|
|
|
|
Dīghanikāye Dīgha-ṭīkā (DṬ.) 《長部疏》 by Dhammapālācariya(法護阿闍黎) from Chaṭṭha
Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場 2551 B.E. (2007A.D.) |
|
|
|
|
Dīgha-ṭīkā《長部疏》﹝目錄﹞
1-Sīlakkhandhavagga(DṬ.1~13) 2-Mahāvagga(DṬ.14~23) 3-Pāthikavagga(DṬ.24~34)
DṬ.5 DṬ.10 DṬ.15 DṬ.20 DṬ.25 Dṭ.30
Paṭhamamahāsaṅgītikathāvaṇṇanā
(DṬ.1.)
1. Brahmajālasuttavaṇṇanā
(DṬ.1.-1)Paribbājakakathāvaṇṇanā
(DṬ.1.-5)Pubbantakappikasassatavādavaṇṇanā
(DṬ.1.-7)Ekaccasassatavādavaṇṇanā
(DṬ.1.-9)Amarāvikkhepavādavaṇṇanā
(DṬ.1.-10)Adhiccasamuppannavādavaṇṇanā
(DṬ.1.-11)Aparantakappikavādavaṇṇanā
(DṬ.1.-13)Asaññī nevasaññīnāsaññīvādavaṇṇanā
(DṬ.1.-16)Diṭṭhadhammanibbānavādavaṇṇanā
(DṬ.1.-17)Paritassitavipphanditavāravaṇṇanā
(DṬ.1.-18)Phassapaccayavāravaṇṇanā
(DṬ.1.-19)Netaṁṭhānaṁvijjativāravaṇṇanā
(DṬ.1.-20)Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā
(DṬ.1.-21)Vivaṭṭakathādivaṇṇanā
(DṬ.1.-24)Pañcavidhanayavaṇṇanā
(DṬ.1.-24-2)Tipukkhalanayavaṇṇanā
(DṬ.1.-24-3)Sīhavikkīḷitanayavavaṇṇanā
(DṬ.1.-24-4)Disālocana-aṅkusanayadvayavaṇṇanā
(DṬ.1.-24-5)Sāsanapaṭṭhānavaṇṇanā
(DṬ.2.)
2. Sāmaññaphalasuttavaṇṇanā
(DṬ.2.-1)Rājāmaccakathāvaṇṇanā
(DṬ.2.-2)Komārabhaccajīvakakathāvaṇṇanā
(DṬ.2.-3)Sāmaññaphalapucchāvaṇṇanā
(DṬ.2.-4)Pūraṇakassapavādavaṇṇanā
(DṬ.2.-5)Makkhaligosālavādavaṇṇanā
(DṬ.2.-6)Ajitakesakambalavādavaṇṇanā
(DṬ.2.-7)Pakudhakaccāyanavādavaṇṇanā
(DṬ.2.-8)Nigaṇṭhanāṭaputtavādavaṇṇanā
(DṬ.2.-9)Sañcayabelaṭṭhaputtavādavaṇṇanā
(DṬ.2.-10)Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā
(DṬ.2.-11)Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā
(DṬ.2.-12)Paṇītatarasāmaññaphalavaṇṇanā
(DṬ.2.-13)Cūḷamajjhimamahāsīlavaṇṇanā
(DṬ.2.-16)Indriyasaṁvarakathāvaṇṇanā
(DṬ.2.-17)Satisampajaññakathāvaṇṇanā
(DṬ.2.-19)Nīvaraṇappahānakathāvaṇṇanā
(DṬ.2.-20)Paṭhamajjhānakathāvaṇṇanā
(DṬ.2.-21)Dutiyajjhānakathāvaṇṇanā
(DṬ.2.-22)Tatiyajjhānakathāvaṇṇanā
(DṬ.2.-23)Catutthajjhānakathāvaṇṇanā
(DṬ.2.-24)Vipassanāñāṇakathāvaṇṇanā
(DṬ.2.-25)Manomayiddhiñāṇakathāvaṇṇanā
(DṬ.2.-26)Iddhividhañāṇādikakathāvaṇṇanā
(DṬ.2.-31)Āsavakkhayañāṇakathāvaṇṇanā
(DṬ.2.-32)Ajātasattu-upāsakattapaṭivedanākathāvaṇṇanā
(DṬ.2.-33)Saraṇagamanakathāvaṇṇanā
(DṬ.3.)
3. Ambaṭṭhasuttavaṇṇanā
(DṬ.3.-1)Pokkharasātivatthuvaṇṇanā
(DṬ.3.-2)Ambaṭṭhamāṇavakathāvaṇṇanā
(DṬ.3.-4)Paṭhama-ibbhavādavaṇṇanā
(DṬ.3.-5)Dutiya-ibbhavādavaṇṇanā
(DṬ.3.-5)Tatiya-ibbhavādavaṇṇanā
(DṬ.3.-7)Ambaṭṭhavaṁsakathāvaṇṇanā
(DṬ.3.-8)Khattiyaseṭṭhabhāvavaṇṇanā
(DṬ.3.-9)Vijjācaraṇakathāvaṇṇanā
(DṬ.3.-10)Catu-apāyamukhakathāvaṇṇanā
(DṬ.3.-11)Pubbaka-isibhāvānuyogavaṇṇanā
(DṬ.3.-12)Dvelakkhaṇadassanavaṇṇanā
(DṬ.3.-13)Pokkharasātibuddhūpasaṅkamanavaṇṇanā
(D.3.-14)Pokkharasāti-upāsakattapaṭivedanākathāvaṇṇanā
(DṬ.4.)
4. Soṇadaṇḍasuttavaṇṇanā
(DṬ.4.-1)Soṇadaṇḍaguṇakathāvaṇṇanā
(DṬ.4.-3)Buddhaguṇakathāvaṇṇanā
(DṬ.4.-4)Soṇadaṇḍaparivitakkavaṇṇanā
(DṬ.4.-5)Brāhmaṇapaññattivaṇṇanā
(DṬ.4.-6)Sīlapaññākathāvaṇṇanā
(DṬ.4.-7)Soṇadaṇḍa-upāsakattapaṭivedanākathāvaṇṇanā
(DṬ.5.) 5. Kūṭadantasuttavaṇṇanā
(DṬ.5.-4)Mahāvijitarājayaññakathāvaṇṇanā
(DṬ.5.-5)Catuparikkhāravaṇṇanā
(DṬ.5.-6)Aṭṭhaparikkhāravaṇṇanā
(DṬ.5.-7)Catuparikkhārādivaṇṇanā
(DṬ.5.-11)Niccadāna-anukulayaññavaṇṇanā
(DṬ.5.-12)Kūṭadanta-upāsakattapaṭivedanākathāvaṇṇanā
(DṬ.6.-1)Brāhmaṇadūtavatthuvaṇṇanā
(DṬ.6.-2)Oṭṭhaddhalicchavīvatthuvaṇṇanā
(DṬ.6.-3)Ekaṁsabhāvitasamādhivaṇṇanā
(DṬ.6.-4)Catu-ariyaphalavaṇṇanā
(DṬ.6.-5)Ariya-aṭṭhaṅgikamaggavaṇṇanā
(DṬ.6.-6)Dvepabbajitavatthuvaṇṇanā
(DṬ.7.-1)Dvepabbajitavatthuvaṇṇanā
(DṬ.8.)
8. Mahāsīhanādasuttavaṇṇanā
(DṬ.8.-1)Acelakassapavatthuvaṇṇanā
(DṬ.8.-2)Samanuyuñjāpanakathāvaṇṇanā
(DṬ.8.-3)Ariya-aṭṭhaṅgikamaggavaṇṇanā
(DṬ.8.-4)Tapopakkamakathāvaṇṇanā
(DṬ.8.-5)Tapopakkamaniratthakathāvaṇṇanā
(DṬ.8.-6)Sīlasamādhipaññāsampadāvaṇṇanā
(DṬ.8.-8)Titthiyaparivāsakathāvaṇṇanā
(DṬ.9.)
9. Poṭṭhapādasuttavaṇṇanā
(DṬ.9.-1)Poṭṭhapādaparibbājakavatthuvaṇṇanā
(DṬ.9.-2)Abhisaññānirodhakathāvaṇṇanā
(DṬ.9.-3)Ahetukasaññuppādanirodhakathāvaṇṇanā
(DṬ.9.-4)Saññā-attakathāvaṇṇanā
(DṬ.9.-5)Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā
(DṬ.9.-6)Ekaṁsikadhammavaṇṇanā
(DṬ.9.-7)Tayo-attapaṭilābhavaṇṇanā
(DṬ.10.) 10. Subhasuttavaṇṇanā
(DṬ.10.-1)Subhamāṇavakavatthuvaṇṇanā
(DṬ.10.-3)Samādhikkhandhavaṇṇanā
(DṬ.11.)
11. Kevaṭṭasuttavaṇṇanā
(DṬ.11.-1)Kevaṭṭagahapatiputtavatthuvaṇṇanā
(DṬ.11.-2)Iddhipāṭihāriyavaṇṇanā
(DṬ.11.-3)Ādesanāpāṭihāriyavaṇṇanā
(DṬ.11.-4)Anusāsanīpāṭihāriyavaṇṇanā
(DṬ.11.-5)Bhūtanirodhesakavatthuvaṇṇanā
(DṬ.12.)
12. Lohiccasuttavaṇṇanā
(DṬ.12.-1)Lohiccabrāhmaṇavatthuvaṇṇanā
(DṬ.12.-2)Lohiccabrāhmaṇānuyogavaṇṇanā
(DṬ.12.-3)Tayocodanārahavaṇṇanā
(DṬ.12.-4)Nacodanārahasatthuvaṇṇanā
(DṬ.13.)
13. Tevijjasuttavaṇṇanā
(DṬ.13.-1)Maggāmaggakathāvaṇṇanā
(DṬ.13.-5)Aciravatīnadī-upamākathāvaṇṇanā
(DṬ.13.-6)Saṁsandanakathāvaṇṇanā
(DṬ.13.-7)Brahmalokamaggadesanāvaṇṇanā
(DṬ.14.)
1. Mahāpadānasuttavaṇṇanā
(DṬ.14.-1)Pubbenivāsapaṭisaṁyuttakathāvaṇṇanā
(DṬ.14.-2)Bodhisattadhammatāvaṇṇanā
(DṬ.14.-3)Dvattiṁsamahāpurisalakkhaṇavaṇṇanā
(DṬ.14.-4)Vipassīsamaññāvaṇṇanā
(DṬ.14.-7)Kālakatapurisavaṇṇanā
(DṬ.14.-9)Bodhisattapabbajjāvaṇṇanā
(DṬ.14.-10)Mahājanakāya-anupabbajjāvaṇṇanā
(DṬ.14.-11)Bodhisatta-abhinivesavaṇṇanā
(DṬ.14.-12)Brahmayācanakathāvaṇṇanā
(DṬ.14.-13)Aggasāvakayugavaṇṇanā
(DṬ.14.-14)Mahājanakāyapabbajjāvaṇṇanā
(DṬ.14.-16)Cārikā-anujānanavaṇṇanā
(DṬ.14.-17)Devatārocanavaṇṇanā
(DṬ.15.) 2. Mahānidānasuttavaṇṇanā
(DṬ.15.-0-3)Pubbūpanissayasampattikathāvaṇṇanā
(DṬ.15.-0-4)Titthavāsādivaṇṇanā
(DṬ.15.-0-5)Paṭiccasamuppādagambhīratāvaṇṇanā
(DṬ.15.-1)Paṭiccasamuppādavaṇṇanā
(DṬ.15.-3)Na-attapaññattivaṇṇanā
(DṬ.15.-4)Attasamanupassanāvaṇṇanā
(DṬ.15.-5)Sattaviññāṇaṭṭhitivaṇṇanā
(DṬ.15.-6)Aṭṭhavimokkhavaṇṇanā
(DṬ.16.)
3. Mahāparinibbānasuttavaṇṇanā
(DṬ.16.-2)Rāja-aparihāniyadhammavaṇṇanā
(DṬ.16.-3)Bhikkhu-aparihāniyadhammavaṇṇanā
(DṬ.16.-4)Sāriputtasīhanādavaṇṇanā
(DṬ.16.-5)Dussīla-ādīnavavaṇṇanā
(DṬ.16.-6)Sīlavanta-ānisaṁsavaṇṇanā
(DṬ.16.-7)Pāṭaliputtanagaramāpanavaṇṇanā
(DṬ.16.-8)Ariyasaccakathāvaṇṇanā
(DṬ.16.-9)Anāvattidhammasambodhiparāyaṇavaṇṇanā
(DṬ.16.-10)Dhammādāsadhammapariyāyavaṇṇanā
(DṬ.16.-11)Ambapālīgaṇikāvatthuvaṇṇanā
(DṬ.16.-12)Veḷuvagāmavassūpagamanavaṇṇanā
(DṬ.16.-13)Nimittobhāsakathāvaṇṇanā
(DṬ.16.-14)Mārayācanakathāvaṇṇanā
(DṬ.16.-15)Āyusaṅkhāra-ossajjanavaṇṇanā
(DṬ.16.-16)Mahābhūmicālavaṇṇanā
(DṬ.16.-18)Aṭṭha-abhibhāyatanavaṇṇanā
(DṬ.16.-19)Aṭṭhavimokkhavaṇṇanā
(DṬ.16.-20)Ānandayācanakathāvaṇṇanā
(DṬ.16.-21)Nāgāpalokitavaṇṇanā
(DṬ.16.-22)Catumahāpadesavaṇṇanā
(DṬ.16.-23)Kammāraputtacundavatthuvaṇṇanā
(DṬ.16.-24)Pānīyāharaṇavaṇṇanā
(DṬ.16.-25)Pukkusamallaputtavatthuvaṇṇanā
(DṬ.16.-27)Upavāṇattheravaṇṇanā
(DṬ.16.-28)Catusaṁvejanīyaṭṭhānavaṇṇanā
(DṬ.16.-29)Ānandapucchākathāvaṇṇanā
(DṬ.16.-31)Ānanda-acchariyadhammavaṇṇanā
(DṬ.16.-32)Mahāsudassanasuttadesanāvaṇṇanā
(DṬ.16.-33)Mallānaṁ vandanāvaṇṇanā
(DṬ.16.-34)Subhaddaparibbājakavatthuvaṇṇanā
(DṬ.16.-35)Tathāgatapacchimavācāvaṇṇanā
(D.16.-36)Parinibbutakathāvaṇṇanā
(DṬ.16.-37)Buddhasarīrapūjāvaṇṇanā
(DṬ.16.-38)Mahākassapattheravatthuvaṇṇanā
(DṬ.16.-39)Sarīradhātuvibhajanavaṇṇanā
(D.16.-40)Dhātuthūpapūjāvaṇṇanā
(DṬ.17.)
4. Mahāsudassanasuttavaṇṇanā
(DṬ.17.-1)Kusāvatīrājadhānīvaṇṇanā
(DṬ.17.-7)Gahapatiratanavaṇṇanā
(DṬ.17.-8)Pariṇāyakaratanavaṇṇanā
(DṬ.17.-9)Catu-iddhisamannāgatavaṇṇanā
(DṬ.17.-10)Dhammapāsādapokkharaṇivaṇṇanā
(DṬ.17.-11)Jhānasampattivaṇṇanā
(DṬ.17.-12)Caturāsītinagarasahassādivaṇṇanā
(DṬ.17.-13)Subhaddādevi-upasaṅkamanavaṇṇanā
(DṬ.17.-14)Brahmalokūpagamanavaṇṇanā
(DṬ.18.)
5. Janavasabhasuttavaṇṇanā
(DṬ.18.-1)Nātikiyādibyākaraṇavaṇṇanā
(D.18.-2)Ānandaparikathāvaṇṇanā
(DṬ.18.-3)Janavasabhayakkhavaṇṇanā
(DṬ.18.-5)Sanaṅkumārakathāvaṇṇanā
(DṬ.18.-6)Bhāvita-iddhipādavaṇṇanā
(DṬ.18.-7)Tividha-okāsādhigamavaṇṇanā
(D.18.-8)Catusatipaṭṭhānavaṇṇanā
(DṬ.18.-9)Sattasamādhiparikkhāravaṇṇanā
(DṬ.19.)
6. Mahāgovindasuttavaṇṇanā
(DṬ.19.-2)Aṭṭhayathābhuccavaṇṇanā
(DṬ.19.-3)Sanaṅkumārakathāvaṇṇanā
(DṬ.19.-5)Govindabrāhmaṇavatthuvaṇṇanā
(DṬ.19.-7)Rajjasaṁvibhajanavaṇṇanā
(DṬ.19.-8)Kittisadda-abbhuggamanavaṇṇanā
(DṬ.19.-9)Brahmunāsākacchāvaṇṇanā
(DṬ.19.-10)Reṇurāja-āmantanāvaṇṇanā
(DṬ.19.-11)Chakhattiya-āmantanāvaṇṇanā
(DṬ.19.-12)Brāhmaṇamahāsālādīnaṁ āmantanāvaṇṇanā
(DṬ.19.-14)Mahāgovindapabbajjāvaṇṇanā
(DṬ.20.) 7. Mahāsamayasuttavaṇṇanā
(DṬ.20.-1)Devatāsannipātavaṇṇanā
(DṬ.21.)
8. Sakkapañhasuttavaṇṇanā
(DṬ.21.-1)Pañcasikhagītagāthāvaṇṇanā
(DṬ.21.-2)Sakkūpasaṅkamanavaṇṇanā
(DṬ.21.-4)Vedanākammaṭṭhānavaṇṇanā
(DṬ.21.-4-1)Mahāsivattheravatthuvaṇṇanā
(DṬ.21.-5)Pātimokkhasaṁvaravaṇṇanā
(DṬ.21.-6)Indriyasaṁvaravaṇṇanā
(DṬ.21.-7)Somanassapaṭilābhakathāvaṇṇanā
(DṬ.22.)
9. Mahāsatipaṭṭhānasuttavaṇṇanā
(DṬ.22.-1)Uddesavārakathāvaṇṇanā
(DṬ.22.-2)Kāyānupassanā Ānāpānapabbavaṇṇanā
(DṬ.22.-3)Iriyāpathapabbavaṇṇanā
(DṬ.22.-4)Catusampajaññapabbavaṇṇanā
(DṬ.22.-5)Paṭikkūlamanasikārapabbavaṇṇanā
(DṬ.22.-6)Dhātumanasikārapabbavaṇṇanā
(DṬ.22.-7)Navasivathikapabbavaṇṇanā
(DṬ.22.-8)Vedanānupassanāvaṇṇanā
(DṬ.22.-9)Cittānupassanāvaṇṇanā
(DṬ.22.-10)Dhammānupassanā Nīvaraṇapabbavaṇṇanā
(DṬ.22.-11)Khandhapabbavaṇṇanā
(DṬ.22.-12)Āyatanapabbavaṇṇanā
(DṬ.22.-13)Bojjhaṅgapabbavaṇṇanā
(DṬ.22.-14)Catusaccapabbavaṇṇanā
(DṬ.22.-15)Dukkhasaccaniddesavaṇṇanā
(DṬ.22.-16)Samudayasaccaniddesavaṇṇanā
(DṬ.22.-17)Nirodhasaccaniddesavaṇṇanā
(DṬ.22.-18)Maggasaccaniddesavaṇṇanā
(DṬ.23.)
10. Pāyāsirājaññasuttavaṇṇanā
(DṬ.23.-1)Pāyāsirājaññavatthuvaṇṇanā
(DṬ.23.-3)Candimasūriya-upamāvaṇṇanā
(DṬ.23.-5)Gūthakūpapurisa-upamāvaṇṇanā
(DṬ.23.-8)Gabbhinī-upamāvaṇṇanā
(DṬ.23.-9)Supinaka-upamāvaṇṇanā
(DṬ.23.-10)Santatta-ayoguḷa-upamāvaṇṇanā
(DṬ.23.-11)Saṅkhadhama-upamāvaṇṇanā
(DṬ.23.-12)Aggikajaṭila-upamāvaṇṇanā
(DṬ.23.-14)Dvesatthavāha-upamāvaṇṇanā
(DṬ.23.-15)Akkhadhuttaka-upamāvaṇṇanā
(DṬ.23.-16)Sāṇabhārika-upamāvaṇṇanā
(DṬ.23.-17)Saraṇagamanavaṇṇanā
(DṬ.23.-19)Uttaramāṇavavatthuvaṇṇanā
(DṬ.23.-20)Pāyāsidevaputtavaṇṇanā
(DṬ.24.)
1. Pāthikasuttavaṇṇanā
(DṬ.24.-1)Sunakkhattavatthuvaṇṇanā
(DṬ.24.-2)Korakhattiyavatthuvaṇṇanā
(DṬ.24.-3)Acelakaḷāramaṭṭakavatthuvaṇṇanā
(DṬ.24.-4)Acelapāthikaputtavatthuvaṇṇanā
(DṬ.24.-5)Iddhipāṭihāriyakathāvaṇṇanā
(DṬ.24.-6)Aggaññapaññattikathāvaṇṇanā
(DṬ.25.) (3-2)
Udumbarikasuttavaṇṇanā
(DṬ.25.-1)Nigrodhaparibbājakavatthuvaṇṇanā
(DṬ.25.-2)Tapojigucchāvādavaṇṇanā
(DṬ.25.-4)Parisuddhapapaṭikappattakathāvaṇṇanā
(DṬ.25.-5)Parisuddhatacappattādikathāvaṇṇanā
(DṬ.25.-8)Nigrodhassapajjhāyanavaṇṇanā
(DṬ.25.-9)Brahmacariyapariyosānādivaṇṇanā
(DṬ.26.)
(3-3) Cakkavattisuttavaṇṇanā
(DṬ.26.-1)Attadīpasaraṇatāvaṇṇanā
(DṬ.26.-2)Daḷhanemicakkavattirājakathāvaṇṇanā
(DṬ.26.-3)Cakkavatti-ariyavattavaṇṇanā
(DṬ.26.-4)Cakkaratanapātubhāvavaṇṇanā
(DṬ.26.-5)Dutiyādicakkavattikathāvaṇṇanā
(DṬ.26.-6)Āyuvaṇṇādiparihānikathāvaṇṇanā
(DṬ.26.-7)Dasavassāyukasamayavaṇṇanā
(DṬ.26.-8)Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
(DṬ.26.-9)Saṅkharāja-uppattivaṇṇanā
(DṬ.26.-10)Metteyyabuddhuppādavaṇṇanā
(DṬ.26.-11)Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
(DṬ.27.)
(3-4) Aggaññasuttavaṇṇanā
(DṬ.27.-1)Vāseṭṭhabhāradvājavaṇṇanā
(DṬ.27.-2)Catuvaṇṇasuddhivaṇṇanā
(DṬ.27.-3)Rasapathavipātubhāvavaṇṇanā
(DṬ.27.-4)Candimasūriyādipātubhāvavaṇṇanā
(DṬ.27.-5)Bhūmipappaṭakapātubhāvādivaṇṇanā
(DṬ.27.-8)Itthipurisaliṅgādipātubhāvavaṇṇanā
(DṬ.27.-9)Methunadhammasamācāravaṇṇanā
(DṬ.27.-11)Mahāsammatarājavaṇṇanā
(DṬ.27.-12)Brāhmaṇamaṇḍalādivaṇṇanā
(DṬ.27.-15)Duccaritādikathāvaṇṇanā
(DṬ.27.-16)Bodhipakkhiyabhāvanāvaṇṇanā
(DṬ.28.)
5. Sampasādanīyasuttavaṇṇanā
(DṬ.28.-1)Sāriputtasīhanādavaṇṇanā
(DṬ.28.-2)Kusaladhammadesanāvaṇṇanā
(DṬ.28.-3)Āyatanapaṇṇattidesanāvaṇṇanā
(DṬ.28.-4)Gabbhāvakkantidesanāvaṇṇanā
(DṬ.28.-5)Ādesanavidhādesanāvaṇṇanā
(DṬ.28.-6)Dassanasamāpattidesanāvaṇṇanā
(DṬ.28.-7)Puggalapaṇṇattidesanāvaṇṇanā
(DṬ.28.-8)Padhānadesanāvaṇṇanā
(DṬ.28.-9)Paṭipadādesanāvaṇṇanā
(DṬ.28.-10)Bhassasamācārādidesanāvaṇṇanā
(DṬ.28.-11)Anusāsanavidhādesanādivaṇṇanā
(DṬ.28.-17)Aññathāsatthuguṇadassanādivaṇṇanā
(DṬ.28.-18)Anuyogadānappakāravaṇṇanā
(DṬ.28.-19)Acchariya-abbhutavaṇṇanā
(DṬ.29.)
6. Pāsādikasuttavaṇṇanā
(DṬ.29.-1)Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā
(DṬ.29.-2)Asammāsambuddhappaveditadhammavinayavaṇṇanā
(DṬ.29.-3)Sammāsambuddhappaveditadhammavinayādivaṇṇanā
(DṬ.29.-4)Sukhallikānuyogādivaṇṇanā
(DṬ.29.-12)Pañhabyākaraṇavaṇṇanā
(DṬ.29.-13)Abyākataṭṭhānādivaṇṇanā
(DṬ.29.-15)Pubbantasahagatadiṭṭhinissayavaṇṇanā
(DṬ.30.) 7. Lakkhaṇasuttavaṇṇanā
(DṬ.30.-0)Dvattiṁsamahāpurisalakkhaṇavaṇṇanā
(DṬ.30.-1)Suppatiṭṭhitapādatālakkhaṇavaṇṇanā
(DṬ.30.-2)Pādatalacakkalakkhaṇavaṇṇanā
(DṬ.30.-3~5)Āyatapaṇhitāditilakkhaṇavaṇṇanā
(DṬ.30.-6)Sattussadatālakkhaṇavaṇṇanā
(DṬ.30.-7~8)Karacaraṇādilakkhaṇavaṇṇanā
(DṬ.30.-9~10)Ussaṅkhapādādilakkhaṇavaṇṇanā
(DṬ.30.-11)Eṇijaṅghalakkhaṇavaṇṇanā
(DṬ.30.-12)Sukhumacchavilakkhaṇavaṇṇanā
(DṬ.30.-13)Suvaṇṇavaṇṇalakkhaṇavaṇṇanā
(DṬ.30.-14)Kosohitavatthaguyhalakkhaṇavaṇṇanā
(DṬ.30.-15~16)Parimaṇḍalādilakkhaṇavaṇṇanā
(DṬ.30.-17~19)Sīhapubbaddhakāyādilakkhaṇavaṇṇanā
(DṬ.30.-20)Rasaggasaggitālakkhaṇavaṇṇanā
(DṬ.30.-21~22)Abhinīlanettādilakkhaṇavaṇṇanā
(DṬ.30.-23)Uṇhīsasīsalakkhaṇavaṇṇanā
(DṬ.30.-24~25)Ekekalomatādilakkhaṇavaṇṇanā
(DṬ.30.-26~27)Cattālīsādilakkhaṇavaṇṇanā
(DṬ.30.-28~29)Pahūtajivhādilakkhaṇavaṇṇanā
(DṬ.30.-30)Sīhahanulakkhaṇavaṇṇanā
(DṬ.30.-31~32)Samadantādilakkhaṇavaṇṇanā
(DṬ.31.)
8. Siṅgālasuttavaṇṇanā
(DṬ.31.-4)Cha-apāyamukhādivaṇṇanā
(DṬ.31.-5)Surāmerayassa cha-ādīnavādivaṇṇanā
(DṬ.31.-9)Pāpamittatāya cha-ādīnavādivaṇṇanā
(DṬ.31.-11)Mittapatirūpakavaṇṇanā
(DṬ.31.-13)Chaddisāpaṭicchādanakaṇḍavaṇṇanā
(DṬ.32.)
9. Āṭānāṭiyasuttavaṇṇanā
(DṬ.32.-1)Paṭhamabhāṇavāravaṇṇanā
(DṬ.33.)
10. Saṅgītisuttavaṇṇanā
(DṬ.33.-1)Ubbhatakanavasandhāgāravaṇṇanā
(DṬ.33.-2)Bhinnanigaṇṭhavatthuvaṇṇanā
(DṬ.33.-13)Pañhasamodhānavaṇṇanā
(DṬ.34.)
11. Dasuttarasuttavaṇṇanā
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Dīghanikāye
《長部》戒蘊品疏
Saṁvaṇṇanārambhe (DṬ.0./CS:pg.1.1) ratanattayavandanā saṁvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṁ, taṁ pana dhammasaṁvaṇṇanāsu viññūnaṁ bahumānuppādanatthaṁ, taṁ sammadeva tesaṁ uggahadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṁ. Atha vā maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṁ paresaṁ diṭṭhānugati-āpajjanato ca saṁvaṇṇanāyaṁ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṁ pūjanīyapūjāpuññavisesanibbattanatthaṁ, taṁ attano yathāladdhasampattinimittakassa kammassa balānuppādanatthaṁ, antarā ca tassa asaṅkocanatthaṁ, tadubhayaṁ anantarāyena Aṭṭhakathāya parisamāpanatthaṁ. Idameva ca payojanaṁ ācariyena idhādhippetaṁ. Tathā hi vakkhati -- “iti me pasannamatino …pe… tassānubhāvenā”ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṁkilesaviddhaṁsanāya pahoti, bhayādi-upaddavañca nivāreti. Yathāha--
“Pūjārahe pūjayato, Buddhe yadi va sāvake”ti-ādi
(dha.pa.1.195 apa.1.10.1), tathā--
“Ye bhikkhave Buddhe pasannā, agge te pasannā. Agge kho pana pasannānaṁ
aggo vipāko hotī”ti-ādi
(a.ni.4.34 itivu.90).
“Buddhoti (DṬ.D.0./CS:pg.1.2) kittayantassa, kāye bhavati yā pīti;
Varameva hi sā pīti, kasiṇenapi Jambudīpassa.
Dhammoti …pe… saṅghoti
…pe… dīpassā”ti. (dī.ni.aṭṭha.1.6).
Tathā--
“Yasmiṁ, mahānāma, samaye ariyasāvako tathāgataṁ
anussarati, nevassa tasmiṁ
samaye rāgapariyuṭṭhitaṁ
cittaṁ hoti, na dosa …pe…
na mohapariyuṭṭhitaṁ cittaṁ
hotī”ti-ādi (a.ni.6.10 11.11),
“Araññe rukkhamūle vā
…pe…
Bhayaṁ vā chambhitattaṁ vā,
Lomahaṁso na hessatī”ti. (saṁ.ni.1.249) ca
Tattha yassa vatthuttayassa vandanaṁ kattukāmo, tassa guṇātisayayogasandassanatthaṁ “karuṇāsītalahadayan”ti-ādinā gāthattayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca katā vandanā yathādhippetappayojanaṁ sādhetīti. Tattha yassā desanāya saṁvaṇṇanaṁ kattukāmo, sā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānameva tāva sammāsambuddhassa thomanaṁ kātuṁ taṁmūlakattā sesaratanānaṁ “karuṇāsītalahadayan”ti-ādi vuttaṁ.
Tattha kiratīti karuṇā, paradukkha