation, register, tabulated, summary, condensed contents. / +

dhara: Here equivalent to Abhidhamma; well versed in Codes. 在這些教養或論母方面有造詣或精通。

[3355] adv. From time to time. 有時或時常。

[3356] pre. To ask a question, to interrogate, inquire.

[3357] pre. To question.

[3358] adv. How is this?

[3359] adv. What is the meaning of this?

[3360] Vivaa: pp. Uncovered, open, laid bare, unveiled. / + a: What has not been revealed. 不顯露出或不揭示。

[3361] Vivarati: pre. To open, make clear, reveal. / + na: Do not reveal. 不展現或不啓示。

[3362] Uttānī: Open, manifest. / + karoti: To make clear or open, to declare, show up, confess (a sin). / +

an: What is not clear. 不清楚的或不透明的。

[3363] Aneka: adj. Not one, many, various. / + vihita: Various, manifold. 五花八門。

[3364] Kakhā: f. Doubt, uncertainty. / + ṭṭhāniya: Found on doubtful, doubtful dhamma. 判決在有疑問的。

[3365] pre. To remove, dispel, drive out, get rid of. / + na: Not clear. 不清除。

[3366] + Pavedita: pp. Made known, declared, taught. 被教導。

[3367] Attha + veda: Knowledge, insight, revelation, wisdom; inspiration in the meaning. 啓示意義。

[3368] adj. Accompanied by, furnished or connected with. 有關聯的。

[3369] Pāmujja: nt. Delight, joy, happiness; gladness. 高興。

[3370] Sati: f. + paṭṭhāna: Intent contemplation and mindfulness, earnest thought, application of mindfulness. /

The four foundations of mindfulness. 四念處。

[3371] ger. To offer having fetched up. 拿。

[3372] caus, pre. To invite, offer, present, satisfy. 招待。

[3373] adj. Moderation. 節制。

[3374] nt. 4/ 7. Acceptance, receiving, taking; in accepting. 接受。

[3375] adj. Openly. 公開。

[3376] adj. Privately. 私下地。

[3377] nt. A shore, bank.

[3378] Go: m. Cow. / + pālaka: A guardian, herdsman. / = A cowherd. 牧牛者。

[3379] Dup + pañña: adj. A foolish. 笨的。/ + jātika: adj. Being, like, being of, having.

[3380] m./ nt. Rain, shower. / = The rainy season. 雨季。

[3381] Sarada: f. Autumn. / + samaya: The autumn season; in the autumn. 在秋季。

[3382] ger. To consider, examine. / + a: Without examining. 沒有檢查。

[3383] Orima + tīra: The shore on this side, the near shore. 此岸。

[3384] The far side; the further shore. 對岸。

[3385] Atittha + eva: nt. 3. That which is not a fording-place; not the right way, manner or time; as wrongly in the wrong way.

不可涉水而過之處。

[3386] caus, aor. To make go forth, to bring over or through; across. 橫越。

[3387] m./ nt. Stream, flood, torrent. / In mid-stream. 在河中央或中流。

[3388] A formation, resembling a circle. / + karoti: To stand closely together; bunched together. 使形成一群。

[3389] Anaya: Misfortune, distress. / + vyasana: nt. Misfortune, misery, ruin, destruction, loss. / =

Calamity and disaster. 災難和不幸。

[3390] A + kusala: adj. Improper, wrong, bad. / nt. Demerit, evil deed; unskilled. 不熟練的。

[3391] Dheyya: In the realm of, under the sway or power of; Māra’s realm. 魔王的領域。

[3392] Maccun: The realm of Māra, the sphere of Death. / adj. Belong to death or subject to death. 死亡的領域。

[3393] Suṇāti: fpp. To hear.

[3394] Saddahati: fpp. To believe, to have faith.

[3395] adj. A wise. 聰明的。

[3396] The bull. 公牛。

[3397] Pariṇāyakā: f. A leader, guide, adviser; leaders of the herd. 首領。

[3398] Chedati: ger. To cut off, to destroy, to remove, both lit; breasted. 抵抗。

[3399] aor. Across. 穿過了。

[3400] adj. The young steers. 被馴服的。

[3401] Vaccha: One year old, a yearling. 小牝牛。 / vacchatara: A weaned calf, bullock.

[3402] The calves. 小牛。

[3403] Kisa: adj. Lean, haggard, emaciated. / + balaka: adj. Of meager strength, weakly; the feeble cattle. 虛弱的牛。

[3404] adj. To a young calf; a tender. 幼弱的。

[3405] adj. Just born. 剛出生的。

[3406] + ravaka: The bellowing of a cow; by its mother’s lowing. 被母牛鳴叫。

[3407] Vuyhati: ppr. Being drawn; of a calf following its mother’s voice. 被驅策。

[3408] vat. Who have lived the holy life. 梵行己立。

[3409] Laid down the burden. 放下重擔。

[3410] Reached the true goal. 抵達真理的終點。

[3411] Destroyed the fetters of being. 消滅有的束縛。

[3412] pp. Known.

[3413] Sup + pakāsita: pp. Explained, manifested, made known; are well described. 很好的描述。

[3414] Samap + patta: pp. Reach. 範圍。

[3415] Ap + patta: pp.Not obtained; out of reach. 不在範圍。

[3416] ger. Knowing directly. 正好地知道。

[3417] pp. Understands.

[3418] pp. Uncovered, opened.

[3419] pp. Fallen to pieces, broken, destroyed; block. 阻塞。

[3420] adj. Having the reed or stem removed; reeds removed. 蘆葦被移掉。

[3421] Pāmujja: nt. Delight, joy, happiness. / + bahula: adj. Much, abundant.

[3422] pre.3p. To wish for, desire, pray for, request, long for; set. 放。

[3423] “Both this world and the world beyond  Are well described by the one who knows,

And what is still in Māra’s reach  And what is out of reach of Death.

  Knowing directly all the world,  The Enlightened One who understands

Opened the door to the deathless state  By which Nibbāna may be safely reached;

  For Māra’s stream is breasted now,  Its current blocked, its reeds removed;

Rejoice then, bhikkhus, mightily  And set your hearts where safety lies.”

[3424] Kui + āgāra + sālā: In the Great Wood in the Hall with the Peaked Roof. 在山峰。

[3425] pre. To live, dwell (at); stays. 住。

[3426] Bhassa: nt. Speech, conversation, way of taking, disputation. / + ppavādaka: One who proposes disputation,

one who is fond of debate & discussions. 討論者。

[3427] Paṇḍita: adj. + vāda: A clever speaker. 有知識的辨論家。

[3428] Sādhu: adj. + sammata: Highly honoured; regarded by. 被尊敬的。

[3429] Bahu: adj. + jana: A mass of people, a great multitude, a crowd, a great many people.

[3430] Parisā: f. 7. Surrounding people, group, collection, company, assembly, association, multitude. 在集合中。

[3431] The order, the priesthood, the clergy, the Buddhist church; the head of an order. 教團的領袖。

[3432] adj. Of a teacher who has a large attendance of disciples; the head of a group. 群衆的領袖。

[3433] Gaa + ācariya: A teacher of a crowd; the teacher of a group. 群衆的老師。

[3434] ppr. To acknowledge, agree to, approve, promise, consent. 完全地知道。

[3435] pp. Undertaken; begun. 開始。

[3436] caus, opt. To tremble, shake. / + na: Would not shake. 沒搖動。

[3437] caus, opt. To shake. / + na: Not shiver. 沒發抖。

[3438] opt. To be shaken violently, to be highly affected. / + na: Not tremble. 沒震顫。

[3439] Kacchā & kaccha: m./ nt. The armpit. 腋下。

[3440] Sweat. 汗水。

[3441] Muñcati: opt. To release, deliver, set free. 流出。

[3442] f. A pillar, prop, support; sacrificial post. 具有犧牲性的或主題。

[3443] A + cetanā: f. State of ceto in action, thinking as, active thought, intention, purpose, will. / =

Senseless; inorganic. 無意義的。

[3444] opt. To begin, undertake; engage in. 忙於或從事。

[3445] Manussa: A human being, man. 衆生。/ + bhūta: As a human, in human form.

[3446] Jaghā: f. The leg, usually the lower leg (from knee to ankle). / + vihāra: The state of walking about (like a wanderer).

[3447] pre. To lead, guide, instruct, train, educate; discipline. 訓練或訓導。

[3448] f. Instruction, teaching, commandment, order. 教授。

[3449] Dus + suta: pp. Disagreeable. 討厭的或厭煩。

[3450] Api: indecl + eva + nāma: Surely, indeed, yes, I reckon, I presume, it is likely that.

[3451] opt. To meet together, to assemble; we might meet.

[3452] Kathā: f. + sallāpa: Talk, conversation.

[3453] caus, opt. To cause separation, to separate, to keep back, dissuade; we might detach. 分開或拆卸。

[3454] num. Five hundred.

[3455] A council hall, a mote hall; in an assembly. 在集合中。

[3456] pp. Come together; met together.

[3457] Ka + ci + d + eva: adv. Whoever, some.

[3458] adj. That ought to be, must or should be done, to be done, to be made; done, in the sense of undoing; overcome, undone.

[3459] imper. To go forward, to proceed, approach; come forth. 向前走。

[3460] Patiṭṭhahati & patiṭṭhāti: fut. To stand fast or firmly, to find a support in, to be established, to fix oneself, to be set up,

to stay; maintains. 主張。

[3461] ¥āta: pp. Known, well-known. / + aññatara: adj. One of a certain number, a certain, somebody, some; famous.

[3462] Dīgha: adj. lomikā: f. Long-haired.

[3463] A ram, a wild goat. 公羊。

[3464] opt. To pull along, pull to (oneself), drag or draw out, pull up. 拉或拖。

[3465] opt. To draw over or towards oneself, to win over, seduce. 拖著走。

[3466] opt. To pull about, drag along.

[3467] Soṇḍika: A distiller and seller of spirituous liquors. / + kammakara: Brewer’s workman. 啤酒製造人。

[3468] Soṇḍikā: f. A tank. / + kilañjā: f. A mat of fibre or rushes, matting; brewer’s sieve. 篩子。

[3469] Udaka + rahada: A lake; water tank.

[3470] ger. To throw into, hurl into; might throw.

[3471] A corner, an angle; by the corners. 角邊。

[3472] Dhutta: m. A rogue, cheat, evil-minded person, scoundred, rascal; brewer’s mixer. 流氓,混合者。

[3473] A hair-sieve; strainer. 篩子,篩檢程式。

[3474] opt. To shake off.

[3475] opt. To shake drown.

[3476] opt. To shake or throw about; thump it about. 捶擊。

[3477] Saṭṭhi + hāyana: num. A sixty-year-old (of elephant).

[3478] Saa: nt. A kind of hemp. / + dhovika: Name of a particular kind of gambol of elephants in water;

the game of hemp-washing. 洗大麻。

[3479] pp. Played or having played, playing, sporting; celebrated (of a festival).

[3480] pre. To play, sport, enjoy or amuse oneself.

[3481] adv. Thereupon. 因此。

[3482] fut. To refute a person, to get the better of. 駁倒。

[3483] pp. Surrounded by. 被圍繞。

[3484] Dassana: nt. + kāma: adj. Desirous of seeing; we want to see.

[3485] Point, part, place, region, spot, country. / Kañcid + eva desa pucchati: To ask a little point. 那一點。

[3486] Okāsa: To give permission, to admit, allow; to give a chance or opportunity; grant me. 給我機會。

[3487] Ask what you like.

[3488] pre. To appear, to be evident, to come into one’s mind, to occurs to me, to be clear. 被想到或浮現。

[3489] Explain how it occurs to you.

[3490] Bīja: nt. + gāma: Seed-group, seed-kingdom, seed-creation. / + bhūta + gāma: Vegetation, as trees, plants, grass.

種子和植物。

[3491] nt. Form-hood; shaping (being), shape.

[3492] pre. To bring forth, give birth to, beget, produces. 生産或創作。

[3493] f. Great, extensive, big.

[3494] f. A collection of people (man-kind), congregation, gathering; multitude. 一大群人。

[3495] indecl. Get a move on, come on, go on, look here; sure.

[3496] imper. To explain, make clear; to give an evasive answer. 表達。

[3497] adv. Here, in this place; in that case, in this matter.

[3498] Yathā te + opt. As may seem good to you; if you please. 允許;認爲。

[3499] caus, opt. To make go on, to keep up, practice, pursue; toexercise. 操練或運用。

[3500] Muddha & muddhā + āvasitta: ‘Head-anointed,’ a properly anointed or crowned king; a head-anointed noble king – for example. 刹帝利灌頂王。

[3501] nt. Conquered land, realm, territory, kingdom; in his own realm. 在它的領土裏。

[3502] m./ nt. The power, authority, control, influence.

[3503] Ghāta: Killing, murdering. 執行處死。

[3504] infi. To kill, slay, slaughter; to destroy. 殺死或消滅。

[3505] Jayati: pp. To pillage, rob, to overpower, to defeat; to fine. 處罰。

[3506] pp. To make go out or away, drive out, banish, exile. 流放或放逐。

[3507] M + arahati: To be worthy of, to deserve, to merit. 傑出人物。

[3508] adv. In seven pieces. 七塊。

[3509] His head.

[3510] pre. To split, burst open. 劈開或撕裂。

[3511] Vajira: A thunderbolt. / + pāṇin: A thunderbolt-wielding spirit. 雷電神。

[3512] adj. Made of iron. 鐵鎚。

[3513] Set on fire, blazing, burning. 燃燒。

[3514] adj. In flames, ablaze; blazed. 發出火焰。

[3515] adj. Flaming, ablaze, aglow. 發出熱光。

[3516] Upari + vehāsa: In the air above.

[3517] pp. Frightened, terrified, afraid. 受驚的。

[3518] pp. Agitated, moved by fear or awe, excited, stirred. 驚慌。

[3519] Loma: nt. + haṭṭha: Having the hair standing on end, horrified, thunderstruck, astounded. 使恐怖。

[3520] nt. Shelter, protection, refuge. 掩蔽。

[3521] nt. Refuge, shelter; asylum. 避難所。

[3522] adj. Seeking, looking for, striving after. 尋求。

[3523] Sandahati: ppp, pre. To put together, to connect, to fit, to arrange. / + na: Does not agree.

[3524] adj. With before.

[3525] adj. Afterwards. 之後。

[3526] pp. Sticking to, adhering or adhered to, clinging. 黏附或依附。

[3527] pp. Gone to, come, approached; resorts. 光顧。

[3528] pp. Hanging on, cleaving to, being bent on; holds. 握著。

[3529] opt. To know accurately or for certain, to comprehend, to recognize, find out; understand.

[3530] Parikkhipati: caus, ger. To throw round, encircle, surround; utterly destroyed. 完全毀壞。

[3531] 那怎麽可以嗎?

[3532] A sharp.

[3533] f. An axe, a hatchet. 斧頭。

[3534] Kadalī: f. The plantain, Musa sapientium. / + khandha: The trunk of the plantain tree, often in similes as symbol of worthlessness; a large plantain trunk. 大的芭蕉樹幹。

[3535] adj. New, fresh; young.

[3536] Of enormous height (of a tree); with no fruit-bud core. 沒有果實的芯材。

[3537] nt. Top, point, the top or tip; cut off the crown. 王冠或頂端。

[3538] Patta + vaṭṭi: The brim of a bowl; the leaf-sheaths. 葉鞘。

[3539] opt. To turn inside out; unroll. 展開。

[3540] Accessory wood, wood surrounding the pith of a tree; sapwood. 白木質。

[3541] ppp, ppr. To cross-question; pressed. 催促。

[3542] ppp, ppr. To ask for reason, to question closely; questioned. 詢問。

[3543] ppp, ppr. To converse or study together; cross-questioned. 越過爭端。

[3544] pp. Devoid, empty, free, rid (of).

[3545] adj. Empty, vain, deserted; vacant. 空虛的。

[3546] pp. Missed, gone wrong, failed, sinned; mistaken. 錯誤的。

[3547] pp. Spoken, said, uttered; statement. 說明。

[3548] Seda: Sweat. / + phusita: nt. Rain-drop; drops of  sweat. 汗水。

[3549] nt. On your forehead. 前額。

[3550] nt. The urine. 尿。

[3551] ger. To break (right) through; soaked. 使濕透。

[3552] pp. Established in, settled, fixed, arrayed, stayed, standing, supported, founded in; fallen to the ground.

[3553] aor. To uncover, to open. 展示。

[3554] Maku: adj. + bhūta: Discontented, troubled, confused; dismayed. 使氣餒。

[3555] Downcast, dejected, disappointed; with shoulders drooping. 肩膀垂下。

[3556] Adho: adv. + mukha: Head forward, face downward, bent over, upturned.

[3557] ppr. Downcast, in formula; glum. 垂頭喪氣的。

[3558] Ap + paibhāna: adj. Bewildered, not confident, cowed down; without response. 沒有反應。

[3559] A crab. 蟹。

[3560] ger. To plunge or enter into, to be absorbed in; went into.

[3561] ger. To put out, draw out. 從水中拿出。

[3562] nt. Dry ground, land.

[3563] opt. To establish, set up, fix, put into, install. 拉或拖。

[3564] adv. Whenever. 無論什麽時候。

[3565] The claw of a crab.

[3566] opt. To bend towards, to turn or direct to; extended. 伸展。

[3567] nt. With stick.

[3568] Gravel, pebble, potsherd; with stone.

[3569] opt. To cut, destroy.

[3570] opt. To split, broke it.

[3571] opt. To break, to crack; smash. 打碎。

[3572] adj. Unable.

[3573] infi. To descend, to go down to, to be-take oneself to; get back. 恢複。

[3574] nt. Restlessness, impatience; contortions. 詭計。

[3575] nt. Restlessness, trick, capers; writhings. 花招。

[3576] nt. Writhing, twitching, struggle;vacillations. 扭動。

[3577] Vāda + adhippāya: Intention, wish desire; the purpose of debate. 辨論的目的。

[3578] imper. To wait, to stay. 你慢著!

[3579] pre. To announce, advise; pronounce. / + na: We are not speaking with you.

[3580] Let that talk of ours be. 讓我們先把它放在一邊。(轉移話頭)

[3581] adj. Separated, individual. 個別的。

[3582] Idle talk; mere prattle. 只不過是無聊話。

[3583] Ovāda: Advice, instruction, admonition, exhortation. / + paikara: Giving advice or provding for;

who responds to his advice. 對於勸告的作答。

[3584] Tiṇṇa: pp. One who has reached the other shore (always fig.) gone through, overcome, one who has attained Nibbāna. / + vicikicchā: f. Doubt, perplexity.

[3585] Vigata: pp. Gone away, disappeared, ceased. / katha: adv. + katha: The arrow of doubt.

[3586] Vesārajja: nt. (the Buddha’s or an Arahant’s) perfect selfconfidence; gained intrepidity. 獲得剛勇。

[3587] Apara: adj. Another. / = Independent of others. 別人的自由。

[3588] nt. Preeminence, superioriy, excellency; highest ideal, greatest good. 傑出,卓越。

[3589] pp. Tamed, controlled, restrained. 馴服的。

[3590] Taming, subduing, mastery, restraint, control. 制服。

[3591] adj. Obtrusive, bold, offensive. 放肆的。

[3592] adj. Bold, daring, forward, reckless; impudent. 冒失的。

[3593] caus, fpp. To offend, assail, insult; attack. 抨擊。

[3594] Hatthin + ppabhinna: A furious elephant; a mad elephant. 發狂的象。

[3595] ger. Put on to, hitting, striking; attack. 襲擊。

[3596] pp. In flames, burning, blazing. 熾烈的。

[3597] Aggi + khandha: A great mass of fire, a huge fire, fire-brand. 火團。

[3598] A snake.

[3599] Ghora: adj. Terrible, frightful, awful. / + visa: nt. Poison, virus, venom. / = A terrible poisonous. 嚇人的毒物。

[3600] pp. Invited; to send a message, to call, summon, coax.

[3601] imper. To bring (to), to offer, fetch; you may bring.

[3602] m./ nt. A pair, a twin; whatever. 任何的事物。

[3603] adj. Fit, proper, suitable, befitting, seeming. 適當的。

[3604] Thālaka: nt. A small bowl, beaker. / Five hundred ceremonial dishes. 五百盤的。

[3605] Bhatta: nt. ābhihāra: Gift of food; of milk rice as gifts of food. 禮品。

[3606] adj. A low, inferior, humble.

[3607] nt. Giving.

[3608] Puñña: nt. + mahin: The great meritorious fruits. 大功德。

[3609] adj. Giving, bestowing, distributing, providing.

[3610] adj. One worthy of a dakkiṇā.

[3611] âgacchati: ger. To come to or towards, approach, go back, arrive.

[3612] Pavisati: infi. To go in, to enter. / + = Desiring to go into. 想要。

[3613] Bhassa: nt. Speech, conversation, way of taking, disputation. / + ppavādaka: One who proposes disputation,

one who is fond of debate & discussions. 討論者。

[3614] Paṇḍita: adj. + vāda: A clever speaker. 有知識的辨論家。

[3615] Sādhu: adj. + sammata: Highly honoured; regarded by. 被尊敬的。

[3616] Bahu: adj. + jana: A mass of people, a great multitude, a crowd, a great many people.

[3617] Avaṇṇa: Blame, reproach. / + = He wants discredit. 不信用或疑惑。

[3618] adv. A moment, even a second; while. 一會兒。

[3619] Kāya + bhāvanā: Meditation or training with regard to action. / + anuyoga + anuyutta: Practising. / =

Pursuing development of body. 從事培養身體的寂靜。

[3620] Citta + bhāvanā: Cultivation of the heart. / + na: But not development of mind. 沒有培養心。

[3621] pre. To touch; they are touched by. 接觸。

[3622] adj. Connected with the body, bodily.

[3623] adv. In the past.

[3624] Ūru: The thigh. 大腿。/ + kkhambha: Stiffening or rigidity of the thigh, paralysis of the leg (as symptom of fright).

大腿變硬。

[3625] One’s heart.

[3626] fut. To split, break, chop; would burst. 將破烈。

[3627] adj. Hot.

[3628] Uggacchati: fut. To rise, get up out of; would gush from. 將從嘴裏噴出。

[3629] adj. Madness, distraction, mental aberration. 瘋狂的。

[3630] fut. To reach, attain, arrive at, obtain, get to learn.

[3631] Citta + kkhepa: Derangement of the mind, madness; go out of one’s mind. 心亂。

[3632] + vaya: Loss, want, expense. / = The mind was subservient to the body. 心是奉承著身體。

[3633] Vasena: adv. On account of, because. 解釋,理由。/ pre. To move, go on, proceed. /

The body wielded mastery over it. 身體被行使所支配著。

[3634] A + bhāvitatta: nt. The fact of not developing or cultivating; the mind was not developed. 心是沒被培養。/

Bhāvitatta: adj. One whose attan (ātman) is bhāvita; well trained or composed.

[3635] adv. Certainly, for sure, really, truly. 的確地。

[3636] But, Aggivessana, what have you learned about development of body?

[3637] adv. For example.

[3638] But do they subsist on so little, Aggivessana? 維持生活。

[3639] adv. Sometimes.

[3640] adj. Great, eminent, excellent, superb, lofty, noble, rich. 優等的。

[3641] pre. To chew, bite, eat, devour; they consume. 消耗。

[3642] pre. To taste, eat. 嚐。

[3643] caus, pre. To immerse, to penetrate, to plunge into; regain. 取回。

[3644] pre. To cause to grow, increase; fortify. 增強。

[3645] pre. To become fat.

[3646] adv. What they earlier abandoned. 早些放棄。

[3647] adv. Later.

[3648] pre. To collect, heap up, accumulate; gather together again. 召集。

[3649] âcaya + apacaya: Increase and decrease. 增強和減少。

[3650] But what have you learned about development of mind?

[3651] aor. To be able to explain. / na: He was unable to answer.

[3652] pp. Spoken.

[3653] pre. You do not know.

[3654] pre. Arises. 升起。

[3655] Sukha + sārāgin: Attached to. / = Ibid; impassioned. 性欲或強烈的欲望的人。

[3656] pre. To get into, to meet with; to undergo; to make, produce, exhibit.

[3657] pre. To be broken up, to be dissolved, to be destroyed, to cease, die. 停止。

[3658] ger. Exhausting, overpowering, enticing, taking hold of; invade. 侵入。/ + citta: Taking hold of the mind.

[3659] pre. Remain. 繼續存在。

[3660] Ubhato: adv. Both, twofold, in both (or two) ways, on both sides. / + pakkha: Side, party, faction. /

In this double manner. 兩者的舉止。

[3661] adj. Pleased in one’s conscience, reconciled, believing, trusting in, pious, good, virtuous.自信。

[3662] ger. Put on to, hitting, striking; attack. 襲擊。

[3663] ger. Bringing up (for trial), charging, accusing; discourteous. 失禮的。

[3664] adv. Why not?

[3665] Three similes. 三個譬喻。

[3666] aor. To appear, to be evident, to come into one’s mind, to occur to one, to be clear.

[3667] An + acchariya: adj. How wonderful! What a marvel! Spontaneously. 自然地。

[3668] adj. Moist, wet. 濕的。

[3669] nt. A piece of wood.

[3670] Sa + sineha & sneha: Viscous liquid, unctuous moisture, sap. 黏有液體。

[3671] adj. Laid down, lying; put down into, set in, arranged.

[3672] Uttara: adj. Higher, high, superior, upper. / + arai & araṇī: f. Wood for kind-ling fire by attrition. / =

An upper fire-stick. 上面的木柴取火。

[3673] caus, fut. To produce, cause, cause oto become; I shall light a fire.

[3674] Pātur: indecl. Visible, open, manifest. / + karoti: fut. To make appear; I shall produce heat. 我將製造火。

[3675] ppr. To rub, to produce by friction; light.

[3676] adv. Eventually. 最後或結果。

[3677] Tiredness, fatigue, exhaustion; weariness. 疲倦。

[3678] Distress, annoyance, upset of mind, trouble, vexation; disappointment. 失望。

[3679] Bhāgin: adj. + opt. Sharing in, partaking of, endowed with; getting receiving; reap only. 遭到。

[3680] A + vūpakaṭṭha: Alienated, withdrawn, drawn away (from), secluded. 沒有撤離。

[3681] Kāma + cchanda: Excitement of sensual pleasure. 刺激。/ + sineha: Love of pleasures. 愛慕。/ + mucchā: Sensual stupor or languor. 恍惚。/ + pipāsā: Thirst for sensuality. 渴望。/ + pariḷāha: The flame or the fever of passion. 狂熱。

[3682] Su + paippassaddha: pp. Allayed, calmed, quieted, subsided; suppressed internally. 內部的抑制。

[3683] adj. Characterising a sensation of pain; attacking suddenly, spasmodic, acute; caused by some contrivance.

從努力而來的或很極端。

[3684] adv. Far off, far from, away from.

[3685] nt. Dry ground; a land.

[3686] Vūpakaṭṭha: Alienated, withdrawn, drawn away (from), secluded. 撤離。

[3687] adj. Dry, dried up.

[3688] adj. Dry, sapless. 枯萎的。

[3689] Danta: A tooth, a tusk, fang. / + adha > adho: adv. Below. / 上面的牙齒咬著下面的牙齒。

[3690] The palate. 上顎。

[3691] âhanati: ger. To beat, strike, press against, touch. 按住。/ 舌頭頂上顎。

[3692] opt. To holr back, restrain, prevent, prohibit; beat down. 壓低。

[3693] opt. To squeeze, crush, subdue; constrain. 強迫。

[3694] caus, opt. To burn out, scorch, destroy; crush. 壓服。

[3695] f. The armpit; from my armpits. 腋下。

[3696] Sweat. 汗水。

[3697] adj. Begun, started, bent on, undertaking, holding on to, resolved, firm.

[3698] Violent, angry; un-calm. 不能鎮靜的。

[3699] Ap + paippassaddha: pp. Allayed, calmed, quieted, subsided. / = Overwrought. 過於緊張的。

[3700] + Padhāna: nt. Exertion, energetic effort, striving, concentration of mind. 被苦所困。

[3701] + abhitunna: Overwhelmed, overcome, overpowered; I was exhausted. 精疲力盡。

[3702] Paridameti: ger. To control, tame, keep under; invade. 侵入。

[3703] Ap + pāṇaka: adj. Without living beings, lifeless; the breathless. 屏息的。

[3704] f. 5. My nose.

[3705] The in-breaths and out-breaths, sign of life, process of breathing, breath.

[3706] aor. To break up, hinder, stop, keep in check; I stopped.

[3707] Kaṇṇa: The ear. / + sota: 5. The auditory passage; from my earholes. 耳朵洞。

[3708] ppr. To go forth from, to come out of, to get out, issue forth, depart; coming out.

[3709] adj. Extreme, exceeding, extraordinary; a loud.

[3710] + ārā: f. An awl. 錐子。/ + gaggara: Roaring; a blacksmith’s bellows; when a smith’s bellows. 鐵匠吹。

[3711] ppr. To blow, to sound (a drum). 吹。

[3712] My head.

[3713] pre. To cut off, discharge, emit, defecate.

[3714] adj. Sharp. 鋒利的。

[3715] A peak. 尖端。

[3716] opt. To cleave cut; to crush, destroy; were splitting open. 裂開。

[3717] Sīsa + vedanā: f. Painful sensation, suffering, pain. / = 頭痛。

[3718] adj. Firm, strong, solid; tough. 堅韌的。

[3719] Varatta & varattā: nt./ f. A strap, thong, strip of leather. 皮帶。/ + ka + bandhana: nt. Binding, tying, band, ligature; tie. / = 用皮帶捆。

[3720] Sīsa + veha: Head wrap; around a headband. 卷頭巾。

[3721] opt. Tightening. 勒緊。

[3722] f. My belly. 我的肚子。

[3723] pre. To cut (round), cut through, pierce; carved up. 切開。

[3724] Go + ghātaka: A butcher. 屠夫。

[3725] adj. Sharp.

[3726] Go + vikantana: A butcher’s knife. 用屠夫刀。

[3727] Burning, glow, heat.

[3728] Nānā + bāhā: f. By both arms.

[3729] Agāra: m./ nt. + kāsu:  A charcoal pit; a pit of hot coals. 煤坑。

[3730] opt. To be heated or chafed; roast. 烤。

[3731] opt. To make warm, heat, scourge; scorch. 把燒焦。

[3732] The recluse Gotama is dead.

[3733] The recluse Gotama is not dead, he is dying. 臨終。

[3734] The recluse Gotama is not dead nor dying; he is an arahant, for such is the way arahants abide.

[3735] âhāra + upaccheda: Breaking or cutting off, destruction, stoppage, interruption. / = Entirely cutting off  food.

[3736] opt. To take a line of action, to follow a method, to be intent on, to regulate one’s life; I practice.

[3737] adj. Good sir.

[3738] f. Strength, but only in meaning of strength-giving, nutritive essence. 有力量的食物。

[3739] Loma + kūpa: pl.5. Into the pores of your skin. 從毛孔。

[3740] fut. To swallow, eat, take as food; we shall infuse. 灌入。

[3741] Jaddhu: Eating food,

[3742] Then I shall be lying. 對我來說:這是說謊。

[3743] pre. To reject, repudiate, disallow; I dismissed. 讓他們離開。

[3744] Hi + ala: There is no need.

[3745] adj, adv. A little each time, gradually, little by little.

[3746] nt. A small measure of capacity, a handful (seems to be applied to water only); by handfuls; a handful each time. 少數。

[3747] Mugga: A kind of kidney-bean. 綠豆。

[3748] Kulattha: A kind of vetch. 蠶豆。

[3749] Kalāya: A kind of pea, the chick-pea. 豌豆。  

[3750] Hareukā: f. A pea. 豌豆。/ + yūsa: Soup, broth. / = Pea soup.

[3751] Adhimatta: adj. Extreme, exceeding, extraordinary. 極度的。/ + kasima > kisa: adj. Lean, haggard, emaciated. 瘦的。

[3752] The recluse Gotama is black.

[3753] Black, dark (something like deep brown). 皮膚黝黑。

[3754] The recluse Gotama is not black, he is brown.

[3755] Magura: adj. Golden. / + cchavi: Of golden colour; golden-skinned.

[3756] The recluse Gotama is neither black nor brown, he is golden-skinned.

[3757] Chavi: f. The skin, tegument. / + vaṇṇa: The colour of the skin, the complexion; bright colour. 明亮。

[3758] pp. Injured, spoilt, destroyed; deteriorated. 惡化。

[3759] There is none beyond this. 不可能比這個更苦行。

[3760] Could there be another path to enlightenment? 會不會還有其他開悟的道路嗎?

[3761] pre. To know by experience, to know fully or thoroughly, to recognize, know of, to be conscious or aware of; I recall.

我回憶。

[3762] Doing, acting, working; was occupied. 使忙碌。

[3763] Jambu: f. The rose-apple tree. / + cchāyā: f. Shade, shadow. 樹蔭下。

[3764] Could that be the path to enlightenment?

[3765] That is the path to enlightenment?

[3766] Why am I afraid of that pleasure that has nothing to do with sensual pleasures and unwholesome states?

我爲什麽害怕快樂呢?這快樂是離開欲望和不善法。

[3767] I am not afraid of that pleasure since it has nothing to do with sensual pleasures and unwholesome states.

[3768] Su + kara: Feasible, easy. / + na: Not easy.

[3769] adj. Gross, coarse, material, ample; solid food. 硬的,固體的。

[3770] Odana: m./ nt. Boiled (milk-rice), gruel. 稀粥。/ + kummāsa: Boiled rice. 煮過的飯。

[3771] pp. (re) presented, offered, at one’s disposal, imminent, ready, present; waiting upon.

[3772] pp. Gone away to, fallen back to; reverted. 回到或退步。

[3773] Aneka + sata: Many hundreds.

[3774] indecl, ger. Beginning with, taking (into consideration), referring to, concerning, with refence to, about; especially.

就像特別針對我。

[3775] Viññāpana: adj. Instructing, informing. 教授。/ + attha: To give them knowledge.

[3776] nt. 7. End, finish, conclusion. 結束。

[3777] adj. Preceding, former, earlier, before.

[3778] Samādhi + nimitta: Same sign of concentration. 定相。

[3779] pre. To settle, to establish; steady. 使穩定。

[3780] caus, pre. To make quiet, to calm; to cause to halt. 使安靜。

[3781] indecl. Even, just; a pleonastic particle. 質詞。

[3782] Nicca: adj. Constant, continuous, permanent. / + kappa: adj, adv. For a long time. 不變地禪相。

[3783] Okappanā: f. 7. Fixing one’s mind (on), settling in, putting (trust) in, confidence. / = This can be believed. 信任。

[3784] nt. Sleep. / Sleeping during the day. 白天睡覺。

[3785] Sammoha: Bewilderment, infatuation, delusion. 迷惑。/+ vihāra: Abiding in delusion. 生活迷惑。

[3786] Infatuated, bewildered; delude. 迷惑。

[3787] adj. Fearful, unhappy; trouble. 嚇人的。

[3788] ger. Put on to, hitting, striking; attack. 襲擊。

[3789] adv. Again and again.

[3790] pp. Offered, presented; bringing up (for trial), charging. 提議。

[3791] Vacana: nt. + patha: Way of saying, speech.

[3792] ppr. To behave towards, to converse with, to address; discourteous courses of speech. 失禮的話。

[3793] ppp, pre. To cleanse, purify; brightens. 使明亮。

[3794] pre. To become bright; to be reconciled or pleased, to be satisfied or happy.

[3795] Samāraddha: pp. To begin, undertake; debate. 辯論。

[3796] aor. To go about or evade (a question), to obscure a matter of discussion. 躲避。/ +

aññena añña: To be saved by another in another way, or to from one (thing) to another.

[3797] + bahiddhā: Carry outside.

[3798] aor. To take away, remove; led. 誘使。

[3799] Pātur + karoti: aor. To make appear; showed. (Phāsu Vihāra in B. M. 26 January 2005.)

[3800] Deva: A god, a divine. / + inda: Lord, chief, king. / = Ruler of gods. 統治者。

[3801] pp. In short, concisely; brief. 簡報或概要。

[3802] Accanta: adj. Final, absolute, complete. 最後的。/ +

niṭṭhā: f. End, conclusion; perfection, height, summit; object, aim. 盡頭。

[3803] nt. End; perfection, ideal; the ultimate goal. 最後的目標。

[3804] Best, excellent. 最好的。

[3805] adv. Not enough, insufficient; nothing. 不足的,無能力的。

[3806] adj. Liking, loving, being given or inclined to; worth adhering. 黏附或緊黏。

[3807] pre. To know by experience, to know fully or thoroughly, to recognize, know of, to be conscious or aware of. 直接地知道。

[3808] pre. To know accurately or for certain, to comprehend, to recognize, find out.

[3809] A + nicca: adj. Unstable, impermanent, inconstant. 易變的。/ + anupassin: adj. Viewing, observing, realizing. / =  Contemplating impermanence. 思忖無常。

[3810] Virāga: Absence of raga, dispassionateness; indifference towards disgust, absence of desire, destruction of passions; waning, fading away, cleansing, purifying; emancipation. 消退。

[3811] Giving up, forsaking; rejection, renunciation; relinquishment. 作罷。

[3812] pre. To take hold of, to grasp, cling to, show attachment (to the world). / + na: He does not cling.

[3813] pre. To be excited, to be tormented, to show a longing after, to be worried. / + na: He is not agitated. 不激動或焦慮。

[3814] adv. Separately, individually, singly, by himself, in his own heart; he personally attains. 親自地。

[3815] pre. To die without being reborn, to reach complete extinction of existence.

[3816] Abhisameti: ger. To come by, to attain, to realize, grasp, understand; penetrate. 看透或瞭解後。

[3817] Eka + puṇḍarīka: nt. The white single lotus.

[3818] nt. A park, pleasure grove, a (royal) garden.

[3819] With the five kinds of heavenly music. 用五種天上的音樂。

[3820] Turiya: nt. Musical instruments in general. / + sata: num. Hundred. / = A hundredfold music. 整百倍的音樂。

[3821] pp. Made over, consigned; furnished. 給房間配置。

[3822] adj. Possessed of, provided with; endowed. 資助。

[3823] caus, pre. To amuse oneself, gratify one’s senses, to have recreation, find pleasure. 使消遣。

[3824] caus, ger. To make turn back, to send back, ward off, chase away; dismissed. 關閉。

[3825] indecl. Greeting of welcome; hail!

[3826] adv. At last; it is long.

[3827] Pariyāya + karoti: aor. Make occasion; for come; you found an opportunity. 你給與機會。

[3828] Idha: indecl. Here, in this place, in this connection, now. / + amana: nt. Oncoming, arrival, approach. 來臨。

[3829] adj. Low, inferior, humble.

[3830] f. Speech, sermon, discourse, lecture; statement. 陳述。

[3831] adj. Sharing in, partaking of, endowed with; getting, receiving. 分享。

[3832] nt. Hearing.

[3833] Su + ssuta: pp. Well heard.

[3834] Su + ggahita: adj. Easy to get; well learned.

[3835] Su + manasi + karoti: pp. To fix the mind intently, to bear in mind, take to heart, ponder, think upon, consider, recognize; well attended to. 照料。

[3836] Su + padhārita: Born in mind; considered, understood; well remembered.

[3837] adv. Quickly. / + na: A sudden. 突然的或不會很快的忘記。

[3838] + sagāma: A fight, battle. / = That war broke out between the gods. 天人和阿修羅打扙。

[3839] Set up; heaped, massed, in full swing (of a battle), crowded. 頂端。

[3840] aor. To conquer, master, triumph over; won. 勝利。

[3841] aor. Defeat. 失敗。

[3842] ger. To overpower, to conquer.

[3843] ger. To turn back again; returned from.

[3844] aor. To build, construct.

[3845] A pinnacle, turret, gate. / = A hundred towers. 一百個高塔。

[3846] Kūṭa: m./ nt. + āgāra: A building with a peaked roof or pinnacles, possibly gabled; or with an upper storey. / =

Has seven hundred upper chambers. 每一座塔有七層高。

[3847] f. A celestial nymph. / = Has seven nymphs. 每一層有七個天女。

[3848] f. A maid-servant, handmaiden, nurse. / = Has seven maids. 每一個天女有七個女傭人。

[3849] ger. To put in front, to revere, follow, honour; precedence. 優先。

[3850] ppr. Embarrassed. 使不好意思。

[3851] ppr. To blush, to be shy. 羞愧。

[3852] adj. Each into their own.

[3853] nt. An inner room.

[3854] f. A daughter-in-law.

[3855] Father-in-law.

[3856] caus, pre. To follow (along) after, to go after; walk all over.

[3857] caus, pre. To think over (to make one’s mind wander over), to meditate, ponder. 衡量。

[3858] pre. To shine, to be splendid, look beautiful; credit. 榮譽。

[3859] adv. Much too.

[3860] pp. Slothful, indolent, indifferent, careless, negligent. 怠慢的。

[3861] caus, opt. To be agitated or moved, to be stirred; I stirred up. 喚醒或激起。

[3862] aor. To prepare, do, perform, work, get up. 履行。

[3863] Pāda + aguṭṭha: A toe; with his toe. 用腳趾。

[3864] caus, aor. To tremble, shake.

[3865] caus, aor. To shake; quake. 搖動。

[3866] caus, pre. To shake violently; tremble. 搖晃。

[3867] Acchariya + abbhuta + citta: With their hearts full of wonder and surprise; filled with wonder and amazement.

充滿著驚奇和驚呀。

[3868] pp. Agitated, moved by fear or awe, excited, stirred. 喚醒。

[3869] Loma + haṭṭha: Having the hair standing on end, horrified, thunderstruck, astounded; a sense of urgency with his hair standing on end. 毛發堅立。

[3870] Was that your teacher, the Blessed One?

[3871] indecl. 是否。

[3872] Kevaṭṭa: Fisherman. / = Son of a fisherman.

[3873] pre. To run through, to transmigrate. 轉生。

[3874] pre. To go through one life after the other, to transmigrate; the round of rebirths. 輪回。

[3875] An + añña: Not another, alone, by oneself, oneself only. 除了這個識在輪迴沒有其他東西。

[3876] Viveceti: caus, imper. To cause separation, to separate, to keep back, dissuade; desiring to detach. 從拆卸的欲望。

[3877] pre. To cross-question; press. 迫使它接受。

[3878] pre. To ask for reasons, to question closely. 詢問。

[3879] pre. To converse or study together.

[3880] aor. + ma: Do not say so.

[3881] imper. To accuse, slander, calumniate. / + ma: Do not misrepresent. 不要誤傳。

[3882] Evolved by reason of the lay of causation; to be dependently arisen. 憑什麽狀況而升起或緣起。

[3883] adv. Since without. 除了這個緣起以外。

[3884] Origination, birth, production. 沒有一個起源。

[3885] adv. Obstinately, perseveringly. 固執地。

[3886] Parāmasati: ger. Touching, seizing, taking hold of. 關於或仍舊。

[3887] Abhinivisati: ger. To cling to, adhere to, be attached to. 堅持。

[3888] pre. To decide, govern over (a kingdom), give justice, administrate; to insist upon. 堅決主張。

[3889] aor. + na: Unable.

[3890] What is that consciousness, Sāti?

[3891] adj. Speaking.

[3892] Vedeti: To know, to feel, to experience.

[3893] adv. Here and there.

[3894] pre.3p. sg. Experiences. 經驗。

[3895] Wrong grasp. 錯誤的理解。

[3896] pre. To destroy, to injure. 傷害。

[3897] pre. To bring forth, give birth to, beget, produce; stored up. 儲存。

[3898] Usmā: f. Heat. / + kata: Kindled even a spark. 激發起來或加熱。

[3899] fut. You will be well known or recognition. 你這樣的認知。

[3900] f. Enumeration, calculation, estimating; reckon. 稱爲或總計。/ +

gacchati: To be styled, called or defined; to be put into words.

[3901] pre. To burn, to shine. 燃燒。

[3902] nt. A stick used as fuel, chips, firewood; on log. 木料。

[3903] f. A potsherd; a splinter. 陶器的破片。

[3904] m./ nt. On cow-dung.牛糞。

[3905] nt. Husk of grain, chaff; on chaff. 穀殼。

[3906] Rubbish. 垃圾。

[3907] Bhūta: pp. Grown, become, born, produced; nature as the result of becoming. / = This has come to be. 形成或原料。

[3908] pre. Do you see.

[3909] Its origination occurs with that as nutriment? 這個原料的起源。

[3910] Has this come to be or not?

[3911] f. 5. Doubt, uncertainty; uncertain. 不安的。

[3912] f. Doubt, perplexity, uncertainty (one of the nīvaraas) . 懷疑。

[3913] f. Surety, reliance, trust. / Are you free from doubt here.

[3914] Seen well.

[3915] imper. To cling to, stick to, adhere to (in both senses, good or bad); to covet; if you adhere to it. 垂涎,黏附。

[3916] imper. To adorn oneself with, to fondle, treasure, take pride in; cherish it. 愛撫,抱有。

[3917] imper. To desire (like money), to wish for, strive after; treasure it. 珍愛。

[3918] imper. To be attached to, to be fond of, to cherish, tend, foster, love; treat it as a possession. 把看作擁有。

[3919] Nittharaa: nt. Getting across, ferrying over, traversing, over-coming. / =

Being for the purpose of crossing over. 爲了橫渡的目的。

[3920] Gahaa: nt. Seizure, grasp, hold, acquisition. / + atthāya: In order to get. / +

na: Not for the purpose of grasping. 而不是抓住不放。

[3921] f. State (as opposed to becoming), stability, steadfastness; duration, continuance, immobility; for the maintenance. 維持。

[3922] Sambhava: Origin, birth, production. / + esin: Seeking birth. / = Those about to come to be. 即將誕生。

[3923] Taking up; compassion, love for, kindness, assistance, help, favour, benefit; for the support.

[3924] adj. Eatable, material food; physical food. 物質的食物。/ + āhāra: Food; made into a ball.

[3925] adj. Gross, coarse, material, ample. 粗略的。

[3926] adj. Subtle, minute. 纖細的。

[3927] adj. To be felt. 觸碰。

[3928] Mano + sañcetana: Nutriment of representative cogitation; mental volition. 心的認事。

[3929] What as their source, what as their origin, from what are they born and produced? 什麽是食物的根源?

[3930] adv. Or not.

[3931] How do you take it in this case?

[3932] Thus we take it in this case.

[3933] pre. So you say thus.

[3934] pre. I also say thus.

[3935] When this exists.

[3936] That comes to be.

[3937] With the arising of this. 形成或出現。

[3938] That arises.

[3939] adj. The past.

[3940] opt. To run back to; would you run back.

[3941] Were we in the past?

[3942] Were we not in the past?

[3943] What were we in the past?

[3944] How were we in the past?

[3945] Having been what?

[3946] What did we become in the past?

[3947] adj. Future state, consequence.

[3948] Paccuppanna: pp. What has arisen (just now), existing, present. / + addhāna: nt. Time.

[3949] Katha + kathin: Having doubts, unsettled, uncertain; perplexed. 使混亂的。

[3950] Am I? Am I not? What am I? How am I? Where has this being come from? Where will it go?

[3951] The Teacher is respected by us. We speak as we do out of respect for the teacher? 因爲尊敬老師你才這麽說。

[3952] The Recluse says this, and so do [other] recluse, but we do not speak thus?

[3953] Would you acknowledge another teacher? 承認或尋找。

[3954] Vata: m./ nt. A religious duty, observance, rite, practice, custom. / + kotūhala: nt. Excitement, tumult, festival, fair. / + magala: He visits the fair or show of. / = The observances and auspicious. 儀式和幸運的。

[3955] 5. Substance, essence, choicest part; tumultuous debates. 本質或精華。

[3956] Would you return to the observances, tumultuous debates, and auspicious signs of ordinary recluses and Brahmins, taking

them as the core [of the holy life]?

[3957] pp. Brought to conclusion, brought to end (of life). 結論。

[3958] Union, coincidence; assemblage, assembly, congregation; union of the humours of the body; collocation. 結合。

[3959] Gabbha: The swelling of the (pregnant) womb, the womb. 子宮。 / + avakkanti: Conception. / =

The conception of an embryo in a womb takes place through. 進入子宮的新生命或胚胎或懷孕。

[3960] f. A menstruating woman. 有月經。/ + na: But it is not the mother’s season. 不是懷孕的季節。

[3961] m. A being ready to take a new existence. 新生命

[3962] f. A cavity; the belly or the womb; her womb. 子宮。

[3963] pre. To take of, to attend to, shelter, protect, keep up, preserve, look after.

[3964] Mahant: adj. + ta: Great, extensive, big; as a heavy burden. 加重。

[3965] With much anxiety. 緊張或焦慮。??

[3966] Garu: adj. Heavy. / + bhāra: Anything to carry, a load. / = A heavy load, carrying a heavy load. 擔子。

[3967] pre. To bring forth, to bear, to give birth to. 分娩。

[3968] nt. With own blood.

[3969] pre. To nourish, support, look after, bring up, take care of, feed, keep. 養育。

[3970] Mātur + thañña: nt. Mother’s milk; the mother’s breast-milk. 母奶。

[3971] Vuḍḍhi & vuddhi: f. Increase, growth, furtherance, prosperity. / + anvāya: ger. Undergoing, experiencing, attaining. /

= Growing up.

[3972] Paripāka: Ripeness, maturity, development, perfection. / = His faculties mature. 發育了。

[3973] m. A young boy, a youngster.

[3974] nt. A plaything, toy; toy ploughs. 玩遊戲。/ Kīḷati: pre. To play, sport, enjoy or amuse oneself.

[3975] nt. A sort of toy. 幾種玩具。

[3976] f. A small stick, a piece of a branch, a twig. 細枝。

[3977] m. Tumbling, turning somersaults, an acrobatic feat; toy windmills. 番斤斗。

[3978] m./ nt. A toy windmill, made of palm-leaves. 玩具風車。

[3979] Patta + āḷhalka: A toy measure made of palm-leaves. 拍打玩具。

[3980] nt. A little carriage, a toy cart. 四輪馬車。

[3981] nt. A small bow. 弓。

[3982] pp. Endowed with, affected with, possessed of; provided. 任命。

[3983] Samagin + bhūta: Possessed of, provided with. 天生具有。

[3984] pre. To cover, encompass, surround; to serve, attend upon. 圍繞。

[3985] Piya: adj. Pleasant, agreeable, liked. / + rūpa: Pleasant form, an enticing object of sight. / + Ap: Unpleasant.

[3986] pre. To be pleased with, to be attached; he lusts after. 貪求或喜愛。

[3987] pre. To go wrong, to fail, disagree; to be troubled; to do harm, to injure; he dislikes.

[3988] An + upaṭṭhita: pp. Furnished provided, served, got ready, hohoured with. / =

With mindfulness of the body unestablished. 未建立的身念處。

[3989] Paritta: adj. Small, little, inferior, insignificant, limited, of no account, trifling. / =

With a limited mind. 狹窄的心;有限制的心。

[3990] A + parisesa: adj. Without remainder, complete, entire. 沒剩下的。

[3991] Anurodha + vorodha: In favouring and opposing. 偏愛和反抗;喜歡和不喜歡。

[3992] pp. Having attained, got to, entered, reached; engaged. 獲得或從事。

[3993] pre. To rejoice at, find pleasure in, approve of, be pleased or delighted with. 樂趣。

[3994] pre. To speak (kindly)to, to welcome, salute, greet.

[3995] ger. Being tied to, hanging on, attached to; holding to it.

[3996] f. Joy, enjoyment, pleasure, delight in.

[3997] + tahā + jāla: The snareof. 圈套。/ + saghāṭa: Binding together; junction, union; collection, aggregate. / + paimukka: adj. Fastened on, tied to, wound round, clothed in. / = Is caught up in a vast net of craving, in the trammel of craving.

[3998] pre. To recognize, perceive, know, to be aware of; to call, name, nickname. 稱爲。

[3999] What are you?

[4000] pre. To acknowledge, agree to, approve, promise, consent. / You claim. 你們聲稱。

[4001] Samaññā: f. Designation, name. 指出。

[4002] adj. Acknowledged; making belief; claim to be. 聲稱。

[4003] Samādiyati: ger. Having taken up; having taken upon himself, conforming to.

[4004] Vatti: fut. 1p. To speak, say, call. / We will undertake. 試圖或承擔。

[4005] pp. Grown, become; born, produced; genuine. 名副其實的。

[4006] pre. To enjoy, to use, to enjoy the use of; we use.

[4007] Maha + pphala: Much fruit; great fruit.

[4008] Mahā + ānisasa: Deserving great praise; great benefit. 大利益。

[4009] A + vañjha: adj. Barren, sterile. 荒蕪的。/ = Shall not be in vain. 不炫耀或沒白費。

[4010] adj. Bearing fruit, having its reward. 肥沃的或有果位。

[4011] Sa + udraya & uddaya: Coming forth, result, consequence. 富饒的或有利益。

[4012] Hiri& hirī: f. Sense of shame, bashfulness, shyness. 羞愧。/ + ottapa: Shame & fear of sin. 羞恥和罪惡的恐懼。/

Shrinking back from doing wrong. 畏怯犯錯。

[4013] Ala: indesl. For sure, very much (so), indeed, truly. / + ettāvatā: adv. So far, to that extend, even by this much. /

That much is enough. / Kata: pp. Done, worked, made. / That much has been done. 

[4014] Sāmañña: nt. + attha: The aim of Samaa-ship. / The goal of recluse-ship. 圓滿沙門果。

[4015] Tāva + taka + eva: adv. Just so much; just so long.

[4016] f. Pleasure, joy, enjoyment. 愉快。

[4017] opt. To get into, to meet with; to undergo; to make, produce, exhibit.

[4018] caus, pre. To relate, to tell, announce, speak to, address; I inform you. 告知。

[4019] caus, pre. To make known, declare, announce; I declare to you. 宣佈或聲明。

[4020] Sāmañña + atthika: adj. Desirous of, wanting, seeking for, in need of. / The recluse’s status. 想要沙門利益。

[4021] aor. To decrease, fall away from, lack. / + mā: Do not fall short. 不要丟失沙門利益。

[4022] adj. Clean, clear, pure, perfect.

[4023] + samācāra: Conduct, behaviour. / = Our bodily conduct. 身體的行爲。

[4024] adj. Clear, manifest, open, evident.

[4025] Uncovered, open.

[4026] vat. Having faults, full of defects. / + na: Flawless. 無瑕疵的。

[4027] pp. Restrained, governed, (self-) controlled, guarded. 抑制。

[4028] Na + av + attan + an + ukkasati: fut. To exalt, praise. / + na: We will not laud ourselves. 不讚美自己。

[4029] caus, fut. To treat with contempt, despise, revile, scold. / + na: Not disparage. 不輕視或譭謗。

[4030] Livelihood, mode of living, living, subsistence. / Our livelihood. 生活或生計。

[4031] Mattā: f. Measure, quantity, right measure, moderation. 酌量,權衡。/ + ññū: Knowing the right measure, moderate, temperate (bhojane or bhojanamhi in eating). / Moderate in eating. 在食物上節制或飲食知量。

[4032] f. Keeping awake, wakefulness, vigilance. 不眠或睡眠警悟。

[4033] adv. During one day, for one day, one day long.

[4034] Walking back and forth; the place where one is walking.

[4035] f. Sitting down, opportunity for sitting seat.

[4036] adj. To be obstructed, impossible to obstruct; of obstructive states. 妨礙的法。

[4037] caus, fut. To cleanse, clean, purity.

[4038] Yāma: A watch of the night. / In the first watch of the night. / + pahama: First. / + mijjhima: Middle. / + pacchima: Last.

[4039] adj. Right.

[4040] m./ nt. . Side, flank.

[4041] Sīha: A lion. / + seyyā: Lying like a lion, on the right side. / The lion’s pose. 獅子姿勢。

[4042] fut. We lie down on, to make one’s bed.

[4043] Acchādeti: ger. To cover, to clothe, to put on; overlapping. 疊起。

[4044] Uṭṭhāna: nt. Rising, rise, getting up, standing. / + sañña: Rising mind. 提起想。

[4045] Paccuṭṭhāti: ger. To rise, reappear, to rise from one’s seat as a token of respect; after rising.

[4046] in. Full awareness. 正念和正知。

[4047] pre. To associate with, keep companionship with, follow, resorts to. 經常去獨處。

[4048] nt. A loan; debt. 貸款。

[4049] Work, business, occupation, profession.

[4050] opt. To undertake, engage in, begin. 從事。

[4051] opt. To succeed, prosper, take effect. 成功。

[4052] adj. Old, ancient, former. / = All the money of the old loan. 以往貸款的。

[4053] Vyanti + karoti: opt. To abolish, remove, get rid of, destroy; repay. 償還。

[4054] Uttari & uttari: adv. To do more than anything, to do best, to esteem especially; enough extra.

[4055] pp. Left, remaining, over; remain. 剩下。

[4056] Dāra & dārā: f. A young woman; married woman, wife. / + bharaa: nt. bearing, supporting, maintenance. / =

To maintain a wife. 扶養妻子。

[4057] nt. Mental ease, happiness, joy. 歡樂。

[4058] adj. Affected with illness, a sick person; afflicted. 病苦。

[4059] Bāḷha: adj. Strong. / + gilāna: Very ill, grievously sick; gravely ill. 嚴重的病。

[4060] Na + chādeti: caus, opt. To be pleased with, to delight in, to approve of. / + na: Not appreciate the meal.

[4061] Bala: nt. Strength, power, force. / + matta: By measure. 狀態。/ + na: No have strength. 沒力量。

[4062] 5. Affliction, illness, disease. / From The affliction. 從苦惱。

[4063] opt. Would recover. 恢復。

[4064] Bandhana: nt. Binding, bond, fetter. / + āgāra: Fetter-house, prison. / = In a prison house. 監獄。

[4065] pp. Bound, in bondage; imprisoned. 監禁。

[4066] f. Safely, prosperously.

[4067] Safely; secure. 無憂慮。

[4068] Loss, want, expense. / na: Not loss.

[4069] adj. Slave. 奴隸。

[4070] An + attan + adhīna: Independent. / = Not self-dependent. 不屬於自己。

[4071] Para + adhīna: Dependent on others; but dependent on others.

[4072] Unable to go where he wants.

[4073] m./ nt. A freed slave, freeman.

[4074] adj. Wealthy, rich.

[4075] adj. Wealty; property.

[4076] Kantāra: adj. Difficult to pass. / + addhāna: A road in the wilderness, a dangerous path. / =

A road across a desert. 沙漠的路程或危險的路程。

[4077] opt. To enter upon (a path), to go along, follow out (a way or plan), to go by.

[4078] Dub + bala: Weakness. / + karaa: Making weak. 使智慧變弱。

[4079] caus, pre. To make overflow, to make full, full, pervade; drench. 使濕透。

[4080] caus, pre. To make flow round, to make overflow, to fill; steep. 使浸泡。

[4081] caus, pre. To Fulfil. 使充滿。

[4082] pre. To pervade. 使普及。

[4083] Ap + phua: Pervaded, permeated, thrilled. / = Un-pervaded. 沒未普及。

[4084] A barber, bath attendant; a bath man.

[4085] Kasa + thāla: Metal dish, as distinguished from earthenware; in a metal basin. 金屬的臉盆。

[4086] Nahāniya: adj. + cuṇṇa: Bath powder. 浴缸的粉末。

[4087] ger. To strew over, scatter, sprinkle, disperse, fill, heaped. 堆積。

[4088] adv. Sprinkled all round. 灑或噴霧。

[4089] opt. To mix, knead. 捏制。

[4090] adv. At night.

[4091] + piṇḍi: The ball bath.

[4092] Sa + sineha & sneha: Viscous liquid, unctuous moisture, sap. 黏有液體。/ + gata: Anything moist or oily. 弄濕。

[4093] + pareta: pp. Gone on to, affected with, overcome by. / = Soaks. 使濕透。

[4094] Santara + bāhira: Within & without; inside and out.

[4095] Pervaded, permeated, thrilled. 擴散。

[4096] Fat; Oil. 油脂。

[4097] adj. Trickling, oozing, dripping. / + na: Does not ooze. 不會洩漏。(水泡)

[4098] Udaka + rahada: A lake of waters.

[4099] Ubbhida + odaka: Whose waters well up or spring water; well up from below. 井水或泉水。

[4100] âya: Coming in, entrance. / + mukha: Entrance, inflow, going in. / + na: No inflow. 不斷地流入。

[4101] The sky; rain.

[4102] Sammā + dhārā: A heavy shower. 陣雨。

[4103] opt. To give, give over to, offer up, present, supply. / + na: Would not be replenished. 不斷地灌滿。

[4104] Vāri: nt. Water. / + dhārā: f. Torrent, stream, flow, shower. 奔流的水。

[4105] ger. To burst upwards, to spring up out of the groun, to well up; to sprout; welling up. 湧現。(湖裏的水)

[4106] adj. Free from (feelings of) enjoyment; divested of rapture. 使喜的剝奪或放棄了喜。

[4107] f. A lotus-pond.

[4108] A lotus pond of lotuses; red lotuses.

[4109] f. A pool or pond of white lotuses; white lotuses.

[4110] Appa + ekacca: adj. One, certain, definite; some lotuses.

[4111] pp. Grown up, brought up; grow in the water.

[4112] Udaka + an + uggata: Come out, risen; high, lofty, exalted. 沒有長出水面。

[4113] Anto + nimugga: Altogether immersed. / + posin: adj. Thriving (on), nourished by. / Immersed in the water. 浸入水中。

[4114] nt. Top, point. (泡在水裏增長)

[4115] adj. Clean, white. / + vattha: A white dress. 

[4116] ger. To cover, dress, hide, veil. 掩護。 (一塊白布)

[4117] Pabbata: A mountain (-range), hill, rock. / + sakhepa: Top of a mountain. 在山上的隱蔽處或山群。

[4118] Udaka + rahada: A lake of waters.

[4119] adj. Clear, transparent.

[4120] adj. (quite) purified, clear; happy, bright, pure, sinless; limpid. 清澄的。

[4121] adj. Un-disturbed, unstained, clean, pure. 平靜的或未受污染的。

[4122] Sippī: f. A pearl oyster. 珍珠形的蠔。/ + sambuka: A Shell. 貝殼。

[4123] Sakkharā: f. Gravel, grit. 砂礫。/ + kahala: Gravel, pebble, potsherd. 小卵石。

[4124] Maccha: Fish. / + gumba: A troop, a heap, cluster, swarm. 成群的魚。

[4125] ppr. To move about; to live and move, to behave, to be; swimming.

[4126] ppr. To stop, stay, abide; to last, endure, be at rest; resting. 靜止的。

[4127] One who has bathed, a Brahmin who has finished the studies.

[4128] One who has attained to knowledge.

[4129] Well versed in sacred learning, a learned man; a holy scholar. 聖潔的學者。

[4130] Saitāvin: One who ha quieted himself, calm; he has quieted down. 平靜下來。

[4131] adj. Fearful, unhappy; troublesome. 煩惱。

[4132] Brāhmaa: nt. State of a true Brahman, holiness supreme; he has expelled. 驅逐。

[4133] pp. Known, found (out); he has know.

[4134] adj. Flown out or away, vanished, disappeared; ebb. 退潮或流掉。

[4135] adj. Keeping away from, removed, far. 遠離。

[4136] pre. To recognize, perceive, know, to be aware of; to call, name, nickname. 稱爲。

[4137] What are you?

[4138] pre. To acknowledge, agree to, approve, promise, consent. / You claim. 你們聲稱。

[4139] Samaññā: f. Designation, name. 指出。

[4140] adj. Acknowledged; making belief; claim to be. 聲稱。

[4141] Samaa: A wanderer, recluse, religieux. / + sāmīcī & sāmīci: f. Right, proper course. / + paipadā: Correct in life. / =

The way proper to the recluse. 循規蹈矩的或實行正確的沙門法。

[4142] fut. To take a line of action, to follow a method, to be intent on, to regulate one’s life.

[4143] pp. Grown, become; born, produced; genuine. 名副其實的。

[4144] pre. To enjoy, to use, to enjoy the use of; we use.

[4145] Maha + pphala: Much fruit; great fruit.

[4146] Mahā + ānisasa: Deserving great praise; great benefit. 大利益。

[4147] A + vañjha: adj. Barren, sterile. 荒蕪的。/ = Shall not be in vain. 不炫耀或沒白費。

[4148] adj. Bearing fruit, having its reward. 肥沃的或有果位。

[4149] Sa + udraya & uddaya: Coming forth, result, consequence. 富饒的或有利益。

[4150] Ill-will, grudge, enmity; revenge. 仇恨。

[4151] Hypocrisy; contempt. 輕視。

[4152] Unmercifulness, malice, spite; domineering attitude. 擅權的。

[4153] f. Jealousy, anger, anvy, ill-will. 妒忌。

[4154] & macchera: nt. Avarice, stinginess, envy. 貪婪。

[4155] nt. Craft, treachery; fraud. 欺騙。

[4156] f. Deceptive appearance, fraud, deceit, hypocrisy. 欺詐。

[4157] + mala: nt. Anything impure, stain, dirt. / These stains for the recluse. 汙跡。

[4158] + dosa: Corruption, blemish, fault, bad condition, defect. / = These faults for the recluse. 缺陷。

[4159] + kasaa: m. Fault, vice, defect. / = These dregs for the recluse. 渣滓。

[4160] âvudha: nt. An instrument to fight with, a weapon, stick. 武器。

[4161] adj. Bearing, holding, having.

[4162] Pīta: adj. Yellow, golden-coloured. / + nisita: adj. Sharp. 磨得發亮。

[4163] f. One of the three robes of a Buddhist. 被布圍住。

[4164] (quite) covered; encased. 圍繞。

[4165] adj. Wrapped up, enveloped. 包住。

[4166] adj. Wearing a saghāṭī; patchwork-cloak. 糞掃衣。

[4167] + dhāraa: nt. Wearing. / + matta: adj. By measure. / = Wearer through. 穿著糞掃衣的人。

[4168] nt. The aim of Samaa-ship; the goal of recluse-ship. 圓滿沙門果。

[4169] adj. One who is not clothed; a nakedness. 裸體。

[4170] Rajo & raja: nt. + jallika: Living in dirty mud, designation of a class of ascetics. / = Dust and dirt. 灰塵和汙物。

[4171] Udaka + orohaka: Descending into water, bathing; washing in water.

[4172] Rukkha + mūlika: One who lives at the foot of a tree, an open air recluse. / = Dwelling at the root of a tree.

[4173] adj. Belonging to the open air, one who lives in the open, the practice of certain ascetics; dwelling in the open air.

[4174] adj. Standing erect or upright; continuous standing.

[4175] Pariyāya: Going round. / + bhattika: adj. Being in constant supply of food, being a regular attendant (servant) or adviser. / = Taking of food at stated intervals.

[4176] Manta + ajjhāyaka: One who studies the Mantras or Holy Scriptures (of the Brahmins). / =

Recitation of incantations. 背誦咒語。

[4177] Braid of hair, or who has his hair matted, an ascetic; a matted-hair. 纏結頭髮。

[4178] opt. Was abandoned. 放棄。

[4179] caus, opt. To take with oneself, to take upon oneself, to undertake. 接受或繼承。

[4180] Bhadda & bhadra: adj. Auspicious, lucky, high, lofty, august, of good omen, reverend (in address to people of esteem), good, happy, fortunate. / + mukha: My noble & friend. / = My dear.

[4181] nt. Delight, joy, happiness; gladness. 高興。

[4182] f. Emotion of joy, delight, zest, exuberance; rapture. 喜。

[4183] pre. To calm down, to be quiet. / = The body is tranquil. 平靜的。

[4184] f. A lotus-pond, an artificial pool or small lake for water-plants.

[4185] adj. Clear, transparent. / + odikā: f. Having clear water, with clear water (of lotus ponds).

[4186] Sāta: adj. Pleasant, agreeable. / + odika: With pleasant water. / Sīta: adj. Cold, cool.

[4187] adj. White, transparent.

[4188] Su + patittha: adj. With beautiful banks.

[4189] adj. Delightful, pleasing, charming, pleasant, beautiful.

[4190] Ghamma: Heat; hot season, summer. / + abhitatta: Overpowered by heat. 燒焦。/ + pareta: pp. Gone on to, affected with, overcome by. 筋疲力盡。

[4191] Kilanta: pp. Tired, exhausted, weary. / Tasito: pp. Dried up, parched, thirsty. 使焦慮。/ Pipāsita: adj. Thirsty.

[4192] ger. To come to or towards, approach, go back, arrive.

[4193] ger. To remove, put away, give up; would quench. 解渴。

[4194] + pariḷāha: Buring, fever; fever of passion, consumption, distress, pain; hot-weather fever. 使狂熱。

[4195] Allaying, relief, suppression, mastery, cessation, calmness; internal peace. 平靜。

[4196] Tad: adv. Eventually. 最後,終於。/ + vasati: aor. To live, dwell, stay, abode; arrived. 到達。

[4197] aor. Heard. 聽到了。

[4198] indecl. Indeed, surely, truly. 的確,真正地。

[4199] adj. Beautiful, charming; auspicious, helpful, morally, good. 好的。

[4200] Kitti & kittī: f. Fame, renown, glory, honor. / + sadda: The sound of fame, praise, renown. 名聲,名譽,聲望。

[4201] pp. Having approached, gone to meet, ascended, report. 即將達到,集合,登高,上升,傳說。

[4202] caus, pre. To make known, to declare, communicate, relate. 宣佈,聲明,表示。

[4203] With the meaning, in spirit; with the right meaning. 用正確的譯釋。(有文)

[4204] Sa + vyañjana: nt. Letter (of a word) as opposed to attha (meaning: sense, spirit); phrasing. 說法,措辭。(有義)

[4205] Kevala: adj. + paripuṇṇa: Fulfilled in its entirety. 全部的,完全的,全體,十足的。

[4206] caus, pre. To show up, illustrate, explain, make known, give information about. 說明,揭露。

[4207] Tathā: adv. So, this, in this way, likewise. / + rūpa: Such a, like this or that. 這樣的人,上述的事物。

[4208] nt. Seeing, looking; sight of, appearance. 視覺,看見。

[4209] adv. Then. 然後,接著。

[4210] Appa: adj. Small, little, insignificant. / + ekacca: adj. One, certain, definite. / = Some paid. 一些人。

[4211] interr. What. 什麽?

[4212] Cause, reason, condition. 原因,目標。

[4213] Reason, cause, ground, motive, means, condition. 情況,條件。

[4214] A transient state of loss and woe after death; in states of deprivation. 在剝奪的狀態。

[4215] Du + ggata: pp. In an unhappy destination. 在不愉快的情況。

[4216] Ruin, destruction; a place of suffering, state of punishment. 在惡報上。

[4217] Purgatory, hell, a place of punishment & torture. 甚至在地獄裏。

[4218] f. Happiness, bliss, a happy fate; in a happy destination. 在愉快的情況。

[4219] Heaven, the next world, popularly conceived as a place of happiness and long life.

[4220] A + dhamma: m./ nt. + carayā: Evil way of living; unrighteous conduct. 邪惡的生活,不正直的行爲。

[4221] Visama: adj. Uneven, unequal, disharmonious, contrary; (morally) discrepant, lawless, wrong./ 

不平坦的,不規則的。/ = Misconduct, vice. 行爲不端,惡行。(不依法而生活的人)

[4222] Cariya & cariyā: nt./ f. Conduct, behavior, state of, life of./ = A good walk of like, proper conduct, chastity; walking

in righteousness, righteous living, observance of the Dhamma. 嚴謹的生活,虔誠的行爲。(依法而生活的人)

[4223] f. Living in spiritual calm, quietism; living tranquilly. 寧靜的生活。

[4224] Ti: num. Three. / + vidha: adv. Of a kind, consisting of, -fold. / = Three kinds. 三種。

[4225] In the body. 在身體當中。

[4226] Catur + vidha: adv. Four folds. 四種。

[4227] f. Verbal. 言辭上的。

[4228] as. Mental. 心理的。

[4229] interr. How? 如何,怎樣?

[4230] indecl. Here. 這。

[4231] adj. One, certain, definite. 某人。

[4232] Pāṇa: Living being, life, creature. 活著的衆生(有生命的)。/ + atipātin: adj. One who attacks or destroys. / = Destruction of life, slaying, killing, murder. 被殺害生命的毀滅。

[4233] Huntsman, sportsman; murderous. 獵人,殺人。

[4234] Lohita: nt. Blood. / + pāṇi: The hand. 手。/ = Bloody-handed. 手沾滿血的人。(屠夫)

[4235] Hata: pp. Struck, killed. / + pahata: pp. 7. Killed, overcome. 殺死,打擊,傷害。/ =

Killing and striking. 殺害和打擊或親手殺。

[4236] adj. Settled, established (in); confirmed, sure; fixed on, bent on, devoted to. 專心致力於(工作)。/ =

In the habit of striking and slaying, given to blows and violence.

在它的習慣是打擊和殺害,專心致力於殺害。(販賣武器或從事殺生職業)

[4237] A + dayā: f. Sympathy, compassion, kindness. / = Non-compassionate. 不慈悲。/ + panna: Showing kindness.

[4238] Pāṇa + bhūta: Living being, life, creature. 在活的衆生當中。/ = Merciless to living beings. 對衆生做出不慈悲。

[4239] Adinna: pp. That which is not given. / + ādāyin: He who takes what is not given, a thief; stealing, thieving.

不給而拿,賊或偷。

[4240] adj. Another, other. 其他,別人。

[4241] + Vitta: pp. Property, wealth, possessions, luxuries. 別人的財産。/ +

upakaraa: Possessions & means; wealth; by way. 佔有和手段,方法。/ = 佔有別人的財産。

[4242] Gāma: A collection of houses, a hamlet; the village. 村莊。/ Arañña: nt. Forest. / +

gata. pp. Gone. 去了。/ = 去到村落;去到森林。

[4243] Theyya: nt. Theft. 賊。/ + sakhāta: adv. By means of theft, stealthily. 被稱爲賊。

[4244] pp. To take up, accept, appropriate, grasp, seize. 拿或取。(對財物)

[4245] m. Desire, desired object, in sensual desires or pleasures. 渴望,渴望的物件,在感官上的欲望或樂趣。

[4246] Micchā: adv. Wrongly; in a wrong way, wrong, false. / + cārin: Wrong behavior. / = Acting or living wrongly, misconduct. 行爲或生活上的錯誤,通姦。/ = Acting wrongly in the matter of the desires, a fornicator or adulterer.

在欲望上錯誤行爲的事情,私通者,姦夫。(邪淫)

[4247] Mātar: f. By their mother. 被她的母親。/ + rakkhita. pp. Protected, guarded, saved. 保護,看守。

[4248] m. By father. 被父親。

[4249] m. By brother. 被兄弟。

[4250] f. By sister. 被姐妹。

[4251] By relative. 被親戚。

[4252] nt. By ancestry, lineage. 被家族。

[4253] m./ nt. By law. 被法。

[4254] adj. Having a husband, married; By husband. 被丈夫。

[4255] f. By class of women; the se of whom renders a person liable to punishment. 被婦女階級。

[4256] adv. Even. (加強語氣)甚至,乃至,連。

[4257] Mālā: f. + gua: Garland-string; garlands, a cluster of garlands. 花環。/ + parikkhitta: pp. Thrown round, overspread, overlaid, enclosed, fenced in, encircling, surrounded. 圍繞。/ = A marriageable woman. 准新娘,訂婚。(載上花環)

[4258] Tathā: adv. So, this, in this way, likewise. / + rūpa: Such a, like this or that. 此種的描述,上述的事物。

[4259] nt. Practice, proceeding, manner of acting, conduct. 舉動。/ +

āpajjati: To mix with, to call on, to have intercourse with. 性交,交媾。 

[4260] Musā: adv. Falsely, wrongly. / + vādin: Speaking falsely, lying. 不真實地的話,(說謊或妄語)。

[4261] Sabhaggata: adj. Gone to the hall of assembly.

[4262] Parisā: f. + gata: Having entered a company or assembly. 進入集會或協會。

[4263] ¥āti + majjhagata: adj. In the midst of one’s relations. 來到親戚前面。

[4264] Pūga: m. Corporation, guild. 團體。/ + majjhagata: Gone into a guild.

[4265] The royal family’s presence. 出現在皇族的面前。

[4266] pp. Led to, brought to, obliged by. 通到:導致:帶來,引導,實施。

[4267] Sakkhi: An eyewitness. 目擊者:見證人。/ + puṭṭha: Asked as a witness. 被問的證人。

[4268] indecl. My dear, friend. 親愛的,朋友。

[4269] Good man. 好人。

[4270] aor. Said. 說了。

[4271] Attan + hetu: For one’s own sake, out of self-consideration. 爲了自己的理由。

[4272] Para + hetu: On account of others, through others. 爲了別人的理由。

[4273] âmisa: nt. + kiñcikkha + hetu: For the sake of some (little) gain. 爲了要獲得某些利潤。

[4274] Sampajāna: adj. Thoughtful, mindful, attentive, deliberate. / + musāvāda: Deliberate lie.

知道而故意說謊,在完全地知道而說謊。

[4275] Pisua: adj. Backbiting, calumnious, malicious. / + vācā: Malicious speech, slander. 懷惡意的話。(兩舌)

[4276] indecl. From here, from now. 從這裏。

[4277] ger. Heard. 聽了。/ = 從這裏聽了。

[4278] adv. In that place, there; elsewhere. 在別處。

[4279] adj. Announced, proclaimed, told, shown; repeats. 重復的說。/ = 就在別處重復的說。

[4280] pron. Those. 對於他們。

[4281] Breaking, rending, breach, disunion, dissension; divides. 使糾紛,使對立,使分裂。

[4282] indecl. Thus, in this way. 因此。

[4283] adj. Being in unity, harmonious. 對於團結一致。

[4284] ar. A breaker, divider. 使破壞。

[4285] pp. Broken, broken up; split, fallen into dissension, not agreeing. 使分離。

[4286] ar. One who gives, or one who sets forth, effects, designs. 慫恿,刺激。/ = 慫恿他們分離。

[4287] Vagga: adj./ nt. Dissociated, separated; incomplete; at difference, dissentious. 分離。/ +

ārāma, rata: Fond of dissociation or causing separation. 使喜愛的脫離關係或使到分離的原因。

[4288] + nandi & nandī: f. Joy, enjoyment, pleasure, delight in. 好事。

[4289] + karaṇī: f. Doing, making, causing, production. 結果,作法。/ = 引起不和或爭吵。

[4290] Pharusa: adj. Harsh, unkind, rough (of speech). / + vācā: Rough speech. 粗糙,刺耳。(惡口)

[4291] adj. Harsh, rough, insolent. 粗糙的。

[4292] adj. Rough, hard, harsh. 冷酷無情。

[4293] + kauka: adj. Sharp, bitter, acid, severe. 苛刻的。/ = Hurtful to others. 造成別人的傷害。

[4294] + Abhisajjanī: f. Scolding, abusing, cursing. 責駡。/ = Offensive to others. 攻擊別人。

[4295] Kodha:Anger. / + sāmanta: 5. In the neighborhood of; vicinity no anger. 使到附近的人生氣。

[4296] + savattanika: adj. Conducive to, involving. 有益於的。/ = Un-conducive to concentration. 使到不能集中精神。

[4297] Sampha: adj./ nt. Frivolous; frivolity, foolishness. 輕薄。/ +

palāpa: Frivolous talk; a gossip speak. 閒話,閒聊。(綺語)

[4298] A + nidhānavant: adj. Not hidden treasure or worthless. 沒有價值。

[4299] An + apadesa: Unreason. 沒有道理。

[4300] A + pariyantavant: adj. Having a limit, having a set or well-defined purpose. / =

Boundless or immoderate. 無界限的話,無節制的。

[4301] adj. Covetous. 亂要的,貪婪的。

[4302] + Vitta: pp. Property, wealth, possessions, luxuries. 別人的財産。/ +

upakaraa: Possessions & means; wealth; by way. 佔有和手段,方法。/ = 佔有別人的財産。

[4303] Oh! May what belongs to another be mine! !希望別人的財富都屬於我的。

[4304] Byāpanna: Malevolent. / + citta: A mind of ill will.  惡意,壞心腸。

[4305] Padussati: ppr. To do wrong, offend against, make bad, corrupt. / + sakappa: Thought, intention, purpose, plan. / = A mind of corrupt or wicked; intention of hate. 腐敗的心或壞的,缺德。仇恨的意圖。

[4306] Hanati: imper. To kill. 被殺死。

[4307] imper. To destroy, kill, slaughter. 屠殺。

[4308] Ucchindati: ppp, imper. To be destroyed or annihilated, to cease, to exist; to cut off. 使死亡。

[4309] imper. To be lost; to perish, to be destroyed. 使毀壞。

[4310] Hoti: aor. To been. 是。/ = 不讓他們生存。

[4311] Micchā: adv. + diṭṭhi: Wrong views. 邪見。

[4312] Viparīta: adj. Wrong, upset. / + dassana: Distorted vision. 歪曲的見解。

[4313] pp. Given, granted, presented. / = Nothing given. 沒有給予。

[4314] pp. Sacrificed. 牲禮。/ = Nothing offered. 沒有供給或牲禮。

[4315] pp. Sacrificed, worshipped, offered; oblation. / = Nothing oblation. 沒有奉獻物。

[4316] adj. Arisen or reborn without visible cause (without parents), spontaneous rebirth; born spontaneously. 化生。

[4317] Samma: indecl. + ggata: Who has come to the right path. 去到正確的道路。

[4318] + paipanna: Rightly disposed, having the right view. 使傾向於正確的實行。

[4319] pp. Abstaining from, shrinking from. 放棄,戒絕;離開。

[4320] Nihita: adj. Laid down, given up, renounced; treasured up. 放下,儲藏。/ + daṇḍa: Stick. / sattha: Knife. /

= Laying aside the stick and sword, clement, merciful. 把武器收藏起來。

[4321] adj. Feeling shame, modest, afraid, shy, conscientious. 謙虛的。

[4322] Does not take. 不拿。

[4323] One who puts together, a conciliator; one who joins or reconciles. 使團結或使一致。

[4324] pp. Consistent, sensible, to the point. 使和解。

[4325] Samagga: adj. Being in unity, harmonious. 團結。/ + karai: Delighting in concord. 使和睦在一起。

[4326] Nea & nela: adj. Not hurting, humane, gentle, merciful, innocuous. 溫和。

[4327] Kaṇṇa: The ear. / + sukha: adj. Pleasant to the ear, agreeable; pleasant speech. 聽起來舒適的。

[4328] adj. Affectionate, kind, loving, amiable, agreeable. 親切的。

[4329] Hadaya: The heart. / + gama: Heart-stirring, pleasant, agreeable. 和藹可親的。

[4330] in. Citizen-like, urbane, polite. 客氣的,文雅。

[4331] Bahu + jana: A mass of people. / + kanta: adj. Pleasant, lovely, enjoyable. / = Mass of people lovely. 衆人的可愛。

[4332] + manāpa: adj. Pleasing, pleasant, charming. / = Mass of people charming. 衆人的快樂。

[4333] adj. Peaceable, mild, friendly. 友善的。

[4334] adj. Not hurting, peaceful, friendly; not affliction; kindness of heart. 沒有苦惱。

[4335] A + nigha: adj. Not trembling, undisturbed, calm; free from trouble. 從煩惱中解脫

[4336] adj. Happy. 快樂。

[4337] m. For oneself. 給自己。

[4338] imper. To move round, go round, circle, revolve. 環繞。

[4339] opt. Should wish. 假如它想要或希望的話。

[4340] indecl, opt. If. 假如。

[4341] in. Who observes conduct in accordance with the Dhamma. 依法而生活行。

[4342] emp. Oh. 哦,啊。(語氣強調詞)

[4343] Well-to-do nobles. 高尚的,高貴的。(大富翁)

[4344] nt. Companionship. 同伴,朋友。

[4345] opt. To get to, be reborn in; reappear. 再出生。

[4346] Why is that? 什麽原因呢?

[4347] Brahmins. 婆羅們。

[4348] Householders. 一家之主。(大富翁)

[4349] The gods of the heaven of the Four Great Kings. 四大天王。

[4350] The Thirty-three. 三十三層天。

[4351] The Yama gods. 夜摩天。

[4352] The Tusita heaven. 兜率天。

[4353] Who delight in creating. 化樂天。

[4354] Who wield power over others’ creations. 他化自在天。

[4355] The Brahma’s retinue. 梵衆天。

[4356] Radiance. 光音天。

[4357] Limited Radiance. 少光天。

[4358] Immeasurable Radiance. 無量光天。

[4359] Streaming Radiance. 極光天。

[4360] The gods of Glory. 清淨天。

[4361] Limited Glory. 少淨天。

[4362] Immeasurable Glory. 無量清淨天。

[4363] Refulgent Glory. 遍淨天。

[4364] Great Fruit. 廣果天。

[4365] The Aviha gods. 無煩天。

[4366] The Atappa gods. 無熱天。

[4367] The Sudassa gods. 善現天

[4368] The Sudassi gods. 善見天。

[4369] The Akanittha gods. 色究竟天。

[4370] The base of infinite space. 空無邊處。

[4371] The base of infinite consciousness. 識無邊處。

[4372] The base of nothingness. 無所有處。

[4373] The base of neither-perception-nor-non-perception. 非想不想處。

[4374] f. Emancipation of heart. 心的解放。

[4375] f. Emancipation through insight. 慧的解放。

[4376] One who has realized the final truth. 實現最後的事實。

[4377] pre. To visit.

[4378] aor. Heard. 聽到了。

[4379] indecl. Indeed, surely, truly. 的確,真正地。

[4380] adj. Beautiful, charming; auspicious, helpful, morally, good. 好的。

[4381] Kitti & kittī: f. Fame, renown, glory, honour. / + sadda: The sound of fame, praise, renown. 名聲,名譽,聲望。

[4382] pp. Having approached, gone to meet, ascended, report. 即將達到,集合,登高,上升,傳說。

[4383] caus, pre. sg. Declares. 宣佈,聲明,表示。

[4384] With the meaning, in spirit; with the right meaning. 用正確的譯釋。

[4385] Sa + vyañjana: nt. Letter (of a word) as opposed to attha (meaning: sense, spirit); phrasing. 說法,措辭。

[4386] Kevala: adj. + paripuṇṇa: Fulfilled in its entirety. 全部的,完全的,全體,十足的。

[4387] caus, pre. To show up, illustrate, explain, make known, give information about. 說明,揭露。

[4388] Tathā: adv. So, this, in this way, likewise. / + rūpa: Such a, like this or that. 這樣的人,上述的事物。

[4389] nt. Seeing, looking; sight of, appearance. 視覺,看見。

[4390] adv. Then. 然後,接著。

[4391] Appa: adj. Small, little, insignificant. / + ekacca: adj. One, certain, definite. / = Some paid. 一些人。

[4392] interr. What. 什麽?

[4393] Cause, reason, condition. 原因,目標。

[4394] Reason, cause, ground, motive, means, condition. 情況,條件。

[4395] A transient state of loss and woe after death; in states of deprivation. 在剝奪的狀態。

[4396] Du + ggata: pp. In an unhappy destination. 在不愉快的情況。

[4397] Ruin, destruction; a place of suffering, state of punishment. 在惡報上。

[4398] Purgatory, hell, a place of punishment & torture. 甚至在地獄裏。

[4399] f. Happiness, bliss, a happy fate; in a happy destination. 在愉快的情況。

[4400] Heaven, the next world, popularly conceived as a place of happiness and long life.

[4401] A + dhamma: m./ nt. + carayā: Evil way of living; unrighteous conduct. 邪惡的生活,不正直的行爲。

[4402] Visama: adj. Uneven, unequal, disharmonious, contrary; (morally) discrepant, lawless, wrong./ 

不平坦的,不規則的。/ = Misconduct, vice. 行爲不端,惡行。

[4403] Cariya & cariyā: nt./ f. Conduct, behaviour, state of, life of./ = A good walk of like, proper conduct, chastity; walking

in righteousness, righteous living, observance of the Dhamma. 嚴謹的生活,虔誠的行爲。(依法而生活的人)

[4404] f. Living in spiritual calm, quietism; living tranquilly. 寧靜的生活。

[4405] Ti: nm. Three. / + vidha: adv. Of a kind, consisting of, -fold. / = Three kinds. 三種。

[4406] In the body. 在身體當中。

[4407] Catur + vidha: adv. Four folds. 四種。

[4408] f. Verbal. 言辭上的。

[4409] as. Mental. 心理的。

[4410] interr. How? 如何,怎樣?

[4411] indecl. Here. 這。

[4412] adj.1. One, certain, definite. 某人。

[4413] Pāṇa: Living being, life, creature. 活著的衆生(有生命的)。/ + atipātin: adj. One who attacks or destroys. / = Destruction of life, slaying, killing, murder. 被殺害生命的毀滅。

[4414] Huntsman, sportsman; murderous. 獵人,殺人。

[4415] Lohita: nt. Blood. / + pāṇi: The hand. 手。/ = Bloody-handed. 手沾滿血的人。(屠夫)

[4416] Hata: pp. Struck, killed. / + pahata: pp. 7. Killed, overcome. 殺死,打擊,傷害。/ =

Killing and striking. 殺害和打擊或親手殺。

[4417] adj. Settled, established (in); confirmed, sure; fixed on, bent on, devoted to. 專心致力於(工作)。/ =

In the habit of striking and slaying, given to blows and violence.

在它的習慣是打擊和殺害,專心致力於殺害。(販賣武器或從事殺生職業)

[4418] A + dayā: f. Sympathy, compassion, kindness. / = Non-compassionate. 不慈悲。/ + panna: Showing kindness.

[4419] Pāṇa + bhūta: Living being, life, creature. 在活的衆生當中。/ = Merciless to living beings. 對衆生做出不慈悲。

[4420] Adinna: pp. That which is not given. / + ādāyin: He who takes what is not given, a thief; stealing, thieving.

不給而拿,賊或偷。

[4421] adj. Another, other. 其他,別人。

[4422] + Vitta: pp. Property, wealth, possessions, luxuries. 別人的財産。/ +

upakaraa: Possessions & means; wealth; by way. 佔有和手段,方法。/ = 佔有別人的財産。

[4423] Gāma: A collection of houses, a hamlet; the village. 村莊。/ Arañña: nt. Forest. / +

gata. pp. Gone. 去了。/ = 去到村落;去到森林。

[4424] Theyya: nt. Theft. 賊。/ + sakhāta: adv. By means of theft, stealthily. 被稱爲賊。

[4425] pp. To take up, accept, appropriate, grasp, seize. 拿或取。(對財物)

[4426] m. Desire, desired object, in sensual desires or pleasures. 渴望,渴望的物件,在感官上的欲望或樂趣。

[4427] Micchā: adv. Wrongly; in a wrong way, wrong, false. / + cārin: Wrong behaviour. / = Acting or living wrongly, misconduct. 行爲或生活上的錯誤,通姦。/ = Acting wrongly in the matter of the desires, a fornicator or adulterer.

在欲望上錯誤行爲的事情,私通者,姦夫。(邪淫)

[4428] Mātar: f. By their mother. 被她的母親。/ + rakkhita. pp. Protected, guarded, saved. 保護,看守。

[4429] m. By father. 被父親。

[4430] m. By brother. 被兄弟。

[4431] f. By sister. 被姐妹。

[4432] By relative. 被親戚。

[4433] nt. By ancestry, lineage. 被家族。

[4434] m./ nt. By law. 被法。

[4435] adj. Having a husband, married; By husband. 被丈夫。

[4436] f. By class of women; the se of whom renders a person liable to punishment. 被婦女階級。

[4437] adv. Even. (加強語氣)甚至,乃至,連。

[4438] Mālā: f. + gua: Garland-string; garlands, a cluster of garlands. 花環。/ + parikkhitta: pp. Thrown round, overspread, overlaid, enclosed, fenced in, encircling, surrounded. 圍繞。/ = A marriageable woman. 准新娘,訂婚。(載上花環)

[4439] Tathā: adv. So, this, in this way, likewise. / + rūpa: Such a, like this or that. 此種的描述,上述的事物。

[4440] nt. Practice, proceeding, manner of acting, conduct. 舉動。/ +

āpajjati: To mix with, to call on, to have intercourse with. 性交,交媾。 

[4441] Musā: adv. Falsely, wrongly. / + vādin: Speaking falsely, lying. 不真實地的話,(說謊或妄語)。

[4442] Sabhaggata: adj. Gone to the hall of assembly.

[4443] Parisā: f. + gata: Having entered a company or assembly. 進入集會或協會。

[4444] ¥āti + majjhagata: adj. In the midst of one’s relations. 來到親戚前面。

[4445] Pūga: m. Corporation, guild. 團體。/ + majjhagata: Gone into a guild.

[4446] The royal family’s presence. 出現在皇族的面前。

[4447] pp. Led to, brought to, obliged by. 通到:導致:帶來,引導,實施。

[4448] Sakkhi: An eyewitness. 目擊者:見證人。/ + puṭṭha: Asked as a witness. 被問的證人。

[4449] indecl. My dear, friend. 親愛的,朋友。

[4450] Good man. 好人。

[4451] aor. Said. 說了。

[4452] Attan + hetu: For one’s own sake, out of self-consideration. 爲了自己的理由。

[4453] Para + hetu: On account of others, through others. 爲了別人的理由。

[4454] âmisa: nt. + kiñcikkha + hetu: For the sake of some (little) gain. 爲了要獲得某些利潤。

[4455] Sampajāna: adj. Thoughtful, mindful, attentive, deliberate. / + musāvāda: Deliberate lie.

知道而故意說謊,在完全地知道而說謊。

[4456] Pisua: adj. Backbiting, calumnious, malicious. / + vācā: Malicious speech, slander. 懷惡意的話。(兩舌)

[4457] indecl. From here, from now. 從這裏。

[4458] ger. Heard. 聽了。/ = 從這裏聽了。

[4459] adv. In that place, there; elsewhere. 在別處。

[4460] adj. Announced, proclaimed, told, shown; repeats. 重復的說。/ = 就在別處重復的說。

[4461] pron. Those. 對於他們。

[4462] Breaking, rending, breach, disunion, dissension; divides. 使糾紛,使對立,使分裂。

[4463] indecl. Thus, in this way. 因此。

[4464] adj. Being in unity, harmonious. 對於團結一致。

[4465] ar. A breaker, divider. 使破壞。

[4466] pp. Broken, broken up; split, fallen into dissension, not agreeing. 使分離。

[4467] ar. One who gives, or one who sets forth, effects, designs. 慫恿,刺激。/ = 慫恿他們分離。

[4468] Vagga: adj./ nt. Dissociated, separated; incomplete; at difference, dissentious. 分離。/ +

ārāma, rata: Fond of dissociation or causing separation. 使喜愛的脫離關係或使到分離的原因。

[4469] + nandi & nandī: f. Joy, enjoyment, pleasure, delight in. 好事。

[4470] + karaṇī: f. Doing, making, causing, production. 結果,作法。/ = 引起不和或爭吵。

[4471] Pharusa: adj. Harsh, unkind, rough (of speech). / + vācā: Rough speech. 粗糙,刺耳。(惡口)

[4472] adj. Harsh, rough, insolent. 粗糙的。

[4473] adj. Rough, hard, harsh. 冷酷無情。

[4474] + kauka: adj. Sharp, bitter, acid, severe. 苛刻的。/ = Hurtful to others. 造成別人的傷害。

[4475] + Abhisajjanī: f. Scolding, abusing, cursing. 責駡。/ = Offensive to others. 攻擊別人。

[4476] Kodha:Anger. / + sāmanta: 5. In the neighbourhood of; vicinity no anger. 使到附近的人生氣。

[4477] + savattanika: adj. Conducive to, involving. 有益於的。/ = Un-conducive to concentration. 使到不能集中精神。

[4478] Sampha: adj./ nt. Frivolous; frivolity, foolishness. 輕薄。/ +

palāpa: Frivolous talk; a gossip speak. 閒話,閒聊。(綺語)

[4479] A + nidhānavant: adj. Not hidden treasure or worthless. 沒有價值。

[4480] An + apadesa: Unreason. 沒有道理。

[4481] A + pariyantavant: adj. Having a limit, having a set or well-defined purpose. / =

Boundless or immoderate. 無界限的話,無節制的。

[4482] adj. Covetous. 亂要的,貪婪的。

[4483] + Vitta: pp. Property, wealth, possessions, luxuries. 別人的財産。/ +

upakaraa: Possessions & means; wealth; by way. 佔有和手段,方法。/ = 佔有別人的財産。

[4484] Oh! May what belongs to another be mine! !希望別人的財富都屬於我的。

[4485] Byāpanna: Malevolent. / + citta: A mind of ill will.  惡意,壞心腸。

[4486] Padussati: ppr. To do wrong, offend against, make bad, corrupt. / + sakappa: Thought, intention, purpose, plan. / = A mind of corrupt or wicked; intention of hate. 腐敗的心或壞的,缺德。仇恨的意圖。

[4487] Hanati: imper. To kill. 被殺死。

[4488] imper. To destroy, kill, slaughter. 屠殺。

[4489] Ucchindati: ppp, imper. To be destroyed or annihilated, to cease, to exist; to cut off. 使死亡。

[4490] imper. To be lost; to perish, to be destroyed. 使毀壞。

[4491] Hoti: aor. To been. 是。= 不讓他們生存。

[4492] Micchā: adv. + diṭṭhi: Wrong views. 邪見。

[4493] Viparīta: adj. Wrong, upset. / + dassana: Distorted vision. 歪曲的見解。

[4494] pp. Given, granted, presented. / = Nothing given. 沒有給予。

[4495] pp. Sacrificed. 牲禮。/ = Nothing offered. 沒有供給或牲禮。

[4496] pp. Sacrificed, worshipped, offered; oblation. / = Nothing oblation. 沒有奉獻物。

[4497] adj. Arisen or reborn without visible cause (without parents), spontaneous rebirth; born spontaneously. 化生。

[4498] Samma: indecl. + ggata: Who has come to the right path. 去到正確的道路。

[4499] + paipanna: Rightly disposed, having the right view. 使傾向於正確的實行。

[4500] pp. Abstaining from, shrinking from. 放棄,戒絕;離開。

[4501] Nihita: adj. Laid down, given up, renounced; treasured up. 放下,儲藏。/ + daṇḍa: Stick. / sattha: Knife.

= Laying aside the stick and sword, clement, merciful. 把武器收藏起來。

[4502] adj. Feeling shame, modest, afraid, shy, conscientious. 謙虛的。

[4503] Does not take. 不拿。

[4504] One who puts together, a conciliator; one who joins or reconciles. 使團結或使一致。

[4505] pp. Consistent, sensible, to the point. 使和解。

[4506] Samagga: adj. Being in unity, harmonious. 團結。/ + karai: Delighting in concord. 使和睦在一起。

[4507] Nea & nela: adj. Not hurting, humane, gentle, merciful, innocuous. 溫和。

[4508] Kaṇṇa: The ear. / + sukha: adj. Pleasant to the ear, agreeable; pleasant speech. 聽起來舒適的。

[4509] adj. Affectionate, kind, loving, amiable, agreeable. 親切的。

[4510] Hadaya: The heart. / + gama: Heart-stirring, pleasant, agreeable. 和藹可親的。

[4511] in. Citizen-like, urbane, polite. 客氣的,文雅。

[4512] Bahu + jana: A mass of people. / + kanta: adj. Pleasant, lovely, enjoyable. / = Mass of people lovely. 衆人的可愛。

[4513] + manāpa: adj. Pleasing, pleasant, charming. / = Mass of people charming. 衆人的快樂。

[4514] adj. Peaceable, mild, friendly. 友善的。

[4515] adj. Not hurting, peaceful, friendly; not affliction; kindness of heart. 沒有苦惱。

[4516] A + nigha: adj. Not trembling, undisturbed, calm; free from trouble. 從煩惱中解脫

[4517] adj. Happy. 快樂。

[4518] m. For oneself. 給自己。

[4519] imper. To move round, go round, circle, revolve. 環繞。

[4520] opt. Should wish. 假如它想要或希望的話。

[4521] indecl, opt. If. 假如。

[4522] in. Who observes conduct in accordance with the Dhamma. 依法而生活行。

[4523] emp. Oh. 哦,啊。(語氣強調詞)

[4524] Well-to-do nobles. 高尚的,高貴的。(大富翁)

[4525] nt. Companionship. 同伴,朋友。

[4526] opt. To get to, be reborn in; reappear. 再出生。

[4527] Why is that? 什麽原因呢?

[4528] Brahmins. 婆羅們。

[4529] Householders. 一家之主。(大富翁)

[4530] The gods of the heaven of the Fiur Great Kings. 四大天王。

[4531] The Thirty-three. 三十三層天。

[4532] The Yama gods. 夜摩天。

[4533] The Tusita heaven. 兜率天。

[4534] Who delight in creating. 化樂天。

[4535] Who wield power over others’ creations. 他化自在天。

[4536] The Brahma’s retinue. 梵衆天。

[4537] Radiance. 光音天。

[4538] Limited Radiance. 少光天。

[4539] Immeasurable Radiance. 無量光天。

[4540] Streaming Radiance. 極光天。

[4541] The gods of Glory. 清淨天。

[4542] Limited Glory. 少淨天。

[4543] Immeasurable Glory. 無量清淨天。

[4544] Refulgent Glory. 遍淨天。

[4545] Great Fruit. 廣果天。

[4546] The Aviha gods. 無煩天。

[4547] The Atappa gods. 無熱天。

[4548] The Sudassa gods. 善現天

[4549] The Sudassi gods. 善見天。

[4550] The Akanittha gods. 色究竟天。

[4551] The base of infinite space. 空無邊處。

[4552] The base of infinite consciousness. 識無邊處。

[4553] The base of nothingness. 無所有處。

[4554] The base of neither-perception-nor-non-perception. 非想不想處。

[4555] f. Emancipation of heart. 心的解放。

[4556] f. Emancipation through insight. 慧的解放。

[4557] One who has realized the final truth. 實現最後的事實。

[4558] Du + ppaññā: f. Intelligence. / = One who is unwise.

[4559] Pajānāti: pre. To know, find out, come to know, understand, distinguish. / = What doesn’t one wisely understand?

[4560] Paññavant: adj. Possessed of insight, wise, intelligent, sensible. / = One who is wise.

[4561] nt. Consciousness. 意識。

[4562] pre. To have discriminative (dis = vi˚) knowledge, to recognize, apprehend, ascertain, to become aware of, to understand,

notice, perceive, distinguish, learn, know. / = It cognizes. 意識認知;有辨別力的知識。

[4563] pp. Mixed with, associating with, joined; conjoined. 結合。/ Vi + sasaṭṭha: Disjoined. 分開。

[4564] indecl. Or.

[4565] indecl. Allowable, possible. 可以容許的;可能的。

[4566] Vinibbhujati: ger. To separate, cut off, remove. 使分離。

[4567] Nānā: adv. Variously, differently. / + karaa: Difference, diversity. 種種差別。

[4568] caus, infi. To make known, declare, point out, appoint, assign, recognize, define; describe. 說明和顯示。/ =

(對於這些法分開之後可以顯示說明種種的差別嗎?)

[4569] =(由於這些法不可能分開之後來顯示說明種種的差別。)

[4570] caus, fpp. To beget, produce, increase, cultivate, develop (by means of thought & meditation). 使發展。

[4571] Parijānāti: fpp, adj. Knowable, perceivable, to be known (accurately); to be full understood.

[4572] f. Feeling, sensation.

[4573] caus, pre. To sense; to know; to experience. 感覺到;意識到。

[4574] f. Sense, consciousness, perception. 感覺,意識;觀念。

[4575] pre. To recognize, perceive, know, to be aware of; to thin, to suppose; to call, name, nickname. 認出,識別;認識。

[4576] Nīla: adj. Dark-blue, blue-black, blue-green.

[4577] adj. Yellow, golden-coloured.

[4578] adj. Red.

[4579] adj. Clean, white.

[4580] pp. Dismissed, given up, left, granted,  handed over, given. 讓。。。離開,把。。。打發走。

[4581] Neti: fpp. To lead, guide, conduct; to take, carry away. 誘使。

[4582] Friend, with what does one understand a state that can be known?

[4583] What is the purpose of wisdom? 目的;意圖。

[4584] Abhiñña: adj. Knowing, possessed of knowledge, higher or supernormal knowledge, intelligent. / =

The purpose is direct knowledge. 爲了要直接地知道。

[4585] Pariñña: Knowing, recognizing, understanding. / = The purpose is full understanding. 爲了要完整地知道。

[4586] Pahāna: nt. Giving up, leaving, abandoning, rejection. / + attha: m. nt. Interest, advantage, gain. 利益。/ =

The purpose is abandoning. 爲了要丟棄。

[4587] indecl. How many?

[4588] Shout, sound, utterance. / = The voice of another. 別人的指導。

[4589] nt. Part, member. / = By how many factors. 因素,要素。

[4590] pp. Commiserated, made happy, satisfied; assisted. 幫助;攝受。

[4591] nt. Sacred lore, inspired tradition, revelation; learning, religious knowledge.

[4592] f. Conversation, talking over, discussing. 討論。

[4593] How many kinds of being are there?

[4594] Sense-sphere being.

[4595] Fine-material being.

[4596] Immaterial being.

[4597] f. Stretching forth; extension, length (of time), future.

[4598] Puna: indecl. + bbhava: Renewed existence, new birth. / + ābhinibbatti: Birth in a new existence. / =

How is renewal of being in the future generated? 再生和生殖。

[4599] Avijjā: f.  + nīvaraṇāni: Hindered by ignorance. 無明的妨礙。

[4600] How many factors does the first jhāna have? 有多少個因素。

[4601] pp. Having attained, got to, entered, reached.

[4602] Reflection, thought, thinking.

[4603] pre. To happen, take place, to be; to go on.

[4604] Investigation, examination, consideration, deliberation; sustained thought. 研究;持續的思考。

[4605] Citta + ekaggatā: One-pointed-ness of mind, concentration nett; unification of mind. 心的統一。

[4606] + vippahīna: pp. Given up, abandoned. / = How many factors are abandoned?

[4607] + samannāgata: adj. Followed by, possessed of, endowed with.

[4608] Nānā + visaya: Reach, sphere (of the senses), range, scope; object. characteristic, attribute. / =

Each have a separate field. 種種的(活動)範疇。

[4609] + go + cara: A separate domain. 個別的領域。

[4610] Añña: pron. + mañña: Each other’s.

[4611] pre. To experience, undergo, realize. / + na: Do not experience.

[4612] nt. Refuge in, shelter, help, protection. 皈依;依靠。 / = What is their resort. 根源;經常去。

[4613] nt. Life, vitality, duration of life, longevity. 生命力;活力。

[4614] f. On heat. 溫度。

[4615] How should the meaning of these statements be regarded? 把它認爲?

[4616] Tela: nt. padīpa: An oil-lamp.

[4617] ppr. To burn, to be on fire.

[4618] f. A ray of light, a beam, flame; on its flame. 火焰。

[4619] f. Shine, splendor, luster, light; radiance. 光輝。

[4620] pron. Other one. 另外一個。

[4621] nt. Rise, origin; to emerge from. 浮現;出定,(從困境等中)擺脫或露頭。

[4622] opt. + na: Would not be seen.

[4623] To leave, abandon, lose; give up, renounce, forsake. / = This body is bereft of how many? 使喪失。

[4624] pp. Destitute, forsaken; thrown out, cast away; discard. 拋棄。

[4625] pp. Thrown down, flung down, cast down, dropped; forsaken. 丟棄。

[4626] Seti & sayati: pre. To lie down, to sleep; left lying.

[4627] nt. A piece of wood; like a log. 木頭。

[4628] A + cetanā: f. Senseless. 無感覺的。

[4629] pp. Dead.

[4630] Kāla + kata: As death. / = Who is dead.

[4631] What is the difference between?

[4632] pp. Expelled, destroyed; vanished, ceased. 停息。

[4633] pp. Allayed, calmed, quieted, subsided. 沈澱;平息。

[4634] pp. Exhausted, wasted, decayed, extinct. 抽完,汲幹。

[4635] pp. Appeased, allayed, calmed; dissipate. 使消散。

[4636] pp. Broken, broken up.

[4637] f. Attainment. 成就;達成。

[4638] A + nimitta: nt. Sign-less. 無相。

[4639] f. Element. / = The sign-less element.

[4640] Abhisakharoti: ppr. To prepare, do, perform, work, get up; determination. (of its duration) 堅定;決心。

[4641] adj. Without measure, immeasurable, endless, boundless, unlimited, unrestricted, all-permeating. 廣大無邊的。

[4642] nt. State of haying nothing, absence of (any) possessions; nothingness; through nothingness.

[4643] adj. Void, empty, devoid of lusts, evil dispositions; through void-ness. 空的。

[4644] Nānā + aṭṭha > attha: Different in meaning.

[4645] + vyañjana: nt. Different in name.

[4646] Eka + attha: One in meaning.

[4647] Different only in name. 各種特徵。

[4648] A way.

[4649] pre. To think over, to discriminate, consider, reflects thus. 思考;深思。

[4650] adj. Belonging to the soul, having a soul, of the nature of soul, soul-like; anything of the nature of soul;

what belongs to a self. 擁有精神上的。

[4651] Pamāṇa: nt. Measure, size, amount. 有限度。/ + karaa: Lust is a maker of measurement. 有限量的作者。

[4652] adj. Something, anything. / = Lust is a something. 有東西。

[4653] The body in being, the existing body or group; personality. 五取蘊。

[4654] f. Lady, mistress.

[4655] Sakkāya + diṭṭhi: Theory of soul, heresy of individuality, speculation as to the eternity or otherwise of one’s own individuality. 靈魂的學說。/ = How does personality view come to be?

[4656] pre. To see, perceive, regard. / = He regards material form as self. 把它看作色就是我。

[4657] pp. Put together, compound; conditioned, produced by a combination of causes, ‘created,’ brought about as effect of

actions in former births. / A + : Not put together, not proceeding from a cause. 有爲法或是無爲法。

[4658] pp. Comprised, included. 被包括的。

[4659] Samādhi: Concentration. / + nimitta: nt. Outward appearance, mark, characteristic, attribute, phenomenon. 外在的顯露。/ = What is the basis of concentration? 什麽是定的基礎或特徵。

[4660] + parikkhāra: Requisite to the attainment to samādhi; the equipment. 要素;因緣。

[4661] + bhāvanā: Cultivation, attainment of samādhi; the development. 培養。

[4662] Samma + ppadhāna: Right exertion. / = The four right kinds of striving. 努力;奮鬥(四正勤)。

[4663] nt. Practice, pursuit, indulgence in; succession, repetition. 追蹤;連續。

[4664] Bahulī: To make much. / + kamma: Continuous practice, an act often repeated. 耕種或多作。

[4665] adj. Belonging to the body. 身體的。

[4666] + paibaddha: adj. Bound to, in fetters or bonds, attracted to or by, dependent on. / =

Bind up with the body. 被包紮;使連接。

[4667] adv. Behind, aft, after, afterwards, back; subsequently. 後來。

[4668] pre. To split, break, sever, destroy, ruin; breaks out.

[4669] adj. Mental. 心理的。

[4670] ppr. To come into, enter upon, attain. / + na hoti: Does not occur to him. 發生;出現;被想到。

[4671] nt. The state of being so; the truth.

[4672] pre. To be carried along or away; leads.

[4673] nt. Rise, origin; rousing, rising out, emerging, emergence. / = How does emergence. 出現或出定。

[4674] Ap + paihita: pp. Applied, directed, intent, bent on, well directed, controlled. / =

Free from all longings; desire-less. 沒有渴望或無願。

[4675] Ninna: adj. Bent down, low-lying, deep, low. / = What does his mind incline. 傾斜。

[4676] adj. Sloping down, prone. 傾鈄的。

[4677] adj. Bending, inclining, sloping; tending or leading to. 趨向。

[4678] adj. Pleasant, agreeable. 令人愉快的。/ A + : Disagreeable, unpleasant; hurting. 使疼痛。

[4679] f. Duration, continuance, immobility; persistence, keeping up; persist. 存留。

[4680] Vipariṇāma: Change (for the worse), reverse, vicissitude.

[4681] Añ + ñāṇa: No Knowledge. 知道和不知道。

[4682] Bent, bias, proclivity. / What underlying. 潛在的。

[4683] pre. (of the idea) to obsess, to fill the mind persistently, to lie dormant & be continually cropping up; tendency. 傾向。

[4684] Kud + assu: interj. To be sure, surely.

[4685] Tad + āyatana: nt. Sphere, locus, place; in that base. 範圍,領域。

[4686] f. Envy, desire; a longing. 熱望;懂憬。

[4687] Upaṭṭhapeti: pp. To cause to be present; generate. 發生。/ +

payata: pp. Restrained, composed, purified, pure. 使建立;使抑制。

[4688] Counterpart, likeness, resemblance. / = What is counterpart? 極相似的;令一面。

[4689] Atisarati: aor. To go too far, to go beyond the limit, to overstep, transgress. 催促。

[4690] Na + sakkoti: aor. You were not able.

[4691] Limit, end, climax, border. 範圍。

[4692] Gahati & gahāti: infi. To grasp, seize. 握緊;理解。

[4693] Nibbāna: nt. + ogadha: Merging into Nibbāna. 被吞沒;包括。

[4694] + parāyana & parāyaa: nt. Final end; culminates. 到絕頂。

[4695] + pariyosāna: Ending in Nibbāna, having its final goal in Nibbāna.

[4696] Samādāna: Taking upon oneself, undertaking, acquiring. / = There are four ways of undertaking. 事業;受持。

[4697] Paccuppanna: pp. What has arisen (just now), existing, present (as opposed to past & future).

[4698] f. Downfall, bringing to fall, felling; to gulp down. 抑制,忍住。

[4699] Moli: m./ f. A chignon; crest, turban. / + badha: One who has his hair tied into a top-knot. / =

Wear their hair bound in a topknot. 結髮綁髻。

[4700] f. With women wanderers. 女出家人。

[4701] pre. To amuse oneself, gratify one’s senses, to have recreation, find pleasure; divert. 使歡樂或交往。

[4702] Anāgata: adj. Not come yet; future. / + bhaya: nt. Fear, fright, dread. / = Future fear.

[4703] Pariññā: f. Accurate or exact knowledge, comprehension, full understanding./ caus, pre.

To make known, declare, point out, appoint, assign, recognize, define; describe. 把它說成。

[4704] adj. Tender, of tender age, young. 嫩的。

[4705] adj. Soft, mild, gentle, kindly, tender-hearted. 溫柔的。

[4706] adj. Hairy, covered with hair, downy, soft; downy. 絨毛的。

[4707] f. The arm.

[4708] adj. Piercing, sharp, acute, fierce. 劇烈的。

[4709] adj. Rough, hard, sharp; painful.

[4710] adj. Sharp, bitter, acid, severe.

[4711] Māluvā: f. A (long) creeper. 蔓草。/ + sipāṭikā: f. Pericarp; pod. 爬縢的種子。

[4712] opt. To split, break open; burst open. 裂開。

[4713] opt. To fall down, fly down, descend, go out; fell at.

[4714] adj. Inhabiting, living in.

[4715] pp. Frightened, terrified, afraid; perturbed. 使心慌。

[4716] pp. Agitated, moved by fear or awe, excited, stirred; frightened. 受驚的。

[4717] Trembling, fear, shock; fearful. 可怕的。

[4718] Osadhī: f. Medicinal plant. 藥樹。/ + tia: Grass. / + vana + ppati: Forest-monarch. 森林藥樹的王。

[4719] Sagacchati: ger. To come together, to meet with; gathered. 召集。

[4720] Samāgacchati: ger. To meet together, to assemble; together.

[4721] opt. Refreshed, relieved; reassured. 使安心。

[4722] adv. Perhaps.

[4723] A peacock. 孔雀。

[4724] opt. To swallow, to devour. 吞下。

[4725] Animal for hunting, deer, antelope; a wild animal.

[4726] Dava: Fire, heat. / + ḍāha: Conflagration of a forest, a jungle-fire; A forest fire.

[4727] opt. To burn consume, torment.

[4728] Vana + kammika: One who works in the woods; woodsmen.

[4729] opt. To pull out, draw out; carry.

[4730] f. The termite or white ants.

[4731] opt. To eat; devour. 吃光。

[4732] It was in fact fertile. 切實是種子。

[4733] adj. Raining, shedding rain; being moistened. 被弄濕。

[4734] A cloud. 雲。

[4735] pp. Having rained, poured, fallen; a rain-bearing. 降雨。

[4736] opt. To grow, sprout.

[4737] adj. Hanging down, drooping.

[4738] opt. To pursue, follow, go up after, cling to; sprouted. 使發芽。

[4739] opt. To surround, enfold, embrace. 抱住。

[4740] indecl. Over, above; on top.

[4741] f. The fork of a tree; a canopy. 遮蓬。

[4742] nt. Watering, flooding. 潑水。

[4743] opt. To bring forth, produce, cause; to give birth. 長出或使産生壓力。

[4744] adj. Great.

[4745] caus, opt. To break, break down, tear down, burst open; spilt. 裂開或樹幹被拆斷。/ +

khandha: To destroy the great mass of …

[4746] adj. Naked. 裸體的。

[4747] adj. Of loose habits. 習慣的行爲。

[4748] f. Original or natural form, natural state or condition. 自然界或本性上。

[4749] Tibba: adj. Sharp, keen, eager. / + rāga: Excitement, passion. / +

jātika: adj. Descended from, being of rank, belonging to the class of. / = Has strong lust.

[4750] adv. Constantly, repeated, often. 不變地;時常地。

[4751] Rāga + ja: Born of lust.

[4752] caus, pre. To feel, experience, undergo, perceive. 經歷到。

[4753] Assu: nt. A tear. / + mukha: adj. With tearful face; tearful face. 臉含著淚水。

[4754] ppr. To cry, lament, wail; weeping with. 流著。

[4755] adj./ adv. Yad + bhūya: What is more or most. / As according to most, almost all, altogether, practically.

實際地:更多的人們。

[4756] Intention, wish desire; longing. 熱望;憧憬。

[4757] An + iṭṭha: Unpleasant, disagreeable; Unwished for. 非所希望的。/ Iṭṭha: adj. Pleasing, welcome, agreeable, pleasant.

[4758] A + kanta: adj. Undesired, disagreeable, unpleasant. 不希望得到的。/ Kanta: adj. Pleasant, lovely, enjoyable.

[4759] A + manāpa: adj. Disagreeable. 不愉快的事。/ Manāpa: adj. Pleasing, pleasant, charming. 迷人的。

[4760] opt. To be inferior, deteriorate; would diminish. 削弱。

[4761] opt. Would increase; to grow over or beyond, to outgrow. 增加。

[4762] What do you think is the reason for that?

[4763] adj./ nt. Being caused by, having its reason through or from, conditioned by, originating in.

[4764] adj. Having as guided by the Blessed One or forerunner.

[4765] nt. Refuge in, shelter, help, protection; resort. 憑據。

[4766] Sevati: fpp. To serve, associate with, resort to; what things should be cultivated. 被培養或追隨。

[4767] Bhajati: fpp. To associate with, keep companionship with, follow, resort to; to be attached to, to love;

what things should be followed. 結交;交往。

[4768] A + viddasu: in. Foolish. 白癡。/ Viddasu: adj. Skilled, wise.

[4769] Samādāna: Taking upon oneself, undertaking, acquiring. / There are four ways of undertaking things.

四種受持法的方法。/

(1) 現前痛苦,未來也痛苦。(2) 現前快樂,未來也痛苦。(3) 現前痛苦,未來快樂。(4) 現前快樂,未來也快樂。

[4770] Vindati > vidvā: Wise. / A + vidvā:  Ignorant. 無知的。

[4771] Avijjā: f. Ignorance. / Vijjā: f. Knowledge. / + Bodhi. + gato: Having attained wisdom.

[4772] caus, pre. To shun, avoid, keep away from.

[4773] nt. Distress, dejectedness, melancholy, grief.

[4774] caus, pre. To feel, experience, undergo, perceive. 經驗。

[4775] nt. Mental ease, happiness, joy.

[4776] Tittaka: adj. Sharp, bitter (of taste). / + Alābu: A long white gourd. / = A bitter gourd. 葫蘆;瓢。

[4777] nt. With poison, virus, venom. 毒藥。

[4778] pp. Mixed with, associating with, joined. 配。

[4779] Jīvita: nt. Life, lifetime, span of life. / + kāma: Wanted to live.

[4780] Amara + ita: adj. Not mortal, not subject to death, not to die.

[4781] + paikkūla: adj. Averse, objectionable, contrary, disagreeable; recoiled from pain. 畏怯苦。

[4782] Good man.

[4783] pre. 2p. To wish for, think of, desire.

[4784] Chādeti: fut. To seem good, to please, to give pleasure. / + na: Will not agree with you. 不伏合口味。

[4785] pre. To go down to, to undergo, incur, enter, come to.

[4786] A + paisakhāti: ger. Without reflecting; without a thought. 沒有沈思。

[4787] opt. To give up, renounce, forsake. / + na: Did not relinquish. 沒有撒回。

[4788] âpānīya: adj. Drinkable, fit for drinking or drinking with. / + kasa: Drinking-bowl, goblet; a bronze cup of beverage.

裝有飲料的青銅杯或高腳杯。

[4789] Pūti: adj. Putrid, stinking, rotten, fetid. / + mutta: Strong-smelling urine, usually urine of cattle used as medicine by the bhikkhu; fermented urine. 發酵的尿。

[4790] Nānā: adv. Variously, differently. / + Bhesajja: nt. A remedy, medicament, medicine; with various medicines.

用各種的藥材。

[4791] Paṇḍu: adj. Pale-red or yellow, reddish, light yellow, grey. / + Roga: Jaundice; sick with jaundice. 黃疸病。

[4792] nt. Sour milk, curds, junket. 凝乳。

[4793] Honey.

[4794] nt. Clarified butter, ghee. 奶油。

[4795] nt. Juice of the sugar cane, raw sugar, molasses. 糖漿。

[4796] adv. In the same place, in conjunction, together. 一團。

[4797] Lohita: nt. Blood. / + Pakkhadika: Bloody diarrhea, dysentery; with dysentery. 有痢疾或腹瀉。

[4798] Sarada: Autumn, the season following on the rains. / + Samaya: The autumn season. 在秋天。

[4799] adj. Clear. / + Vigata + valāhaka deva: A clear sky without a cloud.

[4800] Vigata + valāhaka: A cloud, dark cloud, thundercloud. 無雲層。

[4801] The sky.

[4802] The sun.

[4803] nt. Mist, vapor, clouds, sky.

[4804] Abbhussakati: ppr. To go out over, rise above, ascend. 上升。

[4805] âkāsa: Air, sky, atmosphere; space. 空間。

[4806] Tama & tamo: nt. Darkness.

[4807] Abhi + vihanati: ger. To strike, kill, put an end to, remove; dispelling. 驅除了。

[4808] pre. To Shine, shine forth, fill with splendor. 照亮。

[4809] pre. To shine, to be bright; beaming. 照耀。

[4810] pre. To shine (forth), to be brilliant; radiance. 照輝。

[4811] Para: adv. Beyond. / + ppavāda: Disputation with another, challenge, opposition in teaching. 異議。

[4812] Vīmasā: f. Consideration, examination, test, investigation; an inquirer. 探究者,分析能力。

[4813] Para ceto pariyāya ksalo: An expert in the ways of others’ hearts.

[4814] Jānāti: ppr. To know./ A + : Not knowing.

[4815] f. Search, examination; an investigation. 研究,調查。

[4816] Two kinds of states.

[4817] Cakkhu: nt. The eye. / + Sota: nt. Ear. / + Viññeyya: adj. To be recognized or apperceived. / =

States cognizable through the eye and through the ear thus. 

[4818] pp. Stained, tarnished, impure, corrupt, foul; defile. 弄髒,污染。

[4819] pass, pre. To be fond, to exist, to be; find. 建立;找到。

[4820] ind. Na: No defiled. 沒有弄髒或沒找到。

[4821] pre. To seek, to look for, to examine.

[4822] Vīti + missa: Mingled, mixed. 頭腦混亂的或摻雜惡和善。

[4823] adj. Clean, pure; cleansed. 使純潔。

[4824] Dīgha + ratta: adv. A long time.

[4825] Ittara: Passing, changeable, short, temporary, brief, unstable; recently. 最近。

[4826] ¥atta: nt. + ajjhāpanna: One acquired renown. 己獲得名聲。

[4827] Yaso & yasa: nt. Glory, fame, repute, success, high position. / + Patta: Attained fame. 聲譽。

[4828] A + bhaya: nt. Absence of fear, safety; without fear. / + uparata: Restraining oneself. 抑制。

[4829] Reason, ground, account.

[4830] adj. Following, having the same course, behaving according to, consequential, in conformity with; evidence. 證據。

[4831] In the Sangha or alone.

[4832] While some there are well-behaved and some are ill-behaved.

[4833] Gua: To comprise, hold, or come together. / + Ansāsati: pre. To rule, govern, administer to. / = Teach a group.

[4834] nt. Gain, reward, money, douceur, gratuity; material things. 物質的。

[4835] pre. To be seen together with, to be engaged in, or to tally, agree with, to live conformably to; seen concerned.

看到掛慮的。

[4836] adj. Un-smeared, unstained, free from taint; unsullied. 無汙點的。

[4837] pre. To deny; (later) to despise. 鄙視。/ + Na: Does not despise. 鄙視;看不起。

[4838] ar. One who receives, recipient; learned. 受領者。

[4839] Etad + patha + aha + asmi: pre. My pathway.

[4840] Etad + go + cara: My domain. 領域或本份。(Rūpakāya, Dhammakāya, Sambhogakāya)

[4841] Ta + maya: Yet I do not identify with them. 製造。(在法當中找不到一個我)

[4842] Dhamma + savanna: nt. Hearing. / = Hearing the preaching of the Dhamma.

[4843] adj. Brought out or forth, (made) high, raised, exalted, exalted, lofty, excellent. / =

More sublime levels. 更崇高和更美妙的程度。

[4844] Kaha: adj. Dark, black. / + Sukka: adj. White, bright. / + Sappaibhāga: adj. Having as (equal) counterparts, evenly mixed with. / = With its ark an bright counterparts.暗和亮的部分。

[4845] pre. To be purified, reconciled or pleased; to be clear & calm, to become of peaceful heart; to find one’s satisfaction in,

to have faith.

[4846] nt. Case, lot, principle, part, constituent, characteristic, ingredient, item, thing, element; terms. 期限。

[4847] nt. Sing, mark; phrases. 片語。

[4848] adj. Settled, established; confirmed, sure; fixed on, bent on, devoted to; planted. 栽種的。

[4849] pp. Established in, settled, fixed, arrayed, stayed, standing, supported, founded in. 被制定的。

[4850] vat. Having a reason, reasonable, founded; to be supported by reasons. 支撐理由的話。

[4851] adj. Firm, strong, solid. 穩固的。

[4852] adj, ger. Not to be destroyed or shattered; invincible. 無敵的。

[4853] Ta + sama: adj. Accordance. 一致;依法而研究了。

[4854] Bhaṇḍ­ana: nt. Quarrel, quarrelling, strife; taken to quarreling. 爭吵的本性。

[4855] Kalaha: Quarrel, dispute, fight. / + jāta: To whom a quarrel has arisen. 吵架。

[4856] Vivāda: Dispute, quarrel, contention. / + āpanna: pp. Entered upon, fallen into, possessed of, having done.

很深的爭執。

[4857] Mukha: nt. The mouth. / + Satti: f. Knife, dagger, sword. / = Piercing words. 銳利的言辭。

[4858] ppr. To strike, prick, nudge, knock, push, attack; stabbing. 攻擊的;尖刻的。

[4859] pre. To appease, conciliate. / Saññatti: f. Appeasing, pacification. / + Na: They could neither convince. 不能說服。

[4860] caus, pre. To make favorably disposed, to win somebody’s affection, or favor, to gain over. 使勸服。

[4861] pre. To go to, come to, approach, undergo, attain. 近乎;商量。/ + Na: Does not meet the question.

[4862] Paissuṇāti: ger. To assent, promise, agree.

[4863] pp. (re) presented, offered, at one’s disposal, imminent, ready, present; maintain acts. 維持;呈獻。

[4864] âvi: adv. Openly; in public. / Rahas & raho: nt. Secret; Private. 私下的。

[4865] adv. Then, therefore, now. / + Ko carahi jānāti: Who then knows? 

[4866] What can you possibly know? 或許;大概;爲了什麽或利益。

[4867] f. Reminding, remonstrating with; memorable. 忘不了的。

[4868] Piya: adj. Pleasant, agreeable, liked; create love. 創作愛或帶給歡喜。

[4869] Garu: Esteemed by, honoured, venerated. / + karaa: To esteem, respect, honour. 敬重。

[4870] Kind disposition, kindliness, sympathy, friendliness, help, assistance, protection, favour. 有貢獻的幫助或友善的。

[4871] Absence of contesting or disputing, agreement, harmony; Non-dispute. 不爭論。

[4872] f. Meeting, communion; to concord. 一致;調和。

[4873] Being alone, loneliness, solitude; to unity. 團結;和諧。

[4874] Receiving, getting, acquisition, gain, possession.

[4875] ad. Even.

[4876] Patta: m./ nt A bowl. / + Pariyāpanna: Gone completely into, included in, belonging to, got into. / =

That which has been put into the bowl. / + Matta: By measure. 缽所能夠容量的。

[4877] Appaivibhatta + bhogin: adj. (not eating) Without sharing with others (with omission of another negative).

沒有差別的享用。

[4878] Sādhāraa: adj. General, common, joint. / + Bhogin: Enjoying, owning, abounding in, partaking in or devoted to.

一起的享用。

[4879] A + khaṇḍa: Unbroken, entire, whole.

[4880] A + chidda: adj. un-rents or fissures, non perforated; un-torn. 未撕裂的。

[4881] A + sabala: Un-spotted, non variegated; un-blotched. 未被汙點。

[4882] A + kammāsa: Not spotted; unblemished, pure, said of moral conduct; Un-mottled. 未被染色的。

[4883] adj. Freeing slavery, productive of freedom; liberating. 使脫離;解除。

[4884] un-attacked, not deficient, unmolested, undisturbed.

[4885] A + parāmaṭṭha: pp. untarnished, incorrupt; not misapprehended. 未被誤解。

[4886] + Savattanika: adj. Conducive to, involving. / = Conducive to concentration. 助長於禪定。

[4887] Sāmañña: nt. unity, company. / + gata: united; possessing in common. 擁有一致的。

[4888] adj. Leading out (of sasāra), leading to salvation, salutary, sanctifying, saving, profitable.

[4889] pre. To go out, out (of sasāra); emancipate. 解放;使脫離。

[4890] adj. The highest, topmost.

[4891] adj. Most comprehensive, concise. 最高的包容。

[4892] adj. Holding or binding together; most conclusive. 最高的接合。

[4893] Kūṭa: m./ nt. The top of a house, roof, pinnacle. 頂端。/ + āgāra: nt. A building with a peaked roof or pinnacles, possibly gable; part of a pinnacled building. 高峰的建築物或屋頂。

[4894] pre. To think over, to discriminate, considers, reflect. 考慮;細想。

[4895] nt. State of being possessed (or hindered) by, prepossession, bias, outburst.  縈繞,妄想,固執。

[4896] Pariyuṭṭhita + citta: Whose heart is possessed by.

[4897] Kāma + rāga: Sensual passion, lust. / = Obsessed by sensual lust. 

[4898] Byāpāda: Ill-will, malevolence, one of the 5 ‘obstructions. / = Obsessed by ill will.

[4899] Thīna: nt. Stiffness, obduracy, stolidity, indifference. / + middha: Sloth & drowsiness, stolidity & torpor. / =

 Obsessed by sloth and torpor. 很笨重或提不起精神。

[4900] Uddhacca: nt. Over-balancing, agitation, excitement, distraction, flurry. / + kukkucca: Flurry or worry. / =

Obsessed by restlessness and remorse. 上上下下的心情。

[4901] Vicikicchā: f. Doubt, perplexity, uncertainty. / = Obsessed by doubt.

[4902] Idha: indecl. In this world or present existence. / + loka: This world, the world of men. / =

Speculation about this world. 這個今界的沈思或推測或世俗的想法。

[4903] Attached to, intent upon, pursuing, doing; absorbed in. 全神貫注於或執著。

[4904] Para + loka: The other world, the world beyond. 來世的想法。

[4905] Sup + paihita: Applied, directed, intent, bent on, well directed, controlled; well disposed. 很好的傾向於或願求。

[4906] adj. Not general, not shared, n-common, unique. 不是和凡夫的一樣。

[4907] ppr. To practice, pursue, indulge, enjoy. 追蹤;從事。

[4908] caus, ppr. To beget, produce, increase, cultivate, develop. 開發。

[4909] Bahulī + karoti: ppr. To take up seriously, to practice, devote oneself to. 培養。

[4910] Calm, quietude of heart; serenity. 寧靜;定。

[4911] f. Allayment, refreshment, cooling, peace, happiness; quenching. 撲滅或安祥。

[4912] Dhammatā: f. A general rule, higher law, cosmic law, general practice, regular phenomenon, usual habit; character.

品質或自然法則。

[4913] f. An ecclesiastical offence. 犯罪。

[4914] pre. To get into, to meet with; he may commit some kind of. 違反。

[4915] nt. Rising, rise, getting up, standing.

[4916] pre. Set forth, preach, teach, confess. 承認;懺悔。

[4917] pre. To open, make clear, reveal. 展現;揭露。

[4918] Open, manifest. / + karoti: To make clear or open, to declare, show up, confess. 使顯露。

[4919] adj. Slow, tender. 柔軟的。

[4920] Uttāna: adj. + seyyaka: Lying on one’s back, an infant; infant lying prone at. 嬰兒向上臥。

[4921] m./ nt. Charcoal, burning,  coal. 煤。

[4922] ger. To tread upon, to approach, attack. 踩,踏。

[4923] pre. To draws back, withdraw, remove, take away, give up. 退縮;收回。

[4924] Ucca: adj. High. / + āvaca: High and low, various, manifold. 事務。

[4925] Kim: What? / + karaṇāya: Business, occupation; matters.

[4926] nt. Zeal, energy, endeavor, hard work, eagerness. 熱誠。

[4927] pp. Entered upon, fallen into, possessed of, having done.

[4928] Tibba: adj. Sharp, keen, eager. / + Pekkhā: f. Consideration, view; to see, to look. 追求。

[4929] Tarua: adj. Tender, of tender age, young. / + vaccha: With new calf. 小牛。

[4930] Thambha: A clump of grass. 重踏著草。

[4931] pre. To pull out, break off; clump. 重踏土壤或吃草。

[4932] pre. To take care of, to pay attention to; watches.

[4933] f. Strength. 力量。

[4934] + Pavedita: pp. Made known, declared, taught; proclaim. 宣告;聲明。

[4935] Deseti: caus, ppr. To point out, indicate, show; set forth, preach, teach; confess.

[4936] ger. To find out the essence or profitableness or value of anything, to recognize the nature of, to realize, understand, know; heed. 留心;注意。

[4937] ger. To concentrate the mind on, to consider, reflect.

[4938] Ohita: pp. Put down to, applied to. / + sota: Listening, attentive, intent upon; with eager ears. 用急切的聽。

[4939] Attha + veda: (joyful) feeling, religious feeling, enthusiasm, awe, emotion, excitement. / =

Inspiration in the meaning. 法義;法的精神;法喜。

[4940] + upasahita: adj. Accompanied by, furnished or connected with. 陪同,伴隨。

[4941] Thus possessed of seven factors. 擁有七個因素;七覺支。

[4942] Su + sama + niṭṭhā: f. Basis, foundation, familiarity with. / = Well sought. 很好的探索或基礎。

[4943] Sota: m./ nt. Stream, flood, torrent. / + āpatti: Entering upon the stream; the noble eightfold path. / + Phala: nt. Fruit. / + Sacchikiriyā: f. Realization, experiencing. / = The fruit of stream-entry. 體證初果;逆流而上。

[4944] adj. Constant, continuous, permanent.

[4945] adj. Stable, constant, permanent; this is everlasting. 無窮的。

[4946] adj. Eternal, perpetual. 永恆的。

[4947] adj. Only, alone; whole, complete; this is total. 絕對的或完整地。

[4948] A + cavana: nt. Shifting, moving, passing away. / + dhamma: Doomed to fall, destined to decease. / =

This is not subject to pass away.

[4949] pre. To be born, to be produced, to arise, to be reborn.

[4950] pre. To become old. / + Na: Nor ages. 沒變老。

[4951] Miyyati & mīyati: pre. To die. / + Na: Nor dies.

[4952] pre. To pass from one state of existence into another. / + Na: Nor passes away.

[4953] pre. To come out, to arise, to be produced, to be born or reborn, to come into existence.

[4954] nt. Going out, departure; issue, outcome, result; giving up, leaving behind, being freed, escape (sasāra), salvation.

[4955] Beyond this there is no escape. 沒有令一個更高尚的依靠處。

[4956] + Parivitakka: Reflection, meditation, thought, consideration. / + Maññati: ger. To think, to be of opinion, to imagine, to deem. / = I knew with my mind thought in the mind.

[4957] Avijjā: f. Ignorance. / + gato: Lapsed into ignorance. 陷入。

[4958] fut. He will say.

[4959] ant. The Evil One, the wicked one.

[4960] + Pārisajja: Belonging to an assembly. / = A member of the Brahmā’s Assembly. 其中一組的梵天衆。

[4961] ger. To go into, to take possession of, to visit; hook possession. 擁有;佔有。

[4962] Ma + eta + āsada: Do not meddle with this, be not this any affair; do not disbelieve. 不要懷疑,不要頂嘴。

[4963] n./ adj. A Lord, Master; overlord. 巨頭。

[4964] An + abhibhūta: pp. Un-conquered; un-transcended. 不能超越。

[4965] Aññadatthu: adv. Surely, all-round, absolutely only. / + dasa: Sure-seeing, seeing, everything, all pervading. / =

Of infallible Vision. 絕對正確的洞察力;無所不知的。

[4966] Vasa: m./ nt. Power, authority, control, influence. / + vattin: Having highest power, domineering, autocrat, (all) mighty.

行使自在。

[4967] Lord, ruler, master, chief. 主人。

[4968] ar. One who does makes or creates, a maker, doer.

[4969] ar. Maker, builder, creator. 創造者。

[4970] Best, excellent.

[4971] pp. Offered, prepared. 提供。

[4972] Vasa: m./ nt. Power, authority, control, influence.

[4973] ar. Father.

[4974] Bhūta: pp. + bhavya: Past and future. 始終存在或現在和將來。

[4975] Pahavī: f. The earth. / + Garahaka: adj. Finding fault with, rebuking; condemned. 被譴責。/ +

Jigucchaka: adj. One who dislikes or disapproves of; disgust. 厭惡。

[4976] Pāṇa: Living being, life, creature. / + upaccheda: Breaking or cutting off, destruction, stoppage, interruption. / =

Their life was cut off. 使死亡。

[4977] pp. Established in, settled, fixed, arrayed, stayed, standing, supported, founded in. 被設立。

[4978] + Pasasā + ka: f. Praise, applause; lauded. 讚美。/ + Abhinandin: adj. Rejoicing at, finding pleasure in, enjoying.

以。。。爲樂。

[4979] Hīna: pp. Inferior, low. / Paṇīta: adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent. 在較高的。

[4980] indecl. Get a move on, come on, go on, look here.

[4981] Upātivatta: pp. Gone beyond, escaped from, free from. / + attha: m./ nt. Sense, meaning, import (of a word), denotation,

signification. / + Mā: Overstep the word. 違犯;超出。

[4982] f. Luck, glory, majesty, prosperity. 運氣。

[4983] ppr. To come to or towards, approach, go back, arrive. 即將達到。

[4984] opt. To bend (back), stretch out; deflect. 打歪;偏斜。

[4985] Naraka: A pit. / + Papāta: A cliff, precipice, steep rock. 深懸崖。

[4986] ppr. To fall forward, to fall down, off or from, to fall into. 掉入。

[4987] opt. To miss, omit, fail, transgress; slips into. 滑跤或抓住。

[4988] Sampadā: f. Attainment, success, accomplishment. / + ida: indecl. In this, here. 成就;達成。

[4989] fut. Will befall. 降臨。

[4990] pp. Sitting down together; (having become) settled, established. 安頓。

[4991] aor. To be carried along or away; witness. 目擊者;帶領。

[4992] You do not think.

[4993] Hattha: Hand. / + gata: Received, come into the possession; fallen into your hands.

[4994] Vasa + gata: Being in someone’s power.

[4995] adj. Entire, whole. 全部的。

[4996] Tapa & tapo: Torment, punishment, penance. / + kamma: Ascetic practice; asceticism. 苦行生活。

[4997] Dassati: fut. To see, to perceive; find. 碰上。

[4998] adv. Eventually. 最後。

[4999] Tiredness, fatigue, exhaustion; weariness. 疲倦;無聊。

[5000] Distress, annoyance, upset of mind, trouble, vexation; disappointment. 失望。

[5001] adj. Sharing in, partaking of, endowed with; getting receiving; will reap only. 收穫;報應。

[5002] fut. To be bound to, to be attached, bent on; you will hold.

[5003] adj. Being near at hand or at one’s bidding; close of tastes. 味道的關閉或靠近。

[5004] Vatthu: nt. . Occasion for, reason, ground. / + Sāyika: adj. Lying, sleeping, resting in; within my domain.

在我領土的範圍。

[5005] Yathā + kāma: According to wish, at random. / + karaṇīya: To be done or dealt with.

[5006] Bāheti: ger. To be kept out; to keep away, to keep outside, to ward off; punish. 處罰。

[5007] f. Behavior, state or condition of life, sphere of existence, element, especially characterized as sugati & duggati, a happy

or an unhappy existence. 你的能力或趣。

[5008] f. Splendor, brightness, effulgence, light. 統治或界線。

[5009] Mahi + esakkha: Possessing great power or authority; much influence. 勢力。

[5010] As far as moon and sun revolve  Shining and lighting up the quarters, Over a thousand fold such world  Does your sovereignty extend. And there you keno the high and low,  And those with lust and free from lust,  The state that is thus and otherwise,  The coming and going of beings.

[5011] pre. To move round, go round, circle, revolve. 旋轉。

[5012] f. Point of the compass, region, quarter, direction, bearings. 地域;方位。

[5013] f. Wages, fee, pay. / or Bhāti: To shine (forth), to appear. ??

[5014] Virocati: Cp. To shine (forth), to be brilliant; lighting.

[5015] adv. In a thousand ways; over thousand-fold. 千倍的。

[5016] opt. To move, go on, proceed; extend. 延長;伸展。

[5017] m./ nt. Power, authority, control, influence; your sovereignty. 主權。

[5018] adj./ nt. High and low, far & near.

[5019] Ittha: indecl. Here, in this world (or ‘thus, in such a way’). / + bhāv’ aññathā bhāva: Such an (i. e. earthly) existence and one of another kind, or existence here (in this life) and in another form. 存在這和存在令一個。

[5020] The coming and going of beings.

[5021] There are three other bodies. 三組。

[5022] pp. Shifted, disappeared, deceased, passed from one existence to another; from which you passed away.

[5023] Idha + upapanna: pp. Possessed of, having attained, being furnished with; reappeared here. 再出現。

[5024] Ati: indecl. On and further, then up to and beyond. / + cira: adj. Long (of time). /  + nivāsa: Stopping, dwelling,

resting-place, abode.

[5025] f. Memory, recognition, consciousness.

[5026] pp. Being or having forgotten; has lapsed. 消逝;忘記。

[5027] Sama + sama: adj. Exactly the same.

[5028] Jānāti: ger. In regard to direct knowledge I do not stand merely at the same level as you. 我和你不一樣的地位及智慧。

[5029] adj. Lower, inferior, rather low. / = How then could I know less. 較少。

[5030] I know more than you.

[5031] ger. Having directly known. 直接地智慧。

[5032] An + anubhūta: pp. (Having or being) experienced, suffered, enjoyed. / =Is not partaken. 沒有分擔或不可以被表達的。

[5033] Na + atthi: aor. I did not claim to be earth. 沒有要求。

[5034] Na + bhavati: aor. I did not affirm earth. 不能斷言;申明。

[5035] adj. Empty, void, without reality; vain. 無益的;炫耀的。

[5036] adj. Empty, vain, deserted.

[5037] A + nidassana: nt. Pointing at; evidence, example, comparison, apposition, attribute, characteristic. / = No showing.

[5038] An + anta: adj. Endless, infinite, boundless. 無窮的。

[5039] f. Light, radiance, shine. / = Respect to all. 關於;光亮。

[5040] I shall vanish from you. 消逝。

[5041] Visahati: pre. To be able, to dare, to venture. / = Vanish from me if you can, Brahma.

[5042] pre. Unable to vanish.

[5043] Iddha + abhisakhāra: Working of supernormal powers. / Abhisakharoti: aor. Prepared, fixed, made up, arranged, done. / = I performed. 履行;執行。

[5044] Suṇāti: fut. Could hear my voice. 

[5045] Dassati: pre. + Na: Could not see me.

[5046] Having seen far in every mode of being  And in being seeking for non-being,  I did not affirm any mode of being,  Nor did I cling to any delight (in being).

[5047] Bhava: Becoming, (from of) rebirth, (state of) existence, a ‘life’. / = In every mode of being. 存在。

[5048] Vibhava: Non-existence, non-being, cessation of life, annihilation. 不追求。/ + Esin: adj. Seeking, wishing, desiring.

[5049] aor. To speak out, declare, promise. / + Na: I did not affirm. 斷言;堅稱。

[5050] Nandi & nandī: f. Joy, enjoyment, pleasure, delight in.

[5051] aor. To take hold of, to grasp, cling to, show attachment (to the world). / + Na: Nor did I cling.

[5052] Acchariya: adj./ nt. + abbhuta + citta + jātā: With their hearts full of wonder and surprise; were struck with wonder and amazement. 使突然想起驚奇和不可思議的。

[5053] + Rata: pp. Delighting in, intent on, devoted to. 欣喜。/ Sammudita: pp. Delighted, delighting in.

[5054] Sa + mūla: nt. Root. / = With its root.

[5055] Ubbahati: aor. To draw out, tear out, remove. / He has extirpated. 使根絕;驅除。

[5056] ger. To go into, to take possession of, to visit; hook possession. 擁有;佔有。

[5057] pp. Awakened, recognized, conceived, seen, known. / Have discovered. 發覺;找到。

[5058] pre. To bring up to, conduce, adduce; to present, give. / + Ma: Do not guide.

[5059] Gedhi: Greed, desire, jealousy, envy. / + karoti: pre. To be desirous after; create no yearning. 引起思慕。/ + citta: adj. Jealous, envious, ibid.

[5060] ppr. To acknowledge, agree to, approve, promise, consent; claiming. 要求;自稱。

[5061] adj. unconcerned, living at ease, careless, ‘not bothering’, keeping still, inactive. 不活動的;怠惰的。

[5062] An + akkhāta: adj. Announced, proclaimed, told, shown. / = Undeclared. 未正式宣佈的。

[5063] Ovadati: To give advice, to admonish, exhort, instruct; inform no one else. 通知;告發。

[5064] Reach, sphere (of the senses), range, scope. 範圍;領域。

[5065] fut. To go beyond, overstep; escape. 逃避;逃脫。

[5066] adj. Fearful, unhappy, trouble.

[5067] Matthaka: The head, top, summit. / + chinna: pp. Cut off, destroyed.

[5068] adj. Impossible, not likely, unable.

[5069] f. Growth. 增長。

[5070] An + ālapanatā: f. Speaking to, conversing with, conversation. / = Was unable to reply.

[5071] f. Speaking to, addressing, invitation. 邀請。

[5072] nt. Answer, explanation, exposition. 講述。

[5073] Brahma & brahmā: + nimantanika: Addressing an invitation to a brahma-god; on the invitation of a Brahma.

[5074] nt. Designation, term, attribute, metaphor, metaphorical expression; entitled. 給與題名。

[5075] Susumāra: A crocodile. / + Giri: A mountain.

[5076] Miga: A deer, antelope, gazelle. / + dāya: Deer park.

[5077] The open air, an open & unsheltered space.

[5078] Kucchi: f. A cavity, the belly or the womb. / + gato: Went into belly. 腹部;肚子。

[5079] Koṭṭha: m./ nt. The stomach or abdomen. / + anupaviṭṭha: pp. Entered, gone or got into, fallen into. / =

Entered his bowels. 進入腸或內臟。

[5080] Garu: adj. Heavy. Why is my belly so heavy?

[5081] Māsācita: Heavy; wet bean. 豆。/ = One would think it full of beans.

[5082] Orohati: ger. To descend, climb down; left.

[5083] Nikkhamati: imper. 3p. To go forth from, to come out of, to get out, issue forth, depart. / = Come out, Evil One!

[5084] opt. To harass, vex, annoy, insult. / + mā: Do not harass. 困擾。

[5085] Even his teacher would not know me so soon, so how can this disciple know me?

[5086] Uggahāti: ger. To take up, acquire, learn; came up.

[5087] Paccaggaa: adj. + Aṭṭhāsi: aor. Stuck in his throat or stood the door bar. 靠著閂。

[5088] adv. There too.

[5089] Bhūta: pp. + pubba: adj. Having formerly been so & so; it happened once. 以前發生於。

[5090] aor.1p. I was a Māra named Dūsī.

[5091] I had a sister named Kālī.

[5092] You were her son, so you were my nephew.

[5093] Bhadda & bhadra: adj. Auspicious, lucky, high, lofty, august, of good omen, reverend (in address to people of esteem), good, happy. / + yuga: A noble pair. / = An auspicious pair of chief disciples named Vidhura and Sañjīva.

最幸運和最好的一對弟子。

[5094] adv. None equal. 沒有任何人勝任的。

[5095] Sama: adj. Even, level. / + sama: Exactly the same.

[5096] f. Designation, name. 指出或任命。

[5097] aor. To arise, originate, become; came to.

[5098] Appa: adj. + kasirena: With little or no difficulty; without difficulty upon.

[5099] pre. To come into, enter upon, attain.

[5100] Go: m./ f. A cow. / Pasu: Cattle; shepherd. 牧羊人。/ + pālaka: A guardian, herdsman.

[5101] A husbandman, cultivator, peasant, farmer, ploughman. 農夫。

[5102] f. Pedestrian. 樵夫。

[5103] Kāla + kata: adj. Dead.

[5104] pre. To burn consume, torment; let us cremate him. 火葬。

[5105] ger. To collected.

[5106] ger. To concentrate, pay attention; having piled. 堆積了。

[5107] Dadāti: ger. Set fire.

[5108] aor. To step forward, set out, go on, go away, go forth.

[5109] Pappoheti & papphoeti: ger. To strike, knock, beat, flap (of wings); he shook his robe. 擺脫。

[5110] pp. Revived, resurrected; has come back to life.

[5111] Ya + nūn’ āha: ‘Now then let me’ (do this or that); let me now.

[5112] opt. To go into, to take possession of, to visit. 進入;去拜訪。

[5113] opt. To scold, swear at, abuse, revile. 譭謗。

[5114] opt. To abuse, scold, revile, censure, defame. 辱駡。

[5115] caus, opt. To make angry, to annoy, to irritate. 責駡。

[5116] opt. To harass, vex, annoy, insult. 攻擊。

[5117] Appa + eva + nāma: adv. Perhaps. 大概;或許。

[5118] nt. Fickleness, change of mind, doubt, wavering. / = Some change will come about in their minds.

會改變一些或令一種狀態。

[5119] Chance, opportunity. + Māra + labhati: Gets his chance. / = May find an opportunity. 魔就會有機會。

[5120] adj. Bald, shaven. 禿頭。

[5121] A contemptible (little) ascetic. 卑鄙的。

[5122] adj. Menial; a retainer. 奴僕。

[5123] adj. Black; swarthy. 黑黝黝的。

[5124] Bandhu: Of Brahmā. / + pāda: The foot of Brahma. / + pacca: Offering from the foot of our kinsman; offspring of the

Kinsman’s feet. 原人腳下出生的。

[5125] With shoulders drooping, with shoulders falling. 肩膀下垂。

[5126] Adho: adv. + mukha: Head forward, face downward, bent over, upturned.

[5127] Madhuraka: adj. Full of sweet drink, intoxicated. / + jāta: All limp. 全部都軟綿綿的或桃醉。

[5128] pre. They meditate, contemplate, think upon, brood over.

[5129] pre. To be in flames, to waste, decay, dry up; premeditate. 預謀。

[5130] pre. To meditate, reflect, think; out-meditate.

[5131] pre. To muse, meditate, ponder, consider; mis-meditate.

[5132] An owl.

[5133] Rukkha: A tree. / + sākhā: A branch.

[5134] Mūsika & mūsikā: m./ f. A mouse.

[5135] Maggati & mageti: ppr. To track, hunt for, trace out, follow, seek; waiting.

[5136] A jackal. 狼。

[5137] Nadī: f. A river. / + tīra: nt. A shore, bank; on a rive-bank.

[5138] Fish.

[5139] A cat.

[5140] Sandhi: m./ f. Breach, break, hole, chasm. / + samala: f. Dustbin. / + sakaṭīra: nt. A dust heap./ =

By a door-post or a dust-bin or a drain. 門柱,垃圾堆,水渠。

[5141] . An ass, a donkey. 驢。

[5142] Vahati: imper. To carry, bear, transport. / + chinna: pp. Without; unlade. 從船上卸下貨物等。

[5143] adv. As according to most; most of those human beings. 更多的衆生。

[5144] ppr. To give advice, to admonish, exhort, instruct. 勸告;建議。

[5145] ppr. To advise, admonish, instruct in or give advice upon, to exhort to. 指示,訓練。

[5146] Asubha: adj. Impure, unpleasant, bad, ugly, nasty. / + ānupassin: Realizing or intuiting the corruptness (of the body); contemplating foulness in the body. 思忖或思惟汙穢或不淨觀。

[5147] Paikkūla: adj. Averse, objectionable, contrary, disagreeable. / + saññā + āhāra: The consciousness of the impurity of material food; perceiving repulsiveness in nutriment. 意識到食物的厭惡。

[5148] adj. Not taking delight in. / + saññā: Perceiving disenchantment with all the world. 醒悟到或醒覺沒有快樂。

[5149] A + nicca: adj. Unstable, impermanent, inconstant. / + ānupassin: Contemplating impermanence in all formations.

意識到所有的造作都是無常。

[5150] Sakkharā: f. Gravel, grit. / Gahati & gahāti: ger. To take, take up. / Picking up a stone.

[5151] Pahāra: A blow, stroke, hit. / + dadāti: aor. To give. / He struck. 攻擊。

[5152] aor. To break, split (one’s head).

[5153] pp. Broken, broken up. 破裂。

[5154] Gaati: ppr. To drip, flow, trickle; with blood running from.

[5155] f. 5. (from) behind, at the back of; followed close. / + piṭṭhito: Right on one’s heels, very closely.

[5156] aor. To follow, run after, pursue; to follow closely.

[5157] Nāga: An elephant. / + āpalokita: Elephant-look; (turning the whole body), a mark of the Buddha; turned around and with the elephant look.

[5158] aor. To look up to, to obtain permission from, to get leave, to give notice of. 轉過身體來看它。

[5159] This Māra Dūsī knows no bounds. 你沒有界線。

[5160] Saha: indecl. + apalokana: nt. Permission, leave. / = With that look.

[5161] aor. To pass from one state of existence into another; fell from that place.

[5162] Mahā + niraya: In the Great Hell.

[5163] Nāma: nt. Name. / + dheyya: Putting on, assigning. / = There are three names for the Great Hell.

[5164] Cha + phassa: Contact, touch. / + āyatana + ika: Organ of contact (6referring to the several senses);

The hell of the six bases for contact. (1)

[5165] Saku: A stake, spike; javelin. / + samāhata: Set with iron spikes; of a purgatory; the hell of the impalement with stakes. 用棍來刺穿;刺刑。(2)

[5166] Paccatta: adj. Separate, individual. / + vedaniya: Of a purgatory; the hell to be felt for oneself. 讓自己來感受。(3)

[5167] Niraya + pāla: A guardian of, a devil; the wardens of hell. 獄長。

[5168] opt. To meet together, to assemble. / = When stake meets stake in your heart.

[5169] Vassa: nt. A year. / + sahassa: A thousand. / = For a thousand years.

[5170] pass, ppr. To be boiled. / = I have been roasting in hell. 非常熱;很燙或被煮。

[5171] For many a year.

[5172] For many a century. 幾世紀。

[5173] For many a millennium. 幾千年。

[5174] pass, aor. To be tormented or vexed, to suffer; roasted. 烤,炙,煮。

[5175] Dasa + vassa + sahassa: For ten millennia years.

[5176] adj. A crowd, full of; in the auxiliary. 補助或增盛。

[5177] Is an expression for a certain punishment (pain) in purgatory; of emergence. 出現;發生。

[5178] My body had the same form as a human body.

[5179] But my head had the form of a fish’s head.

[5180] “What can hell be well compared to  Wherein Dūsī roasted, assailant  Of Vidhura the disciple  And the Brahmin Kkusandha?  Stakes of steel, even a hundred,  Each one suffered separately;  These can hell be well compared to  Wherein Dūsī roasted, assailant  Of Vidhura the disciple  And the Brahmin Kakusandha.  Dark One, you have much to suffer  By assaulting such a bhikkhu,  An Enlightened One’s disciple  Who directly knows this fact.

[5181] adj. Of what kind? What like? Which?

[5182] âsi & âsi > atthi: aor. 1p. 

[5183] Sāvaka + āsajja: ger. Put on to (sitting or sticking on), hitting, striking.

[5184] num. Even a hundred.

[5185] Ayo & aya: nt. Iron. / + saku: An iron spike; stakes of steel. 鐵的棍子。

[5186] adj. Such like, such.

[5187] Eta + abhijānāti: pre. To know by experience, to know fully or thoroughly, to recognize, know of,

to be conscious or aware.

[5188] adj. Such like, of such quality or character, in such a condition.

[5189] adj. Dark, black.

[5190] aor. To go out or away, disappear; to proceed from; you have much. 經歷。

[5191] “In the middle of the ocean  There are mansions a eon-lasting,  Sapphire-shining,  fiery-gleaming  With a clear

translucent luster,  Where iridescent sea-nymphs dance  In complex, intricate rhythms.  Dark One, you have much to

suffer …  Who directly knows this fact.

[5192] m./ nt. A lake; of the ocean.

[5193] nt. Palace-chariot; mansions. 大廈。

[5194] Kappa: adj.  Anything made with a definite object in view, prepared, arranged; or that which is fit, suitable, proper. / + ṭṭhāyin: Lasting a whole, cycle, of a vimāna; a eon-lasting. 永世的迴圈或劫的維持。

[5195] Veuriya: nt. A precious stone, lapis lazuli. / + vaṇṇa: Translucent luster. 透明的光輝。

[5196] adj. Brilliant, beautiful, pleasant, agreeable; with a clear.

[5197] adj. Flaming, glowing, fiery; brilliant; sapphire-shining. 火焰。

[5198] adj. Shining, very bright, resplendent; fiery-gleaming. 輝煌。

[5199] f. A celestial nymph; sea-nymph. 女神。

[5200] pre. to dance, play.

[5201] adj. Numerous, various, several, more, many, most; in complex. 複雜的或各種。

[5202] Nānatta: nt./ m. Diversity, variety, manifoldness, multifamily, distraction. / +

vaṇṇanīya: adj. To be described; intricate rhythms. 多樣化的顔色。

[5203] “I am one who, when exhorted  By the Enlightened One in person,  Shook Migāra’s Mother’s Palace  With his toe, the Order watching.  Dark One, you have much to suffer … Who directly knows this fact.

[5204] adj. Being urged, receiving blame, being reproved; exhorted. 告誡。

[5205] Pekkhati or pekkha: adj. 5. To behold, regard, observe, look at; watching.

[5206] + Pāsāda: A lofty platform, a building on high foundations, a terrace, palace.

[5207] Pāda + aguṭṭha: A toe; with his toe. 腳趾。

[5208] Kampati: aor. To shook, tremble, waver. 搖動。

[5209] “I am one who, wielding firmly  Strength of supernormal powers,  Shook all Vejayanta Palace  With his toe to incite the gods. Dark One, you have much to suffer … Who directly knows this fact. 

[5210] Iddhi + bala: 3. The power of working wonders. / + upatthaddha: pp. Supported or held up by, resting on, founded on, relying on. 行使。

[5211] Savijjati: caus, aor. To be agitated or moved, to be stirred; incite. 刺激;鼓勵。

[5212] “I am one who, in the palace, Posed to Sakka this question: ‘Do you know then, friend, deliverance  Due to craving’s full

destruction?’ Whereupon Sakka then answered Truly to the question asked him: Dark One, you have much to suffer …

Who directly knows this fact.

[5213] pre. To ask a question, to interrogate, inquire. 提出問題。

[5214] Yathā + tatha: adv. According to truth, true & real; truthfully. 深信不疑地。

[5215] “I am one who thought of posing Brahmā this question In Sudhamma Hall in heaven: ‘Is there still found in you, friend, 

The wrong view you once accepted? Do you see in the Brahma-world A radiance of surpassing luster?’ Brahmā then

answered my question Truthfully and in due sequence: ‘There is found in me no longer, Sir, the wrong view that once I

held; I see in the Brahma-world A radiance of surpassing luster I disclaim my prior claim That I am permanent, eternal:’

Dark One, you have much to suffer … Who directly knows this fact.

[5216] indecl. Round about, on both sides; near, in the presence of.

[5217] f. A hall, assembly-room.

[5218] Vīti + vatta + ta: Having passed or overcome, gone through; passed, spent; surpassing. 勝過;卓越。

[5219] adj. Following in one’s turn, successive, gradual, by and by, regular; sequence. 連續。

[5220] nt. That which should be avoided, a fault; disclaim. 放棄;拒絕。

[5221] “I am one who, by liberation, Has touched the peak of Mount Sineru, Visited India and Pubbavideha  And all the regions

of the earth. Dark One, you have much to suffer  By assaulting such a bhikkhu, An Enlightened One’s disciple Who  directly knows this fact.

[5222] m./ nt. The top of a house, roof, pinnacle. / The peak of Mount Sineru. 山峰。

[5223] pass, aor. To touched, attain. 接觸;觸摸。

[5224] Bhūmi: f. Ground, soil, earth. / + saya: Lying or sleeping on the ground; the regions. 睡在地上。

[5225] “There has never been found a fire Which intends, ‘Let me burn the fool,’ But a fool who assaults a fire Burns himself by

his own doing. So it is with you, O Māra: By assaulting the Tathāgata, Like a fool who plays with fire You only burn

yourself alone. By assaulting the Tathāgata, You generate much demerit. Evil One, do you imagine That your evil will not

ripen? Doing thus, you store up evil Which will last long, O End-maker! Māra, shun the Enlightened One, Play no more

your tricks on bhikkhus.” So the bhikkhu chastened Māra In the Bhesakaḷā thicket Whereupon the somber spirit 

Disappeared right then and there.

[5226] Veheti: pass, pre. To twist round, envelope, wrap, surround. / + na: Never been found a fire.

[5227] pre. To burn, consume, torment. / Let me burn the fool.

[5228] adj. Set on fire, burning, shining, bright, splendid.

[5229] Samphusati: To touch, to come in contact with; plays.

[5230] Pasavati: To bring forth, give birth to, beget, produce; generate. 産生;造成。

[5231] pre. To be cooked, to ripen. / + na: Not ripen. 不成熟。

[5232] pass, pre. To be gathered, to be heaped up; store.

[5233] Cira: adj. + rattāya: adv. For a long time; last long.

[5234] Being at the end, or making an end; O End-maker. 終結者。

[5235] caus, aor. To frighten, threaten; curse, rail against; chastened. 懲罰或取笑。

[5236] adj. Unhappy; sorrowful; the somber spirit. 陰沈的。

[5237] Tattha: Of place. / + eva: Right there, on the (very same) spot. / + antara: adj. Inside and in between. / + dhāreti: caus, pre. To carry, bear, wear, possess; to put on, to bring, give; disappeared. 消失;突然離開。

[5238] nt. Crossing, transit, passing over. / Lived in Champa on the bank of the pond Gaggaraa.

[5239] Hatthin: An elephant. / + āroha: Mounted on an elephant, an elephant-driver. / +

putta: The elephant rider’s son. 騎象師的孩子。

[5240] ger. To look round at, look over, survey, muster. 觀看,注意。

[5241] adj. Wonderful indeed & surprising. 地切很美妙的,令人驚訝的。

[5242] Paipādeti: caus, pp. To import, bring into, give to, offer, present; training. 傳授,訓練。

[5243] Parama: adj. Hightest, most, excellent, superior, best; would perfect. 最好的,最多的。

[5244] Sekha & sekkha: Belonging to training, in want of training, imperfect; one who has still to learn. 還在學習當中。

[5245] Santata: adv. Continually. / + sīlā: Steady in character. 頻密地,在穩定的品格。/ + vutti: Of consistent behaviour.

[5246] adj. Intelligent, clever, prudent, wise. 審慎,賢明。

[5247] The mind well established in the fourfold ways of establishing mindfulness. 心放在四種地方。

[5248] Su + paññattā: Pointed out, made known, ordered, designed, appointed, ordained; wisdom. 施設好,宣說。

[5249] ger. Passing beyond, overcoming. 戰勝,超過,克服。

[5250] Attha: nt. + agama: ger. Annihilation, disappearance; dispelling. 驅散。

[5251] adj. A householder, one who leads a domestic life, a layman.

[5252] Odāta: adj. Clean, white. / +

vasana: Dressed in white (of householders or laymen as opposed to the yellow dress of the bhikkhu).

[5253] From time to time. 偶而,有時。

[5254] Manussa: A human being, man. / + gahaa: adj. Seizing, taking; acquiring; seizure, grasp, hold, acquisition. 抓緊。/ + Kasaa: adj. Bad, nasty; bitter, acrid; insipid, disgusting. / + Sāṭheyya: nt. Craft, treachery. 詭詐,背叛。

[5255] ppr, adj. Being in existence, going on, happening at the time; process, progress, in progress.

[5256] Hita: adj. Useful, suitable, beneficial, friendly. nt. Benefit, blessing, good. / + ahita: Damage, curse. 利益和害處。

[5257] nt. An impenetrable place, a thicket jungle, tangle. 頑固的。

[5258] adj. Lying on one’s back; clear, open. 海闊天空。

[5259] Bringing forth, offspring; as for the animals they live at ease. 動物是很憂在的生活。

[5260] Hatthin + damma: An elephant in training. 馴服的。

[5261] Sarati: caus, infi. To go, flow, run, move along; to lead.

[5262] Gata + agata: pp. Go and come. 去和來。

[5263] Kūṭeyya: nt. Fraud, deceit; false. 欺詐,不正的。/ + Vakeyya: adj. Of a crooked kind, crooked-like; nt. twisting, crookedness, dishonesty. / + Jimheyya: nt. Crookedness, deceit, fraud. 

[5264] Pātur + karoti: fut. To make appear. 出現,顯示。

[5265] Dāsa: A slave. / + kammakara: (porisa) a slave-servant, an unpaid labourer, a sert. /

Pessa: A messenger, a servant. / + kammakāra: Service; a servant.

[5266] adv. In a different manner, otherwise, differently. 令一邊。

[5267] pre. To behave towards, to converse with, to address. 發表。

[5268] pass, ppr. To be found, to exist, to be; evident. 顯然出現。

[5269] Attan + tapa: Self-mortifying, self-vexing; punishment himself. 虐待自己。(1)

[5270] Punishment others. 虐待別人。(2)

[5271] Punishment himself and others. 虐待自己和虐待別人。(3)

[5272] Does not punishment himself and others. 不虐待自己和不虐待別人。(4)

[5273] Having no hunger, being without cravings, stilled, satisfied. 沒有欲望。

[5274] adj. To cover, cover up; to resolve, roll, move; happiness. 幸運。

[5275] Sīta: adj. Cold, cool. / + bhūta: Tranquilize. 使平靜。

[5276] Sukha: adj. + paisavedin: Experiencing happiness; become pleasantness. 使高興。

[5277] Brahma & brahmā: + bhūta: Diving being, most excellent being, said of the Buddha. 像一個婆羅門。

[5278] Who is more pleasing to you? 是誰吸引你的心呢?

[5279] Dukkha + paikkūla: Averse to pain, avoiding unpleasantness. 不願意。

[5280] pre. To burn, scorch; to torment, inflict pain, torture. 使苦惱。

[5281] pre. To burn, scorch, molest, trouble, torture, torment. 使姑委。

[5282] We have a lot of work to do. 我們很多工作要做。

[5283] A + cira + pakkati: ppr. Soon after. 過不久。

[5284] opt. More time waited. 等一些時候。

[5285] Gacchati: cond. Gone.

[5286] One who kills sheep, a butcher of sheep.

[5287] A pig-killer, butcher of pork.

[5288] A fowler, catcher of bird.

[5289] A deerstalker, huntsman.

[5290] A hunter, sportsman.

[5291] Maccha: Fish. / + ghātaka: adj. Murdering, destroying, slaughtering. 捕魚。

[5292] Cora +: An executioner or hangman; executioner of robbers. 死刑執行的人。

[5293] Bandhana: nt. Binding, tying, band, ligature; tie. / +

āgārika: Prison-keeper, head-jailer; executioner of fetter. 囚禁的執行的人。

[5294] Kurūra: adj. Bloody, raw, cruel. / +

kammanta: Following a cruel (bloody) occupation (as hunting, fishing, bird killing). 殘忍的,殘酷的。

[5295] A council hall, a mote hall.

[5296] Karoti: caus, ger. To build.

[5297] Kesa: The hair of the head. / + massu: The beard.

[5298] caus, ger. To cut down, shave off.

[5299] Khara: adj. Rough, hard, sharp; painful. / + ājina: A rough skin, as garment of an ascetic. 粗糙的皮。

[5300] caus, ger. To dress oneself, to put on (the undergarment).

[5301] Sappi: nt. Clarified butter, ghee. / + tela: nt. Oil in general.

[5302] ger. To anoint; to oil, to lubricate. 塗油於。

[5303] Miga + visāna: A deer’s horn.

[5304] f. The back.

[5305] ppr. To scratch, rub, scrape. 抓。

[5306] Mahe + esiyā: Chief queen, king’s first wife, king’s consort.

[5307] The king’s headpriest, or domestic chaplain, acting at the same time as a sort of Prime Minister.

[5308] Anantarahitāya bhūmiya: 7. On the bare soil (on the ground with nothing put in between it & the person lying down, i. e. on an uncovered or unobstructed ground).

[5309] Harita: adj. Green, pale (-green), yellowish. / + upattā: Covered with green.

[5310] adj. Better, excellent.

[5311] caus, pre. To make, get up, carry on. / + seyya: To lie down, to make one’s bed.

[5312] f. A cow.

[5313] Sarūpa: adj. Having a body. / + vaccha: A calf.

[5314] The udder of a cow. 牛的乳房。

[5315] nt. Milk, milky, fluid, milky juice.

[5316] caus, pre. To keep going, to keep up, to keep oneself going or alive, to live by.

[5317] pre. To pour (into the fire), to sacrifice, offer; to give, dedicate.

[5318] Remainder, remaining part. 剩下。

[5319] adj. So much, this much, according to context referring either to deficiency or abundance, thus developing.

[5320] A bull.

[5321] Hanati: imper. To strike, to thresh.

[5322] Yañña: Almsgiving, charity. 施捨。/ + attha: Interest, advantage, gain.

[5323] A hegoat, a ram.

[5324] Chindati: imper. To cut off, to destroy, to remove.

[5325] Yūpa: A sacrificial. 犧牲的。

[5326] nt. Material, substance, property; something substantial, a worthy object.

[5327] Lunāti: imper. To cut, cut off, mow, reap. / + dabba: Is to be corrected to.

[5328] Barihisa: nt. The sacrufical grass.

[5329] Daṇḍa: A stick, staff, rod, to lean on, & as support in walking. / +

tajjita: pp. Threatened, frightened, scared; spurred or moved by. 威脅。

[5330] ppr. To cry, lament, weep, wail.

[5331] nt. Doing round, doing up. / + karoti: To make (the necessary) preparation, to set to work.

[5332] Kena > ka: pro. Who? / + cid + eva:

[5333] nt. (a) What ought to be done, duty, obligation; affairs, business. 爲了要作生意或有一些事情要辦。

[5334] Dassana + kāma: adj. Desirous of seeing.

[5335] caus, ger. To bring through, to finish, to execute (business), to accomplish. / Having finished. 經商後。

[5336] adj. Announced, proclaimed, told, shown. 被說。

[5337] Appa + matta: Little, slight, mean, “contented with little.” 用一些力量。

[5338] adj. Ardent, zealous, strenuous, active; diligent. 勤勉的。

[5339] pp. Of resolute will.

[5340] pre. To reach, attain, get to, find.

[5341] pre. To think over, to discriminate, consider, reflect. 沈思或反省。

[5342] adj. Prepared, fixed, made up, arranged, done. 因緣所造的。

[5343] pp. Raised into consciousness, thought out, intended, planned; mentally developed. 心所造的。

[5344] Tad + a + nicca: adj. Unstable, impermanent, inconstant. / nt. Evanescence, inconstancy, impermanence. 暫時性。

[5345] Nirodha + dhamma: Subject to destruction, able to be destroyed, destructible.

[5346] pp. Standing; established. 建立,使立足於。

[5347] Nidhi + mukha: An excellent treasure; a single treasure. 一件寶物的入口。

[5348] ppr. To seek, to search for, to wish for, strive after. 搜尋。

[5349] Sakid + eva: Once only.

[5350] num. Eleven.

[5351] opt. To get to, to come into possession of, to acquire, find.

[5352] Amata + dvāra: The door to Nibbāna.

[5353] Suṇāti > savanīya: fpp. What should be heard, agreeable to the ear.

[5354] nt. House or hut.

[5355] Set on fire, blazing, burning. 大火。

[5356] adj. One by one, each.

[5357] opt. To be able. 能,會。

[5358] f. Well-being, blessing. / adv. In safety, safely. 安全。

[5359] fut. To seek for, look, search, desire; examine. 追尋。

[5360] ger. To assemble, come together. 召集。

[5361] aor. To satisfy, please. 很滿意。

[5362] aor. To cause to accept, to Offer, to regale, serve with. 供養。

[5363] Pacceka: adj. Each one, single, by oneself, separate, various, several. / +

dussa + yuga: A suit of garments/ = A pair of robes. 一套袈裟。

[5364] caus, aor. To cover, to clothe, to put on. 使穿上。

[5365] Pañca + sata: Five hundred. 五百錢的價值。

[5366] Karoti: Caus, aor. (caused to be) erected, constructed; built. 將建。

[5367] adj. New, fresh.

[5368] A council hall, a mote hall; assembly hall. 禮堂。

[5369] Nacira: adj. Not of long duration, short. / + kārita: pp. Done.

[5370] An + ajjhāvuttha: pp. Inhabited, occupied (of a house). / = Before anyone dwelt in it. 之前還沒有人住過。

[5371] imper. To enjoy, to use, to enjoy the use of. 享用。

[5372] adv. Behind, aft, after, afterwards, back; westward. 之後。

[5373] Sabba + santhari: adv. So that all is spread, prepared. / Santharati: ger. To spread, strew. 覆蓋。

[5374] ger. To lay down, fold out, spread. 準備。

[5375] Udaka + maika: A water-pot.

[5376] ger. To establish, set up, fix, put into, install. 放置。

[5377] ger. To put on, take up to; to lighted. 點燃。

[5378] pre. To think, to be of opinion, to imagine, to deem; is fitting. 適宜的。

[5379] ger. To wash, cleanse. 洗過。

[5380] A pillar, a post. 柱。

[5381] ger. Near, near by, on, at. 對著。

[5382] Purattha + abhimukha: adj. Turned to, going to, inclined towards.

[5383] f. A wall. 牆。

[5384] ger. To put in front, to revere, follow, honor. 放在前面。

[5385] Bahud + eva: adj. Much, many, large, abundant; plenty. / + ratti: f. Night. / = Deep into the night. 深夜。

[5386] caus, ger. To teach, instruct. 教。

[5387] ger. To cause to take, to incite, rouse. 激勵。

[5388] ger. To excite, gladden, to fill with enthusiasm. 使充滿熱情。

[5389] caus, ger. To gladden, delight. 使喜悅。

[5390] imper. To appear, to be evident, to come into one’s mind, to occur to one, to be clear.

[5391] adj. Following the (right) Path. / = The method of training. 有學位訓練的方法。

[5392] Piṭṭhi & piṭṭhī: f. The back. 我的背部。

[5393] pre. To be wearied, exhausted or tired, to ache, to become weak or faint. 疼痛。

[5394] fut. To stretch, extend, stretch out, draw out. / = “My back feels weak, I will stretch it.” 舒展肢體。

[5395] Catu + ggua: Four fold, quadruple.四疊。

[5396] caus, aor. To cause to fit, to create, build, construct, arrange, prepare, order; to lie down. 使躺下。

[5397] âdahati: ger. To put down, put on, settle, fix.

[5398] adj. Dependent on the clearest consciousness. 依賴著清楚的意識。

[5399] Nikāma: Desire, pleasure, longing. / + lābhin: Gaining pleasure. 獲得快樂或隨願。

[5400] A + kiccha: Without difficulty, easily. / + lābhin: Taking or sharing willingly. 獲得沒問題。

[5401] A + kasira: Without pain, easy, comfortable. / lābhin: Obtaining without difficulty. 獲得不困難。

[5402] Saddha: adj. Believing faithful. / Saddahati: pre. To believe, to have faith. 使立足於信。

[5403] Hirimant & hirīmant: adj. Blushful, modest, shy. / Hiriyati & hirīyati: pre. To blush, to be shy. 內在的羞愧。

[5404] f. Attainment. 達成或升起。

[5405] Ottappin & ottāpin: adj. Afraid of wrong, conscientious, scrupulous. /

Ottappati: pre. To feel a sense of guilt, to be conscious or afraid of evil. 外在的察覺惡的害怕。

[5406] Bahu + ssuta: Having great knowledge, very learned, well-taught. / Suta + dhara: Remembering what has been heard.

/ + sannicaya: Taught in the Scriptures. 累積,記住什麽是要聽的。

[5407] Tathā + rūpa: Such a, like this or that. 像這樣。

[5408] Kept in mind, understood, known by heart. 看守著心或記住。

[5409] pp. Known, scrutinized, accustomed, acquainted or familiar with, constantly practiced. 仔細檢查或背誦。

[5410] Manasa: adj. Having a mind, with such & such a mind. / +

anupekkhati: pp. To concentrate oneself on, to look carefully. 用心地看。

[5411] Sup + paividdha: pp. Being or having penetrated or pierced; having acquired, mastering, knowing. 很好的洞悉。

[5412] âraddha + viriya: adj. Strenuous, energetic, resolute; arouses effort. 堅持或激起努力。

[5413] f. Taking, acquiring; obtaining, taking upon oneself, undertaking. 使堅固。

[5414] Thāmavant: adj. Strong, steadfast, powerful, persevering. 有力的。

[5415] Daha + parakkama: Of strong effort, energetic. 有力的成就。

[5416] A + nikkhitta + dhura: Unyoked, freed of the yoke. / = Not freed of the yoke. 沒有放棄。

[5417] Satimant: adj. Mindful, thoughtful, contemplative, pensive. / +

nepakka: nt. Prudence, discrimination, carefulness. 精明。

[5418] Cira: adj. Long (of time). / + kata: pp. Done, worked, made. / +

Bhāsati: pp. To shine, shine forth, fill with splendor. 長期作了的和說了的。

[5419] Saritar: One who remembers. / Anussaritar: One who recollects or remembers. 記住。

[5420] Paññavant: adj. Possessed of insight, wise, intelligent, sensible.

[5421] Udaya + attha: Rise and fall, birth & death. / + gamin: adj. Leading to, making for. 導致升起和息滅。

[5422] adj. Piercing, sharp, penetrating, discriminating. 敏銳。

[5423] Apuccha: adj. “Not a question,” not to be asked. / + aṇḍa: nt. An egg. / + kosa: Shell of eggs. /

= Not being a rotten egg. 沒有腐爛的蛋。

[5424] adj. Able, capable, fit for. 能或會。

[5425] f. The successful breaking (like the chick through the shell of the egg), coming into (proper) life.

就像小雞從蛋破殼出來或平熄。

[5426] Kukkua: A cock. / + potaka: A chicken. 母雞。

[5427] Aṭṭha: num. Eight. / Dasa: Num. Ten. / Dvādasa: num. Twelve.

[5428] Adhivāseti: caus, pp. To wait for. 準備好。

[5429] pp. Heated, hatched, made ripe. 孵蛋。

[5430] pp. Sat on (said of eggs), being hatched. 使進展。

[5431] Pāda: The foot. / + nakha: A nail of finger or toe, a claw. / + sikhā: f. Point, edge. 

[5432] Mukha + tuṇḍa: A beak.

[5433] caus, ger. To break, break down, tear down, burst open.

[5434] opt. To break quite through (of the chick coming through the shell of the egg).

[5435] Pahama: adj. “The first.” / + abhinibbidā: f. Disgust with the world.

[5436] + Chāpaka: The young of an animal.

[5437] nt. Acting, behavior, good conduct. 好的行爲。

[5438] Gotta + paisārin: adj. Relying on lineage; born into clans. 誕生在刹帝利族。

[5439] “The noble clan is held to be The best of people as to lineage; But best of gods and humans is one Perfect in true knowledge and conduct.”

[5440] Su + gīta: pp. Good words. 好的詞句。

[5441] pp. Approver of, given consent to, finding approval, given leave; accepted. 一般承認的。

[5442] adj. Approving. 贊成。

[5443] A bazaar, shop. 集市。

[5444] Sampanna: Endowed with, possessed of, abounding in. / + nivāsana: adj. Dressed, clothed; dressing, clothing,

undergarment. / + pāpuraa: nt. Cover, dress, cloak. / = He is wearing a full dress.

[5445] Chatta: nt. A sunshade; a canopy, parasol. 陽傘。/ + upāhanā: f. A shoe, sandal.

[5446] Jaghā + vihāra: The state of walking about (like a wanderer). 像來回走動或運動。

[5447] Anuvicarati: ppr. To wander about, stroll roam through, explore. /

Anucakamati: ppr. To follow (along) after, to go after.

[5448] ppr. To be agitated or moved, to be stirred. 使喚起座位。

[5449] pre. To behave toeards, to converse with, to addresses. 稱呼。

[5450] Channa: pp. Fit, suitable, proper. / + na: Not suitable. 不適當。

[5451] Pairūpa: adj. Fit, proper, suitable, befitting, seeming. / + na: Non-semblance. 不僞裝。

[5452] Sing, appearance, form. 被你的嗖嗖聲。

[5453] nt. Characteristic, sign, attribute, mark, feature. 標誌。

[5454] nt. Outward appearance, mark, characteristic, attribute, phenomenon.

[5455] Doing, acting, working; work, business, occupation. 生意或作業。

[5456] pp. Refused, rejected. 停止,拒絕,抵制。

[5457] Trade, business. 商業或外緣。

[5458] pp. Cut off, extirpated. 連根拔起或切斷。

[5459] adv. How. 怎樣。

[5460] Dhana: nt. Wealth, usually wealth of money, riches, treasures. / Dhañña: adj. Happy, fortunate, lucky. /

Jāta + rūpa: “sterling,” pure metal.

[5461] adj. One who inherits (pituno of the father). 遺産。

[5462] Niyyādita: pp. Assigned, presented, given, dedicated. 贈予。

[5463] Ovāda: Advice, instruction, admonition, exhortation. / + an: Not advise. 沒有指導。

[5464] Upavāda: Insulting, railing; blaming, finding fault. / + an: Not blame. 沒有管理。

[5465] Ghāsa + chada: Food & clothing, tending, fostering, good care or being well looked after, well provided. / + parama:

adj. Highest, most excellent, superior, best. / = I care only for my food and clothing. 我只能照雇我的食物和衣服。

[5466] adv. In a different manner, otherwise, differently. 你有不同的方式;我也有不同的方式。

[5467] Ending of all actions and business. 全部作業和生意來到未端。

[5468] pre. To speak, say, tell. 你說。

[5469] num. Eight. 八。

[5470] pre. To lead (to), to be useful (for). 引導。

[5471] Giddhi: f. Greed. / + lobha: Desire. 貪欲。

[5472] Nindā: f. Blame, reproach, fault-finding, fault, disgrace. / + rosa: Anger, angry feeling; quarrel. 怒和仇。

[5473] Kodha: Anger. / + upāyāsa:

Companionship or association with anger, the state of being pervaded with anger. 忿怒。

[5474] High opinion (of oneself), pride, arrogance, conceit. 自滿。

[5475] Vibhatta: adj. Divided, distributed; parted, partitioned, having divisions, portioned off. / +

a: Having divisions. 不同的方式。

[5476] imper. To distribute, divide; to distinguish, dissect, divideup, classify. 解剖,分折。

[5477] interr. Why was it? 爲什麽?

[5478] adv. Grounded on, on account of, concerning, because. 理由或說明。

[5479] pre. To think over, to discriminate, consider, reflects. 反省,思考。

[5480] pron. Whatever. 無論什麽。

[5481] nt. Bond, fetter. 結;束縛。

[5482] Cause, reason, condition. / In the older use paccaya and hetu are almost identical as synonyms. 幾乎是同義詞。

[5483] pp. (having) Followed or following up, reaching, going along or by (practicing), entering on, obtaining. 修持。

[5484] opt. To tell (secretly) against, to tell tales; to insult, blame. 責備。

[5485] Anuvijjati: ger. Having known or found out, knowing well or thoroughly, testing, finding out. 知道了。

[5486] opt. To reproach, to blame, scold, censure, find fault with. 斥責。

[5487] nt. An obstacle, hindrance. 妨害物,業障。

[5488] Vighāta: Distress, annoyance, upset of mind, trouble, vexation. / + pariḷāha:

Burning, fever; fever of passion, consumption, distress, pain; displeasure. 煩惱和不愉快。

[5489] adj. Abstaining from, shrinking from. 戒絕或放棄。

[5490] adv. In every way, thoroughly. 在每一個方法,十分地,徹底地。

[5491] Not come to the end. 不是最後的。

[5492] A dog. 狗。

[5493] Jighacchā: f. Appetite, hungry. 饑餓。/ + dub + balya: nt. Weakness; feeble. 虛弱的。/ +

pareta: pp. Gone on to, affected with, overcome by. 克服。

[5494] Go + ghātaka: One who kills cows, a butcher. 屠夫。/ + sua: A dog; slaughter house. 屠屋。

[5495] pp. (re) presented, offered, at one’s disposal, imminent, ready, present; waiting near. 等待或接近。

[5496] Aṭṭhi: nt. A bone. / + kakala: A skeleton. 殘骸。 / Upamā: f. Likeness, simile, parable, example. 骨頭的譬喻。

[5497] Su + nikanta: adj. Cut, (ab-) razed (of a fleshless bone). 切好,完全地切下。

[5498] adj. A fleshless. 很少肉。

[5499] Lohita: nt. Blood. / + makkhita: pp. Smeared with, soiled; anointed; stained. 沾染著血。

[5500] opt. To throw at. 拋下。

[5501] ppr. To bite all round, to gnaw or peck off. 咬,啃,齧。

[5502] opt. To drive out, keep away, repress, subdue; to dispel, to ger rid of. 使驅除,使擺脫。

[5503] Tiredness, Fatigue, exhaustion. 疲勞。

[5504] Distress, annoyance, upset of mind, trouble, vexation; weariness only. 疲倦而以。

[5505] in. Sharing in, partaking of, endowed with; getting, receiving; gain. 增加。

[5506] Bahu: adj. Much, many, large, abundant; plenty. / + dukkha: adj. Unpleasant, painful, causing misery. / + upāyāsa:

(a kind of) trouble, turbulence, tribulation, unrest, disturbance, unsettled condition. 更多的苦難,憂愁。

[5507] adv. Here, in this place; also temporal “now,” & modal “in this case, in this matter.” 這。

[5508] Yathā + bhūta: adv. “In truth,” “surely;” in reality, in its real essence. 真實地,逼真地,在它的實際上。

[5509] Upekkhā & upekhā: f. “Loking on,” hedonic neutrality or indifference, zero point between joy & sorrow.

[5510] Nānattā: f. Diversity (of states of mind). / Nānatta: m./ nt. Diversity, variety, manifoldness, multiformity, distraction;

all sorts of. / + sita: nt. A smile. 各種的譬喻。

[5511] ger. To avoid, get rid of. 避開。

[5512] Ekatta: nt. Unity; single. 單一的。/ + sita: pp. Reclining, resting, depending on, attached, clinging to.

[5513] Loka + āmisa: Wordly gain, bait of the flesh. / + upādāna: adj. Finding one’s support by or in, clinging to, taking up,

nourished by. / = Temptation of the world and attachment. 執取世間的誘惑和愛慕。

[5514] A + parisesa: adj. Without remainder, complete, entire. 沒有剩下。

[5515] pre. To be broken up, to be dissolved, to be destroyed, to cease, die. 終止,解散,消失,凋謝。

[5516] caus. To beget, produce, increase, cultivate, develop (by means of thought & meditation). 使培養。

[5517] Gijjha: m. A vulture. 禿鷹。/ Kaka: A heron. 蒼鷺鳥。/ Kulala: A hawk. 老鷹。

[5518] Masa + pesi: A piece of flesh or meat. 一片的肉。

[5519] âdāti: ger. To take up, accept, appropriate, grasp, seize. / Uḍḍeti: opt. To fly up; would snatch. 奪取。

[5520] ger. To fall upon, to befall, attack; pursue. 攻擊,追趕。

[5521] Vitaccheti: opt. Tear, pluck, pick to pieces. /

Virājeti: caus, opt. To put away, to estrange from, to clense (oneself) of passion, to purify, to discard. 搬開,調動。

[5522] opt. To give up, renounce, forsake. 放棄,戒絕。

[5523] Nidāna: adv. By means of, in consequence of, through. / + tato: Through this. 原因。

[5524] opt. To go down to, to “undergo,” incur, enter, come to; to suffer esp. 成爲。

[5525] pp. Set on fire, blazing, burning. 燃燒。

[5526] Tia + ukkā: f. A fire-brand of dry grass or hay; a torch made of grass. 火炬。

[5527] adv. Against the wind. 逆風。

[5528] opt. To burn. 燒。

[5529] Aga + paccaga: One limb or the other, limbs great and small.

[5530] Agāra: m./ nt. Charcoal, burning coal, embers. / + kāsu: A charcoal pit. 很深的木炭坑。

[5531] Sādhika + porisa: Exceeding a man’s height; a man’s height. 很高大的人。

[5532] Pūra: adj. Full. / = Full of glowing coals. 填滿煤塊。

[5533] Vīta: adj. Deprived of free from, (being) without. / + accika: Without a flame. / +

dhūma: Without smoke. 沒有火焰或煙。

[5534] Jīvita: nt. (individual) life, lifetime, span of life; living livelihood. / = Wants to life. 想著生存。/

Marati: To die. / = Wants to immortal. 想永生,不死。

[5535] Sukha + kāma: Longing for happiness. / Dukkha + paikkūla: Averse to pain, avoiding unpleasantness. 討厭。

[5536] Nānā: adv. Variously, differently. / + bāhā: f. The arm. / = His hands and feet. 它的手和腳。

[5537] opt. To drag or pull on to, or down to. 拖,拉動。

[5538] opt. To writhe. 扭動,翻滾。

[5539] pp. Known, found (out). 知道。

[5540] fut. To fall forward, to fall down, off or from, to fall into. 掉進。

[5541] A dream. 夢的人。

[5542] ârāma: A pleasure-ground, park, garden. / Vana: nt. The forest. / Bhūmi: f. Ground, soil, earth. / Pokkharaṇī: f. A

lotus-pond, an artificial pool or small lake for water-plants. / + rāmaeyyaka: adj. Pleasant, agreeable, lovely.

[5543] pp. Awakened, wake. 醒來。

[5544] adj. Asked, begged, borrowed. 借。

[5545] Possession, wealth. 財物。

[5546] nt. Means of motion, carriage, vehicle. 運載工具。

[5547] “Very fine, urbane, fashionable;” the height of a man. 很高大的人。

[5548] Pavara: adj. Most excellent, noble, distinguished. 最好。/ + mai: A gem, jewel. 寶石。/ +

kuṇḍala: A ring; an earring. 耳環。

[5549] pp. Honoured, esteemed, preferred; ornaments. 裝飾。

[5550] pp. Surrounded by; deck. 打扮。

[5551] Antarā: adv. “In between” (of space & time), midway, inside; during, meanwhile, between. / +

paa: A shop; the bazaar. 穿插市場。

[5552] opt. To enter upon (a path), to go along, follow out (a way or plan), to go by.

[5553] Owners. 物主,主人。

[5554] opt. To carry; to take back. 拿回。

[5555] nt. Difference. 令外一種心情。

[5556] Vana + saṇḍa: Jungle-thicket, dense forest. 密集的森林。

[5557] Sampanna: pp. Endowed with, possessed of, abounding. / Uppanna: pp. Born, reborn, arisen, produced. / +

phala: nt. Fruit. / = A tree full of fruits. 結滿果實。

[5558] pp. Fallen. 掉落。

[5559] + Atthika: adj. Desirous of, wanting, seeking for, in need of. / Gavesin: adj. Seeking, looking for, striving after. /

Pariyesanā: f. Search, quest, inquiry. 搜尋。

[5560] infi. To climb, ascend, go up or on to. 爬上。

[5561] Now then let me. (do this or that) 讓我寧可。

[5562] adv. As far as need be, as much as you like.

[5563] The hip, the lap; with sling. 裝。

[5564] pre. To fill. 填滿

[5565] adj. Sharp (of swords, axes, knives). 鋒利的。

[5566] f. An axe, a hatchet; dagger. 劍,斧。

[5567] ger. To cut off, to destroy, to remove, both lit. 砍下。

[5568] pp. Ascended, mounted, gone up, gone on to; climbed. 攀登上。

[5569] opt. To descend, climb down; come down. 下來。

[5570] Hand; his limbs. 它的肢體。

[5571] opt. To break. 打斷。

[5572] emp. Evident. 明白嗎?

[5573] What am I. 我是什麽?

[5574] adv. Far off, far from, away from, far off.

[5575] ppr. Being, existing. 狀態。

[5576] An + ājāniya: Of inferior birth. 下級。/ âjānīyatā: f. Good breed; thoroughbreds. 高尚的人。

[5577] aor. To think, to be of opinion, to imagine, to deem; thought. 認爲。

[5578] aor. To cause to eat, to feed, entertain, treat, regale. 飼養,用餐。

[5579] âjāniya & ājānīya: adj. Of good race or breed. / + aṭṭhāna: nt. Stand, post. / = Faith. 高尚的。

[5580] aor. To place, set up, fix, arrange, establish. 地點,位置。

[5581] Samaa: A wanderer, recluse, religieux. / + Pema: nt. Love, affection. / + Pasāda: Joy, satisfaction, happy or good

mind, virtue, faith. / + Gārava: m./ nt. Reverence, respect, esteem; respect for, reverence towards. 尊敬。

[5582] Komāra: adj. Juvenile, belonging to a youth or maiden. 少年的。/ + bhacca: “Master of the Komāra;” the medical

treatment of infants; brought up by a prince. 治療兒童的醫生,被王子養育的孩子。

[5583] f. A bunch of mangoes. 芒果園。

[5584] Uddisati: ger. To point out, to appoint, to allot; to specify, to recite. 指出,指定,分配,敍述。/ + kata: Allotted to,

specified as, meant for. / = On behalf of, for, on account of, with reference to. 在利益上,爲了,解釋,涉及。

[5585] pre. To kill, destroy; to torture. 殺,折磨。

[5586] nt. Flesh, meat. 肉類。

[5587] Paribhuñjati: pre. To enjoy, to use, to enjoy the use of. / Pacceti: ger. Fall back on, realize, find one’s hold in; “take

for granted; prepared for. 瞭解;爲了有準備的。/ = On account of, because of, concerning. 描述,原因,與有關。

[5588] Eva + āha: aor. Said. 如此說了。

[5589] adj. Knowing or knowable, understandable.

[5590] indecl. Perhaps. 大概,也許。

[5591] Vutta + vādin: One who speaks what is said (correctly), telling the truth.

[5592] adj. Not real, false, not true; falsely. 不正確的,不真實的,謬誤的。

[5593] pre. To accuse, to slander, to calumniate. 控告,誹謗,中傷;誤傳。

[5594] Dhammassa cānudhamma byākaronti: To explain the truth of the Dhamma.

[5595] Saha + dhammika: Having the same Dhamma, co-religionist.

[5596] Vāda + ānuvāda: All kinds of sectarian doctrines or doctrinal.

[5597] ger. Contemptible, low; censure. 責難。

[5598] nt. Place, region, locality; a ground. 立場,觀點,範圍。

[5599] Asat (Asanto): Not being, not being good; bad, not genuine; from their untrue. 來自他們的不真實。

[5600] A + paribhoga: Material for enjoyment, food, feeding. 不享受,受用,吃。

[5601] Diṭṭhi: f. View, belief, dogma, theory, speculation. / Suta: pp. Heard. /

Parisakita: pp. Suspecting or suspected, having apprehensions, fearing. 被懷疑。/ = 見、聞、疑。

[5602] adj. One of a certain number, a certain, somebody, some; often used (like eka) as indef. 某個。

[5603] adv. Near, close by; depending on, by means of; dependence. 依賴,依存。

[5604] Relating to the morrow; for the next day’s. 爲了明天。

[5605] pre. To send a message, to call, summon, invite, coax. 邀請。

[5606] ppr. To wish for, think of, desire; intend, plan, design; if likes. 假如願意的話。

[5607] pre. To consent, agree, give in; accept. 接受,同意。

[5608] nt. Entering, entrance, settling; settlement, abode, house.

[5609] adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent. 優等的,好的。

[5610] Piṇḍa: A lump of food, of alms, alms given as food. / +

pāta: Food received in the alms-bowl (of the bhikkhu), alms-gathering. 給於食物。

[5611] pre. To serve, wait upon, present, offer. 服務。

[5612] He does not think. 它不去想。

[5613] adv. In future. 再未來。

[5614] A + gathita: adj. Not fettered (by desire), without desire, free from the ties of craving; without being tied.

沒被捆住或沒拿住。

[5615] A + mucchita: pp. Without infatuated; without faintness. 不桃醉。

[5616] An + ajjhopanna: Without sinking; not committed. 沒犯錯。

[5617] âdīnava + dassāvin: Realizing the danger or evil of S.

[5618] Nissaraa + pañña: Wise in knowing results, prescient, able to find a way to salvation; understanding the escape

from. 有智慧的決解。

[5619] Attan + vyābādha: Personal harm or distress self-suffering, one’s own disaster; for his own affliction.

帶給自己苦惱。

[5620] Cinteti & ceteti: caus, pre. To set one’s heart on, to think upon, strive after, desire; choose. 選擇。

[5621] An + avajja: adj. Blameless, faultless. 無過失的。

[5622] Sakkhi: An eyewitness. / + diṭṭha: Seen face to face; visible witness. 顯而易見的,證據。

[5623] Ucchinna: pp. Broken up, destroyed. / + mūla: Cut off at the root. 連根拔起。

[5624] Tāla + avatthu + kata: Made like a palm stump. 砍斷棕櫚樹的頭。

[5625] An + abhāva + kata: Done away. 做完了。

[5626] An + uppāda + dhamm: No longer subject to future arising. 未來沒有物件升起。

[5627] Sandahati: ger. After putting on; with reference to, concerning; referred. 把歸因,提到這一點。

[5628] Etad + eva: pron. “This.”

[5629] Vihesā: f. Vexation, annoyance, injury; worry. 煩人的事。

[5630] f. Dislike, discontent, aversion; nonattachment. 不合意。

[5631] m. (ethically) Repulsion, repugnance, anger; collision.

[5632] num. Five. 五種。

[5633] A + puñña: nt. Demerit. 過失。

[5634] pre. To bring forth, give birth to, beget, produce; accumulate. 累積,積聚。

[5635] Such and such. 如此這般的話。

[5636] pre. To bring, to bring towards, to fetch, procure, convey, bring back. 拿,帶來。

[5637] Gala + ppavedhaka: nt. Pain in the throat; with a neck-halter. 用絞梆著脖子。

[5638] âneti: ppr. Led. 誘使。

[5639] caus.pre. To feel, experience, undergo, perceives. 遭受。

[5640] pre. To kill, destroy; to torture. 殺,折磨。

[5641] A + kappiya: adj. According to rule, right, suitable, fitting, proper, appropriate. / = Not permissible. 不允許的。

[5642] pre. To offend, assail, insult; provides. 污辱,提供。

[5643] pre. To live, dwell (at).

[5644] Nigaṇṭhas + parisā: f. Surrounding people, group, collection, company, assembly, association, multitude.

[5645] Pāvāra: The mango tree. / + ika + amba + vana: m. Grove or wood

[5646] pp. To be agitated or moved, to be stirred. 使焦慮。

[5647] “There are seats, Tappassī, sit down if you like.”

[5648] Nīca: adj. Low, inferior, humble. / Hahati & gahāti: ger. To take, take up; take hold of; grasp, seize.

[5649] caus, pre. To make known, declare, point out, appoint, assign, recognize, define.

[5650] Kiriya, kiriyā & kriyā: nt. Action, performance, deed; the doing fulfillment. 履行。

[5651] f. Manifestation, wielding, execution, giving. 顯示:表示。

[5652] âciṇṇa: Practiced, performed, (habitually) indulged in (kamma) as “chronic karma.” 習慣性的動作。

[5653] A stick, staff, rod, to lean on, & as support in walking; the walking-stick of a Wanderer. 棒或責磨。

[5654] pron. Another.

[5655] adj. (equally) Divided. 分解;分析。

[5656] Peculiar; thus distinguish. 區別;識別。

[5657] Mahā + sāvajja: adj. Blame able, faulty. / + tara: The most reprehensible. 應該指謫的。

[5658] Iti & ti: indecl. “Thus.” / + ha: Thus surely, indeed.

[5659] Kathā: f. Talk, talking, conversation. / + vatthu: Subject of a discourse or discussion, argument. 辦論。 /

+ Sallāpa: Talk, conversation.

[5660] Yāva + tatiyaka: “As much as 3 time;” statement up to the third time.

[5661] caus, aor. To establish, set up, fix, put into, install; maintain. 使繼續。

[5662] Gihin: adj. A householder, one who leads a domestic life, a layman. / + parisā: A congregation of laymen.

[5663] Laymen from Bālaka.

[5664] adj. “In front of the face,” fore-part, first, foremost, chief, prominent. 突出;卓越的。

[5665] “Now where are you coming from in the middle of the day, Tapassī?”

[5666] “Did you have some conversation with the recluse Gotama, Tapassī?”

[5667] “What was your conversation with him like, Tapassī?”

[5668] Sutavant: adj. One who is learned in religious knowledge. / Sāvaka: A hearer, disciple.

[5669] Satthar: Teacher, master. / + sāsana: nt. Order, message, teaching. / = His teacher’s dispensation. 老師的律法。

[5670] pre. To shine, to be splendid, look beautiful. 輝煌;傑出。

[5671] adj. Vile, low, miserable, wretched; trivial. 卑鄙的或不重要。

[5672] adj. Gross, coarse, material, ample. / The gross bodily rod. 粗俗的。

[5673] indecl./ ger. Comparing, in comparison; for in comparison. 比較;對照。

[5674] indecl. Well then, now, come along, alas!

[5675] fut. To refute a person, to get the better of. 駁倒。

[5676] Patiṭṭhahati & patiṭṭhāti: fut. To stand fast or firmly, to find a support in, to be established, to fix oneself,

to be set up, to stay. 不讓步。

[5677] pp. Put down, set down, established. 放下。

[5678] Dīgha + loma: Long-haired.

[5679] A ram, a wild goat. 公羊。

[5680] Hahati & gahāti: ger. To take, take up; take hold of; grasp, seize. /

opt. To pull along, pull to (oneself), drag or draw out, pull up. 拉或拖。

[5681] opt. To draw over or towards oneself, to win over, seduce. 拖著走。

[5682] opt. To pull about, drag along.

[5683] Soṇḍika: A distiller and seller of spirituous liquors. / + kamma + kara: Brewer’s workman. 啤酒製造人。

[5684] Soṇḍikā: f. In a water tank. / + kilañjā: f. A mat of fibred or rushes, matting. / = Brewer’s sieve. 篩子。

[5685] Gambhīra: adj. Deep, profound, unfathomable, well founded, hard to perceive, difficult. /

Udaka + rahada: A lake (of water); water tank.

[5686] ger. To throw into, hurl into.

[5687] A corner, an angle. 角邊。

[5688] Soṇḍikā + dhuta & dhūta: Shaken, moved. / = Brewer’s mixer. 混合者。

[5689] A hair-sieve; strainer. 篩檢程式。

[5690] opt. To shake off.

[5691] opt. To Shake up.

[5692] opt. To shake or throw about; thump it about. 捶擊。

[5693] Saṭṭhi + hāyana: num. A sixty-year-old.

[5694] Ogāhati & ogāheti: ger. To plunge or enter into, to be absorbed in.

[5695] Saa + dhovika: Name of a particular kind of gambol of elephants in water; the game of hemp-washing. 洗大麻。

[5696] Kīḷita: pp. Played or having played, playing, sporting; celebrated (of a festival). / + jāta: pp. Born, grown, arisen, produced.

[5697] pre. To play, sport, enjoy or amuse oneself.

[5698] pre. To find delight or pleasure in, to please, to indulge in, set one’s mind on. / + na: Does not think.

[5699] f. Mystic formula, magic, trick. 魔術師。

[5700] adj. Turing (away or towards), changing, tempting, enticing. /

âvaṭṭeti: caus, pre. To turn round, entice, change, convert, bring or win over.  轉變;變換。

[5701] Añña + titthiya: An adherent of another sect; of other sectarian. 其他宗派的。

[5702] nt. Stand, post; can not happen.

[5703] An + avakāsa & okāsa: Not having a chance or opportunity (to happen), impossible. 不可能的。

[5704] opt. To undergo, go (in) to, to begin, undertake; should go over.

[5705] Vindati: pre. “To know” & “to find;” can happen.

[5706] Paissuṇāti: ger. To assent, promise, agree; replies. 回答。

[5707] f. Support, resting place, stay, ground, help, also (spiritual) helper, support for salvation; on the basis of truth.

[5708] opt. To pronounce in an important (because secret) manner (like a mantra); if you will debate. 辯論;討論。

[5709] adj. Affected with illness, a sick person. 使痛苦。

[5710] Dukkhita: adj. Afflicted, dejected, unhappy, grieved, disappointed; miserable, suffering, ailing. /

Bāḷha + gilāna: Very ill, grievously sick; gravely ill. 嚴重的病。

[5711] Sīta + udaka: With cool water. / + paikkhitta: pp. Refused, rejected. / = He might refuse cold water. 拒絕冷水。/

Uha + udaka: Hot water. / + paisevitar: One who practices, pursues or indulges in. 

[5712] Kattha: adv. How; why, for what reason. / + upapatti: Birth, rebirth. 再生。

[5713] Mano + satta: “With mind attached,” of certain gods, among whom are reborn those who died with minds absorbed in some attachment.  / + Paibaddha: adj. Bound to, in fetters or bounds, attracted to or by, dependent on. 被綁的心。

[5714] Sandahati: pre. To put together, to connect, to fit, to arrange. / + na: Does not agree.

[5715] Cātu + yāma: Fourfold restraint; with four checks. 用四個標誌。

[5716] Vāri: nt. Water. / + vārita: pp. Obstructed, hindered. / + Yuta: pp. Fastened to, attracted by, bent on, engaged in. / +

Dhuta & dhūta: Shaken, moved. / Phua: “Filled with, spread with.”

[5717] Abhikkamati: ppr. To go forward, to proceed, approach. / Paikkamati: ppr. To step backwards, to return.

[5718] Khudda: adj. Small, inferior, low. / Pāṇa: Living being, life, creature. / = Of many small living beings.

[5719] “Binding to gather;” junction, union; collection, aggregate.

[5720] pre. To produce, make out, bring, bring into. 帶來;使産生。

[5721] A + sañcetanika: adj. Intentional. / = Not willed. 沒有意志的。

[5722] pp. Successful, satisfactory, sufficient. 成功的。

[5723] pp. Opulent, prosperous, rich. 繁榮的。

[5724] Bahu + jana: A mass of people, a great multitude, a crowd, a great many people. /

âkiṇṇa: pp. Strewn over, beset with, crowded, full of, dense, rich in. / = Of a prosperous town. 擁擠的。

[5725] Ukkhitta + āsika: With drawn sword; brandishing a sword. 揮舞著劍。

[5726] m. Moment as coincidence of two events: “at the same moment.” / adv. In one moment.

[5727] m./ nt. In a short time, in a twinkling of an eye. / adv. In one instant. 一刹那。

[5728] Eka + masa: nt. Flesh, meat. / + khala: Threshing, mash. / + Puñja: A heap of flesh. / +

Karoti: “To reduce to one mash of flesh.” / = Into one mass of flesh. 一團肉團。/ Into one heap of flesh. 一堆肉團。

[5729] Dasa: num. Ten. / Vīsati & vīsa: num. Twenty. / Tisa: num. Thirty. / Cattārisa: num. Forty. / Paññāsa: num. Fifty.

[5730] Iddhimant: adj. Possessing psychic powers. /

Ceto + vasippatta: Mastery over one’s heart, attained to mastery of mind. 已獲得心熟練的。

[5731] Mano + padosa: Anger in mind, ill-will; with one mental act of hate. 用一個心裏憎恨的行爲。

[5732] nt. Ashes. 廢墟。

[5733] Forests became forests.

[5734] A holy man, one gifted with special powers of insight & inspiration, an anchoret; a seer. 預言者。

[5735] Purima: adj. Preceding, former, earlier, before; first.

[5736] nt. Likeness, simile, comparison, metaphor. 第一的直喻。

[5737] adj. Propitiated, satisfied

[5738] adv. Nevertheless. 仍然;不過。

[5739] Vicitta & vicitra: adj. Various, variegated, colored, ornamented. 多采多姿的。

[5740] Pañha + paibhāna: An answer to a question. 解答問題。

[5741] Wish or wishing to hear. /  I desired to hear.

[5742] fpp. (in method) reverse, negative; would oppose. 反抗;逆向。

[5743] aor. I thought.

[5744] Anuvicca + kāra: ger. A thorough investigation, examination, test; investigate thoroughly. 徹底地研究或反省。

[5745] ¥āta + manussa: Well-known people. 有名望的人。

[5746] Bhiyyoso: adv. Still more, more and more. / + mattāya: Exceedingly, abundantly.

[5747] Kevala: adj. Only, alone; whole, complete. / + kappa: A whole.

[5748] nt. A flag, a banner. 旗幟。

[5749] opt. To carry about.

[5750] Sāvaka + atta + upagata: pp. Gone to, come, approached. / = The householder Upāli has come to discipleship under us.

[5751] Opāna + bhūta: adj. A man who has become a welling spring as it were, for the satisfaction of all men’s wants. 支援。

[5752] nt. Clan, a high social grade, “good family.”

[5753] (Alms)-food.

[5754] fpp. To give; should be given.

[5755] opt. To think, to be of opinion, to imagine, to deem; you should consider. 考慮。

[5756] Gifts should be given only to me.

[5757] Gifts should not be given to others’ disciples.

[5758] Gifts should be given only to my disciples.

[5759] Gifts should not be given to others’ disciples.

[5760] What is given to me is very fruitful.

[5761] Not what is given to others.

[5762] Only what is given to my disciples is very fruitful.

[5763] Not what is given to others’ disciples.

[5764] pre. To cause to take, to incite, rouse; encourage me. 鼓勵;促進。

[5765] fut. To know. / Anyway we shall know the time for that.

[5766] Regulated exposition, graduated sermon; progressive instruction. 向上的教導或安步就班。

[5767] aor. To speak say, tell, relate.

[5768] Degradation. 墮落。/ = Etymologically it would be degradation.  

[5769] nt. Giving up the world & leading a holy life, renunciation of, or emancipation from worldliness, freedom from lust,

craving & desire, dispassionateness, self-abnegation, Nibbāna. 放棄。

[5770] caus, aor. To show up, illustrate, explain, make known, give information about.

[5771] Kalla & kalya: Ready, prepared. / + citta: Of ready, amenable mind, in form.

[5772] Mudu: adj. Soft, mild, weak, tender. / + citta: A tender heart. 善於接納的。

[5773] Vinīvaraa: adj. Unobstructed, unbiased, unprejudiced. / + citta: Of an unbiased mind. 沒有阻礙物。

[5774] Udagga: adj. Topmost, high, lofty. 使得意揚揚。

[5775] Pasanna: adj. Pleased in one’s conscience, reconciled, believing, trusting in, pious, good, virtuous. / +

citta: Devotion in one’s heart. 有信心的。

[5776] adj. Exalting, praising (i. e. the 4 truths), as much as “standard.”

[5777] adj. Clean, pure.

[5778] nt. Cloth.

[5779] Apagata: pp. Gone, gone away from, removed; deceased, departed. / +

kāḷaka: nt. Without a speck or stain (of a clean robe); with all marks removed.

[5780] nt. Coloring, dye. 染色。

[5781] opt. To receive, accept, take (up).

[5782] Viraja: adj. Free from defilement or passion, stainless, faultless. / Vīta + mala: Stainless. 無污垢的。

[5783] pp. Dived into, penetrated into, immersed in. / One who has penetrated into the Dhamma; fathomed the Dhamma. 看穿。

[5784] Tiṇṇa: pp. Gone through, overcome, one who has attained Nibbāna. / + vicikicchā: f. Doubt, perplexity, uncertainty.

[5785] Vigata: pp. Gone away, disappeared, ceased. / + katha + kathā: Doubt, uncertainty, unsettled mind. 困惑。

[5786] Vesārajja: nt. Perfect self-confidence, self-satisfaction, subject of confidence. / = Gained intrepidity. 獲得剛勇或自信。

[5787] adj. Not dependent or relying on others; became independent of others. 不會成爲別人的弟子。

[5788] Satthar: Teacher, master. / + sāsana: nt. Order, message, teaching. / = In the Teacher’s Dispensation. 在老師的律法。

[5789] We are busy and have much to do.

[5790] Now is the time, householder, to do as you think fit.

[5791] Gatekeeper, janitor; doorkeeper.

[5792] pre. To shut out from, hold back from, refuse, withhold, obstruct; close.

[5793] Not shut; open.

[5794] aor. Wait.

[5795] Pavisati: aor. To go in, to enter. / Do not enter.

[5796] If you need alms, wait here; they will bring it to you here.

[5797] ger. To turn back again.

[5798] Na + labhati: pre. 1p. To get, to receive, obtain, acquire. / I not get your consent. 不同意。

[5799] pre. To find delight or pleasure in, to please, to indulge in, set one’s mind on. / + na: I not think.

[5800] Bahi: adv. Outside. / + dvāra-koṭṭhake: Outside the gate.

[5801] Make seats ready in the hall of the central door.

[5802] adj. The highest, topmost.

[5803] Best, excellent

[5804] adj. “Ut-most,” highest, greatest, best.

[5805] adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent. 最優等的。

[5806] ger. To go out against, to go to meet somebody. / He used to go out to meet him.

[5807] Uttara + āsaga: An upper robe. / ger. To wipe off, rub off, scour.

[5808] ger. To embrace, seize, take possession of, hold, take up. 整理;安排。

[5809] opt. To be agitated or moved, to be stirred. 建立;使激動。

[5810] pre. Out of one’s mind, mad. / You are mad.

[5811] pre. Stupid; imbecile. 低能者;虛弱的。

[5812] pre. Great, extensive, big. / A vast net. 廣闊的網。

[5813] Vāda + saghāṭa: Junction, union. / Doctrine. 教義;學說。

[5814] adj. Fastened on, tied to, wound round, clothed in; net.

[5815] You have come back all caught.

[5816] Aṇḍa + hāraka: One who takes or extirpates the testicles; to castrate. 割去睪丸。

[5817] pp. Drawn out, pulled out, brought out, thrown out or up, withdrawn.

[5818] Akkhika + hāraka: One who takes up a mesh; went to put someone’s eyes. 沒眼睛的人。

[5819] Bhaddaka & bhadraka: Good, of good quality; auspicious. 幸運的。/

Kalyāṇa: adj. Beautiful, charming; auspicious, helpful, morally, good.   

[5820] pp. Decayed, broken up, frail, decrepit, old.

[5821] Vuḍḍha & vuddha: pp. Old. 年老的。

[5822] adj. Old, venerable, of great age; an old man; burdened with years. 老陳的。

[5823] adj. Small, little, delicate, young; a young boy, youth, lad.

[5824] A youth, young man.

[5825] f. “One who has offspring;” Brahmin girl.

[5826] f. Pregnant, enceinte. 懷孕。

[5827] f. About to bring forth a child, nearing childbirth. 將要分婉。

[5828] Makkaa + chāpaka: The young of a monkey. / ger. To buy. / Buy a young monkey.

[5829] nt. A plaything, toy. 玩伴。

[5830] pre. To wait, to stay.

[5831] Bhavant: f. Madam.

[5832] pre. To bring forth, to bear, to give birth to. / Till you have borne the child. 懷有男孩。

[5833] fut. To bring, to bring towards, to fetch, procure, convey, bring back.

[5834] adj. Impassioned, enamored, passionately devoted. 感激的;使迷戀。

[5835] Paibaddha + citta: Affected, enamored, one’s heart bound in love. 被縛住。

[5836] Rajaka + putta: The dyer’s son. 染房的孩子。

[5837] Pīta + āvalepana: “Golden-daubed;” yellow-unguent. 染上黃色。

[5838] Raga + jāta: Colour. / + Kkhama: adj. (a) Patient, forgiving. (b) Enduring, bearing, hardened to (frost & heat).

[5839] pp. Coloured, soiled; dyed. 把染上。

[5840] âkoita + paccā + koita: Flattened & pressed all round (of the clothes); pounded, and re-pounded. 湯得平平。

[5841] Ubhato + bhāgavimutta: One who is emancipated in two ways; smoothened out on both sides. 使平滑兩邊。

[5842] Vimajjana: nt. Making smooth, polishing. / = Smoothened out. 使忍受考撿;變爲平靜。

[5843] Dussa + yuga: A suit of garments. / Took a pair of new garments. 拿了新的衣服。

[5844] adj. Including the king. 跟皇族有關係的。

[5845] f. Surrounding people, group, collection, company, assembly, association, multitude.

[5846] imper. To carry, bear, wear, possess. / ‘The householder Upāli is a discple of the Nigaṇṭha Nātaputta.’

Whose disciple should we consider you to be? 你到底屬於誰的徒弟。

[5847] adj. Wise, possessing the knowledge of Dhamma.

[5848] Pabhinna: pp. Developed, growing. / + khīla: A stake, post, bolt, peg. 放棄了心的荒野。

[5849] Vijita: pp. Conquered, subdued, gained, won. / + vijaya: Victor; conquering, mastering; triumph over.

[5850] A + nigha: m. No rage; non anguish. 沒有苦惱的。

[5851] Su + sama: Calmness, tranquility, mental quiet. / = Is perfectly even-minded. 完全地平的心情。

[5852] Vuḍḍhi & vuddhi: f. Increase, growth, furtherance, prosperity. / = Mature in virtue. 在道德上是穩重的。

[5853] Sādhu: adj. Good, virtuous, pious. / = Of excellent wisdom. 出色的智慧。

[5854] Vessa: A member of the third social grade, a man of the people. / + antara: adj. “Inside” and “in between.” /

Beyond all temptations. 離開更遠的全部的誘惑。

[5855] adj. Without stains, spotless, unstained, clean, pure. 沒有汙穢。

[5856] A + katha + kathā: Free from perplexity. 沒有困惑。

[5857] Contented. 滿足的。

[5858] Vanta: pp. Given up, thrown up, left behind, renounced. / = Spurning worldly gains. 趕走世間的利益。

[5859] f. Soft-heartedness, kindliness, sympathy.

[5860] Who has done the recluse’s duty.

[5861] Human being; man. / Nara: Man.

[5862] Antima + sarīra: The last body; having ones last rebirth. / = Who bears his final body. 運送走最後身。

[5863] An + upama: adj. “Coming quite or nearly up to.” / = Is Utterly peerless. 完全地無比。

[5864] adj. Free from defilement or passion, stainless, faultless.

[5865] A + sasaya: Free from doubt. 沒有懷疑。

[5866] Kula: nt. Clan, a high social grade, “good family.” / Venayika: adj. Versed in Vinaya. / = The discipliner. 訓練的人。

[5867] Sārathi: Charioteer, coachman. / + vara: adj. Excellent, splendid, best, noble. / = Excellent leader. 出色的指揮者。

[5868] Rucira: adj. Brilliant, beautiful, pleasant, agreeable. / = His resplendent qualities. 燦爛的法。

[5869] f. Fearlessness, state of confidence, trust. / = Without hesitation. 沒有躊躇。

[5870] Pabhāsa: Shining, splendor, beauty. / Is illuminator. 照明的人。

[5871] Māna: Pride, conceit, arrogance. / + chida: adj. Breaking, cutting, destroying. / =

Having severed conceit. 切斷了自滿。

[5872] Manly, mighty, heroic; a hero.

[5873] “Bull among men,” prince, leader; “princes,” best of men.

[5874] adj. Immeasurable, infinite, boundless. / = Cannot be measured. 不可限量的。

[5875] adj. Deep, profound, unfathomable, well founded, hard to perceive, difficult.

[5876] Mona: nt. Wisdom, character, self-possession. / = Attained to the silence. 獲得寂靜。

[5877] Khema: adj. Full of peace, safe; tranquil, calm. / = Provider of safety. 安全的供養。

[5878] Stands in the Dhamma.

[5879] Savuta + atta: Self-controlled; inwardly restrained. 在內都抑制。

[5880] Saga + ātiga: One who has overcome attachment, free from attachment, an Arahant. 戰勝了全部的朿縛。

[5881] pp. Released, set free, freed; liberated. 解放了。

[5882] Panta + sena: adj. One who has his resting place far away from men; living in remoteness. 住在遠離的住所。

[5883] (1) An interlocutor. (2) An amiable person. / = Skilled in discussion. 熟練的討論。

[5884] adj. Purified. / = Imbued with wisdom. 使滲透。

[5885] Panna + dhaja: One whose flag gone or is lost, whose fight is over. / = Banner lowered. 放下旗幟。

[5886] Tamed, controlled, restrained. / = Having tamed himself. 被馴服的。

[5887] adj. Free from diffuseness. / = No more proliferates. 沒有擴散的念頭。

[5888] Isi + sattama: The 7th of the great Sages(i. e. Gotama Buddha, as 7th in the sequence of Vipassin, Sikhin, Vessabhu,

Kakusandha, Koṇāgamana & Kassapa Buddhas). 最上的賢人或第七位聖人。

[5889] A + kuha: adj. Honest, upright. / = With no deceptive schemes. 沒有迷惑的組合。

[5890] Te + vijjā: f. Gained the triple knowledge. 獲得三種明。

[5891] “One who has bathed,” a Brahmin who has finished the studies. / = His heart cleansed. 使純潔。

[5892] adj. One who knows the padas (words or lines), versed in the padapāṭha of the Veda. / = A master of discourse. 聖句。

[5893] pp. Calmed down, allayed, quieted, composed, at ease. / = Ever tranquil. 安靜的。

[5894] Vidita: pp. Known, found out. / + veda: Knowledge, insight, revelation, wisdom. 智者的發現者。

[5895] “Town-breaker,” a name of Sakka (Indra).

[5896] adj. Able, possible; ever capable. 能幹的。

[5897] adj. Well trained or composed.

[5898] Patti + patta: One who has obtained what can be obtained, or the highest gain. / = Has gained the goal. 獲得終點。

[5899] m./ nt. Answer, explanation, exposition.

[5900] An + abhinata: pp. Bent. / = Leans neither forwards. 不會趣向執取。

[5901] pp. “Bent away,” drawn aside. / = Nor back. 不顯出瞋恨。/ “Strained forth & strained aside.”

[5902] adj. Free from desires or lust. / = Free from perturbation. 沒有擾亂。

[5903] Vasi + ppatta: One who has attained power, mastering. / = Attained to master. 征服。

[5904] Sammā + ggata: Who has wandered rightly, perfect.

[5905] adj. Pondering over intent on: meditative, self-concentrated, engaged in jhāna-practice.

[5906] An + anugata + antara: adj. “Inside” and “in between.” / = Inwardly undefiled. 在內的潔淨。

[5907] pp. Clean, pure; purified, pure of heart. / = In purity perfect. 純正的完美的。

[5908] adj. Not clinging to, unattached, independent, free (from wrong desires).自由的。

[5909] Ap + pahīna: pp. Given up, abandoned, left, eliminated.

[5910] pp. Separated, detached, secluded, singled. / = Living secluded. 獨居。

[5911] Agga + patta: Having attained perfection. / = Attained to the summit. 峰頂。

[5912] Tarati: pp. Crossing, “transit,” passing over. / + yati: ppr. Leader, guide. / = Leads us across. 橫越。

[5913] Bhūri + pañña: adj. Of extensive wisdom, very wise. / With extensive wisdom. 廣博的。

[5914] Vīta + lobha: Covetousness, greed. / = Devoid of all greed. 沒有全部的貪婪。

[5915] Ap + paipuggala: Without a rival, unrivalled, without compare. / = The person unrivaled. 無敵的人。

[5916] adj. Unequal, incomparable. / = The one without equal. 沒有的相等的。

[5917] adj. Self-possessed, confident; knowing how to conduct oneself, skilled, wise. 無畏的。

[5918] adj. Clever, skilful, accomplished; fine, subtle, abstruse. / = Proficient in all. 精通全部。

[5919] Vīta + dhūma: Smoke, fumes. / = Cleared of all clouds. 沒有陰雲。

[5920] adj. Un-smeared, unstained, free from taint. / = Completely untainted. 完全地清白。

[5921] adj. Sacrificial, worthy of offerings or sacrifice, venerable, adorable, worshipful.

[5922] “Ghost.”

[5923] adj. Incomparable, not to be measured, beyond compare or description. / Beyond estimation. 更遠的尊重。

[5924] Yaso & yasa + agga: The highest (of) fame. / = Attained the peek of glory. 光輝的名譽。

[5925] Sañña + uha: ??. / Concoct. 捏造,圖謀。

[5926] Nānā + puppha: nt. A flower. / = A great heap of many kinds of flowers. 花堆。

[5927] Maha + puppha + rāsi: A heap of flower. / = A great heap. 堆。

[5928] Mālā + kāra: Garland-maker, florist, gardener. / = A clever garland-maker.

[5929] adj. Various, variegated, colored, ornamented. / = Multicolored. 多色的。

[5930] f. Garland, wreath, chaplet; collectively. 花環。

[5931] opt. To tie, knot, bind, fasten together. 捆紮。

[5932] Aneka: adj. Many, various. / + sata: num. Hundred. / + vaṇṇa: Appearance; praise. / +

āroha: (large) Extent of beauty. 讚美的話。

[5933] Hospitality, honor, worship.

[5934] Asahana: adj. Not enduring, non-endurance, inability. / = Was unable to bear. 不可能支援。

[5935] adj. Hot. / Lohita: nt. Blood. / Mukha: nt. The mouth.

[5936] Uggacchati: aor. To rise, get up out of; gush. 噴。

[5937] Go + vatika: One who lives after the mode of cows, of bovine practices; an ox-duty ascetic. 發願作牛的人。

[5938] adj. One who is not clothed; a naked. 裸體的。

[5939] Kukkura + vatika: adj. Imitating a dog, cynic; dog-duty ascetic. 發願作狗的人。

[5940] ger. To bend oneself over, to go crooked; curled up like a dog. 捲曲的。

[5941] Dukkara: Difficult to do, not easy, hard, arduous. / + kāraka: m. The doer. 很難修的人。

[5942] Chamā: adv. On the ground, to the ground. / + nikkhitta: adj. Laid down, lying; put down into, set in, arranged; having

laid down, freed of rid of. 被丟在地上的食物。

[5943] Complete, entire, perfect. / adv. Completely; accomplished, full. 全部的。

[5944] pp. Take up, undertaken; to upon oneself. 

[5945] What will be his destination? 趣向。

[5946] Abhisamparāya: Future lot, fate, state after death, future condition of rebirth. / = ‘What fate in the world-to-come?’

[5947] Ala: adv. Enough! Have done with! Fie! Stop! Alas! / = Let that be.

[5948] Do not ask me that.

[5949] adv. Certainly, for sure, really, truly. 的確地。

[5950] I cannot persuade you. 勸服。

[5951] adj. (quite) Full, fulfilled, complete, finished, satisfied.

[5952] Uninterrupted, constant. 不間斷的。

[5953] Kukkura: A dog. / + sīla: nt. Nature, character, habit, behavior. / + citta: nt. The heart. / +

ākappa: Deportment.  行爲。

[5954] f. Companionship. / = In the company of dogs. 狗群。

[5955] ppr. To come to, to fall to; to succeed, prosper. 成功。

[5956] pre. To bring up to, conduce, adduce; to present, give.

[5957] ppr. To go wrong, to fail, to perish. 失敗。

[5958] aor. To cay out (for).

[5959] nt. A tear. 眼淚。

[5960] aor. To send forth, set going; burst into. 爆發出。

[5961] Rudati & rodati: pre. To cry, lament, weep, wail. / = I am not crying.

[5962] Go: m./ f. A cow, an ox, bull.

[5963] adj. Pleased in one’s conscience, reconciled, believing, trusting in, pious, good, virtuous; confidence. 自信。

[5964] opt. To give up, renounce, forsake, abandon, eliminate, let go, get rid of.

[5965] pp. Make known, declared, taught. 宣佈。

[5966] Kaha: adj. Dark, black. / + vipāka: Black result.

[5967] adj. White, bright; pure, good.

[5968] Sa + byāpajjha: Trouble; malevolence; an afflictive. 苦惱的。

[5969] pre. To prepare, do, perform, work, get up; to restore. 使恢復。

[5970] Ekanta: adj. Extremely, very much. / + dukkha: adj. Unpleasant, painful, causing misery.

[5971] adj. Belonging to niraya or purgatory, hellish. / = Born in the hell.

[5972] Kamma + dāyāda: The inheritor of action, inheriting the consequences of one’s own deeds; the heir.

業的繼承人或衆生由業力所形成。

[5973] Subha: adj. Shining, bright, beautiful. / + kiṇṇa: The lustrous devas, a class of devas. 天衆。

[5974] Vokiṇṇa: adj. Covered with, drenched (with); mixed up, full of; mingle. 使混合。

[5975] pre. To wish for, think of, desire; intend, plan, design.

[5976] pre. To stay, dwell, to live under probation. 試驗期。

[5977] âraddha + citta: Concentrated of mind, decided, settled; having won the favor. 贊同或同意。

[5978] pre. To admit to bhikkhu-ship, to ordain.

[5979] Bhikkhu + bhāva: State of being a monk, monk-hood, bhikkhu-ship.

[5980] Puggala + vemattatā: Difference between individuals. / = The fact of having known. 人有不同的種類。

[5981] adj. Alienated, withdrawn, drawn away (from), secluded. 隔離。

[5982] Rāja + kumāra: A (royal) prince. 王子。

[5983] Vāda āropeti: pre. To refute a person, to get the better of. 駁倒。

[5984] Kalyāṇa & kallāṇa: adj. Beautiful, charming; auspicious, helpful, morally good. / Kitti & kittī: f. Fame, renown, glory,

honor. / + sadda: The sound of fame, praise, renown; reputation. 名譽。

[5985] pre. To go forth, go out, rise into.

[5986] opt. To speak, to say, to speak to, to call.

[5987] pre. To move about, to “live and move,” to behave, to be.

[5988] âpāyika: adj. One suffering in an apāya or state of misery after death. / Nerayika: adj. Belonging to niraya or purgatory,

hellish; one to suffering in purgatory. / Kappa + ṭṭha: Staying there for a kappa. /

A + tekiccha: adj. Incurable, unpardonable; one who can be pardoned. 不可以原諒。

[5989] Koika: adj. Having a point or a top, with ref. / Ubhato koika pañha: Questions regarding past & future. 峰頂。

[5990] Sakkoti: fut. To be able.

[5991] infi. To vomit up (“swallow up”), to spit out. 嘔吐。

[5992] infi. To swallow down.

[5993] Ayo & aya: nt. Iron. / + sighāṭaka: m./ nt. A square, a place where four roads meet.

[5994] Throat; neck.

[5995] adj.  Stuck. 刺。

[5996] ger. To Look at, to look down or over to, to examine, contemplate, inspect, consider. 看太陽下山了。

[5997] Sve: Tomorrow. / dāna: nt. Giving, dealing out, gift; alms-giving, liberality, munificence.  明天我供養。

[5998] nt. Entering, entrance, settling; settlement, abode, house. 安頓。

[5999] Atta + catuttha: Fourth. 第四個人。

[6000] Santappeti: aor. To satisfy, please. 使滿意。/ Sampavāreti: aor. To cause to accept, to offer, to regale, serve with.

[6001] Ekasena: adv. For certain, absolutely, definitely, inevitably. / + na: No one-sided. 不是決對的。

[6002] Nassati: aor. To perish, to be lost or destroyed, to disappear, come to an end. / = Lost in this.

[6003] adj. Soft, tender. 嫩的。

[6004] Uttāna + seyyaka: “Lying on one’s back,” an infant. 嬰兒。

[6005] The lap. 膝部。

[6006] Pamāda: Carelessness, negligence, indolence, remissness. 疏忽。/ + anveti: ger. To follow, approach, go with. 隨行。

[6007] f. Wet nurse, foster mother.

[6008] nt. A piece of wood, timber. 木材。

[6009] Gravel, pebble, potsherd. 陶器的破片。

[6010] opt. To bring on to, put into.

[6011] opt. To be able.

[6012] In the beginning, at once, at the same time; starting point.

[6013] infi. To take, take up, take hold of, take out, take away.

[6014] nt. On the left side.

[6015] ger. To stretch forth, hold out or up, take up.

[6016] Vaka + agula: A crooked finger.

[6017] Sa + lohita: Drawing blood.

[6018] nt. Falsehood, untruth.

[6019] ger. To prepare, do, perform, work, get up; formulate. 系統地闡述或製造問題。

[6020] pp. Reflection, thinking over; consider. 反映或想法。

[6021] nt. Without an interval or a cause (of change), at once, immediately, spontaneously, impromptu. 當下。

[6022] pre. To appear, to be evident, to come into one’s mind, to occur to one, to be clear. 出現。

[6023] opt. To be patient, to endure, to forgive. 能忍受。

[6024] Aga + paccaga: One limb or the other, limbs great and small. / =

Are you skilled in the parts of a chariot? 車的每一個部分。

[6025] f. Well know.

[6026] Su + paividdha: pp. Being or having penetrated or pierced; thoroughly understood.

[6027] Pañcaka: adj. Fivefold, consisting of five. / + aga: nt. A constituent part of the body, a limb, member. /

Thapati: A builder, master carpenter.

[6028] “Venerable sir, how many kinds of feeling have been stated by the Blessed one?”

[6029] adj. Brought out or forth, (made) high, raised, exalted, lofty, excellent; delicious. 美妙的。

[6030] opt. Could not.

[6031] caus, inf. To remonstrate with, gain over, convince. 使確信。

[6032] Kathā + sallāpa: Talk, conversation.

[6033] adj. Thirty-six.

[6034] adj. One hundred and eight.

[6035] Su + bhāsita: Well spoken, good speech. / + lapita: pp. Talked, uttered, muttered.

[6036] fut. To approve. / + na: Will not concede. 不勉強承認。

[6037] fut. Approval, allow.

[6038] fut. To rejoice at, to approve; accept. 接受。

[6039] adj, ger. To be desired or expected.

[6040] Bhaṇḍana: nt. Quarrel, quarreling, strife. 爭吵。

[6041] Kalaha: Quarrels, fight, disputes. 吵架。

[6042] Vivāda: Dispute, quarrel, contention. / + āpanna: pp. Entered upon, fallen into, possessed of, having done. 爭論。

[6043] Mukha + satti: f. Piercing words. 敵意或口爭。

[6044] ppr. To strike, prick, nudge, knock, push, attack. 引起注意或攻擊。

[6045] adj. Being in unity, harmonious.

[6046] ppr. In agreement, on friendly terms. 欣喜。

[6047] Khīra: nt. Milk, milky, fluid, milky juice. / + udaka: nt. Milk-water or milk & water lit. / +

bhūta: Blending like milk and water. 水乳融合。

[6048] Piya + cakkhu: A loving eye; with kindly eyes. 用親切的眼神。

[6049] ppr. To see, behold; to look to, to consider; viewing. 觀看。

[6050] nt. Mental ease, happiness, joy.

[6051] Abhikkanta: adj. Excellent, supreme; pleasing, superb, extremely wonderful. / tara: More.

[6052] adj. More exalted; much delicious. 美妙的。

[6053] ger. After putting on; having united. 有關於或建立在。

[6054] adv. “Where,” at which spot; occasionally “at which time,” when. / + yattha: Wherever (he likes).

[6055] ppp, pre. To be found or got, to be known; to exist.

[6056] adv. Where, wherever. 無論在哪裡或什麽方法。

[6057] adj. Plesing, pleasant, charming.

[6058] adj. Having a reason, reasonable, founded.

[6059] pp. Received, got, obtained; acquired. 獲得。

[6060] adj. Certain, true, absolute; faultless. 無瑕疵的。

[6061] ger. To take with oneself, to take upon oneself, to undertake; having accepted. 被公認的。

[6062] fpp. To be proceeded, or simply “to be;” to be practised, observed. 使繼續。

[6063] adj. Complete, entire, perfect. 全部的。

[6064] pp. Taken up, undertaken.

[6065] pp. Given, granted, presented. / = Nothing given. 沒有給予。

[6066] pp. Sacrificed. 牲禮。/ = Nothing offered. 沒有供給或牲禮。

[6067] pp. Sacrificed, worshipped, offered; oblation. / = Nothing oblation. 沒有奉獻物。

[6068] Uju & ujju: adj. Straight, direct; straightforward, honest, upright. / +

vipaccanīka: In direct opposition; whose doctrine is directly opposed. 教義是直接地對抗。

[6069] ger. To avoid, get rid of; unwholesome. 避開;不健全的。

[6070] Etymologically it would be degradation. 墮落。

[6071] nt. Giving up the world & leading a holy life, renunciation of, or emancipation from worldliness, freedom from lust,

craving & desires, dispassionateness, self-abnegation, Nibbāna. 放棄。

[6072] Praise i. e. that which is commendable, profit, merit, advantage, good result, blessing in or from.

[6073] Vodāna: nt. Purity (from stains of sin), purification, sanctification. / +

pakkha: Side, party, faction; associated with, a partisan, adherent. 嚴謹部分。

[6074] Vidū: adj. Clever, wise, knowing, skilled in.

[6075] Paccanīka & paccanīya: adj. Contrary, adverse, opposed. 反抗。

[6076] pre. Toremonstrate with, gain over, convince. 使確信。

[6077] A + saddhamma: Non the true dhamma. / + saññatti: Informing, convincing. 講和。

[6078] Su + sīliya: nt. Conduct, behaviour, character. / = Good behaviour.

[6079] pp. (re) presented, offered, at one’s disposal, imminent, ready, present; appearance. 顯露。

[6080] Sambhavati, sambhuṇāti & sambhoti: pre. To be produced, to arise.

[6081] adj. Contemptible, low. 卑鄙的。

[6082] Na + atthika + vāda: Following, professing that doctrine; one who professes a nihilistic view. 公開宣稱虛無主義者。

[6083] Kali + ggaha: The unlucky throw at dice, the losing throw; symbolically bad luck, evil consequence in worldly & moral

sense. 惡的結果。

[6084] adj. Belonging to one shoulder, on or with one shoulder; pertaining to one shoulder. 有關一邊。

[6085] ger. To pervade, permeate, fill, suffuse. 擴散。

[6086] pre. To leave, abandon, leave behind, give up, neglect. 忽視。

[6087] adj. To be praised, praiseworthy.

[6088] Kaa + ggaha: “He who throws the lucky die,” one who is lucky, fortunate.

[6089] Kāreti: caus, pp. To do or make.

[6090] Chindati: pp. To cut off, to destroy, to remove. / Cheda: Cutting, destruction, loss. / +

apayāti: pp. To go away. 切斷手腳。

[6091] Pacati: pp. To cook, boil, roast. / Pāceti: ppr. To cause to boli, to cause to torment.

[6092] Socati: caus, pp. To cause to grieve. / Socāpayati: caus, pp. Inflicts sorrow. 加以悲痛。

[6093] pp. To weary, to be wearied, tired, fatigued; to be in trouble or in misery. 壓迫。

[6094] pp. To throb, palpitate; to twitch, tremble, move, stir. 威嚇。

[6095] Pāṇa: Living being, life, creature. / + mati: f. Mind, opinion, thought; thinking of, hankering after, love or wish for. / pāta: Fall; throwing, a throw. / = One kills living beings.

[6096] Adinna: pp. That which is not given. / âdiyati: pp. To take up; take to oneself, seize on, grasp, appropriate.

[6097] Sandhi: m./ f. Breach, break, hole, chasm. / + chindati: pp. To make a break, to break into a house.

[6098] Plundering, plunder. 掠奪。

[6099] pp. To take away, by force, to plunder, steal.

[6100] Eka + āgārika: A thief, robber; commits burglary. 夜盜。

[6101] Paripantha: “Way round,” edge, border. / = Ambushes highway. 埋伏大道旁。

[6102] Para + dāra: The wife of another. / = Aeduces another’s wife. 引誘別人妻子。

[6103] Bhaati: pp. To speak, tell, proclaim. / = Utters falsehood. 講妄語。

[6104] No evil is done by the doer. 無惡不作業。

[6105] Khura: A razor. 剃刀。/ + pariyanta: A disk as sharp as a razor, a butcher-knife.

[6106] nt.  Wheel.

[6107] Eka + masa + khala:  Threshing, mash. / = “To reduce to one mash of flesh;” one mass of flesh. 一團的肉。

[6108] + puñja: A heap, pile, mass, multitude. / = One heap of flesh. 一堆的肉。

[6109] nt. Source, origin, cause. / + tato: Through this.

[6110] Coming, approach, result; outcome.

[6111] adj. Southern.

[6112] ppr. To Kill.

[6113] ppr. To kill, slay; slaughtering. 宰殺。

[6114] Cheda + apeti: ppr. To go away, to disappear. / = Making others mutilate. 切斷其他。

[6115] Pacati: pp. To cook, boil, roast. / Pāceti: ppr. To cause to boli, to cause to torment.

[6116] adj. Northern.

[6117] Dadāti: ppr. To give, to present with. / Dāpeti: ppr. To induce somebody to give, to order to be given, to deal out, send,

grant dedicate. / = Making others give gifts.

[6118] Yajati: ppr. To sacrifice, to make an offering. /

Yājeti: caus, ppr. To cause to sacrifice, to make a priest given an offering (to the gods or therwise).

[6119] nt. Merit, meritorious action, virtue.

[6120] Dāna: nt. Giving, dealing out, gift. / Dama: adj. Taming, subduing; self-control, self-command, moderation. 馴服自己。

[6121] Sayamati: caus, pp. To practice self-control. 抑制。

[6122] Sacca + vajja: Truthfulness.

[6123] pre. To be cleaned, to be cleansed, to be pure.

[6124] Purisa + thāma: Manly strength. 大力士。 / + Parakkama: Manly energy. 欲志力。

[6125] adj. The soul.

[6126] adj. Powerless; endurance. 不能自主權。

[6127] f. Necessity, fate, destiny. 命運。

[6128] Sagati: f. Accidental occurrence. / + bhāva: Being, becoming, condition, nature. / +

pariata: pp. Changed. 情況,自然界或環境。

[6129] Cha: num. Six. / Abhijāti: f. Species. / = In the six classes.

[6130] adj. Formless, incorporeal. / nt. Formless existence.

[6131] f. Not seeing, without seeing.

[6132] A + vidita: pp. Not known, non found (out).

[6133] opt. To express, define, decide. 宣佈。

[6134] adj. Fit, proper, suitable, befitting, seeming.

[6135] Tatra: There. / + upapatti: f. Birth, rebirth (attainment).

[6136] Dassati: ppr. To see, to perceive; appears. 顯露。

[6137] + Adhikaraa: nt. Relation, reference, reason, cause, consequence.

[6138] Daṇḍa: Sticks. / + sattha: nt. Knives. / + ādāna: nt. Taking up, getting, grasping, seizing. / + kalaha: Quarrels, fight,

disputes. / + viggaha: Dispute, quarrel. / + vivāda: Dispute, quarrel, contention. / + tuvantuva: nt. Quarrel, strife. / +

pesuñña: nt. Backbiting, calumny, slander. / + musāvāda: False speech. 

[6139] Affection, infatuation.

[6140] nt. Vicinity, presence; in the presence of, before; near.

[6141] Bond, fetter; union, association; connection (within the sentence), construction. 束縛。

[6142] nt. Pleasure, delight, enjoyment. 欣喜。

[6143] nt. Cleaving to (earthly joys), attachment.

[6144] nt. “drawing upon,” grasping, holding on, grip, attachment.

[6145] ppr. To be found, to exist, to be.

[6146] Kalandaka: A squirrel. / + nivāpa: A locality in Veuvana, near Rājagaha, where oblations had been made to squirrels.

[6147] Amba: The mango tree, Mangifera India. / + aṭṭhika: nt. The kernel or stone of the mango. 

[6148] adj. Small, little, inferior, insignificant, limited, of no account, trifling.

[6149] + Avasesa: Remainder, remaining part. 剩下的。/ + Dhāna: nt. A receptacle; vessel. 容器。

[6150] caus, ger. To place aside, save, put by, leave out.

[6151] nt./ adj. In accordance with true Samaa-ship, striving to be a samaa.

[6152] Sampajāna: adj. Thoughtful, mindful, attentive, deliberate. / + musāvāda: Deliberate lie. 故意妄語。

[6153] pre. To be ashamed or abashed, to be modest or bashful. 羞愧的。

[6154] ger. To spit out, to vomit, throw away.

[6155] ger. To turn upside down, to upset. 蓋下。

[6156] ger. To bend up, turn up, set upright. 朝上。

[6157] Ritta: pp. Devoid, empty, free, rid (of). / Tuccha: adj. Empty, vain, deserted.

[6158] Rājā & rājan: King, A ruling potentate; A royal.

[6159] An elephant.

[6160] Īsā: f. The pole of a plough or of a carriage. / +

danta: Having teeth (tusks) as long a plough-pole (of an elephant). 長牙。

[6161] Urūḷhava: adj. Large, bulky, immense; great, big, strong.

[6162] adj. Of noble birth, well-born.

[6163] Sagāma: A fight, battle. / + āvacara: Whose sphere is the battle, quite at home on the battlefield; Chariot poles. 戰地。

[6164] Purima: adj. Preceding, former, earlier, before. 在前的。/ Pacchima: adj. Hindmost, hind-, back-, last, latest. 最後面的。

[6165] The ear.

[6166] A tooth, a tusk, fang.

[6167] Nagula: nt. A tail.

[6168] pre. To protect, shelter, save, preserve.

[6169] f. An Elephant’s trunk.

[6170] Hatthin: An elephant. / + āroha: Mounted on an elephant, an elephant-driver. 登上,騎上。

[6171] A + pariccatta: pp. Given up, abandoned, thrown out, left behind. / = Not given up.

[6172] nt. Life, lifetime, span of life; living livelihood.

[6173] A + karaṇīya: adj. That one would not do. (我不說它沒有造任何惡的)

[6174] nt. Laughter, mirth; a joke. 玩笑。

[6175] fut. To speak, tell, proclaim.

[6176] âdāsa: A mirror. 鏡子。/ What is the purpose of a mirror?

[6177] Paccavekkhana: nt. Looking at, consideration, regard, attention, reflection, contemplation, reviewing; reflect. / +

attha: Purpose. 爲了照鏡。

[6178] Kattu > kattu of karoti: infi. + kāma: Desirous to do.

[6179] opt. To lead (to), to be useful (for).

[6180] Dukkha: adj./ nt. + udraya: Causing or yielding pain, resulting in ill, yielding distress. 産生,結果。

[6181] As much as one can.

[6182] opt. To draw back, withdraw, remove, take away, give up; suspend. 退縮,收回。

[6183] Anupadeti: opt. To design, set forth, undertake; continue. 從事。

[6184] fpp. To point out, indicate, show; set forth, preach, teach; confess.

[6185] fpp. To open, make clear, reveal.

[6186] Uttānī: Open, manifest. / + karoti: fpp. To make clear or open, to declare, show up, confess (a sin).

[6187] Aha & aho: nt. A day. / + ratta: m. Night. / + anusikkhin: adj. Studying, learning.

[6188] fpp. To be in trouble or anxiety, to be worried, to be incommoded. 焦慮。

[6189] fpp. To be ashamed; to be depressed or vexed, to be cross, to worry. 羞愧的;使憂鬱。

[6190] fpp. To shun, avoid, loathe, detest, to be disgusted with or horrified at. 躲開。

[6191] caus, opt. To cleanse, clean, purify.

[6192] Piṭṭhi & piṭṭhī: f. The back. / Piṭṭhito piṭṭhito: Right on one’s heels, very closely.

[6193] aor. To follow, run after, pursue.

[6194] caus, ger. To look ahead, to look before, to cautious, to look after; looked back. 往前看。

[6195] Faring well, happy, having a happy life after death; Sublime One. 崇高。/

‘Only material form, Blessed One? Only material form, Sublime One?’

[6196] Ko + nu + ajja & ajjā: adv. Today, now.

[6197] adj. 5. Face to face, before, from before.

[6198] Ovāda: Advice, instruction, admonition, exhortation. / Ovadita: pp. To give advice, to admonish, exhort, instruct.

[6199] A collection of houses, a hamlet, a habitable place, a parish or village having boundaries & distinct from the

surrounding country.

[6200] ‘Who would go into the town for alms today when personally admonished by the Blessed one?’

[6201] ger. To turn back again.

[6202] Kakkhala: Rough, hard, harsh. 粗糙的。/ Khara: adj. Rough, hard, sharp. / + gata: Of rough constitution.

[6203] Upādiṇṇa: Grasped at, laid hold of.

[6204] caus, pre. To put away, to estrange from, to cleanse (oneself) of passion, to purify, to discard as rāga. 使疏遠。

[6205] âkāsa: Air, sky, atmosphere; space. / + dhātu: The element of space.

[6206] Kaṇṇa: The ear. / + chidda: nt. The orifice of the ear, the outer auditory passage. 耳孔。

[6207] Nāsā: f. The nose. 鼻孔。

[6208] Mukha: nt. + dvāra: Mouth opening.

[6209] Asita: pp. Having eaten, eating. / + pīta: pp. Having drunk or being drunk. / + khāyita > khādita: pp. Eaten, or having

eaten, eaten up, consumed. / + sāyita: pp. Having tasted, tasting.

[6210] pre. To swallow, eat, take as food. 吞下。

[6211] pre. To stand, stand still, remain, continue.

[6212] Adho: adv. + bhāga: 5. The lower part (of the body).

[6213] pre. To go forth from, to come out of, to get out, issue forth, depart. 向前。

[6214] + Sama: adj. Like, equal, the same.

[6215] Bhāva: Being, becoming, condition, nature. / + yato: adv. From where; whence, since, when, from which time.

[6216] Manāpa: adj. Pleasing, pleasant, charming. / A + manāpa: Disagreeable.

[6217] indecl./ ger. Exhausting, overpowering, enticing, taking hold of. 使耗盡的。/ + citta: Taking hold of the mind.

[6218] adj. Pure, clean, white. / A + suci: Impure.

[6219] pre. To lay aside, to put away.

[6220] Gūtha: Excrements, faces, dung. / + gata: Having turned to dung. 使翻動糞便。

[6221] Mutta: nt. + gata: What has become urine.

[6222] Khea: Phlegm, saliva, foam. 痰。

[6223] Pubba: Pus, matter, corruption. 膿。

[6224] Lohita: nt. Blood.

[6225] pre. To be in trouble or anxiety, to be worried, to be incommoded. 焦慮。

[6226] pre. To be ashamed; to be depressed or vexed, to be cross, to worry. 羞愧的;使憂鬱。

[6227] pre. To shun, avoid, loathe, detest, to be disgusted with or horrified at. 躲開。

[6228] pre. To burn consume, torment.

[6229] pre. To blow on or towards somebody.

[6230] indef. Anywhere, at some place or other; wherever, in whatever place.

[6231] pp. Established in, settled, fixed, arrayed, stayed, standing, supported, founded in. 建立。

[6232] Desire to injure, malevolence, ill-will.

[6233] ppp, fut. To be abandoned, to pass away, vanish.

[6234] f. Vexation, annoyance, injury; worry. 著急。

[6235] f. Dislike, discontent, aversion. 討厭。

[6236] m./ nt. (ethically) repulsion, repugnance, anger. 反駁。

[6237] Excitement, passion.

[6238] The pride that says ‘I am,’ pride of self, egotism. 自豪。

[6239] And how is mindfulness of breathing developed and cultivated, so that it is of great fruit and great benefit?

[6240] Passambheti: caus, ppr. To calm down, quiet, allay. 安靜下來。

[6241] + Paisavedin: adj. Experiencing, feeling, enjoying or suffering. 經驗,體驗。

[6242] Abhippamodati: ppr. To rejoice; to please, satisfy. 使欣喜。

[6243] Samadahati: To put together; kindle a fire; to compose the mind, concentrate. 使心鎮靜下來。

[6244] Vimuccati: To be released, to be free (of passion), to be emancipated. 使解放。

[6245] Painissagga: Giving up, forsaking; rejection, renunciation. 拋棄。/ + anupassin: adj. Viewing, observing, realizing.

[6246] adj. Last. 命終。

[6247] Assāsa + passāsa: Breathing (in & out).

[6248] pp. Known, found (out). / A + vidita: Does not known.

[6249] Rahas & raho: nt. Lonely place, solitude, loneliness; secrecy, privacy. / + gata: Being in private, being alone. 單獨的。

[6250] pp. Secluded, retired, gone into solitude, abstracted, plunged in meditation, separated. 隔離的。

[6251] Reflection, meditation, thought, consideration. 反應。/ + cetasā: Mental reflection. 內心的反應。

[6252] A + vyākata: pp. Unexplained, undecided, not declared, indeterminate. 未經說明的。/

hapita: pp. Suspended, left over, set aside. 懸掛。/ Paikkhitta: pp. Refused, rejected. 拒絕。

[6253] pre. To find delight or pleasure in, to please, to indulge in, set one’s mind on. 放進心裏或不高興。

[6254] pre. To be patient, to endure, to forgive. 忍耐或不滿足。

[6255] fut. To move about to, to ‘live and move,’ to behave, to be.

[6256] Paccakkhāti: ger. To speak against; to reject, refuse, disavow, abandon, give up. 拒絕。

[6257] Hīnāya + āvattati: pp, pre. To turn to the lower, to give up orders, return to secular life.

[6258] Ujuka & ujjuka: adj. Straight, direct, upright. 坦率的;直接地。

[6259] aor. To reject, repudiate, disallow. 拒絕。

“That being so, misguided man, who are you and what are you abandoning?”

[6260] nt. An arrow, dart. 箭。/ + katta: One who works on the (poisoned) arrow, a surgeon.

[6261] pp. Pierced, perforated; hit, struck, hurt. 刺穿。

[6262] Sa + visa: nt. Poison, virus, venom. 有毒藥。

[6263] Gāḷha: adj. Strong, tight, close; thick. / + palepana: nt. Smearing, anointing. / = Thickly smeared. 塗上厚厚的毒藥。

[6264] A physician. 醫師。

[6265] opt. To cause to be present.

[6266] fut. To take, take up, take hold of, take out, take away.

[6267] A noble, a Brahmin, a merchant. a worker.

[6268] nt. Ancestry, lineage. 祖先。

[6269] Dīgha: adj. Long. / Rassa: adj. Short. / Majjhima: adj. Middle.

[6270] Kāla: Dark. / Sāma: Black, dark (something like deep brown). / Magura: adj. Golden. / + cchavi: Of golden color.

[6271] pron. Such a one, this or that, a certain. 某某。

[6272] nt. A bow.

[6273] m. / nt. A bow.

[6274] nt. A cross-bow.

[6275] f. A bow string.

[6276] Of a plant; swallow-wort.

[6277] A reed (used for bow-strings). 草葦。

[6278] Nahāru & nhāru: Sinew, tendon, muscle. 肌肉。

[6279] f. A species of hemp. 大麻。

[6280] Khīra: nt. Milk, milky fluid, milky juice. / + paṇṇin: m. Of a tree the leaves of which contain a milky sap.

[6281] m./ nt. The shaft of an arrow, an arrow in general.

[6282] nt. An arrow (made of reed).

[6283] nt. A kind of arrow.

[6284] nt. A leaf.

[6285] adj. Feathered (of an arrow).

[6286] m. A vulture. 禿鷹。

[6287] A heron. 蒼鷺。

[6288] A vulture, hawk, falcon. 鷹。

[6289] A peacock. 孔雀。

[6290] Sithila + hanu: A kind of bird.

[6291] pp. Thrown round, overspread, overlaid, enclosed, fenced n, encircling, surrounded by.

[6292] A bull, cow.

[6293] Mahisa, mahīsa, mahisa: A buffalo. 水牛。

[6294] A sort of hart. 牡鹿。

[6295] Some sort of animal (monkey?).

[6296] Khura + appa: A kind of arrow.

[6297] A kind of arrow.

[6298] An iron weapon, an arrow or javelin. 鐵的武器。

[6299] Vaccha: A calf. / + danta: Calf-tooth, a kind of arrow or javelin.

[6300] Karavīra + patta: A kind of arrow.

[6301] Striking down, suppressing, destroying, killing. 擊倒。

[6302] Pañca: num. Five. / + orambhāgiya: adj. Being a share of the lower. 五下分結。

[6303] nt. Bond, fetter.

[6304] Tarua: adj. Tender, of tender age, young. / + upamā: f. Likeness, simile, parable, example.

[6305] Upārambha: Reproof, reproach, censure. 叱責;申斥。 /

 Upārambhati: fut. To blame, reprimand, reproach. 責備,指責。

[6306] adj. Small, little, delicate, young; a young boy, youth, lad.

[6307] adj. Slow, lazy, indolent. 緩緩的。

[6308] Uttāna + seyyaka: Lying on one’s back; an infant. 嬰兒。

[6309] Sakkāya: The body in being, the existing body or group. / + diṭṭhi: Theory of soul, heresy of individuality, speculation as to the eternity or otherwise of one’s own individuality.

[6310] fut. To come out, to arise, to be produced, to be born or reborn, to come into existence.

[6311] Anuseti: pre. To ‘lie down with;’ to dwell on, harp on (an idea). (of the idea) To obsess, to fill the mind persistently,

to lie dormant & be continually cropping up.

[6312] Anusaya: Bent, bias, proclivity, the persistence of a dormant or latent disposition, predisposition, tendency.

[6313] + Pariyuṭṭhita: Possessed by biased, taken up by, full of.

[6314] + Pareta: pp. Gone on to, affected with, overcome by.

[6315] nt. Going out, departure; issue, outcome, result; giving up, leaving behind, being freed, escape, salvation.

[6316] Thāma & thāmo: ‘Standing power,’ power of resistance, steadfastness, strength, firmness, vigor, instars. 體力;穩固。

[6317] Appaivāṇitā: f. Not being hindered, non-obstruction, free effort. 起阻礙作用。

[6318] An + āgacchati: ger, adv. With reference to, owing to, relating to; by means of, thanks to; without coming. 

[6319] Jānāti: fut. To know.

[6320] Dassati: fut. To see, perceive.

[6321] Pajahati: fut. To give up, renounce, forsake, abandon, eliminate, let go, get rid of.

[6322] adj. Full.

[6323] Samatitthika: adj. Even or level with the border or bank; quite full, brimful.

[6324] Kāka: The crow. 烏雅。/ + peyya: ‘(so full) That a crow can easily drink of it,’ full to the brim, overflowing, of a pond. / + samatittika: ‘with even banks  and drinkable for crows;’ (with the water on a level with the land).

[6325] f. The arm.

[6326] m./ nt. Passage, aperture. 水路。

[6327] Chindati: ger. To cut off, to destroy, to remove, both lit.

[6328] Sakkoti: fpp. To be able.

[6329] pre. To spring forward, to jump on to; to be after someone in pursuit; to take to.

[6330] Pasīdati: pre. To become bright, to brighten up; to be purified, reconciled or pleased; to be clear & calm, to become of

peaceful heart.

[6331] pre. To be established, to be put into order.

[6332] Upadhi: Putting down or under, foundation, basis, ground, substratum (of rebirth); clinging to rebirth (as impeding spiritual progress), attachment.

[6333] Kāya + duṭṭhulla: Un-chastity. 淫蕩;不純潔。

[6334] Pai + passadhi: f. Calmness, tranquility, repose, serenity. 安靜。

[6335] Illness, disease.

[6336] A swelling; a disease, an abscess, a boil. 癤,瘡。

[6337] nt. An arrow, dart. 標槍。

[6338] nt. Evil, grief, pain, suffering, misfortune.

[6339] Affliction, illness, disease. 苦惱。

[6340] adv./ adj. 5. From another, as regards others.

[6341] Breaking off or in two, dissolution, decay. 腐朽。

[6342] caus, pre. To turn away from, to free from, cleanse.

[6343] pre. To dispose, arrange, concentrate, collect, focus. 使傾向於。

[6344] adj. Brought out or to, applied, executed.

[6345] + Samatha: Calm, quietude of heart. 鎮定。

[6346] Eka + āsana: Sitting or living alone. / + bhojana: nt. Food, meal, nourishment in general.

[6347] Appa + ābādha & ātaka: Little (or no) illness, freedom from illness, good health.

[6348] Lahu: adj. Light, quick. / + ṭṭhāna: Lightness of body, bodily vigor, good health. 身體輕安。

[6349] pre. To be able, to be fit for, to dare, venture.

[6350] Remorse, scruple, worry. 極爲後悔。

[6351] Bad conscience, remorse, regret, repentance. 惡觀念。

[6352] pp. Invited.

[6353] Eka + desa: Point, part, place, region, spot, country. / = One part.

[6354] ger. To take out, to throw out, drive out.

[6355] fut. To maintain. 維持。

[6356] caus, ppr. To make known, declare, point out, appoint, assign, recognize, define. 

[6357] An + ussāha: Strength, power, energy; endeavour, good-will.

[6358] caus, aor. To make known, to declare, communicate, relate.

[6359] Ti + māsa: Three months.

[6360] Sammukhī: adj. Face to face with, in presence. / + bhāva: Presence, confrontation. 某人的近前。

[6361] aor. To give, to present with.

[6362] + Sāsana: nt. Order, message, teaching.

[6363] A + paripūra: adj. Full, complete, perfected, accomplished. / +

kārin: Completing, fulfilling, making complete, doing to the full.

[6364] Niṭṭhita: pp. Brought or come to an end, finished, accomplished.

[6365] + Caya: One who heaps up, a collector, hoarder. 堆積。

[6366] indecl. ‘Get a move on,’ come on, go on, look here.

[6367] adj. Pointing out, teaching, advising.

[6368] adv. Behind, aft, after, afterwards, back.

[6369] Duk + kara + tara: More difficult.

[6370] Going beyond (the norm), transgression, offence. 違反。/

Accagāma: ger. A fault has overcome me; has been committed by me (in confession formula).

[6371] Bāla: adj. Ignorant, foolish. / Mūḷha: Gone astray, erring, having lost one’s way.

[6372] Accaya accayato patigahātu: imper. To accept (the confession of) the fault, to pardon the transgression, in

confession-formula at.

[6373] Restraint. 抑制。

[6374] Truly, surely, there now!

[6375] Congregation, time, condition; circumstance. 情況;事件;境況。

[6376] adj. ‘Not shot through,’ unhurt; recognition. 認知。

[6377] pp. Gone to, come, approached; taken up.

[6378] pre. To live, dwell at.

[6379] Ubhato: adv. Both, twofold, in both (or two) ways, on both sides. / + bhāgavimutta: One who is emancipated in two ways.

[6380] Mud, mire; defilement, impurity. 

[6381] A passage, bridge; plank. 通行。

[6382] opt. To go on, to pass over to, to join.

[6383] caus, opt. To bend; to writhe. 扭動。

[6384] Paññā + vimutta: Freed by reason.

[6385] Kāya + sakkhin: He who has realized and gained the final truth concerning the body.

[6386] Diṭṭha + ppatta: One who has obtained in this world Nett.

[6387] Saddhā + vimutta: Emancipated through faith.

[6388] Dhamma + ānusārin: Of righteous living.

[6389] One liberated-in-both-ways; one liberated-by-wisdom; a body-wintness; one attained-to-view; one liberated-by-faith;

a Dhamma-follower; a faith-follower

[6390] pp. Devoid, empty, free, rid of.

[6391] adj. Empty, vain, deserted.

[6392] pp. Missed, gone wrong, failed, sinned.

[6393] pre. To redress, repair, make amends for a sin, expiate. 糾正。

[6394] f. Increase, growth, furtherance, prosperity. 增大。

[6395] adj. Separated, secluded, aloof, solitary, separate, alone. 個別的;單獨的。

[6396] Alienated, withdrawn, drawn away (from), secluded. 疏遠;使。。。離開。

[6397] pre. To tell (secretly) against, to tell tales; to insult, blame. 秘密地說。

[6398] ger. Having known or found out, knowing well or thoroughly, testing, finding out.

[6399] adv. Carrying on, pressing, urgently, constantly.

[6400] Abhiha: adv. Repeatedly, continuous. 重復地。/ + āpattika: adj. Guilty of an offence. 有犯罪的過錯。

[6401] ppp, ppr. To be called.

[6402] pre. To go about or evade (a question), to obscure a matter of discussion. / +

Aññena añña: To be saved by another in another way; or to from one (thing) to another.

[6403] caus, pre. To take away, remove. / + Katha bahiddhā: Carry outside.

[6404] nt. Discontent, dissatisfaction, dejection, sulkiness. 不滿。

[6405] caus, pre. To make fall, drop, throw off.

[6406] + Netthāra: To behave in such a way as to get rid of blame or fault.

[6407] pre. To investigate, ascertain, test, examine. 調查。

[6408] adv. In consequence of, for the sake of, because of, from. 結果。

[6409] pre. To be assuaged or quieted. 和緩。

[6410] pre. To carry, bear, transport; to proceed, to do one’s work.

[6411] aor. To decay, dwindle or waste away, come to ruin. 使腐朽。

[6412] opt. To protect, shelter, save, preserve.

[6413] Santiṭṭhati: opt. To be established, to be put into order. 建立;制定。

[6414] ppr. In sense of ‘to be left behind,’ as well as ‘to diminish, dwindle or waste away, disappear.’

[6415] ppr. To disappear. 消失。

[6416] + hānīya: adj. Standing, having a certain position, founded on or caused by.

[6417] pre. Visible, open, manifest. 可看見的。

[6418] Warding off, staying, repulsion, beating off. 避開。

[6419] Lābha + agga: Highest gain.

[6420] Yaso & yasa: nt. Glory, fame, repute, success, high position. / + agga: The highest (of) fame.

[6421] Ratta + aññutā: Recognition; the acme of long-standing renown. 最高尚的名聲。

[6422] adj. Little, small, trifling; few.

[6423] âjāniya & ājānīya: adj./ nt. Of good race or bread. / + susu: The young of a noble horse, a noble foal.

[6424] Sarati: pre. To remember.

[6425] pre. To come on to, come back to; believe in.

[6426] ger. To make something one’s attha.

[6427] ger. To concentrate the mind on, to consider, reflect.

[6428] Ohita: pp. Put down to, applied to. / + sota: Listening, attentive, intent upon.

[6429] Assa + damma + ka: A horse to be tamed, a fierce horse, a stallion.

[6430] adj./ adv. Something bringing luck, a good state, welfare.

[6431] Mukha + ādhāna: The bit of a bridle. 馬勒。

[6432] nt. Disorder, twisting, distortion (of views). 騷亂。

[6433] nt. Restlessness, trick, capers. 調皮。

[6434] nt. Writhing, twitching, struggle. 扭動。

[6435] Abhiha: adv. Repeatedly, continuous. 重復地。

[6436] Anupubba: adj. Following in one’s turn, successive, gradual, by and by, regular. / +

kāraa: Gradual performance, graded practice. 逐漸的履行。

[6437] pre. To be completed, perfected, in any work or art; of a trained horse.

[6438] Yuga + ādhāna: Putting the yoke on, harnessing.

[6439] That which keeps an animal in (regular) step; bridle. 馬勒。

[6440] A circus ring. 馬戲圈。

[6441] Khura: The hoof of an animal. 馬蹄。/ + kāsa: A kind of reed. 一種蘆葦。

[6442] Running, racing.

[6443] Speed, exceeding swiftness, galloping. 速率。

[6444] Rāja + gua: Virtue of a king. / + vasa: Trick of a circus horse.

[6445] adj. ‘Ut-most,’ highest, greatest, best.

[6446] adj. Swifr, quick. 快速的。

[6447] Speed.

[6448] Sākhalya & sakhalla: nt. Friendship.

[6449] nt. Colouring; having or giving colour, complexion.

[6450] Is not clear.

[6451] pre. To give, give over to, offer up, present, supply.

[6452] Dasa + h + aga: Ten factors. 十個因素。

[6453] Rāja + araha: adj. Worthy of, deserving, entitled to, worth. 值得。/ + bhogga: Royal, in the service of the king, in foll.

[6454] f. + gacchati: To be styled, called or defined. 成爲風格。

[6455] = Worthy of a king, imperial, he justifies the royal qualification, said of a thoroughbred.

[6456] Asekha & asekkha: adj./ nt. Not requiring to be trained, adept, perfect.

[6457] adj. pl.4. Much, many, large, abundant.

[6458] ar. One who takes away or removes, destroyer.

[6459] ar. A bringer (of). 造成,導致。

[6460] Sāya: adv. Evening; at night. / + pāto: In the morning, early. / Diva: nt. Day.

[6461] 7. At the wrong time, too late, very late (at night).

[6462] indecl. ‘Get a move on’, come on, go on, look here.

[6463] Aññathatta: nt. Fickleness, change of mind, doubt, wavering. 浮躁;變化無常。/

Domanassa: nt. Distress, dejectedness, melancholy, grief.

[6464] Painissagga: Giving up, forsaking; rejection, renunciation. 作罷。

[6465] m./ nt. Reverence, respect, esteem. 威望。

[6466] f. Sense of shame, bashfulness, shyness.

[6467] nt. Fear of exile, shrinking back from doing wrong, remorse. 害怕放逐。

[6468] nt. Belonging to soup, broth, soup; curry.

[6469] pre. To eliminate, get rid of, give up. 消除。

[6470] adj. Being in unity, harmonious. 一致。

[6471] adj. Small, little, insignificant.

[6472] Ratta & rattā: nt./ f. (rarely) night. / + andhakāra: The dark of night, nightly darkness. / + timisa: nt. Darkness. 

[6473] f. A pool at the entrance of a village (usually, but not necessarily dirty).

[6474] A dirty pool near a village.

[6475] pre. To fall forward, to fall down, off or frim, to fall into.

[6476] Kaṇṭaka + vaṭṭa: A thorny brake or hedge. 有刺的離笆。

[6477] pre. Climbing up, growth, increase, extent.

[6478] pp. Asleep.

[6479] A young, young man.

[6480] Mātar + gāma: ‘Genex feminarum,’ womanfolk, women.

[6481] Evil condition.

[6482] pre. To send a message, to call, summon, invite, coax.

[6483] f. space in between two streets or midstreet.

[6484] nt. A bowl, vessel, dish, usually earthenware, but also of other metal.

[6485] nt. Washing.

[6486] pp. Frightened, terrified, afraid. 受驚的。

[6487] Vissara: Outcry, shout, cry of distress, scream.

[6488] adv. Alas! Terrible, dreadful, awful.

[6489] A demon, goblin, sprite. 魔鬼。

[6490] âtu: Father. / + māri > marati: aor. To die. / Mātar: Mother.

[6491] Vara: adj. Excellent, splendid, best, noble.

[6492] Sharp (of swords, axes, knives).

[6493] Go + vikantana: A butcher’s knife.

[6494] f. A cavity or the womb. 空穴。

[6495] Cut open.

[6496] Appa + mattaka: Small, insigni-ficant, trifling. /

Ora + mattaka: adj. Trifling, insignificant, little, evanescent. 微不足道的。

[6497] Adhi + sallakkheti: pre. To observe, consider. 觀察。

[6498] nt. Discontent, dissatisfaction, dejection, sulkiness. 不滿足。

[6499] pre. To provide, procure, get ready, put forth, give.

[6500] nt. Binding, bond, fetter.

[6501] adj./ adv. Very much, hard, strongly.

[6502] adj. Solid, hard, firm. 堅固的。

[6503] adj. Not rotten, fresh.

[6504] Thūla: adj. Compact, massive. 紮實的。

[6505] m./ nt. A log, a piece of wood.

[6506] f. The Indian quail. 鵪鶉。

[6507] Sakuika > sakucita: pp. Shrunk, contracted, clenched. 皺縮。

[6508] Pūti: adj. Putrid, stinking, rotten, fetid. / + latā: Stinking creeper, a sort of creeper or shrup. 發臭的蠕蟲。

[6509] nt. A leather strap, a thong. 皮鞭。

[6510] m./ nt. A leather strap, thong.

[6511] caus, pre. To wait, to stay; to welcome.

[6512] adj. Unessential, worthless, sapless, rotten. 不重要的。

[6513] adj. Unconcerned, living at ease, careless, not bothering, keeping still, inactive. 漫不經心的。

[6514] Panna + loma: One whose hairs have fallen or are put down.

[6515] Para + davutta > dāra: The wife of another, somebody else’s wife.

[6516] Miga + bhūta: (Having become) like a wild animal.

[6517] Rājā & rājan: King, A ruling potentate; A royal.

[6518] An elephant.

[6519] Īsā: f. The pole of a plough or of a carriage. / +

danta: Having teeth (tusks) as long a plough-pole (of an elephant). 長牙。

[6520] > Urūḷhava: adj. Large, bulky, immense; great, big, strong.

[6521] adj. Of noble birth, well-born.

[6522] Sagāma: A fight, battle. / + āvacara: Whose sphere is the battle, quite at home on the battlefield; Chariot poles. 戰地。

[6523] nt./ f. A strap, thong, strip of leather. 繩帶。

[6524] Īsaka: A pole. 撐竿。

[6525] ger. To bend; to writhe.

[6526] ger. To cut, destroy.

[6527] ger. To tear, to cut.

[6528] adj./ nt. Vagrant, strolling, poor, needy, wretched. 漂泊的。

[6529] adj. Not having one’s own, poor, destitute.

[6530] adj. Not rich, poor, miserable, destitute.

[6531] nt. A small house, a cottage.

[6532] Olugga: pp. Breaking off, falling to pieces, rotting away. / + vilugga: adj. Broken. / = All broken up, tumbling to pieces.

[6533] Kāka: m. The crow. / + atidāya: Flown through by crows, open to the crows.

[6534] Parama: adj. Highest, most, excellent, superior, best. / -

[6535] f. Couch, bedstead. 床架。

[6536] f. A large round pot.

[6537] Dhañña + samavāpaka: Grain for sowing, not more & not less than necessary to produce grain.

[6538] f. Wife.

[6539] Su + Dhota + hattha + pāda: His hand and feet well washed.

[6540] adj./ adv. Pleasantly, delightfully.

[6541] in./ adj. Having eaten, one who has had a meal.

[6542] nt. ‘Highter thought,’ meditation, contemplation.

[6543] nt. Samaa-ship.

[6544] Sakkoti: opt. To be able.

[6545] adj. Rich, opulent, wealthy, well-to-do. / Mahaddhana: Of great wealth. / Mahābhoga: Resources.

[6546] adj. Not one, several, many.

[6547] Nikkha: m./ nt. A golden ornament for neck or breast, a ring. / + gaa: A collection of.

[6548] Piling, heaping; collection, mass.

[6549] Vathu: nt. Cloth.

[6550] Upadhi: Clinging to rebirth, attachment.

[6551] Sayutta: pp. Tied, bound, fettered.

[6552] Sara: adj. Remembering. / + sakappa: Mindfulness and aspiration.

[6553] pre. To practice.

[6554] caus, pre. To consent, agree, give. 同意。

[6555] pre. To abolish, remove, get rid of, destroy. 廢除。

[6556] The utter cessation of becoming. / + gameti: pre. To destroy.

[6557] + Vemattatā: f. Difference, distinction, discrepancy, disproportion (ateness). 相異。

[6558] Kadā: indecl. When? / + karahaci: At some time or other, at times.

[6559] Sati + sammosa: lass of mindfulness or memory, lack of concentration or attention.

[6560] adj. Slow; slothful, indocile; silly, stupid. 緩慢的。

[6561] Sati + uppāda: Arising, production of recollection.

[6562] Divasa: m./ nt. A day. / + santatta: Heated the livelong day.

[6563] Ayo & aya: nt. Iron. / + kaṭāha: m./ nt. A pot.

[6564] Udaka + phusita: A drop of water.

[6565] Nipatati: opt. To fall down, fly down, descend, go out. / Nipāta: Falling down; descending.

[6566] Exhaustion, waste, diminution, decay, loss, end. 耗盡。

[6567] nt. Taking up completely.

[6568] adj. Free from passions or attachment, desireless, controlled.

[6569] Mīḷha: pp. Excrement. 排泄物。/ + sukha: Vile pleasure.

[6570] pp. Shaken, moved; shaking, turning about, movement, vacillation.

[6571] A + niruddha: pp. Expelled, destroyed; vanished, ceased. 驅逐。

[6572] adj./ adv. Dissatisfied, satiated. 不滿意的。

[6573] pre. To cross over, to transcend.

[6574] pref. Along towards.

[6575] Thūla & thulla: adj. Compact, massive; coarse, gross. 紮實的。

[6576] âmalaka & āmalakī: Embolic myrobalan. 櫻桃李樹園。

[6577] Pamukha: adj. “In front of the face,” fore-part, first, foremost, chief, prominent.

[6578] Pañca: num. Five. / + matta: adj. By measure. 程度。/ sata: num. Hundred.

[6579] pp. (having) attained, received, got to, reached.

[6580] adj. A newly arrived bhikkhu; a visitor.

[6581] adj. One who inhabits, an inmate; living in a place, local. 居住於。

[6582] caus, ppr. To greet friendly in return.

[6583] caus, ppr. To lay down, fold out, spread. 鋪。

[6584] caus, ppr. To set in order, arrange, get ready.

[6585] Uccā: adv. High, raised. / Mahā + sadda: A loud noise.

[6586] Fisherman.

[6587] Maccha: Fish. / + vilopa: Fish-haul, hawking fish. 用力拖拉。

[6588] caus, pre. To make go away, to turn someone away, give leave, dismiss. 使退去。

[6589] Vattati: fpp. To move, go on, proceed; to happen, take place, to be; to be in existence; to fare, to do.  / =

Go, bhikkhus, I dismiss you. You cannot live with me.

[6590] caus, ger. “to smooth,” to fold up (one’s sleeping mat), to leave (one’s bed).

[6591] A council hall, a mote hall. 會議廳。

[6592] pp. Come together; to assemble.

[6593] Where are you going, venerable sirs?

[6594] m./ nt. adv. A moment, even a second.

[6595] Sakkoti: fpp. Impossible.

[6596] caus, infi. To render calm, appease, make peaceful, reconcile, gladden, incline one’s heart towards; to restore.

給於穩定。

[6597] imper. To rejoice at, find pleasure in, approve of, be pleased or delighted with. 對別人的事感到欣喜。

[6598] imper. To speak out, declare, promise.

[6599] pp. Commiserated, made happy, satisfied. 憐憫。

[6600] Adhunā: adv. Just now, quite recently. / + āgata: A new comer. 新來的。

[6601] nt. Change, alteration.

[6602] Change (for the worse), reverse, vicissitude.

[6603] Ceto + parivitakka: Reflecting, reasoning. 反映的。

[6604] Sakkoti: aor. To be able.

[6605] pre. To rise, stand up, get up, to arise, to be produced, to rouse or exert oneself, to be active.

[6606] pre. To take, take up.

[6607] “What did you think, Sāriputta, when the Sagha of bhikkhus was dismissed by me?”

[6608] adj. Unconcerned, living at ease, careless, “not bothering,” keeping still, inactive. 漫不經心的。

[6609] caus, pre. To wait, to stay; to stop.

[6610] fpp. To give a (temporary) thought to.

[6611] fut. To take care of, to attend to, shelter, protect, keep up, preserve, look after.

[6612] Udaka + orohati: ppr. To descend, climb down. 下水。/ = Descending into water, bathing; going down into the water. 

[6613] Paikakhati: fpp. To be desired or expected. 預計。

[6614] Ūmi & ūmī: f. A wave. / + bhaya: Fear of waves.

[6615] Kumbhīla: A crocodile (of the Ganges). / +

bhaya: The fear of the crocodile, in enumeration of several objects causing fear; fear of crocodile.

[6616] âvaṭṭa: adj. An eddy, whirlpool, vortex. 漩渦。/ + bhaya: Fear of whirlpool.

[6617] Susukā: f. An alligator. / + bhaya: Fear of shark. 鯊魚。

[6618] Otiṇṇa: pp. Gone down, descended; beset by, affected with, a victim of, approached. 受害者。

[6619] Dukkha + pareta: Afflicted by pain or misery; a prey to suffering.

[6620] pre. To give advice, to admonish, exhort, instruct.

[6621] pre. To advise, admonish, instruct in or give advice upon, to exhort to.

[6622] fpp. To go forward, to proceed, approach.

[6623] fpp. To step backwards, to return.

[6624] fpp. To look before, look at, regard, see.

[6625] fpp. To examine, study, inspect, scrutinize, reflect on.

[6626] fpp. To bend back, to double up.

[6627] caus, fpp. To cause to move forwards, to let or make go, to give up.

[6628] caus, fpp. To carry, bear, wear, possess.

[6629] Agāriya: A layman; the homeless state. / + bhūta: pp. Grown, become.

[6630] Putta: A son. / Nattar: Grandson. / + attan: Self.

[6631] Paccakkhāti: ger. To speak against; to reject, refuse, disavow, abandon, give up. 違反。

[6632] Hīna: pp. Inferior, low. / + āvatta: One who returns to the world.

[6633] pp. Frightened, terrified, afraid. 受驚的。

[6634] Kodha: Anger. / + upāyāsa: Companionship or association with anger, the state of being pervaded with anger.

[6635] fpp. To chew, bite, eat, devour; to destroy.

[6636] fpp. To eat (in general), to enjoy, make use of, take advantage of.

[6637] fpp. To taste, eat.

[6638] Pivati & pibati: fpp. To drink.

[6639] adj. According to rule, right, suitable, fitting, proper, appropriate. 按照規矩。

[6640] Mukha: nt. The mouth. / + āvaraa: adj. Shutting off, barring out, withstanding. 關上。

[6641] Odarikatta: nt. Stomach-filling; a term for gluttony. 胃。

[6642] A + rakkhita: pp. Unguarded, non-protected, not saved.

[6643] adj. Setting out after, following, attacking.

[6644] adj. Not restrained. 沒有嚴謹的。

[6645] pp. Made over, consigned; endowed with, affected with, possessed of.

[6646] Samagin: adj. Endowed with, possessing. / + bhūta: Possessed of, provided with.

[6647] Paricāreti: caus, ppr. To serve, wait on, attend upon, honour, worship; “being delighted or entertained by.’

[6648] Mātur + gāma: “Genex feminarum,” womanfolk, women.

[6649] Dun + nivattha: Lightly clothed in or with, dressed, covered.

[6650] Dup + pāruta: pp. Covered, dressed; not properly dressed (without the upper robe).

[6651] pre. To spoil, corrupt, degrade. / + Rāgo citta:  Lust degrades the heart.

[6652] pp. (well) known, distinguished.

[6653] indecl. Pointing to, tending towards, towards.

[6654] + Parivuta: pp. Surrounded by. 圍繞著。

[6655] The open air, an open & unsheltered space.

[6656] ger. Beginning with, taking (into consideration), referring to, concerning, with reference to.

[6657] adj. Fond of, indulging in, finding delight in. 喜好。

[6658] adv. Truly, surely, there now.

[6659] adj. Fit, proper, suitable, befitting, seeming.

[6660] opt. To sport, enjoy oneself, find pleasure in or with, to indulge in love.

[6661] nt. Youth.

[6662] nt. 3. Age, especially young age, prime, youth.

[6663] A boy, youngster, lad.

[6664] opt. To enjoy, to use, to enjoy the use of.

[6665] Rājan + abhinīta: Brought by a king.

[6666] Cora: A thief, a robber. / + abhinīta: pp. Led to, brought to, obliged by.

[6667] Ia: nt. Debt. / + aṭṭa: Oppressed by debt. 欠債。

[6668] Bhaya: nt. Fear, fright, dread. / + aṭṭa: Distressed, tormented, afflicted; molested, plagued, hurt.

[6669] âjīvika: nt. Sustenance of life, livelihood, living. / + apakata: Being deprived of a livelihood, without a living.

[6670] What should be done?

[6671] Pariyādāti: ger, indecl. Exhausting, overpowering, enticing, taking hold of. / + citta: Taking hold of the mind.

[6672] f. Discontent, aversion. 厭惡。

[6673] f. Weariness, laziness. 疲倦。

[6674] “How then, Anuruddha, do you all think of me in this way.

[6675] adj. Fearful, unhappy.

[6676] Sakhāyati & sakhāti: ger. Having considered, discriminately, carefully. 被認爲。/ + eka: num. One.

[6677] pre. To follow, pursue, indulge in, practice.

[6678] caus, pre. To consent, agree, give in. 同意。

[6679] caus, pre. To shun, avoid, keep away from.

[6680] caus, pre. To drive out, dispel, remove, put away.

[6681] Attha + vasa: “dependence on the sense,” reasonableness, reason, consequence, cause.

[6682] pp. Passed away, dead.

[6683] Kāla + kata: adj. Dead.

[6684] Birth, rebirth; occasion, opportunity.

[6685] So-and-so has reappeared in such-and-such a place?

[6686] Jana: A creature, living being. / + kuhanā: f. Deceit, fraud, hypocrisy. 欺人的。/ + lapana: Deceit and talking over.

[6687] Lābha + sakkāra: Gain and honour. / + loka + ānisasa: Commendable, profit, merit, advantage, good result. / +

attha: Interest, advantage, gain.

[6688] Uḷāra: adj. Great, eminent, excellent, superb, lofty, noble, rich. / + veda: Knowledge, insight, revelation, wisdom. / +

pāmujja: nt. Delight, joy, happiness.

[6689] nt. 5. In truth, really.

[6690] pre. To dispose, arrange, concentrate, collect, focus. 使傾向。

[6691] Saṇṭhapeti & hāpeti: caus, imper. To settle, to establish. 使安置。

[6692] ppr. To remember, recollect, have memory of, bear in mind; be aware of.

[6693] Liberality. 慷慨。

[6694] adj. Belonging to solitude or the forest, sequestered; living in the forest, fond of seclusion, living as hermits.

[6695] Padara: nt. A cleft, split, fissure, crevice. 缺口。/ + samācāra: Refractiousness, disobedience. 不服從。

[6696] pp. Having withdrawn to, gone to or into, undergone, visited.

[6697] adj. Respectful. 謙恭的。/ Sappaissa: adj. Reverential, deferential. 表示尊敬的。

[6698] A + gārava: m./ nt. Disrespect. 失禮。/ Appatissa & appaissa: adj. Not docile, rebellious. 不溫順的

[6699] ar. One who speaks, a sayer, speaker.

[6700] adj. Lodging at one’s own choice. 選擇。

[6701] âsana: nt. Sitting, sitting down; a seat, throne.

[6702] Na + anupakkhandati: ger. Not pushing oneself in, intruding.

[6703] fut. To ward off, keep off, shut out, hold back, refuse, withhold, keep out, evade.

[6704] adj. Belonging to the practice of the lesser ethics; to be practiced;

belonging to or what is the least to be expected of good conduct.

[6705] Na + atikāla: adv. Not too early; not in very good time very early.

[6706] fpp. To enter.

[6707] fpp. To step backwards, to return. / 太早和太遲。

[6708] Pure + bhatta: The early meal, morning meal, breakfast. /

Pacchā + bhatta: “after–meal,” after the midday meal, either as in the afternoon, after the main meal.

[6709] Cāritta: nt. Practice, proceeding, manner of acting, conduct. / + adv. To mix with, to call on, to have intercourse with.

[6710] Bahulī + kata: Practiced (frequently).

[6711] pre. To behave towards, to converse with, to address.

[6712] adj. Not puffed up, not proud, un-conceited calm, subdued. 沒有吹熄。/

Uddhata: pp. Unbalanced, disturbed, agitated, shaken. 不穩定的。

[6713] A + capala: adj. Steady. 不要慌。/ Capala: adj. Moving to & fro, wavering, trembling, unsteady, fickle.

[6714] Cāpalla: nt. Fickleness. 浮躁。

[6715] Mukhara: adj. Garrulous, noisy, scurrilous. 饒舌的。

[6716] pp. Scattered about, strewn all over, loose. / + vāca: adj. Of loose talk.

[6717] adj. Compliant, meek. 順從的。

[6718] Mattā + ññu: Knowing the right measure, moderate, temperate( in eating).

[6719] Jāgariyā: f. Keeping awake, watchfulness, vigilance. / + anuyoga: Application or practice of watchfulness.

[6720] âraddha + viriya: adj. Strenuous, energetic, resolute. 發奮的。

[6721] adj. Indolent, inert, inactive. 怠惰的。

[6722] Upaṭṭhita: pp. Standing up (ready), keeping in readiness. / +

sati: With ready attention, one whose attention is fixed, concentrated.

[6723] Muṭṭha: pp. Having forgotten, one who forgets. / + sati: adj. “forgetful in mindfulness,” forgetful, careless, bewildered. 

[6724] pp. Put down, fitted; collected (of mind), settled, composed, firm, attentive; having attained.

[6725] The “special Dhamma.”

[6726] Higher discipline, the refinements of discipline or Vinaya.

[6727] Yoga + karoti: To make an effort, to strive after.

[6728] pre. To be able to explain, to agree, to come to terms, succeed.

[6729] ger. To overcome, to conquer, to surpass, to be superior to.

[6730] ger. Having taken up; having taken upon himself, conforming to.

[6731] Gāma + anta: The neighborhood of a village, its border, the village itself. / +

vihārin: adj. Dwelling, living; being in such & such a state or condition. 村落和城市。

[6732] adv. (how) Much more or much less, a fortiori, “light at the earliest;” as well.

[6733] Ratti + bhojana: Eating at night.

[6734] adv, 5. Elsewhere, somewhere else; but, besides, except.

[6735] Appa + ābādhatā: Good health. / + ātaka: Little (or no) illness, freedom from illness, good health.

[6736] pre. To recognize, perceive, know, to be aware of.

[6737] Lahu: adj. Light, quick. / + ṭṭhāna: Lightness of body, bodily vigor, good health.

[6738] adj. Living in, residing at home, being in (constant of fixed) residence.

[6739] adv. at night./ + pāto: In the morning, early. / Diva:Day.

[6740] Divā: adv. By day. / Vikāla: adv. At the wrong time; too late; very late (at night).

[6741] Visible; belonging to, of advantage to, this life, actual. 明顯的。

[6742] adj. Belonging to time, in time; gradual, slowly, delayed. 漸進的。

[6743] fut. To run after, to chase, follow, persecute, pursue.

[6744] caus, infi. To remonstrate with, gain over, convince. 規勸。

[6745] caus, pre. To feel, experience, undergo, perceive.

[6746] pre. To grow over or beyond, to outgrow.

[6747] adj. Made to touch, brought into contact.

[6748] ger. To attain, enter on, acquire, take upon oneself.

[6749] Thoughtfulness, carefulness, conscientiousness, watchfulness, vigilance, earnestness, zeal.

[6750] Anupatta: pp. (having) attained, received, got to, reached. / + sadattha: The highest good.

[6751] adj. Impossible, not likely, unable.

[6752] infi. To be careless, slothful, negligent. 疏忽的。

[6753] A+ patta: pp. Not obtained. / + mānasa: nt. Intention, purpose, mind (as active force), mental action.

[6754] ppr. To wish for, desire, pray for, request, long for.

[6755] adj. Suitable, fit, agreeable, in proper order, adapted to.

[6756] Samannāneti: ppr. To lead, conduct properly, control.

[6757] Kāya + sakkhin: He who has realized and gained the final truth concerning the body; a body-witness.

[6758] Diṭṭha + ppatta: One who has obtained (Nibbāna) in this world Nett.

[6759] What kind of person is one liberated-in-both-ways?

[6760] What kind of person is one liberated-by-wisdom?

[6761] What kind of person is a body-witness?

[6762] What kind of person is one attained-to-view?

[6763] + Pavedita: pp. Made known, declared, taught.

[6764] pp. Defined, fully understood, recognized.

[6765] pp. Penetrated (into consciousness), investigated, apperceived. 洞察。

[6766] What kind of person is one liberated-by-faith?

[6767] adj. Settled, established (in); confirmed, sure; fixed on, bent on, devoted to.

[6768] pp. Established in, settled, fixed, arrayed, stayed, standing, supported.

[6769] What kind of person is a Dhamm-follower?

[6770] Nijjhāna: nt. Understanding, insight, perception, comprehension. / + khamati: pre. To be pleased with, to find pleasure in.

[6771] What kind of person is a faith-follower?

[6772] Pema: nt. Love, affection.

[6773] adj. From the beginning, initial; in the beginning, at once, at the same time.

[6774] Aññā + ārādhana: The attainment of full insight.

[6775] Anupubba: adj. Following in one’s turn, successive, gradual, by and by, regular. / +

sikkhā: Regular instruction or study (dhammavinaye). / + Kiriya: Action, performance, deed; the doing. / +

Paipadā: f. Means of reaching a goal or destination, path, way, means, method, mode of progress, course, practice.

[6776] pre. To sit close round; to attend on, to honor, pay homage, worship.

[6777] pre. To listen.

[6778] Ohita + sota: Listening, attentive, intent upon.

[6779] pp. Kept in mind, understood, known by heart.

[6780] pre. To investigate, ascertain, test, examine.

[6781] Nijjhāna: nt. Understanding, insight, perception, comprehension. / + khamati: pre. To be pleased with, to find pleasure in.

[6782] pre. To be born, to be produced, to arise, to be reborn.

[6783] pre. To be able, to be fit for, to dare, venture.

[6784] pre. To weigh, examine, compare; match, equal.

[6785] pre. To strive, exert; to confront, take up, fight against, stand.

[6786] pp. Of resolute will.

[6787] ger. To pierce through, penetrate, intuit, to acquire, master, comprehend. 貫穿。

[6788] pp. “on the wrong track,’ going or gone astray, committing sin.

[6789] Kīvant & kīva: interr. How great? How much? How many? And in later language how? / + dūre: How far?

[6790] A + pakkanta: pp. Gone, gone away, departed.

[6791] pp. Pointed out, appointed, set out, put forth, proposed, put down, codified; appointed, dedicated.

[6792] fut. To propose, point out, appoint, allot; to specify.

[6793] Venerable sir, who are we that we should understand the Dhamma?

[6794] âmisa: nt. “fleshy, of the flesh” (as opposed to mind or spirit), hence material, physical. / +

garu: adj. Important, to be esteemed, valued or valuable. / + Dāyāda: Heir. 繼承人。

[6795] pp. Mixed with, associating with, joined. / Visasaṭṭha: adj. Separated, unconnected with.

[6796] Paa: a shop. / + paava: A small drum or cymbal. ??

[6797] pre. To go to, come to, approach, undergo, attain.

[6798] Pariyogāhati & pariyogāheti: ger. To penetrate, fathom, scrutinize. 滲入。

[6799] “Furthering growth, making or being prosperous, bringing luck.”

[6800] vant. adj. Possessing strengthening qualities, giving strength. 給於體力。

[6801] imper. To be left over, to remain.

[6802] imper. To dry up.

[6803] Purisa + tthāma: Manly strength. 強壯。/ + parakkama: Manly energy. 幹勁。/ + viriya: Manly vigor. 精力。

[6804] Upādi + sesa: adj. Having some fuel of life left, still dependent (on existence), not free.

[6805] Paribbājaka: A wandering man, a Wanderer, wandering religious mendicant, not necessarily Buddhist. / +

ārāma: A pleasure-ground, park, garden.

[6806] Eka + piṇḍarīka: nt. The white lotus. / = Single White-lotus.

[6807] Pariyāya: “Going round.” / + karoti: aor. “Make occasion.”

[6808] Idha: indecl. Here, in this place, in this connection, now. / + āgamana: nt. Oncoming, arrival, approach.

[6809] Cara: nt./ adj. The act of going about, walking. / Tiṭṭhati: pp. To stand, stand up, to be standing. / Sutta: pp. Asleep. /

Jāgara: adj. Waking, watchful, careful, vigilant. /

[6810] Satata: adj. Continual, chronic. / adv. Continually. / Samita: pp. Gathered, assemble. / adv. Continuously.

[6811] Vutta + vādin: One who speaks what is said (correctly), telling the truth.

[6812] Abhūta: adj. Not real, false, not true. / 3. Falsely.

[6813] pre. To accuse, slander, calumniate. 指控。

[6814] Anudhamma: Conformity or accordance with the Law, lawfulness, relation, essence, consistency, truth. / =

To explain the truth of the Dhamma.

[6815] Saha + dhammika: Having the same Dhamma, co-religionist. 信奉同一宗教的人。

[6816] Vāda + ānuvāda: All kinds of sectarian doctrines or doctrinal theses. 所有宗教的教義和教理。

[6817] adj. Contemptible, low. 卑郫的,無價值的。

[6818] Asat (asanto): Not being, not being good; bad, not genuine.

[6819] Ti + vijja: f. Knowledge. / = Threefold true knowledge.

[6820] Gihin: adj. /nt. A householder, one who leads a domestic life, a layman. / + sayojana: The impediments of a householder.

[6821] Na + atthi: pre. There is no.

[6822] Sagga: Heaven, the next world, popularly conceived as a place of happiness and long life. / +

upaga: Going to, getting to, reaching.

[6823] Na + eka + añña + sata: Not only one hundred.

[6824] Navuti: num. Ninety. / Eka + navuti + kappa: Ninety-one aeons. 九十一卻。

[6825] pre. To know by experience, to know fully or thoroughly, to recognize, know of, to be conscious or aware.

[6826] Kamma + vādin: Believing in action. / Kiriya + vādin: Believing in merit.

[6827] Adu or ādu: indecl. Even, yea, nay.

[6828] Tittha + āyatana: The sphere or fold of a sect; this fold of other sectarians. 其他的宗派。

[6829] Mogha: adj. Empty, vain, useless, stupid, foolish. / + añña: pron. Another. /

[6830] “How is it, Master Gotama, does Master Gotama hold view:

‘The world is eternal: only this is true, anything else is wrong?’”

[6831] “Vaccha, I do not hold the view: ‘The world is eternal: only this is true, anything else is wrong.’”

[6832] pp. To go or return into.

[6833] Diṭṭhi: f. View, belief, dogma, theory, speculation. / + gata: nt. “Resorting to views.” / + gahana: nt. “The jungle of wrong

views or heresy. / + kantāra: adj. “The wilderness of views. / + visūka: nt. Scuffling or wriggling of opinion, wrong views,

heresy. / + vipphandita: nt. “Scuffling of opinion,” skeptical agitation, worry & writhing. / + saññojana: nt. Bond, fetter.

[6834] pp. Taken away or off, removed, dispelled.

[6835] Sabba: adj. Whole, entire; all, every. / + maññita: nt. Illusion, imagination. 錯誤的觀念。 / + mathita: pp. Upset, mentally unbalanced state, disturbance of mind through passion. / + aha + kāra: Selfishness, egotism, arrogance. 任性。 / +

mama + kāra: Mane-making. / + māna + ānusaya: The predisposition or bad tendency of pride. 傾向壞的驕傲。

[6836] Ku: pron. Where? Whither?

[6837] pre. To go to, come to, approach, undergo, attain.

[6838] Aññāṇa: nt. Ignorance. 無知。/ + Sammoha: Bewilderment, infatuation, delusion. 迷惑。/ +

apajjati: aor. To make, produce, exhibit.

[6839] adj. Preceding, former, earlier, before. 在前的。

[6840] Pasāda: Clearness, brightness, purity; referring to the colors (“visibility”) of the eye. 澄清。 / +

matta: adj. “By measure.”

[6841] adj. Disappeared, gone, left. 消失。

[6842] adj. Deep, profound, unfathomable, well founded, hard to perceive, difficult.

[6843] Dud + dasa: Difficult to be seen or understood. / Dur + anubodha: adj. Hard to understand, difficult to know.

[6844] A + takka: Doubt; a doubtful view, hair-splitting reasoning, sophistry. / + āvacara: nt./ adj. Living in or with, moving in. 

[6845] adj. Clever, skilful, accomplished; fine, subtle, abstruse.

[6846] Paṇḍita + vedanīya: Comprehensible only by the wise.

[6847] Du + jjāna: adj. Difficult to understand.

[6848] Añña + diṭṭhika: Having different views. / + khantika: Acquiescing in. 默認。 / + rucika: adj. Being dependent on

someone else’s will or under another’s influence. / + aññatra + yoga: adj. Following another discipline. / +

aññattha + ācariyaka: Following a different teaching.

[6849] opt. To be fit, to seem good. / Yathā te khameyya: “As may seem good to you; if you please.”

[6850] Pura: adv. 5. “Before,” in front of.

[6851] Aggi: Fire, flames, sparks. / Jalati: opt. To burn, to shine.

[6852] Tia: nt. Grass, herb; weed; straw; thatch; hay. / + kaṭṭha: nt. A piece of wood. / + upādāna: nt. Fuel, supply, provision.

[6853] nt. “Taking up completely,” using up, consummation, consumption, finishing, end.

[6854] An + upahāra: Not bringing; non-supply. / An + āhāra: m. Taking no food; without support; without fuel.

[6855] Sakhā & sakhyā: f. Denomination, definition, word, name. 命名。 / +

gacchati: pre. To be styled, called or defined; to be put into words. 下定義。

[6856] adj. Immeasurable, infinite, boundless. 廣大無邊的。

[6857] Dup + pariyogāha: Hard to penetrate, unfathomable. 很難看透。

[6858] Mahā + samudda: The sea, the ocean.

[6859] A + niccatā: f. Changeableness, impermanence. 善變的。

[6860] Sākhā: A branch. / + palāsa: m./ nt. A leaf. / Apagata: pp. Without, having lost, removed from; free from.

[6861] opt. To break, to fall down, crumble, to be dissolved.

[6862] Taca & taco: nt. Bark; skin. / + papaikā: f. The outer dry bark or crust of a tree, falling off in shreds.

[6863] Accessory wood, wood surrounding the pith of a tree.

[6864] pp. Clean, pure.

[6865] m. The innermost, hardest part of anything, the heart or pith of a tree.

[6866] pp. Established in, settled, fixed, arrayed, stayed, standing, supported, founded in.

[6867] nt. A word, the word of the Buddha.

[6868] Saha + kathin: Conversing with. 交談。

[6869] Sakhitta: pp. Concise, brier; in short, concisely. 簡明。 / Vitthāra: Expansion, breadth. 寬度。

[6870] imper. Leave it alone, let it be so, all right; apart from.

[6871] Gihin: adj./ nt. A householder, one who leads a domestic life, a layman. / Odāta + vasana: Dressed in white (of householders or laymen as opposed to the yellow dress of the bhikkhus).

[6872] Kāma + bhogin: Enjoying the pleasures of the senses.

[6873] Sāsana + kara: Complying with one’s order and teaching. 遵守。

[6874] Ovāda + paikara: Responding to advice, following instructions. 對。。。有反應。

[6875] âraddha: adj. Begun, started, bent on, undertaking, holding on to, resolved, firm. 開始,創建。

[6876] A + paripūra: adj. Not completed, imperfect, incomplete.

[6877] Samudda: A (large) quantity of water, the Gages; the sea, the ocean. / + ninna: adj./ nt. Bent on, inclining to, leading to,

aiming at, flowing into. 源於。  / + poa: adj. Sloping towards, going to, converging or leading to Nibbāna. / +

pabha: adj. Radiating, lucid. 散發。 / + ārā: indecl. 5. Far from, remote (from).

[6878] ger. To be removed, removable.

[6879] Sagaha: adj. Full of crocodiles. / + ṭṭha: adj. Standing. / + pabbajita: pp. One who has gone out from home, one who has

given up worldly life & undertaken the life of a bhikkhu recluse or ascetic.

[6880] pre. To stay, dwell, to live under probation. 試驗期。

[6881] âraddha + citta: Concentrated of mind, decided, settled; having won the favor. 贊同或同意。

[6882] pre. To admit to bhikkhu-ship, to ordain.

[6883] Bhikkhu + bhāva: State of being a monk, monk-hood, bhikkhu-ship.

[6884] Puggala + vemattatā: Difference between individuals. / = The fact of having known. 人有不同的種類。

[6885] Addha + māsa: Half-month. / + upasampanna: pp. Obtained, got, received; in special sense of having attained the

recognition of bhikkhuship, ordained.

[6886] Aneka: adj. Not one, many, various. / + dhātu: f. Element. / +

paivedha: Penetration, comprehension, attainment, insight, knowledge. 洞察力。

[6887] m./ nt. 3. Head.

[6888] pp. Surrounded, attended; worshipped; practiced, performed. 圍繞,敬仰。

[6889] “Bhikkhus, having encompassed his mind with my own mind, I already knew of the bhikkhu Vacchagatta:

[6890] Ti + vijja: The threefold knowledge.

[6891] pre. To be fit, to seem good. / “Nothing is acceptable to me.”

[6892] adj. Such like, of such quality or character, in such a condition; like you.

[6893] Tanu: adj. Thin, tender, small, slender. / Tanutara: The waist.

[6894] adj. One, certain, definite, a few; something.

[6895] Ukkasati: pre. To exalt, praise. 頌揚。 / Samukkasati: pre. To extol, to praise. 激賞。

[6896] Thāmasā: adv. Obstinately, perseveringly. 頑固地。 / Parama: adj. Highest, most excellent, superior, best.

[6897] Abhinivisati: caus. To cling to, adhere to, be attached to. 黏附。

[6898] opt. To express, define, decide. 解釋。

[6899] Viggaha: Dispute, quarrel; clash. 爭端。 / Vivāda: Dispute, quarrel, contention. 爭論。 /

Vighāta: Opposition. 對抗。 / Vihesā: f. Vexation, annoyance, injury; worry. 者急。

[6900] Cātur +mmahābhūtika: Consisting of the 4 great elements (of kāya). / =

Material form, consisting of the four great elements. 由四大種所組成。

[6901] Māta + pettika: adj. Maternal & paternal. / + sambhava: Origin, birth, production. / =

Procreated by a mother and father. 由父母所生。

[6902] Odana: m./ nt. / + kummāsa + upacaya: A heap of boiled rice and sour milk, of he body; built up out of boiled rice and

porridge. 由飯和粥所累集。

[6903] A + nicca: adj. Unstable. 動搖的。/ + ucchādana: nt. Anointing the body with perfumes shampooing. / +

parimaddana: nt. Rubbing, kneading, shampooing. 摩擦。/ + bhedana: nt. Breaking (open). / +

viddhasana: adj. Destroying. / = Subject to impermanence, to being worn and rubbed away, to dissolution and disintegration. 是無常,毀壞,磨損,分散,毀滅的特性。

[6904] Roga: Illness, disease. / Gaṇḍa: A swelling, as a disease, an abscess, a boil. 膨脹。/ Salla: nt. An arrow, dart. /

Agha: nt. Evil, grief, pain, suffering, misfortune. / âbādha: Affliction, illness, disease. 苦惱。/

Parato: adv. From another, as regards others. / Paloka: Breaking off or in two, dissolution, decay.

[6905] fpp. To see, perceive, regard. 察覺。

[6906] kāya + cchanda: Desire for, wish for, delight in. / + Sineha & sneha: Affection, love, desire, lust. 愛慕。 /

Anvayatā: f. Conformity, accordance; giving in to the body. 適合。 

[6907] pp. Put together, compound; conditioned, produced by a combination of causes, “created,” brought about as effect of

actions in former births.

[6908] pre. To agree.

[6909] pre. To dispute, quarrel.

[6910] A + parāmasa: Not leading astray, not enticing.

[6911] ppr. To fan; getting fanned.

[6912] pp. To think over, to discriminate, consider, reflect.

[6913] An + upādā: adv. “Not taking up any more (fuel, so as to keep the fire of rebirth alive),” not clinging to love of the world,

or the kilesas.

[6914] Pariyogāḷha: pp. Dived into, penetrated into, immersed in. 探究。/ + dhamma: One who has penetrated into the Dhamma.

[6915] m. A hut for the (ritual) fire.

[6916] Tia + sathāraka: A mat of grass.

[6917] “For whom has this spread of grass been prepared in Master Bhāradvāja’s fire chamber? It seems like a recluse’s bed.”

[6918] f. A bed, couch.

[6919] A destroyer of beings.

[6920] adj. Finding one’s peace in, trusting in, having faith in, believing in, devoted to.

[6921] pp. Led, trained, educated. 訓練。

[6922] adj. 5. Face to face, before from before.

[6923] nt. One of the divisions of the Scriptures. 聖經。

[6924] pre. To be after something, to go into, to search, reconnoiter, investigate; recorded in. 研究;記錄。

[6925] adj. (a) Not heavy, not troublesome.

[6926] adj. Unconcerned, living at ease, careless, “not bothering,” keeping still, inactive. 不會打攪。

[6927] pp. Agitated, moved by fear or awe, excited, stirred. 懼動,使吃一驚。

[6928] Loma + haṭṭha: Having the hair standing on end, horrified, thunderstruck, astounded. 毛孔速立。

[6929] An + akkhāta: adj. Announced, proclaimed, told, shown. 宣佈。 / Akkhāti: aor. To declare, announce, tell. 聲明。

[6930] Rūpa: nt. Form, figure, appearance, principle of form. / + ārāma: Delighting in, enjoying, finding pleasure in.

以什麽爲樂。/ + rata: pp. Delighting in, intent on, devoted to. 熱衷於。/ + sammudita: pp. Delighted, delighting in.

[6931] Danta: Tamed, controlled, restrained. 經馴服的。/ Gutta: Guarded, protected. 防範。/ Rakkhita: pp. Guarded, protected, saved. / Savuta: pp. Restrained, governed, (self) controlled, guarded. 抑制。

[6932] Sandahati: ger. After putting on; with reference. 提及,涉及。

[6933] Paricārita: pp. Served by, delighted by, indulging in. 供應。/ + pubba: adj. Previous, former, before. 以前的。

[6934] Attha + gama: Annihilation, disappearance. 絕滅。

[6935] Taste, sweetness, enjoyment, satisfaction.

[6936] + Pariḷāha: Burning, fever; fever of passion, consumption, distress, pain.

[6937] ger. To remove, dispel, drive out, get rid of.

[6938] Vigata: pp. Gone away, disappeared, ceased. / + pipāsā: f. Thirst; longing (for food), hunger; desire, craving, longing.

[6939] Vūpasanta: pp. Appeased, allayed, calmed. 緩和。/ + citta: With a mind inwardly at peace.

[6940] Agārika + bhūta: (while) Being a householder, leading a householder’s life.

[6941] Samappita: pp. Endowed with, affected with, possessed of. / Samagin: adj. Endowed with, possessing. / +

bhūta: Possessed of, provided with.

[6942] Heṭṭhā: indecl. Down, below, underneath. / Pāsāda: A lofty platform, a building on high foundations, a terrace, palace.

[6943] Vassika: adj. For the rainy season (palace). / Hemantika: adj. Destined for the winter, wintry, icy cold. /

Gimhika: adj. Summerly, relating to the summer, for the summer.

[6944] Nippurisa: adj. Without men; without men, executed by females (female devas). / Turiya: nt. Musical instruments in general. / Paricāreti: caus, ppr. In this sense it may also be taken as “Being delighted or entertained by.” 樂於。/ =

“Surrounded by (or entertained by) heavenly music.”

[6945] pre. To descend, climb down. 沿向下。

[6946] ppr. To be devoured, to be consumed, to be a victim of. 吞沒。

[6947] ppp, ppr. To burn; to be brunt or scorched.

[6948] ppr. To follow, pursue, indulge in, practice.

[6949] Pihayati & piheti: pre. To envy, covet. 羡慕。

[6950] pre. To sport, enjoy oneself, find pleasure in or with, to indulge in love. 消遣。

[6951] Rati: f. Love, attachment, pleasure, liking for, fondness of. /

Ramati: ppr. To enjoy oneself, to delight in; to sport, find amusement in.

[6952] Samadhigahāti: ger. To reach, to get, obtain.

[6953] Aḍḍha: adj. Rich, opulent, wealthy, well-to-do. / Maha + dhana: (Having) great wealth. / + Bhoga: Great wealth; wealthy.

[6954] f. Companionship. 同伴。

[6955] Accharā + saghāta: The snapping of the fingers as signifying a short duration of time, a moment. 瞬間。/ +

parivuta: pp. Surrounded by. 圍繞。

[6956] opt. To turn round, come to, go back, go away to, turn to.

[6957] Abhikkanta: adj. Excellent, supreme. 傑出的。/ + tara: Most.

[6958] Kuṭṭhin: A leper. 麻瘋病患者。/ Aru: nt. A wound, a sore. 創傷。/ Pakka: adj. Ripe for destruction, overripe, decaying.

過熟。/ + gatta: Having a decaying body, with putrid body. 放出惡臭的。

[6959] m. A worm, vermin. 害蟲。

[6960] A nail of finger or toe, a claw. 抓。

[6961] Vippataccheti: ppr. To scratch open or apart. 散開地。

[6962] adj. Like charcoal, of red color. 木炭。

[6963] opt. To burn, scorch, molest, trouble, torture, torment.

[6964] Bhisakka: A physician. 治療師。/ Salla + katta: “One who works on the (poisoned) arrow; a surgeon. 外科醫師。  

[6965] caus, opt. To stand out or forth, to appear, to arise, occur, to be present.

[6966] nt. A remedy, medicament, medicine. 藥物。

[6967] adv. With reference to, owing to, relating to; by means of, thanks to. 由於。

[6968] Serin: adj. Self-willed, independent, according to one’s liking. 自己有意志的。/

Saya + vasin: Self-controlled, independent. 自由的。

[6969] opt. To bend; to writhe. 扭動。

[6970] Mahā + abhitāpa: Extreme heat, glow; very hot. 灼熱。/ +

Pariḷāha: Burning, fever; fever of passion, consumption, distress, pain. 使發燒。

[6971] Viparīta: adj. Reversed, changed; equivocal; wrong, upset. 翻轉。/ + saññā: f. Sense, consciousness, perception. 感知。

[6972] Pailabhati: pre. To obtain, receive, get.

[6973] Upahata: pp. Harmed, injured, impaired; upset, spoiled; made impure or ill-disposed. /

[6974] Asuci: adj. Not clean, impure, unclean. / Dug + gandha: A disagreeable smell. 討厭的嗅味。/

Pūtika: adj. Putrid, stinking, rotten, fetid. 腐敗的。/ + tara: Most.

[6975] Sāta: adj. Pleasant, agreeable. / Assāda: Taste, sweetness, enjoyment, satisfaction. / + matta: adj. “By measure.”

[6976] Kaṇḍuvana: nt. Itching, itchy feeling; scratching, scraping. 皮癬。 

[6977] pre. To grow up, to increase. 增加。

[6978] f. Time, point of time.

[6979] Udāna: nt. “Breathing out,” exulting cry; an utterance. 發言。/ + Udāneti: aor. Breathed forth this solemn utterance.

[6980] “The greatest of all gains is health, Nibbāna is the greatest bliss, The eightfold path is the best of paths For it leads safely

to the Deathless.”

[6981] “The greatest of all gains is health, Nibbāna is the greatest bliss.”

[6982] pre. To correspond to, to agree. 一致。 

[6983] Suda: indecl. “Even, just.” / Gatta: nt. The body; the limbs. / Pāṇi: The hand. /

Anomajjati: pre. To rub along over, to stroke. 模。/ = To rub over one’s limbs with the hand.

[6984] Jacca: nt. Of birth, by birth. / + andha: adj. Blind from birth.

[6985] Kaha: adj. Dark, black. / + sukka: adj. White, bright; pure, good. / Nīla: adj. Dark-blue, blue-black,blue-green. /

Pītaka: adj. Yellow. / Lohitaka: adj. Red. / Mañjeṭṭaka: adj. Crimson, bright red.

[6986] Sama: adj. Even, level. / + visama: adj. Uneven, unequal, disharmonious, contrary. 平坦和不平坦。

[6987] Tārakā: f. A star, a planet. / Candimā: m./ f. The moon. / + suriya: The sun.

[6988] opt. To hear.

[6989] Cheka: adj. Clever, skilful, shrewd; skilled in. 熟練的。/ Odāta: adj. Clean, white, prominently applied to the dress as a sign of distinction (white), or special purity at festivities, ablution & sacrificial functions.

[6990] Vattha: nt. Cloth ; clothing, garment, raiment. / Abhirūpa: adj. Of perfect form, (very) handsome, beautiful, lovely. /

Nimmala: adj. Free from impurity, stainless, clean, pure. / Suci: adj. Pure, clean, white.

[6991] Tela: nt. Sesamum-oil (prepared from tila seds), oil in general. / + masa + karoti: pp. To reduce to to powder (by fire), to burn to ashes, turn to dust. / Sāhuacīvara: nt. A coarse cloth. 粗糙的。

[6992] opt. To walk about.

[6993] opt. To cover, dress, hide, veil.

[6994] opt. To go out or forth from, to rise, sound forth, come out.

[6995] A physician, doctor, medical man, surgeon. 外科醫生。

[6996] Distress, annoyance, upset of mind, trouble, vexation. 憂傷。

[6997] adj. Sharing in, partaking of, endowed with; getting, receiving. 分享。 

[6998] Uddha & uddha: indecl. High up, on top, above. / Adho: adv. Below. / + virecana: Action of a purgative. 淨化的。 

[6999] Añjana: nt. A collyrium for the eyes, made of antimony; anointed, smeary; glossy, black. 塗油於眼。/

Paccañjana: nt. Anointing, ointment, unction. 藥膏。 

[7000] Natthu + kamma: Medical treatment through the nose. 治療。

[7001] Amitta: One who is not friend, an enemy. / Paccatthika: adj. An opponent, adversary, enemy. 對手。

[7002] opt. To burn.

[7003] fpp. To deprive of, to take away. 剝奪。/ + Jīvitā: To deprive of live, to kill.   

[7004] Nikata: adj. Deceived, cheated. 蒙蔽。/ Vañcita: pp. Deceived, cheated. 欺騙。/

Paluddha: pp. Seduced, enticed. 慫恿。 

[7005] âsana: nt. Sitting, sitting down; a seat, throne. / An + andha: adj. Blindness. 不盲目。

[7006] Suṇāti: fut. To hear.

[7007] fut. To enter upon (a path), to go along, follow out (a way or plan), to go by.

[7008] Guhā: f. A hiding place, a cave, cavern. / Sobbha: A hole, (deep) pit.

[7009] Unnādin: adj. Shouting out; resounding, noisy, loud, tumultuous. / Uccā & ucca: adj. High. / + sadda: A lound noise.

[7010] Tiracchāna + kathā: “Animal talk;” wrong or childish talk in general.

[7011] ppp, pre. To speak, say, tell, relate; to converse with.

[7012] Rājā & rājan: King, a ruling potentate. / Cora: A thief, a robber. / Mahā + matta: A king’s chief minister, alias Prime

Minister. / Senā: An army. / Bhaya: nt. Fear, fright, dread. / Yuddha: nt. War, battle, fight. /

[7013] Anna: nt. “Eating,” food. / Pāna: Drink. / Vattha:  nt. Cloth; clothing, garment, raiment. / Yāna: nt. Going, proceeding;

A cart. 車論。/ Sayana: nt. Bed, couch. / Mālā: f. Garland, wreath, chaplet. / Gandha: Odour, smell, scent in gen. /

[7014] ¥āti: A relation, relative. / Gāma: A collection of houses, a hamlet, a habitable place, a parish or village having

boundaries & distinct from the surrounding country. / Nigama: A small town, market down. / Nagara: nt. A stronghold,

citadel, fortress; a (fortified) town, city. / Janapada: Inhabited country, the country, the continent.

[7015] Itthi & itthī: f. Woman, female. / Purisa: Man. / Sūra: m. A hero, a valiant man. / Visikhā: f. A street, road. /

Kumbha + ṭṭhāna: The well. / Pubba + peta: A deceased spirit, a ghost. / Nānatta + katha: Desultory talk, gossip. 古怪的。

[7016] Loka + akkhāyikā: Talk or speculation about the world, popular philosophy. / = The origin of the world.

[7017] Samudda + akkhāyikā: f. Tales about the origin of the sea, cosmogony. / = The origin of the sea.

[7018] Iti + bhava + abhava: Becoming so & so and not becoming. / = Whether things are so or are not so.

[7019] caus, pre. To stick to, to be fixed or settled, to be composed. 使安靜。

[7020] Appa + sadda: Free from noise, quite. / Karoti: aor. 2p. Make. / Vinīta: pp. Led, trained, educated. 致使,誘使。

[7021] Vaṇṇa + vādin: Saying praise, praising. 讚美的話。

[7022] Dul + labha: adj. Hard to get.

[7023] imper. To appear, to be evident, to come into one’s mind, to occur to one, to be clear.

[7024] adj. Announced, proclaimed, told, shown. 宣佈。

[7025] Assāsika: Encouraging, inspiring confidence; reliable. / + an: Discouraging, comfortless; unreliable. 不可信任的。

[7026] Sa + sakka: adj. As much as possible, as much as one is able to.

[7027] opt. To live, dwell, stay, abide.

[7028] opt. To please, win favour, propitiate, convince.

[7029] pre. To go into.

[7030] pre. To go or return into.

[7031] âkāsa: Air, sky, atmosphere; space. / Sakamati: pre. To go on, to pass over to, to join. / +

indriyāni + sakamanti: The sense-faculties pass into space. 身體官能。

[7032] âsandi: f. An extra long chair, a deck-chair. / + pañcama: adj. The fifth.

[7033] pp. Dead.

[7034] nt. A place of cremation, cemetery. 焚化場。

[7035] pre. To be (well) known, to be clear or evident, to be perceived, seen or taken for, to appear.

[7036] Kāpotaka: adj. Pigeon-coloured, grey, of a dull white, said of the bones of a skeleton. 灰色。/ Aṭṭhi: nt. A bone.

[7037] Bhassa: nt. Speech, conversation, way of talking, disputation. / + anta: End, finish, goal. / +

āhuti: f. Oblation, sacrifice. 獻祭。 

[7038] Dattu + paññatta: adj. A doctrine of fools. 蠢人的教義。

[7039] adj. Empty, vain, deserted.

[7040] Idle talk. 閒話。

[7041] Atthika: adj. Profitable, good, proper. 有益的。  / + vāda: Speaking, speech, talk.

[7042] Ucchindati: pre. To break up, destroy, annihilate. 廢止。  

[7043] pre. To be lost; to perish, to be destroyed.

[7044] adj. Not made, not artificial, natural. 不是人工的。

[7045] Vusita: Fulfilled, accomplished. 實現。/ A + vusitavā: “Ill-bred” and “rude,” hardly just. 粗野地。

[7046] nt. Generality; equality, conformity; unity, compsny. 概論;相等。

[7047] pp. Obtained, attained, got reached. 獲得。

[7048] adj. Surplus, too much; exceeding, excessive, in a high degree; extra. 過剩。 

[7049] Naggiya: nt. Naked state, nudity. 裸體的。/ Muṇḍiya: Baldness, shaven condition (of ascetics & bhikkhus). 禿頭。 

[7050] Ukkuika + padhāna: Exertion when squatting (an ascetic habit). 蹲上蹲下。 / Kesa + massu: Hair and beard. / +

locana: nt. Pulling, tearing out. 撕破。 

[7051] Putta: A son. / + sambādha + sayana: A bed encumbered with child and wife.

[7052] ppr. To inhabit (a house; to be settled or live the settled life of a householder). 琦息於。 

[7053] Kāsika: adj. Belonging to the Kāsī country, or to Benares. / +

candana: m./ nt. Sandal (tree, wood or unguent, also perfume). 拖鞋。

[7054] ppr. To experience, undergo, realize. 經歷。 

[7055] ppr. To enjoy for oneself, to agree to, permit, let take place.

[7056] Sama + sama: Exactly the same. 完全一樣。/ + gatika: adj. Going to, staying with.

[7057] Future lot, fate, state after death, future condition of rebirth. 命運。 

[7058] Nibbindati: ger. To get wearied of; to have enough of, be satited, turn away from, to be disgusted with.

[7059] When one acts or makes others act.

[7060] Phandati: pp. To twitch, tremble, move, stir. 使抽動。/ + Apayāti: pp. To go away.

[7061] Karoti: imper. Doing.

[7062] Purisa + tthāma: Manly strength. 力量。/ + Parakkama: Manly energy. 活力。

[7063] Niyati: f. Necessity, fate, destiny. / + sagati: f. Meeting, intercourse; union, combination. / + bhāva: Being, becoming,

condition, nature. / + pariata: pp. Bent down, crooked; changed; ripened, matured, hatched, ripe. 命運形成的改變。   

[7064] Cha: num. Six. / + eva + abhijāti: f Species; rebirth, descent. 繼承。 

[7065] Satta: num. Seven.

[7066] + Vidha: Form, kind.

[7067] Nimmita: adj. Measured out, planned, laid out. 創造者。/ A + nimmātar: Maker, builder, creator. 不創造者。

[7068] Vañjha: adj. Barren, sterile. 無用的。/ Kūṭa + ṭṭha: Standing erect, straight, immovable. 使豎立。/  Esika & esikā: nt./ f.

A pillar, post. 柱。/ + ṭṭhāyin: As stable as a pillar. / ṭṭhitā: pp. Standing, either upright, or immovable, or being, behaving

in general.

[7069] pre. To shake, turn about, stir. 攪動。 

[7070] pre. To change, alter. 修改。 

[7071] caus, pre. To do harm, hurt, injure. 

[7072] Hantar: A striker, one who kills. 攻擊。  / Ghāteti: pp. To kill, slay, slaughter. 殺害。 / Sotar: A hearer. / Sāvetar: One who makes others hear, who tells. / Viññātar: A perceiver, one who apperceives or takes to heart, a learner. 理解。/

Viññāpetar: An instructor, teacher. 教師。 

[7073] Tiha: Sharp. / Sattha: nt. A weapon, sword, knife. 武器。 

[7074] pre. To deprive of, to take away. 剝奪。/ + Jīvitā: To deprive of life, to kill. 使剝奪。

[7075] Vivara: nt. Opening (dis-covering), pore, cleft, leak, fissure. 裂縫。  / +

anupatati: pre. To follow, go after; to fall upon, to befall, attack.

[7076] num. Fourteen.

[7077] Yoni: f. Origin, way of birth, place of birth, realm of existence; nature, matrix. 起源。/ + pamukha: adj. “In front of the face,” fore-part, first, foremost, chief, prominent. / + sata + sahassa: One hundred thousand. / =

There are these fourteen hundred thousand principal kinds of generation.

[7078] Saṭṭha: num. Sixty. / = Sixty hundred kinds, and six hundred kinds.

[7079] There are five hundred kinds of action, and five kinds of action.

[7080] Aḍḍha & addha: One half, half. / = Three kinds of action, and action and half-action.

[7081] Dvā + saṭṭhi: num. Sixty-two. / + antara: adj. “Inside” and “in between.” / +

kappa: adj. Fitting, suitable, proper. 適當的。/ + abhijāti: f. Species; rebirth, descent. 下降。

[7082] There are sixty-two ways, sixty-two subaeons, six classes.

[7083] Aṭṭha: num. Eight. / Purisa + bhūmi: Man’s stage, as “eight stages of a prophet’s existence.” / = Eight planes of man.

[7084] Eka + ūna: One less, minus one. / + paññāsa: num. Fifty. / = Forty-nine hundred kinds of livelihood.

[7085] âjīva: Livelihood, mode of living, living, subsistence. / + sata: num. Hundred.

[7086] Nāga: A serpent or Nāga demon, playing a prominent part in Buddha. 蛇。/ +

āvāsa: Sojourn, stay, dwelling, living; dwelling-place, residence. 逗留。 / =

Forty-nine hundred kinds of wanderers, forty-nine hundred abodes of serpents.

[7087] Vīsati & vīsa: indecl. Twenty. / = Twenty hundred faculties. 體機能。  

[7088] Thirty hundred hells.

[7089] Cha + ttisa: Thirty-six.

[7090] Rajo & raja: nt. Dust, dirt. / + dhātu: “Dust-element.” / = Thirty-six elements of dust. 灰塵。 

[7091] Saññin + gabbha: Animate production. / = Seven percipient breeds, seven non-percipient breeds. 知覺的種類。 

[7092] Nigaṇṭha: A member of the Jain order. 耆那教徒。/ + gabbha: The swelling of the (pregnant) womb, the womb. / =

Seven sheathless breeds.

[7093] Pisāca: A demon, goblin, sprite. 鬼神。  / = Seven kinds of gods, seven kinds of men, seven kinds of demons.

[7094] m./ nt. A lake. / = Seven lakes. /

There are seven great lakes: Anotatta, Sīhapapāta, Rathakāra, Kaṇṇamuṇḍa, Kuṇāla, Chaddanta, Mandākini)

[7095] Knot. / = Seven knots. 結。 

[7096] A cliff, precipice, steep rock. 懸崖。/ = Seven kinds of chasms, seven hundred kinds of chasms. 懸隔。 

[7097] m./ nt. A dream, vision. / = Seven kinds of dreams, seven hundred kinds of dreams.

[7098] Cull & cūḷa: adj. Small, minor. / + asīti: num. Eighty. / + mahā + kappa: Great aeons wherein. /

[7099] Sandhāvati: ger. To run through, to transmigrate. 轉生。  / Sasarati: ger. To go through one life after the other, to transmigrate. / = There are eighty-four hundred thousand great aeons wherein.

[7100] A + paripakka: adj. (quite) ripe, ripened, matured, developed.

[7101] caus, fut. To bring to maturity, to cause to ripen, to develop, prepare. 成熟。 

[7102] Vyanta + karoti: fut. To abolish, remove, get rid of, destroy. 廢除。 

[7103] Hi + eva: indecl. For, because; indeed, surely.

[7104] Doa + mita: Measure full. 裎度。

[7105] Pariyanta + kata: Restricted, limited, bounded. 限制。 

[7106] Hāyana: nt. Diminution, decay, decrease. 縮小,腐朽。/ +

vaḍḍhana: nt./ adj. Increasing, augmenting, fostering; increase, enlargement, prolongation. 增大。 

[7107] Ukkasa: Exaltation, excellence, superiority. 提高。/ + avakasa: Dragging down, detraction, abasement. 拖下。/ = Lifting up & pulling down, raising and lowering, rise & fall.

[7108] Sutta: nt. A thread, string. 線。  / + gua: A ball. / = a ball of string. / Khitta: pp. Thrown; cast, overthrown.

[7109] ppr. To unravel, untwist, unwind; to explain, make clear. 解開。 

[7110] Palāyati: caus, pre. To run (away); to guard. 防護物。 

[7111] Kukkura: A dog. / ôasati: pre. To bit.

[7112] adj. Fierce, violent; quick-tempered, uncontrolled, passionate. 殘酷的。 

[7113] pre. To meet together, to assemble.

[7114] Anussavika: adj. “Belonging to hearsay,” traditional; one who is familiar with tradition or who learns from hearsay. 風聞。/ Anussava: Hearsay, report, tradition; from hearsay, by report. 描述。  

[7115] Iti + hītiha: “So & so,” talk, gossip, oral tradition, belief by hearsay. 閒話。

[7116] Para + parā: f. “After the other.”

[7117] Piaka + sampadāya: According to the P. tradition or on the ground of the authority of the P. 依照。

[7118] adv. In a different manner, otherwise, differently.

[7119] Takkin: adj. Thinking, reasoning, scepticall. / + pariyāhata: Struck out, affected with. 感染的。 / =

“Beaten out by argumentations.” 辯論。

[7120] Vīmasā: f. Consideration, examination, test, investigation, the fourth of the Iddhipādas. 考慮。/ +

anucarita: pp. Connected with, accompanied by, pervaded with. 連接。

[7121] Saya: adv. Self, by oneself. / +

paibhāna: nt. Understanding, illumination, intelligence; readiness or confidence of speech, promptitude. 敏捷。 

[7122] Manda: adj. Slow, lazy, indolent. / Mandatta: nt. Stupidity. 愚笨。/ Momūha: adj. Dull, silly, stupid, infatuated, bewildered. 晦暗的。/ Momūhatta: nt. Silliness, foolishness, bewilderment of the mind. 愚蠢。 

[7123] Vācā + vikkhepa: Confusion of speech, equivocation. 朦混。 / Amarā: A kind of slippery fish, an eel. 魚類。  / +

vikkhepika: Eel-wobbler, one who practices eel-wriggling, “oscillation like the fish.” 猶豫。 

[7124] “I don’t say it is like this. And I don’t say say it is like that. And I don’t say it is otherwise. And I don’t say it is not so.

And I don’t say it is not not so.”

[7125] adj. Impossible, not likely, unable.

[7126] infi. To conduct oneself according to; to flirt with. 調情。 

[7127] adv. Discriminately, purposely, with intention. 區別。 

[7128] infi. To deprive of, to take away. / + Jīvitā: To deprive of life. 使喪失。

[7129] Para + dhamma + avasādana: nt. Causing to sink; ending; disheartening. 令人沮喪的。

[7130] Putta + mata: A woman whose sons (children).

[7131] caus, pre. To exalt, praise. 頌揚。

[7132] caus, pre. To treat with contempt, despise, revile, scold. 罵。 

[7133] Lābha + sakkāra: Gain and honour. / + siloka: Fame.

[7134] caus, pre. To instigate; to dismiss, take leave of, send off, let go. 教唆。 

[7135] pp. (1) Known, recognized. 認出。/ (2) (well) known, distinguished. 使傑出。 

[7136] Mora: A peacock. / + nivāpa: Food thrown (for feeding), fodder, bait; gift, portion, ration.

[7137] Divasa + purimatara: The day before.

[7138] Nānā: adv. Variously, differently. 種種。  / + titthiya: An adherent of another sect, anheretic. 派別。 

[7139] Kutūhala + sālā: A hall for recreation, a common room. 休息室。 

[7140] Sannisinna: pp. Sitting down together. / Sannipatita: pp. Come together.

[7141] Saghin: adj. Having a crowd (of followers), the head of an order. / Gain: adj. One who has a host of followers. /

Gaa + acariya: “A teacher of a crowd,” who has (many) followers.

[7142] pp. Known, well-known; experienced, brought to knowledge, realized.

[7143] adj. Glorious, famous, renowned, having all endowments or comforts of life. 光榮的。

[7144] Tittha + kara: A “ford-maker,” founder of a sect. 可涉水而過之處, 派別。 

[7145] Sādhu + sammata: Highly honoured.

[7146] Bahu + jana: A mass of people, a great multitude, a crowd, a great many people. 許多。 

[7147] Vassa + āvāsa: Residence. 居住。 

[7148] pp. Having withdraw to, gone to or into, under-gone, visited. 撤退;離開。 

[7149] Sakkata: pp. Honoured, duly attended. / Garuka: Somewhat heavy. 有點兒。 / Mānita: pp. Revered, honoured. /

Pūjita: pp. Honoured, revered, done a service.

[7150] adv. Near, close by; depending on, by means of.

[7151] Bāhā: f. The arm. / Paggayha: ger. Reaching or stretching out one’s arms (as sign of supplication). 伸出。 

[7152] ppr. To cry, wail, weep, lament, bewail. 慟哭。 

[7153] caus, ger. To make ascend, to lead up to; to put on, take up to. 登高。/ +

vāda: To refute a person, to get the better of. 駁倒。 

[7154] ppr. To cut off.

[7155] pp. Accompanied with; united, keeping together; consistent, sensible, to the point. 陪同。 

[7156] Practiced, performed, (habitually) indulged in.

[7157] pp. Reversed, changed. 相反的。 

[7158] pp. Produced, come forward, set up; effected, made; put on (to a stake), impaled. 結果。 

[7159] adj. Restrained, checked, rebuked, reproved. 抑制。

[7160] Atthi: pre. 2p. To be.

[7161] nt./ adj. The act of going about, walking; one who walks or lives.

[7162] Vāda + ppmokkha: Discharging, launching, letting loose, gushing out. 排出。  / = Pouring out gossip. 流言蜚語。 

[7163] Imper. To give an evasive answer. 托辭的。

[7164] adj. Being reviled, scolded, railed. 辱駡。 

[7165] Dhamma + akkosana: nt. Abuse; scolding. 譭謗。  

[7166] aor. To “ahem!” to cough, to clear one’s throat. 啊哼。 

[7167] The knee. 膝蓋。 

[7168] aor. To strike, beat, knock against, touch; to offend, mock, object to. 攻擊;觸怒。 

[7169] Khipita + sadda: The sound of expectorations. 咳出聲音。/ Ukkāsita + sadda: The noise of clearing the throat. 清楚的。 

[7170] Jana + kāya: A body or group of people.

[7171] Paccāsisati: ppr. To expect, wait for, desire, hope for, ask. 盼望。 

[7172] Suṇāti: fut. To hear.

[7173] Khudda: adj. Small, inferior, low; trifling, insignificant. / Madhu: Honey. / Aneaka: adj. Faultless, pure. 無過失的。 

[7174] opt. To press, press down; to weigh down heavily; to clench; to crush, keep under, subjugate; to molest. 捏緊;困腦。 

[7175] ger. To associate (with); to quarrel. 聯想;挑剔。 

[7176] Paccakkhāti: ger. To speak against, to reject, refuse, disavow, abandon, give up. 拒絕。  / +

sikkha: Similar terms of a religious-moral nature. 宗教的道德上。  

[7177] Hīnāya + āvattati: One who returns to the world.

[7178] Atta + garahin: Self-censuring. 譴責。/ Anañña: Not another, the sama, self-same, identical. 同一的。/ +

garahin: adj. Blaming, censuring. 責備。

[7179] adj. Unfortunate unhappy, of bad luck. 不幸的。 

[7180] ârāmika: adj. Finding delight in, fond of; belonging to an ārāma, one who shares the congregation, an attendant of the ārāma. / Upāsaka: A devout or faithful layman, a lay devotee. / + bhūta: pp. Grown, become; born, produced.

[7181] Appa + āhāra, āhāratā: Taking little or no food, fasting.

[7182] Santuṭṭha: pp. Pleased, happy. / Santuṭṭhi: f. Satisfaction, contentment. 稱心。 

[7183] Itara: adj. Other, second, next; different. / Itarītarena: adv. Of one kind or another, in every way, anyhow. 無論如何。

[7184] Kosaka: A bowl, container, or vessel for food. / + āhāra: adj. Living on a bowl-full of food. /

Aḍḍha & addha: One half, half. / Beluva & beuva: Wood of the Vilva tree.

[7185] Samatitthika: adj. Even or level with the border or bank; quite full, brimful. 盈滿的。 

[7186] Susāna: nt. A cemetery. 墓地。/ Sakhāra + kūṭa: Rubbish heaps. 垃涉堆。/

Pāpaika: adj. Belonging to a shop; laid out in the shop.

[7187] nt. A shred, rag, worn-out cloth. 碎布。

[7188] ger. To select, choose, search, gather, pick out or up. 選擇。 

[7189] adj. Firm, strong, solid; steady, fast. 穩固的。

[7190] Alāpu: nt. A gourd, pumpkin. 葫蘆。/ + lomasa: adj. Hairy, covered with hair, downy, soft.

[7191] Sapadāna + carati: To go on uninterrupted alms-begging. 不間斷的。

[7192] Ucchepaka: nt. Leavings of food. / Rata: pp. Delighting in, intent on, devoted. 爲樂。 

[7193] pp. Entered, gone into, visited.

[7194] Samāna: adj. Similar, equal, even, same. 相像的。/ âsana: nt. Sitting, sitting down; a seat, throne.

[7195] Nimanteti: ppr. To send a message, to call, summon, invite, coax. 召喚。

[7196] pre. To enjoy for oneself, to agree to, permit, let take place. 允許。 

[7197] Sālīna: adj. Fine (rice). / Odana: m./ nt. Boiled (milk-) rice, gruel. 稀粥。/ Vicita + kāḷaka + bhatta: Rice from which the

black grains have been separated. / + Sūpa: Broth, soup, curry. 清湯。/ + Vyañjana: Curry.

[7198] nt. A secret place. 隱蔽的。 

[7199] pre. To go to, come to, approach, undergo, attain. / + Na: As answer: “does not meet the question.”

[7200] Kūṭa + āgāra: nt. A building with a peaked roof or pinnacles, possibly gabled; or with an upper storey. 頂點。 

[7201] Ullitta + āvalitta: Smeared up & down, smeared all round. 塗上和下。/

Nivāta: Lowliness, humbleness, obedience, gentleness. 謙遜;卑賤。 

[7202] Phussita + aggaa: With fastened (clinched) bolts (or better: door-wings). 扣緊。/ Pihita: pp. Covered, closed, shut,

obstructed. / + Vāta + pāna: Lattice, window. 格子。 

[7203] adv. Every fortnight, twice a month. 兩星期。 

[7204] pre. To flow, to go away, to recede to, to visit. 流動。 

[7205] Pāṭimokkha + uddesa: Recitation of the. 背誦詩文。 

[7206] pp. Strewn over, beset with, crowded, full of, dense, rich in. 散播過。

[7207] nt. Higher, morality. 道德品德。

[7208] caus, pre. To honour, esteem. 尊敬。 

[7209] adj. Excellent, supreme. 傑出的。 

[7210] Sa + nidāna: nt. Tying down to; ground, foundation, occasion; source, origin, cause; reason, reference, subject. 基礎。 

[7211] Sap + pāṭihāriya: Wonderful, extraordinary, sublime. 異常的。/ Ap + pāṭihāriya: Pain, ordinary, stupid. 差勁的。 

[7212] adj. Not come yer, future.

[7213] Vāda + patha: “Way of speech,” signs of recognition, attribute, definition. 歸於;認爲是某人所有。  

[7214] Dassati: pre. To see.

[7215] Para + ppavāda: Disputation with another, challenge, opposition in teaching. 挑戰。 

[7216] fut. To hold back, restrain; to rebuke, censure. 指責。 

[7217] Antara: adj. “inside” and “in between.” / + antara + kathā: “in between talk, talk for pastime, chance conversation.

[7218] opt. To make fall, to destroy, to break, to interrupt. 打斷。/ + katha: To interrupt a conversation.

[7219] adj. Following, striving after, acting in accordance with, living up to or after. 奮鬥。 

[7220] pre. To expect, wait for, desire, hope for, ask. 預期。 

[7221] adv. Surely, all-round, absolutely only, at any rate. 比例。 

[7222] Dukkha + otiṇṇa: fallen into misery. 痛苦。/ + Pareta: Afflicted by pain or misery. 悲慘。 

[7223] The Four Foundations of Mindfulness.

[7224] Abhiññā: f. Knowledge. / + vosāna: nt. (relative) achievement, perfection (in this world), accomplishment. 成就。/ +

pāramī: f. Completeness, perfection, highest state. 卓越。/ + patta: pp. Obtained, attained, got, reached.

[7225] Sammā + ppadhāna: Right exertion. 努力。/ The Four Right Kinds of Striving.

[7226] Upādiyati: ger. “Taking up.”

[7227] pre. To strive, exert; to confront, take up, fight against, stand. 行使。 

[7228] Absence of confusion. 混亂。 

[7229] Bhiyyo + bhāva: Getting more, increase, multiplication. 增強。 

[7230] Vepulla: nt. Full development, abundance, plenty, fullness. 豐富。/

Pāripūrī: f. Fulfilment, completion, consummation. 完全。 

[7231] The Four Bases for Spiritual Power.

[7232] The Five Faculties.

[7233] The Five Power.

[7234] The Seven Enlightenment Factors.

[7235] The Noble Eightfold Path.

[7236] The Eight Liberations.

[7237] Abhiha + āyatana: The eight bases for Transcendence. 超然存在。/ The Eight Bases for Transcendence.

[7238] adj. Small, little, inferior, insignificant, limited, of no account, trifling. 低等的。 

[7239] Suvaṇṇa: Of good colour, good, favoured, beautiful. 贊同。  / + dub + baṇṇa: Of bad colour, ugly.

[7240] Abhibhavati: ger. To overcome, master, be lord over, vanquish, conquer. 戰勝。 

[7241] adj. “Without measure,” immeasurable, endless, boundless, unlimited, unrestricted, all-permeating. 不可測量的。  

[7242] Nīla: adj. Dark-blue, blue-black, blue-green. / + vaṇṇa: Blue colour, coloured blue or green. / +

Nidassana: nt. “Pointing at” evidence, example, comparison, apposition, attribute, characteristic; sign, term. 證據。

/ + Nibhā: f. Shine, luste, splendour.

[7243] Ummā + puppha: The (azure) flower of flax. 天藍色的亞麻。 

[7244] adj. Of Benares.

[7245] Ubhato + bhāgavimutta: One who is emancipated in two ways. 使脫離。 

[7246] adj. Yellow, golden-coloured.

[7247] Kaikāra + puppha: Its (yellow) flower, taken metaphorically as typical emblem of yellow and of brightness.

[7248] adj. Red.

[7249] Bandhujīvaka + puppha: The plant Pentapetes phoenicea.

[7250] Odāta: adj. Clean, white, prominently applied to the dress as a sign of distinction (white). / +

vaṇṇa: Of white colour, white.

[7251] Osadhī + tārakā: Star of healing, the only thing we know about this star is its white brilliance. 光彩。 

[7252] Dasa: num. Ten. / + kasia: nt. One of the aids to kammaṭṭhāna the practice by means of which mystic meditation may be

attained. / The Ten Kasias.

[7253] pre. To recognize, perceive, know, to be aware of. 認出。 

[7254] Anvaya: nt./ adj. Conformity, accordance; following, having the same course, behaving according to, consequential, in

conformity with. 適合。 

[7255] The Four Jhānas.

[7256] Abhisandeti: caus, pre. To make overflow, to make full, fill, pervade. 使濕透。/ Parisandeti: caus, pre. To make flow

round, to make overflow, to fill. 使浸泡。/ Paripūreti: caus, pre. To fulfil; to fill (up), make more full, supplement, fill out,

add to. 使充滿。/  Parippharati: pre. To pervade. 使普及。  

[7257] Apphuta & apphua: Untouched, unpervaded, not penetrated. 沒未普及。

[7258] A barber, bath attendant; a bath man. 浴缸匠。 

[7259] Kasa + thāla: Metal dish, as distinguished from earthenware; in a metal basin. 金屬的臉盆。

[7260] Nahāniya: adj. + cuṇṇa: Bath powder. 浴缸的粉末。

[7261] ger. To strew over, scatter, sprinkle, disperse, fill, heaped. 堆積。

[7262] adv. Sprinkled all round. 灑或噴霧。

[7263] opt. To mix, knead. 捏制。

[7264] adv. At night.

[7265] + piṇḍi: The ball bath.

[7266] Sa + sineha & sneha: Viscous liquid, unctuous moisture, sap. 黏有液體。/ + gata: Anything moist or oily. 弄濕。

[7267] + pareta: pp. Gone on to, affected with, overcome by. / = Soaks. 使濕透。

[7268] Santara + bāhira: Within & without; inside and out.

[7269] Pervaded, permeated, thrilled. 擴散。

[7270] Fat; Oil. 油脂。

[7271] adj. Trickling, oozing, dripping. 使滴。/ + na: Does not ooze. 不會洩漏。(水泡)

[7272] Udaka + rahada: A lake of waters.

[7273] Ubbhida + odaka: Whose waters well up or spring water; well up from below. 井水或泉水。

[7274] âya: Coming in, entrance. / + mukha: Entrance, inflow, going in. / + na: No inflow. 不斷地流入。

[7275] The sky; rain.

[7276] Sammā + dhārā: A heavy shower. 陣雨。

[7277] opt. To give, give over to, offer up, present, supply. / + na: Would not be replenished. 不斷地灌滿。

[7278] Vāri: nt. Water. / + dhārā: f. Torrent, stream, flow, shower. 奔流的水。

[7279] ger. To burst upwards, to spring up out of the groun, to well up; to sprout; welling up. 湧現。(湖裏的水)

[7280] adj. Free from (feelings of) enjoyment; divested of rapture. 使喜的剝奪或放棄了喜。

[7281] f. A lotus-pond.

[7282] f. A lotus pond of lotuses; red lotuses.

[7283] f. A pool or pond of white lotuses; white lotuses.

[7284] Appa + ekacca: adj. One, certain, definite; some lotuses.

[7285] pp. Grown up, brought up; grow in the water.

[7286] Udaka + an + uggata: Come out, risen; high, lofty, exalted. 沒有長出水面。

[7287] Anto + nimugga: Altogether immersed. / + posin: adj. Thriving (on), nourished by. 茂盛生長。/

Immersed in the water. 浸入水中。

[7288] nt. Top, point. (泡在水裏生長)

[7289] adj. Clean, white. / + vattha: A white dress. 

[7290] ger. To cover, dress, hide, veil. 掩護。 (一塊白布)

[7291] Insight Knowledge.

[7292] Cātur +mmahābhūtika: Consisting of the 4 great elements (of kāya). / =

Material form, consisting of the four great elements. 由四大種所組成。

[7293] Māta + pettika: adj. Maternal & paternal. 母和父。/ + sambhava: Origin, birth, production. / =

Procreated by a mother and father. 由父母所生。

[7294] Odana: m./ nt. / + kummāsa + upacaya: A heap of boiled rice and sour milk, of he body; built up out of boiled rice and

porridge. 由飯和粥所累集。

[7295] A + nicca: adj. Unstable. 動搖的。/ + ucchādana: nt. Anointing the body with perfumes shampooing. / + parimaddana: nt.

Rubbing, kneading, shampooing. 摩擦。/ + bhedana: nt. Breaking (open). / + viddhasana: adj. Destroying. / = Subject to

impermanence, to being worn and rubbed away, to dissolution and disintegration. 是無常,毀壞,磨損,毀滅的特性。

[7296] pp. Bound. 被縛住的。 

[7297] adj. Bound to, in fetters or bonds, attracted to or by, dependent on. 引誘。

[7298] Mai: A gem, jewel. / Veuriya: nt. A precious stone, lapis lazuli. 寶石。/ Subha: adj. Shining, bright, beautiful.

[7299] Jātimant: adj. Of good birth, having natural or genuine qualities, noble, excellent. /

Aṭṭha + asa: Eight-edged; eight-faceted. 八個棱。  

[7300] Su + parikamma: nt. Beautifully arranged or prepared, fitful, well worked. 間歇的。 

[7301] Accha: adj. Clear, transparent. / Vippasanna: adj. (quite) purified, clear; happy, bright, pure, sinless. 使潔淨。 

[7302] Sabba + ākāra + sampanna: Endowed with all good qualities.

[7303] Sutta: nt. A thread, string. / âvuta: pp. Strung upon, tied on, fixed on to. 用線綁。 

[7304] Paṇḍu + sutta: Orange-coloured string.

[7305] The Mind-made Body.

[7306] pre. To create (by magic), produce, shape, make. 創造魔法。 

[7307] Mano + maya: Made of mind, consisting of mind; formed by the magic power of the mind, magically formed. 構成。 

[7308] Sabba + aga + paccaga: All limbs. 肢。 

[7309] “With supersenseorgans,” with organs of supernormal thought or perception.

[7310] Muñja: A sort of grass (reed); the sheath. 鞘。/ Isikā & isīkā: f. A reed. 蘆葦。 

[7311] Ubbahati: opt. To pull out, take away, destroy.

[7312] Ubbāḷha: adj. Oppressed, troubled, harassed, annoyed, vexed. 壓迫。 

[7313] Asi: A sword, a large knife. 劍。/ Kosī: f. A sheath.

[7314] Ahi: A snake. / Karaṇḍa: m./ nt. The cast skin, slough of serpent.

[7315] opt. To pull out, draw out. / Uddhaa & ubbhata > uddharati: pp.

[7316] The Kinds of Supernormal Power.

[7317] Kumbha + kāra: A potter; enumerated with other occupations and trades at. 陶工。 

[7318] f. Clay; loam, mud. 黏土;壤土。  

[7319] Bhājana + vikati: A special bowl.

[7320] opt. To bring into existence, produce, effect, work, perform. 存在。 

[7321] Danta + kāra: An artisan in ivory, ivory-worker. 象牙工匠。/ + Vikati: A vessel of ivory. 容器。 

[7322] Suvaṇṇa + kāra: Goldsmith. 金匠。 

[7323] The Divine Ear Element.

[7324] Sakha + dhama: A trumpeter. 喇叭手。 

[7325] Appa + kasirena: No difficulty.

[7326] caus, opt. To address, inform, teach, instruct; to give to understand; to appeal to, to beg. 指示。 

[7327] Understanding the Minds of Others.

[7328] âdāsa: A mirror. / Accha: adj. Clear, transparent. 透明的。

[7329] Sakaika: adj. Having a mole. 痣。/ A + kaika: No mole; spot. 斑點。 

[7330] The Recollection of Past Lives.

[7331] opt. To fall back on, return again, to go back to, withdraw, slide back from.

[7332] The Divine Eye.

[7333] Anusañcarati: ppr. To walk along, to go round about, to visit. /

Anuvicarati: ppr. To wander about, stroll roam through, explore. 漫遊於。

[7334] The Destruction of the Taints.

[7335] Samaya: Congregation; time, condition. 集合,情況。/ + ppavādaka: adj. Belonging to a discussion, intended for

disputation. / = “Debating hall.” 辯論會堂。/ Tinduka: The tree Diospyros embryopteris. / + cīra: nt. Bark, fibre. 樹皮。

/ Eka + sālā + ka: f. A large (covered & enclosed) hall, large room, house. 有屋頂的和圍住。 

[7336] caus, pre. To make known, declare, point out, appoint, assign, recognize, define. 聲明。 

[7337] Sampanna: pp. Successful, complete, perfect. / Parama: adj. Highest, most excellent, superior, best. /

Uttama: adj. “Ut-most,” highest, greatest, best. / + patti: f. Gaining, gain, profit, advantage. 利潤。/ +

patta: One who has obtained what can be obtained.

[7338] adj. Not to be conquered or subdued. 克服或鎮壓。 

[7339] adj. Small, little, delicate, young; a young boy, youth, lad. 嬌弱的。 

[7340] Manda: adj. Soft, tender, lovely. 嫩的。/ Uttāna + seyyaka: “Lying on one’s back,” an infant. 嬰兒。 

[7341] Phandita: nt, Throbbing, flashing; throb. 跳動,閃光。/ + mattā: “By his throbbing only.”

[7342] Rudati & rodati: pp. To cry, lament, weep, wail; crying, weeping. 哀悼。 

[7343] Vikujjhita: pp. Made angry, angered, annoyed, vexed; sulking. 惹惱。 

[7344] Mātar: f. Mother. / + thañña: nt. Mother’s milk; mother’s breast. 乳房。  

[7345] Samadhigahāti: ger. To reach, to get, obtain; to exceed, surpass, to overcome, to master. 超過。 

[7346] nt. Rising, origination, cause. 上升,起源。 

[7347] Sīla + maya: Consisting in morality. 在於道德品德上。 

[7348] Asekha & asekkha: adj. Not requiring to be trained, adept, perfect. 不需要訓練。

[7349] Mora: A peacock. / + nivāpa: Food thrown (for feeding), fodder, bait; gift, portion. 喂。 

[7350] ppr. Not to go to, not to approach. 接近。 

[7351] ppr. To look on to, look for, await. 準備以待。 

[7352] Suṇāti: fut. To hear.

[7353] Aññena añña paicarati: aor. “To be saved by another in another way,” or to from one (thing) to another, i. e. to receive a

diff, answer to what is asked. 

[7354] Katha bahiddhā apanāmeti: caus, aor. Carry outside.

[7355] Discontent, dissatisfaction, dejection, sulkiness. 不滿,不高興。 

[7356] Pātur + karoti: aor. To make appear. 顯露。 

[7357] Apara + anta: Further away, west-ward; future.

[7358] Atta + bhāva: One’s own nature (i) person, personality, individuality, living creature; form, appearance. 特徵。 

[7359] Paccanubhoti: pp. To experience, undergo, realize. 經歷。 

[7360] Pasu: Dust, dirt, soil. 汙斑。/ + pisācaka: A mud sprite (some sort of demon).

[7361] Upavādaka: adj. Blaming, finding fault, speaking evil of. 責備。/ + ariyāna: Insulting the gentle. 溫和的侮辱。

[7362] pre. To appear, shine forth, to be clearly visible.

[7363] opt. To spread, make expand. 使膨脹。

[7364] Kāla & kāḷa: Dark. / Sāma: Yellow, of a golden colour, beautiful.

[7365] Magura + cchavi: Of golden colour.

[7366] indecl. “Yes, indeed, certainly.” 當然的。

[7367] Ap + pātihīra + kathā: Stupid talk.

[7368] pre. To turn out, to happen, become. 發生。 

[7369] adv. Certainly, for sure, really, truly. 實際上。 

[7370] Mai: A gem, jewel. / Veuriya: nt. A precious stone, lapis lazuli. 寶石。/ Subha: adj. Shining, bright, beautiful.

[7371] Jātimant: adj. Of good birth, having natural or genuine qualities, noble, excellent. 出色的。/

Aṭṭha + asa: Eight-edged; eight-faceted. 八個棱。  

[7372] Su + parikamma: nt. Beautifully arranged or prepared, fitful, well worked. 間歇的。 

[7373] Paṇḍu: adj. Pale-red or yellow, reddish, light yellow. / + kambala: A light red blanket, orange-coloured cloth. 毛毯。

[7374] adj. Laid down, lying; put down into, set in, arranged.

[7375] Bhāsati: pre. To shine, shine forth, fill with splendour. 使填滿光輝。/ Tapati: pre. To shine, to be bright. /

Virocati: pre. To shine (forth), to be brilliant. 明亮的。 

[7376] Ratta + andhakāra: The dark of night, nightly darkness. / + timisa: nt. Darkness.

[7377] The fire-fly.

[7378] Tela + ppadīpa: An oil lamp.

[7379] Aggi + khandha: A great mass of fire, a huge fire, fire-brand. 火炬。 

[7380] Paccūsa + samaya: “The time towards dawn,” morning, dawn. 黎明。 

[7381] Viddha: adj. Clear. / + vigata-valāhaka deva: A clear sky without a cloud.

[7382] Osadhī + tārakā: Star of healing; ‘morning star.’

[7383] Tad + ahu + uposatha: On the Uposatha day.

[7384] adj./ num. Fifteen (and fifteenth).

[7385] adj. “Full, powerful” or unbroken, unrestricted. 無限制的。 

[7386] Aḍḍha & addha + rattā: Midnight. / + samaya: Congregation; time, condition. 情況。 

[7387] Sarada + samaya: The autumn season.

[7388] Majjhantika: Midday, noon.

[7389] adv. Hence, now, therefore. 由是。 

[7390] âbhā: f. Shine, splendour, luster, light. 榮耀。/ Na + anubhavati & anubhoti: pre. To come to or by, to undergo, suffer

(feel), get, undertake, partake in, experience. 涉及;經歷。

[7391] Paikiṭṭha, pakkiliṭṭha & paikuṭṭha: Inferior, low, vile; “miserable.” 較差的;淒慘的。

[7392] Acchida & acchidā > chindati: aor. To cut off, to destroy, to remove, both.

[7393] Samanuyuñjati: ppp, ppr. To rejoice at, to approve. 欣喜。/ Samanugāhati: ppp, ppr. Being pressed. 迫使某人接受。/

Samanubhāsati: ppp, ppr. To converse or study together.

[7394] Ritta: pp. Devoid, empty, free, rid (of). 缺乏的。/ Tuccha: adj. Empty, vain, deserted. 荒野。

[7395] pp. Missed, gone wrong, failed, sinned. 違反教規。 

[7396] vat. adj. Having a form; having a cause; grounded. 舉止。 

[7397] Tapa & tapo: Torment, punishment, penance. 使煩擾。/ + gua: Constituent part, ingredient, component, element. 

[7398] Vokiṇṇa: adj. Covered with, drenched (with); mixed up, full of. 使濕透。

[7399] Nassati: aor. To perish, to be lost or destroyed, to disappear, come to an end. 消滅。

[7400] adj. Together with one’s teacher.

[7401] Santiṭṭhati: pre. To stand, stand still, remain, continue. 繼續存在。/ Sallapati: pre. To talk (with).

[7402] Samāpajjati: pre. To come into, enter upon, attain. / + sākaccha: To engage in conversation. 會話。 

[7403] Nūna & nūna: indecl. Surely, certainly, indeed.

[7404] Ante: pref. near, inside, within. 在範圍內。/ + vāsin: One who lives in; lodges or lives with his master or teacher, a pupil.

/ + vāsa: Living, sojourn, life. 逗留。/ Vasati: aor. To live, dwell, stay, abide; to spend time.

[7405] f. Of a charm, the Jewel-charm, by means of which one can read other people’s minds. 符咒。

[7406] adj. Spouting, ejecting. 噴出。/ = Fit for drawing up water.

[7407] f. Attainment, success, accomplishment; happiness, good fortune; blessing, bliss. 成就。

[7408] Du + jāna: Hard to know.

[7409] Añña + diṭṭhika: Having different views. / + khantika: Acquiescing in different views, following another faith. 默認。/ +

rucika: Being dependent on someone else’s will or under another’s influence. 依賴的。/ Aññatra + yoga: adj. Following

another discipline. 紀律。/ Aññathā: adv. In a different manner, otherwise, differently. / +

cariya: nt. (mostly) conduct, behavior, state of live of. 

[7410] ppr. To scold, to curse, to be angry at, to have spite against. 詛咒。 

[7411] Vambheti & vamheti: ppr. To treat with contempt, despise, revile, scold. 蔑視。 

[7412] Pubba + anta: The past. / Apara + anta: Further away, west-ward.

[7413] adj./ nt. Ridiculous. 荒謬的。 

[7414] pre. To come to, to fall to; to succeed, prosper. 辦妥。

[7415] adj. Consisting of a mere name, i.e. mere talk, nonsense, ridiculous. 僅僅的說。 

[7416] Ritta: pp. Devoid, empty, free, rid (of). 缺乏的。/ Tuccha: adj. Empty, vain, deserted. 荒野。

[7417] Restraint, control, rebuke, censure, blame. 抑制。 

[7418] Asaha:  adj. Without guile, not fraudulent, honest. 不狡猾。/ Amāyāvin: adj. Without guile, not deceiving, honest. 

[7419] Uju & ujju: adj. Straight, direct; straightforward, honest, upright. 坦率的。/ + jātika: adj. Being like, being of, having. 

[7420] pp. Instructed, admonished, advised; ordered, commanded. 告誡。 

[7421] ppr. To enter upon (a path), to go along, follow out (a way or plan), to go by.

[7422] Jānāti: fut. To know. / Dakkhin: adj. Seeing, perceiving. 察覺。 

[7423] Release, deliverance. 解放。 

[7424] adj. Slow, lazy.

[7425] Kaṇṭha: Neck. / + pañcama: The fifth.

[7426] Bandhana: nt. Binding, bond, fetter. 拘束。/ Baddha: pp. Bound, in bondage. 綁。/ Sutta: nt. A thread, string.

[7427] Anvāya: ger. Undergoing, experiencing, attaining. 經歷。  / + vuddhi: Growing up.

[7428] Paripāka: Over ripeness, decay, collapse. 腐朽。/ + indriyāna: Decay of the (mental) faculties, in formula defining.



[1] Bahuka and Adhikakka,

 Gaya and Sundarika too,

 Payaga and Sarassati,

 And the stream Bahumati -

 A fool may there forever bathe

 Yet will not purify dark deeds.

 

 What can the Sundarika bring to pass?

 What the Payaga? What the Bahuka?

 They cannot purify an evil-doer,

 A man who has done cruel and brutal deeds.

 

 One pure in heart has evermore

 The Feast of Spring, the Holy Day;

 One fair in act, one pure in heart

 Brings his virtue to perfection.

 

 If is here, Brahmin, that you should bathe,

 To make yourself a refuge for all beings.

 And if you speak no falsehood

 Nor work harm for living beings,

 Nor take what is offered not,

 With faith and free from avarice,

 What need for you to go to Gaya?

 For any well be your Gaya

 

 

 

[2] 大念處經

MAHASATIPATTHANA SUTTA

總說

如是我聞,一時世尊住在俱盧國的一個市鎮,名為劍磨瑟曇。那時世尊稱呼諸比丘說:「諸比丘。」諸比丘回答說:「世尊。」

世尊如此開示:「諸比丘,這是使眾生清淨、超越憂愁與悲傷、滅除痛苦與憂惱、成就正道與現證涅槃的單一道路,那就是

四念處。

何謂四念處?在此,諸比丘,比丘以熱誠、正知、正念安住於觀身為身,去除對世間的貪欲及憂惱。他以熱誠、正知、正念安住於觀受為受,去除對世間的貪欲及憂惱。他以熱誠、正知、正念安住於觀心為心,去除對世間的貪欲及憂惱。他以熱誠、正知、正念安住於觀法為法,去除對世間的貪欲及憂惱。

[3] 身念處(身隨觀念處)

甲、安般念(呼吸念;入出息念)

諸比丘,比丘如何安住於觀身為身呢?

在此,諸比丘,比丘前往森林、樹下或空地,盤腿而坐,保持身體正直,安立正念在自己面前(的呼吸)。他正念地吸

氣,正念地呼氣。吸氣長的時候,他了知:『我吸氣長。』呼氣長的時候,他了知:『我呼氣長。』吸氣短的時候,他了知:『我吸氣短。』呼氣短的時候,他了知:『我呼氣短。』他如此訓練:『我應當覺知(氣息的)全身而吸氣。』他如此訓練:

『我應當覺知(氣息的)全身而呼氣。』他如此訓練:『我應當平靜(氣息的)身行而吸氣。』他如此訓練:『我應當平靜(氣息的)身行而呼氣。』

就像善巧的車床師或他的學徒,當他做長彎的時候,他了知:『我做長彎。』當他做短彎的時候,他了知:『我做短彎。』

同樣地,當比丘吸氣長的時候,他了知:『我吸氣長。』呼氣長的時候,他了知:『我呼氣長。』吸氣短的時候,他了知:『我吸氣短。』呼氣短的時候,他了知:『我呼氣短。』他如此訓練:『我應當覺知(氣息的)全身而吸氣。』他如此訓練:『我

應當覺知(氣息的)全身而呼氣。』他如此訓練:『我應當平靜(氣息的)身行而吸氣。』他如此訓練:『我應當平靜(氣息的)身行而呼氣。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

[4] 乙、四威儀

再者,諸比丘,行走時比丘了知:『我正在行走。』站立時他了知:『我正站立著。』坐著時他了知:『我正坐著。』躺

時他了知:『我正在躺著。』無論身體處在那一種姿勢,他都如實地了知。

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

[5] 丙、正知(明覺)

再者,諸比丘,向前進或返回的時候,比丘以正知而行。向前看或向旁看的時候,他以正知而行。屈伸肢體的時候,他以正知而行。穿著袈裟、執持衣缽的時候,他以正知而行。吃飯、喝水、咀嚼、嚐味的時候,他以正知而行。大小便利的時候,他以正知而行。走路、站立、坐著、入睡與醒來、說話或沉默的時候,他以正知而行。

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

[6] 丁、不淨觀(可厭作意)

再者,諸比丘,比丘思惟這個身體,從腳掌思惟上來及從頭髮思惟下去,這個身體由皮膚所包裹,並且充滿許多不淨之物:『在這個身體當中有頭髮、身毛、指甲、牙齒、皮膚、肌肉、筋腱、骨骼、骨髓、腎臟、心臟、肝臟、肋膜、脾臟、肺臟、腸、腸間膜、胃中物、糞便、膽汁、痰、膿、血、汗、脂肪、淚液、油脂、唾液、鼻涕、關節滑液、尿液。』

諸比丘,就像一個兩端開口的袋子,裡面裝滿了各種穀類,如粳米、米、綠豆、豆、芝麻、精米。一個視力良好的人打開袋子,檢查它們,說:『這是粳米、這是米、這是綠豆、這是豆、這是芝麻、這是精米。』

同樣地,諸比丘,比丘思惟這個身體,從腳掌思惟上來及從頭髮思惟下去,這個身體由皮膚所包裹,並且充滿許多不淨之物:『在這個身體當中有頭髮、身毛、指甲、牙齒、皮膚、肌肉、筋腱、骨骼、骨髓、腎臟、心臟、肝臟、肋膜、脾臟、肺臟、腸、腸間膜、胃中物、糞便、膽汁、痰、膿、血、汗、脂肪、淚液、油脂、唾液、鼻涕、關節滑液、尿液。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

[7] 戊、界分別觀(界作意)

再者,諸比丘,無論身體如何被擺置或安放,比丘都以各種界來觀察這個身體:『在這個身體裡有地界、水界、火界、風

界。』

諸比丘,就像一個熟練的屠夫或屠夫的學徒,屠宰了一頭母牛之後,將牠切成肉塊,然後坐在十字路口。

同樣地,諸比丘,無論身體如何被擺置或安放,比丘都以各種界來觀察這個身體:『在這個身體裡有地界、水界、火界、風

界。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

[8] 己、九種墳場觀

再者,諸比丘,比丘在墳場中見到死後經過一天、二天或三天的被丟棄屍體,那屍體腫脹、變色、腐爛。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,被烏鴉、老鷹、禿鷹、蒼鷺、狗、老虎、豹、豺狼或各種蟲所噉食。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,已經變成隻剩下(一些)血肉附著的一具骸骨,依靠筋腱而連結在一起。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,已經變成一具沒有肉而只有血跡漫塗的骸骨,依靠筋腱而連結在一起。

他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場

是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,已經變成沒有血肉的骸骨,依靠筋腱而連結在一起。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,已經變成分散在各處的骨頭:這裡一塊手骨、那裡一塊腳骨、這裡一塊腳踝骨,那裡一塊小腿骨、這裡一塊大腿骨、那裡一塊髖骨、這裡一塊肋骨、那裡一塊背骨、這裡一塊胸骨、那裡一塊頸椎骨、這裡一塊下顎骨、那裡一塊牙齦骨、這裡是頭蓋骨。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,已經變成貝殼色的白骨。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,已變成經過一年以上的一堆骨頭。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

再者,諸比丘,比丘在墳場中見到被丟棄的屍體,骨頭已經腐朽成骨粉。他拿自己的身體來和那具屍體作比較,內心思惟著:『確實地,我的身體也具有同樣的本質,它將會變成那樣,如此的下場是無法避免的。』

如此,他安住於觀照內在的身為身、安住於觀照外在的身為身或安住於觀照內在與外在的身為身。他安住於觀照身的生起現象、安住於觀照身的壞滅現象或安住於觀照身的生起與壞滅現象。或者他建立起『有身』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀身為身的方法。

[9] 受念處(受隨觀念處)

再者,諸比丘,比丘如何安住於觀受為受呢?

在此,諸比丘,感到樂受時,比丘了知:『我感到樂受。』感到苦受時,他了知:『我感到苦受。』感到不苦不樂受時他了知『我感到不苦不樂受。』感到有愛染的樂受時,他了知:『我感到有愛染的樂受。』感到沒有愛染的樂受時,他了知:『我感到沒有愛染的樂受。』感到有愛染的苦受時,他了知:『我感到有愛染的苦受。』感到沒有愛染的苦受時,他了知:『我感到沒有愛染的苦受。』感到有愛染的不苦不樂受時,他了知:『我感到有愛染的不苦不樂受。』感到沒有愛染的不苦不樂受時,他了知:『我感到沒有愛染的不苦不樂受。』

如此,他安住於觀照內在的受為受、安住於觀照外在的受為受或安住於觀照內在與外在的受為受。他安住於觀照受的生起現象、安住於觀照受的壞滅現象或安住於觀照受的生起與壞滅現象。或者他建立起『有受』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀受為受的方法。

[10] 心念處(心隨觀念處)

再者,諸比丘,比丘如何安住於觀心為心呢?

在此,諸比丘,比丘了知有貪欲的心為有貪欲的心,了知沒有貪欲的心為沒有貪欲的心;了知有瞋恨的心為有瞋恨的心,

了知沒有瞋恨的心為沒有瞋恨的心;了知有愚癡的心為有愚癡的心,了知沒有愚癡的心為沒有愚癡的心;了知收縮的心為收縮的心,了知散亂的心為散亂的心;了知廣大的心為廣大的心,了知不廣大的心為不廣大的心;了知有上的心為有上的心,了知無上的心為無上的心;了知專一的心為專一的心,了知不專一的心為不專一的心;了知解脫的心為解脫的心,了知未解脫的心為未解脫的心。

如此,他安住於觀照內在的心為心、安住於觀照外在的心為心或安住於觀照內在與外在的心為心。他安住於觀照心的生起現象、安住於觀照心的壞滅現象或安住於觀照心的生起與壞滅現象。或者他建立起『有心』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘安住於觀心為心的方法。

[11] 甲、五蓋

再者,諸比丘,比丘如何安住於觀法為法呢?

在此,諸比丘,比丘依五蓋而安住於觀法為法。

諸比丘,比丘如何依五蓋而安住於觀法為法呢?在此,諸比丘,內心有欲欲[11]時,比丘了知:『我內心有欲欲。』內心沒有

欲欲時,他了知:『我內心沒有欲欲。』他了知尚未生起的欲欲如何在他內心生起;他了知已經在他內心生起的欲欲如何被滅除;他了知已經被滅除的欲欲如何不會再於未來生起。

內心有瞋恨時,他了知:『我內心有瞋恨。』內心沒有瞋恨時,他了知:『我內心沒有瞋恨。』他了知尚未生起的瞋恨如何在他內心生起;他了知已經在他內心生起的瞋恨如何被滅除;他了知已經被滅除的瞋恨如何不會再於未來生起。

內心有昏沉與睡眠時,他了知:『我內心有昏沉與睡眠。』內心沒有昏沉與睡眠時,他了知:『我內心沒有昏沉與睡眠。』他了知尚未生起的昏沉與睡眠如何在他內心生起;他了知已經在他內心生起的昏沉與睡眠如何被滅除;他了知已經被滅除的昏沉與睡眠如何不會再於未來生起。

內心有掉舉與追悔時,他了知:『我內心有掉舉與追悔。』內心沒有掉舉與追悔時,他了知:『我內心沒有掉舉與追悔。』他了知尚未生起的掉舉與追悔如何在他內心生起;他了知已經在他內心生起的掉舉與追悔如何被滅除;他了知已經被滅除的掉舉與追悔如何不會再於未來生起。

內心有懷疑時,他了知:『我內心有懷疑。』內心沒有懷疑時,他了知:『我內心沒有懷疑。』他了知尚未生起的懷疑如何在他內心生起;他了知已經在他內心生起的懷疑如何被滅除;他了知已經被滅除的懷疑如何不會再於未來生起。

如此,他安住於觀照內在的法為法、安住於觀照外在的法為法或安住於觀照內在與外在的法為法。他安住於觀照法的生起現象、安住於觀照法的壞滅現象或安住於觀照法的生起與壞滅現象。或者他建立起『有法』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘依五蓋而安住於觀法為法的方法。

[12] 乙、五取蘊

再者,諸比丘,比丘依五取蘊而安住於觀法為法。

諸比丘,比丘如何依五取蘊而安住於觀法為法呢?

在此,諸比丘,比丘了知:『這是色,這是色的生起,這是色的壞滅;這是受,這是受的生起,這是受的壞滅;這是想,

這是想的生起,這是想的壞滅;這是行,這是行的生起,這是行的壞滅;這是識,這是識的生起,這是識的壞滅。』

如此,他安住於觀照內在的法為法、安住於觀照外在的法為法或安住於觀照內在與外在的法為法。他安住於觀照法的生起現象、安住於觀照法的壞滅現象或安住於觀照法的生起與壞滅現象。或者他建立起『有法』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘依五取蘊而安住於觀法為法的方法。

[13] 丙、六處

再者,諸比丘,比丘依六內處與六外處而安住於觀法為法。

諸比丘,比丘如何依六內處與六外處而安住於觀法為法呢?

在此,諸比丘,比丘了知眼根,了知色塵及了知依靠此二者而生起的結,了知尚未生起的結如何生起,了知已經生起的結如何被滅除,了知已經被滅除的結如何不會再於未來生起。

他了知耳根,了知聲塵及了知依靠此二者而生起的結,了知尚未生起的結如何生起,了知已經生起的結如何被滅除,了知已經被滅除的結如何不會再於未來生起。

他了知鼻根,了知香塵及了知依靠此二者而生起的結,了知尚未生起的結如何生起,了知已經生起的結如何被滅除,了知已經被滅除的結如何不會再於未來生起。

他了知舌根,了知味塵及了知依靠此二者而生起的結,了知尚未生起的結如何生起,了知已經生起的結如何被滅除,了知已經被滅除的結如何不會再於未來生起。

他了知身根,了知觸塵及了知依靠此二者而生起的結,了知尚未生起的結如何生起,了知已經生起的結如何被滅除,了知已經被滅除的結如何不會再於未來生起。

他了知意根,了知法塵及了知依靠此二者而生起的結,了知尚未生起的結如何生起,了知已經生起的結如何被滅除,了知已經被滅除的結如何不會再於未來生起。

如此,他安住於觀照內在的法為法、安住於觀照外在的法為法或安住於觀照內在與外在的法為法。他安住於觀照法的生起現象、安住於觀照法的壞滅現象或安住於觀照法的生起與壞滅現象。或者他建立起『有法』的正念只為了更高的智慧與正念。他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘依六內處與六外處而安住於觀法為法的方法。

[14] 丁、七覺支

再者,諸比丘,比丘依七覺支而安住於觀法為法。

諸比丘,比丘如何依七覺支而安住於觀法為法呢?

在此,諸比丘,念覺支存在比丘內心時,他了知:『念覺支存在我內心。』念覺支不存在他內心時,他了知:『念覺支不存

在我內心。』他了知尚未生起的念覺支如何在他內心生起,他了知如何培育及圓滿已經生起的念覺支。

擇法覺支存在他內心時,他了知:『擇法覺支存在我內心。』擇法覺支不存在他內心時,他了知:『擇法覺支不存在我內心。』

他了知尚未生起的擇法覺支如何在他內心生起,他了知如何培育及圓滿已經生起的擇法覺支。

精進覺支存在他內心時,他了知:『精進覺支存在我內心。』精進覺支不存在他內心時,他了知:『精進覺支不存在我內心。』

他了知尚未生起的精進覺支如何在他內心生起,他了知如何培育及圓滿已經生起的精進覺支。

喜覺支存在他內心時,他了知:『喜覺支存在我內心。』喜覺支不存在他內心時,他了知:『喜覺支不存在我內心。』他了知尚未生起的喜覺支如何在他內心生起,他了知如何培育及圓滿已經生起的喜覺支。

輕安覺支存在他內心時,他了知:『輕安覺支存在我內心。』輕安覺支不存在他內心時,他了知:『輕安覺支不存在我內心。』

他了知尚未生起的輕安覺支如何在他內心生起,他了知如何培育及圓滿已經生起的輕安覺支。

定覺支存在他內心時,他了知:『定覺支存在我內心。』定覺支不存在他內心時,他了知:『定覺支不存在我內心。』他了知尚未生起的定覺支如何在他內心生起,他了知如何培育及圓滿已經生起的定覺支。

捨覺支存在他內心時,他了知:『捨覺支存在我內心。』捨覺支不存在他內心時,他了知:『捨覺支不存在我內心。』他了知尚未生起的捨覺支如何在他內心生起,他了知如何培育及圓滿已經生起的捨覺支。

如此,他安住於觀照內在的法為法、安住於觀照外在的法為法或安住於觀照內在與外在的法為法。他安住於觀照法的生起現象、安住於觀照法的壞滅現象或安住於觀照法的生起與壞滅現象。或者他建立起『有法』的正念只為了更高的智慧與正念。

他獨立地安住,不執著世間的任何事物。諸比丘,這就是比丘依七覺支而安住於觀法為法的方法。

[15] 戊、四聖諦

再者,諸比丘,比丘依四聖諦而安住於觀法為法。

諸比丘,比丘如何依四聖諦而安住於觀法為法呢?

在此,諸比丘,比丘如實地了知:『這是苦。』如實地了知:『這是苦的原因。』如實地了知:『這是苦的息滅。』如實地了知:『這是導致苦息滅的修行方法。』

[16][16] 修行念處的成果

諸比丘,如此修行四念處七年的人,可望得到兩種成果之一:今生證得阿羅漢果;若還有煩惱未盡的話,則證得阿那含果。

不用說七年,諸比丘,如此修行四念處六年的人,可望得到兩種成果之一:今生證得阿羅漢果;若還有煩惱未盡的話,則證得阿那含果。

不用說六年,諸比丘……

不用說五年,諸比丘……

不用說四年,諸比丘……

不用說三年,諸比丘……

不用說二年,諸比丘……

不用說一年,諸比丘,如此修行四念處七個月的人,可望得到兩種成果之一:今生證得阿羅漢果;若還有煩惱未盡的話,

則證得阿那含果。

不用說七個月,諸比丘……

不用說六個月,諸比丘……

不用說五個月,諸比丘……

不用說四個月,諸比丘……

不用說三個月,諸比丘……

不用說二個月,諸比丘……

不用說一個月,諸比丘……

不用說半個月,諸比丘,如此修行四念處七天的人,可望得到兩種成果之一:今生證得阿羅漢果;若還有煩惱未盡的話,

則證得阿那含果。

這就是為什麼說:『諸比丘,這是使眾生清淨、超越憂愁與悲傷、滅除痛苦與憂惱、成就正道與現證涅槃的單一道路,那

就是四念處。』」

世尊如此開示之後,諸比丘對世尊的話感到愉悅與歡喜。

 

 

[17]  Enough with teaching the Dhamma

  That even I found hard to reach;

  For it will never be perceived

  By those who live in lust and hate.

 

  Those dyed in lust, wrapped in darkness

  Will never discern this abstruse Dhamma

  Which goes against the worldly stream,

  Subtle, deep, and difficult to see.

 

[18] In Magadha there have appeared till now

  Impure teachings devised by those still stained.

  Open the doors to the Deathless! Let them hear

  The Dhamma that the Stainless One has found.

 

  Just as one who stands on a mountain peak

  Can see below the people all around,

  So, O Wise One, All-seeing Sage,

  Ascend the palace of the Dhamma.

Let the Sorrowless One survey this human breed,

Engulfed in sorrow, overcome by birth and old age.

 

  Arise, victorious hero, caravan leader,

Debtless one, and wander in the world.

Let the Blessed One teach the Dhamma,

There will be those who will understand.

世尊如果不說法,世人愈墮落,祇有更趨向黑暗的世界;如果有方法說教,即使是再艱深的教理,

也必有能夠理解的人;請世尊為了憐湣世人而垂教,度人濟世。

 

[19] Open for them are the doors to the Deathless,

  Let those with ears now show their faith.

  Thinking it would be troublesome, O Brahma,

I did not speak the Dhamma subtle and sublime.

 

[20] I am one who has transcended all, a knower of all,

  Unsullied among all things, renouncing all,

  By craving’s ceasing freed. Having known this all

  For myself, to whom should I point as teacher?

 

  I have no teacher, and one like me

  Exists nowhere in all the world

  With all its gods, because I have

  No person for my counterpart.

 

  I am the Accomplished One in the world,

  I am the Teacher Supreme.

  I alone am a Fully Enlightened One

  Whose fires are quenched and extinguished.

 

  I go now to the city of Kasi

  To set in motion the Wheel of Dhamma.

  In a world that has become blind

  I go to beat the drum of the Deathless.

 

  By your claims, friend, you ought to be the Universal Victor.

 

  The victors are those like me

  Who have won to destruction of taints.

  I have vanquished all evil states, 

  Therefore, Upaka, I am a victor.

 

行进途中,遇见一位外教青年,名为优波迦。他見釋安詳而請高,具有一股神聖的威嚴,異經常人,就問:『你跟誰出家?師父是誰?』釋尊答:『自己是一切勝者、一切知者,自悟而解脫者,所以,自己無師,自己為天上天下最尊最上者。』但是青年不以為意,祇是淡淡地說:『可能是這樣吧!』說過之後,並不向釋尊求教。據傳說,後來他也於佛教中出了家而成一聖者。(佛教的原點p.65,66.

[21] “He is the Wise One who has cast off delusion,

abandoned the heart’s wilderness, victor in battle;

He knows no anguish, is perfectly even-minded,

mature in virtue, of excellent wisdom;

Beyond all temptations, he is without stain:

The Blessed One is he, and I am his disciple.

 

Free from perplexity, he abides contented,

spurnig worldly gains, a vessel of gladness;

A human being who has done the recluse’s duty,

a man who bears his final body;

He is utterly peerless andutterly spotless:

The Blessed One is he, and I am his disciple.

 

He is free from doubt and skilful,

the discipliner and excellent leader.

None can surpass his resplendent qualities;

without hesitation, he is the illuminator;

Having severed conceit, he is the hero:

The Blessed One is he, and I am his disciple.

 

The leader of the herd, he cannot be measured,

his depths are unfathomed, he attained to the silence;

Provider of safety, possessor of knowledge,

he stands in the Dhamma, inwardly restrained;

Having overcome ll bondage, he is liberated:

The Blessed One is he, and I am his disciple.

 

The immaculate tusker, living in remoteness,

with fetters all shattered, fully freed;

Skilled in discussion, imbued with wisdom,

his banner lowered, he no longer lusts;

Having tamed himself, he no more proliferates:

The Blessed One is he, and I am his disciple.

 

The best of seers, with no deceptive schemes,

gained the triple knowledge, attained to holiness;

His heart cleansed, a master of discourse,

he lives ever tranquil, the finder of knowledge;

The first of all gives, he is ever capable:

The Blessed One is he, and I am his disciple.

 

He is the Nonle One, developed in mind,

who has gained the goal and expounds the truth;

Endowed with mindfulness and penetrative insight,

he leans neither forwards nor back;

Free from perturbation, attained to mastery:

The Blessed One is he, and I am his disciple.

 

He has fared rightly and abides in meditation,

inwardy undefiled, in purity perfect;

He is independent and altogether fearless,

living secluded, attained to the summit;

Having crossed over himself, he leads us across:

The Blessed One is he, and I am his disciple.

 

Of supreme serenity, with extensive wisdom,

a man of great wisdom, devoid of all greed;

He is the Tathagata, he is the Sublime One,

the person unrivalled, the one without equal;

He is intrepid, proficient in all:

The lessed One is he, and I am his disciple.

 

He has severed craving and become the Enlightened One,

cleared of all clouds, completely untainted;

Most worthy of gifts, most mighty of spirits,

most perfect of persons, beyond estimation;

The greatest in grandeur, attained the peak of glory:

The Blessed One is he, and I am his disciple.”