|
|
|
|
|
|
Suttapiṭake Dīghanikāyo《長部》 from
Chaṭṭha Saṅgāyana
(CS) Released by Dhammavassārāma 法雨道場 2552 B.E. (2008A.D.) ( with CS & PTS pg. number) |
|
|
|
|
|
Dīghanikāyo 《長部》﹝簡明目錄﹞
1-Sīlakkhandhavagga(D.1~13) (CS:pg.1.1~236;PTS:I,1~253)
2-Mahāvagga(D.14~23) (CS:pg.2.1~283;PTS:II,1~352)
3-Pāthikavagga(D.24~34) (CS:pg.2.1~260;PTS:III,1~293)
【concise content】
|
一、Sīlakkhandhavaggapāḷi 戒蘊品 1.(1) Brahmajālasuttaṁ 梵網經 2.(2) Sāmaññaphalasuttaṁ 沙門果經 3.(3) Ambaṭṭhasuttaṁ 阿摩晝經 4.(4) Soṇadaṇḍasuttaṁ 種德經 5.(5) Kūṭadantasuttaṁ 究羅檀頭經 6.(6) Mahālisuttaṁ 摩訶梨經 7.(7) Jāliyasuttaṁ 闍利經 8.(8) Mahāsīhanādasuttaṁ 迦葉師子吼經 9.(9) Poṭṭhapādasuttaṁ 布吒婆樓經 10.(10) Subhasuttaṁ 須婆經 11.(11) Kevaṭṭasuttaṁ 堅固經 12.(12) Lohiccasuttaṁ 露遮經 13.(13) Tevijjasuttaṁ 三明經 二、Mahāvaggapāḷi 大品 14.(1) Mahāpadānasuttaṁ 大本經 15.(2) Mahānidānasuttaṁ 大緣經 16.(3) Mahāparinibbānasuttaṁ 大般涅槃經 17.(4) Mahāsudassanasuttaṁ 大善見王經 |
18.(5) Janavasabhasuttaṁ 闍尼沙經 19.(6) Mahāgovindasuttaṁ 大典尊經 20.(7) Mahāsamayasuttaṁ 大會經 21.(8) Sakkapañhasuttaṁ 帝釋所問經 22.(9) Mahāsatipaṭṭhānasuttaṁ 大念處經 23.(10) Pāyāsisuttaṁ 弊宿經 三、Pāthikavaggapāḷi 波梨品 24.(1) Pāthikasuttaṁ 波梨經 25.(2) Udumbarikasuttaṁ優曇婆邏師子吼經 26.(3) Cakkavattisuttaṁ 轉輪聖王師子吼經 27.(4) Aggaññasuttaṁ 起世因本經 28.(5) Sampasādanīyasuttaṁ 自歡喜經 29.(6) Pāsādikasuttaṁ 清淨經 30.(7) Lakkhaṇasuttaṁ 三十二相經 31.(8) Siṅgālasuttaṁ 教授尸迦羅越經 32.(9) Āṭānāṭiyasuttaṁ 阿吒曩胝經 33.(10) Saṅgītisuttaṁ 等誦經 34.(11) Dasuttarasuttaṁ 十上經 |
Dīghanikāyo 《長部》﹝目錄﹞
(D.1-10.)Adhiccasamuppannavādo
(D.1-16.)Diṭṭhadhammanibbānavādo
(D.1-17.)Paritassitavipphanditavāro
(D.1-19.)Netaṁ ṭhānaṁ vijjativāro
(D.1-20.)Diṭṭhigatikādhiṭṭhānavaṭṭakathā
(D.2.)2.
Sāmaññaphalasuttaṁ沙門果經
(D.2-2.)Komārabhaccajīvakakathā
(D.2-9.)Sañcayabelaṭṭhaputtavādo
(D.2-10.)Paṭhamasandiṭṭhikasāmaññaphalaṁ
(D.2-11.)Dutiyasandiṭṭhikasāmaññaphalaṁ
(D.2-12.)Paṇītatarasāmaññaphalaṁ
(D.2-29.)Pubbenivāsānussatiñāṇaṁ
(D.2-32.)Ajātasattu-upāsakattapaṭivedanā
(D.3.)
(1-3) Ambaṭṭhasuttaṁ阿摩晝經
(D.3-11.)Pubbaka-isibhāvānuyogo
(D.3-13.)Pokkharasātibuddhupasaṅkamanaṁ
(D.3-14.)Pokkharasāti-upāsakattapaṭivedanā
(D.4-1.)Campeyyakabrāhmaṇagahapatikā
(D.4-7.)Soṇadaṇḍa-upāsakattapaṭivedanā
(D.5.)
5. Kūṭadantasuttaṁ究羅檀頭經
(D.5-1.)Khāṇumatakabrāhmaṇagahapatikā
(D.5-4.)Mahāvijitarājayaññakathā
(D.5-11.)Niccadāna-anukulayaññaṁ
(D.5-12.)Kūṭadanta-upāsakattapaṭivedanā
(D.5-13.)Sotāpattiphalasacchikiriyā
(D.6-2.)Oṭṭhaddhalicchavīvatthu
(D.8.)
8. Mahāsīhanādasuttaṁ (Kassapa Sīhanāda Sutta)迦葉師子吼經
(D.8-3.)Ariyo aṭṭhaṅgiko maggo
(D.8-5.)Tapopakkamaniratthakathā
(D.8-6.)Sīlasamādhipaññāsampadā
(D.9.)
9. Poṭṭhapādasuttaṁ布吒婆樓經
(D.9-1.)Poṭṭhapādaparibbājakavatthu
(D.9-3.)Sahetukasaññuppādanirodhakathā
(D.9-5.)Cittahatthisāriputtapoṭṭhapādavatthu
(D.9-8.)Cittahatthisāriputta-upasampadā
(D.11.)
(1-11) Kevaṭṭasuttaṁ堅固經
(D.11-1)Kevaṭṭagahapatiputtavatthu
(D.11-5)Bhūtanirodhesakabhikkhuvatthu
(D.12.)
(1-12) Lohiccasuttaṁ露遮經
(D.12.-2)Lohiccabrāhmaṇānuyogo
(D.13.)(1-13)
Tevijjasuttaṁ三明經
(D.13.-3)Janapadakalyāṇī-upamā
(D.13.-7)Brahmalokamaggadesanā
(D.14.)(2-1)
Mahāpadānasuttaṁ大本經
(D.14.-1)Pubbenivāsapaṭisaṁyuttakathā
(D.14.-3)Dvattiṁsamahāpurisalakkhaṇā
(D.14.-10)Mahājanakāya-anupabbajjā
(D.14.-11)Bodhisatta-abhiniveso
(D.14.-14)Mahājanakāyapabbajjā
(D.14.-15)Purimapabbajitānaṁ dhammābhisamayo
(D.15.)
(2-2) Mahānidānasuttaṁ大緣經
(D.16.)(2-3)
Mahāparinibbānasuttaṁ大般涅槃經
(D.16.-2)Rāja-aparihāniyadhammā
(D.16.-3)Bhikkhu-aparihāniyadhammā
(D.16.-7)Pāṭaliputtanagaramāpanaṁ
(D.16.-9)Anāvattidhammasambodhiparāyaṇā
(D.16.-10)Dhammādāsadhammapariyāyā
(D.16.-12)Veḷuvagāmavassūpagamanaṁ
(D.16.-15)Āyusaṅkhāra-ossajjanaṁ
(D.16.-18)Aṭṭha abhibhāyatanāni
(D.16.-23)Kammāraputtacundavatthu
(D.16.-25)Pukkusamallaputtavatthu
(D.16.-28)Catusaṁvejanīyaṭṭhānāni
(D.16.-31)Ānanda-acchariyadhammo
(D.16.-32)Mahāsudassanasuttadesanā
(D.16.-34)Subhaddaparibbājakavatthu
(D.16.-35)Tathāgatapacchimavācā
(D.16.-38)Mahākassapattheravatthu
(D.16.-39)Sarīradhātuvibhājanaṁ
(D.17.)(2-4)
Mahāsudassanasuttaṁ大善見王經
(D.17.-9)Catu-iddhisamannāgato
(D.17.-10)Dhammapāsādapokkharaṇī
(D.17.-12)Caturāsīti nagarasahassādi
(D.17.-13)Subhaddādevi-upasaṅkamanaṁ
(D.18.)
5. Janavasabhasuttaṁ闍尼沙經
(D.18.-9)Satta
samādhiparikkhārā
(D.19.)
6. Mahāgovindasuttaṁ大典尊經
(D.19.-2)Aṭṭha yathābhuccavaṇṇā
(D.19.-4)Aṭṭha yathābhuccavaṇṇā
(D.19.-5)Govindabrāhmaṇavatthu
(D.19.-8)Kittisadda-abbhuggamanaṁ
(D.19.-11)Cha
khattiya-āmantanā
(D.19.-12)Brāhmaṇamahāsālādīnaṁ āmantanā
(D.21.)8.
Sakkapañhasuttam帝釋所問經
(D.21.-7)Somanassapaṭilābhakathā
(D.22.)(2-9)
Mahāsatipaṭṭhānasuttaṁ大念處經
(D.22.-2)Kāyānupassanā ānāpānapabbaṁ
(D.22.-3)Kāyānupassanā iriyāpathapabbaṁ
(D.22.-4)Kāyānupassanā sampajānapabbaṁ
(D.22.-5)Kāyānupassanā paṭikūlamanasikārapabbaṁ
(D.22.-6)Kāyānupassanā dhātumanasikārapabbaṁ
(D.22.-7)Kāyānupassanā
navasivathikapabbaṁ
(D.22.-10)Dhammānupassanā nīvaraṇapabbaṁ
(D.22.-11)Dhammānupassanā khandhapabbaṁ
(D.22.-12)Dhammānupassanā āyatanapabbaṁ
(D.22.-13)Dhammānupassanā bojjhaṅgapabbaṁ
(D.22.-14)Dhammānupassanā saccapabbaṁ
(D.22.-16)Samudayasaccaniddeso
(D.23.)
(2-10) Pāyāsisuttaṁ弊宿經
(D.23.-5)Gūthakūpapurisa-upamā
(D.23.-10)Santatta-ayoguḷa-upamā
(D.23.-13)Dve
satthavāha-upamā
(D.24.-3)Acelakaḷāramaṭṭakavatthu
(D.24.-4)Acelapāthikaputtavatthu
(D.25.)
(3-2) Udumbarikasuttaṁ優曇婆邏師子吼經
(D.25.-1)Nigrodhaparibbājakavatthu
(D.25.-4)Parisuddhapapaṭikappattakathā
(D.25.-5)Parisuddhatacappattakathā
(D.25.-6)Parisuddhaphegguppattakathā
(D.25.-7)Parisuddha-aggappattasārappattakathā
(D.25.-8)Nigrodhassa
pajjhāyanaṁ
(D.25.-9)Brahmacariyapariyosānasacchikiriyā
(D.25.-10)Paribbājakānaṁ pajjhāyanaṁ
(D.26.)(3-3)
Cakkavattisuttaṁ轉輪聖王師子吼經
(D.26.-2)Daḷhanemicakkavattirājā
(D.26.-3)Cakkavatti-ariyavattaṁ
(D.26.-5)Dutiyādicakkavattikathā
(D.26.-6)Āyuvaṇṇādipariyānikathā
(D.26.-8)Āyuvaṇṇādivaḍḍhanakathā
(D.26.-1Bhikkhuno-āyuvaṇṇādivaḍḍhanakathā
(D.27.-4)Candimasūriyādipātubhāvo
(D.27.-5)Bhūmipappaṭakapātubhāvo
(D.27.-7)Akaṭṭhapākasālipātubhāvo
(D.27.-8)Itthipurisaliṅgapātubhāvo
(D.27.-9)Methunadhammasamācāro
(D.27.-16)Bodhipakkhiyabhāvanā
(D.28.)
(3-5) Sampasādanīyasuttaṁ自歡喜經
(D.28.-3)Āyatanapaṇṇattidesanā
(D.28.-6)Dassanasamāpattidesanā
(D.28.-7)Puggalapaṇṇattidesanā
(D.28.-10)Bhassasamācārādidesanā
(D.28.-11)Anusāsanavidhādesanā
(D.28.-12)Parapuggalavimuttiñāṇadesanā
(D.28.-14)Pubbenivāsānussatiñāṇadesanā
(D.28.-15)Cutūpapātañāṇadesanā
(D.28.-17)Aññathāsatthuguṇadassanaṁ
(D.29.)(3-6)
Pāsādikasuttaṁ清淨經
(D.29.-1)Nigaṇṭhanāṭaputtakālaṅkiriyā
(D.29.-2)AsammāsambuddhappaveditaDhammavinayo
(D.29.-3)SammāsambuddhappaveditaDhammavinayo
(D.29.-5)Sāvakānanutappasatthu
(D.29.-6)Brahmacariya-aparipūrādikathā
(D.29.-10)Sukhallikānuyogānisaṁso
(D.29.-11)Khīṇāsava-abhabbaṭhānaṁ
(D.29.-15)Pubbantasahagatadiṭṭhinissayā
(D.29.-16)Aparantasahagatadiṭṭhinissayā
(D.30.)
(3-7) Lakkhaṇasuttaṁ三十二相經
(D.30.)Dvattiṁsamahāpurisalakkhaṇāni
(D.30.) (1)
Suppatiṭṭhitapādatālakkhaṇaṁ
(D.30.) (2) Pādatalacakkalakkhaṇaṁ
(D.30.) (3- 5) Āyatapaṇhitāditilakkhaṇaṁ
(D.30.) (6)
Sattussadatālakkhaṇaṁ
(D.30.) (7- 8)
Karacaraṇamudujālatālakkhaṇāni
(D.30.) (9- 10)
Ussaṅkhapāda-uddhaggalomatālakkhaṇāni
(D.30.) (11) Eṇijaṅghalakkhaṇaṁ
(D.30.) (12)
Sukhumacchavilakkhaṇaṁ
(D.30.) (13) Suvaṇṇavaṇṇalakkhaṇaṁ
(D.30.) (14)
Kosohitavatthaguyhalakkhaṇaṁ
(D.30.) (15- 16)
Parimaṇḍala-anonamajaṇṇuparimasanalakkhaṇāni
(D.30.) (17- 19)
Sīhapubbaddhakāyāditilakkhaṇaṁ
(D.30.) (20)
Rasaggasaggitālakkhaṇaṁ
(D.30.) (21- 22)
Abhinīlanettagopakhumalakkhaṇāni
(D.30.) (23) Uṇhīsasīsalakkhaṇaṁ
(D.30.) (24- 25)
Ekekalomatā-uṇṇālakkhaṇāni
(D.30.) (26- 27)
Cattālīsa-aviraḷadantalakkhaṇāni
(D.30.) (28- 29)
Pahūtajivhābrahmassaralakkhaṇāni
(D.30.) (30) Sīhahanulakkhaṇaṁ
(D.30.) (31- 32)
Samadantasusukkadāṭhālakkhaṇāni
(D.31.)
(3-8) Siṅgālasuttaṁ(Siṅgālovada Suttanta)教授尸迦羅越經
(D.31.-5) Surāmerayassa cha ādīnavā
(D.31.-6) Vikālacariyāya cha ādīnavā
(D.31.-7) Samajjābhicaraṇassa cha ādīnavā
(D.31.-8) Jūtappamādassa cha ādīnavā
(D.31.-9) Pāpamittatāya cha ādīnavā
(D.31.-10) Ālasyassa cha ādīnavā
(D.31.-13) Chaddisāpaṭicchādanakaṇḍaṁ
(D.32.)
(3-9) Āṭānāṭiyasuttaṁ阿吒曩胝經
(D.33.)(3-10)
Saṅgītisuttaṁ等誦經
(D.33.-1)Ubbhatakanavasandhāgāraṁ
(D.34.)(3-11)
Dasuttarasuttaṁ十上經
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Dīghanikāyo
–1
(▼PTS:D.1./I,1.)
▲《長阿含21經》《梵動經》(T1.88.)、《梵網六十二見經》(T1.264.)
1. Evaṁ (CS:pg.1.1.) me sutaṁ-- Ekaṁ samayaṁ Bhagavā antarā ca Rājagahaṁ antarā ca Nāḷandaṁ addhānamaggappaṭipanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Suppiyopi kho paribbājako antarā ca Rājagahaṁ antarā ca Nāḷandaṁ addhānamaggappaṭipanno hoti saddhiṁ antevāsinā Brahmadattena māṇavena. Tatra sudaṁ Suppiyo paribbājako anekapariyāyena Buddhassa avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā Bhagavantaṁ piṭṭhito piṭṭhito anubandhā § honti bhikkhusaṅghañca.
2. Atha kho Bhagavā Ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagacchi § saddhiṁ bhikkhusaṅghena. Suppiyopi kho paribbājako Ambalaṭṭhikāyaṁ rājāgārake ekarattivāsaṁ upagacchi § antevāsinā Brahmadattena māṇavena. Tatrapi sudaṁ Suppiyo paribbājako anekapariyāyena Buddhassa (CS:pg.1.2.) avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana (D.1./I,2.) paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itiha te ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā viharanti.
3. Atha kho sambahulānaṁ bhikkhūnaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi-- “Acchariyaṁ, āvuso, abbhutaṁ, āvuso, yāvañcidaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā. Ayañhi Suppiyo paribbājako anekapariyāyena Buddhassa avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā Bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṅghañcā”ti.
4. Atha kho Bhagavā tesaṁ bhikkhūnaṁ imaṁ saṅkhiyadhammaṁ viditvā yena maṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Kāyanuttha, bhikkhave, etarahi kathāya sannisinnā sannipatitā, kā ca pana vo antarākathā vippakatā”ti? Evaṁ vutte te bhikkhū Bhagavantaṁ etadavocuṁ-- “Idha, bhante, amhākaṁ rattiyā paccūsasamayaṁ paccuṭṭhitānaṁ maṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ ayaṁ saṅkhiyadhammo udapādi-- ‘Acchariyaṁ, āvuso, abbhutaṁ, āvuso, yāvañcidaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sattānaṁ nānādhimuttikatā suppaṭividitā. Ayañhi Suppiyo paribbājako anekapariyāyena Buddhassa avaṇṇaṁ bhāsati, Dhammassa avaṇṇaṁ bhāsati, Saṅghassa avaṇṇaṁ bhāsati; Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṁ bhāsati, dhammassa vaṇṇaṁ bhāsati, Saṅghassa vaṇṇaṁ bhāsati. Itihame ubho ācariyantevāsī aññamaññassa ujuvipaccanīkavādā Bhagavantaṁ piṭṭhito piṭṭhito (CS:pg.1.3.) anubandhā honti bhikkhusaṅghañcā’ti. Ayaṁ kho no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto”ti.
5. “Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā (D.1./I,3.) avaṇṇaṁ bhāseyyuṁ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. Mamaṁ vā, bhikkhave pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaṁ yevassa tena antarāyo. Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha kupitā vā anattamanā vā, api nu tumhe paresaṁ subhāsitaṁ dubbhāsitaṁ ājāneyyāthā”ti? “No hetaṁ, bhante”. “Mamaṁ vā, bhikkhave, pare avaṇṇaṁ bhāseyyuṁ, dhammassa vā avaṇṇaṁ bhāseyyuṁ, Saṅghassa vā avaṇṇaṁ bhāseyyuṁ, tatra tumhehi abhūtaṁ abhūtato nibbeṭhetabbaṁ-- ‘Itipetaṁ abhūtaṁ, itipetaṁ atacchaṁ, natthi cetaṁ amhesu, na ca panetaṁ amhesu saṁvijjatī’ti.
6. “Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, Saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na Ānando na somanassaṁ na cetaso uppilāvitattaṁ karaṇīyaṁ. Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, Saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra ce tumhe assatha Ānandino sumanā uppilāvitā tumhaṁ yevassa tena antarāyo. Mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā vaṇṇaṁ bhāseyyuṁ, Saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi bhūtaṁ bhūtato paṭijānitabbaṁ-- ‘Itipetaṁ bhūtaṁ, itipetaṁ tacchaṁ, atthi cetaṁ amhesu, saṁvijjati ca panetaṁ amhesū’ti.
7. “Appamattakaṁ kho panetaṁ, bhikkhave, oramattakaṁ sīlamattakaṁ, yena puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya. Katamañca taṁ, bhikkhave, appamattakaṁ oramattakaṁ sīlamattakaṁ, yena puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya?
(D.1./I,4.)8. “‘Pāṇātipātaṁ (CS:pg.1.4.) pahāya pāṇātipātā paṭivirato Samaṇo Gotamo nihitadaṇḍo, nihitasattho, lajjī, dayāpanno, sabbapāṇabhūtahitānukampī viharatī’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
“‘Adinnādānaṁ pahāya adinnādānā paṭivirato Samaṇo Gotamo dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharatī’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
“‘Abrahmacariyaṁ pahāya brahmacārī Samaṇo Gotamo ārācārī § virato § methunā gāmadhammā’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
9. “‘Musāvādaṁ pahāya musāvādā paṭivirato Samaṇo Gotamo saccavādī saccasandho theto § paccayiko avisaṁvādako lokassā’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
“‘Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato Samaṇo Gotamo, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
“‘Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato Samaṇo Gotamo, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
“‘Samphappalāpaṁ pahāya samphappalāpā paṭivirato Samaṇo Gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā kālena (D.1./I,5.) sāpadesaṁ pariyantavatiṁ atthasaṁhitan’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
10. ‘Bījagāmabhūtagāmasamārambhā (CS:pg.1.5.) § paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave …pe….
“‘Ekabhattiko Samaṇo Gotamo rattūparato virato§ vikālabhojanā….
Naccagītavāditavisūkadassanā § paṭivirato Samaṇo Gotamo….
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato Samaṇo Gotamo….
Uccāsayanamahāsayanā paṭivirato Samaṇo Gotamo….
Jātarūparajatapaṭiggahaṇā paṭivirato samaṇo Gotamo….
Āmakadhaññapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Āmakamaṁsapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Itthikumārikapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Dāsidāsapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Ajeḷakapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Kukkuṭasūkarapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Hatthigavassavaḷavapaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Khettavatthupaṭiggahaṇā paṭivirato Samaṇo Gotamo….
Dūteyyapahiṇagamanānuyogā paṭivirato Samaṇo Gotamo….
Kayavikkayā paṭivirato Samaṇo Gotamo….
Tulākūṭakaṁsakūṭamānakūṭā paṭivirato Samaṇo Gotamo….
Ukkoṭanavañcananikatisāciyogā § paṭivirato Samaṇo Gotamo….
Chedanavadhabandhanaviparāmosa-ālopasahasākārā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
Cūḷasīlaṁ niṭṭhitaṁ.
11. “‘Yathā (CS:pg.1.6.) vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti, seyyathidaṁ § -- mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ § ; iti evarūpā bījagāmabhūtagāmasamārambhā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
(D.1./I,6.) 12. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti seyyathidaṁ-- annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ iti vā iti evarūpā sannidhikāraparibhogā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
13. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyathidaṁ-- (1)naccaṁ (2)gītaṁ (3)vāditaṁ (4)pekkhaṁ (5)akkhānaṁ (6)pāṇissaraṁ (7)vetālaṁ (8)kumbhathūṇaṁ § (9)sobhanakaṁ §(10)caṇḍālaṁ (11)vaṁsaṁ (12)dhovanaṁ (13)hatthiyuddhaṁ (14)assayuddhaṁ (15)mahiṁsayuddhaṁ § (16)usabhayuddhaṁ (17)ajayuddhaṁ (18)meṇḍayuddhaṁ (19)kukkuṭayuddhaṁ (20)vaṭṭakayuddhaṁ (21)daṇḍayuddhaṁ (22)muṭṭhiyuddhaṁ (23)nibbuddhaṁ (24)uyyodhikaṁ (25)balaggaṁ (26)senābyūhaṁ (27)anīkadassanaṁ iti vā,○[1] iti evarūpā visūkadassanā paṭivirato samaṇo Gotamo”ti.-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
14. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathidaṁ-- 1aṭṭhapadaṁ, 2dasapadaṁ, 3ākāsaṁ, 4parihārapathaṁ, 5santikaṁ, 6khalikaṁ, 7ghaṭikaṁ, 8salākahatthaṁ, 9akkhaṁ, 10paṅgacīraṁ, 11vaṅkakaṁ, 12mokkhacikaṁ, 13ciṅgulikaṁ,§14pattāḷhakaṁ, 15rathakaṁ, (D.1./I,7.) 16dhanukaṁ, 17akkharikaṁ, 18manesikaṁ, yathāvajjaṁ iti (CS:pg.1.7.) vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato Samaṇo Gotamo’ti -- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
15. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti, seyyathidaṁ-- āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ§ ajinappaveṇiṁ kadalimigapavarapaccattharaṇaṁ sa-uttaracchadaṁ ubhatolohitakūpadhānaṁ iti vā iti evarūpā uccāsayanamahāsayanā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
16. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhūsanaṭṭhānānuyogaṁ anuyuttā viharanti, seyyathidaṁ-- ucchādanaṁ parimaddanaṁ nhāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāgandhavilepanaṁ § mukhacuṇṇaṁ mukhalepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍaṁ nāḷikaṁ asiṁ § chattaṁ citrupāhanaṁ uṇhīsaṁ maṇiṁ vālabījaniṁ odātāni vatthāni dīghadasāni iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
17. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathidaṁ-- rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ§(D.1./I,8.) sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā iti evarūpāya tiracchānakathāya paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
18. “‘Yathā (CS:pg.1.8.) vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti, seyyathidaṁ-- na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṁ me, asahitaṁ te, purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti iti vā iti evarūpāya viggāhikakathāya paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
19. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti, seyyathidaṁ-- raññaṁ, rājamahāmattānaṁ, khattiyānaṁ, brāhmaṇānaṁ, gahapatikānaṁ, kumārānaṁ “Idha gaccha, amutrāgaccha, idaṁ hara, amutra idaṁ āharā”ti iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
20. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti, lapakā ca nemittikā ca nippesikā ca, lābhena lābhaṁ nijigīṁsitāro ca § iti § evarūpā kuhanalapanā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
Majjhimasīlaṁ niṭṭhitaṁ.
(D.1./I,9.)
21. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti (CS:pg.1.9.) seyyathidaṁ-- aṅgaṁ nimittaṁ uppātaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā§ sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittāṇaṁ migacakkaṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
22. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ satthalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahiṁsalakkhaṇaṁ§ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikālakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
23. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ (D.1./I,10.) raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, bāhirānaṁ raññaṁ parājayo bhavissati, bāhirānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
24. “‘Yathā (CS:pg.1.10) vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- candaggāho bhavissati, sūriyaggāho§ bhavissati, nakkhattaggāho bhavissati, candimasūriyānaṁ pathagamanaṁ bhavissati, candimasūriyānaṁ uppathagamanaṁ bhavissati, nakkhattānaṁ pathagamanaṁ bhavissati, nakkhattānaṁ uppathagamanaṁ bhavissati, ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadudrabhi§ bhavissati, candimasūriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṁkilesaṁ vodānaṁ bhavissati, evaṁvipāko candaggāho bhavissati, evaṁvipāko sūriyaggāho bhavissati, evaṁvipāko nakkhattaggāho bhavissati, evaṁvipākaṁ candimasūriyānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ candimasūriyānaṁ uppathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati, evaṁvipāko ukkāpāto bhavissati, evaṁvipāko disāḍāho bhavissati, evaṁvipāko bhūmicālo bhavissati, evaṁvipāko devadudrabhi bhavissati, evaṁvipākaṁ candimasūriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṁkilesaṁ vodānaṁ bhavissati iti (D.1./I,11.) vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
25. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- suvuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṁ bhavissati, dubbhikkhaṁ bhavissati, khemaṁ bhavissati, bhayaṁ bhavissati, rogo bhavissati, ārogyaṁ bhavissati, muddā, gaṇanā, saṅkhānaṁ, kāveyyaṁ, lokāyataṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
26. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti (CS:pg.1.11) seyyathidaṁ-- āvāhanaṁ vivāhanaṁ saṁvaraṇaṁ vivaraṇaṁ saṁkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānibandhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumārikapañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
(D.1./I,12.) 27. “‘Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato Samaṇo Gotamo’ti-- iti vā hi, bhikkhave, puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
“Idaṁ kho, bhikkhave, appamattakaṁ oramattakaṁ sīlamattakaṁ, yena puthujjano Tathāgatassa vaṇṇaṁ vadamāno vadeyya.
Mahāsīlaṁ niṭṭhitaṁ.
28. “Atthi bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ. Katame ca te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ?
29. “Santi (CS:pg.1.12) bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṁ ārabbha anekavihitāni (D.1./I,13.) adhimuttipadāni § abhivadanti aṭṭhārasahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi?
30. “Santi, bhikkhave, eke samaṇabrāhmaṇā sassatavādā, sassataṁ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi?
31. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte ( )§ anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ-- Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ (D.1./I,14.) anussarati.
“So evamāha-- ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisamaṁ. Taṁ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya (CS:pg.1.13) anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi seyyathidaṁ-- Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni-- amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Imināmahaṁ etaṁ jānāmi “Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman”ti. Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.
32. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ-- Ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī (D.1./I,15.) evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
“So (CS:pg.1.14) evamāha-- ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisamaṁ. Taṁ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathidaṁ-- Ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni. Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Imināmahaṁ etaṁ jānāmi “Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman”ti. Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.
33. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ-- dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
“So (CS:pg.1.15) evamāha-- ‘sassato attā ca (D.1./I,16.) loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisamaṁ. Taṁ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarāmi. Seyyathidaṁ-- dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapannoti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. Imināmahaṁ etaṁ jānāmi “Yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman”ti. Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.
34. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha sassatavādā sassataṁ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī, so takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁ paṭibhānaṁ evamāha-- ‘sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito; te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman’ti Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti.
35. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassatavādā sassataṁ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.
36. “Tayidaṁ (CS:pg.1.16) bhikkhave, Tathāgato pajānāti-- ‘Ime diṭṭhiṭṭhānā evaṁgahitā evaṁparāmaṭṭhā evaṁgatikā bhavanti evaṁ-abhisamparāyā’ti, tañca Tathāgato pajānāti, tato ca uttaritaraṁ pajānāti; tañca pajānanaṁ§(D.1./I,17.) na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, Tathāgato.
37. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
Paṭhamabhāṇavāro.
38. “Santi, bhikkhave, eke samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi?
39. “Hoti kho so, bhikkhave, samayo, yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti.
40. “Hoti kho so, bhikkhave, samayo, yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke suññaṁ Brahmavimānaṁ pātubhavati. Atha kho aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ Brahmavimānaṁ upapajjati. So (CS:pg.1.17) tattha hoti manomayo pītibhakkho sayaṁpabho antalikkhacaro subhaṭṭhāyī, ciraṁ dīghamaddhānaṁ tiṭṭhati.
41. “Tassa tattha ekakassa dīgharattaṁ nivusitattā anabhirati paritassanā upapajjati-- ‘Aho vata aññepi sattā itthattaṁ āgaccheyyun’ti. Atha aññepi sattā āyukkhayā (D.1./I,18.) vā puññakkhayā vā ābhassarakāyā cavitvā Brahmavimānaṁ upapajjanti tassa sattassa sahabyataṁ. Tepi tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti.
42. “Tatra bhikkhave, yo so satto paṭhamaṁ upapanno tassa evaṁ hoti-- ‘Ahamasmi Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā§ vasī pitā bhūtabhabyānaṁ. Mayā ime sattā nimmitā. Taṁ kissa hetu? Mamañhi pubbe etadahosi-- “Aho vata aññepi sattā itthattaṁ āgaccheyyun”ti. Iti mama ca manopaṇidhi, ime ca sattā itthattaṁ āgatā’ti.
“Yepi te sattā pacchā upapannā, tesampi evaṁ hoti-- ‘Ayaṁ kho bhavaṁ Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ. Iminā mayaṁ bhotā Brahmunā nimmitā. Taṁ kissa hetu? Imañhi mayaṁ addasāma idha paṭhamaṁ upapannaṁ, mayaṁ panamha pacchā upapannā’ti.
43. “Tatra, bhikkhave, yo so satto paṭhamaṁ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
44. “Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno (CS:pg.1.18) ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati tato paraṁ nānussarati.
“So evamāha-- ‘Yo kho so bhavaṁ Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ, yena mayaṁ bhotā Brahmunā nimmitā, so nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati. Ye pana mayaṁ ahumhā tena (D.1./I,19.) bhotā Brahmunā nimmitā, te mayaṁ aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti. Idaṁ kho, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.
45. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti? Santi, bhikkhave, Khiḍḍāpadosikā nāma devā, te ativelaṁ hassakhiḍḍāratidhammasamāpannā § viharanti. Tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati§ . Satiyā sammosā te devā tamhā kāyā cavanti.
46. “Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
“So evamāha-- ‘Ye kho te bhonto devā na Khiḍḍāpadosikā, te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ na ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na sammussati. Satiyā (CS:pg.1.19) asammosā te devā tamhā kāyā na cavanti; niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva (D.1./I,20.) ṭhassanti Ye pana mayaṁ ahumhā Khiḍḍāpadosikā, te mayaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannā viharimhā. Tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati. Satiyā sammosā evaṁ mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti. Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.
47. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti? Santi, bhikkhave, manopadosikā nāma devā, te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā Te devā tamhā kāyā cavanti.
48. “Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
“So evamāha-- ‘Ye kho te bhonto devā na manopadosikā, te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ (D.1./I,21.) tatheva ṭhassanti. Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā, te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā’ti (CS:pg.1.20) Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.
49. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ evamāha-- ‘Yaṁ kho idaṁ vuccati cakkhuṁ itipi sotaṁ itipi ghānaṁ itipi jivhā itipi kāyo itipi, ayaṁ attā anicco addhuvo asassato vipariṇāmadhammo. Yañca kho idaṁ vuccati cittanti vā manoti vā viññāṇanti vā ayaṁ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassatī’ti. Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti.
50. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.
51. “Tayidaṁ bhikkhave, Tathāgato pajānāti-- ‘Ime (D.1./I,22.) diṭṭhiṭṭhānā evaṁgahitā evaṁparāmaṭṭhā evaṁgatikā bhavanti evaṁ-abhisamparāyā’ti. Tañca Tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, Tathāgato.
52. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ (CS:pg.1.21) abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
53. “Santi, bhikkhave, eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi?
54. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte antasaññī lokasmiṁ viharati.
“So evamāha-- ‘Antavā ayaṁ loko parivaṭumo. Taṁ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte antasaññī lokasmiṁ viharāmi. Imināmahaṁ etaṁ jānāmi-- yathā antavā ayaṁ loko parivaṭumo’ti. Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.
55. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ (D.1./I,23.) cetosamādhiṁ phusati, yathāsamāhite citte anantasaññī lokasmiṁ viharati.
“So evamāha-- ‘Ananto ayaṁ loko apariyanto. Ye te samaṇabrāhmaṇā evamāhaṁsu-- “Antavā ayaṁ loko parivaṭumo”ti, tesaṁ musā. Ananto ayaṁ loko apariyanto. Taṁ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi (CS:pg.1.22) yathāsamāhite citte anantasaññī lokasmiṁ viharāmi. Imināmahaṁ etaṁ jānāmi -- yathā ananto ayaṁ loko apariyanto’ti. Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.
56. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte uddhamadho antasaññī lokasmiṁ viharati, tiriyaṁ anantasaññī.
“So evamāha-- ‘Antavā ca ayaṁ loko ananto ca. Ye te samaṇabrāhmaṇā evamāhaṁsu-- “Antavā ayaṁ loko parivaṭumo”ti, tesaṁ musā. Yepi te samaṇabrāhmaṇā evamāhaṁsu-- “Ananto ayaṁ loko apariyanto”ti, tesampi musā. Antavā ca ayaṁ loko ananto ca. Taṁ kissa hetu? Ahañhi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusāmi, yathāsamāhite citte uddhamadho antasaññī lokasmiṁ viharāmi, tiriyaṁ anantasaññī. Imināmahaṁ etaṁ jānāmi-- yathā antavā ca ayaṁ loko ananto cā’ti. Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.
57. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṁ lokassa paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ evamāha-- ‘nevāyaṁ loko antavā, na panānanto. Ye te samaṇabrāhmaṇā evamāhaṁsu-- “Antavā ayaṁ loko parivaṭumo”ti, tesaṁ musā. Yepi te samaṇabrāhmaṇā (D.1./I,24.) evamāhaṁsu-- “Ananto ayaṁ loko apariyanto”ti, tesampi musā. Yepi te samaṇabrāhmaṇā evamāhaṁsu-- “Antavā ca ayaṁ loko ananto cā”ti, tesampi musā. Nevāyaṁ loko antavā (CS:pg.1.23) na panānanto’ti. Idaṁ, bhikkhave catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti.
58. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṁ lokassa paññapenti, sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.
59. “Tayidaṁ, bhikkhave, Tathāgato pajānāti-- ‘Ime diṭṭhiṭṭhānā evaṁgahitā evaṁparāmaṭṭhā evaṁgatikā bhavanti evaṁ-abhisamparāyā’ti. Tañca Tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, Tathāgato.
60. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
61. “Santi, bhikkhave, eke samaṇabrāhmaṇā amarāvikkhepikā, tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi?
62. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ (D.1./I,25.) akusalan’ti yathābhūtaṁ nappajānāti. Tassa evaṁ hoti-- ‘Ahaṁ kho “Idaṁ kusalan”ti yathābhūtaṁ nappajānāmi, “Idaṁ akusalan”ti yathābhūtaṁ nappajānāmi. Ahañce kho pana “Idaṁ (CS:pg.1.24) kusalan”ti yathābhūtaṁ appajānanto, “Idaṁ akusalan”ti yathābhūtaṁ appajānanto, ‘idaṁ kusalan’ti vā byākareyyaṁ, ‘idaṁ akusalan’ti vā byākareyyaṁ, taṁ mamassa musā. Yaṁ mamassa musā so mamassa vighāto. Yo mamassa vighāto so mamassa antarāyo’ti. Iti so musāvādabhayā musāvādaparijegucchā nevidaṁ kusalanti byākaroti, na panidaṁ akusalanti byākaroti, tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ-- ‘Evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
63. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti. Tassa evaṁ hoti-- ‘Ahaṁ kho “Idaṁ kusalan”ti yathābhūtaṁ nappajānāmi, “Idaṁ akusalan”ti yathābhūtaṁ nappajānāmi. Ahañce kho pana “Idaṁ kusalan”ti yathābhūtaṁ appajānanto, “Idaṁ akusalan”ti yathābhūtaṁ appajānanto, “Idaṁ kusalan”ti vā byākareyyaṁ, “Idaṁ akusalan’ti vā byākareyyaṁ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. Yattha§ me assa chando vā rāgo vā doso vā paṭigho vā, taṁ mamassa upādānaṁ. Yaṁ mamassa upādānaṁ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. (D.1./I,26.) Iti so upādānabhayā upādānaparijegucchā nevidaṁ kusalanti byākaroti, na panidaṁ akusalanti byākaroti, tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ-- ‘Evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā (CS:pg.1.25) tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
64. “Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti. Tassa evaṁ hoti-- ‘Ahaṁ kho “Idaṁ kusalan”ti yathābhūtaṁ nappajānāmi, “Idaṁ akusalan’ti yathābhūtaṁ nappajānāmi. Ahañce kho pana “Idaṁ kusalan”ti yathābhūtaṁ appajānanto “Idaṁ akusalan”ti yathābhūtaṁ appajānanto “Idaṁ kusalan”ti vā byākareyyaṁ, “Idaṁ akusalan”ti vā byākareyyaṁ. Santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā, te bhindantā§ maññe caranti paññāgatena diṭṭhigatāni, te maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ. Ye maṁ tattha samanuyuñjeyyuṁ samanugāheyyuṁ samanubhāseyyuṁ, tesāhaṁ na sampāyeyyaṁ. Yesāhaṁ na sampāyeyyaṁ, so mamassa vighāto. Yo mamassa vighāto, so mamassa antarāyo’ti. Iti so anuyogabhayā anuyogaparijegucchā nevidaṁ kusalanti byākaroti, na panidaṁ akusalanti byākaroti, tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ-- ‘Evantipi me no; tathātipi me no; aññathātipi me no; notipi me no; no notipi me no’ti. Idaṁ, bhikkhave, tatiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ (D.1./I,27.) ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
65. “Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. So mandattā momūhattā tattha tattha pañhaṁ puṭṭho samāno vācāvikkhepaṁ āpajjati amarāvikkhepaṁ-- ‘Atthi paro loko’ti iti ce maṁ pucchasi, ‘Atthi paro loko’ti iti ce me (CS:pg.1.26) assa, ‘Atthi paro loko’ti iti te naṁ byākareyyaṁ, ‘Evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. ‘Natthi paro loko …pe… ‘Atthi ca natthi ca paro loko …pe… ‘nevatthi na natthi paro loko …pe… ‘Atthi sattā opapātikā …pe… ‘natthi sattā opapātikā …pe… ‘Atthi ca natthi ca sattā opapātikā …pe… ‘nevatthi na natthi sattā opapātikā …pe… ‘Atthi sukatadukkaṭānaṁ§ kammānaṁ phalaṁ vipāko …pe… ‘natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe… ‘Atthi ca natthi ca sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe… ‘nevatthi na natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe… ‘hoti Tathāgato paraṁ maraṇā …pe… ‘na hoti Tathāgato paraṁ maraṇā …pe… ‘hoti ca na ca hoti§Tathāgato paraṁ maraṇā …pe… ‘neva hoti na na hoti Tathāgato paraṁ maraṇāti iti ce maṁ pucchasi, ‘neva hoti na na hoti Tathāgato paraṁ maraṇā’ti iti ce me assa, ‘neva hoti na na hoti Tathāgato paraṁ maraṇā’ti iti te naṁ byākareyyaṁ, ‘Evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti. Idaṁ, bhikkhave, catutthaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ.
66. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā amarāvikkhepikā (D.1./I,28.) tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ sabbe te imeheva catūhi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …pe… yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
67. “Santi, bhikkhave, eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi. Te ca bhonto samaṇabrāhmaṇā (CS:pg.1.27) kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi?
68. “Santi, bhikkhave, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti. Ṭhānaṁ kho panetaṁ, bhikkhave, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte saññuppādaṁ anussarati, tato (D.1./I,29.) paraṁ nānussarati. So evamāha-- ‘Adhiccasamuppanno attā ca loko ca. Taṁ kissa hetu? Ahañhi pubbe nāhosiṁ, somhi etarahi ahutvā santatāya pariṇato’ti. Idaṁ, bhikkhave, paṭhamaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti.
69. “Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti? Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṁsī. So takkapariyāhataṁ vīmaṁsānucaritaṁ sayaṁpaṭibhānaṁ evamāha-- ‘Adhiccasamuppanno attā ca loko cā’ti. Idaṁ, bhikkhave, dutiyaṁ ṭhānaṁ, yaṁ āgamma yaṁ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti.
70. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti, sabbe te imeheva dvīhi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …pe…(D.1./I,30.) yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
71. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi (CS:pg.1.28) vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantamārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva aṭṭhārasahi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā.
72. “Tayidaṁ, bhikkhave, Tathāgato pajānāti-- ‘ime diṭṭhiṭṭhānā evaṁgahitā evaṁparāmaṭṭhā evaṁgatikā bhavanti evaṁ-abhisamparāyā’”ti. Tañca Tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, Tathāgato.
73. “Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ abhiññā sacchikatvā pavedeti yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ”.
Dutiyabhāṇavāro.
74. “Santi, bhikkhave, eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya§ vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi?
75. “Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā (D.1./I,31.) saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi. Te (CS:pg.1.29) ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi?
76. “‘Rūpī attā hoti arogo paraṁ maraṇā saññī’ti naṁ paññapenti. ‘Arūpī attā hoti arogo paraṁ maraṇā saññī’ti naṁ paññapenti. ‘Rūpī ca arūpī ca attā hoti …pe… nevarūpī nārūpī attā hoti… antavā attā hoti… anantavā attā hoti… antavā ca anantavā ca attā hoti… nevantavā nānantavā attā hoti… ekattasaññī attā hoti… nānattasaññī attā hoti… parittasaññī attā hoti… appamāṇasaññī attā hoti… ekantasukhī attā hoti… ekantadukkhī attā hoti. Sukhadukkhī attā hoti. Adukkhamasukhī attā hoti arogo paraṁ maraṇā saññī’ti naṁ paññapenti.
77. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti, sabbe te imeheva soḷasahi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …pe…(D.1./I,32.) yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
78. “Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi?
79. “‘Rūpī attā hoti arogo paraṁ maraṇā asaññī’ti naṁ paññapenti. ‘Arūpī attā hoti arogo paraṁ maraṇā asaññī’ti naṁ paññapenti. ‘Rūpī ca arūpī ca attā hoti …pe… nevarūpī nārūpī attā hoti… antavā attā hoti… anantavā attā hoti… antavā ca anantavā ca attā hoti… nevantavā nānantavā attā hoti arogo paraṁ maraṇā asaññī’ti naṁ paññapenti.
80. “Imehi (CS:pg.1.30) kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi, etesaṁ vā aññatarena, natthi ito bahiddhā …pe…(D.1./I,33.) yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.”
81. “Santi, bhikkhave, eke samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā, uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi?
82. “‘Rūpī attā hoti arogo paraṁ maraṇā nevasaññīnāsaññī’ti naṁ paññapenti ‘Arūpī attā hoti …pe… rūpī ca arūpī ca attā hoti… nevarūpī nārūpī attā hoti… antavā attā hoti… anantavā attā hoti… antavā ca anantavā ca attā hoti… nevantavā nānantavā attā hoti arogo paraṁ maraṇā nevasaññīnāsaññī’ti naṁ paññapenti.
83. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti, sabbe te imeheva aṭṭhahi vatthūhi …pe… yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.”
(D.1./I,34.) 84. “Santi bhikkhave, eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi. Te ca bhonto (CS:pg.1.31) samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi?
85. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhi§ -- ‘Yato kho, bho, ayaṁ attā rūpī cātumahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
86. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī kāmāvacaro kabaḷīkārāhārabhakkho. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
87. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
88. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā (CS:pg.1.32) sammā samucchinno hoti. Atthi kho bho, añño attā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā “Ananto ākāso”ti ākāsānañcāyatanūpago. Taṁ tvaṁ na (D.1./I,35.) jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
89. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso ākāsānañcāyatanaṁ samatikkamma “Anantaṁ viññāṇan”ti viññāṇañcāyatanūpago. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
90. “Tamañño evamāha-- ‘Atthi kho, bho, so attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā sabbaso viññāṇañcāyatanaṁ samatikkamma “Natthi kiñcī”ti ākiñcaññāyatanūpago. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho bho, ayaṁ attā sammā samucchinno hotī”ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
91. ‘Tamañño evamāha-- “Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā sammā samucchinno hoti. Atthi kho, bho, añño attā (CS:pg.1.33) sabbaso ākiñcaññāyatanaṁ samatikkamma “Santametaṁ paṇītametan”ti nevasaññānāsaññāyatanūpago. Taṁ tvaṁ na jānāsi na passasi. Tamahaṁ jānāmi passāmi. So kho, bho, attā yato kāyassa bhedā ucchijjati vinassati, na hoti paraṁ maraṇā, ettāvatā kho, bho, ayaṁ attā sammā samucchinno hotī’ti. Ittheke sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti.
92. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā (D.1./I,36.) brāhmaṇā vā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti, sabbe te imeheva sattahi vatthūhi …pe… yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.”
93. “Santi, bhikkhave, eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi. Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi?
94. “Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṁvādī hoti evaṁdiṭṭhi-- “Yato kho, bho, ayaṁ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
95. “Tamañño evamāha–’Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā, tesaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho bho, ayaṁ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ (CS:pg.1.34) attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
96. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Yadeva tattha vitakkitaṁ vicāritaṁ, etenetaṁ oḷārikaṁ akkhāyati. Yato (D.1./I,37.)kho, bho, ayaṁ attā vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
97. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Yadeva tattha pītigataṁ cetaso uppilāvitattaṁ, etenetaṁ oḷārikaṁ akkhāyati. Yato kho, bho, ayaṁ attā pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti “Upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
98. “Tamañño evamāha-- ‘Atthi kho, bho, eso attā, yaṁ tvaṁ vadesi, neso natthīti vadāmi; no ca kho, bho, ayaṁ attā ettāvatā paramadiṭṭhadhammanibbānaṁ patto hoti. Taṁ kissa hetu? Yadeva tattha sukhamiti cetaso ābhogo, etenetaṁ oḷārikaṁ akkhāyati. Yato kho, bho, ayaṁ attā sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ (D.1./I,38.) upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, ettāvatā kho, bho, ayaṁ attā paramadiṭṭhadhammanibbānaṁ patto hotī’ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti.
99. “Imehi (CS:pg.1.35) kho te, bhikkhave, samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti, sabbe te imeheva pañcahi vatthūhi …pe… yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
100. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva catucattārīsāya vatthūhi …pe… yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.
101. “Imehi kho te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi.
102. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesaṁ vā aññatarena; natthi ito bahiddhā.
103. “Tayidaṁ, bhikkhave, Tathāgato pajānāti-- ‘Ime diṭṭhiṭṭhānā evaṁgahitā evaṁparāmaṭṭhā evaṁgatikā bhavanti evaṁ-abhisamparāyā’ti. Tañca Tathāgato pajānāti, tato ca uttaritaraṁ pajānāti, tañca pajānanaṁ (D.1./I,39.) na parāmasati, aparāmasato cassa paccattaññeva nibbuti viditā. Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, Tathāgato.
104. “Ime (CS:pg.1.36) kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā, ye Tathāgato sayaṁ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathābhuccaṁ vaṇṇaṁ sammā vadamānā vadeyyuṁ.”
105. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi (D.1./I,40.) vatthūhi tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
106. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
107. “Tatra bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
108. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
109. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
110. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi (CS:pg.1.37) vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
111. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
(D.1./I,41.)112. “Tatra bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
113. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
114. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
115. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
116. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.
117. “Tatra (CS:pg.1.38) bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ ajānataṁ apassataṁ vedayitaṁ taṇhāgatānaṁ paritassitavipphanditameva.”
118. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā (D.1./I,42.) sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
119. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, tadapi phassapaccayā.
120. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, tadapi phassapaccayā.
121. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, tadapi phassapaccayā.
122. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, tadapi phassapaccayā.
123. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, tadapi phassapaccayā.
124. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, tadapi phassapaccayā.
125. “Tatra (CS:pg.1.39) bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
126. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, tadapi phassapaccayā.
127. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, tadapi phassapaccayā.
128. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, tadapi phassapaccayā.
129. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā (D.1./I,42.) aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, tadapi phassapaccayā.
130. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, tadapi phassapaccayā.”
131. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
132. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ekaccasassatikā ekacca asassatikā ekaccaṁ sassataṁ ekaccaṁ asassataṁ attānañca lokañca paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
133. “Tatra (CS:pg.1.40) bhikkhave, ye te samaṇabrāhmaṇā antānantikā antānantaṁ lokassa paññapenti catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
134. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha pañhaṁ puṭṭhā samānā vācāvikkhepaṁ āpajjanti amarāvikkhepaṁ catūhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
135. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṁ attānañca lokañca paññapenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
136. “Tatra bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
137. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā (D.1./I,44.) saññīvādā uddhamāghātanaṁ saññiṁ attānaṁ paññapenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
138. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā, uddhamāghātanaṁ asaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
139. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā uddhamāghātanaṁ nevasaññīnāsaññiṁ attānaṁ paññapenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
140. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṁ vināsaṁ vibhavaṁ paññapenti sattahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
141. “Tatra (CS:pg.1.41) bhikkhave, ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṁ paññapenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
142. “Tatra bhikkhave, ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattārīsāya vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.
143. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṁvedissantīti netaṁ ṭhānaṁ vijjati.”
144. “Tatra, bhikkhave, ye te samaṇabrāhmaṇā sassatavādā sassataṁ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikā ekacca-asassatikā …pe… yepi te (D.1./I,45.) samaṇabrāhmaṇā antānantikā… yepi te samaṇabrāhmaṇā amarāvikkhepikā… yepi te samaṇabrāhmaṇā adhiccasamuppannikā… yepi te samaṇabrāhmaṇā pubbantakappikā… yepi te samaṇabrāhmaṇā uddhamāghātanikā saññīvādā… yepi te samaṇabrāhmaṇā uddhamāghātanikā asaññīvādā… yepi te samaṇabrāhmaṇā uddhamāghātanikā nevasaññīnāsaññīvādā… yepi te samaṇabrāhmaṇā ucchedavādā… yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā… yepi te samaṇabrāhmaṇā aparantakappikā… yepi te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṁvedenti tesaṁ vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti.
145. “Yato (CS:pg.1.42) kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ayaṁ imehi sabbeheva uttaritaraṁ pajānāti.
146. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā (D.1./I,46.) antojālīkatāva ummujjamānā ummujjanti.
“Seyyathāpi, bhikkhave, dakkho Kevaṭṭo vā Kevaṭṭantevāsī vā sukhumacchikena jālena parittaṁ udakadahaṁ§ otthareyya. Tassa evamassa -- ‘Ye kho keci imasmiṁ udakadahe oḷārikā pāṇā, sabbe te antojālīkatā. Ettha sitāva ummujjamānā ummujjanti; ettha pariyāpannā antojālīkatāva ummujjamānā ummujjantī’ti; evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṁ ārabbha anekavihitāni adhimuttipadāni abhivadanti, sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālīkatā ettha sitāva ummujjamānā ummujjanti, ettha pariyāpannā antojālīkatāva ummujjamānā ummujjanti.
147. “Ucchinnabhavanettiko, bhikkhave, Tathāgatassa kāyo tiṭṭhati. Yāvassa kāyo ṭhassati, tāva naṁ dakkhanti devamanussā. Kāyassa bhedā uddhaṁ jīvitapariyādānā na naṁ dakkhanti devamanussā.
“Seyyathāpi, bhikkhave, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni§ , sabbāni tāni tadanvayāni bhavanti; evameva kho, bhikkhave, ucchinnabhavanettiko Tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati, tāva naṁ dakkhanti devamanussā, kāyassa bhedā uddhaṁ jīvitapariyādānā na naṁ dakkhanti devamanussā”ti.
148. Evaṁ (CS:pg.1.43) vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, ko nāmo ayaṁ, bhante, dhammapariyāyo”ti? “Tasmātiha tvaṁ, Ānanda, imaṁ dhammapariyāyaṁ atthajālantipi naṁ dhārehi, dhammajālantipi naṁ dhārehi, brahmajālantipi naṁ dhārehi, diṭṭhijālantipi naṁ dhārehi, anuttaro saṅgāmavijayotipi naṁ dhārehī”ti. Idamavoca Bhagavā.
149. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne dasasahassī§ lokadhātu akampitthāti.
~
Brahmajālasuttaṁ niṭṭhitaṁ paṭhamaṁ. ~
(D.2./I,47.)
▲《長阿含27經》《沙門果經》(T1.107.)、《增一阿含43.7經》(T2.762.),
《寂志果經》(T1.270.);參見《本生經》J.150〈等活本生譚〉
150. Evaṁ (CS:pg.1.44) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Jīvakassa komārabhaccassa Ambavane mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto tadahuposathe pannarase Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmaccaparivuto uparipāsādavaragato nisinno hoti. Atha kho rājā Māgadho Ajātasattu Vedehiputto tadahuposathe udānaṁ udānesi-- “Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. Kaṁ nu khvajja samaṇaṁ vā brāhmaṇaṁ vā payirupāseyyāma, yaṁ no payirupāsato cittaṁ pasīdeyyā”ti?
151. Evaṁ vutte, aññataro rājāmacco rājānaṁ Māgadhaṁ Ajātasattuṁ Vedehiputtaṁ etadavoca-- “Ayaṁ, deva, Pūraṇo Kassapo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo-anuppatto. Taṁ devo Pūraṇaṁ Kassapaṁ payirupāsatu. Appeva nāma devassa Pūraṇaṁ Kassapaṁ payirupāsato cittaṁ pasīdeyyā”ti. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto tuṇhī ahosi.
152. Aññataropi kho rājāmacco rājānaṁ Māgadhaṁ Ajātasattuṁ Vedehiputtaṁ etadavoca-- “Ayaṁ, deva, (D.2./I,48.) Makkhali Gosālo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo-anuppatto. Taṁ devo Makkhaliṁ Gosālaṁ payirupāsatu. Appeva nāma devassa Makkhaliṁ Gosālaṁ payirupāsato cittaṁ pasīdeyyā”ti. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto tuṇhī ahosi.
153. Aññataropi (CS:pg.1.45) kho rājāmacco rājānaṁ Māgadhaṁ Ajātasattuṁ Vedehiputtaṁ etadavoca-- “Ayaṁ, deva, Ajito Kesakambalo saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo-anuppatto. Taṁ devo Ajitaṁ Kesakambalaṁ payirupāsatu. Appeva nāma devassa Ajitaṁ Kesakambalaṁ payirupāsato cittaṁ pasīdeyyā”ti. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto tuṇhī ahosi.
154. Aññataropi kho rājāmacco rājānaṁ Māgadhaṁ Ajātasattuṁ Vedehiputtaṁ etadavoca-- “Ayaṁ, deva, Pakudho§Kaccāyano saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo-anuppatto. Taṁ devo Pakudhaṁ Kaccāyanaṁ payirupāsatu. Appeva nāma devassa Pakudhaṁ Kaccāyanaṁ payirupāsato cittaṁ pasīdeyyā”ti. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto tuṇhī ahosi.
155. Aññataropi kho rājāmacco rājānaṁ Māgadhaṁ Ajātasattuṁ Vedehiputtaṁ etadavoca-- “Ayaṁ, deva, Sañcayo§Belaṭṭhaputto§ saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo-anuppatto. Taṁ devo Sañcayaṁ Belaṭṭhaputtaṁ payirupāsatu. Appeva nāma devassa Sañcayaṁ Belaṭṭhaputtaṁ payirupāsato cittaṁ pasīdeyyā”ti. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto tuṇhī ahosi.
156. Aññataropi kho rājāmacco rājānaṁ Māgadhaṁ Ajātasattuṁ Vedehiputtaṁ etadavoca-- “Ayaṁ, deva, (D.2./I,49.)Nigaṇṭho Nāṭaputto § saṅghī ceva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa rattaññū cirapabbajito addhagato vayo-anuppatto. Taṁ devo Nigaṇṭhaṁ Nāṭaputtaṁ payirupāsatu. Appeva nāma devassa Nigaṇṭhaṁ (CS:pg.1.46) Nāṭaputtaṁ payirupāsato cittaṁ pasīdeyyā”ti. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto tuṇhī ahosi.
157. Tena kho pana samayena Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehiputtassa avidūre tuṇhībhūto nisinno hoti. Atha kho rājā Māgadho Ajātasattu Vedehiputto Jīvakaṁ komārabhaccaṁ etadavoca--“Tvaṁ pana, samma Jīvaka, kiṁ tuṇhī”ti? “Ayaṁ, deva, Bhagavā arahaṁ sammāsambuddho amhākaṁ Ambavane viharati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Taṁ kho pana Bhagavantaṁ§ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Taṁ devo Bhagavantaṁ payirupāsatu. Appeva nāma devassa Bhagavantaṁ payirupāsato cittaṁ pasīdeyyā’ti.
158. “Tena hi, samma Jīvaka, hatthiyānāni kappāpehī”ti. “Evaṁ, devā”ti kho Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭissuṇitvā pañcamattāni hatthinikāsatāni kappāpetvā rañño ca ārohaṇīyaṁ nāgaṁ, rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭivedesi-- “Kappitāni kho te, deva, hatthiyānāni, yassadāni kālaṁ maññasī”ti.
159. Atha kho rājā Māgadho Ajātasattu Vedehiputto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaṁ nāgaṁ abhiruhitvā ukkāsu dhāriyamānāsu Rājagahamhā niyyāsi mahaccarājānubhāvena, yena Jīvakassa komārabhaccassa Ambavanaṁ tena Pāyāsi.
Atha kho rañño Māgadhassa Ajātasattussa Vedehiputtassa avidūre Ambavanassa ahudeva bhayaṁ, ahu chambhitattaṁ, ahu lomahaṁso. Atha kho rājā Māgadho (D.2./I,50.) Ajātasattu Vedehiputto bhīto saṁviggo lomahaṭṭhajāto (CS:pg.1.47) Jīvakaṁ komārabhaccaṁ etadavoca-- “Kacci maṁ, samma Jīvaka, na vañcesi? Kacci maṁ, samma Jīvaka, na palambhesi? Kacci maṁ, samma Jīvaka, na paccatthikānaṁ desi Kathañhi nāma tāva mahato bhikkhusaṅghassa aḍḍhateḷasānaṁ bhikkhusatānaṁ neva khipitasaddo bhavissati, na ukkāsitasaddo na nigghoso”ti.
“Mā bhāyi, mahārāja, mā bhāyi, mahārāja. Na taṁ deva, vañcemi; na taṁ, deva, palambhāmi na taṁ, deva, paccatthikānaṁ demi. Abhikkama, mahārāja, abhikkama, mahārāja, ete maṇḍalamāḷe dīpā§ jhāyantī”ti.
160. Atha kho rājā Māgadho Ajātasattu Vedehiputto yāvatikā nāgassa bhūmi nāgena gantvā, nāgā paccorohitvā, pattikova§ yena maṇḍalamāḷassa dvāraṁ tenupasaṅkami; upasaṅkamitvā Jīvakaṁ komārabhaccaṁ etadavoca-- “Kahaṁ pana, samma Jīvaka, Bhagavā”ti? “Eso, mahārāja, Bhagavā; eso, mahārāja, Bhagavā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisinno purakkhato bhikkhusaṅghassā”ti.
161. Atha kho rājā Māgadho Ajātasattu Vedehiputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rājā Māgadho Ajātasattu Vedehiputto tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṅghaṁ anuviloketvā rahadamiva vippasannaṁ udānaṁ udānesi-- “Iminā me upasamena Udayabhaddo[2]§ kumāro samannāgato hotu, yenetarahi upasamena bhikkhusaṅgho samannāgato”ti. “Agamā kho tvaṁ, mahārāja, yathāpeman”ti. “Piyo me, bhante, Udayabhaddo kumāro. Iminā me, bhante, upasamena Udayabhaddo kumāro samannāgato hotu yenetarahi upasamena bhikkhusaṅgho samannāgato”ti.
162. Atha kho rājā Māgadho Ajātasattu Vedehiputto Bhagavantaṁ abhivādetvā, bhikkhusaṅghassa añjaliṁ (D.2./I,51.) paṇāmetvā ekamantaṁ nisīdi. Ekamantaṁ (CS:pg.1.48) nisinno kho rājā Māgadho Ajātasattu Vedehiputto Bhagavantaṁ etadavoca-- “Puccheyyāmahaṁ, bhante, Bhagavantaṁ kiñcideva desaṁ§ ; sace me Bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyā”ti. “Puccha, mahārāja, yadākaṅkhasī”ti.
163. “Yathā nu kho imāni, bhante, puthusippāyatanāni, seyyathidaṁ-- hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsikaputtā āḷārikā kappakā nhāpakā§ sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññānipi evaṁgatāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti; te tena attānaṁ sukhenti pīṇenti § , mātāpitaro sukhenti pīṇenti, puttadāraṁ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti, samaṇabrāhmaṇesu§ uddhaggikaṁ dakkhiṇaṁ patiṭṭhapenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho, bhante, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun”ti?
164. “Abhijānāsi no tvaṁ, mahārāja, imaṁ pañhaṁ aññe samaṇabrāhmaṇe pucchitā”ti “Abhijānāmahaṁ, bhante, imaṁ pañhaṁ aññe samaṇabrāhmaṇe pucchitā”ti. “Yathā kathaṁ pana te, mahārāja, byākariṁsu, sace te agaru bhāsassū”ti. “Na kho me, bhante, garu, yatthassa Bhagavā nisinno, Bhagavantarūpo vā”ti§ . (D.2./I,52.) “Tena hi, mahārāja, bhāsassū”ti.
165. “Ekamidāhaṁ, bhante, samayaṁ yena Pūraṇo Kassapo tenupasaṅkami; upasaṅkamitvā Pūraṇena Kassapena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ, bhante, Pūraṇaṁ Kassapaṁ etadavocaṁ-- ‘Yathā nu kho imāni, bho Kassapa, puthusippāyatanāni, seyyathidaṁ -- hatthārohā assārohā rathikā dhanuggahā (CS:pg.1.49) celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsikaputtā āḷārikā kappakā nhāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññānipi evaṁgatāni puthusippāyatanāni- te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti; te tena attānaṁ sukhenti pīṇenti, mātāpitaro sukhenti pīṇenti, puttadāraṁ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu kho, bho Kassapa, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
166. “Evaṁ vutte, bhante, Pūraṇo Kassapo maṁ etadavoca-- ‘Karoto kho, mahārāja, kārayato, chindato chedāpayato, pacato pācāpayato socayato, socāpayato, kilamato kilamāpayato, phandato phandāpayato, pāṇamatipātāpayato, adinnaṁ ādiyato, sandhiṁ chindato, nillopaṁ harato, ekāgārikaṁ karoto, paripanthe tiṭṭhato, paradāraṁ gacchato, musā bhaṇato, karoto na karīyati pāpaṁ. Khurapariyantena cepi cakkena yo imissā pathaviyā pāṇe ekaṁ maṁsakhalaṁ ekaṁ maṁsapuñjaṁ kareyya, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo. Dakkhiṇaṁ cepi Gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacanto pācāpento, natthi tatonidānaṁ pāpaṁ, natthi pāpassa āgamo. Uttarañcepi Gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yajāpento, natthi tatonidānaṁ puññaṁ, natthi puññassa āgamo. (D.2./I,53.) Dānena damena saṁyamena saccavajjena natthi puññaṁ, natthi puññassa āgamo’ti. Itthaṁ kho me, bhante, Pūraṇo Kassapo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno akiriyaṁ byākāsi.
“Seyyathāpi, bhante, ambaṁ vā puṭṭho labujaṁ byākareyya labujaṁ vā puṭṭho ambaṁ byākareyya; evameva kho me, bhante, Pūraṇo Kassapo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno akiriyaṁ byākāsi. Tassa mayhaṁ, bhante, etadahosi-- ‘Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā’ti. So kho ahaṁ, bhante, Pūraṇassa Kassapassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikositvā (CS:pg.1.50) anattamano, anattamanavācaṁ anicchāretvā, tameva vācaṁ anuggaṇhanto anikkujjanto§ uṭṭhāyāsanā pakkamiṁ§ .
167. “Ekamidāhaṁ, bhante, samayaṁ yena Makkhali Gosālo tenupasaṅkamiṁ; upasaṅkamitvā Makkhalinā Gosālena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ, bhante, Makkhaliṁ Gosālaṁ etadavocaṁ-- ‘Yathā nu kho imāni, bho Gosāla, puthusippāyatanāni …pe… sakkā nu kho, bho Gosāla, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
168. “Evaṁ vutte, bhante, Makkhali Gosālo maṁ etadavoca-- ‘Natthi mahārāja hetu natthi paccayo sattānaṁ saṁkilesāya, ahetū§ apaccayā sattā saṁkilissanti. Natthi hetu, natthi paccayo sattānaṁ visuddhiyā, ahetū apaccayā sattā visujjhanti. Natthi attakāre, natthi parakāre, natthi purisakāre, natthi balaṁ, natthi vīriyaṁ, natthi purisathāmo, natthi purisaparakkamo Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṁ§ paṭisaṁvedenti. (D.2./I,54.) Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta nigaṇṭhigabbhā satta devā satta mānusā satta pisācā satta sarā satta pavuṭā§ satta pavuṭasatāni satta papātā satta papātasatāni satta supinā satta supinasatāni cullāsīti mahākappino § satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti. Tattha natthi (CS:pg.1.51) “Imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa byantiṁ karissāmī’ti hevaṁ natthi. Doṇamite sukhadukkhe pariyantakate saṁsāre natthi hāyanavaḍḍhane, natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissantī’ti.
169. “Itthaṁ kho me, bhante, Makkhali Gosālo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno saṁsārasuddhiṁ byākāsi. Seyyathāpi, bhante, ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya; evameva kho me, bhante, Makkhali Gosālo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno saṁsārasuddhiṁ byākāsi. Tassa mayhaṁ, bhante, etadahosi-- ‘Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā’ti. So kho ahaṁ, bhante, Makkhalissa (D.2./I,55.) Gosālassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano, anattamanavācaṁ anicchāretvā, tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkamiṁ.
170. “Ekamidāhaṁ, bhante, samayaṁ yena Ajito Kesakambalo tenupasaṅkamiṁ; upasaṅkamitvā ajitena Kesakambalena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ, bhante, Ajitaṁ Kesakambalaṁ etadavocaṁ-- ‘Yathā nu kho imāni, bho Ajita, puthusippāyatanāni …pe… sakkā nu kho, bho Ajita, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
171. “Evaṁ vutte, bhante, Ajito Kesakambalo maṁ etadavoca-- ‘Natthi, mahārāja, dinnaṁ natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko§ , natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā§ sammāpaṭipannā, ye imañca lokaṁ parañca lokaṁ sayaṁ (CS:pg.1.52) abhiññā sacchikatvā pavedenti. Cātumahābhūtiko ayaṁ puriso, yadā kālaṅkaroti, pathavī pathavikāyaṁ anupeti anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti. Āsandipañcamā purisā mataṁ ādāya gacchanti. Yāvāḷāhanā padāni paññāyanti. Kāpotakāni aṭṭhīni bhavanti, bhassantā āhutiyo. Dattupaññattaṁ yadidaṁ dānaṁ. Tesaṁ tucchaṁ musā vilāpo ye keci atthikavādaṁ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti paraṁ maraṇā’ti.
172. “Itthaṁ kho me, bhante, Ajito Kesakambalo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno ucchedaṁ byākāsi. Seyyathāpi, bhante, ambaṁ vā puṭṭho labujaṁ (D.2./I,56.) byākareyya labujaṁ vā puṭṭho ambaṁ byākareyya; evameva kho me, bhante, Ajito Kesakambalo sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno ucchedaṁ byākāsi. Tassa mayhaṁ, bhante, etadahosi-- ‘Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā’ti. So kho ahaṁ, bhante, Ajitassa Kesakambalassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkamiṁ.
173. “Ekamidāhaṁ, bhante, samayaṁ yena Pakudho Kaccāyano tenupasaṅkamiṁ; upasaṅkamitvā Pakudhena Kaccāyanena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ, bhante, Pakudhaṁ Kaccāyanaṁ etadavocaṁ-- ‘Yathā nu kho imāni, bho Kaccāyana, puthusippāyatanāni …pe… sakkā nu kho, bho Kaccāyana, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
174. “Evaṁ vutte, bhante, Pakudho Kaccāyano maṁ etadavoca-- ‘sattime, mahārāja, kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā (CS:pg.1.53) esikaṭṭhāyiṭṭhitā. Te na iñjanti na vipariṇamanti, na aññamaññaṁ byābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta? Pathavikāyo, āpokāyo, tejokāyo, vāyokāyo, sukhe, dukkhe, jīve sattame ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na iñjanti, na vipariṇamanti, na aññamaññaṁ byābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha natthi hantā vā ghātetā vā, sotā vā sāvetā vā, viññātā vā viññāpetā vā. Yopi tiṇhena satthena sīsaṁ chindati, na koci kiñci§ jīvitā voropeti; sattannaṁ tveva§ kāyānamantarena satthaṁ vivaramanupatatī’ti.
(D.2./I,57.) 175. “Itthaṁ kho me, bhante, Pakudho Kaccāyano sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno aññena aññaṁ byākāsi. Seyyathāpi, bhante, ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya; evameva kho me, bhante, Pakudho Kaccāyano sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno aññena aññaṁ byākāsi. Tassa mayhaṁ, bhante, etadahosi-- ‘Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā’ti. So kho ahaṁ, bhante, Pakudhassa Kaccāyanassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ, anabhinanditvā appaṭikkositvā anattamano, anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkamiṁ.
176. “Ekamidāhaṁ, bhante, samayaṁ yena Nigaṇṭho Nāṭaputto tenupasaṅkamiṁ upasaṅkamitvā Nigaṇṭhena Nāṭaputtena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ, bhante, Nigaṇṭhaṁ Nāṭaputtaṁ etadavocaṁ-- ‘Yathā nu kho imāni, bho aggivessana, puthusippāyatanāni …pe… sakkā nu kho, bho aggivessana, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
177. “Evaṁ (CS:pg.1.54) vutte, bhante, Nigaṇṭho Nāṭaputto maṁ etadavoca-- ‘Idha, mahārāja, Nigaṇṭho cātuyāmasaṁvarasaṁvuto hoti. Kathañca, mahārāja, Nigaṇṭho cātuyāmasaṁvarasaṁvuto hoti? Idha, mahārāja, Nigaṇṭho sabbavārivārito ca hoti, sabbavāriyutto ca, sabbavāridhuto ca, sabbavāriphuṭo ca. Evaṁ kho, mahārāja, Nigaṇṭho cātuyāmasaṁvarasaṁvuto hoti Yato kho, mahārāja, Nigaṇṭho evaṁ cātuyāmasaṁvarasaṁvuto hoti; ayaṁ vuccati, mahārāja, Nigaṇṭho§ gatatto ca yatatto ca ṭhitatto cā’ti.
(D.2./I,58.) 178. “Itthaṁ kho me, bhante, Nigaṇṭho Nāṭaputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno cātuyāmasaṁvaraṁ byākāsi. Seyyathāpi, bhante, ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya; evameva kho me, bhante, Nigaṇṭho Nāṭaputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno cātuyāmasaṁvaraṁ byākāsi. Tassa mayhaṁ, bhante, etadahosi-- ‘Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā’ti So kho ahaṁ, bhante, Nigaṇṭhassa Nāṭaputtassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkamiṁ.
179. “Ekamidāhaṁ, bhante, samayaṁ yena Sañcayo Belaṭṭhaputto tenupasaṅkamiṁ; upasaṅkamitvā Sañcayena Belaṭṭhaputtena saddhiṁ sammodiṁ. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho ahaṁ bhante, Sañcayaṁ Belaṭṭhaputtaṁ etadavocaṁ-- ‘Yathā nu kho imāni, bho sañcaya, puthusippāyatanāni …pe… sakkā nu kho, bho sañcaya, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
180. “Evaṁ vutte, bhante, Sañcayo Belaṭṭhaputto maṁ etadavoca-- ‘Atthi paro lokoti iti ce maṁ pucchasi, atthi paro lokoti iti ce me assa, atthi paro lokoti iti te naṁ byākareyyaṁ. Evantipi me no, tathātipi me no, aññathātipi me no, notipi me (CS:pg.1.55) no, no notipi me no. Natthi paro loko …pe… atthi ca natthi ca paro loko …pe… nevatthi na natthi paro loko …pe… atthi sattā opapātikā …pe… natthi sattā opapātikā …pe… atthi ca natthi ca sattā opapātikā …pe… nevatthi na natthi sattā opapātikā …pe… atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe… natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe…atthi ca natthi ca sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe…(D.2./I,59.) nevatthi na natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko …pe… hoti Tathāgato paraṁ maraṇā …pe… na hoti Tathāgato paraṁ maraṇā …pe… hoti ca na ca hoti Tathāgato paraṁ maraṇā …pe… neva hoti na na hoti Tathāgato paraṁ maraṇāti iti ce maṁ pucchasi, neva hoti na na hoti Tathāgato paraṁ maraṇāti iti ce me assa, neva hoti na na hoti Tathāgato paraṁ maraṇāti iti te naṁ byākareyyaṁ. Evantipi me no, tathātipi me no, aññathātipi me no, notipi me no, no notipi me no’ti.
181. “Itthaṁ kho me, bhante, Sañcayo Belaṭṭhaputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno vikkhepaṁ byākāsi. Seyyathāpi, bhante, ambaṁ vā puṭṭho labujaṁ byākareyya, labujaṁ vā puṭṭho ambaṁ byākareyya; evameva kho me, bhante, Sañcayo Belaṭṭhaputto sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno vikkhepaṁ byākāsi. Tassa mayhaṁ, bhante, etadahosi-- ‘Ayañca imesaṁ samaṇabrāhmaṇānaṁ sabbabālo sabbamūḷho. Kathañhi nāma sandiṭṭhikaṁ sāmaññaphalaṁ puṭṭho samāno vikkhepaṁ byākarissatī’ti. Tassa mayhaṁ, bhante, etadahosi -- ‘Kathañhi nāma mādiso samaṇaṁ vā brāhmaṇaṁ vā vijite vasantaṁ apasādetabbaṁ maññeyyā’ti. So kho ahaṁ, bhante, Sañcayassa Belaṭṭhaputtassa bhāsitaṁ neva abhinandiṁ nappaṭikkosiṁ. Anabhinanditvā appaṭikkositvā anattamano anattamanavācaṁ anicchāretvā tameva vācaṁ anuggaṇhanto anikkujjanto uṭṭhāyāsanā pakkamiṁ.
182. “Sohaṁ, bhante, Bhagavantampi pucchāmi-- ‘Yathā nu kho imāni, bhante, puthusippāyatanāni seyyathidaṁ-- hatthārohā assārohā rathikā dhanuggahā (CS:pg.1.56) celakā calakā piṇḍadāyakā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsikaputtā āḷārikā kappakā nhāpakā sūdā mālākārā rajakā pesakārā naḷakārā kumbhakārā gaṇakā muddikā, yāni vā panaññānipi evaṁgatāni puthusippāyatanāni, te diṭṭheva dhamme sandiṭṭhikaṁ sippaphalaṁ upajīvanti, te tena attānaṁ sukhenti pīṇenti, mātāpitaro sukhenti pīṇenti, puttadāraṁ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ. Sakkā nu (D.2./I,60.) kho me bhante, evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun’ti?
183. “Sakkā, mahārāja. Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi, mahārāja, idha te assa puriso dāso kammakāro§ pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako§ . Tassa evamassa-- ‘Acchariyaṁ, vata bho, abbhutaṁ, vata bho, puññānaṁ gati, puññānaṁ vipāko. Ayañhi rājā Māgadho Ajātasattu Vedehiputto manusso ahampi manusso. Ayañhi rājā Māgadho Ajātasattu Vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, devo maññe. Ahaṁ panamhissa dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako. So vatassāhaṁ puññāni kareyyaṁ. Yaṁnūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti. So aparena samayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya. So evaṁ pabbajito samāno kāyena saṁvuto vihareyya, vācāya saṁvuto vihareyya, manasā saṁvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho, abhirato paviveke. Taṁ ce te purisā evamāroceyyuṁ-- ‘Yagghe deva jāneyyāsi, yo te so puriso§ dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako; so, deva, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. So evaṁ pabbajito (CS:pg.1.57) samāno kāyena saṁvuto viharati, vācāya saṁvuto viharati, manasā saṁvuto viharati, ghāsacchādanaparamatāya santuṭṭho, abhirato paviveke’ti. Api nu tvaṁ evaṁ vadeyyāsi-- ‘Etu me, bho, so puriso, punadeva hotu dāso kammakāro pubbuṭṭhāyī pacchānipātī kiṅkārapaṭissāvī manāpacārī piyavādī mukhullokako’ti?
184. “No hetaṁ, bhante. Atha kho naṁ mayameva (D.2./I,61.) abhivādeyyāmapi paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, dhammikampissa rakkhāvaraṇaguttiṁ saṁvidaheyyāmā”ti.
185. “Taṁ kiṁ maññasi, mahārāja, yadi evaṁ sante hoti vā sandiṭṭhikaṁ sāmaññaphalaṁ no vā”ti? “Addhā kho, bhante, evaṁ sante hoti sandiṭṭhikaṁ sāmaññaphalan”ti. “Idaṁ kho te, mahārāja, mayā paṭhamaṁ diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññattan”ti.
186. “Sakkā pana, bhante, aññampi evameva diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetun”ti? “Sakkā, mahārāja. Tena hi, mahārāja, taññevettha paṭipucchissāmi. Yathā te khameyya, tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi, mahārāja, idha te assa puriso kassako gahapatiko karakārako rāsivaḍḍhako. Tassa evamassa-- ‘Acchariyaṁ vata bho, abbhutaṁ vata bho, puññānaṁ gati, puññānaṁ vipāko. Ayañhi rājā Māgadho Ajātasattu Vedehiputto manusso, ahampi manusso. Ayañhi rājā Māgadho Ajātasattu Vedehiputto pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, devo maññe. Ahaṁ panamhissa kassako gahapatiko karakārako rāsivaḍḍhako. So vatassāhaṁ puññāni kareyyaṁ. Yaṁnūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
“So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya, appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā (CS:pg.1.58) anagāriyaṁ pabbajeyya. So evaṁ pabbajito samāno kāyena saṁvuto vihareyya, vācāya saṁvuto vihareyya, manasā saṁvuto vihareyya, ghāsacchādanaparamatāya santuṭṭho, abhirato paviveke. Taṁ ce te purisā evamāroceyyuṁ-- ‘Yagghe, deva jāneyyāsi, yo te so puriso§ kassako gahapatiko karakārako rāsivaḍḍhako; so deva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. So evaṁ pabbajito samāno kāyena saṁvuto viharati, vācāya saṁvuto viharati, manasā saṁvuto viharati, (D.2./I,62.) ghāsacchādanaparamatāya santuṭṭho, abhirato paviveke”ti. Api nu tvaṁ evaṁ vadeyyāsi-- ‘Etu me, bho, so puriso, punadeva hotu kassako gahapatiko karakārako rāsivaḍḍhako’ti?
187. “No hetaṁ, bhante. Atha kho naṁ mayameva abhivādeyyāmapi, paccuṭṭheyyāmapi, āsanenapi nimanteyyāma, abhinimanteyyāmapi naṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi, dhammikampissa rakkhāvaraṇaguttiṁ saṁvidaheyyāmā”ti.
188. “Taṁ kiṁ maññasi, mahārāja? Yadi evaṁ sante hoti vā sandiṭṭhikaṁ sāmaññaphalaṁ no vā”ti? “Addhā kho, bhante, evaṁ sante hoti sandiṭṭhikaṁ sāmaññaphalan”ti “Idaṁ kho te, mahārāja, mayā dutiyaṁ diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññattan”ti.
189. “Sakkā pana, bhante, aññampi diṭṭheva dhamme sandiṭṭhikaṁ sāmaññaphalaṁ paññapetuṁ imehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañcā”ti? “Sakkā, mahārāja. Tena hi, mahārāja, suṇohi, sādhukaṁ manasi karohi, bhāsissāmī”ti. “Evaṁ, bhante”ti kho rājā Māgadho Ajātasattu Vedehiputto Bhagavato paccassosi.
190. Bhagavā etadavoca-- “Idha, mahārāja, Tathāgato loke uppajjati 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā. So imaṁ (CS:pg.1.59) lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.
191. “Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ (D.2./I,63.) sutvā Tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati-- ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā. Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yaṁnūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti.
192. “So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.
193. “So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo sīlasampanno, indriyesu guttadvāro§ , satisampajaññena samannāgato, santuṭṭho.
194. “Kathañca, mahārāja, bhikkhu sīlasampanno hoti? Idha, mahārāja, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Idampissa hoti sīlasmiṁ.
“Adinnādānaṁ (CS:pg.1.60) pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati. Idampissa hoti sīlasmiṁ.
“Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Idampissa hoti sīlasmiṁ.
“Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. Idampissa hoti sīlasmiṁ.
“Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti; ito sutvā na amutra akkhātā imesaṁ bhedāya; (D.2./I,64.) amutra vā sutvā na imesaṁ akkhātā, amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti. Idampissa hoti sīlasmiṁ.
“Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti. Idampissa hoti sīlasmiṁ.
“Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. Idampissa hoti sīlasmiṁ.
“Bījagāmabhūtagāmasamārambhā paṭivirato hoti …pe… ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā (CS:pg.1.61) paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṁsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavassavaḷavapaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti. Chedanavadhabandhanaviparāmosa-ālopasahasākārā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
Cūḷasīlaṁ niṭṭhitaṁ.
195. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ bījagāmabhūtagāmasamārambhaṁ anuyuttā viharanti. Seyyathidaṁ-- mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ, iti evarūpā (D.2./I,65.) bījagāmabhūtagāmasamārambhā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
196. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ sannidhikāraparibhogaṁ anuyuttā viharanti. Seyyathidaṁ-- annasannidhiṁ pānasannidhiṁ vatthasannidhiṁ yānasannidhiṁ sayanasannidhiṁ gandhasannidhiṁ āmisasannidhiṁ, iti vā iti evarūpā sannidhikāraparibhogā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
197. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ visūkadassanaṁ anuyuttā viharanti. Seyyathidaṁ (1)naccaṁ (2)gītaṁ (3)vāditaṁ (4)pekkhaṁ (5)akkhānaṁ (6)pāṇissaraṁ (7)vetālaṁ (8)kumbhathūṇaṁ (9)sobhanakaṁ (10)caṇḍālaṁ (11)vaṁsaṁ (12)dhovanaṁ (13)hatthiyuddhaṁ (14)assayuddhaṁ (15)mahiṁsayuddhaṁ (16)usabhayuddhaṁ (17)ajayuddhaṁ (18)meṇḍayuddhaṁ (19)kukkuṭayuddhaṁ (20)vaṭṭakayuddhaṁ (21)daṇḍayuddhaṁ (22)muṭṭhiyuddhaṁ (23)nibbuddhaṁ (24)uyyodhikaṁ (25)balaggaṁ (26)senābyūhaṁ (27)anīkadassanaṁ iti vā iti evarūpā visūkadassanā paṭivirato hoti. Idampissa hoti sīlasmiṁ.[3]
198. “Yathā (CS:pg.1.62) vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ jūtappamādaṭṭhānānuyogaṁ anuyuttā viharanti. Seyyathidaṁ-- aṭṭhapadaṁ dasapadaṁ ākāsaṁ parihārapathaṁ santikaṁ khalikaṁ ghaṭikaṁ salākahatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkhacikaṁ ciṅgulikaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathāvajjaṁ iti vā iti evarūpā jūtappamādaṭṭhānānuyogā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
199. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ uccāsayanamahāsayanaṁ anuyuttā viharanti. Seyyathidaṁ-- āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇiṁ kadalimigapavarapaccattharaṇaṁ sa-uttaracchadaṁ ubhatolohitakūpadhānaṁ iti vā iti (D.2./I,66.) evarūpā uccāsayanamahāsayanā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
200. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ maṇḍanavibhūsanaṭṭhānānuyogaṁ anuyuttā viharanti. Seyyathidaṁ-- ucchādanaṁ parimaddanaṁ nhāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālāgandhavilepanaṁ mukhacuṇṇaṁ mukhalepanaṁ hatthabandhaṁ sikhābandhaṁ daṇḍaṁ nāḷikaṁ asiṁ§ chattaṁ citrupāhanaṁ uṇhīsaṁ maṇiṁ vālabījaniṁ odātāni vatthāni dīghadasāni iti vā iti evarūpā maṇḍanavibhūsanaṭṭhānānuyogā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
201. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ tiracchānakathaṁ anuyuttā viharanti. Seyyathidaṁ-- rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ§ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ (CS:pg.1.63) samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā iti evarūpāya tiracchānakathāya paṭivirato hoti. Idampissa hoti sīlasmiṁ.
202. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ viggāhikakathaṁ anuyuttā viharanti. Seyyathidaṁ na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi, micchā paṭipanno tvamasi, ahamasmi sammā paṭipanno, sahitaṁ me, asahitaṁ te, pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti iti vā iti evarūpāya viggāhikakathāya paṭivirato hoti. Idampissa hoti sīlasmiṁ.
203. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṁ (D.2./I,67.) dūteyyapahiṇagamanānuyogaṁ anuyuttā viharanti. Seyyathidaṁ-- raññaṁ, rājamahāmattānaṁ, khattiyānaṁ, brāhmaṇānaṁ, gahapatikānaṁ, kumārānaṁ-- ‘Idha gaccha, amutrāgaccha, idaṁ hara, amutra idaṁ āharā’ti iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
204. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigīṁsitāro ca. Iti evarūpā kuhanalapanā paṭivirato hoti. Idampissa hoti sīlasmiṁ”.
Majjhimasīlaṁ niṭṭhitaṁ.
205. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. Seyyathidaṁ-- aṅgaṁ nimittaṁ uppātaṁ supinaṁ lakkhaṇaṁ mūsikacchinnaṁ aggihomaṁ dabbihomaṁ thusahomaṁ kaṇahomaṁ taṇḍulahomaṁ sappihomaṁ telahomaṁ (CS:pg.1.64) mukhahomaṁ lohitahomaṁ aṅgavijjā vatthuvijjā khattavijjā sivavijjā bhūtavijjā bhūrivijjā ahivijjā visavijjā vicchikavijjā mūsikavijjā sakuṇavijjā vāyasavijjā pakkajjhānaṁ saraparittāṇaṁ migacakkaṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
206. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya (D.2./I,68.) tiracchānavijjāya micchājīvena jīvitaṁ kappenti. Seyyathidaṁ-- maṇilakkhaṇaṁ vatthalakkhaṇaṁ daṇḍalakkhaṇaṁ satthalakkhaṇaṁ asilakkhaṇaṁ usulakkhaṇaṁ dhanulakkhaṇaṁ āvudhalakkhaṇaṁ itthilakkhaṇaṁ purisalakkhaṇaṁ kumāralakkhaṇaṁ kumārilakkhaṇaṁ dāsalakkhaṇaṁ dāsilakkhaṇaṁ hatthilakkhaṇaṁ assalakkhaṇaṁ mahiṁsalakkhaṇaṁ usabhalakkhaṇaṁ golakkhaṇaṁ ajalakkhaṇaṁ meṇḍalakkhaṇaṁ kukkuṭalakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhālakkhaṇaṁ kaṇṇikalakkhaṇaṁ kacchapalakkhaṇaṁ migalakkhaṇaṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
207. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. Seyyathidaṁ-- raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, bāhirānaṁ raññaṁ parājayo bhavissati, bāhirānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati, iti imassa jayo bhavissati, imassa parājayo bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
208. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. Seyyathidaṁ-- candaggāho bhavissati, sūriyaggāho bhavissati, nakkhattaggāho bhavissati, candimasūriyānaṁ pathagamanaṁ bhavissati, candimasūriyānaṁ uppathagamanaṁ bhavissati, nakkhattānaṁ pathagamanaṁ bhavissati, nakkhattānaṁ uppathagamanaṁ bhavissati (CS:pg.1.65) ukkāpāto bhavissati, disāḍāho bhavissati, bhūmicālo bhavissati, devadudrabhi bhavissati, candimasūriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṁkilesaṁ vodānaṁ bhavissati, evaṁvipāko candaggāho bhavissati, evaṁvipāko sūriyaggāho bhavissati, evaṁvipāko nakkhattaggāho bhavissati, evaṁvipākaṁ candimasūriyānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ candimasūriyānaṁ uppathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ pathagamanaṁ bhavissati, evaṁvipākaṁ nakkhattānaṁ uppathagamanaṁ bhavissati, evaṁvipāko ukkāpāto bhavissati, evaṁvipāko disāḍāho bhavissati, evaṁvipāko bhūmicālo bhavissati, evaṁvipāko devadudrabhi bhavissati, evaṁvipākaṁ candimasūriyanakkhattānaṁ uggamanaṁ ogamanaṁ saṁkilesaṁ vodānaṁ bhavissati iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
209. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya (D.2./I,69.) tiracchānavijjāya micchājīvena jīvitaṁ kappenti. Seyyathidaṁ-- suvuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṁ bhavissati, dubbhikkhaṁ bhavissati, khemaṁ bhavissati, bhayaṁ bhavissati, rogo bhavissati, ārogyaṁ bhavissati, muddā, gaṇanā, saṅkhānaṁ, kāveyyaṁ, lokāyataṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
210. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti. Seyyathidaṁ-- āvāhanaṁ vivāhanaṁ saṁvaraṇaṁ vivaraṇaṁ saṅkiraṇaṁ vikiraṇaṁ subhagakaraṇaṁ dubbhagakaraṇaṁ viruddhagabbhakaraṇaṁ jivhānibandhanaṁ hanusaṁhananaṁ hatthābhijappanaṁ hanujappanaṁ kaṇṇajappanaṁ ādāsapañhaṁ kumārikapañhaṁ devapañhaṁ ādiccupaṭṭhānaṁ mahatupaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
211. “Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti (CS:pg.1.66) Seyyathidaṁ-- santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā, mūlabhesajjānaṁ anuppadānaṁ, osadhīnaṁ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
212. “Sa kho so, mahārāja, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. Seyyathāpi-- mahārāja, rājā khattiyo muddhābhisitto (D.2./I,70.) nihatapaccāmitto na kutoci bhayaṁ samanupassati, yadidaṁ paccatthikato; evameva kho, mahārāja, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho, mahārāja, bhikkhu sīlasampanno hoti.
Mahāsīlaṁ niṭṭhitaṁ.
213. “Kathañca, mahārāja, bhikkhu indriyesu guttadvāro hoti? Idha, mahārāja, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā …pe… jivhāya rasaṁ sāyitvā …pe… kāyena phoṭṭhabbaṁ phusitvā …pe… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho, mahārāja, bhikkhu indriyesu guttadvāro hoti.
214. “Kathañca (CS:pg.1.67) mahārāja, bhikkhu satisampajaññena samannāgato hoti? Idha, mahārāja, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho, (D.2./I,71.) mahārāja bhikkhu satisampajaññena samannāgato hoti.
215. “Kathañca, mahārāja, bhikkhu santuṭṭho hoti? Idha, mahārāja, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi, mahārāja, pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti. Evameva kho, mahārāja, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Evaṁ kho, mahārāja, bhikkhu santuṭṭho hoti.
216. “So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato, vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātappaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.
217. “So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto (CS:pg.1.68) viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti. Thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī, sato sampajāno, thinamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṁkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
218. “Seyyathāpi mahārāja, puriso iṇaṁ ādāya kammante payojeyya. Tassa te kammantā samijjheyyuṁ. So yāni ca porāṇāni iṇamūlāni, tāni ca byantiṁ kareyya§ , siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya. Tassa evamassa-- ‘Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ. (D.2./I,72.) Tassa me te kammantā samijjhiṁsu. Sohaṁ yāni ca porāṇāni iṇamūlāni, tāni ca byantiṁ akāsiṁ, atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
219. “Seyyathāpi, mahārāja, puriso ābādhiko assa dukkhito bāḷhagilāno; bhattañcassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya; bhattaṁ cassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa-- ‘Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno; bhattañca me nacchādesi, na ca me āsi§ kāye balamattā. Somhi etarahi tamhā ābādhā mutto; bhattañca me chādeti, atthi ca me kāye balamattā’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
220. “Seyyathāpi, mahārāja, puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbhayena§ , na cassa kiñci bhogānaṁ vayo. Tassa evamassa-- ‘Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ, somhi etarahi tamhā bandhanāgārā mutto (CS:pg.1.69) sotthinā abbhayena. Natthi ca me kiñci bhogānaṁ vayo’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
221. “Seyyathāpi, mahārāja, puriso dāso assa anattādhīno parādhīno na yenakāmaṁgamo. So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṁgamo. Tassa evamassa-- ‘Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṁgamo. Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṁgamo’ti. So (D.2./I,73.) tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
222. “Seyyathāpi, mahārāja, puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya sotthinā, gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ. Tassa evamassa-- ‘Ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. Somhi etarahi taṁ kantāraṁ nitthiṇṇo sotthinā, gāmantaṁ anuppatto khemaṁ appaṭibhayan’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
223. “Evameva kho, mahārāja, bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ, evaṁ ime pañca nīvaraṇe appahīne attani samanupassati.
224. “Seyyathāpi, mahārāja, yathā āṇaṇyaṁ yathā ārogyaṁ yathā bandhanāmokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ; evameva kho, mahārāja, bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.
225. “Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
226. “So vivicceva kāmehi, vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva (CS:pg.1.70) kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
(D.2./I,74.) 227. “Seyyathāpi mahārāja, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya, sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī; evameva kho, mahārāja, bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
228. “Puna caparaṁ, mahārāja, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
229. “Seyyathāpi, mahārāja, udakarahado gambhīro ubbhidodako§ tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālenakālaṁ sammādhāraṁ anuppaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa. Evameva kho, mahārāja, bhikkhu imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti (D.2./I,75.) paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ (CS:pg.1.71) hoti. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
230. “Puna caparaṁ, mahārāja, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- ‘Upekkhako satimā sukhavihārī’ti, tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
231. “Seyyathāpi, mahārāja, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni§ paripūrāni paripphuṭāni § , nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa; evameva kho, mahārāja, bhikkhu imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
232. “Puna caparaṁ, mahārāja, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati, so imameva kāyaṁ parisuddhena cetasā pariyodātena (D.2./I,76.) pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
233. “Seyyathāpi (CS:pg.1.72) mahārāja, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa; evameva kho, mahārāja, bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
234. “So§ evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti-- ‘Ayaṁ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādana-parimaddana-bhedana-viddhaṁsana-dhammo; idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan’ti.
235. “Seyyathāpi, mahārāja, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā§ odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya-- ‘Ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno; tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti. Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti-- ‘Ayaṁ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo; (D.2./I,77.) idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan’ti. Idampi kho, mahārāja sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
236. “So (CS:pg.1.73) evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
237. “Seyyathāpi, mahārāja, puriso muñjamhā īsikaṁ pavāheyya§ . Tassa evamassa-- ‘Ayaṁ muñjo, ayaṁ īsikā, añño muñjo, aññā īsikā, muñjamhā tveva īsikā pavāḷhā’ti§ . Seyyathā vā pana, mahārāja, puriso asiṁ kosiyā pavāheyya. Tassa evamassa-- ‘Ayaṁ asi, ayaṁ kosi, añño asi, aññā kosi, kosiyā tveva asi pavāḷho”ti. Seyyathā vā pana, mahārāja, puriso ahiṁ karaṇḍā uddhareyya. Tassa evamassa-- ‘Ayaṁ ahi, ayaṁ karaṇḍo. Añño ahi, añño karaṇḍo, karaṇḍā tveva ahi ubbhato’ti§ . Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
238. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti (D.2./I,78.) So anekavihitaṁ iddhividhaṁ paccanubhoti-- ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati§ seyyathāpi pathaviyā (CS:pg.1.74) Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
239. “Seyyathāpi, mahārāja, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṁ yadeva bhājanavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, mahārāja, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yadeva dantavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, mahārāja, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yadeva suvaṇṇavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti-- ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyā. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve (D.2./I,79.) pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
240. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.
241. “Seyyathāpi (CS:pg.1.75) mahārāja, puriso addhānamaggappaṭipanno. So suṇeyya bherisaddampi mudiṅgasaddampi§ saṅkhapaṇavadindimasaddampi§ . Tassa evamassa-- ‘bherisaddo’ itipi, ‘mudiṅgasaddo’ itipi, ‘saṅkhapaṇavadindimasaddo’ itipi§ . Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
242. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti-- sarāgaṁ vā cittaṁ ‘sarāgaṁ cittan’ti pajānāti, vītarāgaṁ vā cittaṁ ‘vītarāgaṁ cittan’ti pajānāti, (D.2./I,80.) sadosaṁ vā cittaṁ ‘sadosaṁ cittan’ti pajānāti, vītadosaṁ vā cittaṁ ‘vītadosaṁ cittan’ti pajānāti, samohaṁ vā cittaṁ ‘samohaṁ cittan’ti pajānāti, vītamohaṁ vā cittaṁ ‘vītamohaṁ cittan’ti pajānāti, saṅkhittaṁ vā cittaṁ ‘saṅkhittaṁ cittan’ti pajānāti, vikkhittaṁ vā cittaṁ ‘vikkhittaṁ cittan’ti pajānāti, mahaggataṁ vā cittaṁ ‘mahaggataṁ cittan’ti pajānāti, amahaggataṁ vā cittaṁ ‘amahaggataṁ cittan’ti pajānāti, sa-uttaraṁ vā cittaṁ ‘sa-uttaraṁ cittan’ti pajānāti, anuttaraṁ vā cittaṁ ‘anuttaraṁ cittan’ti pajānāti, samāhitaṁ vā cittaṁ ‘samāhitaṁ cittan’ti pajānāti, asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti vimuttaṁ vā cittaṁ ‘vimuttaṁ cittan’ti pajānāti, avimuttaṁ vā cittaṁ ‘avimuttaṁ cittan’ti pajānāti.
243. “Seyyathāpi (CS:pg.1.76) mahārāja, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā ‘sakaṇikan’ti jāneyya, akaṇikaṁ vā ‘akaṇikan’ti jāneyya; evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti-- sarāgaṁ vā cittaṁ ‘sarāgaṁ cittan’ti pajānāti, vītarāgaṁ vā cittaṁ ‘vītarāgaṁ cittan’ti pajānāti, sadosaṁ vā cittaṁ ‘sadosaṁ cittan’ti pajānāti, vītadosaṁ vā cittaṁ ‘vītadosaṁ cittan’ti pajānāti, samohaṁ vā cittaṁ ‘samohaṁ cittan’ti pajānāti, vītamohaṁ vā cittaṁ ‘vītamohaṁ cittan’ti pajānāti, saṅkhittaṁ vā cittaṁ ‘saṅkhittaṁ cittan’ti pajānāti, vikkhittaṁ vā cittaṁ ‘vikkhittaṁ cittan’ti pajānāti, mahaggataṁ vā cittaṁ ‘mahaggataṁ cittan’ti pajānāti, amahaggataṁ vā cittaṁ ‘amahaggataṁ cittan’ti pajānāti, sa-uttaraṁ vā cittaṁ ‘sa-uttaraṁ cittan’ti pajānāti, (D.2./I,81.) anuttaraṁ vā cittaṁ ‘anuttaraṁ cittan’ti pajānāti, samāhitaṁ vā cittaṁ ‘samāhitaṁ cittan’ti pajānāti, asamāhitaṁ vā cittaṁ ‘asamāhitaṁ cittan’ti pajānāti, vimuttaṁ vā cittaṁ ‘vimuttaṁ cittan”ti pajānāti, avimuttaṁ vā cittaṁ ‘avimuttaṁ cittan’ti pajānāti. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
244. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ-- Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘amutrāsiṁ evaṁnāmo evaṁgotto (CS:pg.1.77) evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
245. “Seyyathāpi, mahārāja, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya, tamhāpi gāmā aññaṁ gāmaṁ gaccheyya. So tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya. Tassa evamassa-- ‘Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ§ , tatrāpi evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, tamhāpi gāmā amuṁ gāmaṁ agacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ, evaṁ nisīdiṁ, evaṁ abhāsiṁ, evaṁ tuṇhī ahosiṁ, somhi tamhā (D.2./I,82.) gāmā sakaṁyeva gāmaṁ paccāgato’ti. Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ-- Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti, iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
246. “So (CS:pg.1.78) evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe Sugate duggate, yathākammūpage satte pajānāti-- ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena (D.2./I,83.) satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe Sugate duggate, yathākammūpage satte pajānāti.
247. “Seyyathāpi, mahārāja, majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante§ majjhe siṅghāṭake nisinnepi. Tassa evamassa-- ‘Ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhe siṅghāṭake nisinnā’ti. Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe Sugate duggate, yathākammūpage satte pajānāti-- ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime (CS:pg.1.79) vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe Sugate duggate; yathākammūpage satte pajānāti. ‘Idampi kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca.
248. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ (D.2./I,84.) pajānāti ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, ‘vimuttasmiṁ vimuttami’ti ñāṇaṁ hoti, ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.
249. “Seyyathāpi, mahārāja, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa-- ‘Ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti. Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. ‘So idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti (CS:pg.1.80) ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti. ‘Ime āsavāti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, ‘vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti. (D.2./I,85.) Idaṁ kho, mahārāja, sandiṭṭhikaṁ sāmaññaphalaṁ purimehi sandiṭṭhikehi sāmaññaphalehi abhikkantatarañca paṇītatarañca. Imasmā ca pana, mahārāja, sandiṭṭhikā sāmaññaphalā aññaṁ sandiṭṭhikaṁ sāmaññaphalaṁ uttaritaraṁ vā paṇītataraṁ vā natthī”ti.
250. Evaṁ vutte, rājā Māgadho Ajātasattu Vedehiputto Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ, bhante, Bhagavatā anekapariyāyena dhammo pakāsito Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ, yohaṁ pitaraṁ dhammikaṁ dhammarājānaṁ issariyakāraṇā jīvitā voropesiṁ. Tassa me, bhante Bhagavā accayaṁ accayato paṭiggaṇhātu āyatiṁ saṁvarāyā”ti.
251. “Taggha tvaṁ, mahārāja, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ, yaṁ tvaṁ pitaraṁ dhammikaṁ dhammarājānaṁ jīvitā voropesi. Yato ca kho tvaṁ, mahārāja, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭiggaṇhāma. Vuddhihesā, mahārāja, ariyassa vinaye, yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjatī”ti.
252. Evaṁ (CS:pg.1.81) vutte, rājā Māgadho Ajātasattu Vedehiputto Bhagavantaṁ etadavoca-- “Handa ca dāni mayaṁ, bhante, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. “Yassadāni tvaṁ, mahārāja, kālaṁ maññasī”ti. Atha kho rājā Māgadho Ajātasattu Vedehiputto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
253. Atha kho Bhagavā acirapakkantassa rañño Māgadhassa (D.2./I,86.) Ajātasattussa Vedehiputtassa bhikkhū āmantesi-- “Khatāyaṁ, bhikkhave, rājā. Upahatāyaṁ, bhikkhave, rājā. Sacāyaṁ, bhikkhave, rājā pitaraṁ dhammikaṁ dhammarājānaṁ jīvitā na voropessatha, imasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ uppajjissathā”ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.
~ Sāmaññaphalasuttaṁ niṭṭhitaṁ dutiyaṁ. ~
(D.3./I,87.)
▲《長阿含20經》《阿摩晝經》(T1.82.)、《佛開解梵志阿[風犮]經》(T1.259.1)
254. Evaṁ (CS:pg.1.82) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Icchānaṅgalaṁ nāma Kosalānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ Bhagavā Icchānaṅgale viharati Icchānaṅgalavanasaṇḍe.
255. Tena kho pana samayena Brāhmaṇo Pokkharasāti ukkaṭṭhaṁ§ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Pasenadinā Kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Assosi kho Brāhmaṇo Pokkharasāti-- “Samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Icchānaṅgalaṁ anuppatto Icchānaṅgale viharati Icchānaṅgalavanasaṇḍe. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’§ . So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ (D.3./I,88.)brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.
256. Tena kho pana samayena brāhmaṇassa Pokkharasātissa Ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaṁ vedānaṁ§ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane (CS:pg.1.83) “Yamahaṁ jānāmi, taṁ tvaṁ jānāsi; yaṁ tvaṁ jānāsi tamahaṁ jānāmī”ti.
257. Atha kho Brāhmaṇo Pokkharasāti Ambaṭṭhaṁ māṇavaṁ āmantesi-- “Ayaṁ, tāta Ambaṭṭha, Samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Icchānaṅgalaṁ anuppatto Icchānaṅgale viharati Icchānaṅgalavanasaṇḍe. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā, 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ, sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotīti. Ehi tvaṁ tāta Ambaṭṭha, yena Samaṇo Gotamo tenupasaṅkama; upasaṅkamitvā samaṇaṁ Gotamaṁ jānāhi, yadi vā taṁ bhavantaṁ Gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā. Yadi vā so bhavaṁ Gotamo tādiso, yadi vā na tādiso, tathā mayaṁ taṁ bhavantaṁ Gotamaṁ vedissāmā”ti.
258. “Yathā kathaṁ panāhaṁ, bho, taṁ bhavantaṁ Gotamaṁ jānissāmi-- ‘Yadi vā taṁ bhavantaṁ Gotamaṁ tathāsantaṁyeva saddo abbhuggato, yadi vā no tathā. Yadi vā so bhavaṁ Gotamo tādiso, yadi vā na tādiso’”ti?
“Āgatāni kho, tāta Ambaṭṭha, amhākaṁ mantesu dvattiṁsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato (D.3./I,89.) Tassimāni satta ratanāni bhavanti. Seyyathidaṁ-- cakkaratanaṁ, hatthiratanaṁ, assaratanaṁ, maṇiratanaṁ, itthiratanaṁ, gahapatiratanaṁ, pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti (CS:pg.1.84) sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti sammāsambuddho loke vivaṭṭacchado. Ahaṁ kho pana, tāta Ambaṭṭha, mantānaṁ dātā; tvaṁ mantānaṁ paṭiggahetā”ti.
259. “Evaṁ, bho”ti kho Ambaṭṭho māṇavo brāhmaṇassa Pokkharasātissa paṭissutvā uṭṭhāyāsanā brāhmaṇaṁ Pokkharasātiṁ abhivādetvā padakkhiṇaṁ katvā vaḷavārathamāruyha sambahulehi māṇavakehi saddhiṁ yena Icchānaṅgalavanasaṇḍo tena Pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṁ pāvisi. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho Ambaṭṭho māṇavo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca-- “Kahaṁ nu kho, bho, etarahi so bhavaṁ Gotamo viharati? Tañhi mayaṁ bhavantaṁ Gotamaṁ dassanāya idhūpasaṅkantā”ti.
260. Atha kho tesaṁ bhikkhūnaṁ etadahosi-- “Ayaṁ kho Ambaṭṭho māṇavo abhiññātakolañño ceva abhiññātassa ca brāhmaṇassa Pokkharasātissa antevāsī. Agaru kho pana Bhagavato evarūpehi kulaputtehi saddhiṁ kathāsallāpo hotī”ti. Te Ambaṭṭhaṁ māṇavaṁ etadavocuṁ-- “Eso Ambaṭṭha vihāro saṁvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi, vivarissati te Bhagavā dvāran”ti.
261. Atha kho Ambaṭṭho māṇavo yena so vihāro saṁvutadvāro, tena appasaddo upasaṅkamitvā ataramāno āḷindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi. Vivari Bhagavā dvāraṁ. Pāvisi Ambaṭṭho māṇavo. Māṇavakāpi pavisitvā Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ambaṭṭho pana māṇavo caṅkamantopi nisinnena Bhagavatā (D.3./I,90.) kañci kañci§ kathaṁ (CS:pg.1.85) sāraṇīyaṁ vītisāreti, ṭhitopi nisinnena Bhagavatā kiñci kiñci kathaṁ sāraṇīyaṁ vītisāreti.
262. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etadavoca-- “Evaṁ nu te, Ambaṭṭha, brāhmaṇehi vuddhehi mahallakehi ācariyapācariyehi saddhiṁ kathāsallāpo hoti, yathayidaṁ caraṁ tiṭṭhaṁ nisinnena mayā kiñci kiñci kathaṁ sāraṇīyaṁ vītisāretī”ti?
263. “No hidaṁ, bho Gotama. Gacchanto vā hi, bho Gotama, gacchantena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, ṭhito vā hi, bho Gotama, ṭhitena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, nisinno vā hi, bho Gotama, nisinnena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati, sayāno vā hi, bho Gotama, sayānena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati. Ye ca kho te, bho Gotama, muṇḍakā samaṇakā ibbhā kaṇhā§ bandhupādāpaccā, tehipi me saddhiṁ evaṁ kathāsallāpo hoti, yathariva bhotā Gotamenā”ti. “Atthikavato kho pana te, Ambaṭṭha, idhāgamanaṁ ahosi, yāyeva kho panatthāya āgaccheyyātha§ , tameva atthaṁ sādhukaṁ manasi kareyyātha § . Avusitavāyeva kho pana bho ayaṁ Ambaṭṭho māṇavo vusitamānī kimaññatra avusitattā”ti.
264. Atha kho Ambaṭṭho māṇavo Bhagavatā avusitavādena vuccamāno kupito anattamano Bhagavantaṁyeva khuṁsento Bhagavantaṁyeva vambhento Bhagavantaṁyeva upavadamāno-- “Samaṇo ca me, bho, Gotamo pāpito bhavissatī”ti Bhagavantaṁ etadavoca-- “Caṇḍā, bho Gotama, sakyajāti; pharusā, bho Gotama, sakyajāti; lahusā, (D.3./I,91.) bho Gotama, sakyajāti; bhassā, bho Gotama, sakyajāti; ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti§ , na brāhmaṇe (CS:pg.1.86) mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyanti. Tayidaṁ, bho Gotama, nacchannaṁ, tayidaṁ nappatirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha Ambaṭṭho māṇavo idaṁ paṭhamaṁ sakyesu ibbhavādaṁ nipātesi.
265. “Kiṁ pana te, Ambaṭṭha, sakyā aparaddhun”ti? “Ekamidāhaṁ, bho Gotama, samayaṁ ācariyassa brāhmaṇassa Pokkharasātissa kenacideva karaṇīyena Kapilavatthuṁ agamāsiṁ. Yena sakyānaṁ sandhāgāraṁ tenupasaṅkamiṁ. Tena kho pana samayena sambahulā sakyā ceva sakyakumārā ca sandhāgāre§ uccesu āsanesu nisinnā honti aññamaññaṁ aṅgulipatodakehi§ sañjagghantā saṁkīḷantā, aññadatthu mamaññeva maññe anujagghantā, na maṁ koci āsanenapi nimantesi. Tayidaṁ, bho Gotama, nacchannaṁ, tayidaṁ nappatirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha Ambaṭṭho māṇavo idaṁ dutiyaṁ sakyesu ibbhavādaṁ nipātesi.
266. “Laṭukikāpi kho, Ambaṭṭha, sakuṇikā sake kulāvake kāmalāpinī hoti. Sakaṁ kho panetaṁ, Ambaṭṭha, sakyānaṁ yadidaṁ Kapilavatthuṁ, nārahatāyasmā Ambaṭṭho imāya appamattāya abhisajjitun”ti. “Cattārome, bho Gotama, vaṇṇā-- khattiyā brāhmaṇā vessā suddā. Imesañhi, bho Gotama, catunnaṁ vaṇṇānaṁ tayo vaṇṇā-- khattiyā ca vessā ca suddā ca-- aññadatthu brāhmaṇasseva paricārakā sampajjanti. (D.3./I,92.) Tayidaṁ, bho Gotama nacchannaṁ, tayidaṁ nappatirūpaṁ, yadime sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti, na brāhmaṇe garuṁ karonti, na brāhmaṇe mānenti, na brāhmaṇe pūjenti, na brāhmaṇe apacāyantī”ti. Itiha Ambaṭṭho māṇavo idaṁ tatiyaṁ sakyesu ibbhavādaṁ nipātesi.
267. Atha (CS:pg.1.87) kho Bhagavato etadahosi-- “Atibāḷhaṁ kho ayaṁ Ambaṭṭho māṇavo sakyesu ibbhavādena nimmādeti, yaṁnūnāhaṁ gottaṁ puccheyyan”ti. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etadavoca-- “Kathaṁ gottosi, Ambaṭṭhā”ti? “Kaṇhāyanohamasmi, bho Gotamā”ti. Porāṇaṁ kho pana te Ambaṭṭha mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā sakyā bhavanti; dāsiputto tvamasi sakyānaṁ. Sakyā kho pana, Ambaṭṭha, rājānaṁ okkākaṁ pitāmahaṁ dahanti.
“Bhūtapubbaṁ, Ambaṭṭha, rājā okkāko yā sā mahesī piyā manāpā, tassā puttassa rajjaṁ pariṇāmetukāmo jeṭṭhakumāre raṭṭhasmā pabbājesi-- okkāmukhaṁ karakaṇḍaṁ§ hatthinikaṁ sinisūraṁ§ . Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo, tattha vāsaṁ kappesuṁ. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṁ saṁvāsaṁ kappesuṁ.
“Atha kho, Ambaṭṭha, rājā okkāko amacce pārisajje āmantesi-- ‘Kahaṁ nu kho, bho, etarahi kumārā sammantī’ti? ‘Atthi, deva, himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti. Te jātisambhedabhayā sakāhi bhaginīhi saddhiṁ saṁvāsaṁ kappentī’ti. Atha kho, Ambaṭṭha, rājā okkāko udānaṁ udānesi-- (D.3./I,93.) ‘sakyā vata, bho, kumārā, paramasakyā vata, bho, kumārā’ti. Tadagge kho pana Ambaṭṭha sakyā paññāyanti; so ca nesaṁ pubbapuriso.
“Rañño kho pana, Ambaṭṭha, okkākassa disā nāma dāsī ahosi. Sā kaṇhaṁ nāma§ janesi. Jāto kaṇho pabyāhāsi-- ‘Dhovatha maṁ, amma, nahāpetha maṁ amma, imasmā maṁ asucismā parimocetha, atthāya vo bhavissāmī’ti. Yathā kho pana Ambaṭṭha etarahi manussā pisāce disvā ‘pisācā’ti sañjānanti; evameva kho, Ambaṭṭha, tena kho pana samayena manussā pisāce ‘kaṇhā’ti sañjānanti. Te evamāhaṁsu-- ‘ayaṁ jāto pabyāhāsi, kaṇho jāto, pisāco jāto’ti. Tadagge kho pana, Ambaṭṭha kaṇhāyanā paññāyanti, so ca kaṇhāyanānaṁ pubbapuriso. Iti kho te (CS:pg.1.88) Ambaṭṭha, porāṇaṁ mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā sakyā bhavanti, dāsiputto tvamasi sakyānan”ti.
268. Evaṁ vutte, te māṇavakā Bhagavantaṁ etadavocuṁ-- “Mā bhavaṁ Gotamo Ambaṭṭhaṁ atibāḷhaṁ dāsiputtavādena nimmādesi. Sujāto ca, bho Gotama Ambaṭṭho māṇavo, kulaputto ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṁ asmiṁ vacane paṭimantetun”ti.
269. Atha kho Bhagavā te māṇavake etadavoca-- “Sace kho tumhākaṁ māṇavakānaṁ evaṁ hoti-- ‘Dujjāto ca Ambaṭṭho māṇavo, akulaputto ca Ambaṭṭho māṇavo, appassuto ca Ambaṭṭho māṇavo, akalyāṇavākkaraṇo ca Ambaṭṭho māṇavo, duppañño ca Ambaṭṭho māṇavo, na (D.3./I,94.) ca pahoti Ambaṭṭho māṇavo samaṇena Gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu Ambaṭṭho māṇavo, tumhe mayā saddhiṁ mantavho asmiṁ vacane. Sace pana tumhākaṁ māṇavakānaṁ evaṁ hoti-- ‘sujāto ca Ambaṭṭho māṇavo, kulaputto ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatha tumhe; Ambaṭṭho māṇavo mayā saddhiṁ paṭimantetū”ti.
“Sujāto ca, bho Gotama, Ambaṭṭho māṇavo, kulaputto ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇavākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṁ asmiṁ vacane paṭimantetuṁ, tuṇhī mayaṁ bhavissāma, Ambaṭṭho māṇavo bhotā Gotamena saddhiṁ asmiṁ vacane paṭimantetū”ti.
270. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etadavoca-- “Ayaṁ kho pana te, Ambaṭṭha, sahadhammiko pañho āgacchati, akāmā byākātabbo. Sace tvaṁ na byākarissasi, aññena vā aññaṁ paṭicarissasi, tuṇhī vā bhavissasi, pakkamissasi (CS:pg.1.89) vā ettheva te sattadhā muddhā phalissati. Taṁ kiṁ maññasi, Ambaṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṁ pubbapuriso”ti?
Evaṁ vutte, Ambaṭṭho māṇavo tuṇhī ahosi. Dutiyampi kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etadavoca-- “Taṁ kiṁ maññasi, Ambaṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṁ (D.3./I,95.) pubbapuriso”ti? Dutiyampi kho Ambaṭṭho māṇavo tuṇhī ahosi. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etadavoca-- “Byākarohi dāni Ambaṭṭha, na dāni, te tuṇhībhāvassa kālo. Yo kho, Ambaṭṭha, Tathāgatena yāvatatiyakaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalissatī”ti.
271. Tena kho pana samayena vajirapāṇī yakkho mahantaṁ ayokūṭaṁ ādāya ādittaṁ sampajjalitaṁ sajotibhūtaṁ§Ambaṭṭhassa māṇavassa upari vehāsaṁ ṭhito hoti-- “Sacāyaṁ Ambaṭṭho māṇavo Bhagavatā yāvatatiyakaṁ sahadhammikaṁ pañhaṁ puṭṭho na byākarissati, etthevassa sattadhā muddhaṁ phālessāmī”ti. Taṁ kho pana vajirapāṇiṁ yakkhaṁ Bhagavā ceva passati Ambaṭṭho ca māṇavo.
272. Atha kho Ambaṭṭho māṇavo bhīto saṁviggo lomahaṭṭhajāto Bhagavantaṁyeva tāṇaṁ gavesī Bhagavantaṁyeva leṇaṁ gavesī Bhagavantaṁyeva saraṇaṁ gavesī-- upanisīditvā Bhagavantaṁ etadavoca-- “Kimetaṁ§ bhavaṁ Gotamo āha? Punabhavaṁ Gotamo bravitū”ti § .
“Taṁ kiṁ maññasi, Ambaṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ kutopabhutikā kaṇhāyanā, ko ca kaṇhāyanānaṁ pubbapuriso”ti? “Evameva me, bho Gotama, sutaṁ yatheva bhavaṁ Gotamo āha. Tatopabhutikā kaṇhāyanā; so ca kaṇhāyanānaṁ pubbapuriso”ti.
273. Evaṁ (CS:pg.1.90) vutte, te māṇavakā unnādino uccāsaddamahāsaddā ahesuṁ-- “Dujjāto kira, bho, Ambaṭṭho māṇavo; akulaputto kira, bho, Ambaṭṭho māṇavo; dāsiputto kira, bho, Ambaṭṭho māṇavo sakyānaṁ. Ayyaputtā kira, bho, Ambaṭṭhassa māṇavassa sakyā bhavanti. Dhammavādiṁyeva kira mayaṁ samaṇaṁ Gotamaṁ apasādetabbaṁ amaññimhā”ti.
274. Atha kho Bhagavato etadahosi-- “Atibāḷhaṁ kho (D.3./I,96.) ime māṇavakā Ambaṭṭhaṁ māṇavaṁ dāsiputtavādena nimmādenti, yaṁnūnāhaṁ parimoceyyan”ti. Atha kho Bhagavā te māṇavake etadavoca-- “Mā kho tumhe, māṇavakā, Ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmādetha. Uḷāro so kaṇho isi ahosi. So dakkhiṇajanapadaṁ gantvā brahmamante adhīyitvā rājānaṁ okkākaṁ upasaṅkamitvā maddarūpiṁ dhītaraṁ yāci. Tassa rājā okkāko-- ‘Ko nevaṁ re ayaṁ mayhaṁ dāsiputto samāno maddarūpiṁ dhītaraṁ yācatī’” ti, kupito anattamano khurappaṁ sannayhi§ . So taṁ khurappaṁ neva asakkhi muñcituṁ, no paṭisaṁharituṁ.
“Atha kho, māṇavakā, amaccā pārisajjā kaṇhaṁ isiṁ upasaṅkamitvā etadavocuṁ-- ‘sotthi, bhaddante§ , hotu rañño; sotthi, bhaddante, hotu rañño’ti. ‘Sotthi bhavissati rañño, api ca rājā yadi adho khurappaṁ muñcissati, yāvatā rañño vijitaṁ, ettāvatā pathavī undriyissatī’ti. ‘Sotthi, bhaddante, hotu rañño, sotthi janapadassā’ti. ‘Sotthi bhavissati rañño, sotthi janapadassa, api ca rājā yadi uddhaṁ khurappaṁ muñcissati, yāvatā rañño vijitaṁ, ettāvatā satta vassāni devo na vassissatī’ti. ‘Sotthi, bhaddante, hotu rañño sotthi janapadassa devo ca vassatū’ti. ‘Sotthi bhavissati rañño sotthi janapadassa devo ca vassissati, api ca rājā jeṭṭhakumāre khurappaṁ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatī’ti. Atha kho, māṇavakā, amaccā okkākassa ārocesuṁ -- ‘Okkāko jeṭṭhakumāre khurappaṁ patiṭṭhāpetu. Sotthi kumāro pallomo bhavissatī’ti. Atha kho rājā okkāko jeṭṭhakumāre khurappaṁ patiṭṭhapesi, sotthi kumāro pallomo (CS:pg.1.91) samabhavi. Atha kho tassa rājā okkāko bhīto saṁviggo lomahaṭṭhajāto brahmadaṇḍena (D.3./I,97.) tajjito maddarūpiṁ dhītaraṁ adāsi. Mā kho tumhe, māṇavakā, Ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsiputtavādena nimmādetha, uḷāro so kaṇho isi ahosī”ti.
275. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ āmantesi-- “Taṁ kiṁ maññasi, Ambaṭṭha, idha khattiyakumāro brāhmaṇakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha. Yo so khattiyakumārena brāhmaṇakaññāya putto uppanno, api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? “Labhetha, bho Gotama”. “Apinu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Bhojeyyuṁ, bho Gotama”. “Apinu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? “Vāceyyuṁ, bho Gotama”. “Apinussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? “Anāvaṭaṁ hissa, bho Gotama”. “Apinu naṁ khattiyā khattiyābhisekena abhisiñceyyun”ti? “No hidaṁ, bho Gotama”. “Taṁ kissa hetu”? “Mātito hi, bho Gotama, anupapanno”ti.
“Taṁ kiṁ maññasi, Ambaṭṭha, idha brāhmaṇakumāro khattiyakaññāya saddhiṁ saṁvāsaṁ kappeyya, tesaṁ saṁvāsamanvāya putto jāyetha. Yo so brāhmaṇakumārena khattiyakaññāya putto uppanno, apinu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? “Labhetha, bho Gotama”. “Apinu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Bhojeyyuṁ, bho Gotama”. “Apinu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? “Vāceyyuṁ, bho Gotama”. (D.3./I,98.) “Apinussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? “Anāvaṭaṁ hissa, bho Gotama”. “Apinu naṁ khattiyā khattiyābhisekena abhisiñceyyun”ti? “No hidaṁ, bho Gotama”. “Taṁ kissa hetu”? “Pitito hi, bho Gotama, anupapanno”ti.
276. “Iti kho, Ambaṭṭha, itthiyā vā itthiṁ karitvā purisena vā purisaṁ karitvā khattiyāva seṭṭhā, hīnā brāhmaṇā. Taṁ kiṁ maññasi, Ambaṭṭha, idha brāhmaṇā brāhmaṇaṁ kismiñcideva pakaraṇe khuramuṇḍaṁ karitvā bhassapuṭena (CS:pg.1.92) vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ. Apinu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? “No hidaṁ, bho Gotama” “Apinu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “No hidaṁ, bho Gotama”. “Apinu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? “No hidaṁ, bho Gotama”. “Apinussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? “Āvaṭaṁ hissa, bho Gotama”.
“Taṁ kiṁ maññasi, Ambaṭṭha, idha khattiyā khattiyaṁ kismiñcideva pakaraṇe khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ. Apinu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā”ti? “Labhetha, bho Gotama”. “Apinu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā”ti? “Bhojeyyuṁ, bho Gotama”. “Apinu naṁ brāhmaṇā mante vāceyyuṁ vā no vā”ti? “Vāceyyuṁ, bho Gotama”. “Apinussa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā”ti? “Anāvaṭaṁ hissa, bho Gotama”.
277. “Ettāvatā kho, Ambaṭṭha, khattiyo paramanihīnataṁ (D.3./I,99.) patto hoti, yadeva naṁ khattiyā khuramuṇḍaṁ karitvā bhassapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. Iti kho, Ambaṭṭha, yadā khattiyo paramanihīnataṁ patto hoti, tadāpi khattiyāva seṭṭhā, hīnā brāhmaṇā. Brahmunā pesā, Ambaṭṭha§ , sanaṅkumārena gāthā bhāsitā--
‘Khattiyo seṭṭho janetasmiṁ,
Ye gottapaṭisārino.
Vijjācaraṇasampanno,
So seṭṭho devamānuse’ti.
“Sā kho panesā, Ambaṭṭha, brahmunā sanaṅkumārena gāthā sugītā no duggītā, subhāsitā no dubbhāsitā, atthasaṁhitā no anatthasaṁhitā, anumatā mayā. Ahampi hi, Ambaṭṭha, evaṁ vadāmi--
‘Khattiyo (CS:pg.1.93) seṭṭho janetasmiṁ,
Ye gottapaṭisārino.
Vijjācaraṇasampanno,
So seṭṭho devamānuse’ti.
Bhāṇavāro paṭhamo.
278. “Katamaṁ pana taṁ, bho Gotama, caraṇaṁ, katamā ca pana sā vijjā”ti? “Na kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya jātivādo vā vuccati, gottavādo vā vuccati, mānavādo vā vuccati-- ‘Arahasi vā maṁ tvaṁ, na vā maṁ tvaṁ arahasī’ti. Yattha kho, Ambaṭṭha, āvāho vā hoti, vivāho vā hoti, āvāhavivāho vā hoti, etthetaṁ vuccati jātivādo vā itipi gottavādo vā itipi mānavādo vā itipi-- ‘Arahasi vā maṁ tvaṁ, na vā maṁ tvaṁ arahasī’ti. Ye hi keci Ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā, ārakā te anuttarāya vijjācaraṇasampadāya. Pahāya kho, Ambaṭṭha, jātivādavinibaddhañca gottavādavinibaddhañca mānavādavinibaddhañca āvāhavivāhavinibaddhañca (D.3./I,100.) anuttarāya vijjācaraṇasampadāya sacchikiriyā hotī”ti.
279. “Katamaṁ pana taṁ, bho Gotama, caraṇaṁ, katamā ca sā vijjā”ti? “Idha, Ambaṭṭha, Tathāgato loke uppajjati 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā Tathāgate (CS:pg.1.94) saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati …pe… (yathā 191ādayo anucchedā, evaṁ vitthāretabbaṁ).…
“So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati …pe… idampissa hoti caraṇasmiṁ.
“Puna caparaṁ, Ambaṭṭha, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati …pe… idampissa hoti caraṇasmiṁ.
“Puna caparaṁ, Ambaṭṭha, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- “Upekkhako satimā sukhavihārī’ti, tatiyaṁ jhānaṁ upasampajja viharati …pe… idampissa hoti caraṇasmiṁ.
“Puna caparaṁ, Ambaṭṭha, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati …pe… idampissa hoti caraṇasmiṁ. Idaṁ kho taṁ, Ambaṭṭha, caraṇaṁ.
“So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… idampissa hoti vijjāya …pe… nāparaṁ itthattāyāti pajānāti, idampissa hoti vijjāya. Ayaṁ kho sā, Ambaṭṭha, vijjā.
“Ayaṁ vuccati, Ambaṭṭha, bhikkhu ‘vijjāsampanno’ itipi, ‘caraṇasampanno’ itipi, ‘vijjācaraṇasampanno’ itipi. Imāya ca Ambaṭṭha vijjāsampadāya caraṇasampadāya ca aññā vijjāsampadā ca caraṇasampadā ca uttaritarā vā paṇītatarā vā natthi.
280. “Imāya kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya (D.3./I,101.) cattāri apāyamukhāni bhavanti. Katamāni cattāri? Idha, Ambaṭṭha, ekacco samaṇo vā brāhmaṇo vā imaññeva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārividhamādāya (CS:pg.1.95) § araññāyatanaṁ ajjhogāhati-- ‘pavattaphalabhojano bhavissāmī’ti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ paṭhamaṁ apāyamukhaṁ bhavati.
“Puna caparaṁ, Ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kudālapiṭakaṁ§ ādāya araññavanaṁ ajjhogāhati-- ‘kandamūlaphalabhojano bhavissāmī’ti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ dutiyaṁ apāyamukhaṁ bhavati.
“Puna caparaṁ, Ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agyāgāraṁ karitvā aggiṁ paricaranto acchati. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ tatiyaṁ apāyamukhaṁ bhavati.
“Puna caparaṁ, Ambaṭṭha, idhekacco samaṇo vā brāhmaṇo vā imaṁ ceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggipāricariyañca anabhisambhuṇamāno (D.3./I,102.) cātumahāpathe catudvāraṁ agāraṁ karitvā acchati-- ‘Yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā, tamahaṁ yathāsatti yathābalaṁ paṭipūjessāmī’ti. So aññadatthu vijjācaraṇasampannasseva paricārako sampajjati. Imāya kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya idaṁ catutthaṁ apāyamukhaṁ bhavati. Imāya kho, Ambaṭṭha, anuttarāya vijjācaraṇasampadāya imāni cattāri apāyamukhāni bhavanti.
281. “Taṁ kiṁ maññasi, Ambaṭṭha, apinu tvaṁ imāya anuttarāya vijjācaraṇasampadāya sandissasi sācariyako”ti? “No hidaṁ, bho Gotama”. ‘Kocāhaṁ, bho (CS:pg.1.96) Gotama, sācariyako, kā ca anuttarā vijjācaraṇasampadā? Ārakāhaṁ, bho Gotama, anuttarāya vijjācaraṇasampadāya sācariyako”ti.
“Taṁ kiṁ maññasi, Ambaṭṭha, apinu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno khārividhamādāya araññavanamajjhogāhasi sācariyako-- ‘pavattaphalabhojano bhavissāmī’”ti? “No hidaṁ, bho Gotama”.
“Taṁ kiṁ maññasi, Ambaṭṭha, apinu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kudālapiṭakaṁ ādāya araññavanamajjhogāhasi sācariyako-- ‘kandamūlaphalabhojano bhavissāmī’”ti? “No hidaṁ, bho Gotama”.
“Taṁ kiṁ maññasi, Ambaṭṭha, apinu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agyāgāraṁ karitvā aggiṁ paricaranto acchasi sācariyako”ti? (D.3./I,103.) “No hidaṁ, bho Gotama”.
“Taṁ kiṁ maññasi, Ambaṭṭha, apinu tvaṁ imañceva anuttaraṁ vijjācaraṇasampadaṁ anabhisambhuṇamāno pavattaphalabhojanatañca anabhisambhuṇamāno kandamūlaphalabhojanatañca anabhisambhuṇamāno aggipāricariyañca anabhisambhuṇamāno cātumahāpathe catudvāraṁ agāraṁ karitvā acchasi sācariyako-- ‘Yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā, taṁ mayaṁ yathāsatti yathābalaṁ paṭipūjessāmā’”ti? “No hidaṁ, bho Gotama”.
282. “Iti kho, Ambaṭṭha, imāya ceva tvaṁ anuttarāya vijjācaraṇasampadāya parihīno sācariyako. Ye cime anuttarāya vijjācaraṇasampadāya cattāri apāyamukhāni bhavanti tato ca tvaṁ parihīno sācariyako. Bhāsitā kho pana te esā, Ambaṭṭha, ācariyena brāhmaṇena Pokkharasātinā vācā-- ‘Ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, kā ca tevijjānaṁ brāhmaṇānaṁ sākacchā’ti attanā āpāyikopi aparipūramāno. Passa, Ambaṭṭha, yāva aparaddhañca te idaṁ ācariyassa brāhmaṇassa Pokkharasātissa.
283. “Brāhmaṇo (CS:pg.1.97) kho pana, Ambaṭṭha, Pokkharasāti rañño Pasenadissa Kosalassa dattikaṁ bhuñjati. Tassa rājā Pasenadi Kosalo sammukhībhāvampi na dadāti. Yadāpi tena manteti, tirodussantena manteti. Yassa kho pana, Ambaṭṭha, dhammikaṁ payātaṁ bhikkhaṁ paṭiggaṇheyya, kathaṁ tassa rājā Pasenadi Kosalo sammukhībhāvampi na dadeyya. Passa, Ambaṭṭha, yāva aparaddhañca te idaṁ ācariyassa brāhmaṇassa Pokkharasātissa.
284. “Taṁ kiṁ maññasi, Ambaṭṭha, idha rājā Pasenadi Kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñcideva (D.3./I,104.) mantanaṁ manteyya. So tamhā padesā apakkamma ekamantaṁ tiṭṭheyya. Atha āgaccheyya suddo vā suddadāso vā, tasmiṁ padese ṭhito tadeva mantanaṁ manteyya-- ‘Evampi rājā Pasenadi Kosalo āha, evampi rājā Pasenadi Kosalo āhā’ti. Apinu so rājabhaṇitaṁ vā bhaṇati rājamantanaṁ vā manteti? Ettāvatā so assa rājā vā rājamatto vā”ti? “No hidaṁ, bho Gotama”.
285. “Evameva kho tvaṁ, Ambaṭṭha, ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi§ Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu-- ‘Tyāhaṁ mante adhiyāmi sācariyako’ti, tāvatā tvaṁ bhavissasi isi vā isitthāya vā paṭipannoti netaṁ ṭhānaṁ vijjati.
286. “Taṁ kiṁ maññasi, Ambaṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ (CS:pg.1.98) etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, evaṁ su te sunhātā suvilittā kappitakesamassū āmukkamaṇikuṇḍalābharaṇā§ odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti, seyyathāpi tvaṁ etarahi sācariyako”ti? (D.3./I,105.) “No hidaṁ, bho Gotama”.
“ …Pe… evaṁ su te sālīnaṁ odanaṁ sucimaṁsūpasecanaṁ vicitakāḷakaṁ anekasūpaṁ anekabyañjanaṁ paribhuñjanti, seyyathāpi tvaṁ etarahi sācariyako”ti “No hidaṁ, bho Gotama”.
“ …Pe… evaṁ su te veṭhakanatapassāhi nārīhi paricārenti, seyyathāpi tvaṁ etarahi sācariyako”ti? “No hidaṁ, bho Gotama”.
“ …Pe… evaṁ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhīhi vāhane vitudentā vipariyāyanti, seyyathāpi tvaṁ etarahi sācariyako”ti? “No hidaṁ, bho Gotama”.
“ …Pe… evaṁ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsivudhehi§ purisehi rakkhāpenti, seyyathāpi tvaṁ etarahi sācariyako”ti? “No hidaṁ, bho Gotama”.
“Iti kho, Ambaṭṭha, neva tvaṁ isi na isitthāya paṭipanno sācariyako. Yassa kho pana, Ambaṭṭha, mayi kaṅkhā vā vimati vā so maṁ pañhena, ahaṁ veyyākaraṇena sodhissāmī”ti.
287. Atha kho Bhagavā vihārā nikkhamma caṅkamaṁ abbhuṭṭhāsi. Ambaṭṭhopi māṇavo vihārā nikkhamma caṅkamaṁ abbhuṭṭhāsi. Atha kho Ambaṭṭho māṇavo Bhagavantaṁ caṅkamantaṁ anucaṅkamamāno Bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni samannesi. Addasā kho Ambaṭṭho māṇavo Bhagavato kāye (CS:pg.1.99) dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve (D.3./I,106.) Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati-- kosohite ca vatthaguyhe pahūtajivhatāya ca.
288. Atha kho Bhagavato etadahosi-- “Passati kho me ayaṁ Ambaṭṭho māṇavo dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati-- kosohite ca vatthaguyhe pahūtajivhatāya cā”ti. Atha kho Bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa Ambaṭṭho māṇavo Bhagavato kosohitaṁ vatthaguyhaṁ. Atha kho Bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṁ jivhāya chādesi. Atha kho Ambaṭṭhassa māṇavassa etadahosi-- “Samannāgato kho Samaṇo Gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi, no aparipuṇṇehī”ti. Bhagavantaṁ etadavoca-- “Handa ca dāni mayaṁ, bho Gotama, gacchāma, bahukiccā mayaṁ bahukaraṇīyā”ti “Yassadāni tvaṁ, Ambaṭṭha, kālaṁ maññasī”ti. Atha kho Ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.
289. Tena kho pana samayena Brāhmaṇo Pokkharasāti ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇagaṇena saddhiṁ sake ārāme nisinno hoti Ambaṭṭhaṁyeva māṇavaṁ paṭimānento. Atha kho Ambaṭṭho māṇavo yena sako ārāmo tena Pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova yena Brāhmaṇo Pokkharasāti tenupasaṅkami; upasaṅkamitvā brāhmaṇaṁ Pokkharasātiṁ abhivādetvā ekamantaṁ nisīdi.
290. Ekamantaṁ nisinnaṁ kho Ambaṭṭhaṁ māṇavaṁ Brāhmaṇo Pokkharasāti etadavoca-- “Kacci, tāta Ambaṭṭha, addasa taṁ bhavantaṁ Gotaman”ti? “Addasāma kho mayaṁ, bho, taṁ bhavantaṁ Gotaman”ti. “Kacci, tāta Ambaṭṭha, taṁ bhavantaṁ Gotamaṁ tathā (D.3./I,107.) santaṁyeva saddo abbhuggato no aññathā; kacci pana so bhavaṁ Gotamo tādiso no aññādiso”ti (CS:pg.1.100) “Tathā santaṁyeva, bho, taṁ bhavantaṁ Gotamaṁ saddo abbhuggato no aññathā, tādisova so bhavaṁ Gotamo no aññādiso. Samannāgato ca so bhavaṁ Gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti. “Ahu pana te, tāta Ambaṭṭha, samaṇena Gotamena saddhiṁ kocideva kathāsallāpo”ti? “Ahu kho me, bho, samaṇena Gotamena saddhiṁ kocideva kathāsallāpo”ti. “Yathā kathaṁ pana te, tāta Ambaṭṭha, ahu samaṇena Gotamena saddhiṁ kocideva kathāsallāpo”ti? Atha kho Ambaṭṭho māṇavo yāvatako§ ahosi Bhagavatā saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa Pokkharasātissa ārocesi.
291. Evaṁ vutte, Brāhmaṇo Pokkharasāti Ambaṭṭhaṁ māṇavaṁ etadavoca-- “Aho vata re amhākaṁ paṇḍitaka§ , aho vata re amhākaṁ bahussutaka§ , aho vata re amhākaṁ tevijjaka§ , evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyya. Yadeva kho tvaṁ, Ambaṭṭha, taṁ bhavantaṁ Gotamaṁ evaṁ āsajja āsajja avacāsi, atha kho so bhavaṁ Gotamo amhepi evaṁ upaneyya upaneyya avaca. Aho vata re amhākaṁ paṇḍitaka, aho vata re amhākaṁ bahussutaka, aho vata re amhākaṁ tevijjaka, evarūpena kira, bho, puriso atthacarakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyā”ti, kupito§ anattamano Ambaṭṭhaṁ māṇavaṁ padasāyeva pavattesi. Icchati ca tāvadeva Bhagavantaṁ dassanāya upasaṅkamituṁ.
(D.3./I,108.)
292. Atha kho te brāhmaṇā brāhmaṇaṁ Pokkharasātiṁ etadavocuṁ-- “Ativikālo kho, bho, ajja samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Svedāni§ bhavaṁ pokkharasāti samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī”ti. Atha kho Brāhmaṇo Pokkharasāti sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā yāne āropetvā ukkāsu dhāriyamānāsu (CS:pg.1.101) ukkaṭṭhāya niyyāsi, yena Icchānaṅgalavanasaṇḍo tena Pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattikova yena Bhagavā tenupasaṅkami. Upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.
293. Ekamantaṁ nisinno kho Brāhmaṇo Pokkharasāti Bhagavantaṁ etadavoca-- “Āgamā nu kho idha, bho Gotama, amhākaṁ antevāsī Ambaṭṭho māṇavo”ti? “Āgamā kho te§ , brāhmaṇa, antevāsī Ambaṭṭho māṇavo”ti. “Ahu pana te, bho Gotama, Ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti? “Ahu kho me, brāhmaṇa, Ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti. “Yathākathaṁ pana te, bho Gotama, ahu Ambaṭṭhena māṇavena saddhiṁ kocideva kathāsallāpo”ti? Atha kho Bhagavā yāvatako ahosi Ambaṭṭhena māṇavena saddhiṁ kathāsallāpo, taṁ sabbaṁ brāhmaṇassa Pokkharasātissa ārocesi. Evaṁ vutte, Brāhmaṇo Pokkharasāti Bhagavantaṁ etadavoca-- “Bālo, bho Gotama, Ambaṭṭho māṇavo, khamatu bhavaṁ Gotamo Ambaṭṭhassa māṇavassā”ti. “Sukhī hotu, brāhmaṇa, Ambaṭṭho māṇavo”ti.
(D.3./I,109.) 294. Atha kho Brāhmaṇo Pokkharasāti Bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni samannesi. Addasā kho Brāhmaṇo Pokkharasāti Bhagavato kāye dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati-- kosohite ca vatthaguyhe pahūtajivhatāya ca.
295. Atha kho Bhagavato etadahosi-- “Passati kho me ayaṁ Brāhmaṇo Pokkharasāti dvattiṁsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati-- kosohite ca vatthaguyhe, pahūtajivhatāya cā”ti. Atha kho Bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā addasa Brāhmaṇo Pokkharasāti Bhagavato kosohitaṁ vatthaguyhaṁ. Atha kho (CS:pg.1.102) Bhagavā jivhaṁ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi nalāṭamaṇḍalaṁ jivhāya chādesi.
296. Atha kho brāhmaṇassa Pokkharasātissa etadahosi-- “Samannāgato kho Samaṇo Gotamo dvattiṁsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehī”ti. Bhagavantaṁ etadavoca-- “Adhivāsetu me bhavaṁ Gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.
297. Atha kho Brāhmaṇo Pokkharasāti Bhagavato adhivāsanaṁ viditvā Bhagavato kālaṁ ārocesi-- “Kālo, bho Gotama, niṭṭhitaṁ bhattan”ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena brāhmaṇassa Pokkharasātissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho Brāhmaṇo Pokkharasāti Bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakāpi bhikkhusaṅghaṁ. Atha kho Brāhmaṇo Pokkharasāti Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
298. Ekamantaṁ nisinnassa kho brāhmaṇassa Pokkharasātissa (D.3./I,110.) Bhagavā anupubbiṁ kathaṁ kathesi, seyyathidaṁ-- dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi. Yadā Bhagavā aññāsi brāhmaṇaṁ Pokkharasātiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā Buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi -- dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya; evameva brāhmaṇassa Pokkharasātissa tasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi-- “Yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamman”ti.
299. Atha kho Brāhmaṇo Pokkharasāti diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṁkatho vesārajjappatto (CS:pg.1.103) aparappaccayo Satthusāsane Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bho Gotama, abhikkantaṁ, bho Gotama. Seyyathāpi, bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ, bho Gotama, saputto sabhariyo sapariso sāmacco bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Yathā ca bhavaṁ Gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati, evameva bhavaṁ Gotamo Pokkharasātikulaṁ upasaṅkamatu. Tattha ye te māṇavakā vā māṇavikā vā bhavantaṁ Gotamaṁ abhivādessanti vā paccuṭṭhissanti§ vā āsanaṁ vā udakaṁ vā dassanti cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyā”ti. “Kalyāṇaṁ vuccati, brāhmaṇā”ti.
~ Ambaṭṭhasuttaṁ niṭṭhitaṁ tatiyaṁ. ~
(D.4./I,111.)
▲《長阿含22經》《種德經》(T1.94.)
300. Evaṁ (CS:pg.1.104) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Campā tadavasari. Tatra sudaṁ Bhagavā Campāyaṁ viharati Gaggarāya Pokkharaṇiyā tīre. Tena kho pana samayena Soṇadaṇḍo brāhmaṇo Campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Māgadhena Seniyena Bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
301. Assosuṁ kho campeyyakā brāhmaṇagahapatikā-- “Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Campaṁ anuppatto Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti. (D.4./I,112.) Atha kho campeyyakā brāhmaṇagahapatikā Campāya nikkhamitvā saṅghasaṅghī§ gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamanti.
302. Tena kho pana samayena Soṇadaṇḍo brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti. Addasā kho Soṇadaṇḍo brāhmaṇo campeyyake brāhmaṇagahapatike Campāya nikkhamitvā saṅghasaṅghī § gaṇībhūte yena gaggarā pokkharaṇī tenupasaṅkamante. Disvā khattaṁ āmantesi-- “Kiṁ nu kho, bho khatte, campeyyakā brāhmaṇagahapatikā Campāya (CS:pg.1.105) nikkhamitvā saṅghasaṅghī gaṇībhūtā yena gaggarā pokkharaṇī tenupasaṅkamantī”ti? “Atthi kho, bho, Samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Aṅgesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Campaṁ anuppatto Campāyaṁ viharati Gaggarāya Pokkharaṇiyā tīre. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Tamete bhavantaṁ Gotamaṁ dassanāya upasaṅkamantī”ti. “Tena hi, bho khatte, yena campeyyakā brāhmaṇagahapatikā tenupasaṅkama, upasaṅkamitvā campeyyake brāhmaṇagahapatike evaṁ vadehi-- ‘Soṇadaṇḍo, bho, brāhmaṇo evamāha-- āgamentu kira bhavanto, Soṇadaṇḍopi brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī’”ti. “Evaṁ, bho”ti kho so khattā Soṇadaṇḍassa brāhmaṇassa paṭissutvā yena campeyyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā campeyyake brāhmaṇagahapatike etadavoca-- (D.4./I,113.) “Soṇadaṇḍo bho brāhmaṇo evamāha-- ‘Āgamentu kira bhavanto, Soṇadaṇḍopi brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī’”ti.
303. Tena kho pana samayena Nānāverajjakānaṁ brāhmaṇānaṁ pañcamattāni brāhmaṇasatāni Campāyaṁ paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te brāhmaṇā-- “Soṇadaṇḍo kira brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī”ti. Atha kho te brāhmaṇā yena Soṇadaṇḍo brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā Soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ-- “Saccaṁ kira bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī”ti? “Evaṁ kho me, bho, hoti -- ‘Ahampi samaṇaṁ Gotamaṁ dassanāya upasaṅkamissāmī’”ti.
“Mā bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkami. Na arahati bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Sace bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissati, bhoto (CS:pg.1.106) Soṇadaṇḍassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. Yampi bhoto Soṇadaṇḍassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati imināpaṅgena na arahati bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ; samaṇotveva Gotamo arahati bhavantaṁ Soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
“Bhavañhi Soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṁ Soṇadaṇḍo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ; samaṇotveva Gotamo arahati bhavantaṁ Soṇadaṇḍaṁ dassanāya upasaṅkamituṁ.
“Bhavañhi Soṇadaṇḍo aḍḍho mahaddhano mahābhogo …pe…
“Bhavañhi Soṇadaṇḍo (D.4./I,114.) ajjhāyako mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo …pe…
“Bhavañhi Soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī§ akhuddāvakāso dassanāya …pe…
“Bhavañhi Soṇadaṇḍo sīlavā vuddhasīlī vuddhasīlena samannāgato …pe…
“Bhavañhi Soṇadaṇḍo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya§ atthassa viññāpaniyā …pe…
“Bhavañhi Soṇadaṇḍo bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. Bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti (CS:pg.1.107) bhoto Soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā …pe…
“Bhavañhi Soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo-anuppatto; Samaṇo Gotamo taruṇo ceva taruṇapabbajito ca …pe…
“Bhavañhi Soṇadaṇḍo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi Soṇadaṇḍo brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi Soṇadaṇḍo Campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ, raññā Māgadhena Seniyena Bimbisārena dinnaṁ, rājadāyaṁ brahmadeyyaṁ. Yampi bhavaṁ Soṇadaṇḍo Campaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ, raññā Māgadhena Seniyena Bimbisārena dinnaṁ, rājadāyaṁ brahmadeyyaṁ. Imināpaṅgena na arahati bhavaṁ Soṇadaṇḍo samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ; samaṇotveva Gotamo arahati bhavantaṁ Soṇadaṇḍaṁ dassanāya upasaṅkamitun”ti.
304. Evaṁ vutte, Soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca--
(D.4./I,115.) “Tena hi, bho, mamapi suṇātha, yathā mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ; natveva arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ. Samaṇo khalu, bho, Gotamo ubhato sujāto mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Yampi bho Samaṇo Gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ (CS:pg.1.108) atha kho mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.
“Samaṇo khalu, bho, Gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito …pe…
“Samaṇo khalu, bho, Gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṁ ca …pe…
“Samaṇo khalu, bho, Gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…
“Samaṇo khalu, bho, Gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…
“Samaṇo khalu, bho, Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, brahmavaṇṇī, brahmavacchasī, akhuddāvakāso dassanāya …pe…
“Samaṇo khalu, bho, Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato …pe…
“Samaṇo khalu, bho, Gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Samaṇo khalu, bho, Gotamo bahūnaṁ ācariyapācariyo …pe…
“Samaṇo khalu, bho, Gotamo khīṇakāmarāgo vigatacāpallo …pe…
“Samaṇo khalu, bho, Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…
“Samaṇo khalu, bho, Gotamo uccā kulā pabbajito asambhinnakhattiyakulā …pe…
“Samaṇo khalu, bho, Gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā …pe…
(D.4./I,115.) “Samaṇaṁ (CS:pg.1.109) khalu, bho, Gotamaṁ tiroraṭṭhā tirojanapadā pañhaṁ pucchituṁ āgacchanti …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ ti …pe…
“Samaṇo khalu, bho, Gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato …pe…
“Samaṇo khalu, bho, Gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī …pe…
“Samaṇo khalu, bho, Gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito …pe…
“Samaṇe khalu, bho, Gotame bahū devā ca manussā ca abhippasannā …pe…
“Samaṇo khalu, bho, Gotamo yasmiṁ gāme vā nigame vā paṭivasati, na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti …pe…
“Samaṇo khalu, bho, Gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati. Yathā kho pana, bho, etesaṁ samaṇabrāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati, na hevaṁ samaṇassa Gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa Gotamassa yaso samudāgato …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe…
“Samaṇaṁ (CS:pg.1.110) khalu, bho, Gotamaṁ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ Brāhmaṇo Pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe…
“Samaṇo khalu, bho, Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, Gotamo brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
(D.4./I,117.) “Samaṇo khalu, bho, Gotamo Campaṁ anuppatto, Campāyaṁ viharati Gaggarāya Pokkharaṇiyā tīre. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakhettaṁ āgacchanti atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, Samaṇo Gotamo Campaṁ anuppatto Campāyaṁ viharati Gaggarāya Pokkharaṇiyā tīre, atithimhākaṁ Samaṇo Gotamo; atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Ettake kho ahaṁ, bho, tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ Gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṁ Gotamo”ti.
305. Evaṁ vutte, te brāhmaṇā Soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ-- “Yathā kho bhavaṁ Soṇadaṇḍo samaṇassa Gotamassa vaṇṇe bhāsati ito cepi so bhavaṁ Gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṁ api puṭosenā”ti. “Tena hi, bho, sabbeva mayaṁ samaṇaṁ Gotamaṁ dassanāya upasaṅkamissāmā”ti.
306. Atha (CS:pg.1.111) kho Soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena gaggarā pokkharaṇī tenupasaṅkami. Atha kho Soṇadaṇḍassa brāhmaṇassa tirovanasaṇḍagatassa evaṁ cetaso parivitakko udapādi-- “Ahañceva kho pana samaṇaṁ Gotamaṁ pañhaṁ puccheyyaṁ; tatra ce maṁ Samaṇo Gotamo evaṁ vadeyya-- ‘Na kho esa, brāhmaṇa, pañho evaṁ pucchitabbo, evaṁ nāmesa, brāhmaṇa pañho pucchitabbo’ti, tena maṁ ayaṁ parisā paribhaveyya ‘Bālo Soṇadaṇḍo brāhmaṇo abyatto, (D.4./I,118.) nāsakkhi samaṇaṁ Gotamaṁ yoniso pañhaṁ pucchitun’ti. Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Mamañceva kho pana Samaṇo Gotamo pañhaṁ puccheyya, tassa cāhaṁ pañhassa veyyākaraṇena cittaṁ na ārādheyyaṁ; tatra ce maṁ Samaṇo Gotamo evaṁ vadeyya-- ‘Na kho esa, brāhmaṇa, pañho evaṁ byākātabbo, evaṁ nāmesa, brāhmaṇa, pañho byākātabbo’ti, tena maṁ ayaṁ parisā paribhaveyya-- ‘Bālo Soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṁ ārādhetun’ti. Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Ahañceva kho pana evaṁ samīpagato samāno adisvāva samaṇaṁ Gotamaṁ nivatteyyaṁ, tena maṁ ayaṁ parisā paribhaveyya-- ‘Bālo Soṇadaṇḍo brāhmaṇo abyatto mānathaddho bhīto ca, no visahati samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ, kathañhi nāma evaṁ samīpagato samāno adisvā samaṇaṁ Gotamaṁ nivattissatī’ti. Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ, yasoladdhā kho panamhākaṁ bhogā”ti.
307. Atha kho Soṇadaṇḍo brāhmaṇo yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Campeyyakāpi kho brāhmaṇagahapatikā (CS:pg.1.112) appekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce Bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena Bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
(D.4./I,119.) 308. Tatrapi sudaṁ Soṇadaṇḍo brāhmaṇo etadeva bahulamanuvitakkento nisinno hoti-- “Ahañceva kho pana samaṇaṁ Gotamaṁ pañhaṁ puccheyyaṁ; tatra ce maṁ Samaṇo Gotamo evaṁ vadeyya-- ‘Na kho esa, brāhmaṇa, pañho evaṁ pucchitabbo, evaṁ nāmesa, brāhmaṇa, pañho pucchitabbo’ti, tena maṁ ayaṁ parisā paribhaveyya-- ‘Bālo Soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇaṁ Gotamaṁ yoniso pañhaṁ pucchitun’ti. Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Mamañceva kho pana Samaṇo Gotamo pañhaṁ puccheyya, tassa cāhaṁ pañhassa veyyākaraṇena cittaṁ na ārādheyyaṁ; tatra ce maṁ Samaṇo Gotamo evaṁ vadeyya-- ‘Na kho esa, brāhmaṇa, pañho evaṁ byākātabbo, evaṁ nāmesa, brāhmaṇa, pañho byākātabbo’ti, tena maṁ ayaṁ parisā paribhaveyya-- ‘Bālo Soṇadaṇḍo brāhmaṇo abyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṁ ārādhetun’ti. Yaṁ kho panāyaṁ parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Aho vata maṁ Samaṇo Gotamo sake ācariyake tevijjake pañhaṁ puccheyya, addhā vatassāhaṁ cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā”ti.
309. Atha kho Bhagavato Soṇadaṇḍassa brāhmaṇassa cetasā cetoparivitakkamaññāya etadahosi-- “Vihaññati kho ayaṁ Soṇadaṇḍo brāhmaṇo sakena cittena. Yaṁnūnāhaṁ Soṇadaṇḍaṁ brāhmaṇaṁ sake ācariyake tevijjake pañhaṁ puccheyyan”ti. Atha kho Bhagavā Soṇadaṇḍaṁ (CS:pg.1.113) brāhmaṇaṁ etadavoca-- “Katihi pana, brāhmaṇa, aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti?
310. Atha kho Soṇadaṇḍassa brāhmaṇassa etadahosi-- (D.4./I,120.) “Yaṁ vata no ahosi icchitaṁ, yaṁ ākaṅkhitaṁ, yaṁ adhippetaṁ, yaṁ abhipatthitaṁ-- ‘Aho vata maṁ Samaṇo Gotamo sake ācariyake tevijjake pañhaṁ puccheyya, addhā vatassāhaṁ cittaṁ ārādheyyaṁ pañhassa veyyākaraṇenā’ti, tatra maṁ Samaṇo Gotamo sake ācariyake tevijjake pañhaṁ pucchati. Addhā vatassāhaṁ cittaṁ ārādhessāmi pañhassa veyyākaraṇenā”ti.
311. Atha kho Soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṁ anuviloketvā parisaṁ Bhagavantaṁ etadavoca-- “Pañcahi, bho Gotama, aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyya. Katamehi pañcahi? Idha, bho Gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako hoti mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho, bho Gotama, pañcahi aṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.
“Imesaṁ pana, brāhmaṇa, pañcannaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā catūhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? “Sakkā (CS:pg.1.114) bho Gotama. Imesañhi, bho Gotama, pañcannaṁ aṅgānaṁ vaṇṇaṁ ṭhapayāma. Kiñhi vaṇṇo karissati? Yato kho, bho Gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā (D.4./I,121.) pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako ca hoti mantadharo ca tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho bho Gotama catūhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.
312. “Imesaṁ pana, brāhmaṇa, catunnaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā tīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? “Sakkā, bho Gotama. Imesañhi, bho Gotama, catunnaṁ aṅgānaṁ mante ṭhapayāma. Kiñhi mantā karissanti? Yato kho, bho Gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho, bho Gotama, tīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.
“Imesaṁ pana, brāhmaṇa, tiṇṇaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? “Sakkā, bho Gotama. Imesañhi, bho Gotama, tiṇṇaṁ aṅgānaṁ jātiṁ ṭhapayāma. Kiñhi jāti karissati? Yato kho, bho Gotama, brāhmaṇo sīlavā hoti vuddhasīlī vuddhasīlena samannāgato; paṇḍito ca hoti (CS:pg.1.115) medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho, bho Gotama, dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.
(D.4./I,122.) 313. Evaṁ vutte, te brāhmaṇā Soṇadaṇḍaṁ brāhmaṇaṁ etadavocuṁ-- “Mā bhavaṁ Soṇadaṇḍo evaṁ avaca, mā bhavaṁ Soṇadaṇḍo evaṁ avaca. Apavadateva bhavaṁ Soṇadaṇḍo vaṇṇaṁ, apavadati mante, apavadati jātiṁ ekaṁsena. Bhavaṁ Soṇadaṇḍo samaṇasseva Gotamassa vādaṁ anupakkhandatī”ti.
314. Atha kho Bhagavā te brāhmaṇe etadavoca-- “Sace kho tumhākaṁ brāhmaṇānaṁ evaṁ hoti-- ‘Appassuto ca Soṇadaṇḍo brāhmaṇo, akalyāṇavākkaraṇo ca Soṇadaṇḍo brāhmaṇo, duppañño ca Soṇadaṇḍo brāhmaṇo, na ca pahoti Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatu Soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṁ mantavho asmiṁ vacane. Sace pana tumhākaṁ brāhmaṇānaṁ evaṁ hoti-- ‘Bahussuto ca Soṇadaṇḍo brāhmaṇo, kalyāṇavākkaraṇo ca Soṇadaṇḍo brāhmaṇo, paṇḍito ca Soṇadaṇḍo brāhmaṇo, pahoti ca Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṁ asmiṁ vacane paṭimantetun’ti, tiṭṭhatha tumhe, Soṇadaṇḍo brāhmaṇo mayā saddhiṁ paṭimantetū”ti.
315. Evaṁ vutte, Soṇadaṇḍo brāhmaṇo Bhagavantaṁ etadavoca-- “Tiṭṭhatu bhavaṁ Gotamo, tuṇhī bhavaṁ Gotamo hotu, ahameva tesaṁ sahadhammena paṭivacanaṁ karissāmī”ti. Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca-- “Mā bhavanto evaṁ avacuttha, mā bhavanto evaṁ avacuttha-- ‘Apavadateva bhavaṁ Soṇadaṇḍo vaṇṇaṁ, apavadati mante, apavadati jātiṁ ekaṁsena. Bhavaṁ Soṇadaṇḍo (D.4./I,123.) samaṇasseva Gotamassa vādaṁ anupakkhandatī’ti. Nāhaṁ, bho, apavadāmi vaṇṇaṁ vā mante vā jātiṁ vā”ti.
316. Tena (CS:pg.1.116) kho pana samayena Soṇadaṇḍassa brāhmaṇassa bhāgineyyo aṅgako nāma māṇavako tassaṁ parisāyaṁ nisinno hoti. Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etadavoca “Passanti no bhonto imaṁ aṅgakaṁ māṇavakaṁ amhākaṁ bhāgineyyan”ti? “Evaṁ, bho”. “Aṅgako kho, bho, māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya, nāssa imissaṁ parisāyaṁ samasamo atthi vaṇṇena ṭhapetvā samaṇaṁ Gotamaṁ. Aṅgako kho māṇavako ajjhāyako mantadharo, tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. Ahamassa mante vācetā. Aṅgako kho māṇavako ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Ahamassa mātāpitaro jānāmi. Aṅgako kho māṇavako pāṇampi haneyya, adinnampi ādiyeyya paradārampi gaccheyya, musāvādampi bhaṇeyya, majjampi piveyya, ettha dāni, bho, kiṁ vaṇṇo karissati, kiṁ mantā, kiṁ jāti? Yato kho, bho, brāhmaṇo sīlavā ca hoti vuddhasīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imehi kho, bho, dvīhaṅgehi samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapenti; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti.
317. “Imesaṁ pana, brāhmaṇa, dvinnaṁ aṅgānaṁ sakkā ekaṁ aṅgaṁ ṭhapayitvā ekena aṅgena samannāgataṁ brāhmaṇā brāhmaṇaṁ paññapetuṁ; ‘brāhmaṇosmī’ti ca vadamāno sammā vadeyya, na ca pana musāvādaṁ āpajjeyyā”ti? (D.4./I,124.) “No hidaṁ, bho Gotama. Sīlaparidhotā hi, bho Gotama, paññā; paññāparidhotaṁ sīlaṁ. Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Sīlavato paññā, paññavato sīlaṁ. Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati. Seyyathāpi, bho Gotama, hatthena vā hatthaṁ dhoveyya, pādena vā pādaṁ dhoveyya; evameva kho, bho Gotama, sīlaparidhotā paññā, paññāparidhotaṁ (CS:pg.1.117) sīlaṁ. Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Sīlavato paññā, paññavato sīlaṁ. Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyatī”ti. “Evametaṁ, brāhmaṇa, evametaṁ, brāhmaṇa, sīlaparidhotā hi, brāhmaṇa, paññā, paññāparidhotaṁ sīlaṁ. Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Sīlavato paññā, paññavato sīlaṁ. Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati. Seyyathāpi, brāhmaṇa, hatthena vā hatthaṁ dhoveyya, pādena vā pādaṁ dhoveyya; evameva kho, brāhmaṇa, sīlaparidhotā paññā, paññāparidhotaṁ sīlaṁ. Yattha sīlaṁ tattha paññā, yattha paññā tattha sīlaṁ. Sīlavato paññā, paññavato sīlaṁ. Sīlapaññāṇañca pana lokasmiṁ aggamakkhāyati
318. “Katamaṁ pana taṁ, brāhmaṇa, sīlaṁ? Katamā sā paññā”ti? “Ettakaparamāva mayaṁ, bho Gotama, etasmiṁ atthe. Sādhu vata bhavantaṁyeva Gotamaṁ paṭibhātu etassa bhāsitassa attho”ti. “Tena hi, brāhmaṇa, suṇohi; sādhukaṁ manasikarohi; bhāsissāmī”ti. “Evaṁ, bho”ti kho Soṇadaṇḍo brāhmaṇo Bhagavato paccassosi. Bhagavā etadavoca-- “Idha, brāhmaṇa, Tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212 anucchedesu tathā vitthāretabbaṁ). Evaṁ kho, brāhmaṇa, bhikkhu sīlasampanno hoti. Idaṁ kho taṁ, brāhmaṇa, sīlaṁ …pe… paṭhamaṁ jhānaṁ upasampajja viharati …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati …pe… ñāṇadassanāya cittaṁ abhinīharati, abhininnāmeti. Idampissa hoti paññāya …pe… nāparaṁ itthattāyāti pajānāti, idampissa hoti paññāya ayaṁ kho sā, brāhmaṇa, paññā”ti.
319. Evaṁ vutte, Soṇadaṇḍo brāhmaṇo Bhagavantaṁ etadavoca-- “Abhikkantaṁ bho Gotama, abhikkantaṁ, (D.4./I,125.) bho Gotama Seyyathāpi, bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ (CS:pg.1.118) Adhivāsetu ca me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.
320. Atha kho Soṇadaṇḍo brāhmaṇo Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho Soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi-- “Kālo, bho Gotama, niṭṭhitaṁ bhattan”ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Soṇadaṇḍassa brāhmaṇassa nivesanaṁ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho Soṇadaṇḍo brāhmaṇo Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
321. Atha kho Soṇadaṇḍo brāhmaṇo Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Soṇadaṇḍo brāhmaṇo Bhagavantaṁ etadavoca-- “Ahañceva (D.4./I,126.) kho pana, bho Gotama, parisagato samāno āsanā vuṭṭhahitvā bhavantaṁ Gotamaṁ abhivādeyyaṁ, tena maṁ sā parisā paribhaveyya. Yaṁ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha. Yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Ahañceva kho pana, bho Gotama, parisagato samāno añjaliṁ paggaṇheyyaṁ, āsanā me taṁ bhavaṁ Gotamo paccuṭṭhānaṁ dhāretu. Ahañceva kho pana, bho Gotama, parisagato samāno veṭhanaṁ omuñceyyaṁ, sirasā me taṁ bhavaṁ Gotamo abhivādanaṁ dhāretu. Ahañceva kho pana, bho Gotama, yānagato samāno yānā paccorohitvā bhavantaṁ Gotamaṁ abhivādeyyaṁ, tena maṁ sā parisā paribhaveyya. Yaṁ kho pana sā parisā paribhaveyya, yasopi tassa hāyetha, yassa kho pana yaso hāyetha, bhogāpi tassa hāyeyyuṁ. Yasoladdhā kho panamhākaṁ bhogā. Ahañceva kho pana, bho Gotama, yānagato samāno patodalaṭṭhiṁ abbhunnāmeyyaṁ, yānā me taṁ bhavaṁ Gotamo paccorohanaṁ dhāretu. Ahañceva (CS:pg.1.119) kho pana, bho Gotama, yānagato samāno chattaṁ apanāmeyyaṁ, sirasā me taṁ bhavaṁ Gotamo abhivādanaṁ dhāretū”ti.
322. Atha kho Bhagavā Soṇadaṇḍaṁ brāhmaṇaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.
~ Soṇadaṇḍasuttaṁ niṭṭhitaṁ catutthaṁ.~
(D.5./I,127.)
▲《長阿含23經》《究羅檀頭經》(T1.96.)
323. Evaṁ (CS:pg.1.120) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Khāṇumataṁ nāma Māgadhānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ Bhagavā Khāṇumate viharati Ambalaṭṭhikāyaṁ. Tena kho pana samayena Kūṭadanto brāhmaṇo Khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Māgadhena Seniyena Bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Tena kho pana samayena Kūṭadantassa brāhmaṇassa mahāyañño upakkhaṭo hoti. Satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni thūṇūpanītāni honti yaññatthāya.
324. Assosuṁ kho Khāṇumatakā brāhmaṇagahapatikā-- “Samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Khāṇumataṁ anuppatto Khāṇumate viharati Ambalaṭṭhikāyaṁ. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti (D.5./I,128.) So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.
325. Atha kho Khāṇumatakā brāhmaṇagahapatikā Khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena Ambalaṭṭhikā tenupasaṅkamanti.
326. Tena (CS:pg.1.121) kho pana samayena Kūṭadanto brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti. Addasā kho Kūṭadanto brāhmaṇo Khāṇumatake brāhmaṇagahapatike Khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūte yena Ambalaṭṭhikā tenupasaṅkamante. Disvā khattaṁ āmantesi-- “Kiṁ nu kho, bho khatte, Khāṇumatakā brāhmaṇagahapatikā Khāṇumatā nikkhamitvā saṅghasaṅghī gaṇībhūtā yena Ambalaṭṭhikā tenupasaṅkamantī”ti?
327. “Atthi kho, bho, Samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Magadhesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Khāṇumataṁ anuppatto, Khāṇumate viharati Ambalaṭṭhikāyaṁ. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Tamete bhavantaṁ Gotamaṁ dassanāya upasaṅkamantī”ti.
328. Atha kho Kūṭadantassa brāhmaṇassa etadahosi-- “Sutaṁ kho pana metaṁ-- ‘Samaṇo Gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātī’ti. Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ. Icchāmi cāhaṁ mahāyaññaṁ yajituṁ. Yaṁnūnāhaṁ (D.5./I,129.) samaṇaṁ Gotamaṁ upasaṅkamitvā tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ puccheyyan”ti.
329. Atha kho Kūṭadanto brāhmaṇo khattaṁ āmantesi-- “Tena hi, bho khatte, yena Khāṇumatakā brāhmaṇagahapatikā tenupasaṅkama. Upasaṅkamitvā Khāṇumatake brāhmaṇagahapatike evaṁ vadehi -- ‘Kūṭadanto, bho, brāhmaṇo evamāha-- “Āgamentu kira bhavanto, Kūṭadantopi brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī’”ti. “Evaṁ, bho”ti kho so khattā Kūṭadantassa brāhmaṇassa paṭissutvā yena Khāṇumatakā brāhmaṇagahapatikā tenupasaṅkami. Upasaṅkamitvā Khāṇumatake brāhmaṇagahapatike etadavoca-- “Kūṭadanto, bho, brāhmaṇo evamāha-- ‘Āgamentu kira bhonto, Kūṭadantopi brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī’”ti.
330. Tena (CS:pg.1.122) kho pana samayena anekāni brāhmaṇasatāni Khāṇumate paṭivasanti-- “Kūṭadantassa brāhmaṇassa mahāyaññaṁ anubhavissāmā”ti. Assosuṁ kho te brāhmaṇā-- “Kūṭadanto kira brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī”ti. Atha kho te brāhmaṇā yena Kūṭadanto brāhmaṇo tenupasaṅkamiṁsu.
331. Upasaṅkamitvā Kūṭadantaṁ brāhmaṇaṁ etadavocuṁ-- “Saccaṁ kira bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī”ti? “Evaṁ kho me, bho, hoti-- ‘Ahampi samaṇaṁ Gotamaṁ dassanāya upasaṅkamissāmī’”ti.
“Mā bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkami. Na arahati bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Sace bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkamissati, bhoto Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. Yampi bhoto Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati, imināpaṅgena na arahati bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva Gotamo arahati bhavantaṁ Kūṭadantaṁ dassanāya upasaṅkamituṁ
(D.5./I,130.) “Bhavañhi Kūṭadanto ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṁ Kūṭadanto ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Samaṇo tveva Gotamo arahati bhavantaṁ Kūṭadantaṁ dassanāya upasaṅkamituṁ.
“Bhavañhi Kūṭadanto aḍḍho mahaddhano mahābhogo pahūtavittūpakaraṇo pahūtajātarūparajato …pe…
“Bhavañhi Kūṭadanto ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo …pe…
“Bhavañhi (CS:pg.1.123) Kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe…
“Bhavañhi Kūṭadanto sīlavā vuddhasīlī vuddhasīlena samannāgato …pe…
“Bhavañhi Kūṭadanto kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Bhavañhi Kūṭadanto bahūnaṁ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti, bahū kho pana nānādisā nānājanapadā māṇavakā āgacchanti bhoto Kūṭadantassa santike mantatthikā mante adhiyitukāmā …pe…
“Bhavañhi Kūṭadanto jiṇṇo vuddho mahallako addhagato vayo-anuppatto. Samaṇo Gotamo taruṇo ceva taruṇapabbajito ca …pe…
“Bhavañhi Kūṭadanto rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Bhavañhi Kūṭadanto brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
(D.5./I,131.) “Bhavañhi Kūṭadanto Khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Māgadhena Seniyena Bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ. Yampi bhavaṁ Kūṭadanto Khāṇumataṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ, raññā Māgadhena Seniyena Bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ, imināpaṅgena na arahati bhavaṁ Kūṭadanto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Samaṇotveva Gotamo arahati bhavantaṁ Kūṭadantaṁ dassanāya upasaṅkamitun”ti.
332. Evaṁ vutte Kūṭadanto brāhmaṇo te brāhmaṇe etadavoca--
“Tena (CS:pg.1.124) hi, bho, mamapi suṇātha, yathā mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ, na tveva arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ. Samaṇo khalu, bho, Gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi, bho, Samaṇo Gotamo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.
“Samaṇo khalu, bho, Gotamo mahantaṁ ñātisaṅghaṁ ohāya pabbajito …pe…
“Samaṇo khalu, bho, Gotamo pahūtaṁ hiraññasuvaṇṇaṁ ohāya pabbajito bhūmigatañca vehāsaṭṭhaṁ ca …pe…
“Samaṇo khalu, bho, Gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…
“Samaṇo khalu, bho, Gotamo akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito …pe…
“Samaṇo khalu, bho, Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso (D.5./I,132.) dassanāya …pe…
“Samaṇo khalu, bho, Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato …pe…
“Samaṇo khalu, bho, Gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā …pe…
“Samaṇo (CS:pg.1.125) khalu, bho, Gotamo bahūnaṁ ācariyapācariyo …pe…
“Samaṇo khalu, bho, Gotamo khīṇakāmarāgo vigatacāpallo …pe…
“Samaṇo khalu, bho, Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya …pe…
“Samaṇo khalu, bho, Gotamo uccā kulā pabbajito asambhinnakhattiyakulā …pe…
“Samaṇo khalu, bho, Gotamo aḍḍhā kulā pabbajito mahaddhanā mahābhogā …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ tiroraṭṭhā tirojanapadā pañhaṁ pucchituṁ āgacchanti …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ ti …pe…
“Samaṇo khalu, bho, Gotamo dvattiṁsamahāpurisalakkhaṇehi samannāgato …pe…
“Samaṇo khalu, bho, Gotamo ehisvāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī …pe…
“Samaṇo khalu, bho, Gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito …pe…
“Samaṇe khalu, bho, Gotame bahū devā ca manussā ca abhippasannā …pe…
“Samaṇo khalu, bho, Gotamo yasmiṁ gāme vā nigame vā paṭivasati na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti …pe…
“Samaṇo khalu, bho, Gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggamakkhāyati, yathā kho pana, bho, etesaṁ samaṇabrāhmaṇānaṁ yathā (CS:pg.1.126) vā tathā vā yaso samudāgacchati, na hevaṁ samaṇassa Gotamassa yaso samudāgato. Atha kho anuttarāya vijjācaraṇasampadāya samaṇassa Gotamassa yaso samudāgato …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo(D.5./I,133.) sapariso sāmacco pāṇehi saraṇaṁ gato …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe…
“Samaṇaṁ khalu, bho, Gotamaṁ Brāhmaṇo Pokkharasāti saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato …pe…
“Samaṇo khalu, bho, Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, Gotamo brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito …pe…
“Samaṇo khalu, bho, Gotamo Khāṇumataṁ anuppatto Khāṇumate viharati Ambalaṭṭhikāyaṁ. Ye kho pana, bho, keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakhettaṁ āgacchanti, atithī no te honti. Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. Yampi, bho, Samaṇo Gotamo Khāṇumataṁ anuppatto Khāṇumate viharati Ambalaṭṭhikāyaṁ, atithimhākaṁ Samaṇo Gotamo. Atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. Imināpaṅgena nārahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ. Atha kho mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ. Ettake kho ahaṁ, bho, tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṁ Gotamo ettakavaṇṇo. Aparimāṇavaṇṇo hi so bhavaṁ Gotamo”ti.
333. Evaṁ (CS:pg.1.127) vutte, te brāhmaṇā Kūṭadantaṁ brāhmaṇaṁ etadavocuṁ-- “Yathā kho bhavaṁ Kūṭadanto samaṇassa Gotamassa vaṇṇe bhāsati, ito cepi so bhavaṁ Gotamo yojanasate viharati, alameva saddhena kulaputtena dassanāya upasaṅkamituṁ api puṭosenā”ti. “Tena hi, bho, sabbeva mayaṁ samaṇaṁ Gotamaṁ dassanāya upasaṅkamissāmā”ti.
334. Atha kho Kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena Ambalaṭṭhikā yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavatā saddhiṁ sammodi (D.5./I,134.) Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Khāṇumatakāpi kho brāhmaṇagahapatikā appekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena Bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
335. Ekamantaṁ nisinno kho Kūṭadanto brāhmaṇo Bhagavantaṁ etadavoca-- “Sutaṁ metaṁ, bho Gotama-- ‘Samaṇo Gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ jānātī’ti. Na kho panāhaṁ jānāmi tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ. Icchāmi cāhaṁ mahāyaññaṁ yajituṁ. Sādhu me bhavaṁ Gotamo tividhaṁ yaññasampadaṁ soḷasaparikkhāraṁ desetū”ti.
336. “Tena hi, brāhmaṇa, suṇāhi sādhukaṁ manasikarohi, bhāsissāmī”ti. “Evaṁ, bho”ti kho Kūṭadanto brāhmaṇo Bhagavato paccassosi. Bhagavā etadavoca-- “Bhūtapubbaṁ, brāhmaṇa rājā mahāvijito nāma ahosi aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Atha kho, brāhmaṇa, rañño mahāvijitassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- ‘Adhigatā kho me vipulā mānusakā bhogā, mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasāmi (CS:pg.1.128) yaṁnūnāhaṁ mahāyaññaṁ yajeyyaṁ, yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti.
337. “Atha kho, brāhmaṇa, rājā mahāvijito purohitaṁ brāhmaṇaṁ āmantetvā etadavoca-- ‘Idha mayhaṁ, brāhmaṇa, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- adhigatā kho me vipulā mānusakā (D.5./I,135.) bhogā mahantaṁ pathavimaṇḍalaṁ abhivijiya ajjhāvasāmi. Yaṁnūnāhaṁ mahāyaññaṁ yajeyyaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti. Icchāmahaṁ, brāhmaṇa, mahāyaññaṁ yajituṁ. Anusāsatu maṁ bhavaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā’”ti.
338. “Evaṁ vutte, brāhmaṇa, purohito brāhmaṇo rājānaṁ mahāvijitaṁ etadavoca-- ‘Bhoto kho rañño janapado sakaṇṭako sa-uppīḷo, gāmaghātāpi dissanti, nigamaghātāpi dissanti, nagaraghātāpi dissanti panthaduhanāpi dissanti. Bhavaṁ kho pana rājā evaṁ sakaṇṭake janapade sa-uppīḷe balimuddhareyya, akiccakārī assa tena bhavaṁ rājā. Siyā kho pana bhoto rañño evamassa-- “Ahametaṁ dassukhīlaṁ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmī”ti, na kho panetassa dassukhīlassa evaṁ sammā samugghāto hoti. Ye te hatāvasesakā bhavissanti, te pacchā rañño janapadaṁ viheṭhessanti. Api ca kho idaṁ saṁvidhānaṁ āgamma evametassa dassukhīlassa sammā samugghāto hoti. Tena hi bhavaṁ rājā ye bhoto rañño janapade ussahanti kasigorakkhe, tesaṁ bhavaṁ rājā bījabhattaṁ anuppadetu. Ye bhoto rañño janapade ussahanti vāṇijjāya, tesaṁ bhavaṁ rājā pābhataṁ anuppadetu. Ye bhoto rañño janapade ussahanti rājaporise, tesaṁ bhavaṁ rājā bhattavetanaṁ pakappetu. Te ca manussā sakammapasutā rañño janapadaṁ na viheṭhessanti; mahā ca rañño rāsiko bhavissati. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā. Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharissantī’ti. ‘Evaṁ, bho’ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade ussahiṁsu (D.5./I,134.) kasigorakkhe, tesaṁ rājā mahāvijito bījabhattaṁ anuppadāsi. Ye (CS:pg.1.129) ca rañño janapade ussahiṁsu vāṇijjāya, tesaṁ rājā mahāvijito pābhataṁ anuppadāsi. Ye ca rañño janapade ussahiṁsu rājaporise, tesaṁ rājā mahāvijito bhattavetanaṁ pakappesi. Te ca manussā sakammapasutā rañño janapadaṁ na viheṭhiṁsu, mahā ca rañño rāsiko ahosi. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṁsu. Atha kho, brāhmaṇa, rājā mahāvijito purohitaṁ brāhmaṇaṁ āmantetvā etadavoca-- ‘samūhato kho me bhoto dassukhīlo, bhoto saṁvidhānaṁ āgamma mahā ca me rāsiko. Khemaṭṭhitā janapadā akaṇṭakā anuppīḷā manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti. Icchāmahaṁ brāhmaṇa mahāyaññaṁ yajituṁ. Anusāsatu maṁ bhavaṁ yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti.
339. “Tena hi bhavaṁ rājā ye bhoto rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca te bhavaṁ rājā āmantayataṁ -- ‘Icchāmahaṁ, bho, mahāyaññaṁ yajituṁ, anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti. Ye bhoto rañño janapade amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, te bhavaṁ rājā āmantayataṁ-- ‘Icchāmahaṁ, bho, mahāyaññaṁ yajituṁ, anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti. ‘Evaṁ, bho’ti kho, brāhmaṇa, rājā mahāvijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā ānuyantā negamā ceva jānapadā ca, te rājā mahāvijito (D.5./I,137.) āmantesi-- ‘Icchāmahaṁ, bho, mahāyaññaṁ yajituṁ, anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā”ti. ‘Yajataṁ bhavaṁ rājā yaññaṁ, yaññakālo mahārājā’ti. Ye rañño janapade amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, te rājā mahāvijito āmantesi-- ‘Icchāmahaṁ, bho (CS:pg.1.130) mahāyaññaṁ yajituṁ. Anujānantu me bhavanto yaṁ mama assa dīgharattaṁ hitāya sukhāyā’ti. ‘Yajataṁ bhavaṁ rājā yaññaṁ, yaññakālo mahārājā’ti. Itime cattāro anumatipakkhā tasseva yaññassa parikkhārā bhavanti.
340. “Rājā mahāvijito aṭṭhahaṅgehi samannāgato, ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya; aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro; balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati§ maññe paccatthike yasasā; saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti; bahussuto tassa tassa sutajātassa, tassa tasseva kho pana bhāsitassa atthaṁ jānāti ‘Ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho’ti; paṇḍito, viyatto, medhāvī, paṭibalo, atītānāgatapaccuppanne atthe cintetuṁ. Rājā mahāvijito imehi aṭṭhahaṅgehi samannāgato. Iti imānipi aṭṭhaṅgāni tasseva yaññassa parikkhārā bhavanti.
(D.5./I,138.)
341. “Purohito§ brāhmaṇo catuhaṅgehi samannāgato. Ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo; sīlavā vuddhasīlī vuddhasīlena (CS:pg.1.131) samannāgato; paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Purohito brāhmaṇo imehi catūhaṅgehi samannāgato. Iti imāni cattāri aṅgāni tasseva yaññassa parikkhārā bhavanti.
342. “Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi. Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhukāmassa§ kocideva vippaṭisāro-- ‘Mahā vata me bhogakkhandho vigacchissatī’ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vippaṭisāro-- ‘Mahā vata me bhogakkhandho vigacchatī’ti, so bhotā raññā vippaṭisāro na karaṇīyo. Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhassa kocideva vippaṭisāro-- ‘Mahā vata me bhogakkhandho vigato’ti, so bhotā raññā vippaṭisāro na karaṇīyo”ti. Imā kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā tisso vidhā desesi.
343. “Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinesi. ‘Āgamissanti kho bhoto yaññaṁ pāṇātipātinopi pāṇātipātā paṭiviratāpi. Ye tattha pāṇātipātino, tesaññeva tena. Ye tattha pāṇātipātā paṭiviratā, te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu. Āgamissanti kho bhoto yaññaṁ adinnādāyinopi adinnādānā paṭiviratāpi …pe… kāmesu micchācārinopi kāmesumicchācārā paṭiviratāpi… musāvādinopi musāvādā paṭiviratāpi… pisuṇavācinopi pisuṇāya vācāya paṭiviratāpi… pharusavācinopi pharusāya vācāya paṭiviratāpi… samphappalāpinopi samphappalāpā (CS:pg.1.132) (D.5./I,139.) paṭiviratāpi abhijjhālunopi anabhijjhālunopi… byāpannacittāpi abyāpannacittāpi… micchādiṭṭhikāpi sammādiṭṭhikāpi…. Ye tattha micchādiṭṭhikā, tesaññeva tena. Ye tattha sammādiṭṭhikā, te ārabbha yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetū’ti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa pubbeva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinesi.
344. “Atha kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahākārehi cittaṁ sandassesi samādapesi samuttejesi sampahaṁsesi siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā-- ‘Rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā khattiyā ānuyantā negamā ceva jānapadā ca; atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā khattiyā ānuyantā negamā ceva jānapadā ca Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā-- ‘Rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho tassa āmantitā amaccā pārisajjā negamā ceva jānapadā ca …pe… brāhmaṇamahāsālā negamā ceva jānapadā ca …pe… gahapatinecayikā negamā ceva jānapadā ca, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhotā kho pana raññā āmantitā gahapatinecayikā negamā ceva jānapadā ca. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā-- ‘Rājā kho mahāvijito mahāyaññaṁ yajati, no ca kho ubhato (CS:pg.1.133) sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā (D.5./I,140.) akkhitto anupakkuṭṭho jātivādena, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā-- ‘Rājā kho mahāvijito mahāyaññaṁ yajati no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya …pe… no ca kho aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro …pe… no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovādapaṭikarāya sahati maññe paccatthike yasasā …pe… no ca kho saddho dāyako dānapati anāvaṭadvāro samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ opānabhūto puññāni karoti …pe… no ca kho bahussuto tassa tassa sutajātassa …pe… no ca kho tassa tasseva kho pana bhāsitassa atthaṁ jānāti “Ayaṁ imassa bhāsitassa attho, ayaṁ imassa bhāsitassa attho”ti …pe… no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti (D.5./I,141.) Evampi bhoto rañño vattā dhammato natthi. Bhavaṁ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṁ. Imināpetaṁ bhavaṁ rājā jānātu yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā-- ‘Rājā kho mahāvijito mahāyaññaṁ yajati. No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko (CS:pg.1.134) yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetu.
“Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa kocideva vattā-- ‘Rājā kho mahāvijito mahāyaññaṁ yajati. No ca khvassa purohito brāhmaṇo ajjhāyako mantadharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkharappabhedānaṁ itihāsapañcamānaṁ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo …pe… no ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato …pe… no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ, atha ca pana bhavaṁ rājā evarūpaṁ mahāyaññaṁ yajatī’ti. Evampi bhoto rañño vattā dhammato natthi. Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ. Imināpetaṁ bhavaṁ rājā jānātu, yajataṁ bhavaṁ, sajjataṁ bhavaṁ, modataṁ bhavaṁ, cittameva bhavaṁ antaraṁ pasādetūti. Imehi kho, brāhmaṇa, purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahi ākārehi cittaṁ sandassesi samādapesi samuttejesi sampahaṁsesi.
345. “Tasmiṁ kho, brāhmaṇa, yaññe neva gāvo haññiṁsu, na ajeḷakā haññiṁsu, na kukkuṭasūkarā haññiṁsu, na vividhā pāṇā saṁghātaṁ āpajjiṁsu, na rukkhā chijjiṁsu yūpatthāya, na dabbhā lūyiṁsu barihisatthāya§ . Yepissa ahesuṁ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na (CS:pg.1.135) bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu. Atha kho ye icchiṁsu, te akaṁsu, ye na icchiṁsu, na te akaṁsu; yaṁ icchiṁsu, taṁ akaṁsu, yaṁ na icchiṁsu, na taṁ akaṁsu. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsi.
(D.5./I,142.) 346. “Atha kho, brāhmaṇa, khattiyā ānuyantā negamā ceva jānapadā ca, amaccā pārisajjā negamā ceva jānapadā ca, brāhmaṇamahāsālā negamā ceva jānapadā ca, gahapatinecayikā negamā ceva jānapadā ca pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāvijitaṁ upasaṅkamitvā evamāhaṁsu-- ‘Idaṁ, deva, pahūtaṁ sāpateyyaṁ devaññeva uddissābhataṁ, taṁ devo paṭiggaṇhātū’ti. ‘Alaṁ, bho, mamāpidaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkhataṁ; tañca vo hotu, ito ca bhiyyo harathā’ti. Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ samacintesuṁ-- ‘Na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Rājā kho mahāvijito mahāyaññaṁ yajati, handassa mayaṁ anuyāgino homā’ti.
347. “Atha kho, brāhmaṇa, puratthimena yaññavāṭassa§ khattiyā ānuyantā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Dakkhiṇena yaññavāṭassa amaccā pārisajjā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Pacchimena yaññavāṭassa brāhmaṇamahāsālā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ. Uttarena yaññavāṭassa gahapatinecayikā negamā ceva jānapadā ca dānāni paṭṭhapesuṁ.
“Tesupi kho, brāhmaṇa, yaññesu neva gāvo haññiṁsu, na ajeḷakā haññiṁsu, na kukkuṭasūkarā haññiṁsu, na vividhā pāṇā saṁghātaṁ āpajjiṁsu, na rukkhā chijjiṁsu yūpatthāya, na dabbhā lūyiṁsu barihisatthāya. Yepi nesaṁ ahesuṁ dāsāti vā pessāti vā kammakarāti vā, tepi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu. Atha kho ye icchiṁsu, te akaṁsu, ye na icchiṁsu, na te akaṁsu; yaṁ icchiṁsu, taṁ akaṁsu, yaṁ na icchiṁsu na taṁ akaṁsu. Sappitelanavanītadadhimadhuphāṇitena ceva te yaññā niṭṭhānamagamaṁsu.
(D.5./I,143.) “Iti (CS:pg.1.136) cattāro ca anumatipakkhā, rājā mahāvijito aṭṭhahaṅgehi samannāgato, purohito brāhmaṇo catūhaṅgehi samannāgato; tisso ca vidhā ayaṁ vuccati brāhmaṇa tividhā yaññasampadā soḷasaparikkhārā”ti.
348. Evaṁ vutte, te brāhmaṇā unnādino uccāsaddamahāsaddā ahesuṁ-- “Aho yañño, aho yaññasampadā”ti! Kūṭadanto pana brāhmaṇo tūṇhībhūtova nisinno hoti. Atha kho te brāhmaṇā Kūṭadantaṁ brāhmaṇaṁ etadavocuṁ-- “Kasmā pana bhavaṁ Kūṭadanto samaṇassa Gotamassa subhāsitaṁ subhāsitato nābbhanumodatī”ti? “Nāhaṁ, bho, samaṇassa Gotamassa subhāsitaṁ subhāsitato nābbhanumodāmi. Muddhāpi tassa vipateyya, yo samaṇassa Gotamassa subhāsitaṁ subhāsitato nābbhanumodeyya. Api ca me, bho, evaṁ hoti -- Samaṇo Gotamo na evamāha-- ‘evaṁ me sutan’ti vā ‘evaṁ arahati bhavitun’ti vā; api ca Samaṇo Gotamo-- ‘evaṁ tadā āsi, itthaṁ tadā āsi’ tveva bhāsati. Tassa mayhaṁ bho evaṁ hoti -- ‘Addhā Samaṇo Gotamo tena samayena rājā vā ahosi mahāvijito yaññassāmi purohito vā brāhmaṇo tassa yaññassa yājetā’ti. Abhijānāti pana bhavaṁ Gotamo evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitāti”? “Abhijānāmahaṁ, brāhmaṇa, evarūpaṁ yaññaṁ yajitvā vā yājetvā vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā, ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā”ti.
349. “Atthi pana, bho Gotama, añño yañño imāya tividhāya yaññasampadāya§ soḷasaparikkhārāya appaṭṭhataro § ca appasamārambhataro§ ca mahapphalataro ca mahānisaṁsataro cā”ti?
(D.5./I,144.) “Atthi (CS:pg.1.137) kho, brāhmaṇa, añño yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
“Katamo pana so, bho Gotama, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; ayaṁ kho, brāhmaṇa, yañño imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
“Ko nu kho, bho Gotama, hetu ko paccayo, yena taṁ niccadānaṁ anukulayaññaṁ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṁsatarañcā”ti
“Na kho, brāhmaṇa, evarūpaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Taṁ kissa hetu? Dissanti hettha, brāhmaṇa, daṇḍappahārāpi galaggahāpi, tasmā evarūpaṁ yaññaṁ na upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Yāni kho pana tāni, brāhmaṇa, niccadānāni anukulayaññāni sīlavante pabbajite uddissa diyyanti; evarūpaṁ kho, brāhmaṇa, yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Taṁ kissa hetu? Na hettha, brāhmaṇa, dissanti daṇḍappahārāpi galaggahāpi, tasmā evarūpaṁ yaññaṁ upasaṅkamanti arahanto vā arahattamaggaṁ vā samāpannā. Ayaṁ kho, brāhmaṇa, hetu ayaṁ paccayo, yena taṁ niccadānaṁ anukulayaññaṁ imāya tividhāya yaññasampadāya soḷasaparikkhārāya appaṭṭhatarañca appasamārambhatarañca mahapphalatarañca mahānisaṁsatarañcā”ti.
350. “Atthi pana, bho Gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Atthi (CS:pg.1.138) kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
“Katamo pana so, bho Gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Yo kho, brāhmaṇa, cātuddisaṁ saṅghaṁ uddissa vihāraṁ karoti, ayaṁ kho brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
351. “Atthi pana, bho Gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro (D.5./I,145.) ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
“Katamo pana so, bho Gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Yo kho, brāhmaṇa, pasannacitto Buddhaṁ saraṇaṁ gacchati, dhammaṁ saraṇaṁ gacchati, saṅghaṁ saraṇaṁ gacchati; ayaṁ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
352. “Atthi (CS:pg.1.139) pana, bho Gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
“Katamo pana so, bho Gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Yo kho, brāhmaṇa, pasannacitto sikkhāpadāni samādiyati -- pāṇātipātā veramaṇiṁ, adinnādānā veramaṇiṁ, kāmesumicchācārā veramaṇiṁ, musāvādā veramaṇiṁ, surāmerayamajjapamādaṭṭhānā veramaṇiṁ. Ayaṁ kho, brāhmaṇa, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi appaṭṭhataro (D.5./I,146.) ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
353. “Atthi pana, bho Gotama, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Atthi kho, brāhmaṇa, añño yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro (CS:pg.1.140) ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti.
(D.5./I,147.) “Katamo pana so, bho Gotama, yañño imāya ca tividhāya yaññasampadāya soḷasaparikkhārāya iminā ca niccadānena anukulayaññena iminā ca vihāradānena imehi ca saraṇagamanehi imehi ca sikkhāpadehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cā”ti?
“Idha, brāhmaṇa, Tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212 anucchedesu, evaṁ vitthāretabbaṁ). Evaṁ kho, brāhmaṇa, bhikkhu sīlasampanno hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro cāti. Ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca …pe… nāparaṁ itthattāyāti pajānāti. Ayampi kho, brāhmaṇa, yañño purimehi yaññehi appaṭṭhataro ca appasamārambhataro ca mahapphalataro ca mahānisaṁsataro ca. Imāya ca, brāhmaṇa, yaññasampadāya aññā yaññasampadā uttaritarā vā paṇītatarā vā natthī”ti.
354. Evaṁ vutte, Kūṭadanto brāhmaṇo Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bho Gotama, abhikkantaṁ, bho Gotama! Seyyathāpi bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā Gotamena anekapariyāyena dhammo (CS:pg.1.141) pakāsito. Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Esāhaṁ bho (D.5./I,148.) Gotama satta ca usabhasatāni satta ca vacchatarasatāni satta ca vacchatarīsatāni satta ca ajasatāni satta ca urabbhasatāni muñcāmi, jīvitaṁ demi, haritāni ceva tiṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca nesaṁ vāto upavāyatū”ti.
355. Atha kho Bhagavā Kūṭadantassa brāhmaṇassa anupubbiṁ kathaṁ kathesi, seyyathidaṁ, dānakathaṁ sīlakathaṁ saggakathaṁ; kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā Bhagavā aññāsi Kūṭadantaṁ brāhmaṇaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā Buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi-- dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya, evameva Kūṭadantassa brāhmaṇassa tasmiññeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi-- “Yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamman”ti.
356. Atha kho Kūṭadanto brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṁkatho vesārajjappatto aparappaccayo Satthusāsane Bhagavantaṁ etadavoca-- “Adhivāsetu me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.
357. Atha kho Kūṭadanto brāhmaṇo Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho Kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññavāṭe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi-- “Kālo, bho Gotama; niṭṭhitaṁ bhattan”ti.
358. Atha (CS:pg.1.142) kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Kūṭadantassa brāhmaṇassa yaññavāṭo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho Kūṭadanto brāhmaṇo (D.5./I,149.) Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho Kūṭadanto brāhmaṇo Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Kūṭadantaṁ brāhmaṇaṁ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmīti.
~ Kūṭadantasuttaṁ niṭṭhitaṁ pañcamaṁ.~
(D.6./I,150.)
u沒有相當的漢譯
359. Evaṁ (CS:pg.1.143) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā Vesāliyaṁ paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā-- “Samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Vesāliyaṁ viharati Mahāvane Kūṭāgārasālāyaṁ. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.
360. Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā yena Mahāvanaṁ Kūṭāgārasālā tenupasaṅkamiṁsu. Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā yenāyasmā Nāgito tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ Nāgitaṁ etadavocuṁ-- “Kahaṁ nu kho, bho Nāgita, etarahi so bhavaṁ Gotamo viharati? Dassanakāmā hi mayaṁ taṁ bhavantaṁ Gotaman”ti. “Akālo kho, āvuso, Bhagavantaṁ dassanāya, paṭisallīno Bhagavā”ti. (D.6./I,151.) Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā tattheva ekamantaṁ nisīdiṁsu-- “Disvāva mayaṁ taṁ bhavantaṁ Gotamaṁ gamissāmā”ti.
361. Oṭṭhaddhopi (CS:pg.1.144) Licchavī mahatiyā Licchavīparisāya saddhiṁ yena Mahāvanaṁ Kūṭāgārasālā yenāyasmā Nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho oṭṭhaddhopi Licchavī āyasmantaṁ Nāgitaṁ etadavoca-- “Kahaṁ nu kho, bhante Nāgita, etarahi so Bhagavā viharati arahaṁ sammāsambuddho, dassanakāmā hi mayaṁ taṁ Bhagavantaṁ arahantaṁ sammāsambuddhan”ti. “Akālo kho, Mahāli, Bhagavantaṁ dassanāya, paṭisallīno Bhagavā”ti. Oṭṭhaddhopi Licchavī tattheva ekamantaṁ nisīdi-- “Disvāva ahaṁ taṁ Bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhan”ti.
362. Atha kho Sīho samaṇuddeso yenāyasmā Nāgito tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Sīho samaṇuddeso āyasmantaṁ Nāgitaṁ etadavoca-- “Ete, bhante Kassapa, sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā Bhagavantaṁ dassanāya; oṭṭhaddhopi Licchavī mahatiyā Licchavīparisāya saddhiṁ idhūpasaṅkanto Bhagavantaṁ dassanāya, sādhu, bhante Kassapa, labhataṁ esā janatā Bhagavantaṁ dassanāyā”ti.
“Tena hi, Sīha, tvaññeva Bhagavato ārocehī”ti. “Evaṁ, bhante”ti kho Sīho samaṇuddeso āyasmato Nāgitassa paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Sīho samaṇuddeso Bhagavantaṁ etadavoca-- “Ete, bhante, sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā idhūpasaṅkantā Bhagavantaṁ dassanāya, oṭṭhaddhopi Licchavī mahatiyā (D.6./I,152.) Licchavīparisāya saddhiṁ idhūpasaṅkanto Bhagavantaṁ dassanāya. Sādhu, bhante, labhataṁ esā janatā Bhagavantaṁ dassanāyā”ti. “Tena hi, Sīha, vihārapacchāyāyaṁ āsanaṁ paññapehī”ti. “Evaṁ, bhante”ti kho Sīho samaṇuddeso Bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññapesi.
363. Atha (CS:pg.1.145) kho Bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi. Atha kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇadūtā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Oṭṭhaddhopi Licchavī mahatiyā Licchavīparisāya saddhiṁ yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
364. Ekamantaṁ nisinno kho oṭṭhaddho Licchavī Bhagavantaṁ etadavoca-- “Purimāni, bhante, divasāni purimatarāni Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca-- ‘Yadagge ahaṁ, Mahāli, Bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī’ti. Santāneva nu kho, bhante, Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, udāhu asantānī”ti?
365. “Santāneva kho, Mahāli, Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti. “Ko nu kho, bhante, hetu, ko paccayo, yena santāneva Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti?
(D.6./I,153.) 366. “Idha Mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno (CS:pg.1.146) puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
367. “Puna caparaṁ, Mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya uttarāya disāya… uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
(D.6./I,154.) 368. “Idha Mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
369. “Puna caparaṁ, Mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṁ ekaṁsabhāvito samādhi (CS:pg.1.147) hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
370. “Idha Mahāli, bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ (D.6./I,155.) dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.
371. “Puna caparaṁ, Mahāli, bhikkhuno dakkhiṇāya disāya …pe… pacchimāya disāya… uttarāya disāya… uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni ca rūpāni passati piyarūpāni (CS:pg.1.148) kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, Mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Ayaṁ kho Mahāli, hetu, ayaṁ paccayo, yena santāneva Sunakkhatto Licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī”ti.
372. “Etāsaṁ nūna, bhante, samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṁ carantī”ti. “Na kho, Mahāli, etāsaṁ samādhibhāvanānaṁ sacchikiriyāhetu (D.6./I,156.) bhikkhū mayi brahmacariyaṁ caranti. Atthi kho, Mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī”ti.
373. “Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṁ carantī”ti? “Idha, Mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
“Puna caparaṁ, Mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva§ imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
“Puna caparaṁ, Mahāli, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.
“Puna (CS:pg.1.149) caparaṁ, Mahāli, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, Mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. Ime kho te, Mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī”ti.
374. “Atthi pana, bhante, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti? “Atthi kho, Mahāli, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti.
(D.6./I,157.) 375. “Katamo pana, bhante, maggo katamā paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā”ti? “Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṁ-- sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho, Mahāli, maggo ayaṁ paṭipadā etesaṁ dhammānaṁ sacchikiriyāya.
376. “Ekamidāhaṁ, Mahāli, samayaṁ Kosambiyaṁ viharāmi Ghositārāme. Atha kho dve pabbajitā-- Muṇḍiyo ca paribbājako Jāliyo ca dārupattikantevāsī yenāhaṁ tenupasaṅkamiṁsu. Upasaṅkamitvā mayā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā maṁ etadavocuṁ-- ‘Kiṁ nu kho, āvuso Gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran’ti?
377. “‘Tena hāvuso, suṇātha sādhukaṁ manasi karotha bhāsissāmī”ti. ‘Evamāvuso’ti kho te dve pabbajitā mama paccassosuṁ. Ahaṁ etadavocaṁ-- idhāvuso Tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu evaṁ vitthāretabbaṁ). Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā (CS:pg.1.150) ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe…(D.6./I,158.) catutthaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ§ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran”ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… nāparaṁ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati na kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘Aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā”ti. Idamavoca Bhagavā. Attamano oṭṭhaddho Licchavī Bhagavato bhāsitaṁ abhinandīti.
~Mahālisuttaṁ niṭṭhitaṁ chaṭṭhaṁ.~
(D.7./I,159.)
u沒有相當的漢譯
378. Evaṁ (CS:pg.1.151) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosambiyaṁ viharati Ghositārāme. Tena kho pana samayena dve pabbajitā-- Muṇḍiyo ca paribbājako Jāliyo ca dārupattikantevāsī yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā Bhagavantaṁ etadavocuṁ-- “Kiṁ nu kho, āvuso Gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran”ti?
379. “Tena hāvuso, suṇātha sādhukaṁ manasi karotha; bhāsissāmī”ti. “Evamāvuso”ti kho te dve pabbajitā Bhagavato paccassosuṁ. Bhagavā etadavoca-- “Idhāvuso, Tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212 anucchedesu evaṁ vitthāretabbaṁ). Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… (D.7./I,160.) dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ, tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe… ñāṇadassanāya cittaṁ (CS:pg.1.152) abhinīharati abhininnāmeti …pe… yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati kallaṁ tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā …pe….
380. …Pe… nāparaṁ itthattāyāti pajānāti. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti? Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, na kallaṁ tassetaṁ vacanāya -- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vāti. Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi-- ‘taṁ jīvaṁ taṁ sarīran’ti vā ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā”ti. Idamavoca Bhagavā. Attamanā te dve pabbajitā Bhagavato bhāsitaṁ abhinandunti.
~Jāliyasuttaṁ niṭṭhitaṁ sattamaṁ.~
(D.8./I,161.)
▲《長阿含25經》《倮形梵志經》(T1.102.)
(PTS:1.) 381. Evaṁ (CS:pg.1.153) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Uruññāyaṁ§ viharati Kaṇṇakatthale migadāye. Atha kho acelo Kassapo yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho acelo Kassapo Bhagavantaṁ etadavoca-- “Sutaṁ metaṁ, bho Gotama-- ‘Samaṇo Gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti. Ye te, bho Gotama, evamāhaṁsu-- (PTS:2.) ‘Samaṇo Gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti, kacci te bhoto Gotamassa vuttavādino, na ca bhavantaṁ Gotamaṁ abhūtena abbhācikkhanti, dhammassa cānudhammaṁ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati? Anabbhakkhātukāmā hi mayaṁ bhavantaṁ Gotaman”ti.
(PTS:3.) 382. “Ye te, Kassapa, evamāhaṁsu-- ‘Samaṇo Gotamo sabbaṁ tapaṁ garahati, sabbaṁ tapassiṁ lūkhājīviṁ ekaṁsena upakkosati upavadatī’ti, na me te vuttavādino, abbhācikkhanti ca pana maṁ te asatā abhūtena. Idhāhaṁ, Kassapa, ekaccaṁ tapassiṁ lūkhājīviṁ passāmi dibbena (D.8./I,162.) cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. Idha panāhaṁ, Kassapa, ekaccaṁ tapassiṁ lūkhājīviṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapannaṁ.
383. “Idhāhaṁ, Kassapa, ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannaṁ. Idha panāhaṁ, Kassapa, ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkantamānusakena kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ. Yohaṁ, Kassapa, imesaṁ tapassīnaṁ evaṁ āgatiñca gatiñca cutiñca upapattiñca yathābhūtaṁ pajānāmi (CS:pg.1.154) sohaṁ kiṁ sabbaṁ tapaṁ garahissāmi, sabbaṁ vā tapassiṁ lūkhājīviṁ ekaṁsena upakkosissāmi upavadissāmi?
(PTS:4.) 384. “Santi, Kassapa, eke samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Tehipi me saddhiṁ ekaccesu ṭhānesu sameti, ekaccesu ṭhānesu na sameti. Yaṁ te ekaccaṁ vadanti ‘sādhū’ti, mayampi taṁ ekaccaṁ vadema ‘sādhū’ti. Yaṁ te ekaccaṁ vadanti ‘Na sādhū’ti, mayampi taṁ ekaccaṁ vadema ‘Na sādhū’ti. Yaṁ te ekaccaṁ vadanti ‘sādhū’ti, mayaṁ taṁ ekaccaṁ vadema ‘Na sādhū’ti. Yaṁ te ekaccaṁ vadanti ‘Na sādhū’ti, mayaṁ taṁ ekaccaṁ vadema ‘sādhū’ti.
“Yaṁ mayaṁ ekaccaṁ vadema ‘sādhū’ti, parepi taṁ ekaccaṁ vadanti ‘sādhū’ti. (D.8./I,163.) Yaṁ mayaṁ ekaccaṁ vadema ‘Na sādhū’ti, parepi taṁ ekaccaṁ vadanti ‘Na sādhū’ti. Yaṁ mayaṁ ekaccaṁ vadema ‘Na sādhū’ti, pare taṁ ekaccaṁ vadanti ‘sādhū’ti. Yaṁ mayaṁ ekaccaṁ vadema ‘sādhū’ti, pare taṁ ekaccaṁ vadanti ‘Na sādhū’ti.
(PTS:5.) 385. “Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- yesu no, āvuso, ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā saṅghaṁ-- ‘Ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Ko ime dhamme anavasesaṁ pahāya vattati, samaṇo vā Gotamo, pare vā pana bhonto gaṇācariyā’ti?
(PTS:6.) 386. “Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ-- ‘Ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā Samaṇo Gotamo ime dhamme anavasesaṁ pahāya vattati, yaṁ vā pana bhonto pare gaṇācariyā’ti. Itiha, Kassapa, viññū (CS:pg.1.155) samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
(PTS:7.) 387. “Aparampi no, Kassapa, viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā saṅghaṁ-- ‘Ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Ko ime dhamme anavasesaṁ samādāya vattati, samaṇo vā Gotamo, pare vā pana bhonto gaṇācariyā’ ti?
(PTS:8.) 388. “Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā (D.8./I,164.) evaṁ vadeyyuṁ ‘Ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Samaṇo Gotamo ime dhamme anavasesaṁ samādāya vattati, yaṁ vā pana bhonto pare gaṇācariyā’ti. Itiha, Kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
(PTS:9.) 389. “Aparampi no, Kassapa, viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā saṅghaṁ-- ‘Ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Ko ime dhamme anavasesaṁ pahāya vattati, Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā’ti?
(PTS:10.) 390. “Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ-- ‘Ye imesaṁ bhavataṁ dhammā akusalā akusalasaṅkhātā, sāvajjā sāvajjasaṅkhātā, asevitabbā asevitabbasaṅkhātā, na alamariyā na alamariyasaṅkhātā, kaṇhā kaṇhasaṅkhātā. Gotamasāvakasaṅgho ime dhamme anavasesaṁ pahāya vattati, yaṁ vā pana bhonto pare gaṇācariyasāvakasaṅghā’ti. Itiha, Kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
(PTS:11.) 391. “Aparampi (CS:pg.1.156) no, Kassapa, viññū samanuyuñjantaṁ (D.8./I,165.) samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā saṅghaṁ. ‘Ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Ko ime dhamme anavasesaṁ samādāya vattati, Gotamasāvakasaṅgho vā, pare vā pana bhonto gaṇācariyasāvakasaṅghā’ti?
(PTS:12.) 392. “Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ-- ‘Ye imesaṁ bhavataṁ dhammā kusalā kusalasaṅkhātā, anavajjā anavajjasaṅkhātā, sevitabbā sevitabbasaṅkhātā, alamariyā alamariyasaṅkhātā, sukkā sukkasaṅkhātā. Gotamasāvakasaṅgho ime dhamme anavasesaṁ samādāya vattati, yaṁ vā pana bhonto pare gaṇācariyasāvakasaṅghā’ti. Itiha, Kassapa, viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.
(PTS:13.) 393. “Atthi, Kassapa, maggo atthi paṭipadā, yathāpaṭipanno sāmaṁyeva ñassati sāmaṁ dakkhati§ -- ‘samaṇova Gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’ti. Katamo ca, Kassapa, maggo, katamā ca paṭipadā, yathāpaṭipanno sāmaṁyeva ñassati sāmaṁ dakkhati-- ‘samaṇova Gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’ti? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṁ-- sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho, Kassapa, maggo, ayaṁ paṭipadā, yathāpaṭipanno sāmaṁyeva ñassati sāmaṁ dakkhati ‘samaṇova Gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādī’”ti.
(PTS:14.) 394. Evaṁ (CS:pg.1.157) vutte, acelo Kassapo Bhagavantaṁ etadavoca-- “Imepi kho, āvuso Gotama, tapopakkamā etesaṁ samaṇabrāhmaṇānaṁ (D.8./I,166.) sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Acelako hoti, muttācāro, hatthāpalekhano, na ehibhaddantiko, na tiṭṭhabhaddantiko, nābhihaṭaṁ, na uddissakataṁ, na nimantanaṁ sādiyati. So na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ, na suraṁ, na merayaṁ, na thusodakaṁ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko …pe… sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti… sattahipi dattīhi yāpeti; ekāhikampi āhāraṁ āhāreti, dvīhikampi āhāraṁ āhāreti… sattāhikampi āhāraṁ āhāreti. Iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
395. “Imepi kho, āvuso Gotama, tapopakkamā etesaṁ samaṇabrāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
396. “Imepi kho, āvuso Gotama, tapopakkamā etesaṁ samaṇabrāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca. Sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṁsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, Kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhikampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi (CS:pg.1.158)§ hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayikopi hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharatī”ti.
(PTS:15.) 397. “Acelako cepi, Kassapa, hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Tassa cāyaṁ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
“Sākabhakkho cepi, Kassapa, hoti, sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Tassa cāyaṁ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva (D.8./I,167.) dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
“Sāṇāni cepi, Kassapa, dhāreti, masāṇānipi dhāreti …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Tassa cāyaṁ sīlasampadā cittasampadā paññāsampadā abhāvitā hoti asacchikatā. Atha kho so ārakāva sāmaññā ārakāva brahmaññā (CS:pg.1.159) Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
(PTS:16.) 398. Evaṁ vutte, acelo Kassapo Bhagavantaṁ etadavoca-- “Dukkaraṁ, bho Gotama, sāmaññaṁ dukkaraṁ brahmaññan”ti. “Pakati kho esā, Kassapa, lokasmiṁ ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti. Acelako cepi, Kassapa, hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, Kassapa, mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya-- ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti.
“Sakkā ca panetaṁ abhavissa kātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi-- ‘Handāhaṁ acelako homi, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī’ti.
“Yasmā ca kho, Kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya-- ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo (D.8./I,169.) itipi
“Sākabhakkho cepi, Kassapa, hoti, sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, Kassapa, mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya-- ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti.
“Sakkā ca panetaṁ abhavissa kātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi-- ‘Handāhaṁ sākabhakkho vā homi, sāmākabhakkho vā …pe… vanamūlaphalāhāro yāpemi pavattaphalabhojī’ti.
“Yasmā (CS:pg.1.160) ca kho, Kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya-- ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
“Sāṇāni cepi, Kassapa, dhāreti, masāṇānipi dhāreti …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, Kassapa, mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ, netaṁ abhavissa kallaṁ vacanāya -- ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti.
“Sakkā ca panetaṁ abhavissa kātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi-- ‘Handāhaṁ sāṇānipi dhāremi, masāṇānipi dhāremi …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharāmī’ti.
“Yasmā ca kho, Kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ, tasmā etaṁ kallaṁ vacanāya-- ‘dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan’ti. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
(D.8./I,170.) (PTS:17.) 399. Evaṁ vutte, acelo Kassapo Bhagavantaṁ etadavoca-- “Dujjāno, bho Gotama, samaṇo, dujjāno brāhmaṇo”ti. “Pakati kho esā, Kassapa, lokasmiṁ ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Acelako cepi, Kassapa, hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Imāya ca, Kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa (CS:pg.1.161) brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya-- ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
“Sakkā ca paneso abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi-- ‘Ayaṁ acelako hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatī’ti.
“Yasmā ca kho, Kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya-- ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho§ , Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
“Sākabhakkho cepi, Kassapa, hoti sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī. Imāya ca, Kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya-- ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
“Sakkā ca paneso abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi-- ‘Ayaṁ sākabhakkho vā hoti sāmākabhakkho …pe… vanamūlaphalāhāro yāpeti pavattaphalabhojī’ti.
“Yasmā ca kho, Kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya-- ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ (D.8./I,171.) bhāveti āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa, bhikkhu samaṇo itipi brāhmaṇo itipi.
“Sāṇāni (CS:pg.1.162) cepi, Kassapa, dhāreti, masāṇānipi dhāreti …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Imāya ca, Kassapa, mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, netaṁ abhavissa kallaṁ vacanāya-- ‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
“Sakkā ca paneso abhavissa ñātuṁ gahapatinā vā gahapatiputtena vā antamaso kumbhadāsiyāpi-- ‘Ayaṁ sāṇānipi dhāreti, masāṇānipi dhāreti …pe… sāyatatiyakampi udakorohanānuyogamanuyutto viharatī’ti.
“Yasmā ca kho, Kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya-- ‘dujjāno samaṇo dujjāno brāhmaṇo’ti. Yato kho, Kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayaṁ vuccati, Kassapa bhikkhu samaṇo itipi brāhmaṇo itipī”ti.
(PTS:18.) 400. Evaṁ vutte, acelo Kassapo Bhagavantaṁ etadavoca-- “Katamā pana sā, bho Gotama, sīlasampadā, katamā cittasampadā, katamā paññāsampadā”ti? “Idha, Kassapa, Tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… (yathā 190-193 anucchedesu, evaṁ vitthāretabbaṁ) bhayadassāvī samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena parisuddhājīvo sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato santuṭṭho.
401. “Kathañca, Kassapa, bhikkhu sīlasampanno hoti? Idha, Kassapa, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Idampissa hoti (D.8./I,172.) sīlasampadāya …pe… (yathā 194yāva 210anucchedesu)
“Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti (CS:pg.1.163) Seyyathidaṁ-- santikammaṁ paṇidhikammaṁ …pe… (yathā 211anucchede) osadhīnaṁ patimokkho iti vā iti, evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasampadāya.
“Sa kho so§ , Kassapa, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. Seyyathāpi, Kassapa, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṁ samanupassati, yadidaṁ paccatthikato. Evameva kho, Kassapa, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho, Kassapa, bhikkhu sīlasampanno hoti. Ayaṁ kho, Kassapa, sīlasampadā …pe…(D.8./I,173.) paṭhamaṁ jhānaṁ upasampajja viharati. Idampissa hoti cittasampadāya …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Idampissa hoti cittasampadāya. Ayaṁ kho, Kassapa, cittasampadā.
(PTS:20.) “So evaṁ samāhite citte …pe…(D.8./I,174.) ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… idampissa hoti paññāsampadāya …pe… nāparaṁ itthattāyāti pajānāti …pe… idampissa hoti paññāsampadāya. Ayaṁ kho, Kassapa, paññāsampadā.
“Imāya ca, Kassapa, sīlasampadāya cittasampadāya paññāsampadāya aññā sīlasampadā cittasampadā paññāsampadā uttaritarā vā paṇītatarā vā natthi.
(PTS:21.) 402. “Santi, Kassapa, eke samaṇabrāhmaṇā sīlavādā. Te anekapariyāyena sīlassa vaṇṇaṁ bhāsanti. Yāvatā, Kassapa, ariyaṁ paramaṁ sīlaṁ, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṁ adhisīlaṁ.
“Santi, Kassapa, eke samaṇabrāhmaṇā tapojigucchāvādā. Te anekapariyāyena tapojigucchāya vaṇṇaṁ bhāsanti. Yāvatā, Kassapa, ariyā paramā (CS:pg.1.164) tapojigucchā, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṁ adhijegucchaṁ.
“Santi, Kassapa, eke samaṇabrāhmaṇā paññāvādā. Te anekapariyāyena paññāya vaṇṇaṁ bhāsanti. Yāvatā, Kassapa, ariyā paramā paññā, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṁ adhipaññaṁ.
“Santi, Kassapa, eke samaṇabrāhmaṇā vimuttivādā. Te anekapariyāyena vimuttiyā vaṇṇaṁ bhāsanti. Yāvatā, Kassapa, ariyā paramā vimutti, nāhaṁ tattha attano samasamaṁ samanupassāmi, kuto bhiyyo! Atha kho ahameva tattha bhiyyo, yadidaṁ adhivimutti.
(D.8./I,175.) (PTS:22.) 403. “Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘sīhanādaṁ kho Samaṇo Gotamo nadati, tañca kho suññāgāre nadati, no parisāsū’ti. Te -- ‘Mā hevan’tissu vacanīyā. ‘Sīhanādañca Samaṇo Gotamo nadati, parisāsu ca nadatī’ti evamassu, Kassapa, vacanīyā.
“Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘sīhanādañca Samaṇo Gotamo nadati, parisāsu ca nadati, no ca kho visārado nadatī’ti Te-- ‘Mā hevan’tissu vacanīyā. ‘Sīhanādañca Samaṇo Gotamo nadati, parisāsu ca nadati, visārado ca nadatī”ti evamassu, Kassapa, vacanīyā.
(PTS:23.) “Ṭhānaṁ kho panetaṁ, Kassapa, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘sīhanādañca Samaṇo Gotamo nadati, parisāsu ca nadati, visārado ca nadati, no ca kho naṁ pañhaṁ pucchanti …pe… pañhañca naṁ pucchanti; no ca kho nesaṁ pañhaṁ puṭṭho byākaroti …pe… pañhañca nesaṁ puṭṭho byākaroti; no ca kho pañhassa veyyākaraṇena cittaṁ ārādheti …pe… pañhassa ca veyyākaraṇena cittaṁ ārādheti; no ca kho sotabbaṁ maññanti …pe… sotabbañcassa maññanti; no ca kho sutvā pasīdanti …pe… sutvā cassa pasīdanti (CS:pg.1.165) no ca kho pasannākāraṁ karonti …pe… pasannākārañca karonti; no ca kho tathattāya paṭipajjanti …pe… tathattāya ca paṭipajjanti; no ca kho paṭipannā ārādhentī’ti. Te -- ‘Mā hevan’tissu vacanīyā. ‘Sīhanādañca Samaṇo Gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañca naṁ pucchanti, pañhañca nesaṁ puṭṭho byākaroti, pañhassa ca veyyākaraṇena cittaṁ ārādheti, sotabbañcassa maññanti, sutvā cassa pasīdanti, pasannākārañca karonti, tathattāya ca paṭipajjanti, paṭipannā ca ārādhentī’ti evamassu, Kassapa, vacanīyā.
(PTS:23.) 404. “Ekamidāhaṁ, Kassapa, samayaṁ Rājagahe viharāmi Gijjhakūṭe pabbate. Tatra maṁ aññataro tapabrahmacārī (D.8./I,176.) nigrodho nāma adhijegucche pañhaṁ apucchi. Tassāhaṁ adhijegucche pañhaṁ puṭṭho byākāsiṁ. Byākate ca pana me attamano ahosi paraṁ viya mattāyā”ti. “Ko hi, bhante, Bhagavato dhammaṁ sutvā na attamano assa paraṁ viya mattāya? Ahampi hi, bhante, Bhagavato dhammaṁ sutvā attamano paraṁ viya mattāya. Abhikkantaṁ, bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya-- ‘Cakkhumanto rūpāni dakkhantī’ti; evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi, dhammañca bhikkhusaṅghañca. Labheyyāhaṁ, bhante, Bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan”ti.
(PTS:24.) 405. “Yo kho, Kassapa, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro māse parivasati, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti. “Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhanti pabbajjaṁ, ākaṅkhanti upasampadaṁ, cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti, upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu, upasampādentu bhikkhubhāvāyā”ti.
Alattha (CS:pg.1.166) kho acelo Kassapo Bhagavato santike pabbajjaṁ (D.8./I,177.) alattha upasampadaṁ. Acirūpasampanno kho panāyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva-- yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ-- brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti-- abbhaññāsi. Aññataro kho panāyasmā Kassapo arahataṁ ahosīti.
~
Mahāsīhanādasuttaṁ niṭṭhitaṁ aṭṭhamaṁ. ~
(D.9./I,178.)
▲《長阿含28經》《布吒婆樓經》(T1.109.)
406. Evaṁ (CS:pg.1.167) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tena kho pana samayena Poṭṭhapādo paribbājako samayappavādake tindukācīre ekasālake Mallikāya ārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ tiṁsamattehi paribbājakasatehi. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Sāvatthiṁ piṇḍāya pāvisi.
407. Atha kho Bhagavato etadahosi-- “Atippago kho tāva Sāvatthiyaṁ piṇḍāya carituṁ. Yaṁnūnāhaṁ yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo, yena Poṭṭhapādo paribbājako tenupasaṅkameyyan”ti. Atha kho Bhagavā yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo tenupasaṅkami.
408. Tena kho pana samayena Poṭṭhapādo paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā. Seyyathidaṁ-- rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ (D.9./I,179.) janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā.
409. Addasā kho Poṭṭhapādo paribbājako Bhagavantaṁ dūratova āgacchantaṁ; disvāna sakaṁ parisaṁ saṇṭhapesi-- “Appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṁ Samaṇo Gotamo āgacchati. Appasaddakāmo kho so āyasmā appasaddassa vaṇṇavādī. Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti. Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.
410. Atha (CS:pg.1.168) kho Bhagavā yena Poṭṭhapādo paribbājako tenupasaṅkami. Atha kho Poṭṭhapādo paribbājako Bhagavantaṁ etadavoca-- “Etu kho, bhante, Bhagavā. Svāgataṁ, bhante, Bhagavato. Cirassaṁ kho, bhante, Bhagavā imaṁ pariyāyamakāsi, yadidaṁ idhāgamanāya. Nisīdatu, bhante, Bhagavā, idaṁ āsanaṁ paññattan”ti.
Nisīdi Bhagavā paññatte āsane. Poṭṭhapādopi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Poṭṭhapādaṁ paribbājakaṁ Bhagavā etadavoca-- “Kāya nuttha§ , Poṭṭhapāda, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti?
411. Evaṁ vutte Poṭṭhapādo paribbājako Bhagavantaṁ etadavoca-- “Tiṭṭhatesā, bhante, kathā, yāya mayaṁ etarahi kathāya sannisinnā. Nesā, bhante, kathā Bhagavato dullabhā bhavissati pacchāpi savanāya. Purimāni, bhante, divasāni purimatarāni, nānātitthiyānaṁ samaṇabrāhmaṇānaṁ kotūhalasālāya sannisinnānaṁ sannipatitānaṁ abhisaññānirodhe (D.9./I,180.) kathā udapādi-- ‘Kathaṁ nu kho, bho, abhisaññānirodho hotī’ti? Tatrekacce evamāhaṁsu-- ‘Ahetū appaccayā purisassa saññā uppajjantipi nirujjhantipi. Yasmiṁ samaye uppajjanti, saññī tasmiṁ samaye hoti. Yasmiṁ samaye nirujjhanti, asaññī tasmiṁ samaye hotī’ti. Ittheke abhisaññānirodhaṁ paññapenti.
“Tamañño evamāha-- ‘Na kho pana metaṁ§ , bho, evaṁ bhavissati. Saññā hi, bho, purisassa attā. Sā ca kho upetipi apetipi. Yasmiṁ samaye upeti, saññī tasmiṁ samaye hoti. Yasmiṁ samaye apeti, asaññī tasmiṁ samaye hotī’ti. Ittheke abhisaññānirodhaṁ paññapenti.
“Tamañño evamāha-- ‘Na kho pana metaṁ, bho, evaṁ bhavissati. Santi hi, bho, samaṇabrāhmaṇā mahiddhikā mahānubhāvā. Te imassa purisassa saññaṁ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṁ samaye upakaḍḍhanti, saññī tasmiṁ samaye (CS:pg.1.169) hoti. Yasmiṁ samaye apakaḍḍhanti, asaññī tasmiṁ samaye hotī’ti. Ittheke abhisaññānirodhaṁ paññapenti.
“Tamañño evamāha-- ‘Na kho pana metaṁ, bho, evaṁ bhavissati. Santi hi, bho, devatā mahiddhikā mahānubhāvā. Tā imassa purisassa saññaṁ upakaḍḍhantipi apakaḍḍhantipi. Yasmiṁ samaye upakaḍḍhanti, saññī tasmiṁ samaye hoti. Yasmiṁ samaye apakaḍḍhanti, asaññī tasmiṁ samaye hotī’ti. Ittheke abhisaññānirodhaṁ paññapenti.
“Tassa mayhaṁ, bhante, Bhagavantaṁyeva ārabbha sati udapādi-- ‘Aho nūna Bhagavā, aho nūna Sugato, yo imesaṁ dhammānaṁ sukusalo’ti. Bhagavā, bhante, kusalo, Bhagavā pakataññū abhisaññānirodhassa. Kathaṁ nu kho, bhante, abhisaññānirodho hotī”ti?
412. “Tatra Poṭṭhapāda, ye te samaṇabrāhmaṇā evamāhaṁsu-- ‘Ahetū appaccayā purisassa (D.9./I,181.) saññā uppajjantipi nirujjhantipī’ti, āditova tesaṁ aparaddhaṁ. Taṁ kissa hetu? Sahetū hi, Poṭṭhapāda, sappaccayā purisassa saññā uppajjantipi nirujjhantipi. Sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati”.
413. “Kā ca sikkhā”ti? Bhagavā avoca-- “Idha, Poṭṭhapāda, Tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu, evaṁ vitthāretabbaṁ). Evaṁ kho, Poṭṭhapāda, bhikkhu sīlasampanno hoti …pe…(D.9./I,182.) tassime pañcanīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. So vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Tassa yā purimā kāmasaññā, sā nirujjhati. Vivekajapītisukhasukhumasaccasaññā tasmiṁ samaye hoti, vivekajapītisukhasukhuma-saccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayaṁ sikkhā”ti Bhagavā avoca.
“Puna (CS:pg.1.170) caparaṁ, Poṭṭhapāda, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Tassa yā purimā vivekajapītisukhasukhumasaccasaññā, sā nirujjhati. Samādhijapītisukhasukhumasaccasaññā tasmiṁ samaye (D.9./I,183.) hoti samādhijapītisukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti Bhagavā avoca.
“Puna caparaṁ, Poṭṭhapāda, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- “Upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati. Tassa yā purimā samādhijapītisukhasukhumasaccasaññā, sā nirujjhati. Upekkhāsukhasukhumasaccasaññā tasmiṁ samaye hoti, upekkhāsukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti Bhagavā avoca.
“Puna caparaṁ, Poṭṭhapāda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Tassa yā purimā upekkhāsukhasukhumasaccasaññā, sā nirujjhati. Adukkhamasukhasukhumasaccasaññā tasmiṁ samaye hoti, adukkhamasukhasukhumasaccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti Bhagavā avoca.
“Puna caparaṁ, Poṭṭhapāda, bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Tassa yā purimā rūpasaññā§ , sā nirujjhati. Ākāsānañcāyatanasukhumasaccasaññā tasmiṁ samaye hoti, ākāsānañcāyatanasukhumasaccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti Bhagavā avoca.
“Puna (CS:pg.1.171) caparaṁ, Poṭṭhapāda, bhikkhu sabbaso ākāsānañcāyatanaṁ (D.9./I,184.) samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Tassa yā purimā ākāsānañcāyatanasukhumasaccasaññā, sā nirujjhati. Viññāṇañcāyatanasukhumasaccasaññā tasmiṁ samaye hoti, viññāṇañcāyatanasukhumasaccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti Bhagavā avoca.
“Puna caparaṁ, Poṭṭhapāda, bhikkhu sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Tassa yā purimā viññāṇañcāyatanasukhumasaccasaññā, sā nirujjhati. Ākiñcaññāyatanasukhumasaccasaññā tasmiṁ samaye hoti, ākiñcaññāyatanasukhumasaccasaññīyeva tasmiṁ samaye hoti. Evampi sikkhā ekā saññā uppajjati, sikkhā ekā saññā nirujjhati. Ayampi sikkhā”ti Bhagavā avoca.
414. “Yato kho, Poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṁ phusati. Tassa saññagge ṭhitassa evaṁ hoti-- ‘Cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṁ, abhisaṅkhareyyaṁ, imā ca me saññā nirujjheyyuṁ, aññā ca oḷārikā saññā uppajjeyyuṁ; yaṁnūnāhaṁ na ceva ceteyyaṁ na ca abhisaṅkhareyyan’ti. So na ceva ceteti, na ca abhisaṅkharoti. Tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. So nirodhaṁ phusati. Evaṁ kho, Poṭṭhapāda, anupubbābhisaññānirodha-sampajāna-samāpatti hoti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, api nu te ito pubbe evarūpā anupubbābhisaññānirodha-sampajāna-samāpatti sutapubbā”ti? “No hetaṁ, bhante. Evaṁ kho ahaṁ bhante, Bhagavato bhāsitaṁ ājānāmi-- ‘Yato kho, Poṭṭhapāda, bhikkhu idha sakasaññī hoti, so tato amutra tato amutra anupubbena saññaggaṁ phusati, tassa saññagge ṭhitassa evaṁ hoti-- (D.9./I,185.) “Cetayamānassa me pāpiyo, acetayamānassa me seyyo. Ahañceva kho pana ceteyyaṁ (CS:pg.1.172) abhisaṅkhareyyaṁ, imā ca me saññā nirujjheyyuṁ, aññā ca oḷārikā saññā uppajjeyyuṁ; yaṁnūnāhaṁ na ceva ceteyyaṁ, na ca abhisaṅkhareyyan”ti. So na ceva ceteti, na cābhisaṅkharoti, tassa acetayato anabhisaṅkharoto tā ceva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti So nirodhaṁ phusati. Evaṁ kho, Poṭṭhapāda, anupubbābhisaññānirodha-sampajāna-samāpatti hotī’”ti. “Evaṁ, Poṭṭhapādā”ti.
415. “Ekaññeva nu kho, bhante, Bhagavā saññaggaṁ paññapeti, udāhu puthūpi saññagge paññapetī”ti? “Ekampi kho ahaṁ, Poṭṭhapāda, saññaggaṁ paññapemi, puthūpi saññagge paññapemī”ti. “Yathā kathaṁ pana, bhante, Bhagavā ekampi saññaggaṁ paññapeti, puthūpi saññagge paññapetī”ti? “Yathā yathā kho, Poṭṭhapāda, nirodhaṁ phusati, tathā tathāhaṁ saññaggaṁ paññapemi. Evaṁ kho ahaṁ, Poṭṭhapāda, ekampi saññaggaṁ paññapemi, puthūpi saññagge paññapemī”ti.
416. “Saññā nu kho, bhante, paṭhamaṁ uppajjati, pacchā ñāṇaṁ, udāhu ñāṇaṁ paṭhamaṁ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañca apubbaṁ acarimaṁ uppajjantī”ti? “Saññā kho, Poṭṭhapāda, paṭhamaṁ uppajjati, pacchā ñāṇaṁ, saññuppādā ca pana ñāṇuppādo hoti. So evaṁ pajānāti-- ‘Idappaccayā kira me ñāṇaṁ udapādī’ti. Iminā kho etaṁ, Poṭṭhapāda, pariyāyena veditabbaṁ -- yathā saññā paṭhamaṁ uppajjati, pacchā ñāṇaṁ, saññuppādā ca pana ñāṇuppādo hotī”ti.
417. “Saññā nu kho, bhante, purisassa attā, udāhu aññā saññā añño attā”ti? “Kaṁ pana tvaṁ, Poṭṭhapāda, attānaṁ paccesī”ti (D.9./I,186.) “Oḷārikaṁ kho ahaṁ, bhante, attānaṁ paccemi rūpiṁ cātumahābhūtikaṁ kabaḷīkārāhārabhakkhan”ti§ . “Oḷāriko ca hi te, Poṭṭhapāda, attā abhavissa rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho. Evaṁ santaṁ kho te, Poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṁ, Poṭṭhapāda (CS:pg.1.173) pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṁ§ , Poṭṭhapāda, oḷāriko attā rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Iminā kho etaṁ, Poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā”ti.
418. “Manomayaṁ kho ahaṁ, bhante, attānaṁ paccemi sabbaṅgapaccaṅgiṁ ahīnindriyan”ti. “Manomayo ca hi te, Poṭṭhapāda, attā abhavissa sabbaṅgapaccaṅgī ahīnindriyo, evaṁ santampi kho te, Poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṁ, Poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṁ, Poṭṭhapāda, manomayo attā sabbaṅgapaccaṅgī ahīnindriyo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṁ, Poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā”ti.
(D.9./I,187.)419. “Arūpiṁ kho ahaṁ, bhante, attānaṁ paccemi saññāmayan”ti. “Arūpī ca hi te, Poṭṭhapāda, attā abhavissa saññāmayo, evaṁ santampi kho te, Poṭṭhapāda, aññāva saññā bhavissati añño attā. Tadamināpetaṁ, Poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā. Tiṭṭhateva sāyaṁ, Poṭṭhapāda, arūpī attā saññāmayo, atha imassa purisassa aññā ca saññā uppajjanti, aññā ca saññā nirujjhanti. Imināpi kho etaṁ, Poṭṭhapāda, pariyāyena veditabbaṁ yathā aññāva saññā bhavissati añño attā”ti.
420. “Sakkā panetaṁ, bhante, mayā ñātuṁ-- ‘saññā purisassa attā’ti vā ‘aññāva saññā añño attāti vā’ti? “Dujjānaṁ kho etaṁ§ , Poṭṭhapāda, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena-- ‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attāti vā’”ti.
“Sace (CS:pg.1.174) taṁ, bhante, mayā dujjānaṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena-- ‘saññā purisassa attā’ti vā, ‘aññāva saññā añño attā’ti vā; ‘Kiṁ pana, bhante, sassato loko, idameva saccaṁ moghamaññan’ti? Abyākataṁ kho etaṁ, Poṭṭhapāda, mayā-- ‘sassato loko, idameva saccaṁ moghamaññan’ti.
“Kiṁ pana, bhante, ‘asassato loko, idameva saccaṁ moghamaññan’”ti “Etampi kho, Poṭṭhapāda, mayā abyākataṁ-- ‘asassato loko, idameva saccaṁ moghamaññan’”ti.
“Kiṁ pana, bhante, ‘antavā loko …pe…(D.9./I,188.) ‘anantavā loko ‘taṁ jīvaṁ taṁ sarīraṁ… ‘aññaṁ jīvaṁ aññaṁ sarīraṁ… ‘hoti Tathāgato paraṁ maraṇā… ‘na hoti Tathāgato paraṁ maraṇā… ‘hoti ca na ca hoti Tathāgato paraṁ maraṇā… ‘neva hoti na na hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti? “Etampi kho, Poṭṭhapāda, mayā abyākataṁ-- ‘neva hoti na na hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“Kasmā panetaṁ, bhante, Bhagavatā abyākatan”ti? “Na hetaṁ, Poṭṭhapāda, atthasaṁhitaṁ na dhammasaṁhitaṁ (D.9./I,189.) nādibrahmacariyakaṁ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, tasmā etaṁ mayā abyākatan”ti.
“Kiṁ pana, bhante, Bhagavatā byākatan”ti? “Idaṁ dukkhanti kho, Poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhasamudayoti kho, Poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhoti kho, Poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhagāminī paṭipadāti kho, Poṭṭhapāda, mayā byākatan”ti.
“Kasmā panetaṁ, bhante, Bhagavatā byākatan”ti? “Etañhi, Poṭṭhapāda, atthasaṁhitaṁ, etaṁ dhammasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ, etaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati; tasmā etaṁ mayā byākatan”ti. “Evametaṁ, Bhagavā, evametaṁ, Sugata Yassadāni, bhante, Bhagavā kālaṁ maññatī”ti. Atha kho Bhagavā uṭṭhāyāsanā pakkāmi.
421. Atha (CS:pg.1.175) kho te paribbājakā acirapakkantassa Bhagavato Poṭṭhapādaṁ paribbājakaṁ samantato vācā§ sannitodakena sañjhabbharimakaṁsu-- “Evameva panāyaṁ bhavaṁ Poṭṭhapādo yaññadeva Samaṇo Gotamo bhāsati, taṁ tadevassa abbhanumodati-- ‘Evametaṁ Bhagavā evametaṁ, Sugatā’ti. Na kho pana mayaṁ kiñci§ samaṇassa Gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma-- ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā ‘hoti Tathāgato paraṁ maraṇā’ti vā, ‘na hoti Tathāgato paraṁ maraṇā’ti vā, (D.9./I,190.) ‘hoti ca na ca hoti Tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti Tathāgato paraṁ maraṇā’ti vā”ti.
Evaṁ vutte Poṭṭhapādo paribbājako te paribbājake etadavoca-- “Ahampi kho, bho, na kiñci samaṇassa Gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāmi-- ‘sassato loko’ti vā, ‘asassato loko’ti vā …pe… ‘neva hoti na na hoti Tathāgato paraṁ maraṇā’ti vā; api ca Samaṇo Gotamo bhūtaṁ tacchaṁ tathaṁ paṭipadaṁ paññapeti dhammaṭṭhitataṁ dhammaniyāmataṁ. Bhūtaṁ kho pana tacchaṁ tathaṁ paṭipadaṁ paññapentassa dhammaṭṭhitataṁ dhammaniyāmataṁ, kathañhi nāma mādiso viññū samaṇassa Gotamassa subhāsitaṁ subhāsitato nābbhanumodeyyā”ti?
422. Atha kho dvīhatīhassa accayena citto ca Hatthisāriputto Poṭṭhapādo ca paribbājako yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Citto Hatthisāriputto Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Poṭṭhapādo pana paribbājako Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Poṭṭhapādo paribbājako Bhagavantaṁ etadavoca-- “Tadā maṁ, bhante, te paribbājakā acirapakkantassa Bhagavato samantato vācāsannitodakena sañjhabbharimakaṁsu-- ‘Evameva panāyaṁ bhavaṁ Poṭṭhapādo yaññadeva samaṇo (CS:pg.1.176) Gotamo bhāsati, taṁ tadevassa abbhanumodati-- ‘Evametaṁ Bhagavā evametaṁ Sugatā”ti. Na kho pana mayaṁ kiñci samaṇassa Gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāma-- “Sassato loko”ti vā, “Asassato loko”ti vā, “Antavā loko”ti vā, “Anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “Aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “Hoti Tathāgato paraṁ maraṇā”ti vā, “Na hoti (D.9./I,191.) Tathāgato paraṁ maraṇā”ti vā, “Hoti ca na ca hoti Tathāgato paraṁ maraṇā”ti vā, “Neva hoti na na hoti Tathāgato paraṁ maraṇā”ti vā’ti. Evaṁ vuttāhaṁ, bhante, te paribbājake etadavocaṁ-- ‘ahampi kho, bho, na kiñci samaṇassa Gotamassa ekaṁsikaṁ dhammaṁ desitaṁ ājānāmi-- “Sassato loko”ti vā, “Asassato loko”ti vā …pe… “Neva hoti na na hoti Tathāgato paraṁ maraṇā”ti vā; api ca Samaṇo Gotamo bhūtaṁ tacchaṁ tathaṁ paṭipadaṁ paññapeti dhammaṭṭhitataṁ dhammaniyāmataṁ. Bhūtaṁ kho pana tacchaṁ tathaṁ paṭipadaṁ paññapentassa dhammaṭṭhitataṁ dhammaniyāmataṁ, kathañhi nāma mādiso viññū samaṇassa Gotamassa subhāsitaṁ subhāsitato nābbhanumodeyyā”ti?
423. “Sabbeva kho ete, Poṭṭhapāda, paribbājakā andhā acakkhukā; tvaṁyeva nesaṁ eko cakkhumā. Ekaṁsikāpi hi kho, Poṭṭhapāda, mayā dhammā desitā paññattā; anekaṁsikāpi hi kho Poṭṭhapāda, mayā dhammā desitā paññattā.
“Katame ca te, Poṭṭhapāda, mayā anekaṁsikā dhammā desitā paññattā? ‘Sassato loko’ti§ kho, Poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto; ‘asassato loko’ti§ kho, Poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto; ‘antavā loko’ti§ kho Poṭṭhapāda …pe… ‘anantavā loko’ti§ kho Poṭṭhapāda… ‘taṁ jīvaṁ taṁ sarīran’ti kho Poṭṭhapāda… ‘aññaṁ jīvaṁ aññaṁ sarīran’ti kho Poṭṭhapāda… ‘hoti Tathāgato paraṁ maraṇā’ti kho Poṭṭhapāda… na hoti Tathāgato paraṁ maraṇā’ti kho Poṭṭhapāda… ‘hoti ca na ca hoti Tathāgato paraṁ maraṇā’ti kho Poṭṭhapāda… ‘neva (CS:pg.1.177) hoti na na hoti Tathāgato paraṁ maraṇā’ti kho, Poṭṭhapāda, mayā anekaṁsiko dhammo desito paññatto.
“Kasmā ca te, Poṭṭhapāda, mayā anekaṁsikā dhammā desitā paññattā? Na hete, Poṭṭhapāda, atthasaṁhitā na dhammasaṁhitā na ādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Tasmā te mayā anekaṁsikā dhammā desitā paññattā”.
424. “Katame ca te, Poṭṭhapāda, mayā ekaṁsikā dhammā desitā paññattā Idaṁ dukkhanti kho, Poṭṭhapāda, mayā (D.9./I,192.) ekaṁsiko dhammo desito paññatto. Ayaṁ dukkhasamudayoti kho, Poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto. Ayaṁ dukkhanirodhoti kho, Poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto. Ayaṁ dukkhanirodhagāminī paṭipadāti kho, Poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto.
“Kasmā ca te, Poṭṭhapāda, mayā ekaṁsikā dhammā desitā paññattā? Ete, Poṭṭhapāda, atthasaṁhitā ete dhammasaṁhitā, ete ādibrahmacariyakā ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Tasmā te mayā ekaṁsikā dhammā desitā paññattā.
425. “Santi, Poṭṭhapāda, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘ekantasukhī attā hoti arogo paraṁ maraṇā’ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino-- “Ekantasukhī attā hoti arogo paraṁ maraṇā’ti? Te ce me evaṁ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
“Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sañjānāthā’ti (CS:pg.1.178)§ ? Iti puṭṭhā ‘no’ti vadanti. Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto jānātha-- “Ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’”ti? Iti puṭṭhā ‘no’ti vadanti.
“Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha -- “Suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṁpaṭipannā ekantasukhaṁ lokaṁ upapannā’ti (D.9./I,193.) Iti puṭṭhā ‘no’ti vadanti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
426. “Seyyathāpi, Poṭṭhapāda, puriso evaṁ vadeyya -- ‘Ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi taṁ kāmemī’ti. Tamenaṁ evaṁ vadeyyuṁ-- ‘Ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṁ evaṁ vadeyyuṁ-- ‘Ambho purisa yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ evaṁnāmā evaṁgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṁ gāme vā nigame vā nagare vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṁ evaṁ vadeyyuṁ -- ‘Ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
“Taṁ kiṁ maññasi Poṭṭhapāda, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
“Evameva kho, Poṭṭhapāda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘ekantasukhī attā hoti arogo paraṁ maraṇā’ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino (CS:pg.1.179) “Ekantasukhī attā hoti arogo paraṁ maraṇā’”ti? Te ce me evaṁ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti? (D.9./I,194.) Iti puṭṭhā ‘no’ti vadanti.
“Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti. Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto jānātha-- “Ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti? Iti puṭṭhā ‘no’ti vadanti.
“Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā, tāsaṁ bhāsamānānaṁ saddaṁ suṇātha -- “Suppaṭipannāttha, mārisā, ujuppaṭipannāttha, mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṁpaṭipannā ekantasukhaṁ lokaṁ upapannā’”ti? Iti puṭṭhā ‘no’ti vadanti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
427. “Seyyathāpi, Poṭṭhapāda, puriso cātumahāpathe nisseṇiṁ kareyya pāsādassa ārohaṇāya. Tamenaṁ evaṁ vadeyyuṁ-- ‘Ambho purisa, yassa tvaṁ§ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṁ evaṁ vadeyyuṁ-- ‘Ambho purisa, yaṁ tvaṁ na jānāsi na passasi, tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī’ti? Iti puṭṭho ‘āmā’ti vadeyya.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
“Evameva (CS:pg.1.180) kho, Poṭṭhapāda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Ekantasukhī attā hoti arogo paraṁ (D.9./I,195.) maraṇā’”ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi—“Saccaṁ kira tumhe āyasmanto evaṁvādino evaṁdiṭṭhino-- Ekantasukhī attā hoti arogo paraṁ maraṇā”ti. Te ce me evaṁ puṭṭhā ‘āmā’ti paṭijānanti. Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto ekantasukhaṁ lokaṁ jānaṁ passaṁ viharathā’ti? Iti puṭṭhā ‘no’ti vadanti.
“Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto ekaṁ vā rattiṁ ekaṁ vā divasaṁ upaḍḍhaṁ vā rattiṁ upaḍḍhaṁ vā divasaṁ ekantasukhiṁ attānaṁ sañjānāthā’ti? Iti puṭṭhā ‘no’ti vadanti. Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto jānātha ayaṁ maggo ayaṁ paṭipadā ekantasukhassa lokassa sacchikiriyāyā’ti? Iti puṭṭhā ‘no’ti vadanti.
“Tyāhaṁ evaṁ vadāmi-- ‘Api pana tumhe āyasmanto yā tā devatā ekantasukhaṁ lokaṁ upapannā’ tāsaṁ devatānaṁ bhāsamānānaṁ saddaṁ suṇātha- “Suppaṭipannāttha, mārisā, ujuppaṭipannāttha mārisā, ekantasukhassa lokassa sacchikiriyāya; mayampi hi, mārisā, evaṁ paṭipannā ekantasukhaṁ lokaṁ upapannā’ti? Iti puṭṭhā “No”ti vadanti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante tesaṁ samaṇabrāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
428. “Tayo kho me, Poṭṭhapāda, attapaṭilābhā-- oḷāriko attapaṭilābho, manomayo attapaṭilābho, arūpo attapaṭilābho. Katamo ca, Poṭṭhapāda, oḷāriko attapaṭilābho? Rūpī cātumahābhūtiko kabaḷīkārāhārabhakkho§ , ayaṁ oḷāriko attapaṭilābho. Katamo manomayo attapaṭilābho? Rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo, ayaṁ manomayo attapaṭilābho. Katamo arūpo attapaṭilābho? Arūpī saññāmayo, ayaṁ arūpo attapaṭilābho.
429. “Oḷārikassapi (CS:pg.1.181) kho ahaṁ, Poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi-- yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva (D.9./I,196.) dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti. Siyā kho pana te, Poṭṭhapāda, evamassa-- saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāroti, na kho panetaṁ, Poṭṭhapāda, evaṁ daṭṭhabbaṁ. Saṁkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṁ ceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
430. “Manomayassapi kho ahaṁ, Poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti Siyā kho pana te, Poṭṭhapāda, evamassa-- ‘saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti, na kho panetaṁ, Poṭṭhapāda, evaṁ daṭṭhabbaṁ. Saṁkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṁ ceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
431. “Arūpassapi kho ahaṁ, Poṭṭhapāda, attapaṭilābhassa pahānāya dhammaṁ desemi yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā (D.9./I,197.) abhivaḍḍhissanti paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathāti. Siyā kho pana te, Poṭṭhapāda, evamassa-- ‘saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro’ti, na kho panetaṁ (CS:pg.1.182) Poṭṭhapāda, evaṁ daṭṭhabbaṁ. Saṁkilesikā ceva dhammā pahīyissanti, vodāniyā ca dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṁ ceva bhavissati pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
432. “Pare ce, Poṭṭhapāda, amhe evaṁ puccheyyuṁ-- ‘Katamo pana so, āvuso oḷāriko attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti, tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma-- ‘Ayaṁ vā so, āvuso, oḷāriko attapaṭilābho, yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
433. “Pare ce, Poṭṭhapāda, amhe evaṁ puccheyyuṁ-- ‘Katamo pana so, āvuso, manomayo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti? Tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma-- ‘Ayaṁ vā so, āvuso, manomayo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā (D.9./I,198.) abhivaḍḍhissanti paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
434. “Pare ce, Poṭṭhapāda, amhe evaṁ puccheyyuṁ-- ‘Katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti, tesaṁ mayaṁ evaṁ puṭṭhā (CS:pg.1.183) evaṁ byākareyyāma-- ‘Ayaṁ vā so, āvuso, arūpo attapaṭilābho yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
435. “Seyyathāpi, Poṭṭhapāda, puriso nisseṇiṁ kareyya pāsādassa ārohaṇāya tasseva pāsādassa heṭṭhā. Tamenaṁ evaṁ vadeyyuṁ-- ‘Ambho purisa, yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ, puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā’ti? So evaṁ vadeyya-- ‘Ayaṁ vā so, āvuso, pāsādo, yassāhaṁ ārohaṇāya nisseṇiṁ karomi, tasseva pāsādassa heṭṭhā’ti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante tassa purisassa sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante tassa purisassa sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
(D.9./I,196.) 436. “Evameva kho, Poṭṭhapāda, pare ce amhe evaṁ puccheyyuṁ-- ‘Katamo pana so, āvuso, oḷāriko attapaṭilābho …pe… katamo pana so, āvuso, manomayo attapaṭilābho …pe… katamo pana so, āvuso, arūpo attapaṭilābho, yassa tumhe pahānāya dhammaṁ desetha, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti, tesaṁ mayaṁ evaṁ puṭṭhā evaṁ byākareyyāma-- ‘Ayaṁ vā so, āvuso, arūpo attapaṭilābho, yassa mayaṁ pahānāya dhammaṁ desema, yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ (CS:pg.1.184) vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā’ti.
“Taṁ kiṁ maññasi, Poṭṭhapāda, nanu evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bhante, evaṁ sante sappāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
437. Evaṁ vutte Citto Hatthisāriputto Bhagavantaṁ etadavoca-- “Yasmiṁ, bhante, samaye oḷāriko attapaṭilābho hoti, moghassa tasmiṁ samaye manomayo attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; oḷāriko vāssa attapaṭilābho tasmiṁ samaye sacco hoti. Yasmiṁ, bhante, samaye manomayo attapaṭilābho hoti, moghassa tasmiṁ samaye oḷāriko attapaṭilābho hoti, mogho arūpo attapaṭilābho hoti; manomayo vāssa attapaṭilābho tasmiṁ samaye sacco hoti. Yasmiṁ, bhante, samaye arūpo attapaṭilābho hoti, moghassa tasmiṁ samaye oḷāriko attapaṭilābho hoti, mogho manomayo attapaṭilābho hoti; arūpo vāssa attapaṭilābho tasmiṁ samaye sacco hotī”ti.
“Yasmiṁ, citta, samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābhoti saṅkhaṁ gacchati, na arūpo attapaṭilābhoti saṅkhaṁ (D.9./I,200.) gacchati oḷāriko attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ, citta, samaye manomayo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na arūpo attapaṭilābhoti saṅkhaṁ gacchati; manomayo attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na manomayo attapaṭilābhoti saṅkhaṁ gacchati; arūpo attapaṭilābhotveva tasmiṁ samaye saṅkhaṁ gacchati.
438. “Sace taṁ, citta, evaṁ puccheyyuṁ-- ‘Ahosi tvaṁ atītamaddhānaṁ, na tvaṁ nāhosi; bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi; atthi tvaṁ (CS:pg.1.185) etarahi, na tvaṁ natthī’ti, evaṁ puṭṭho tvaṁ, citta, kinti byākareyyāsī”ti?
“Sace maṁ, bhante, evaṁ puccheyyuṁ-- ‘Ahosi tvaṁ atītamaddhānaṁ, na tvaṁ na ahosi; bhavissasi tvaṁ anāgatamaddhānaṁ, na tvaṁ na bhavissasi; atthi tvaṁ etarahi, na tvaṁ natthī’ti. Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyaṁ -- ‘Ahosāhaṁ atītamaddhānaṁ, nāhaṁ na ahosiṁ; bhavissāmahaṁ anāgatamaddhānaṁ, nāhaṁ na bhavissāmi; atthāhaṁ etarahi, nāhaṁ natthī’ti. Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyan”ti.
“Sace pana taṁ, citta, evaṁ puccheyyuṁ-- ‘Yo te ahosi atīto attapaṭilābho, sova§ te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno? Yo§ te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno? Yo§ te etarahi paccuppanno attapaṭilābho, sova § te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṁ puṭṭho tvaṁ, citta, kinti byākareyyāsī”ti?
“Sace pana maṁ, bhante, evaṁ puccheyyuṁ-- ‘Yo te (D.9./I,201.) ahosi atīto attapaṭilābho, sova te attapaṭilābho sacco, mogho anāgato, mogho paccuppanno. Yo te bhavissati anāgato attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho paccuppanno. Yo te etarahi paccuppanno attapaṭilābho, sova te attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyaṁ-- ‘Yo me ahosi atīto attapaṭilābho, sova me attapaṭilābho tasmiṁ samaye sacco ahosi, mogho anāgato, mogho paccuppanno. Yo me bhavissati anāgato attapaṭilābho, sova me attapaṭilābho tasmiṁ samaye sacco bhavissati, mogho atīto, mogho paccuppanno. Yo me etarahi paccuppanno attapaṭilābho, sova me attapaṭilābho sacco, mogho atīto, mogho anāgato’ti. Evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyan”ti.
(D.9./I,202.) 439. “Evameva (CS:pg.1.186) kho, citta, yasmiṁ samaye oḷāriko attapaṭilābho hoti, neva tasmiṁ samaye manomayo attapaṭilābhoti saṅkhaṁ gacchati, na arūpo attapaṭilābhoti saṅkhaṁ gacchati. Oḷāriko attapaṭilābho tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ, citta, samaye manomayo attapaṭilābho hoti …pe… yasmiṁ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na manomayo attapaṭilābhoti saṅkhaṁ gacchati; arūpo attapaṭilābho tveva tasmiṁ samaye saṅkhaṁ gacchati.
440. “Seyyathāpi, citta, gavā khīraṁ, khīramhā dadhi, dadhimhā navanītaṁ, navanītamhā sappi, sappimhā sappimaṇḍo. Yasmiṁ samaye khīraṁ hoti, neva tasmiṁ samaye dadhīti saṅkhaṁ gacchati, na navanītanti saṅkhaṁ gacchati, na sappīti saṅkhaṁ gacchati, na sappimaṇḍoti saṅkhaṁ gacchati; khīraṁ tveva tasmiṁ samaye saṅkhaṁ gacchati. Yasmiṁ samaye dadhi hoti …pe… navanītaṁ hoti… sappi hoti… sappimaṇḍo hoti, neva tasmiṁ samaye khīranti saṅkhaṁ gacchati, na dadhīti saṅkhaṁ gacchati, na navanītanti saṅkhaṁ gacchati, na sappīti saṅkhaṁ gacchati; sappimaṇḍo tveva tasmiṁ samaye saṅkhaṁ gacchati. Evameva kho, citta, yasmiṁ samaye oḷāriko attapaṭilābho hoti …pe… yasmiṁ, citta, samaye manomayo attapaṭilābho hoti …pe… yasmiṁ, citta, samaye arūpo attapaṭilābho hoti, neva tasmiṁ samaye oḷāriko attapaṭilābhoti saṅkhaṁ gacchati, na manomayo attapaṭilābhoti saṅkhaṁ gacchati; arūpo attapaṭilābho tveva tasmiṁ samaye saṅkhaṁ gacchati. Imā kho citta, lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo yāhi Tathāgato voharati aparāmasan”ti.
441. Evaṁ vutte, Poṭṭhapādo paribbājako Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante! Abhikkantaṁ, bhante, seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya-- ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.
442. Citto (CS:pg.1.187) pana Hatthisāriputto Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante; abhikkantaṁ, bhante! Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya-- ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ, bhante, Bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan”ti.
443. Alattha kho Citto Hatthisāriputto Bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panāyasmā Citto Hatthisāriputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva-- yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ (D.9./I,202.) pabbajanti, tadanuttaraṁ-- brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti-- abbhaññāsi. Aññataro kho panāyasmā Citto Hatthisāriputto arahataṁ ahosīti.
~ Poṭṭhapādasuttaṁ niṭṭhitaṁ navamaṁ.~
(D.10./I,204.)
u沒有相當的漢譯
444. Evaṁ (CS:pg.1.188) me sutaṁ-- Ekaṁ samayaṁ āyasmā Ānando Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati. Tena kho pana samayena Subho māṇavo Todeyyaputto Sāvatthiyaṁ paṭivasati kenacideva karaṇīyena.
445. Atha kho Subho māṇavo Todeyyaputto aññataraṁ māṇavakaṁ āmantesi-- “Ehi tvaṁ, māṇavaka, yena samaṇo Ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha-- ‘Subho māṇavo Todeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’ti. Evañca vadehi-- ‘sādhu kira bhavaṁ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.
446. “Evaṁ, bho”ti kho so māṇavako Subhassa māṇavassa Todeyyaputtassa paṭissutvā yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so māṇavako āyasmantaṁ Ānandaṁ etadavoca-- “Subho māṇavo Todeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati; evañca vadeti-- ‘sādhu kira bhavaṁ Ānando yena Subhassa māṇavassa Todeyyaputtassa (D.10./I,205.) nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.
447. Evaṁ vutte, āyasmā Ānando taṁ māṇavakaṁ etadavoca-- “Akālo kho, māṇavaka Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā”ti.
“Evaṁ, bho”ti kho so māṇavako āyasmato Ānandassa paṭissutvā uṭṭhāyāsanā yena Subho māṇavo Todeyyaputto tenupasaṅkami (CS:pg.1.189) upasaṅkamitvā Subhaṁ māṇavaṁ Todeyyaputtaṁ etadavoca, “Avocumhā kho mayaṁ bhoto vacanena taṁ bhavantaṁ Ānandaṁ -- ‘Subho māṇavo Todeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati, evañca vadeti-- “Sādhu kira bhavaṁ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti. Evaṁ vutte, bho, samaṇo Ānando maṁ etadavoca-- ‘Akālo kho, māṇavaka. Atthi me ajja bhesajjamattā pītā. Appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’ti. Ettāvatāpi kho, bho, katameva etaṁ, yato kho so bhavaṁ Ānando okāsamakāsi svātanāyapi upasaṅkamanāyā”ti.
448. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena Subhassa māṇavassa Todeyyaputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Atha kho Subho māṇavo Todeyyaputto yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Subho māṇavo Todeyyaputto āyasmantaṁ Ānandaṁ etadavoca-- (D.10./I,206.) “Bhavañhi Ānando tassa bhoto Gotamassa dīgharattaṁ upaṭṭhāko santikāvacaro samīpacārī. Bhavametaṁ Ānando jāneyya, yesaṁ so bhavaṁ Gotamo dhammānaṁ vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Katamesānaṁ kho, bho Ānanda, dhammānaṁ so bhavaṁ Gotamo vaṇṇavādī ahosi; kattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
449. “Tiṇṇaṁ kho, māṇava, khandhānaṁ so Bhagavā vaṇṇavādī ahosi; ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Katamesaṁ tiṇṇaṁ? Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññākkhandhassa. Imesaṁ kho, māṇava, tiṇṇaṁ khandhānaṁ so Bhagavā vaṇṇavādī ahosi; ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti.
450. “Katamo (CS:pg.1.190) pana so, bho Ānanda, ariyo sīlakkhandho, yassa so bhavaṁ Gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
“Idha, māṇava, Tathāgato loke uppajjati 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto. So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati-- ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yaṁnūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan’ti. So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati. So evaṁ pabbajito samāno pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo, sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho.
451. “Kathañca, māṇava, bhikkhu sīlasampanno hoti? Idha, māṇava, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. Yampi, māṇava, bhikkhu pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī (CS:pg.1.191) viharati; idampissa hoti sīlasmiṁ. (yathā 194yāva 210anucchedesu evaṁ vitthāretabbaṁ).
“Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ-- santikammaṁ paṇidhikammaṁ bhūtakammaṁ bhūrikammaṁ vassakammaṁ vossakammaṁ vatthukammaṁ vatthuparikammaṁ ācamanaṁ nhāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddhaṁvirecanaṁ adhovirecanaṁ sīsavirecanaṁ kaṇṇatelaṁ nettatappanaṁ natthukammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ sallakattiyaṁ dārakatikicchā mūlabhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṁ kappenti, seyyathidaṁ, santikammaṁ paṇidhikammaṁ …pe… osadhīnaṁ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. Idampissa hoti sīlasmiṁ.
452. “Sa kho so§ , māṇava, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. Seyyathāpi, māṇava, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṁ samanupassati, yadidaṁ paccatthikato. Evameva kho, māṇava, bhikkhu evaṁ sīlasampanno na kutoci bhayaṁ samanupassati, yadidaṁ sīlasaṁvarato. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti. Evaṁ kho, māṇava, bhikkhu sīlasampanno hoti.
453. “Ayaṁ kho so, māṇava, ariyo sīlakkhandho yassa so Bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttarikaraṇīyan”ti.
“Acchariyaṁ, bho Ānanda, abbhutaṁ, bho Ānanda! So cāyaṁ, bho Ānanda, ariyo (D.10./I,207.) sīlakkhandho paripuṇṇo, no aparipuṇṇo. Evaṁ paripuṇṇaṁ cāhaṁ, bho, Ānanda, ariyaṁ sīlakkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na (CS:pg.1.192) samanupassāmi. Evaṁ paripuṇṇañca, bho Ānanda, ariyaṁ sīlakkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu-- ‘Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. Atha ca pana bhavaṁ Ānando evamāha-- ‘Atthi cevettha uttarikaraṇīyan’”ti§ .
454. “Katamo pana so, bho Ānanda, ariyo samādhikkhandho, yassa so bhavaṁ Gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
“Kathañca, māṇava, bhikkhu indriyesu guttadvāro hoti? Idha, māṇava, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti. Evaṁ kho, māṇava, bhikkhu indriyesu guttadvāro hoti.
455. “Kathañca, māṇava, bhikkhu satisampajaññena samannāgato hoti? Idha, māṇava, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne (CS:pg.1.193) sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho, māṇava, bhikkhu satisampajaññena samannāgato hoti.
456. “Kathañca, māṇava, bhikkhu santuṭṭho hoti? Idha, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi, māṇava, pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti evameva kho, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva pakkamati, samādāyeva pakkamati. Evaṁ kho, māṇava, bhikkhu santuṭṭho hoti.
457. “So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṁvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātappaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā.
458. “So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṁ parisodheti. Byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti. Thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṁkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
459. “Seyyathāpi, māṇava, puriso iṇaṁ ādāya kammante payojeyya. Tassa te kammantā samijjheyyuṁ. So yāni ca porāṇāni iṇamūlāni tāni ca byantiṁ kareyya, siyā cassa uttariṁ avasiṭṭhaṁ dārabharaṇāya. Tassa evamassa-- ‘Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ (CS:pg.1.194) Tassa me te kammantā samijjhiṁsu. Sohaṁ yāni ca porāṇāni iṇamūlāni tāni ca byantiṁ akāsiṁ, atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
460. “Seyyathāpi, māṇava, puriso ābādhiko assa dukkhito bāḷhagilāno; bhattañcassa nacchādeyya, na cassa kāye balamattā. So aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. Tassa evamassa -- ‘Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
461. “Seyyathāpi, māṇava, puriso bandhanāgāre baddho assa. So aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbhayena, na cassa kiñci bhogānaṁ vayo. Tassa evamassa-- ‘Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ. Somhi etarahi tamhā bandhanāgārā mutto sotthinā abbhayena, natthi ca me kiñci bhogānaṁ vayo’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
462. “Seyyathāpi, māṇava, puriso dāso assa anattādhīno parādhīno na yenakāmaṁgamo. So aparena samayena tamhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṁgamo. Tassa evamassa-- ‘Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakāmaṁgamo. Somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṁgamo’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
463. “Seyyathāpi, māṇava, puriso sadhano sabhogo kantāraddhānamaggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭibhayaṁ. So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ. Tassa evamassa (CS:pg.1.195) ‘Ahaṁ kho pubbe sadhano sabhogo kantāraddhānamaggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭibhayaṁ. Somhi etarahi kantāraṁ nitthiṇṇo, sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan’ti. So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ.
464. “Evameva kho, māṇava, bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhānamaggaṁ, evaṁ ime pañca nīvaraṇe appahīne attani samanupassati.
465. “Seyyathāpi, māṇava, yathā āṇaṇyaṁ yathā ārogyaṁ yathā bandhanāmokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ. Evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati.
466. “Tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
467. “So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti.
“Seyyathāpi, māṇava, dakkho nhāpako vā nhāpakantevāsī vā kaṁsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sandeyya. Sāyaṁ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī. Evameva kho, māṇava, bhikkhu imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṁ hoti. Yampi, māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa (CS:pg.1.196) vivekajena pītisukhena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.
468. “Puna caparaṁ, māṇava, bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti.
“Seyyathāpi māṇava, udakarahado gambhīro ubbhidodako. Tassa nevassa puratthimāya disāya udakassa āyamukhaṁ, na dakkhiṇāya disāya udakassa āyamukhaṁ, na pacchimāya disāya udakassa āyamukhaṁ, na uttarāya disāya udakassa āyamukhaṁ, devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya. Atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṁ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu vitakkavicārānaṁ vūpasamā… pe… dutiyaṁ jhānaṁ upasampajja viharati, so imameva kāyaṁ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.
469. “Puna caparaṁ, māṇava, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- “Upekkhako satimā sukhavihārī”ti, tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti.
“Seyyathāpi, māṇava, uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā (CS:pg.1.197) sītena vārinā apphuṭaṁ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.
470. “Puna caparaṁ, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
“Seyyathāpi, māṇava, puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṁ assa. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. So imameva kāyaṁ parisuddhena cetasā pariyodātena (D.10./I,208.) pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti. Idampissa hoti samādhismiṁ.
471. “Ayaṁ kho so, māṇava, ariyo samādhikkhandho yassa so Bhagavā vaṇṇavādī ahosi yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Atthi cevettha uttarikaraṇīyan”ti.
“Acchariyaṁ, bho Ānanda, abbhutaṁ, bho Ānanda! So cāyaṁ, bho Ānanda, ariyo samādhikkhandho paripuṇṇo, no aparipuṇṇo. Evaṁ paripuṇṇaṁ cāhaṁ, bho Ānanda, ariyaṁ samādhikkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Evaṁ paripuṇṇañca, bho Ānanda, ariyaṁ samādhikkhandhaṁ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṁ, te tāvatakeneva attamanā assu-- ‘Alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. Atha ca pana bhavaṁ Ānando evamāha-- ‘Atthi cevettha uttarikaraṇīyan’”ti.
472. “Katamo (CS:pg.1.198) pana so, bho Ānanda, ariyo paññākkhandho, yassa bho bhavaṁ Gotamo vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī”ti?
“So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti-- ‘Ayaṁ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṁsanadhammo; idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan’ti.
“Seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya -- ‘Ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti. Evameva kho, māṇava, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti-- ‘Ayaṁ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedana-viddhaṁsanadhammo. Idañca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan’ti. Yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti. So evaṁ pajānāti …pe… ettha paṭibaddhanti. Idampissa hoti paññāya.
473. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti. So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ manomayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.
“Seyyathāpi (CS:pg.1.199) māṇava, puriso muñjamhā īsikaṁ pavāheyya. Tassa evamassa-- ‘Ayaṁ muñjo ayaṁ īsikā; añño muñjo aññā īsikā; muñjamhā tveva īsikā pavāḷhā’ti. Seyyathā vā pana, māṇava, puriso asiṁ kosiyā pavāheyya. Tassa evamassa-- ‘Ayaṁ asi, ayaṁ kosi; añño asi, aññā kosi; kosiyā tveva asi pavāḷho’ti. Seyyathā vā pana, māṇava, puriso ahiṁ karaṇḍā uddhareyya. Tassa evamassa-- ‘Ayaṁ ahi, ayaṁ karaṇḍo; añño ahi, añño karaṇḍo; karaṇḍā tveva ahi ubbhato’ti Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṁ kāyaṁ abhinimmānāya cittaṁ abhinīharati abhininnāmeti …pe…. Idampissa hoti paññāya.
474. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. Āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
“Seyyathāpi māṇava, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, māṇava, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaññadeva dantavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Seyyathā vā pana, māṇava, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaññadeva suvaṇṇavikatiṁ ākaṅkheyya, taṁ tadeva kareyya abhinipphādeyya. Evameva kho, māṇava, bhikkhu (CS:pg.1.200) …pe… yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti. Idampissa hoti paññāya.
475. “So evaṁ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Seyyathāpi, māṇava, puriso addhānamaggappaṭipanno. So suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadindimasaddampi. Tassa evamassa-- ‘Bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadindimasaddo iti’pi § . Evameva kho, māṇava, bhikkhu …pe…. Yampi māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti. So dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. Idampissa hoti paññāya.
476. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti, ‘sarāgaṁ vā cittaṁ sarāgaṁ cittan’ti pajānāti, ‘vītarāgaṁ vā cittaṁ vītarāgaṁ cittan’ti pajānāti, ‘sadosaṁ vā cittaṁ sadosaṁ cittan’ti pajānāti, ‘vītadosaṁ vā cittaṁ vītadosaṁ cittan’ti pajānāti, ‘samohaṁ vā cittaṁ samohaṁ cittan’ti pajānāti, ‘vītamohaṁ vā cittaṁ vītamohaṁ cittan’ti pajānāti, ‘saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittan’ti pajānāti, ‘vikkhittaṁ vā cittaṁ vikkhittaṁ cittan’ti pajānāti, ‘mahaggataṁ vā cittaṁ mahaggataṁ cittan’ti pajānāti, ‘amahaggataṁ vā cittaṁ amahaggataṁ cittan’ti pajānāti, ‘sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittan’ti pajānāti, ‘anuttaraṁ vā cittaṁ anuttaraṁ cittan’ti pajānāti, ‘samāhitaṁ vā cittaṁ samāhitaṁ cittan’ti pajānāti, ‘asamāhitaṁ vā cittaṁ asamāhitaṁ cittan’ti pajānāti, ‘vimuttaṁ (CS:pg.1.201) vā cittaṁ vimuttaṁ cittan’ti pajānāti, ‘avimuttaṁ vā cittaṁ avimuttaṁ cittan’ti pajānāti.
“Seyyathāpi, māṇava, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite …pe… āneñjappatte cetopariyañāṇāya cittaṁ abhinīharati abhininnāmeti. So parasattānaṁ purapuggalānaṁ cetasā ceto paricca pajānāti, sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti …pe… avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti. Idampissa hoti paññāya.
477. “So evaṁ samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ, ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto. So tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
“Seyyathāpi, māṇava, puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya; tamhāpi gāmā aññaṁ gāmaṁ gaccheyya; so tamhā gāmā sakaṁyeva gāmaṁ paccāgaccheyya Tassa evamassa-- ‘Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ, tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. So tamhāpi gāmā amuṁ gāmaṁ gacchiṁ, tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ. Somhi tamhā gāmā sakaṁyeva gāmaṁ paccāgato’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ (CS:pg.1.202) samāhite citte …pe… āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhinīharati abhininnāmeti So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ-- Ekampi jātiṁ …pe… iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Idampissa hoti paññāya.
478. “So evaṁ samāhite citte …pe… āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe Sugate duggate, yathākammūpage satte pajānāti-- ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.
“Seyyathāpi, māṇava, majjhesiṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante majjhesiṅghāṭake nisinnepi. Tassa evamassa-- ‘ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhesiṅghāṭake nisinnā’ti. Evameva kho, māṇava, bhikkhu …pe… yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampissa hoti paññāya.
479. “So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya (CS:pg.1.203) cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti; ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti.
“Seyyathāpi, māṇava, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. Tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. Tassa evamassa-- ‘Ayaṁ kho udakarahado accho vippasanno anāvilo. Tatrime sippikasambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti. Evameva kho, māṇava, bhikkhu …pe…(D.10./I,209.) yampi, māṇava, bhikkhu evaṁ samāhite citte …pe… āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhinīharati abhininnāmeti. So idaṁ dukkhanti yathābhūtaṁ pajānāti …pe… āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti Idampissa hoti paññāya.
480. “Ayaṁ kho, so māṇava, ariyo paññākkhandho yassa so Bhagavā vaṇṇavādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesi. Natthi cevettha uttarikaraṇīyan”ti.
(D.10./I,210.) “Acchariyaṁ bho Ānanda, abbhutaṁ, bho Ānanda! So cāyaṁ, bho Ānanda, ariyo paññākkhandho paripuṇṇo, no aparipuṇṇo. Evaṁ paripuṇṇaṁ cāhaṁ, bho Ānanda, ariyaṁ paññākkhandhaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. Natthi (CS:pg.1.204) cevettha§ uttarikaraṇīyaṁ§ . Abhikkantaṁ, bho Ānanda, abhikkantaṁ, bho Ānanda! Seyyathāpi, bho Ānanda, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ bhotā Ānandena anekapariyāyena dhammo pakāsito. Esāhaṁ, bho Ānanda, taṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Ānando dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.
~ Subhasuttaṁ niṭṭhitaṁ dasamaṁ. ~
(D.11./I,211.)
▲《長阿含24經》《堅固經》(T1.101.)
481. Evaṁ (CS:pg.1.205) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane. Atha kho Kevaṭṭo[4] gahapatiputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Kevaṭṭo gahapatiputto Bhagavantaṁ etadavoca-- “Ayaṁ, bhante, Nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. Sādhu, bhante, Bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttarimanussadhammā, iddhipāṭihāriyaṁ karissati; evāyaṁ Nāḷandā bhiyyoso mattāya Bhagavati abhippasīdissatī”ti. Evaṁ vutte, Bhagavā Kevaṭṭaṁ gahapatiputtaṁ etadavoca-- “Na kho ahaṁ, Kevaṭṭa, bhikkhūnaṁ evaṁ dhammaṁ desemi-- etha tumhe, bhikkhave, gihīnaṁ odātavasanānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ karothā”ti.
482. Dutiyampi kho Kevaṭṭo gahapatiputto Bhagavantaṁ etadavoca-- “Nāhaṁ, bhante, Bhagavantaṁ dhaṁsemi; api ca, evaṁ vadāmi -- ‘Ayaṁ, bhante, Nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. Sādhu, bhante, Bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttarimanussadhammā (D.11./I,212.) iddhipāṭihāriyaṁ karissati; evāyaṁ Nāḷandā bhiyyoso mattāya Bhagavati abhippasīdissatī’”ti. Dutiyampi kho Bhagavā Kevaṭṭaṁ gahapatiputtaṁ etadavoca-- “Na kho ahaṁ, Kevaṭṭa, bhikkhūnaṁ evaṁ dhammaṁ desemi-- etha tumhe, bhikkhave, gihīnaṁ odātavasanānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ karothā’”ti.
Tatiyampi kho Kevaṭṭo gahapatiputto Bhagavantaṁ etadavoca-- “Nāhaṁ, bhante, Bhagavantaṁ dhaṁsemi; api ca, evaṁ vadāmi-- ‘Ayaṁ, bhante, Nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. Sādhu, bhante, Bhagavā ekaṁ bhikkhuṁ samādisatu, yo uttarimanussadhammā iddhipāṭihāriyaṁ karissati. Evāyaṁ Nāḷandā bhiyyoso mattāya Bhagavati abhippasīdissatī’ti.
483. “Tīṇi (CS:pg.1.206) kho imāni, Kevaṭṭa, pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni. Katamāni tīṇi? Iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ anusāsanīpāṭihāriyaṁ.
484. “Katamañca, Kevaṭṭa, iddhipāṭihāriyaṁ? Idha, Kevaṭṭa, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake; udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasati parimajjati; yāva brahmalokāpi kāyena vasaṁ vatteti.
“Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ anekavihitaṁ iddhividhaṁ paccanubhontaṁ-- ekopi hutvā bahudhā hontaṁ, bahudhāpi hutvā eko hontaṁ; āvibhāvaṁ tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānaṁ gacchantaṁ seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karontaṁ seyyathāpi (D.11./I,213.) udake; udakepi abhijjamāne gacchantaṁ seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamantaṁ seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁ mahiddhike evaṁ mahānubhāve pāṇinā parāmasantaṁ parimajjantaṁ yāva brahmalokāpi kāyena vasaṁ vattentaṁ.
“Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti-- ‘Acchariyaṁ vata, bho, abbhutaṁ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṁ bhikkhuṁ addasaṁ anekavihitaṁ iddhividhaṁ paccanubhontaṁ-- ekopi hutvā bahudhā hontaṁ, bahudhāpi hutvā eko hontaṁ …pe… yāva brahmalokāpi kāyena vasaṁ vattentan’ti.
“Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya -- ‘Atthi kho, bho, gandhārī nāma vijjā. Tāya so bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti-- ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vattetī’ti.
“Taṁ (CS:pg.1.207) kiṁ maññasi, Kevaṭṭa, api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyyā”ti? “Vadeyya, bhante”ti. “Imaṁ kho ahaṁ, Kevaṭṭa, iddhipāṭihāriye ādīnavaṁ sampassamāno iddhipāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi”.
485. “Katamañca, Kevaṭṭa, ādesanāpāṭihāriyaṁ? Idha, Kevaṭṭa, bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati-- ‘evampi te mano, itthampi te mano, itipi te cittan’ti.
“Tamenaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ-- ‘evampi te mano, itthampi te mano, itipi te cittan’ti. Tamenaṁ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti-- ‘Acchariyaṁ vata, bho, (D.11./I,214.) abbhutaṁ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā. Amāhaṁ bhikkhuṁ addasaṁ parasattānaṁ parapuggalānaṁ cittampi ādisantaṁ, cetasikampi ādisantaṁ, vitakkitampi ādisantaṁ, vicāritampi ādisantaṁ-- “Evampi te mano, itthampi te mano, itipi te cittan’”ti.
“Tamenaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya -- ‘Atthi kho, bho, maṇikā nāma vijjā; tāya so bhikkhu parasattānaṁ parapuggalānaṁ cittampi ādisati, cetasikampi ādisati, vitakkitampi ādisati, vicāritampi ādisati-- ‘evampi te mano, itthampi te mano, itipi te cittan’”ti.
“Taṁ kiṁ maññasi, Kevaṭṭa, api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyyā”ti “Vadeyya, bhante”ti. “Imaṁ kho ahaṁ, Kevaṭṭa, ādesanāpāṭihāriye ādīnavaṁ sampassamāno ādesanāpāṭihāriyena aṭṭīyāmi harāyāmi jigucchāmi”.
486. “Katamañca, Kevaṭṭa, anusāsanīpāṭihāriyaṁ? Idha, Kevaṭṭa, bhikkhu evamanusāsati-- ‘evaṁ vitakketha, mā evaṁ vitakkayittha, evaṁ manasikarotha, mā (CS:pg.1.208) evaṁ manasākattha, idaṁ pajahatha, idaṁ upasampajja viharathā’ti. Idaṁ vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ.
“Puna caparaṁ, Kevaṭṭa, idha Tathāgato loke uppajjati arahaṁ sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu evaṁ vitthāretabbaṁ). (D.11./I,215.) Evaṁ kho, Kevaṭṭa, bhikkhu sīlasampanno hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati. Idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ …pe… nāparaṁ itthattāyāti pajānāti …pe… idampi vuccati, Kevaṭṭa, anusāsanīpāṭihāriyaṁ.
“Imāni kho, Kevaṭṭa, tīṇi pāṭihāriyāni mayā sayaṁ abhiññā sacchikatvā paveditāni”.
487. “Bhūtapubbaṁ, Kevaṭṭa, imasmiññeva bhikkhusaṅghe aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi-- ‘Kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
488. “Atha kho so, Kevaṭṭa, bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathāsamāhite citte devayāniyo maggo pāturahosi. Atha kho so, Kevaṭṭa, bhikkhu yena cātumahārājikā devā tenupasaṅkami; upasaṅkamitvā cātumahārājike deve etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
“Evaṁ vutte, Kevaṭṭa, cātumahārājikā devā taṁ bhikkhuṁ (D.11./I,216.) etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti§ . Atthi kho § , bhikkhu, cattāro mahārājāno amhehi abhikkantatarā (CS:pg.1.209) ca paṇītatarā ca. Te kho etaṁ jāneyyuṁ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
489. “Atha kho so, Kevaṭṭa, bhikkhu yena cattāro mahārājāno tenupasaṅkami; upasaṅkamitvā cattāro mahārāje etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, cattāro mahārājāno taṁ bhikkhuṁ etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu, āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, tāvatiṁsā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṁ jāneyyuṁ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
490. “Atha kho so, Kevaṭṭa, bhikkhu yena tāvatiṁsā devā tenupasaṅkami; upasaṅkamitvā tāvatiṁse deve etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, tāvatiṁsā devā taṁ bhikkhuṁ etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, sakko nāma devānamindo amhehi abhikkantataro ca paṇītataro ca. So kho etaṁ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ -- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
(D.11./I,217.) 491. “Atha kho so, Kevaṭṭa, bhikkhu yena Sakko devānamindo tenupasaṅkami; upasaṅkamitvā Sakkaṁ devānamindaṁ etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, Sakko devānamindo taṁ bhikkhuṁ etadavoca-- ‘Ahampi kho, bhikkhu, na (CS:pg.1.210) jānāmi, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, yāmā nāma devā …pe… suyāmo nāma devaputto…(D.11./I,218.) Tusitā nāma devā…Santussito nāma devaputto…(D.11./I,219.) Nimmānaratī nāma devā Sunimmito nāma devaputto… Paranimmitavasavattī nāma devā… Vasavattī nāma devaputto amhehi abhikkantataro ca paṇītataro ca. So kho etaṁ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ -- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
492. “Atha kho so, Kevaṭṭa, bhikkhu yena vasavattī devaputto tenupasaṅkami; upasaṅkamitvā vasavattiṁ (D.11./I,220.) devaputtaṁ etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte Kevaṭṭa, vasavattī devaputto taṁ bhikkhuṁ etadavoca-- ‘Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, brahmakāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. Te kho etaṁ jāneyyuṁ, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
493. “Atha kho so, Kevaṭṭa, bhikkhu tathārūpaṁ samādhiṁ samāpajji, yathāsamāhite citte brahmayāniyo maggo pāturahosi. Atha kho so, Kevaṭṭa, bhikkhu yena brahmakāyikā devā tenupasaṅkami; upasaṅkamitvā brahmakāyike deve etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti? Evaṁ vutte, Kevaṭṭa, brahmakāyikā devā taṁ bhikkhuṁ etadavocuṁ-- ‘Mayampi kho, bhikkhu, na jānāma, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Atthi kho, bhikkhu, Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro (CS:pg.1.211) kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ amhehi abhikkantataro ca paṇītataro ca. So kho etaṁ jāneyya, yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti.
“‘Kahaṁ panāvuso, etarahi so mahābrahmā’ti? ‘Mayampi kho, bhikkhu, na jānāma, yattha vā brahmā yena vā brahmā yahiṁ vā brahmā; api ca, bhikkhu, yathā nimittā dissanti, āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati, brahmuno hetaṁ pubbanimittaṁ pātubhāvāya, yadidaṁ āloko sañjāyati, obhāso pātubhavatī’ti. Atha kho so, Kevaṭṭa, mahābrahmā nacirasseva (D.11./I,221.) pāturahosi
494. “Atha kho so, Kevaṭṭa, bhikkhu yena so mahābrahmā tenupasaṅkami; upasaṅkamitvā taṁ mahābrahmānaṁ etadavoca-- ‘Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū”ti? Evaṁ vutte, Kevaṭṭa, so mahābrahmā taṁ bhikkhuṁ etadavoca-- ‘Ahamasmi, bhikkhu, Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti.
“Dutiyampi kho so, Kevaṭṭa, bhikkhu taṁ mahābrahmānaṁ etadavoca-- ‘Na khohaṁ taṁ, āvuso, evaṁ pucchāmi-- “Tvamasi Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Evañca kho ahaṁ taṁ, āvuso, pucchāmi-- “Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’”ti?
“Dutiyampi kho so, Kevaṭṭa, mahābrahmā taṁ bhikkhuṁ etadavoca-- ‘Ahamasmi, bhikkhu, Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan’ti. Tatiyampi kho so, Kevaṭṭa, bhikkhu taṁ mahābrahmānaṁ etadavoca-- ‘Na khohaṁ taṁ, āvuso, evaṁ pucchāmi-- “Tvamasi Brahmā Mahābrahmā abhibhū (CS:pg.1.212) anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānan”ti. Evañca kho ahaṁ taṁ, āvuso, pucchāmi-- “Kattha nu kho, āvuso, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’”ti?
495. “Atha kho so, Kevaṭṭa, mahābrahmā taṁ bhikkhuṁ bāhāyaṁ gahetvā ekamantaṁ apanetvā taṁ bhikkhuṁ (D.11./I,222.) etadavoca ‘Ime kho maṁ, bhikkhu, brahmakāyikā devā evaṁ jānanti, “Natthi kiñci brahmuno aññātaṁ, natthi kiñci brahmuno adiṭṭhaṁ, natthi kiñci brahmuno aviditaṁ, natthi kiñci brahmuno asacchikatan”ti. Tasmāhaṁ tesaṁ sammukhā na byākāsiṁ. Ahampi kho, bhikkhu, na jānāmi yatthime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātūti. Tasmātiha, bhikkhu, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ taṁ Bhagavantaṁ atidhāvitvā bahiddhā pariyeṭṭhiṁ āpajjasi imassa pañhassa veyyākaraṇāya. Gaccha tvaṁ, bhikkhu, tameva Bhagavantaṁ upasaṅkamitvā imaṁ pañhaṁ puccha, yathā ca te Bhagavā byākaroti, tathā naṁ dhāreyyāsī’ti.
496. “Atha kho so, Kevaṭṭa, bhikkhu-- seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so, Kevaṭṭa, bhikkhu maṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho, Kevaṭṭa, so bhikkhu maṁ etadavoca-- ‘Kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
497. “Evaṁ vutte, ahaṁ, Kevaṭṭa, taṁ bhikkhuṁ etadavocaṁ -- ‘Bhūtapubbaṁ, bhikkhu, sāmuddikā vāṇijā tīradassiṁ sakuṇaṁ gahetvā nāvāya samuddaṁ ajjhogāhanti. Te atīradakkhiniyā nāvāya tīradassiṁ sakuṇaṁ muñcanti. So gacchateva puratthimaṁ disaṁ, gacchati dakkhiṇaṁ disaṁ, gacchati pacchimaṁ disaṁ, gacchati uttaraṁ disaṁ, gacchati uddhaṁ disaṁ, gacchati anudisaṁ. Sace so samantā tīraṁ (CS:pg.1.213) passati, Tathāgatakova§ hoti. Sace pana so samantā tīraṁ na passati, tameva nāvaṁ paccāgacchati. Evameva kho tvaṁ, bhikkhu, yato yāva (D.11./I,223.) brahmalokā pariyesamāno imassa pañhassa veyyākaraṇaṁ nājjhagā, atha mamaññeva santike paccāgato. Na kho eso, bhikkhu, pañho evaṁ pucchitabbo -- ‘Kattha nu kho, bhante, ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathidaṁ-- pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti?
498. “Evañca kho eso, bhikkhu, pañho pucchitabbo--
‘Kattha āpo ca pathavī, tejo vāyo na gādhati;
Kattha dīghañca rassañca, aṇuṁ thūlaṁ subhāsubhaṁ.
Kattha nāmañca rūpañca, asesaṁ uparujjhatī’ti.
499. “Tatra veyyākaraṇaṁ bhavati--
‘Viññāṇaṁ anidassanaṁ, anantaṁ sabbatopabhaṁ;
Ettha āpo ca pathavī, tejo vāyo na gādhati.
Ettha dīghañca rassañca, aṇuṁ thūlaṁ subhāsubhaṁ;
Ettha nāmañca rūpañca, asesaṁ uparujjhati.
Viññāṇassa nirodhena, etthetaṁ uparujjhatī’ti.
500. Idamavoca Bhagavā. Attamano Kevaṭṭo gahapatiputto Bhagavato bhāsitaṁ abhinandīti.
~Kevaṭṭasuttaṁ niṭṭhitaṁ ekādasamaṁ. ~
(D.12./I,224.)
▲《長阿含29經》《露遮經》(T1.112.)
501. Evaṁ (CS:pg.1.214) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Sālavatikā tadavasari. Tena kho pana samayena Lohicco brāhmaṇo Sālavatikaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Pasenadinā Kosalena dinnaṁ rājadāyaṁ, brahmadeyyaṁ.
502. Tena kho pana samayena Lohiccassa brāhmaṇassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti-- “Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁsampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī”ti.
503. Assosi kho Lohicco brāhmaṇo-- “Samaṇo khalu, bho, Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Sālavatikaṁ anuppatto. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ (D.12./I,225.) sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti.
504. Atha kho Lohicco brāhmaṇo rosikaṁ§ nhāpitaṁ āmantesi-- “Ehi tvaṁ, samma rosike, yena Samaṇo Gotamo tenupasaṅkama (CS:pg.1.215) upasaṅkamitvā mama vacanena samaṇaṁ Gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha-- Lohicco, bho Gotama, brāhmaṇo bhavantaṁ Gotamaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī”ti. Evañca vadehi-- “Adhivāsetu kira bhavaṁ Gotamo Lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti.
505. “Evaṁ, bho”ti§ kho rosikā nhāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rosikā nhāpito Bhagavantaṁ etadavoca-- “Lohicco, bhante, brāhmaṇo Bhagavantaṁ appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati; evañca vadeti-- adhivāsetu kira, bhante, Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.
506. Atha kho rosikā nhāpito Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena Lohicco brāhmaṇo tenupasaṅkami; upasaṅkamitvā Lohiccaṁ brāhmaṇaṁ etadavoca-- “Avocumhā kho mayaṁ bhoto§ vacanena taṁ Bhagavantaṁ-- ‘Lohicco, bhante, brāhmaṇo Bhagavantaṁ (D.12./I,226.) appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati; evañca vadeti-- adhivāsetu kira, bhante, Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā’ti. Adhivutthañca pana tena Bhagavatā”ti.
507. Atha kho Lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā rosikaṁ nhāpitaṁ āmantesi-- “Ehi tvaṁ, samma rosike, yena Samaṇo Gotamo tenupasaṅkama; upasaṅkamitvā samaṇassa Gotamassa kālaṁ ārocehi-- kālo bho, Gotama, niṭṭhitaṁ bhattan”ti. “Evaṁ, bho”ti kho rosikā nhāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi (CS:pg.1.216) Ekamantaṁ ṭhito kho rosikā nhāpito Bhagavato kālaṁ ārocesi-- “Kālo, bhante, niṭṭhitaṁ bhattan”ti.
508. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Sālavatikā tenupasaṅkami. Tena kho pana samayena rosikā nhāpito Bhagavantaṁ piṭṭhito piṭṭhito anubandho hoti. Atha kho rosikā nhāpito Bhagavantaṁ etadavoca-- “Lohiccassa, bhante, brāhmaṇassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ-- ‘Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya-- kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi-- kiñhi paro parassa karissatī’ti. Sādhu, bhante, Bhagavā Lohiccaṁ brāhmaṇaṁ etasmā pāpakā diṭṭhigatā vivecetū”ti. “Appeva nāma siyā rosike, appeva nāma siyā rosike”ti.
Atha kho Bhagavā yena Lohiccassa brāhmaṇassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane (D.12./I,227.) nisīdi Atha kho Lohicco brāhmaṇo Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
509. Atha kho Lohicco brāhmaṇo Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Lohiccaṁ brāhmaṇaṁ Bhagavā etadavoca-- “Saccaṁ kira te, Lohicca, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ-- ‘Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya-- kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī’” ti? “Evaṁ, bho Gotama”. “Taṁ kiṁ maññasi Lohicca nanu tvaṁ Sālavatikaṁ ajjhāvasasī”ti? “Evaṁ, bho Gotama”. “Yo nu kho, Lohicca, evaṁ vadeyya-- ‘Lohicco brāhmaṇo Sālavatikaṁ ajjhāvasati. Yā Sālavatikāya samudayasañjāti Lohiccova taṁ brāhmaṇo (CS:pg.1.217) ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti. Evaṁ vādī so ye taṁ upajīvanti, tesaṁ antarāyakaro vā hoti, no vā”ti?
“Antarāyakaro, bho Gotama”. “Antarāyakaro samāno hitānukampī vā tesaṁ hoti ahitānukampī vā”ti? “Ahitānukampī, bho Gotama”. “Ahitānukampissa mettaṁ vā tesu cittaṁ paccupaṭṭhitaṁ hoti sapattakaṁ vā”ti? “Sapattakaṁ, bho Gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho Gotama”. (D.12./I,228.) “Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā”.
510. “Taṁ kiṁ maññasi, Lohicca, nanu rājā Pasenadi Kosalo Kāsikosalaṁ ajjhāvasatī”ti? “Evaṁ, bho Gotama”. “Yo nu kho, Lohicca, evaṁ vadeyya-- ‘Rājā Pasenadi kosalo kāsikosalaṁ ajjhāvasati; yā kāsikosale samudayasañjāti, rājāva taṁ Pasenadi kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti. Evaṁ vādī so ye rājānaṁ Pasenadiṁ Kosalaṁ upajīvanti tumhe ceva aññe ca, tesaṁ antarāyakaro vā hoti, no vā”ti?
“Antarāyakaro, bho Gotama”. “Antarāyakaro samāno hitānukampī vā tesaṁ hoti ahitānukampī vā”ti? “Ahitānukampī, bho Gotama”. “Ahitānukampissa mettaṁ vā tesu cittaṁ paccupaṭṭhitaṁ hoti sapattakaṁ vā”ti? “Sapattakaṁ, bho Gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho Gotama”. “Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā”.
511. “Iti kira, Lohicca, yo evaṁ vadeyya-- “Lohicco brāhmaṇo Sālavatikaṁ ajjhāvasati; yā Sālavatikāya samudayasañjāti, Lohiccova taṁ brāhmaṇo ekako paribhuñjeyya, na aññesaṁ dadeyyā”ti. Evaṁvādī so ye taṁ upajīvanti, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, Lohicca, yo evaṁ vadeyya-- “Idha samaṇo (CS:pg.1.218) vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya …pe…(D.12./I,229.) karissatī”ti. Evaṁvādī so ye te kulaputtā Tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti, ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā.
512. “Iti kira, Lohicca, yo evaṁ vadeyya-- “rājā Pasenadi Kosalo Kāsikosalaṁ ajjhāvasati; yā Kāsikosale samudayasañjāti, rājāva taṁ Pasenadi Kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā”ti. Evaṁvādī so ye rājānaṁ Pasenadiṁ Kosalaṁ upajīvanti tumhe ceva aññe ca, tesaṁ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, Lohicca, yo evaṁ vadeyya-- “Idha samaṇo vā brāhmaṇo vā kusalaṁ dhammaṁ adhigaccheyya, kusalaṁ dhammaṁ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma …pe… kiñhi paro parassa karissatī”ti, evaṁ vādī so ye te kulaputtā Tathāgatappaveditaṁ dhammavinayaṁ āgamma evarūpaṁ uḷāraṁ visesaṁ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti. Ye cime dibbā gabbhā paripācenti dibbānaṁ bhavānaṁ abhinibbattiyā, tesaṁ antarāyakaro hoti, antarāyakaro samāno ahitānukampī (D.12./I,230.) hoti, ahitānukampissa sapattakaṁ cittaṁ paccupaṭṭhitaṁ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṁ, Lohicca, dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi-- nirayaṁ vā tiracchānayoniṁ vā.
513. “Tayo (CS:pg.1.219) khome, Lohicca, Satthāro, ye loke codanārahā; yo ca panevarūpe Satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā Katame tayo? Idha, Lohicca, ekacco Satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti-- “Idaṁ vo hitāya idaṁ vo sukhāyā”ti. Tassa sāvakā na sussūsanti, na sotaṁ (D.12./I,231.) odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca Satthusāsanā vattanti. So evamassa codetabbo–“Āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto, taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi-- ‘Idaṁ vo hitāya idaṁ vo sukhāyā’ti. Tassa te sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca Satthusāsanā vattanti. Seyyathāpi nāma osakkantiyā vā ussakkeyya, parammukhiṁ vā āliṅgeyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi-- kiñhi paro parassa karissatī”ti. Ayaṁ kho, Lohicca, paṭhamo Satthā, yo loke codanāraho; yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
514. “Puna caparaṁ, Lohicca, idhekacco Satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ deseti-- “Idaṁ vo hitāya, idaṁ vo sukhāyā”ti. Tassa sāvakā sussūsanti, sotaṁ odahanti, aññā cittaṁ upaṭṭhapenti, na ca vokkamma Satthusāsanā vattanti. So evamassa codetabbo–“Āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho ananuppatto. Taṁ tvaṁ sāmaññatthaṁ ananupāpuṇitvā sāvakānaṁ dhammaṁ desesi-- ‘Idaṁ vo hitāya idaṁ vo sukhāyā’ti. Tassa te sāvakā sussūsanti, sotaṁ odahanti aññā cittaṁ upaṭṭhapenti, na ca vokkamma Satthusāsanā vattanti. Seyyathāpi nāma sakaṁ khettaṁ ohāya paraṁ khettaṁ niddāyitabbaṁ maññeyya (CS:pg.1.220) evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi-- kiñhi paro parassa karissatī”ti. Ayaṁ kho, Lohicca, dutiyo Satthā, yo, loke codanāraho; yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
515. “Puna caparaṁ, Lohicca, idhekacco Satthā yassatthāya agārasmā anagāriyaṁ pabbajito hoti, svāssa sāmaññattho anuppatto hoti. So taṁ sāmaññatthaṁ anupāpuṇitvā sāvakānaṁ dhammaṁ deseti-- “Idaṁ vo hitāya idaṁ vo sukhāyā”ti. Tassa sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti, vokkamma ca Satthusāsanā vattanti. So evamassa codetabbo–“Āyasmā kho yassatthāya agārasmā anagāriyaṁ pabbajito, so te sāmaññattho anuppatto. Taṁ tvaṁ sāmaññatthaṁ anupāpuṇitvā sāvakānaṁ dhammaṁ desesi-- ‘Idaṁ vo hitāya idaṁ vo sukhāyā’ti. Tassa te sāvakā na sussūsanti, na sotaṁ odahanti, na aññā cittaṁ upaṭṭhapenti vokkamma ca Satthusāsanā vattanti. Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī”ti. Ayaṁ kho, Lohicca, tatiyo Satthā, yo loke codanāraho; yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. (D.12./I,232.) Ime kho, Lohicca, tayo Satthāro, ye loke codanārahā, yo ca panevarūpe Satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjāti.
516. Evaṁ vutte, Lohicco brāhmaṇo Bhagavantaṁ etadavoca-- “Atthi pana, bho Gotama, koci Satthā, yo loke nacodanāraho”ti? “Atthi kho, Lohicca, Satthā, yo loke nacodanāraho”ti. “Katamo pana so, bho Gotama, Satthā, yo loke nacodanāraho”ti?
“Idha, Lohicca, Tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212anucchedesu evaṁ vitthāretabbaṁ). Evaṁ kho, Lohicca, bhikkhu sīlasampanno (CS:pg.1.221) hoti …pe… paṭhamaṁ jhānaṁ upasampajja viharati…(D.12./I,233.) yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo loke nacodanāraho yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo loke nacodanāraho, yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā… ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti …pe… yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo (D.12./I,234.) loke nacodanāraho, yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā… nāparaṁ itthattāyāti pajānāti. Yasmiṁ kho, Lohicca, Satthari sāvako evarūpaṁ uḷāraṁ visesaṁ adhigacchati, ayampi kho, Lohicca, Satthā, yo loke nacodanāraho, yo ca panevarūpaṁ Satthāraṁ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā”ti.
517. Evaṁ vutte, Lohicco brāhmaṇo Bhagavantaṁ etadavoca-- “Seyyathāpi, bho Gotama, puriso purisaṁ narakapapātaṁ patantaṁ kesesu gahetvā uddharitvā thale patiṭṭhapeyya, evamevāhaṁ bhotā Gotamena narakapapātaṁ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṁ, bho Gotama, abhikkantaṁ, bho Gotama, seyyathāpi, bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito Esāhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.
~Lohiccasuttaṁ niṭṭhitaṁ dvādasamaṁ. ~
(D.13./I,235.)
▲《長阿含26經》《三明經》(T1.104.)
518. Evaṁ (CS:pg.1.222) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Manasākaṭaṁ nāma Kosalānaṁ brāhmaṇagāmo tadavasari. Tatra sudaṁ Bhagavā Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre Ambavane.
519. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā Manasākaṭe paṭivasanti, seyyathidaṁ-- caṅkī Brāhmaṇo Tārukkho Brāhmaṇo Pokkharasāti Brāhmaṇo Jāṇusoṇi Brāhmaṇo Todeyyo Brāhmaṇo aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā.
520. Atha kho Vāseṭṭhabhāradvājānaṁ māṇavānaṁ jaṅghavihāraṁ anucaṅkamantānaṁ anuvicarantānaṁ maggāmagge kathā udapādi. Atha kho Vāseṭṭho māṇavo evamāha-- “Ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṁ akkhāto Brāhmaṇena Pokkharasātinā”ti. Bhāradvājopi māṇavo evamāha-- “Ayameva ujumaggo, (D.13./I,236.) ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāya, yvāyaṁ akkhāto brāhmaṇena tārukkhenā”ti. Neva kho asakkhi Vāseṭṭho māṇavo Bhāradvājaṁ māṇavaṁ saññāpetuṁ, na pana asakkhi Bhāradvājo māṇavopi Vāseṭṭhaṁ māṇavaṁ saññāpetuṁ.
521. Atha kho Vāseṭṭho māṇavo Bhāradvājaṁ māṇavaṁ āmantesi-- “Ayaṁ kho, Bhāradvāja, Samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre Ambavane. Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- “Itipi so Bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno Sugato lokavidū anuttaro purisadammasārathi Satthā (CS:pg.1.223) devamanussānaṁ Buddho Bhagavā”ti Āyāma, bho Bhāradvāja, yena Samaṇo Gotamo tenupasaṅkamissāma; upasaṅkamitvā etamatthaṁ samaṇaṁ Gotamaṁ pucchissāma. Yathā no Samaṇo Gotamo byākarissati, tathā naṁ dhāressāmā”ti. “Evaṁ, bho”ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi.
522. Atha kho Vāseṭṭhabhāradvājā māṇavā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho Vāseṭṭho māṇavo Bhagavantaṁ etadavoca-- “Idha, bho Gotama, amhākaṁ jaṅghavihāraṁ anucaṅkamantānaṁ anuvicarantānaṁ maggāmagge kathā udapādi. Ahaṁ evaṁ vadāmi-- ‘Ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṁ akkhāto Brāhmaṇena Pokkharasātinā’ti. Bhāradvājo māṇavo evamāha-- ‘Ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṁ akkhāto brāhmaṇena tārukkhenā’ti. Ettha, bho Gotama, attheva viggaho, atthi vivādo, atthi nānāvādo”ti.
(D.13./I,237.) 523. “Iti kira Vāseṭṭha, tvaṁ evaṁ vadesi-- “Ayameva ujumaggo, ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṁ akkhāto Brāhmaṇena Pokkharasātinā”ti. Bhāradvājo māṇavo evamāha-- “Ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāya, yvāyaṁ akkhāto brāhmaṇena tārukkhenā”ti. Atha kismiṁ pana vo, Vāseṭṭha, viggaho, kismiṁ vivādo, kismiṁ nānāvādo”ti?
524. “Maggāmagge, bho Gotama. Kiñcāpi, bho Gotama, brāhmaṇā nānāmagge paññapenti, addhariyā brāhmaṇā tittiriyā brāhmaṇā chandokā brāhmaṇā bavhārijjhā brāhmaṇā, atha kho sabbāni tāni niyyānikā niyyanti takkarassa brahmasahabyatāya.
“Seyyathāpi (CS:pg.1.224) bho Gotama, gāmassa vā nigamassa vā avidūre bahūni cepi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasamosaraṇāni bhavanti; evameva kho, bho Gotama, kiñcāpi brāhmaṇā nānāmagge paññapenti, addhariyā brāhmaṇā tittiriyā brāhmaṇā
Chandokā brāhmaṇā bavhārijjhā brāhmaṇā, atha kho sabbāni tāni niyyānikā niyyanti takkarassa brahmasahabyatāyā”ti.
525. “Niyyantīti Vāseṭṭha vadesi”? “Niyyantīti, bho Gotama, vadāmi”. “Niyyantīti, Vāseṭṭha, vadesi”? “Niyyantīti, bho Gotama, vadāmi”. “Niyyantīti, Vāseṭṭha, vadesi”? “Niyyantī”ti, bho Gotama, vadāmi”.
(D.13./I,238.) “Kiṁ pana, Vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho”ti? “No hidaṁ, bho Gotama”
“Kiṁ pana, Vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyopi, yena brahmā sakkhidiṭṭho”ti? “No hidaṁ, bho Gotama”.
“Kiṁ pana, Vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho”ti? “No hidaṁ, bho Gotama”.
“Kiṁ pana, Vāseṭṭha, atthi koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyāmahayugā§ yena brahmā sakkhidiṭṭho”ti? “No hidaṁ, bho Gotama”.
526. “Kiṁ pana, Vāseṭṭha, yepi tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ§ , tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu. Tepi evamāhaṁsu-- ‘Mayametaṁ jānāma, mayametaṁ passāma, yattha vā brahmā, yena vā brahmā, yahiṁ vā brahmā’”ti? “No hidaṁ, bho Gotama”.
527. “Iti (CS:pg.1.225) kira, Vāseṭṭha, natthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyopi, yena brahmā sakkhidiṭṭho Natthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho. Natthi (D.13./I,239.) koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyāmahayugā yena brahmā sakkhidiṭṭho. Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, tepi na evamāhaṁsu-- ‘Mayametaṁ jānāma, mayametaṁ passāma, yattha vā brahmā, yena vā brahmā, yahiṁ vā brahmā’ti. Teva tevijjā brāhmaṇā evamāhaṁsu-- ‘Yaṁ na jānāma, yaṁ na passāma, tassa sahabyatāya maggaṁ desema. Ayameva ujumaggo ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā’”ti.
528. “Taṁ kiṁ maññasi, Vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bho Gotama, evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
“Sādhu, Vāseṭṭha, te vata§ , Vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahabyatāya maggaṁ desessanti. ‘Ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā’ti, netaṁ ṭhānaṁ vijjati.
529. “Seyyathāpi, Vāseṭṭha, andhaveṇi paramparasaṁsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati. Evameva kho, Vāseṭṭha, andhaveṇūpamaṁ maññe tevijjānaṁ brāhmaṇānaṁ bhāsitaṁ, purimopi na passati, majjhimopi na passati, pacchimopi na passati. Tesamidaṁ tevijjānaṁ brāhmaṇānaṁ bhāsitaṁ hassakaññeva sampajjati, nāmakaññeva sampajjati, rittakaññeva sampajjati, tucchakaññeva sampajjati.
530. “Taṁ (CS:pg.1.226) kiṁ maññasi, Vāseṭṭha, passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattantī”ti?
“Evaṁ, bho Gotama, passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattantī”ti.
531. “Taṁ kiṁ maññasi, Vāseṭṭha, yaṁ passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasūriyānaṁ sahabyatāya maggaṁ desetuṁ-- “Ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa candimasūriyānaṁ sahabyatāyā”ti? “No hidaṁ, bho Gotama”.
“Iti kira, Vāseṭṭha, yaṁ passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, tesampi nappahonti candimasūriyānaṁ sahabyatāya maggaṁ desetuṁ-- “Ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa candimasūriyānaṁ sahabyatāyā”ti.
532. “Iti pana§ na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṁ (D.13./I,241.) brāhmaṇānaṁ ācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ ācariyapācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā§ ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo (CS:pg.1.227) Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, tepi na evamāhaṁsu-- “Mayametaṁ jānāma, mayametaṁ passāma, yattha vā brahmā, yena vā brahmā, yahiṁ vā brahmā”ti. Teva tevijjā brāhmaṇā evamāhaṁsu-- “Yaṁ na jānāma, yaṁ na passāma, tassa sahabyatāya maggaṁ desema-- ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā”ti.
533. “Taṁ kiṁ maññasi, Vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bho Gotama evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
“Sādhu, Vāseṭṭha, te vata, Vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahabyatāya maggaṁ desessanti-- “Ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā”ti, netaṁ ṭhānaṁ vijjati.
534. “Seyyathāpi, Vāseṭṭha, puriso evaṁ vadeyya-- “Ahaṁ yā imasmiṁ janapade janapadakalyāṇī, taṁ icchāmi, taṁ kāmemī”ti. Tamenaṁ evaṁ vadeyyuṁ-- “Ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ-- khattiyī vā brāhmaṇī vā vessī vā suddī vā”ti? Iti puṭṭho “No”ti vadeyya.
“Tamenaṁ evaṁ vadeyyuṁ-- “Ambho purisa, yaṁ tvaṁ janapadakalyāṇiṁ icchasi kāmesi, jānāsi taṁ janapadakalyāṇiṁ (D.13./I,242.) evaṁnāmā evaṁgottāti vā, dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti, amukasmiṁ gāme vā nigame vā nagare vā”ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṁ evaṁ vadeyyuṁ-- “Ambho purisa, yaṁ tvaṁ na jānāsi na passasi, taṁ tvaṁ icchasi kāmesī”ti? Iti puṭṭho “Āmā”ti vadeyya.
535. “Taṁ kiṁ maññasi, Vāseṭṭha, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bho Gotama, evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
536. “Evameva (CS:pg.1.228) kho, Vāseṭṭha, na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho, napi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi brahmā sakkhidiṭṭho, napi kira tevijjānaṁ brāhmaṇānaṁ ācariyapācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, tepi na evamāhaṁsu-- “Mayametaṁ jānāma, mayametaṁ passāma, yattha vā brahmā, yena vā brahmā, yahiṁ vā brahmā”ti. Teva tevijjā brāhmaṇā evamāhaṁsu-- “Yaṁ na jānāma, yaṁ na passāma, tassa sahabyatāya maggaṁ desema-- ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā”ti.
537. “Taṁ kiṁ maññasi, Vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bho Gotama, evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
“Sādhu, Vāseṭṭha, te vata, Vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahabyatāya (D.13./I,243.) maggaṁ desessanti-- ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyāti netaṁ ṭhānaṁ vijjati.
538. “Seyyathāpi Vāseṭṭha, puriso cātumahāpathe nisseṇiṁ kareyya-- pāsādassa ārohaṇāya. Tamenaṁ evaṁ vadeyyuṁ-- “Ambho purisa, yassa tvaṁ§ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ-- puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya (CS:pg.1.229) vā disāya uttarāya vā disāya ucco vā nīco vā majjhimo vā”ti? Iti puṭṭho “No”ti vadeyya.
“Tamenaṁ evaṁ vadeyyuṁ-- “Ambho purisa, yaṁ tvaṁ na jānāsi, na passasi, tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī”ti? Iti puṭṭho “Āmā”ti vadeyya.
539. “Taṁ kiṁ maññasi, Vāseṭṭha, nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bho Gotama, evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
540. “Evameva kho, Vāseṭṭha, na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho, napi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi brahmā sakkhidiṭṭho, napi kira tevijjānaṁ brāhmaṇānaṁ ācariyapācariyehi brahmā sakkhidiṭṭho, napi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samihitaṁ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṁ-- Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgīraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, tepi na evamāhaṁsu-- mayametaṁ jānāma mayametaṁ passāma, yattha vā brahmā, yena vā brahmā, yahiṁ vā brahmāti. Teva tevijjā brāhmaṇā evamāhaṁsu-- “Yaṁ na jānāma, yaṁ na passāma, tassa sahabyatāya (D.13./I,244.) maggaṁ desema, ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā”ti.
541. “Taṁ kiṁ maññasi, Vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti? “Addhā kho, bho Gotama, evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī”ti.
“Sādhu, Vāseṭṭha. Te vata, Vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahabyatāya maggaṁ desessanti. Ayameva ujumaggo ayamañjasāyano (CS:pg.1.230) niyyāniko niyyāti takkarassa brahmasabyatāyāti, netaṁ ṭhānaṁ vijjati.
542. “Seyyathāpi, Vāseṭṭha, ayaṁ Aciravatī nadī pūrā udakassa samatittikā kākapeyyā. Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukāmo. So orime tīre ṭhito pārimaṁ tīraṁ avheyya-- “Ehi pārāpāraṁ, ehi pārāpāran”ti.
543. “Taṁ kiṁ maññasi, Vāseṭṭha, api nu tassa purisassa avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā Aciravatiyā nadiyā pārimaṁ tīraṁ orimaṁ tīraṁ āgaccheyyā”ti? “No hidaṁ, bho Gotama”.
544. “Evameva kho, Vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā evamāhaṁsu-- “Indamavhayāma, somamavhayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahmamavhayāma, mahiddhimavhayāma, yamamavhayāmā”ti.
“Te vata, Vāseṭṭha, tevijjā (D.13./I,245.) brāhmaṇā ye dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā kāyassa bhedā paraṁ maraṇā brahmānaṁ sahabyūpagā bhavissantī”ti, netaṁ ṭhānaṁ vijjati.
545. “Seyyathāpi, Vāseṭṭha, ayaṁ Aciravatī nadī pūrā udakassa samatittikā kākapeyyā. Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukāmo. So orime tīre daḷhāya anduyā pacchābāhaṁ gāḷhabandhanaṁ baddho.
“Taṁ kiṁ maññasi, Vāseṭṭha, api nu so puriso Aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā”ti? “No hidaṁ, bho Gotama”.
546. “Evameva (CS:pg.1.231) kho, Vāseṭṭha, pañcime kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā. Sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
“Ime kho, Vāseṭṭha, pañca kāmaguṇā ariyassa vinaye andūtipi vuccanti, bandhanantipi vuccanti Ime kho Vāseṭṭha pañca kāmaguṇe tevijjā brāhmaṇā gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Te vata, Vāseṭṭha, tevijjā brāhmaṇā ye dhammā brāhmaṇakārakā, te dhamme pahāya vattamānā, ye (D.13./I,246.) dhammā abrāhmaṇakārakā, te dhamme samādāya vattamānā pañca kāmaguṇe gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇapaññā paribhuñjantā kāmandubandhanabaddhā kāyassa bhedā paraṁ maraṇā brahmānaṁ sahabyūpagā bhavissantī”ti, netaṁ ṭhānaṁ vijjati.
547. “Seyyathāpi Vāseṭṭha, ayaṁ Aciravatī nadī pūrā udakassa samatittikā kākapeyyā. Atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukāmo. So orime tīre sasīsaṁ pārupitvā nipajjeyya.
“Taṁ kiṁ maññasi, Vāseṭṭha, api nu so puriso Aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā”ti? “No hidaṁ, bho Gotama”.
548. “Evameva kho, Vāseṭṭha, pañcime nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti. Katame pañca? Kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ. Ime kho, Vāseṭṭha, pañca nīvaraṇā ariyassa vinaye āvaraṇātipi vuccanti, nīvaraṇātipi vuccanti, onāhanātipi vuccanti, pariyonāhanātipi vuccanti.
549. “Imehi kho, Vāseṭṭha, pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā onaddhā§ pariyonaddhā. Te vata, Vāseṭṭha, tevijjā brāhmaṇā ye (CS:pg.1.232) dhammā brāhmaṇakārakā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakārakā te dhamme samādāya vattamānā pañcahi nīvaraṇehi āvuṭā nivuṭā onaddhā pariyonaddhā§ kāyassa bhedā paraṁ maraṇā brahmānaṁ (D.13./I,247.) sahabyūpagā bhavissantī”ti, netaṁ ṭhānaṁ vijjati.
550. “Taṁ kiṁ maññasi, Vāseṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ, sapariggaho vā brahmā apariggaho vā”ti? “Apariggaho, bho Gotama”. “Saveracitto vā averacitto vā”ti? “Averacitto, bho Gotama”. “Sabyāpajjacitto vā abyāpajjacitto vā”ti? “Abyāpajjacitto, bho Gotama”. “Saṁkiliṭṭhacitto vā asaṁkiliṭṭhacitto vā”ti? “Asaṁkiliṭṭhacitto, bho Gotama”. “Vasavattī vā avasavattī vā”ti? “Vasavattī, bho Gotama”.
“Taṁ kiṁ maññasi, Vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā”ti? “Sapariggahā, bho Gotama”. “Saveracittā vā averacittā vā”ti? “Saveracittā, bho Gotama” “Sabyāpajjacittā vā abyāpajjacittā vā”ti? “Sabyāpajjacittā, bho Gotama”. “Saṁkiliṭṭhacittā vā asaṁkiliṭṭhacittā vā”ti? “Saṁkiliṭṭhacittā, bho Gotama”. “Vasavattī vā avasavattī vā”ti? “Avasavattī, bho Gotama”.
551. “Iti kira, Vāseṭṭha, sapariggahā tevijjā brāhmaṇā apariggaho brahmā. Api nu kho sapariggahānaṁ tevijjānaṁ brāhmaṇānaṁ apariggahena brahmunā saddhiṁ saṁsandati sametī”ti? “No hidaṁ, bho Gotama”. “Sādhu, Vāseṭṭha, te vata, Vāseṭṭha, sapariggahā tevijjā brāhmaṇā kāyassa bhedā paraṁ maraṇā apariggahassa (D.13./I,248.) brahmuno sahabyūpagā bhavissantī”ti, netaṁ ṭhānaṁ vijjati.
“Iti kira, Vāseṭṭha, saveracittā tevijjā brāhmaṇā, averacitto brahmā …pe… sabyāpajjacittā tevijjā brāhmaṇā abyāpajjacitto brahmā… saṁkiliṭṭhacittā tevijjā brāhmaṇā asaṁkiliṭṭhacitto brahmā… avasavattī tevijjā (CS:pg.1.233) brāhmaṇā vasavattī brahmā, api nu kho avasavattīnaṁ tevijjānaṁ brāhmaṇānaṁ vasavattinā brahmunā saddhiṁ saṁsandati sametī”ti? “No hidaṁ, bho Gotama”. “Sādhu, Vāseṭṭha, te vata, Vāseṭṭha, avasavattī tevijjā brāhmaṇā kāyassa bhedā paraṁ maraṇā vasavattissa brahmuno sahabyūpagā bhavissantī”ti, netaṁ ṭhānaṁ vijjati.
552. “Idha kho pana te, Vāseṭṭha, tevijjā brāhmaṇā āsīditvā§ saṁsīdanti, saṁsīditvā visāraṁ§ pāpuṇanti, sukkhataraṁ§ maññe taranti. Tasmā idaṁ tevijjānaṁ brāhmaṇānaṁ tevijjā-iriṇantipi vuccati, tevijjāvivanantipi vuccati, tevijjābyasanantipi vuccatī”ti.
553. Evaṁ vutte, Vāseṭṭho māṇavo Bhagavantaṁ etadavoca-- “Sutaṁ metaṁ, bho Gotama, Samaṇo Gotamo brahmānaṁ sahabyatāya maggaṁ jānātī”ti. “Taṁ kiṁ maññasi, Vāseṭṭha. Āsanne ito Manasākaṭaṁ, na ito dūre Manasākaṭan”ti? “Evaṁ, bho Gotama, āsanne ito Manasākaṭaṁ, na ito dūre Manasākaṭan”ti.
554. “Taṁ kiṁ maññasi, Vāseṭṭha, idhassa puriso Manasākaṭe jātasaṁvaddho. Tamenaṁ Manasākaṭato tāvadeva (D.13./I,249.) avasaṭaṁ Manasākaṭassa maggaṁ puccheyyuṁ. Siyā nu kho, Vāseṭṭha, tassa purisassa Manasākaṭe jātasaṁvaddhassa Manasākaṭassa maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā”ti? “No hidaṁ, bho Gotama”. “Taṁ kissa hetu”? “Amu hi, bho Gotama, puriso Manasākaṭe jātasaṁvaddho, tassa sabbāneva Manasākaṭassa maggāni suviditānī”ti.
“Siyā kho, Vāseṭṭha, tassa purisassa Manasākaṭe jātasaṁvaddhassa Manasākaṭassa maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā, na tveva Tathāgatassa brahmaloke vā brahmalokagāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā. Brahmānaṁ cāhaṁ, Vāseṭṭha, pajānāmi brahmalokañca brahmalokagāminiñca paṭipadaṁ, yathā paṭipanno ca brahmalokaṁ upapanno, tañca pajānāmī”ti.
555. Evaṁ (CS:pg.1.234) vutte, Vāseṭṭho māṇavo Bhagavantaṁ etadavoca-- “Sutaṁ metaṁ, bho Gotama, Samaṇo Gotamo brahmānaṁ sahabyatāya maggaṁ desetī”ti. “Sādhu no bhavaṁ Gotamo brahmānaṁ sahabyatāya maggaṁ desetu ullumpatu bhavaṁ Gotamo brāhmaṇiṁ pajan”ti. “Tena hi, Vāseṭṭha, suṇāhi; sādhukaṁ manasi karohi; bhāsissāmī”ti. “Evaṁ bho”ti kho Vāseṭṭho māṇavo Bhagavato paccassosi.
556. Bhagavā etadavoca-- “Idha, Vāseṭṭha, Tathāgato loke uppajjati arahaṁ, sammāsambuddho …pe… (yathā Sāmaññaphalasuttaṁ 190-212 anucchedesu evaṁ vitthāretabbaṁ). Evaṁ kho, Vāseṭṭha, bhikkhu sīlasampanno hoti …pe… tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati.
“So mettāsahagatena cetasā ekaṁ disaṁ pharitvā (D.13./I,251.) viharati Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
“Seyyathāpi, Vāseṭṭha, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya; evameva kho, Vāseṭṭha, evaṁ bhāvitāya mettāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayampi kho, Vāseṭṭha, brahmānaṁ sahabyatāya maggo.
“Puna caparaṁ, Vāseṭṭha, bhikkhu karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
“Seyyathāpi (CS:pg.1.235) Vāseṭṭha, balavā saṅkhadhamo appakasireneva catuddisā viññāpeyya. Evameva kho, Vāseṭṭha, evaṁ bhāvitāya upekkhāya cetovimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati. Ayaṁ kho, Vāseṭṭha, brahmānaṁ sahabyatāya maggo.
557. “Taṁ kiṁ maññasi, Vāseṭṭha, evaṁvihārī bhikkhu sapariggaho vā apariggaho vā”ti? “Apariggaho, bho Gotama”. “Saveracitto vā averacitto vā”ti? “Averacitto, bho Gotama”. “Sabyāpajjacitto vā abyāpajjacitto vā”ti? “Abyāpajjacitto, bho Gotama”. “Saṁkiliṭṭhacitto vā asaṁkiliṭṭhacitto vā”ti? “Asaṁkiliṭṭhacitto, bho Gotama”. “Vasavattī vā avasavattī vā”ti? “Vasavattī, bho Gotama”.
“Iti kira, Vāseṭṭha, apariggaho bhikkhu, apariggaho brahmā. Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṁ saṁsandati sametī”ti? “Evaṁ, bho Gotama”. “Sādhu, Vāseṭṭha, so vata Vāseṭṭha apariggaho bhikkhu kāyassa bhedā paraṁ maraṇā apariggahassa brahmuno sahabyūpago bhavissatī”ti, ṭhānametaṁ vijjati.
558. “Iti kira, Vāseṭṭha, averacitto bhikkhu, averacitto brahmā …pe… abyāpajjacitto bhikkhu, abyāpajjacitto brahmā… asaṁkiliṭṭhacitto bhikkhu, asaṁkiliṭṭhacitto brahmā… vasavattī bhikkhu, vasavattī brahmā, api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṁ saṁsandati sametī”ti “Evaṁ, bho Gotama”. “Sādhu, Vāseṭṭha, so vata, Vāseṭṭha, vasavattī bhikkhu kāyassa bhedā paraṁ maraṇā vasavattissa brahmuno sahabyūpago bhavissatīti, ṭhānametaṁ vijjatī”ti.
559. Evaṁ vutte, Vāseṭṭhabhāradvājā māṇavā Bhagavantaṁ etadavocuṁ-- “Abhikkantaṁ, bho Gotama, abhikkantaṁ, bho Gotama! Seyyathāpi, bho Gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ bhotā Gotamena anekapariyāyena dhammo pakāsito (CS:pg.1.236) Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma, dhammañca bhikkhusaṅghañca. Upāsake no bhavaṁ Gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate”ti.
Tevijjasuttaṁ niṭṭhitaṁ terasamaṁ.
(D.13./I,253.)
Sīlakkhandhavaggo niṭṭhito.
Tassuddānaṁ--
Brahmāsāmañña-Ambaṭṭha Soṇakūṭamahālijālinī.
Sīhapoṭṭhapādasubho Kevaṭṭo, Lohiccatevijjā terasāti.
~ Sīlakkhandhavaggapāḷi niṭṭhitā.~
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Dīghanikāyo
-2
(D.14./II,1.)
▲《長阿含1經》《大本經》(T1.1.)、《七佛經》(T1.150.),《毗婆尸佛經》
(T1.540.) , 《七佛父母姓字經》(T1.159.) ,《增壹含48.4經》
(T2.790.1),梵Mahāvadāna-s. (Waldschmidt.)
1. Evaṁ (CS:pg.2.1) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme Karerikuṭikāyaṁ. Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi-- “Itipi pubbenivāso, itipi pubbenivāso”ti.
2. Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya tesaṁ bhikkhūnaṁ imaṁ kathāsallāpaṁ. Atha kho Bhagavā uṭṭhāyāsanā yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi, nisajja kho Bhagavā bhikkhū āmantesi-- “Kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā”ti?
Evaṁ vutte te bhikkhū Bhagavantaṁ etadavocuṁ-- “Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ (D.14./II,2.) karerimaṇḍalamāḷe sannisinnānaṁ sannipatitānaṁ pubbenivāsapaṭisaṁyuttā dhammī kathā udapādi-- ‘Itipi pubbenivāso itipi pubbenivāso’ti. Ayaṁ kho no, bhante, antarākathā vippakatā. Atha Bhagavā anuppatto”ti.
3. “Iccheyyātha (CS:pg.2.2) no tumhe, bhikkhave, pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotun”ti? “Etassa, Bhagavā, kālo; etassa, Sugata, kālo; yaṁ Bhagavā pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya, Bhagavato sutvā§ bhikkhū dhāressantī”ti. “Tena hi, bhikkhave, suṇāthasādhukaṁ manasi karotha bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
4. “Ito so, bhikkhave, ekanavutikappe yaṁ§Vipassī Bhagavā arahaṁ sammāsambuddho loke udapādi. Ito so, bhikkhave, ekatiṁse kappe§ yaṁ sikhī Bhagavā arahaṁ sammāsambuddho loke udapādi. Tasmiññeva kho, bhikkhave, ekatiṁse kappe Vessabhū Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva§ kho, bhikkhave, bhaddakappe Kakusandho Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe Koṇāgamano Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe Kassapo Bhagavā arahaṁ sammāsambuddho loke udapādi. Imasmiññeva kho, bhikkhave, bhaddakappe ahaṁ etarahi arahaṁ sammāsambuddho loke uppanno.
5. “Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Sikhī, bhikkhave, Bhagavā arahaṁ sammāsambuddho (D.14./II,3.) khattiyo jātiyā ahosi, khattiyakule udapādi. Vessabhū, bhikkhave, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Kakusandho, bhikkhave, Bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Koṇāgamano, bhikkhave, Bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Kassapo, bhikkhave, Bhagavā arahaṁ sammāsambuddho brāhmaṇo jātiyā ahosi, brāhmaṇakule udapādi. Ahaṁ, bhikkhave, etarahi arahaṁ sammāsambuddho khattiyo jātiyā ahosiṁ, khattiyakule uppanno.
6. “Vipassī (CS:pg.2.3) bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Sikhī, bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Vessabhū, bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Kakusandho, bhikkhave, Bhagavā arahaṁ sammāsambuddho Kassapo gottena ahosi. Koṇāgamano, bhikkhave, Bhagavā arahaṁ sammāsambuddho Kassapo gottena ahosi. Kassapo, bhikkhave, Bhagavā arahaṁ sammāsambuddho Kassapo gottena ahosi. Ahaṁ, bhikkhave, etarahi arahaṁ sammāsambuddho Gotamo gottena ahosiṁ.
7. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa sattativassasahassāni āyuppamāṇaṁ ahosi. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa saṭṭhivassasahassāni āyuppamāṇaṁ ahosi. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa cattālīsavassasahassāni āyuppamāṇaṁ ahosi. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tiṁsavassasahassāni āyuppamāṇaṁ (D.14./II,4.) ahosi. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa vīsativassasahassāni āyuppamāṇaṁ ahosi. Mayhaṁ, bhikkhave, etarahi appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ; yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo.
8. “Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. Sikhī, bhikkhave, Bhagavā arahaṁ sammāsambuddho puṇḍarīkassa mūle abhisambuddho. Vessabhū, bhikkhave, Bhagavā arahaṁ sammāsambuddho sālassa mūle abhisambuddho. Kakusandho, bhikkhave, Bhagavā arahaṁ sammāsambuddho sirīsassa mūle abhisambuddho. Koṇāgamano, bhikkhave, Bhagavā arahaṁ sammāsambuddho Udumbarassa mūle abhisambuddho. Kassapo, bhikkhave, Bhagavā arahaṁ sammāsambuddho nigrodhassa mūle abhisambuddho. Ahaṁ, bhikkhave, etarahi arahaṁ sammāsambuddho assatthassa mūle abhisambuddho.
9. “Vipassissa (CS:pg.2.4) bhikkhave, Bhagavato Arahato Sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa abhibhūsambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa soṇuttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa vidhurasañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa bhiyyosuttaraṁ nāma sāvakayugaṁ ahosi (D.14./II,5.) aggaṁ bhaddayugaṁ. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa Tissabhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Mayhaṁ, bhikkhave, etarahi Sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ.
10. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
“Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi sattatibhikkhusahassāni. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
“Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi sattatibhikkhusahassāni, eko sāvakānaṁ sannipāto ahosi (CS:pg.2.5) saṭṭhibhikkhusahassāni. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ.
“Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi cattālīsabhikkhusahassāni. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
“Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa (D.14./II,6.) eko sāvakānaṁ sannipāto ahosi tiṁsabhikkhusahassāni. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
“Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa eko sāvakānaṁ sannipāto ahosi vīsatibhikkhusahassāni. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
“Mayhaṁ, bhikkhave, etarahi eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Mayhaṁ, bhikkhave, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ.
11. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Sikhissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa sabbamitto nāma (CS:pg.2.6) bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Mayhaṁ, bhikkhave, etarahi Ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
12. “Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī (D.14./II,7.) nāma devī mātā ahosi janetti§ . Bandhumassa rañño bandhumatī nāma nagaraṁ rājadhānī ahosi.
“Sikhissa bhikkhave, Bhagavato Arahato Sammāsambuddhassa aruṇo nāma rājā pitā ahosi. Pabhāvatī nāma devī mātā ahosi janetti. Aruṇassa rañño aruṇavatī nāma nagaraṁ rājadhānī ahosi.
“Vessabhussa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa suppatito nāma§ rājā pitā ahosi. Vassavatī nāma § devī mātā ahosi janetti. Suppatitassa rañño anomaṁ nāma nagaraṁ rājadhānī ahosi.
“Kakusandhassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa aggidatto nāma brāhmaṇo pitā ahosi. Visākhā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena khemo nāma rājā ahosi. Khemassa rañño khemavatī nāma nagaraṁ rājadhānī ahosi.
“Koṇāgamanassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa yaññadatto nāma brāhmaṇo pitā ahosi. Uttarā nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena sobho nāma rājā ahosi. Sobhassa rañño sobhavatī nāma nagaraṁ rājadhānī ahosi.
“Kassapassa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi. Dhanavatī nāma brāhmaṇī mātā ahosi janetti. Tena kho pana, bhikkhave, samayena kikī (CS:pg.2.7) nāma § rājā ahosi. Kikissa rañño Bārāṇasī nāma nagaraṁ rājadhānī ahosi.
“Mayhaṁ, bhikkhave, etarahi suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṁ rājadhānī ahosī”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato uṭṭhāyāsanā vihāraṁ pāvisi.
(D.14./II,8.) 13. Atha kho tesaṁ bhikkhūnaṁ acirapakkantassa Bhagavato ayamantarākathā udapādi-- “Acchariyaṁ, āvuso, abbhutaṁ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā. Yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’”ti.
“Kiṁ nu kho, āvuso, Tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’ti, udāhu devatā Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume (D.14./II,9.) pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā (CS:pg.2.8) te Bhagavanto ahesuṁ itipī’”ti. Ayañca hidaṁ tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti.
14. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena karerimaṇḍalamāḷo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Kāyanuttha, bhikkhave, etarahi kathāya sannisinnā; kā ca pana vo antarākathā vippakatā”ti?
Evaṁ vutte te bhikkhū Bhagavantaṁ etadavocuṁ-- “Idha, bhante, amhākaṁ acirapakkantassa Bhagavato ayaṁ antarākathā udapādi-- ‘Acchariyaṁ, āvuso, abbhutaṁ, āvuso, Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati-- “Evaṁjaccā (D.14./II,10.) te Bhagavanto ahesuṁ itipi evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī”ti. Kiṁ nu kho, āvuso, Tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- “Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī”ti. Udāhu devatā Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā (CS:pg.2.9) te Bhagavanto ahesuṁ itipī’ti? Ayaṁ kho no, bhante, antarākathā vippakatā, atha Bhagavā anuppatto”ti.
15. “Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’ti. Devatāpi Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati-- ‘Evaṁjaccā te Bhagavanto ahesuṁ itipi, evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’ti.
“Iccheyyātha no tumhe, bhikkhave, bhiyyosomattāya (D.14./II,11.) pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ sotun”ti? “Etassa, Bhagavā, kālo; etassa, Sugata, kālo; yaṁ Bhagavā bhiyyosomattāya pubbenivāsapaṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya, Bhagavato sutvā bhikkhū dhāressantī”ti. “Tena hi, bhikkhave suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
16. “Ito so, bhikkhave, ekanavutikappe yaṁ Vipassī Bhagavā arahaṁ sammāsambuddho loke udapādi. Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī, bhikkhave, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. Vipassī, bhikkhave, Bhagavā arahaṁ (CS:pg.2.10) sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, bhikkhave Bhagavato Arahato Sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ, eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, bhikkhave, Bhagavato Arahato Sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī (D.14./II,11.) nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṁ rājadhānī ahosi.
17. “Atha kho, bhikkhave, Vipassī bodhisatto Tusitā kāyā cavitvā sato sampajāno mātukucchiṁ okkami. Ayamettha dhammatā.
18. “Dhammatā, esā, bhikkhave, yadā bodhisatto Tusitā kāyā cavitvā mātukucchiṁ okkamati. Atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yattha pime candimasūriyā evaṁmahiddhikā evaṁmahānubhāvā ābhāya nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti-- ‘Aññepi kira, bho, santi sattā idhūpapannā’ti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati. Appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Ayamettha dhammatā.
19. “Dhammatā (CS:pg.2.11) esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, cattāro naṁ devaputtā catuddisaṁ§ rakkhāya upagacchanti-- ‘Mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī’ti. Ayamettha dhammatā.
20. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti, viratā pāṇātipātā, viratā adinnādānā, viratā kāmesumicchācārā (D.14./II,13.) viratā musāvādā, viratā surāmerayamajjappamādaṭṭhānā. Ayamettha dhammatā.
21. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittena. Ayamettha dhammatā.
22. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāreti. Ayamettha dhammatā.
23. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati. Sukhinī bodhisattamātā hoti akilantakāyā, bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Seyyathāpi, bhikkhave, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa§ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā. Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya -- ‘Ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti. Evameva kho, bhikkhave, yadā bodhisatto (CS:pg.2.12) mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati, sukhinī bodhisattamātā hoti akilantakāyā bodhisattañca (D.14./II,14.) bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgiṁ ahīnindriyaṁ. Ayamettha dhammatā.
24. “Dhammatā esā, bhikkhave, sattāhajāte bodhisatte bodhisattamātā kālaṅkaroti Tusitaṁ kāyaṁ upapajjati. Ayamettha dhammatā.
25. “Dhammatā esā, bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti, na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṁ bodhisattamātā kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
26. “Dhammatā esā, bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. Ṭhitāva bodhisattaṁ bodhisattamātā vijāyati. Ayamettha dhammatā.
27. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, devā paṭhamaṁ paṭiggaṇhanti, pacchā manussā. Ayamettha dhammatā.
28. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṁ hoti, cattāro naṁ devaputtā paṭiggahetvā mātu purato ṭhapenti-- ‘Attamanā, devi, hohi; mahesakkho te putto uppanno’ti. Ayamettha dhammatā.
29. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena§ amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho§ visado. Seyyathāpi, bhikkhave, maṇiratanaṁ kāsike vatthe nikkhittaṁ neva maṇiratanaṁ kāsikaṁ vatthaṁ makkheti, nāpi kāsikaṁ vatthaṁ maṇiratanaṁ makkheti. Taṁ kissa hetu? Ubhinnaṁ suddhattā. Evameva kho, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito, udena amakkhito (CS:pg.2.13) (D.14./II,15.) semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado. Ayamettha dhammatā.
30. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti-- Eka sītassa ekā uṇhassa yena bodhisattassa udakakiccaṁ karonti mātu ca. Ayamettha dhammatā.
31. “Dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho§ sattapadavītihārena gacchati setamhi chatte anudhāriyamāne, sabbā ca disā anuviloketi, āsabhiṁ vācaṁ bhāsati ‘Aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthidāni punabbhavo’ti. Ayamettha dhammatā.
32. “Dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso pātubhavati, atikkammeva devānaṁ devānubhāvaṁ. Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yattha pime candimasūriyā evaṁmahiddhikā evaṁmahānubhāvā ābhāya nānubhonti, tatthapi appamāṇo uḷāro obhāso pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Yepi tattha sattā upapannā, tepi tenobhāsena aññamaññaṁ sañjānanti-- ‘Aññepi kira, bho, santi sattā idhūpapannā’ti. Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ. Ayamettha dhammatā.
(D.14./II,16.)
33. “Jāte kho pana, bhikkhave, Vipassimhi kumāre bandhumato rañño paṭivedesuṁ-- ‘Putto te, deva§ , jāto, taṁ devo passatū’ti. Addasā kho, bhikkhave, bandhumā rājā Vipassiṁ kumāraṁ, disvā nemitte brāhmaṇe (CS:pg.2.14) āmantāpetvā etadavoca-- ‘Passantu bhonto nemittā brāhmaṇā kumāran’ti. Addasaṁsu kho, bhikkhave, nemittā brāhmaṇā Vipassiṁ kumāraṁ, disvā bandhumantaṁ rājānaṁ etadavocuṁ-- ‘Attamano, deva, hohi, mahesakkho te putto uppanno, lābhā te, mahārāja, suladdhaṁ te, mahārāja, yassa te kule evarūpo putto uppanno. Ayañhi, deva, kumāro dvattiṁsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathidaṁ-- cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado.
34. ‘Katamehi cāyaṁ, deva, kumāro dvattiṁsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāpī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni (D.14./II,17.) bhavanti Seyyathidaṁ-- cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado.
35. ‘Ayañhi, deva, kumāro suppatiṭṭhitapādo. Yaṁ pāyaṁ, deva, kumāro suppatiṭṭhitapādo. Idampissa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
‘Imassa, deva§ , kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni. Yampi, imassa (CS:pg.2.15) deva, kumārassa heṭṭhā pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampissa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
‘Ayañhi deva, kumāro āyatapaṇhī …pe…
‘Ayañhi, deva, kumāro dīghaṅgulī…
‘Ayañhi, deva, kumāro mudutalunahatthapādo…
‘Ayañhi, deva kumāro jālahatthapādo…
‘Ayañhi, deva, kumāro ussaṅkhapādo…
‘Ayañhi, deva, kumāro eṇijaṅgho…
‘Ayañhi, deva, kumāro ṭhitakova anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati§ parimajjati…
‘Ayañhi deva, kumāro kosohitavatthaguyho…
‘Ayañhi, deva, kumāro suvaṇṇavaṇṇo kañcanasannibhattaco…
‘Ayañhi, deva, kumāro sukhumacchavī; sukhumattā (D.14./II,18.) chaviyā rajojallaṁ kāye na upalimpati§ …
‘Ayañhi, deva, kumāro ekekalomo; ekekāni lomāni lomakūpesu jātāni…
‘Ayañhi, deva, kumāro uddhaggalomo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni dakkhiṇāvaṭṭakajātāni…
‘Ayañhi, deva, kumāro brahmujugatto…
‘Ayañhi, deva, kumāro sattussado…
‘Ayañhi deva, kumāro sīhapubbaddhakāyo…
‘Ayañhi, deva, kumāro citantaraṁso§ …
‘Ayañhi, deva, kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo tāvatakvassa byāmo, yāvatakvassa byāmo, tāvatakvassa kāyo…
‘Ayañhi (CS:pg.2.16) deva, kumāro samavaṭṭakkhandho…
‘Ayañhi, deva, kumāro rasaggasaggī…
‘Ayañhi, deva, kumāro sīhahanu…
‘Ayañhi, deva, kumāro cattālīsadanto…
‘Ayañhi, deva, kumāro samadanto…
‘Ayañhi, deva, kumāro aviraḷadanto…
‘Ayañhi, deva, kumāro susukkadāṭho…
‘Ayañhi, deva, kumāro pahūtajivho…
‘Ayañhi, deva, kumāro brahmassaro karavīkabhāṇī…
‘Ayañhi, deva, kumāro abhinīlanetto…
‘Ayañhi, deva, kumāro gopakhumo…
Imassa, deva, kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā. Yampi imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudutūlasannibhā, idampimassa (D.14./II,19.) mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
‘Ayañhi deva, kumāro uṇhīsasīso. Yaṁ pāyaṁ, deva, kumāro uṇhīsasīso, idampissa mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
36. ‘Imehi kho ayaṁ, deva, kumāro dvattiṁsamahāpurisalakkhaṇehi samannāgato, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni sattaratanāni bhavanti. Seyyathidaṁ-- cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena§ abhivijiya ajjhāvasati. Sace kho pana (CS:pg.2.17) agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭacchado’ti.
37. “Atha kho, bhikkhave, bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā§ sabbakāmehi santappesi. Atha kho, bhikkhave, bandhumā rājā Vipassissa kumārassa dhātiyo upaṭṭhāpesi. Aññā khīraṁ pāyenti, aññā nhāpenti, aññā dhārenti, aññā aṅkena pariharanti. Jātassa kho pana, bhikkhave, Vipassissa kumārassa setacchattaṁ dhārayittha divā ceva rattiñca-- ‘Mā naṁ sītaṁ vā uṇhaṁ vā tiṇaṁ vā rajo vā ussāvo vā bādhayitthā’ti. Jāto kho pana, bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo. Seyyathāpi, bhikkhave, uppalaṁ vā (D.14./II,20.) padumaṁ vā puṇḍarīkaṁ vā bahuno janassa piyaṁ manāpaṁ; evameva kho, bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo. Svāssudaṁ aṅkeneva aṅkaṁ parihariyati.
38. “Jāto kho pana, bhikkhave, Vipassī kumāro mañjussaro ca§ ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca. Seyyathāpi, bhikkhave, himavante pabbate karavīkā nāma sakuṇajāti mañjussarā ca vaggussarā ca madhurassarā ca pemaniyassarā ca; evameva kho, bhikkhave, Vipassī kumāro mañjussaro ca ahosi vaggussaro ca madhurassaro ca pemaniyassaro ca.
39. “Jātassa kho pana, bhikkhave, Vipassissa kumārassa kammavipākajaṁ dibbacakkhu pāturahosi yena sudaṁ§ samantā yojanaṁ passati divā ceva rattiñca.
40. “Jāto kho pana, bhikkhave, Vipassī kumāro animisanto pekkhati seyyathāpi devā tāvatiṁsā. ‘Animisanto kumāro pekkhatī’ti kho, bhikkhave§ , Vipassissa kumārassa ‘Vipassī Vipassī’ tveva samaññā udapādi.
41. “Atha (CS:pg.2.18) kho, bhikkhave, bandhumā rājā atthakaraṇe§ nisinno Vipassiṁ kumāraṁ aṅke nisīdāpetvā atthe (D.14./II,21.) anusāsati Tatra sudaṁ, bhikkhave, Vipassī kumāro pitu-aṅke nisinno viceyya viceyya atthe panāyati ñāyena§ . Viceyya viceyya kumāro atthe panāyati ñāyenāti kho, bhikkhave, Vipassissa kumārassa bhiyyosomattāya ‘Vipassī Vipassī’ tveva samaññā udapādi.
42. “Atha kho, bhikkhave, bandhumā rājā Vipassissa kumārassa tayo pāsāde kārāpesi, ekaṁ vassikaṁ ekaṁ hemantikaṁ ekaṁ gimhikaṁ; pañca kāmaguṇāni upaṭṭhāpesi. Tatra sudaṁ, bhikkhave, Vipassī kumāro vassike pāsāde cattāro māse§ nippurisehi tūriyehi paricārayamāno na heṭṭhāpāsādaṁ orohatī”ti.
Paṭhamabhāṇavāro.
43. “Atha kho, bhikkhave, Vipassī kumāro bahūnaṁ vassānaṁ bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi-- ‘Yojehi, samma sārathi, bhaddāni bhaddāni yānāni uyyānabhūmiṁ gacchāma subhūmidassanāyā’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā Vipassissa kumārassa paṭivedesi-- ‘Yuttāni kho te, deva, bhaddāni bhaddāni yānāni, yassa dāni kālaṁ maññasī’ti Atha kho, bhikkhave, Vipassī kumāro bhaddaṁ bhaddaṁ yānaṁ§ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṁ niyyāsi.
44. “Addasā kho, bhikkhave, Vipassī kumāro uyyānabhūmiṁ (D.14./II,22.) niyyanto purisaṁ jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ§ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ (CS:pg.2.19) gatayobbanaṁ. Disvā sārathiṁ āmantesi-- ‘Ayaṁ pana, samma sārathi, puriso kiṁkato? Kesāpissa na yathā aññesaṁ, kāyopissa na yathā aññesan’ti. ‘Eso kho, deva, jiṇṇo nāmā’ti. ‘Kiṁ paneso, samma sārathi, jiṇṇo nāmā’ti? ‘Eso kho, deva, jiṇṇo nāma. Na dāni tena ciraṁ jīvitabbaṁ bhavissatī’ti. ‘Kiṁ pana, samma sārathi, ahampi jarādhammo, jaraṁ anatīto’ti? ‘Tvañca, deva, mayañcamha sabbe jarādhammā, jaraṁ anatītā’ti. ‘Tena hi, samma sārathi, alaṁ dānajja uyyānabhūmiyā. Itova antepuraṁ paccaniyyāhī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā tatova antepuraṁ paccaniyyāsi. Tatra sudaṁ, bhikkhave, Vipassī kumāro antepuraṁ gato dukkhī dummano pajjhāyati-- ‘dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissatī’ti!
45. “Atha kho, bhikkhave, bandhumā rājā sārathiṁ āmantāpetvā etadavoca-- ‘Kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha? Kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī’ti? ‘Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī’ti. ‘Kiṁ pana, samma sārathi, addasa kumāro uyyānabhūmiṁ niyyanto’ti? (D.14./II,23.) ‘Addasā kho, deva, kumāro uyyānabhūmiṁ niyyanto purisaṁ jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ. Disvā maṁ etadavoca-- “Ayaṁ pana, samma sārathi, puriso kiṁkato, kesāpissa na yathā aññesaṁ, kāyopissa na yathā aññesan”ti? “Eso kho, deva, jiṇṇo nāmā”ti. “Kiṁ paneso, samma sārathi, jiṇṇo nāmā”ti? “Eso kho, deva, jiṇṇo nāma na dāni tena ciraṁ jīvitabbaṁ bhavissatī”ti. “Kiṁ pana, samma sārathi, ahampi jarādhammo, jaraṁ anatīto”ti? “Tvañca, deva, mayañcamha sabbe jarādhammā, jaraṁ anatītā”ti.
“‘Tena hi, samma sārathi, alaṁ dānajja uyyānabhūmiyā, itova antepuraṁ paccaniyyāhī’”ti. “Evaṁ, devā”ti kho ahaṁ, deva, Vipassissa kumārassa paṭissutvā tatova antepuraṁ paccaniyyāsiṁ. So kho, deva, kumāro antepuraṁ gato dukkhī dummano pajjhāyati-- “Dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissatī’”ti.
46. “Atha (CS:pg.2.20) kho, bhikkhave, bandhumassa rañño etadahosi--
‘Mā heva kho Vipassī kumāro na rajjaṁ kāresi, mā heva Vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti. Atha kho, bhikkhave, bandhumā rājā Vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi-- ‘Yathā Vipassī kumāro rajjaṁ kareyya, yathā Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
“Tatra sudaṁ, bhikkhave, Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bhikkhave, Vipassī kumāro bahūnaṁ vassānaṁ …pe…
(D.14./II,24.) 47. “Addasā kho, bhikkhave, Vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ§ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ. Disvā sārathiṁ āmantesi-- ‘Ayaṁ pana, samma sārathi, puriso kiṁkato? Akkhīnipissa na yathā aññesaṁ, saropissa§ na yathā aññesan’ti? ‘Eso kho, deva, byādhito nāmā’ti. ‘Kiṁ paneso, samma sārathi, byādhito nāmā’ti? ‘Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā’ti. ‘Kiṁ pana, samma sārathi, ahampi byādhidhammo, byādhiṁ anatīto’ti? ‘Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṁ anatītā’ti. ‘Tena hi, samma sārathi, alaṁ dānajja uyyānabhūmiyā, itova antepuraṁ paccaniyyāhī’ti. ‘Evaṁ devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā tatova antepuraṁ paccaniyyāsi. Tatra sudaṁ, bhikkhave, Vipassī kumāro antepuraṁ gato dukkhī dummano pajjhāyati-- ‘dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī’ti.
48. “Atha kho, bhikkhave, bandhumā rājā sārathiṁ āmantāpetvā etadavoca-- ‘Kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma (CS:pg.2.21) sārathi, kumāro uyyānabhūmiyā attamano ahosī’ti? ‘Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī’ti. ‘Kiṁ pana, samma sārathi, addasa kumāro uyyānabhūmiṁ niyyanto’ti? ‘Addasā kho, deva, kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse
(D.14./II,25.) Palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ. Disvā maṁ etadavoca-- “Ayaṁ pana, samma sārathi, puriso kiṁkato, akkhīnipissa na yathā aññesaṁ, saropissa na yathā aññesan”ti? “Eso kho, deva, byādhito nāmā”ti. “Kiṁ paneso, samma sārathi, byādhito nāmā”ti? “Eso kho, deva, byādhito nāma appeva nāma tamhā ābādhā vuṭṭhaheyyā”ti. “Kiṁ pana, samma sārathi, ahampi byādhidhammo, byādhiṁ anatīto”ti? “Tvañca, deva, mayañcamha sabbe byādhidhammā, byādhiṁ anatītā”ti. “Tena hi, samma sārathi, alaṁ dānajja uyyānabhūmiyā, itova antepuraṁ paccaniyyāhī”ti. “Evaṁ, devā”ti kho ahaṁ, deva, Vipassissa kumārassa paṭissutvā tatova antepuraṁ paccaniyyāsiṁ. So kho, deva, kumāro antepuraṁ gato dukkhī dummano pajjhāyati-- “‘Dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissatī’”ti.
49. “Atha kho, bhikkhave, bandhumassa rañño etadahosi-- ‘Mā heva kho Vipassī kumāro na rajjaṁ kāresi, mā heva Vipassī kumāro agārasmā anagāriyaṁ pabbaji, mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti. Atha kho, bhikkhave, bandhumā rājā Vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi-- ‘Yathā Vipassī kumāro rajjaṁ kareyya, yathā Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
“Tatra sudaṁ, bhikkhave, Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bhikkhave, Vipassī kumāro bahūnaṁ vassānaṁ …pe…
50. “Addasā (CS:pg.2.22) kho, bhikkhave, Vipassī kumāro uyyānabhūmiṁ niyyanto mahājanakāyaṁ sannipatitaṁ nānārattānañca dussānaṁ vilātaṁ kayiramānaṁ. Disvā sārathiṁ āmantesi-- ‘Kiṁ nu kho, so, samma sārathi, mahājanakāyo sannipatito nānārattānañca dussānaṁ vilātaṁ kayiratī’ti? (D.14./II,26.) ‘Eso kho, deva, kālaṅkato nāmā’ti. ‘Tena hi, samma sārathi, yena so kālaṅkato tena rathaṁ pesehī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā yena so kālaṅkato tena rathaṁ pesesi. Addasā kho, bhikkhave, Vipassī kumāro petaṁ kālaṅkataṁ, disvā sārathiṁ āmantesi-- ‘Kiṁ panāyaṁ, samma sārathi, kālaṅkato nāmā’ti? ‘Eso kho, deva, kālaṅkato nāma. Na dāni taṁ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā, sopi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñātisālohite’ti. ‘Kiṁ pana, samma sārathi, ahampi maraṇadhammo maraṇaṁ anatīto; mampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; ahampi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñātisālohite’ti? ‘Tvañca, deva, mayañcamha sabbe maraṇadhammā maraṇaṁ anatītā; tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; tvampi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñātisālohite’ti. ‘Tena hi, samma sārathi, alaṁ dānajja uyyānabhūmiyā, itova antepuraṁ paccaniyyāhī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā tatova antepuraṁ paccaniyyāsi. Tatra sudaṁ, bhikkhave, Vipassī kumāro antepuraṁ gato dukkhī dummano pajjhāyati-- ‘Dhiratthu kira, bho, jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṁ paññāyissatī’ti.
51. “Atha kho, bhikkhave, bandhumā rājā sārathiṁ āmantāpetvā etadavoca-- ‘Kacci, samma sārathi, kumāro uyyānabhūmiyā abhiramittha, kacci, samma sārathi, kumāro uyyānabhūmiyā attamano ahosī’ti? (D.14./II,27.) ‘Na kho, deva, kumāro uyyānabhūmiyā abhiramittha, na kho, deva, kumāro uyyānabhūmiyā attamano ahosī’ti. ‘Kiṁ pana, samma sārathi, addasa kumāro uyyānabhūmiṁ niyyanto’ti? ‘Addasā kho, deva, kumāro uyyānabhūmiṁ niyyanto mahājanakāyaṁ sannipatitaṁ nānārattānañca dussānaṁ vilātaṁ kayiramānaṁ. Disvā maṁ etadavoca-- “Kiṁ nu kho, so (CS:pg.2.23) samma sārathi, mahājanakāyo sannipatito nānārattānañca dussānaṁ vilātaṁ kayiratī”ti? “Eso kho, deva, kālaṅkato nāmā”ti. “Tena hi, samma sārathi, yena so kālaṅkato tena rathaṁ pesehī”ti. “Evaṁ devā”ti kho ahaṁ, deva, Vipassissa kumārassa paṭissutvā yena so kālaṅkato tena rathaṁ pesesiṁ. Addasā kho, deva, kumāro petaṁ kālaṅkataṁ, disvā maṁ etadavoca-- “Kiṁ panāyaṁ, samma sārathi, kālaṅkato nāmā”ti “Eso kho, deva, kālaṅkato nāma. Na dāni taṁ dakkhanti mātā vā pitā vā aññe vā ñātisālohitā, sopi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñātisālohite”ti. “Kiṁ pana, samma sārathi, ahampi maraṇadhammo maraṇaṁ anatīto; mampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā; ahampi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñātisālohite”ti? “Tvañca, deva, mayañcamha sabbe maraṇadhammā maraṇaṁ anatītā; tampi na dakkhanti devo vā devī vā aññe vā ñātisālohitā, tvampi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñātisālohite”ti. “Tena hi, samma sārathi, alaṁ dānajja uyyānabhūmiyā, itova antepuraṁ paccaniyyāhī’ti. “‘Evaṁ, devā”ti kho ahaṁ, deva, Vipassissa kumārassa paṭissutvā tatova antepuraṁ paccaniyyāsiṁ. So kho, deva, kumāro antepuraṁ gato dukkhī dummano pajjhāyati-- “Dhiratthu kira bho jāti nāma, yatra hi nāma jātassa jarā paññāyissati, byādhi paññāyissati, maraṇaṁ paññāyissatī’”ti.
52. “Atha kho, bhikkhave, bandhumassa rañño etadahosi-- ‘Mā heva kho Vipassī kumāro na rajjaṁ kāresi, mā heva Vipassī kumāro agārasmā anagāriyaṁ pabbaji, (D.14./II,28.) mā heva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan’ti. Atha kho, bhikkhave, bandhumā rājā Vipassissa kumārassa bhiyyosomattāya pañca kāmaguṇāni upaṭṭhāpesi-- ‘Yathā Vipassī kumāro rajjaṁ kareyya, yathā Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya, yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanan’ti.
“Tatra sudaṁ, bhikkhave, Vipassī kumāro pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bhikkhave, Vipassī kumāro bahūnaṁ vassānaṁ (CS:pg.2.24) bahūnaṁ vassasatānaṁ bahūnaṁ vassasahassānaṁ accayena sārathiṁ āmantesi-- ‘Yojehi, samma sārathi, bhaddāni bhaddāni yānāni, uyyānabhūmiṁ gacchāma subhūmidassanāyā’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā Vipassissa kumārassa paṭivedesi-- ‘Yuttāni kho te, deva, bhaddāni bhaddāni yānāni, yassa dāni kālaṁ maññasī’ti. Atha kho, bhikkhave, Vipassī kumāro bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi uyyānabhūmiṁ niyyāsi.
53. “Addasā kho, bhikkhave, Vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ bhaṇḍuṁ pabbajitaṁ kāsāyavasanaṁ. Disvā sārathiṁ āmantesi-- ‘Ayaṁ pana, samma sārathi, puriso kiṁkato? Sīsaṁpissa na yathā aññesaṁ, vatthānipissa na yathā aññesan’ti? ‘Eso kho, deva, pabbajito nāmā’ti. ‘Kiṁ paneso, samma sārathi, pabbajito nāmā’ti? ‘Eso kho, deva, pabbajito nāma sādhu dhammacariyā sādhu samacariyā§ sādhu kusalakiriyā § sādhu puññakiriyā sādhu avihiṁsā sādhu bhūtānukampā’ti. ‘Sādhu kho so, samma sārathi, pabbajito nāma, sādhu (D.14./II,29.) dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṁsā sādhu bhūtānukampā. Tena hi, samma sārathi, yena so pabbajito tena rathaṁ pesehī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā yena so pabbajito tena rathaṁ pesesi. Atha kho, bhikkhave, Vipassī kumāro taṁ pabbajitaṁ etadavoca-- ‘Tvaṁ pana, samma, kiṁkato, sīsampi te na yathā aññesaṁ, vatthānipi te na yathā aññesan’ti? ‘Ahaṁ kho, deva, pabbajito nāmā’ti. ‘Kiṁ pana tvaṁ, samma, pabbajito nāmā’ti? ‘Ahaṁ kho, deva, pabbajito nāma, sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṁsā sādhu bhūtānukampā’ti. ‘Sādhu kho tvaṁ, samma, pabbajito nāma sādhu dhammacariyā sādhu samacariyā sādhu kusalakiriyā sādhu puññakiriyā sādhu avihiṁsā sādhu bhūtānukampā’ti.
54. “Atha (CS:pg.2.25) kho, bhikkhave, Vipassī kumāro sārathiṁ āmantesi-- ‘Tena hi, samma sārathi, rathaṁ ādāya itova antepuraṁ paccaniyyāhi. Ahaṁ pana idheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, sārathi Vipassissa kumārassa paṭissutvā rathaṁ ādāya tatova antepuraṁ paccaniyyāsi. Vipassī pana kumāro tattheva kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.
55. “Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsīti pāṇasahassāni-- ‘Vipassī kira kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni (D.14./II,30.) acchādetvā agārasmā anagāriyaṁ pabbajito’ti. Sutvāna tesaṁ etadahosi-- ‘Na hi nūna so orako Dhammavinayo, na sā orakā§ pabbajjā, yattha Vipassī kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito. Vipassīpi nāma kumāro kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati, kimaṅgaṁ§ pana mayan’ti.
“Atha kho, so bhikkhave, mahājanakāyo§ caturāsīti pāṇasahassāni kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā Vipassiṁ bodhisattaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu. Tāya sudaṁ, bhikkhave, parisāya parivuto Vipassī bodhisatto gāmanigamajanapadarājadhānīsu cārikaṁ carati.
56. “Atha kho, bhikkhave, Vipassissa bodhisattassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- ‘Na kho metaṁ§ patirūpaṁ yohaṁ ākiṇṇo viharāmi, yaṁnūnāhaṁ eko gaṇamhā vūpakaṭṭho vihareyyan’ti. Atha kho, bhikkhave, Vipassī bodhisatto aparena samayena eko (CS:pg.2.26) gaṇamhā vūpakaṭṭho vihāsi aññeneva tāni caturāsīti pabbajitasahassāni agamaṁsu, aññena maggena Vipassī bodhisatto.
57. “Atha kho, bhikkhave, Vipassissa bodhisattassa vāsūpagatassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- ‘Kicchaṁ vatāyaṁ loko āpanno, jāyati ca jīyati ca mīyati ca§ cavati ca upapajjati ca, atha ca panimassa dukkhassa (D.14./II,31.) nissaraṇaṁ nappajānāti jarāmaraṇassa, kudāssu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarāmaraṇassā’ti?
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati jarāmaraṇaṁ hoti, kiṁpaccayā jarāmaraṇan’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Jātiyā kho sati jarāmaraṇaṁ hoti, jātipaccayā jarāmaraṇan’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati jāti hoti, kiṁpaccayā jātī’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Bhave kho sati jāti hoti, bhavapaccayā jātī’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati bhavo hoti, kiṁpaccayā bhavo’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Upādāne kho sati bhavo hoti, upādānapaccayā bhavo’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati upādānaṁ hoti, kiṁpaccayā upādānan’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Taṇhāya kho sati upādānaṁ hoti, taṇhāpaccayā upādānan’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati taṇhā hoti, kiṁpaccayā taṇhā’ti? Atha kho, bhikkhave, Vipassissa (CS:pg.2.27) bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘vedanāya kho sati taṇhā hoti, vedanāpaccayā taṇhā’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati vedanā hoti, kiṁpaccayā vedanā’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Phasse kho sati vedanā hoti, phassapaccayā vedanā’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati phasso hoti, kiṁpaccayā phasso’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘saḷāyatane kho sati phasso hoti, saḷāyatanapaccayā phasso’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati saḷāyatanaṁ hoti, kiṁpaccayā saḷāyatanan’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Nāmarūpe kho sati saḷāyatanaṁ hoti, nāmarūpapaccayā saḷāyatanan’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati nāmarūpaṁ hoti, kiṁpaccayā nāmarūpan’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘viññāṇe kho sati nāmarūpaṁ hoti, viññāṇapaccayā nāmarūpan’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho sati viññāṇaṁ hoti, kiṁpaccayā viññāṇan’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Nāmarūpe kho sati viññāṇaṁ hoti, nāmarūpapaccayā viññāṇan’ti.
58. “Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi-- ‘Paccudāvattati kho idaṁ viññāṇaṁ nāmarūpamhā, nāparaṁ gacchati. Ettāvatā jāyetha (CS:pg.2.28) vā jiyyetha vā miyyetha vā cavetha vā upapajjetha vā, yadidaṁ nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā (D.14./II,33.) taṇhā taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti’.
59. “‘Samudayo samudayo’ti kho, bhikkhave, Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
60. “Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi-- ‘Kimhi nu kho asati jarāmaraṇaṁ na hoti, kissa nirodhā jarāmaraṇanirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo ‘Jātiyā kho asati jarāmaraṇaṁ na hoti, jātinirodhā jarāmaraṇanirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati jāti na hoti, kissa nirodhā jātinirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Bhave kho asati jāti na hoti, bhavanirodhā jātinirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati bhavo na hoti, kissa nirodhā bhavanirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Upādāne kho asati bhavo na hoti, upādānanirodhā bhavanirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati upādānaṁ na hoti, kissa nirodhā upādānanirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu (CS:pg.2.29) paññāya abhisamayo-- ‘taṇhāya (D.14./II,34.) kho asati upādānaṁ na hoti, taṇhānirodhā upādānanirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati taṇhā na hoti, kissa nirodhā taṇhānirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo ‘vedanāya kho asati taṇhā na hoti, vedanānirodhā taṇhānirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati vedanā na hoti, kissa nirodhā vedanānirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Phasse kho asati vedanā na hoti, phassanirodhā vedanānirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati phasso na hoti, kissa nirodhā phassanirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘saḷāyatane kho asati phasso na hoti, saḷāyatananirodhā phassanirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati saḷāyatanaṁ na hoti, kissa nirodhā saḷāyatananirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘Nāmarūpe kho asati saḷāyatanaṁ na hoti, nāmarūpanirodhā saḷāyatananirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati nāmarūpaṁ na hoti, kissa nirodhā nāmarūpanirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu paññāya abhisamayo-- ‘viññāṇe kho asati nāmarūpaṁ na hoti, viññāṇanirodhā nāmarūpanirodho’ti.
“Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi -- ‘Kimhi nu kho asati viññāṇaṁ na hoti, kissa nirodhā viññāṇanirodho’ti? Atha kho, bhikkhave, Vipassissa bodhisattassa yoniso manasikārā ahu (CS:pg.2.30) paññāya abhisamayo-- ‘Nāmarūpe kho asati viññāṇaṁ na hoti, nāmarūpanirodhā viññāṇanirodho’ti.
61. “Atha kho, bhikkhave, Vipassissa bodhisattassa etadahosi-- ‘Adhigato kho myāyaṁ maggo sambodhāya (D.14./II,35.) yadidaṁ-- nāmarūpanirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti’.
62. “‘Nirodho nirodho’ti kho, bhikkhave, Vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
63. “Atha kho, bhikkhave, Vipassī bodhisatto aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī vihāsi -- ‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo; iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti, tassa pañcasu upādānakkhandhesu udayabbayānupassino viharato na cirasseva anupādāya āsavehi cittaṁ vimuccī”ti.
Dutiyabhāṇavāro.
64. “Atha kho, bhikkhave, Vipassissa Bhagavato Arahato Sammāsambuddhassa etadahosi-- ‘Yaṁnūnāhaṁ dhammaṁ deseyyan’ti. Atha kho, bhikkhave, Vipassissa (CS:pg.2.31) Bhagavato Arahato (D.14./II,36.) Sammāsambuddhassa etadahosi-- ‘Adhigato kho myāyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṁ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ. Ahañceva kho pana dhammaṁ deseyyaṁ, pare ca me na ājāneyyuṁ; so mamassa kilamatho, sā mamassa vihesā’ti.
65. “Apissu, bhikkhave, Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā--
‘Kicchena me adhigataṁ, halaṁ dāni pakāsituṁ;
Rāgadosaparetehi, nāyaṁ dhammo susambudho.
‘Paṭisotagāmiṁ nipuṇaṁ, gambhīraṁ duddasaṁ aṇuṁ;
Rāgarattā na dakkhanti, tamokhandhena āvuṭā’ti.
“Itiha bhikkhave, Vipassissa Bhagavato Arahato Sammāsambuddhassa paṭisañcikkhato appossukkatāya cittaṁ nami, no dhammadesanāya.
66. “Atha kho, bhikkhave, aññatarassa mahābrahmuno Vipassissa Bhagavato Arahato Sammāsambuddhassa cetasā cetoparivitakkamaññāya (D.14./II,37.) etadahosi ‘Nassati vata bho loko, vinassati vata bho loko, yatra hi nāma Vipassissa Bhagavato Arahato Sammāsambuddhassa appossukkatāya cittaṁ namati§ , no dhammadesanāyā’ti. Atha kho so, bhikkhave, mahābrahmā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva brahmaloke antarahito Vipassissa Bhagavato Arahato Sammāsambuddhassa purato pāturahosi. Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ (CS:pg.2.32) nihantvā§ yena Vipassī Bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca-- ‘Desetu, bhante, Bhagavā dhammaṁ, desetu Sugato dhammaṁ, santi§ sattā apparajakkhajātikā; assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’ti.
67. “Evaṁ vutte§ , bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho taṁ mahābrahmānaṁ etadavoca-- ‘Mayhampi kho, brahme, etadahosi-- “Yaṁnūnāhaṁ dhammaṁ deseyyan”ti. Tassa mayhaṁ, brahme, etadahosi-- “Adhigato kho myāyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṁ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṁ idaṁ ṭhānaṁ yadidaṁ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṁ duddasaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ. Ahañceva kho pana dhammaṁ deseyyaṁ, pare ca me na ājāneyyuṁ; so mamassa kilamatho, sā mamassa vihesā”ti. Apissu maṁ, brahme (D.14./II,38.) imā anacchariyā gāthāyo paṭibhaṁsu pubbe assutapubbā--
“Kicchena me adhigataṁ, halaṁ dāni pakāsituṁ;
Rāgadosaparetehi, nāyaṁ dhammo susambudho.
“Paṭisotagāmiṁ nipuṇaṁ, gambhīraṁ duddasaṁ aṇuṁ;
Rāgarattā na dakkhanti, tamokhandhena āvuṭā”ti.
‘Itiha me, brahme, paṭisañcikkhato appossukkatāya cittaṁ nami, no dhammadesanāyā’ti.
68. “Dutiyampi kho, bhikkhave, so mahābrahmā …pe… tatiyampi kho, bhikkhave, so mahābrahmā Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca-- ‘Desetu, bhante, Bhagavā dhammaṁ, desetu Sugato dhammaṁ, santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’ti.
69. “Atha (CS:pg.2.33) kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca Buddhacakkhunā lokaṁ volokesi. Addasā kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho Buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye§ appekacce paralokavajjabhayadassāvine § viharante, appekacce na paralokavajjabhayadassāvine§ viharante. Seyyathāpi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakānuggatāni anto nimuggaposīni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni samodakaṁ ṭhitāni. Appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaḍḍhāni udakā accuggamma ṭhitāni anupalittāni udakena. (D.14./II,39.) Evameva kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho Buddhacakkhunā lokaṁ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvine viharante, appekacce na paralokavajjabhayadassāvine viharante.
70. “Atha kho so, bhikkhave, mahābrahmā Vipassissa Bhagavato Arahato Sammāsambuddhassa cetasā cetoparivitakkamaññāya Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ gāthāhi ajjhabhāsi--
‘Sele yathā pabbatamuddhaniṭṭhito, yathāpi passe janataṁ samantato.
Tathūpamaṁ dhammamayaṁ sumedha, pāsādamāruyha samantacakkhu.
‘Sokāvatiṇṇaṁ§ janatamapetasoko,
Avekkhassu jātijarābhibhūtaṁ.
Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha aṇaṇa vicara loke.
Desassu§ Bhagavā dhammaṁ,
Aññātāro bhavissantī’ti.
71. “Atha (CS:pg.2.34) kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho taṁ mahābrahmānaṁ gāthāya ajjhabhāsi--
‘Apārutā tesaṁ amatassa dvārā,
Ye sotavanto pamuñcantu saddhaṁ.
Vihiṁsasaññī paguṇaṁ na bhāsiṁ,
Dhammaṁ paṇītaṁ manujesu brahme’ti.
“Atha kho so, bhikkhave, mahābrahmā ‘Katāvakāso khomhi Vipassinā Bhagavatā arahatā sammāsambuddhena dhammadesanāyā’ti. Vipassiṁ Bhagavantaṁ (D.14./II,40.) arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.”
72. “Atha kho, bhikkhave, Vipassissa Bhagavato Arahato Sammāsambuddhassa etadahosi-- ‘Kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ, ko imaṁ dhammaṁ khippameva ājānissatī’ti? Atha kho, bhikkhave, Vipassissa Bhagavato Arahato Sammāsambuddhassa etadahosi-- ‘Ayaṁ kho khaṇḍo ca rājaputto tisso ca purohitaputto bandhumatiyā rājadhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgharattaṁ apparajakkhajātikā. Yaṁnūnāhaṁ khaṇḍassa ca rājaputtassa, tissassa ca purohitaputtassa paṭhamaṁ dhammaṁ deseyyaṁ te imaṁ dhammaṁ khippameva ājānissantī’ti.
73. “Atha kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva bodhirukkhamūle antarahito bandhumatiyā rājadhāniyā kheme migadāye pāturahosi. Atha kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho dāyapālaṁ§ āmantesi-- ‘Ehi tvaṁ, samma dāyapāla, bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ evaṁ vadehi-- Vipassī, bhante, Bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati, so (CS:pg.2.35) tumhākaṁ dassanakāmo’ti. ‘Evaṁ, bhante’ti kho, bhikkhave, dāyapālo Vipassissa Bhagavato Arahato Sammāsambuddhassa paṭissutvā bandhumatiṁ rājadhāniṁ pavisitvā khaṇḍañca rājaputtaṁ tissañca purohitaputtaṁ etadavoca-- ‘Vipassī, bhante, Bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati; so tumhākaṁ dassanakāmo’ti.
74. “Atha kho, bhikkhave, khaṇḍo ca rājaputto tisso (D.14./II,41.) ca purohitaputto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi bandhumatiyā rājadhāniyā niyyiṁsu. Yena khemo migadāyo tena pāyiṁsu. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva§ yena Vipassī Bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu. Upasaṅkamitvā Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
75. “Tesaṁ Vipassī Bhagavā arahaṁ sammāsambuddho anupubbiṁ kathaṁ§ kathesi, seyyathidaṁ-- dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā te Bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā Buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi-- dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya, evameva khaṇḍassa ca rājaputtassa tissassa ca purohitaputtassa tasmiṁyeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi-- ‘Yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamman’ti.
76. “Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṁkathā vesārajjappattā aparappaccayā Satthusāsane Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ-- ‘Abhikkantaṁ, bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya “Cakkhumanto rūpāni dakkhantī”ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo (CS:pg.2.36) pakāsito. Ete mayaṁ, bhante, Bhagavantaṁ (D.14./II,42.) saraṇaṁ gacchāma dhammañca. Labheyyāma mayaṁ, bhante, Bhagavato santike pabbajjaṁ, labheyyāma upasampadan’ti.
77. “Alatthuṁ kho bhikkhave, khaṇḍo ca rājaputto, tisso ca purohitaputto Vipassissa Bhagavato Arahato Sammāsambuddhassa santike pabbajjaṁ alatthuṁ upasampadaṁ. Te Vipassī Bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; saṅkhārānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nibbāne§ ānisaṁsaṁ pakāsesi. Tesaṁ Vipassinā Bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
78. “Assosi kho, bhikkhave, bandhumatiyā rājadhāniyā mahājanakāyo caturāsītipāṇasahassāni-- ‘Vipassī kira Bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ anuppatto kheme migadāye viharati. Khaṇḍo ca kira rājaputto tisso ca purohitaputto Vipassissa Bhagavato Arahato Sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā’ti. Sutvāna nesaṁ etadahosi-- ‘Na hi nūna so orako Dhammavinayo, na sā orakā pabbajjā, yattha khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajitā. Khaṇḍo ca rājaputto tisso ca purohitaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissanti, kimaṅgaṁ pana mayan’ti. Atha kho so, bhikkhave, mahājanakāyo caturāsītipāṇasahassāni bandhumatiyā rājadhāniyā nikkhamitvā yena khemo migadāyo yena Vipassī Bhagavā arahaṁ (D.14./II,43.) sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
79. “Tesaṁ (CS:pg.2.37) Vipassī Bhagavā arahaṁ sammāsambuddho anupubbiṁ kathaṁ kathesi. Seyyathidaṁ-- dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā te Bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā Buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi-- dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya, evameva tesaṁ caturāsītipāṇasahassānaṁ tasmiṁyeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi-- ‘Yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.
80. “Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṁkathā vesārajjappattā aparappaccayā Satthusāsane Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ-- ‘Abhikkantaṁ, bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya “Cakkhumanto rūpāni dakkhantī”ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca§ . Labheyyāma mayaṁ, bhante, Bhagavato santike pabbajjaṁ labheyyāma upasampadan”ti.
81. “Alatthuṁ kho, bhikkhave, tāni caturāsītipāṇasahassāni Vipassissa Bhagavato Arahato Sammāsambuddhassa santike pabbajjaṁ, alatthuṁ upasampadaṁ. Te Vipassī Bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; (D.14./II,44.) saṅkhārānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nibbāne ānisaṁsaṁ pakāsesi. Tesaṁ Vipassinā Bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
82. “Assosuṁ kho, bhikkhave, tāni purimāni caturāsītipabbajitasahassāni-- ‘Vipassī kira Bhagavā arahaṁ sammāsambuddho bandhumatiṁ rājadhāniṁ (CS:pg.2.38) anuppatto kheme migadāye viharati, dhammañca kira desetī’ti. Atha kho, bhikkhave, tāni caturāsītipabbajitasahassāni yena bandhumatī rājadhānī yena khemo migadāyo yena Vipassī Bhagavā arahaṁ sammāsambuddho tenupasaṅkamiṁsu; upasaṅkamitvā Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā ekamantaṁ nisīdiṁsu.
83. “Tesaṁ Vipassī Bhagavā arahaṁ sammāsambuddho anupubbiṁ kathaṁ kathesi. Seyyathidaṁ-- dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā te Bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā Buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi-- dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭiggaṇheyya, evameva tesaṁ caturāsītipabbajitasahassānaṁ tasmiṁyeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi-- ‘Yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.
84. “Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṁkathā vesārajjappattā aparappaccayā Satthusāsane Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavocuṁ-- (D.14./II,45.) ‘Abhikkantaṁ bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya “Cakkhumanto rūpāni dakkhantī”ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Labheyyāma mayaṁ, bhante, Bhagavato santike pabbajjaṁ labheyyāma upasampadan”ti.
85. “Alatthuṁ kho, bhikkhave, tāni caturāsītipabbajitasahassāni Vipassissa Bhagavato Arahato Sammāsambuddhassa santike pabbajjaṁ alatthuṁ upasampadaṁ. Te Vipassī Bhagavā arahaṁ sammāsambuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi; saṅkhārānaṁ ādīnavaṁ okāraṁ saṁkilesaṁ nibbāne ānisaṁsaṁ pakāsesi. Tesaṁ Vipassinā Bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ (CS:pg.2.39) samuttejiyamānānaṁ sampahaṁsiyamānānaṁ nacirasseva anupādāya āsavehi cittāni vimucciṁsu.
86. “Tena kho pana, bhikkhave, samayena bandhumatiyā rājadhāniyā mahābhikkhusaṅgho paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ. Atha kho, bhikkhave, Vipassissa Bhagavato Arahato Sammāsambuddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- ‘Mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ, yaṁnūnāhaṁ bhikkhū anujāneyyaṁ-- ‘caratha, bhikkhave, cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ; mā ekena dve agamittha; desetha, bhikkhave (D.14./II,46.) dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca channaṁ channaṁ vassānaṁ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’”ti.
87. “Atha kho, bhikkhave, aññataro mahābrahmā Vipassissa Bhagavato Arahato Sammāsambuddhassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya. Evameva brahmaloke antarahito Vipassissa Bhagavato Arahato Sammāsambuddhassa purato pāturahosi. Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena Vipassī Bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā Vipassiṁ Bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca-- ‘Evametaṁ, Bhagavā, evametaṁ, Sugata. Mahā kho, bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ, anujānātu, bhante, Bhagavā bhikkhū-- “Caratha, bhikkhave, cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ (CS:pg.2.40) majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro”ti§ . Api ca, bhante, mayaṁ tathā karissāma yathā bhikkhū channaṁ channaṁ vassānaṁ accayena bandhumatiṁ rājadhāniṁ upasaṅkamissanti pātimokkhuddesāyā’ti. Idamavoca, bhikkhave, so mahābrahmā, idaṁ vatvā Vipassiṁ (D.14./II,47.) Bhagavantaṁ arahantaṁ sammāsambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.
88. “Atha kho, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho sāyanhasamayaṁ paṭisallānā vuṭṭhito bhikkhū āmantesi-- ‘Idha mayhaṁ, bhikkhave, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- mahā kho etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ Yaṁnūnāhaṁ bhikkhū anujāneyyaṁ-- ‘caratha, bhikkhave, cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. Api ca, channaṁ channaṁ vassānaṁ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyāti.
“‘Atha kho, bhikkhave, aññataro mahābrahmā mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya, evameva brahmaloke antarahito mama purato pāturahosi. Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca-- “Evametaṁ, Bhagavā, evametaṁ, Sugata. Mahā kho, bhante, etarahi bhikkhusaṅgho bandhumatiyā rājadhāniyā paṭivasati aṭṭhasaṭṭhibhikkhusatasahassaṁ. Anujānātu, bhante, Bhagavā bhikkhū-- ‘caratha, bhikkhave, cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya (CS:pg.2.41) sukhāya devamanussānaṁ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṁ …pe… santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro’ti. Api ca, bhante, mayaṁ tathā karissāma, yathā bhikkhū channaṁ channaṁ vassānaṁ accayena bandhumatiṁ rājadhāniṁ upasaṅkamissanti pātimokkhuddesāyā”ti. Idamavoca, bhikkhave, so mahābrahmā, idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi’.
“‘Anujānāmi, bhikkhave, caratha cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ; mā ekena dve agamittha; desetha, bhikkhave, dhammaṁ ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā apparajakkhajātikā, assavanatā dhammassa parihāyanti, bhavissanti dhammassa aññātāro. (D.14./II,48.) Api ca, bhikkhave, channaṁ channaṁ vassānaṁ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’ti. Atha kho, bhikkhave, bhikkhū yebhuyyena ekāheneva janapadacārikaṁ pakkamiṁsu.
89. “Tena kho pana samayena jambudīpe caturāsīti āvāsasahassāni honti. Ekamhi hi vasse nikkhante devatā saddamanussāvesuṁ-- ‘Nikkhantaṁ kho, mārisā, ekaṁ vassaṁ; pañca dāni vassāni sesāni pañcannaṁ vassānaṁ accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’ti. Dvīsu vassesu nikkhantesu… tīsu vassesu nikkhantesu… (D.14./II,49.) catūsu vassesu nikkhantesu… pañcasu vassesu nikkhantesu devatā saddamanussāvesuṁ -- ‘Nikkhantāni kho mārisā, pañcavassāni; ekaṁ dāni vassaṁ sesaṁ; ekassa vassassa accayena bandhumatī rājadhānī upasaṅkamitabbā pātimokkhuddesāyā’ti. Chasu vassesu nikkhantesu devatā saddamanussāvesuṁ-- ‘Nikkhantāni kho, mārisā, chabbassāni, samayo dāni bandhumatiṁ rājadhāniṁ upasaṅkamituṁ pātimokkhuddesāyā’ti. Atha kho te, bhikkhave, bhikkhū appekacce sakena iddhānubhāvena appekacce devatānaṁ iddhānubhāvena ekāheneva bandhumatiṁ rājadhāniṁ upasaṅkamiṁsu pātimokkhuddesāyāti§ .
90. “Tatra (CS:pg.2.42) sudaṁ, bhikkhave, Vipassī Bhagavā arahaṁ sammāsambuddho bhikkhusaṅghe evaṁ pātimokkhaṁ uddisati--
‘Khantī paramaṁ tapo titikkhā,
Nibbānaṁ paramaṁ vadanti Buddhā.
Na hi pabbajito parūpaghātī,
Na samaṇo§ hoti paraṁ viheṭhayanto.
‘Sabbapāpassa akaraṇaṁ, kusalassa upasampadā;
Sacittapariyodapanaṁ, etaṁ Buddhānasāsanaṁ.
‘Anūpavādo anūpaghāto§ , pātimokkhe ca saṁvaro;
(D.14./II,50.) Mattaññutā ca bhattasmiṁ, pantañca sayanāsanaṁ.
Adhicitte ca āyogo, etaṁ Buddhānasāsanan’ti.
91. “Ekamidāhaṁ, bhikkhave, samayaṁ ukkaṭṭhāyaṁ viharāmi suBhagavane sālarājamūle. Tassa mayhaṁ, bhikkhave, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi-- ‘Na kho so sattāvāso sulabharūpo, yo mayā anāvutthapubbo§ iminā dīghena addhunā aññatra suddhāvāsehi devehi. Yaṁnūnāhaṁ yena suddhāvāsā devā tenupasaṅkameyyan’ti. Atha khvāhaṁ, bhikkhave, seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya, evameva ukkaṭṭhāyaṁ suBhagavane sālarājamūle antarahito avihesu devesu pāturahosiṁ Tasmiṁ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni§ yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ-- ‘Ito so, mārisā, ekanavutikappe yaṁ Vipassī Bhagavā arahaṁ sammāsambuddho loke udapādi. Vipassī, mārisā, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi, khattiyakule udapādi. Vipassī, mārisā, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi (CS:pg.2.43) Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. Vipassī, mārisā, Bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Vipassissa, mārisā, (D.14./II,51.) Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. Eko sāvakānaṁ sannipāto ahosi bhikkhusatasahassaṁ. Eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, mārisa, Bhagavato Arahato Sammāsambuddhassa bandhumā nāma rājā pitā ahosi. Bandhumatī nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṁ rājadhānī ahosi. Vipassissa, mārisā Bhagavato Arahato Sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi evaṁ pabbajjā evaṁ padhānaṁ evaṁ abhisambodhi evaṁ dhammacakkappavattanaṁ. Te mayaṁ, mārisā, Vipassimhi Bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti …pe…
“Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni§ yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ-- ‘Imasmiṁyeva kho, mārisā, bhaddakappe Bhagavā etarahi arahaṁ sammāsambuddho loke uppanno. Bhagavā, mārisā, khattiyo jātiyā khattiyakule uppanno. Bhagavā, mārisā, Gotamo gottena. Bhagavato, mārisā, (D.14./II,52.) appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo. Bhagavā, mārisā, assatthassa mūle abhisambuddho. Bhagavato, mārisā, Sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ (CS:pg.2.44) Bhagavato, mārisā, eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Bhagavato, mārisā, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ. Bhagavato, mārisā, Ānando nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Bhagavato, mārisā, suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṁ rājadhānī ahosi. Bhagavato, mārisā, evaṁ abhinikkhamanaṁ ahosi evaṁ pabbajjā evaṁ padhānaṁ evaṁ abhisambodhi evaṁ dhammacakkappavattanaṁ. Te mayaṁ, mārisā, Bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
92. “Atha khvāhaṁ, bhikkhave, avihehi devehi saddhiṁ yena atappā devā tenupasaṅkamiṁ …pe… atha khvāhaṁ, bhikkhave, avihehi ca devehi atappehi ca devehi saddhiṁ yena sudassā devā tenupasaṅkamiṁ. Atha khvāhaṁ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi saddhiṁ yena sudassī devā tenupasaṅkamiṁ. Atha khvāhaṁ, bhikkhave, avihehi ca devehi atappehi ca devehi sudassehi ca devehi sudassīhi ca devehi saddhiṁ yena akaniṭṭhā devā tenupasaṅkamiṁ. Tasmiṁ, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu
(D.14./II,53.) “Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ-- ‘Ito so, mārisā, ekanavutikappe yaṁ Vipassī Bhagavā arahaṁ sammāsambuddho loke udapādi. Vipassī, mārisā, Bhagavā arahaṁ sammāsambuddho khattiyo jātiyā ahosi. Khattiyakule udapādi. Vipassī, mārisā, Bhagavā arahaṁ sammāsambuddho koṇḍañño gottena ahosi. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa asītivassasahassāni āyuppamāṇaṁ ahosi. Vipassī, mārisā, Bhagavā arahaṁ sammāsambuddho pāṭaliyā mūle abhisambuddho. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa khaṇḍatissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ. Eko sāvakānaṁ sannipāto ahosi aṭṭhasaṭṭhibhikkhusatasahassaṁ. Eko sāvakānaṁ sannipāto ahosi (CS:pg.2.45) bhikkhusatasahassaṁ. Eko sāvakānaṁ sannipāto ahosi asītibhikkhusahassāni. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁyeva khīṇāsavānaṁ. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa bandhumā nāma rājā pitā ahosi bandhumatī nāma devī mātā ahosi janetti. Bandhumassa rañño bandhumatī nāma nagaraṁ rājadhānī ahosi. Vipassissa, mārisā, Bhagavato Arahato Sammāsambuddhassa evaṁ abhinikkhamanaṁ ahosi evaṁ pabbajjā evaṁ padhānaṁ evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. Te mayaṁ, mārisā, Vipassimhi Bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti. Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ-- ‘Ito so, mārisā, ekatiṁse kappe yaṁ sikhī Bhagavā …pe… te mayaṁ, mārisā, sikhimhi Bhagavati tasmiññeva kho mārisā, ekatiṁse kappe yaṁ Vessabhū Bhagavā …pe… te mayaṁ, mārisā, Vessabhumhi Bhagavati …pe… imasmiṁyeva kho, mārisā, bhaddakappe Kakusandho koṇāgamano Kassapo Bhagavā …pe… te mayaṁ, mārisā, Kakusandhamhi koṇāgamanamhi Kassapamhi Bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
93. “Tasmiṁyeva kho, bhikkhave, devanikāye anekāni devatāsahassāni anekāni devatāsatasahassāni yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho, bhikkhave, tā devatā maṁ etadavocuṁ-- ‘Imasmiṁyeva kho, mārisā, bhaddakappe Bhagavā etarahi arahaṁ sammāsambuddho loke uppanno. Bhagavā, mārisā, khattiyo jātiyā, khattiyakule uppanno. Bhagavā, mārisā, Gotamo gottena. Bhagavato, mārisā, appakaṁ āyuppamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati, so vassasataṁ appaṁ vā bhiyyo. Bhagavā, mārisā, assatthassa mūle abhisambuddho. Bhagavato, mārisā, Sāriputtamoggallānaṁ nāma sāvakayugaṁ ahosi aggaṁ bhaddayugaṁ. Bhagavato (CS:pg.2.46) mārisā, eko sāvakānaṁ sannipāto ahosi aḍḍhateḷasāni bhikkhusatāni. Bhagavato, mārisā, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁyeva khīṇāsavānaṁ. Bhagavato, mārisā, Ānando nāma bhikkhu upaṭṭhāko aggupaṭṭhāko ahosi. Bhagavato, mārisā, suddhodano nāma rājā pitā ahosi. Māyā nāma devī mātā ahosi janetti. Kapilavatthu nāma nagaraṁ rājadhānī ahosi. Bhagavato, mārisā, evaṁ abhinikkhamanaṁ ahosi, evaṁ pabbajjā, evaṁ padhānaṁ, evaṁ abhisambodhi, evaṁ dhammacakkappavattanaṁ. Te mayaṁ, mārisā, Bhagavati brahmacariyaṁ caritvā kāmesu kāmacchandaṁ virājetvā idhūpapannā’ti.
94. “Iti kho, bhikkhave, Tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘Evaṁjaccā te Bhagavanto ahesuṁ’ itipi. ‘Evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ’ itipīti.
“Devatāpi Tathāgatassa etamatthaṁ ārocesuṁ, yena Tathāgato atīte Buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi (D.14./II,54.) anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘Evaṁjaccā te Bhagavanto ahesuṁ’ itipi. ‘Evaṁnāmā evaṁgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ’ itipī”ti.
Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.
~
Mahāpadānasuttaṁ niṭṭhitaṁ paṭhamaṁ. ~
(D.15./II,55.)
▲《長阿含13經》《大緣方便經》(T1.60.)、《中阿含97經》大因經》(T1.578.),
《人本欲生經》(T1.241.),《大生義經》(T1.844.),梵Mahāvadāna-s. (Waldschmidt 1953.)
95. Evaṁ (CS:pg.2.47) me sutaṁ-- Ekaṁ samayaṁ Bhagavā kurūsu viharati Kammāsadhammaṁ nāma§Kurūnaṁ nigamo. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante! Yāva gambhīro cāyaṁ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī”ti. “Mā hevaṁ, Ānanda, avaca, mā hevaṁ, Ānanda, avaca. Gambhīro cāyaṁ, Ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, Ānanda, dhammassa ananubodhā appaṭivedhā evamayaṁ pajā tantākulakajātā kulagaṇṭhikajātā§ muñjapabbajabhūtā apāyaṁ duggatiṁ vinipātaṁ saṁsāraṁ nātivattati.
96. “‘Atthi idappaccayā jarāmaraṇan’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā jarāmaraṇan’ti iti ce vadeyya, ‘jātipaccayā jarāmaraṇan’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā jātī’ti iti puṭṭhena satā, Ānanda, (D.15./II,56.) atthītissa vacanīyaṁ. ‘Kiṁpaccayā jātī’ti iti ce vadeyya, ‘Bhavapaccayā jātī’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā bhavo’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ ‘Kiṁpaccayā bhavo’ti iti ce vadeyya, ‘upādānapaccayā bhavo’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā upādānan’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā upādānan’ti iti ce vadeyya, ‘taṇhāpaccayā upādānan’ti iccassa vacanīyaṁ.
“‘Atthi (CS:pg.2.48) idappaccayā taṇhā’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā taṇhā’ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā vedanā’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā vedanā’ti iti ce vadeyya, ‘phassapaccayā vedanā’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā phasso’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā phasso’ti iti ce vadeyya, ‘nāmarūpapaccayā phasso’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā nāmarūpan’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā nāmarūpan’ti iti ce vadeyya, ‘viññāṇapaccayā nāmarūpan’ti iccassa vacanīyaṁ.
“‘Atthi idappaccayā viññāṇan’ti iti puṭṭhena satā, Ānanda, atthītissa vacanīyaṁ. ‘Kiṁpaccayā viññāṇan’ti iti ce vadeyya, ‘nāmarūpapaccayā viññāṇan’ti iccassa vacanīyaṁ.
97. “Iti kho, Ānanda, nāmarūpapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā (D.14./II,57.) sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
98. “‘Jātipaccayā jarāmaraṇan’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā jātipaccayā jarāmaraṇaṁ. Jāti ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ-- devānaṁ vā devattāya, gandhabbānaṁ vā gandhabbattāya, yakkhānaṁ vā yakkhattāya, bhūtānaṁ vā bhūtattāya, manussānaṁ vā manussattāya, catuppadānaṁ vā catuppadattāya, pakkhīnaṁ vā pakkhittāya, sarīsapānaṁ vā sarīsapattāya§ , tesaṁ tesañca hi, Ānanda, sattānaṁ tadattāya (CS:pg.2.49) jāti nābhavissa. Sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṁ paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jarāmaraṇassa, yadidaṁ jāti”.
99. “‘Bhavapaccayā jātī’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā bhavapaccayā jāti. Bhavo ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ-- kāmabhavo vā rūpabhavo vā arūpabhavo vā, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jātiyā, yadidaṁ bhavo”.
100. “‘Upādānapaccayā bhavo’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā upādānapaccayā bhavo. Upādānañca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci (D.15./II,58.) kimhici seyyathidaṁ-- kāmupādānaṁ vā diṭṭhupādānaṁ vā sīlabbatupādānaṁ vā attavādupādānaṁ vā, sabbaso upādāne asati upādānanirodhā api nu kho bhavo paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo bhavassa, yadidaṁ upādānaṁ”.
101. “‘Taṇhāpaccayā upādānan’ti iti kho panetaṁ vuttaṁ tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā taṇhāpaccayā upādānaṁ. Taṇhā ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ-- rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṁ paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā”.
102. “‘Vedanāpaccayā taṇhā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā vedanāpaccayā taṇhā. Vedanā (CS:pg.2.50) ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ-- cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā”ti “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā”.
103. “Iti kho panetaṁ, Ānanda, vedanaṁ paṭicca taṇhā, taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo, chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ (D.15./II,59.) paṭicca ārakkho. Ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.
104. “‘Ārakkhādhikaraṇaṁ§ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā ārakkhādhikaraṇaṁ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ārakkho ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhaveyyun”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya yadidaṁ ārakkho.
105. “‘Macchariyaṁ paṭicca ārakkho’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā macchariyaṁ paṭicca ārakkho. Macchariyañca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici (CS:pg.2.51) sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ārakkhassa, yadidaṁ macchariyaṁ”.
106. “‘Pariggahaṁ paṭicca macchariyan’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā pariggahaṁ paṭicca macchariyaṁ. (D.15./II,60.) Pariggaho ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṁ paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo macchariyassa, yadidaṁ pariggaho”.
107. “‘Ajjhosānaṁ paṭicca pariggaho’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā ajjhosānaṁ paṭicca pariggaho. Ajjhosānañca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso ajjhosāne asati ajjhosānanirodhā api nu kho pariggaho paññāyethā”ti “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariggahassa-- yadidaṁ ajjhosānaṁ”.
108. “‘Chandarāgaṁ paṭicca ajjhosānan’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā chandarāgaṁ paṭicca ajjhosānaṁ. Chandarāgo ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṁ paññāyethā”ti? (D.15./II,61.) “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ajjhosānassa, yadidaṁ chandarāgo”.
109. “‘Vinicchayaṁ paṭicca chandarāgo’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā vinicchayaṁ paṭicca chandarāgo. Vinicchayo ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā”ti? “No hetaṁ bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo chandarāgassa, yadidaṁ vinicchayo”.
110. “‘Lābhaṁ (CS:pg.2.52) paṭicca vinicchayo’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā lābhaṁ paṭicca vinicchayo. Lābho ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vinicchayassa, yadidaṁ lābho”.
111. “‘Pariyesanaṁ paṭicca lābho’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā pariyesanaṁ paṭicca lābho. Pariyesanā ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo lābhassa, yadidaṁ pariyesanā”.
112. “‘Taṇhaṁ paṭicca pariyesanā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā taṇhaṁ paṭicca pariyesanā. Taṇhā ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ-- kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā. Iti kho, Ānanda, ime dve dhammā § dvayena vedanāya ekasamosaraṇā bhavanti”.
(D.15./II,62.)113. “‘Phassapaccayā vedanā’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā ‘phassapaccayā vedanā. Phasso ca hi, Ānanda, nābhavissa sabbena sabbaṁ sabbathā sabbaṁ kassaci kimhici, seyyathidaṁ-- cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda (CS:pg.2.53) eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vedanāya, yadidaṁ phasso”.
114. “‘Nāmarūpapaccayā phasso’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā nāmarūpapaccayā phasso. Yehi, Ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā”ti? “No hetaṁ, bhante”. “Yehi, Ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā”ti? “No hetaṁ, bhante”. “Yehi, Ānanda, ākārehi …pe… yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti tesu ākāresu …pe… tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā”ti? “No hetaṁ, bhante”. “Yehi, Ānanda, ākārehi …pe… yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho phasso paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo phassassa, yadidaṁ nāmarūpaṁ”.
115. “‘Viññāṇapaccayā nāmarūpan’ti iti kho panetaṁ (D.16./II,63.) vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā viññāṇapaccayā nāmarūpaṁ. Viññāṇañca hi, Ānanda, mātukucchismiṁ na okkamissatha, api nu kho nāmarūpaṁ mātukucchismiṁ samuccissathā”ti? “No hetaṁ, bhante”. “Viññāṇañca hi, Ānanda, mātukucchismiṁ okkamitvā vokkamissatha, api nu kho nāmarūpaṁ itthattāya abhinibbattissathā”ti? “No hetaṁ, bhante”. “Viññāṇañca hi, Ānanda, daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjissathā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo nāmarūpassa-- yadidaṁ viññāṇaṁ”.
116. “‘Nāmarūpapaccayā (CS:pg.2.54) viññāṇan’ti iti kho panetaṁ vuttaṁ, tadānanda, imināpetaṁ pariyāyena veditabbaṁ, yathā nāmarūpapaccayā viññāṇaṁ. Viññāṇañca hi, Ānanda, nāmarūpe patiṭṭhaṁ na labhissatha, api nu kho āyatiṁ jātijarāmaraṇaṁ dukkhasamudayasambhavo§ paññāyethā”ti? “No hetaṁ, bhante”. “Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo viññāṇassa yadidaṁ nāmarūpaṁ. Ettāvatā kho, Ānanda, jāyetha vā jīyetha§ vā mīyetha§ vā cavetha vā upapajjetha vā. Ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā paññattipatho, ettāvatā paññāvacaraṁ, ettāvatā vaṭṭaṁ vattati (D.15./II,64.) itthattaṁ paññāpanāya yadidaṁ nāmarūpaṁ saha viññāṇena aññamaññapaccayatā pavattati.
117. “Kittāvatā ca, Ānanda, attānaṁ paññapento paññapeti? Rūpiṁ vā hi, Ānanda, parittaṁ attānaṁ paññapento paññapeti-- “rūpī me paritto attā”ti. Rūpiṁ vā hi Ānanda, anantaṁ attānaṁ paññapento paññapeti-- ‘Rūpī me ananto attā’ti. Arūpiṁ vā hi, Ānanda, parittaṁ attānaṁ paññapento paññapeti-- ‘Arūpī me paritto attā’ti. Arūpiṁ vā hi, Ānanda, anantaṁ attānaṁ paññapento paññapeti-- ‘Arūpī me ananto attā’ti.
118. “Tatrānanda, yo so rūpiṁ parittaṁ attānaṁ paññapento paññapeti. Etarahi vā so rūpiṁ parittaṁ attānaṁ paññapento paññapeti, tattha bhāviṁ vā so rūpiṁ parittaṁ attānaṁ paññapento paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṁ santaṁ kho, Ānanda, rūpiṁ§ parittattānudiṭṭhi anusetīti iccālaṁ vacanāya.
“Tatrānanda, yo so rūpiṁ anantaṁ attānaṁ paññapento paññapeti. Etarahi vā so rūpiṁ anantaṁ attānaṁ paññapento paññapeti, tattha bhāviṁ vā so rūpiṁ anantaṁ attānaṁ paññapento paññapeti, ‘Atathaṁ vā pana (CS:pg.2.55) santaṁ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṁ santaṁ kho, Ānanda, rūpiṁ§ anantattānudiṭṭhi anusetīti iccālaṁ vacanāya.
“Tatrānanda, yo so arūpiṁ parittaṁ attānaṁ paññapento paññapeti. Etarahi vā so arūpiṁ parittaṁ attānaṁ paññapento paññapeti, tattha bhāviṁ vā so arūpiṁ parittaṁ attānaṁ paññapento paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā panassa hoti. Evaṁ santaṁ kho, Ānanda, arūpiṁ§ parittattānudiṭṭhi anusetīti iccālaṁ vacanāya.
“Tatrānanda, yo so arūpiṁ anantaṁ attānaṁ paññapento paññapeti. Etarahi vā so arūpiṁ anantaṁ attānaṁ paññapento paññapeti, tattha bhāviṁ vā so arūpiṁ anantaṁ attānaṁ paññapento paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā (D.15./II,65.) panassa hoti. Evaṁ santaṁ kho, Ānanda, arūpiṁ§ anantattānudiṭṭhi anusetīti iccālaṁ vacanāya. Ettāvatā kho, Ānanda, attānaṁ paññapento paññapeti.
119. “Kittāvatā ca, Ānanda, attānaṁ na paññapento na paññapeti? Rūpiṁ vā hi, Ānanda, parittaṁ attānaṁ na paññapento na paññapeti-- ‘Rūpī me paritto attā’ti. Rūpiṁ vā hi, Ānanda, anantaṁ attānaṁ na paññapento na paññapeti-- ‘Rūpī me ananto attā’ti. Arūpiṁ vā hi, Ānanda, parittaṁ attānaṁ na paññapento na paññapeti-- ‘Arūpī me paritto attā’ti. Arūpiṁ vā hi, Ānanda, anantaṁ attānaṁ na paññapento na paññapeti-- ‘Arūpī me ananto attā’ti.
120. “Tatrānanda, yo so rūpiṁ parittaṁ attānaṁ na paññapento na paññapeti. Etarahi vā so rūpiṁ parittaṁ attānaṁ na paññapento na paññapeti, tattha bhāviṁ vā so rūpiṁ parittaṁ attānaṁ na paññapento na paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṁ santaṁ kho, Ānanda, rūpiṁ parittattānudiṭṭhi nānusetīti iccālaṁ vacanāya.
“Tatrānanda (CS:pg.2.56) yo so rūpiṁ anantaṁ attānaṁ na paññapento na paññapeti. Etarahi vā so rūpiṁ anantaṁ attānaṁ na paññapento na paññapeti, tattha bhāviṁ vā so rūpiṁ anantaṁ attānaṁ na paññapento na paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṁ santaṁ kho, Ānanda, rūpiṁ anantattānudiṭṭhi nānusetīti iccālaṁ vacanāya.
“Tatrānanda, yo so arūpiṁ parittaṁ attānaṁ na paññapento na paññapeti. Etarahi vā so arūpiṁ parittaṁ attānaṁ na paññapento na paññapeti, tattha bhāviṁ vā so arūpiṁ parittaṁ attānaṁ na paññapento na paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā panassa na hoti. Evaṁ santaṁ kho, Ānanda, arūpiṁ parittattānudiṭṭhi nānusetīti iccālaṁ vacanāya.
“Tatrānanda, yo so arūpiṁ anantaṁ attānaṁ na paññapento na paññapeti. Etarahi vā so arūpiṁ anantaṁ attānaṁ na paññapento na paññapeti, tattha bhāviṁ vā so arūpiṁ anantaṁ attānaṁ na paññapento na paññapeti, ‘Atathaṁ vā pana santaṁ tathattāya upakappessāmī’ti iti vā panassa (D.16./II,66.) na hoti. Evaṁ santaṁ kho, Ānanda, arūpiṁ anantattānudiṭṭhi nānusetīti iccālaṁ vacanāya. Ettāvatā kho, Ānanda, attānaṁ na paññapento na paññapeti.
121. “Kittāvatā ca, Ānanda, attānaṁ samanupassamāno samanupassati? Vedanaṁ vā hi, Ānanda, attānaṁ samanupassamāno samanupassati-- ‘vedanā me attā’ti. ‘Na heva kho me vedanā attā, appaṭisaṁvedano me attā’ti iti vā hi, Ānanda, attānaṁ samanupassamāno samanupassati. ‘Na heva kho me vedanā attā, nopi appaṭisaṁvedano me attā, attā me vediyati, vedanādhammo hi me attā’ti iti vā hi, Ānanda, attānaṁ samanupassamāno samanupassati.
122. “Tatrānanda, yo so evamāha-- ‘vedanā me attā’ti, so evamassa vacanīyo-- ‘Tisso kho imā, āvuso, vedanā-- sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaṁ kho tvaṁ tissannaṁ (CS:pg.2.57) vedanānaṁ katamaṁ attato samanupassasī’ti? Yasmiṁ, Ānanda, samaye sukhaṁ vedanaṁ vedeti, neva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti, na adukkhamasukhaṁ vedanaṁ vedeti; sukhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Yasmiṁ, Ānanda, samaye dukkhaṁ vedanaṁ vedeti, neva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na adukkhamasukhaṁ vedanaṁ vedeti; dukkhaṁyeva tasmiṁ samaye vedanaṁ vedeti. Yasmiṁ, Ānanda, samaye adukkhamasukhaṁ vedanaṁ vedeti, neva tasmiṁ samaye sukhaṁ vedanaṁ vedeti, na dukkhaṁ vedanaṁ vedeti; adukkhamasukhaṁyeva tasmiṁ samaye vedanaṁ vedeti.
123. “Sukhāpi kho, Ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho, Ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhāpi kho, Ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā (D.16./II,67.) vayadhammā virāgadhammā nirodhadhammā. Tassa sukhaṁ vedanaṁ vediyamānassa ‘eso me attā’ti hoti. Tassāyeva sukhāya vedanāya nirodhā ‘byagā§ me attā’ti hoti. Dukkhaṁ vedanaṁ vediyamānassa ‘eso me attā’ti hoti. Tassāyeva dukkhāya vedanāya nirodhā ‘byagā me attā’ti hoti. Adukkhamasukhaṁ vedanaṁ vediyamānassa ‘eso me attā’ti hoti. Tassāyeva adukkhamasukhāya vedanāya nirodhā ‘byagā me attā’ti hoti. Iti so diṭṭheva dhamme aniccasukhadukkhavokiṇṇaṁ uppādavayadhammaṁ attānaṁ samanupassamāno samanupassati, yo so evamāha-- ‘vedanā me attā’ti. Tasmātihānanda, etena petaṁ nakkhamati-- ‘vedanā me attā’ti samanupassituṁ.
124. “Tatrānanda yo so evamāha-- ‘Na heva kho me vedanā attā, appaṭisaṁvedano me attā’ti, so evamassa vacanīyo-- ‘Yattha panāvuso, sabbaso vedayitaṁ natthi api nu kho, tattha “Ayamahamasmī”ti siyā’”ti “No hetaṁ, bhante”. “Tasmātihānanda, etena petaṁ nakkhamati-- ‘Na heva kho me vedanā attā, appaṭisaṁvedano me attā’ti samanupassituṁ.
125. “Tatrānanda (CS:pg.2.58) yo so evamāha-- ‘Na heva kho me vedanā attā, nopi appaṭisaṁvedano me attā, attā me vediyati, vedanādhammo hi me attā’ti. So evamassa vacanīyo-- vedanā ca hi, āvuso, sabbena sabbaṁ sabbathā sabbaṁ aparisesā nirujjheyyuṁ. Sabbaso vedanāya asati vedanānirodhā api nu kho tattha ‘ayamahamasmī’ti siyā”ti? ‘No hetaṁ, bhante”. “Tasmātihānanda, etena petaṁ nakkhamati-- “Na (D.15./II,68.) heva kho me vedanā attā, nopi appaṭisaṁvedano me attā, attā me vediyati, vedanādhammo hi me attā’ti samanupassituṁ.
126. “Yato kho, Ānanda, bhikkhu neva vedanaṁ attānaṁ samanupassati, nopi appaṭisaṁvedanaṁ attānaṁ samanupassati, nopi ‘attā me vediyati, vedanādhammo hi me attā’ti samanupassati. So evaṁ na samanupassanto na ca kiñci loke upādiyati, anupādiyaṁ na paritassati, aparitassaṁ§ paccattaññeva parinibbāyati, ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti pajānāti. Evaṁ vimuttacittaṁ kho, Ānanda, bhikkhuṁ yo evaṁ vadeyya-- ‘hoti Tathāgato paraṁ maraṇā itissa§ diṭṭhī’ti, tadakallaṁ. ‘Na hoti Tathāgato paraṁ maraṇā itissa diṭṭhī’ti, tadakallaṁ. ‘Hoti ca na ca hoti Tathāgato paraṁ maraṇā itissa diṭṭhī’ti, tadakallaṁ. ‘Neva hoti na na hoti Tathāgato paraṁ maraṇā itissa diṭṭhī’ti, tadakallaṁ. Taṁ kissa hetu? Yāvatā, Ānanda, adhivacanaṁ yāvatā adhivacanapatho, yāvatā nirutti yāvatā niruttipatho, yāvatā paññatti yāvatā paññattipatho, yāvatā paññā yāvatā paññāvacaraṁ, yāvatā vaṭṭaṁ§ , yāvatā vaṭṭati § , tadabhiññāvimutto bhikkhu, tadabhiññāvimuttaṁ bhikkhuṁ ‘na jānāti na passati itissa diṭṭhī’ti, tadakallaṁ.
127. “Satta kho, Ānanda§ , viññāṇaṭṭhitiyo, dve āyatanāni. Katamā satta? Santānanda, sattā nānattakāyā (D.16./II,69.) nānattasaññino, seyyathāpi manussā (CS:pg.2.59) ekacce ca devā, ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti. Santānanda, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti. Santānanda, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti. Santānanda, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catutthī viññāṇaṭṭhiti. Santānanda, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇaṭṭhiti Santānanda, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhī viññāṇaṭṭhiti. Santānanda, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti. Asaññasattāyatanaṁ nevasaññānāsaññāyatanameva dutiyaṁ.
128. “Tatrānanda, yāyaṁ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Yo nu kho, Ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti? (D.15./II,70.) “No hetaṁ, bhante …”Pe… “tatrānanda, yamidaṁ asaññasattāyatanaṁ. Yo nu kho, Ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti? “No hetaṁ, bhante”. “Tatrānanda, yamidaṁ nevasaññānāsaññāyatanaṁ. Yo nu kho, Ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti? “No hetaṁ, bhante”. Yato kho, Ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitīnaṁ imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccatānanda, bhikkhu paññāvimutto.
129. “Aṭṭha (CS:pg.2.60) kho ime, Ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati ayaṁ paṭhamo vimokkho. Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati, ayaṁ dutiyo vimokkho. (D.15./II,71.) Subhanteva adhimutto hoti, ayaṁ tatiyo vimokkho. Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati, ayaṁ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati, ayaṁ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati, ayaṁ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṁ samatikkamma ‘nevasaññānāsaññā’yatanaṁ upasampajja viharati, ayaṁ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, ayaṁ aṭṭhamo vimokkho. Ime kho, Ānanda, aṭṭha vimokkhā.
130. “Yato kho, Ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaṁ yadicchakaṁ yāvaticchakaṁ samāpajjatipi vuṭṭhātipi. Āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, ayaṁ vuccatānanda, bhikkhu ubhatobhagavimutto. Imāya ca Ānanda ubhatobhagavimuttiyā aññā ubhatobhagavimutti uttaritarā vā paṇītatarā vā natthī”ti. Idamavoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.
~ Mahānidānasuttaṁ niṭṭhitaṁ dutiyaṁ.~
(D.16./II,72.)
▲《長阿含2經》《遊行經》(T1.11.)、《佛般泥洹經》(T1.160.),
《般泥洹經》(T1.176.),《大般涅槃經》(T1.191.),《說一切有部根本毗柰耶雜事》
(T24.382.),梵Mahāparinirvāṇa-s. (Waldschmidt 1950、1951.),
cf.《中阿含142經》雨勢經》、cf.《中阿含3經》城喻經》、cf.《中阿含33經》侍者經》、
《增壹含19.11經》(T2.596.1)
、《增壹含28.5經》(T2.652.2)、《大正句王經》(T1.831.1)
(PTS chapter I)
131. Evaṁ (CS:pg.2.61) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena rājā Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo hoti. So evamāha-- “Ahaṁ hime Vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi[5]§ Vajjī, vināsessāmi Vajjī, anayabyasanaṁ āpādessāmi Vajjī”ti[6]§ .
132. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraṁ brāhmaṇaṁ Māgadhamahāmattaṁ āmantesi-- “Ehi tvaṁ, brāhmaṇa, yena Bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha -- ‘Rājā, bhante, Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī’ti. Evañca vadehi-- ‘Rājā, bhante, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo. (D.16./II,72.)So evamāha-- “Ahaṁ hime Vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi Vajjī, vināsessāmi Vajjī, anayabyasanaṁ (D.16./II,74.) āpādessāmī’”ti. Yathā te Bhagavā byākaroti, taṁ sādhukaṁ uggahetvā mama āroceyyāsi. Na hi Tathāgatā vitathaṁ bhaṇantī”ti.
133. “Evaṁ, bho”ti kho Vassakāro brāhmaṇo Māgadhamahāmatto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭissutvā bhaddāni bhaddāni yānāni yojetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Rājagahamhā niyyāsi, yena Gijjhakūṭo pabbato tena Pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikova yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ (CS:pg.2.62) nisīdi. Ekamantaṁ nisinno kho Vassakāro brāhmaṇo Māgadhamahāmatto Bhagavantaṁ etadavoca-- “rājā, bho Gotama, Māgadho Ajātasattu Vedehiputto bhoto Gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Rājā[7]§ , bho Gotama, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātukāmo. So evamāha-- ‘Ahaṁ hime Vajjī evaṁmahiddhike evaṁmahānubhāve ucchecchāmi Vajjī, vināsessāmi Vajjī, anayabyasanaṁ āpādessāmī’”ti.
134. Tena kho pana samayena āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ bījayamāno[8]§ . Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Kinti te, (D.16./II,74.) Ānanda, sutaṁ, ‘Vajjī abhiṇhaṁ sannipātā sannipātabahulā’ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī abhiṇhaṁ sannipātā sannipātabahulā”ti. “Yāvakīvañca, Ānanda, Vajjī abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.
“Kinti te, Ānanda, sutaṁ ‘Vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā Vajjikaraṇīyāni karontī’ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī samaggā sannipatanti, samaggā vuṭṭhahanti, samaggā Vajjikaraṇīyāni karontī”ti. “Yāvakīvañca, Ānanda, Vajjī samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā Vajjikaraṇīyāni karissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.
“Kinti te, Ānanda, sutaṁ, ‘Vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe Vajjidhamme samādāya vattantī’”ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī apaññattaṁ na paññapenti, paññattaṁ na samucchindanti, yathāpaññatte porāṇe Vajjidhamme samādāya vattantī’”ti. “Yāvakīvañca, Ānanda, “Vajjī apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññatte porāṇe Vajjidhamme samādāya vattissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.
“Kinti (CS:pg.2.63) te, Ānanda, sutaṁ, ‘Vajjī ye te Vajjīnaṁ Vajjimahallakā, te sakkaronti garuṁ karonti[9]§ mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī ye te Vajjīnaṁ Vajjimahallakā, te sakkaronti garuṁ karonti mānenti pūjenti, tesañca sotabbaṁ maññantī’”ti. “Yāvakīvañca, Ānanda, Vajjī ye te Vajjīnaṁ Vajjimahallakā te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.
“Kinti te, Ānanda, sutaṁ, ‘Vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsentī’”ti? “Sutaṁ metaṁ, bhante-- ‘Vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentī’”ti. “Yāvakīvañca, Ānanda, Vajjī yā tā kulitthiyo kulakumāriyo, tā na okkassa pasayha vāsessanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.
“Kinti te, Ānanda, sutaṁ, ‘Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti? (D.16./II,75.) “Sutaṁ metaṁ, bhante-- ‘Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkaronti garuṁ karonti mānenti pūjenti tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpentī’”ti. “Yāvakīvañca, Ānanda, Vajjī yāni tāni Vajjīnaṁ Vajjicetiyāni abbhantarāni ceva bāhirāni ca, tāni sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca dinnapubbaṁ katapubbaṁ dhammikaṁ baliṁ no parihāpessanti, vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihāni.
“Kinti te, Ānanda, sutaṁ, ‘Vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā, kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti? “Sutaṁ metaṁ, bhante ‘Vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā kinti anāgatā ca arahanto vijitaṁ āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyun’”ti. “Yāvakīvañca, Ānanda, Vajjīnaṁ arahantesu dhammikā rakkhāvaraṇagutti susaṁvihitā bhavissati, kinti anāgatā ca arahanto vijitaṁ (CS:pg.2.64) āgaccheyyuṁ, āgatā ca arahanto vijite phāsu vihareyyunti. Vuddhiyeva, Ānanda, Vajjīnaṁ pāṭikaṅkhā, no parihānī”ti.
135. Atha kho Bhagavā Vassakāraṁ brāhmaṇaṁ Māgadhamahāmattaṁ āmantesi-- “Ekamidāhaṁ, brāhmaṇa, samayaṁ Vesāliyaṁ viharāmi Sārandade[10]§ cetiye. Tatrāhaṁ Vajjīnaṁ ime satta aparihāniye dhamme desesiṁ. Yāvakīvañca, brāhmaṇa, ime satta aparihāniyā dhammā Vajjīsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu Vajjī sandississanti, vuddhiyeva, brāhmaṇa, Vajjīnaṁ pāṭikaṅkhā, no parihānī”ti.
Evaṁ vutte, Vassakāro brāhmaṇo Māgadhamahāmatto Bhagavantaṁ etadavoca-- “Ekamekenapi, bho Gotama, aparihāniyena dhammena samannāgatānaṁ Vajjīnaṁ vuddhiyeva pāṭikaṅkhā, no (D.16./II,76.) parihāni Ko pana vādo sattahi aparihāniyehi dhammehi. Akaraṇīyāva[11]§ , bho Gotama, Vajjī[12]§ raññā Māgadhena Ajātasattunā Vedehiputtena yadidaṁ yuddhassa, aññatra upalāpanāya aññatra mithubhedā. Handa ca dāni mayaṁ, bho Gotama, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. “Yassadāni tvaṁ, brāhmaṇa, kālaṁ maññasī”ti. Atha kho Vassakāro brāhmaṇo Māgadhamahāmatto Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmi.
136. Atha kho Bhagavā acirapakkante Vassakāre brāhmaṇe Māgadhamahāmatte āyasmantaṁ Ānandaṁ āmantesi-- “Gaccha tvaṁ, Ānanda, yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, Bhagavā kālaṁ maññatī”ti.
Atha (CS:pg.2.65) kho Bhagavā uṭṭhāyāsanā yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Satta vo, bhikkhave, aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
“Yāvakīvañca bhikkhave, bhikkhū abhiṇhaṁ sannipātā sannipātabahulā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni (D.16./II,77.) karissanti vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū apaññattaṁ na paññapessanti, paññattaṁ na samucchindissanti, yathāpaññattesu sikkhāpadesu samādāya vattissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te sakkarissanti garuṁ karissanti mānessanti pūjessanti, tesañca sotabbaṁ maññissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū uppannāya taṇhāya ponobbhavikāya na vasaṁ gacchissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū āraññakesu senāsanesu sāpekkhā bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū paccattaññeva satiṁ upaṭṭhapessanti-- ‘Kinti anāgatā ca pesalā sabrahmacārī āgaccheyyuṁ, āgatā ca pesalā sabrahmacārī phāsu[13]§ vihareyyun’ti. Vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
137. “Aparepi (CS:pg.2.66) vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
“Yāvakīvañca, bhikkhave, bhikkhū na kammārāmā (D.16./II,78.) bhavissanti na kammaratā na kammārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū na bhassārāmā bhavissanti na bhassaratā na bhassārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū na niddārāmā bhavissanti na niddāratā na niddārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū na saṅgaṇikārāmā bhavissanti na saṅgaṇikaratā na saṅgaṇikārāmatamanuyuttā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū na pāpicchā bhavissanti na pāpikānaṁ icchānaṁ vasaṁ gatā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū na pāpamittā bhavissanti na pāpasahāyā na pāpasampavaṅkā, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū na oramattakena visesādhigamena antarāvosānaṁ āpajjissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
138. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi …pe… “Yāvakīvañca, bhikkhave, bhikkhū saddhā bhavissanti …pe… hirimanā bhavissanti… ottappī bhavissanti… bahussutā (D.16./II,79.) bhavissanti… āraddhavīriyā bhavissanti… upaṭṭhitassatī (CS:pg.2.67) bhavissanti… paññavanto bhavissanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni. Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
139. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
“Yāvakīvañca, bhikkhave, bhikkhu satisambojjhaṅgaṁ bhāvessanti …pe… dhammavicayasambojjhaṅgaṁ bhāvessanti… vīriyasambojjhaṅgaṁ bhāvessanti… pītisambojjhaṅgaṁ bhāvessanti… passaddhisambojjhaṅgaṁ bhāvessanti… samādhisambojjhaṅgaṁ bhāvessanti… upekkhāsambojjhaṅgaṁ bhāvessanti, vuddhiyeva bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā no parihāni.
140. “Aparepi vo, bhikkhave, satta aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
“Yāvakīvañca, bhikkhave, bhikkhū aniccasaññaṁ bhāvessanti …pe… anattasaññaṁ bhāvessanti… asubhasaññaṁ bhāvessanti… ādīnavasaññaṁ bhāvessanti… pahānasaññaṁ bhāvessanti… virāgasaññaṁ bhāvessanti… nirodhasaññaṁ bhāvessanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
(D.16./II,80.) “Yāvakīvañca bhikkhave, ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
141. “Cha, vo bhikkhave, aparihāniye dhamme desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
“Yāvakīvañca (CS:pg.2.68) bhikkhave, bhikkhū mettaṁ kāyakammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū mettaṁ vacīkammaṁ paccupaṭṭhāpessanti …pe… mettaṁ manokammaṁ paccupaṭṭhāpessanti sabrahmacārīsu āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū, ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī bhavissanti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū yāni kāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni[14]§ aparāmaṭṭhāni samādhisaṁvattanikāni tathārūpesu sīlesu sīlasāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
“Yāvakīvañca, bhikkhave, bhikkhū yāyaṁ diṭṭhi ariyā niyyānikā, niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagatā viharissanti sabrahmacārīhi āvi ceva raho ca, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihāni.
(D.16./II,81.) “Yāvakīvañca bhikkhave, ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti, imesu ca chasu aparihāniyesu dhammesu bhikkhū sandississanti, vuddhiyeva, bhikkhave, bhikkhūnaṁ pāṭikaṅkhā, no parihānī”ti.
142. Tatra sudaṁ Bhagavā Rājagahe viharanto Gijjhakūṭe pabbate etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
143. Atha (CS:pg.2.69) kho Bhagavā Rājagahe yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Ambalaṭṭhikā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Ambalaṭṭhikā tadavasari. Tatra sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharati rājāgārake. Tatrāpi sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharanto rājāgārake etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ iti samādhi iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
144. Atha kho Bhagavā Ambalaṭṭhikāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Nāḷandā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Nāḷandā tadavasari, tatra sudaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane
145. Atha kho āyasmā Sāriputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā (D.16./II,82.) ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etadavoca-- “Evaṁ pasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan”ti. “Uḷārā kho te ayaṁ, Sāriputta, āsabhī vācā[15]§ bhāsitā, ekaṁso gahito, sīhanādo nadito -- ‘Evaṁpasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’ti.
“Kiṁ (CS:pg.2.70) te[16]§ , Sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā-- ‘Evaṁsīlā te Bhagavanto ahesuṁ itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto ahesuṁ itipī’”ti? “No hetaṁ, bhante”.
“Kiṁ pana te[17]§ , Sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā-- ‘Evaṁsīlā te Bhagavanto bhavissanti itipi, evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te Bhagavanto bhavissanti itipī’”ti? “No hetaṁ, bhante”.
“Kiṁ pana te, Sāriputta, ahaṁ etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito-- “Evaṁsīlo Bhagavā itipi evaṁdhammo evaṁpañño evaṁvihārī evaṁvimutto Bhagavā itipī’”ti? “No hetaṁ, bhante”.
“Ettha ca hi te, Sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ[18]§ natthi. Atha kiñcarahi te ayaṁ, Sāriputta, uḷārā (D.16./II,83.) āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito-- ‘Evaṁpasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’”ti?
146. “Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ atthi, api ca me dhammanvayo vidito. Seyyathāpi, bhante, rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ, tatrassa dovāriko paṇḍito viyatto medhāvī aññātānaṁ nivāretā ñātānaṁ pavesetā. So tassa nagarassa samantā anupariyāyapathaṁ[19]§ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā, antamaso biḷāranikkhamanamattampi. Tassa evamassa[20]§ -- ‘Ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito -- ‘Ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā (CS:pg.2.71) sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā sattabojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṁ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambuddho’”ti.
147. Tatrapi sudaṁ Bhagavā Nāḷandāyaṁ viharanto (D.16./II,84.) Pāvārikambavane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
148. Atha kho Bhagavā Nāḷandāyaṁ yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Pāṭaligāmo tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Pāṭaligāmo tadavasari. Assosuṁ kho Pāṭaligāmikā upāsakā-- “Bhagavā kira Pāṭaligāmaṁ anuppatto”ti. Atha kho Pāṭaligāmikā upāsakā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho Pāṭaligāmikā upāsakā Bhagavantaṁ etadavocuṁ-- “Adhivāsetu no, bhante, Bhagavā āvasathāgāran”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Pāṭaligāmikā upāsakā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ[21] (CS:pg.2.72) § āvasathāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ patiṭṭhāpetvā telapadīpaṁ āropetvā yena Bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho Pāṭaligāmikā upāsakā Bhagavantaṁ etadavocuṁ-- “Sabbasantharisanthataṁ[22]§ , bhante, āvasathāgāraṁ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito; yassadāni, bhante, Bhagavā kālaṁ maññatī”ti. (D.16./II,85.) Atha kho Bhagavā sāyanhasamayaṁ[23]§ . Nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena āvasathāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho[24]§ nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantameva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu Bhagavantameva purakkhatvā.
149. Atha kho Bhagavā Pāṭaligāmike upāsake āmantesi-- “Pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā.
“Puna caparaṁ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā.
“Puna caparaṁ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati-- yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ-- avisārado upasaṅkamati maṅkubhūto. Ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā.
“Puna caparaṁ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṅkaroti. Ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā.
“Puna (CS:pg.2.73) caparaṁ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.
(D.16./II,86.)
150. “Pañcime gahapatayo, ānisaṁsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya.
“Puna caparaṁ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya.
“Puna caparaṁ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati-- yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ visārado upasaṅkamati amaṅkubhūto. Ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya.
“Puna caparaṁ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya.
“Puna caparaṁ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṁsā sīlavato sīlasampadāyā”ti.
151. Atha kho Bhagavā Pāṭaligāmike upāsake bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi-- “Abhikkantā kho, gahapatayo, ratti, yassadāni tumhe kālaṁ maññathā”ti. “Evaṁ, bhante”ti kho Pāṭaligāmikā upāsakā Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho Bhagavā acirapakkantesu Pāṭaligāmikesu upāsakesu suññāgāraṁ pāvisi.
152. Tena (CS:pg.2.74) kho pana samayena Sunidhavassakārā[25]§ Māgadhamahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya. Tena samayena sambahulā (D.16./II,87.) devatāyo sahasseva[26] § Pāṭaligāme vatthūni pariggaṇhanti. Yasmiṁ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahasseva Pāṭaligāme vatthūni pariggaṇhantiyo. Atha kho Bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya āyasmantaṁ Ānandaṁ āmantesi-- “Ke nu kho[27]§ , Ānanda, Pāṭaligāme nagaraṁ māpentī”ti[28]§ ? “Sunidhavassakārā, bhante, Māgadhamahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāyā”ti. “Seyyathāpi, Ānanda, devehi tāvatiṁsehi saddhiṁ mantetvā, evameva kho, Ānanda, Sunidhavassakārā Māgadhamahāmattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya. Idhāhaṁ, Ānanda, addasaṁ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahasseva Pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṁ Ānanda, padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṁ tattha raññaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yāvatā, Ānanda, ariyaṁ āyatanaṁ yāvatā vaṇippatho idaṁ agganagaraṁ bhavissati pāṭaliputtaṁ puṭabhedanaṁ (D.16./II,88.) Pāṭaliputtassa kho, Ānanda, tayo antarāyā bhavissanti-- aggito vā udakato vā mithubhedā vā”ti.
153. Atha (CS:pg.2.75) kho Sunidhavassakārā Māgadhamahāmattā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhitā kho Sunidhavassakārā Māgadhamahāmattā Bhagavantaṁ etadavocuṁ-- “Adhivāsetu no bhavaṁ Gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Sunidhavassakārā Māgadhamahāmattā Bhagavato adhivāsanaṁ viditvā yena sako āvasatho tenupasaṅkamiṁsu; upasaṅkamitvā sake āvasathe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesuṁ-- “Kālo, bho Gotama, niṭṭhitaṁ bhattan”ti.
Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Sunidhavassakārānaṁ Māgadhamahāmattānaṁ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho Sunidhavassakārā Māgadhamahāmattā Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesuṁ sampavāresuṁ. Atha kho Sunidhavassakārā Māgadhamahāmattā Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho Sunidhavassakāre Māgadhamahāmatte Bhagavā imāhi gāthāhi anumodi--
“Yasmiṁ padese kappeti, vāsaṁ paṇḍitajātiyo;
Sīlavantettha bhojetvā, saññate brahmacārayo[29]§ .
“Yā tattha devatā āsuṁ, tāsaṁ dakkhiṇamādise;
Tā pūjitā pūjayanti[30]§ , mānitā mānayanti naṁ.
(D.16./II,89.) “Tato naṁ anukampanti, mātā puttaṁva orasaṁ;
Devatānukampito poso, sadā bhadrāni passatī”ti.
Atha kho Bhagavā Sunidhavassakāre Māgadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.
154. Tena (CS:pg.2.76) kho pana samayena Sunidhavassakārā Māgadhamahāmattā Bhagavantaṁ piṭṭhito piṭṭhito anubandhā honti-- “Yenajja Samaṇo Gotamo dvārena nikkhamissati, taṁ Gotamadvāraṁ nāma bhavissati. Yena titthena Gaṅgāṁ nadiṁ tarissati, taṁ Gotamatitthaṁ nāma bhavissatī”ti. Atha kho Bhagavā yena dvārena nikkhami taṁ Gotamadvāraṁ nāma ahosi. Atha kho Bhagavā yena Gaṅgā nadī tenupasaṅkami. Tena kho pana samayena Gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṁ pariyesanti, appekacce uḷumpaṁ pariyesanti, appekacce kullaṁ bandhanti apārā[31]§ , pāraṁ gantukāmā. Atha kho Bhagavā-- seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya, evameva -- Gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena. Addasā kho Bhagavā te manusse appekacce nāvaṁ pariyesante appekacce uḷumpaṁ pariyesante appekacce kullaṁ bandhante apārā pāraṁ gantukāme. Atha kho Bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi--
“Ye taranti aṇṇavaṁ saraṁ, setuṁ katvāna visajja pallalāni.
Kullañhi jano bandhati[32]§ , tiṇṇā[33]§ medhāvino janā”ti.[34]
Paṭhamabhāṇavāro.
(D.16./II,90.)
155. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena koṭigāmo tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena koṭigāmo tadavasari. Tatra sudaṁ Bhagavā koṭigāme viharati. Tatra kho Bhagavā bhikkhū āmantesi--
“Catunnaṁ (CS:pg.2.77) bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ? Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ[35]§ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ[36]§ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo”ti. Idamavoca Bhagavā. Idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
(D.16./II,91.) “Catunnaṁ ariyasaccānaṁ, yathābhūtaṁ adassanā;
Saṁsitaṁ dīghamaddhānaṁ, tāsu tāsveva jātisu.
Tāni etāni diṭṭhāni, bhavanetti samūhatā;
Ucchinnaṁ mūlaṁ dukkhassa, natthi dāni punabbhavo”ti.
Tatrapi sudaṁ Bhagavā koṭigāme viharanto etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
156. Atha kho Bhagavā koṭigāme yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Nātikā[37]§ tenupaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato (CS:pg.2.78) paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Nātikā tadavasari. Tatrapi sudaṁ Bhagavā Nātike viharati Giñjakāvasathe. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Sāḷho nāma, bhante, bhikkhu Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Nandā nāma, bhante, bhikkhunī Nātike kālaṅkatā, tassā kā gati, ko abhisamparāyo? (D.16./II,92.) Sudatto nāma, bhante, upāsako Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Sujātā nāma, bhante, upāsikā Nātike kālaṅkatā, tassā kā gati ko abhisamparāyo? Kukkuṭo[38]§ nāma, bhante, upāsako Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo? Kāḷimbo[39]§ nāma, bhante, upāsako …pe… nikaṭo nāma, bhante, upāsako… kaṭissaho[40]§ nāma, bhante, upāsako… tuṭṭho nāma, bhante, upāsako… santuṭṭho nāma, bhante, upāsako… Bhaddo[41]§ nāma, bhante, upāsako… Subhaddo[42]§ nāma, bhante, upāsako Nātike kālaṅkato, tassa kā gati, ko abhisamparāyo”ti?
157. “Sāḷho, Ānanda, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Nandā, Ānanda, bhikkhunī pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokā. Sudatto, Ānanda, upāsako tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissati. Sujātā, Ānanda, upāsikā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā[43]§ . Kukkuṭo, Ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. Kāḷimbo, Ānanda, upāsako …pe… Nikaṭo, Ānanda, upāsako… Kaṭissaho (CS:pg.2.79) Ānanda, upāsako… Tuṭṭho, Ānanda, upāsako … Santuṭṭho, Ānanda, upāsako… Bhaddo, Ānanda, upāsako… Subhaddo, Ānanda, upāsako pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā (D.16./II,93.) lokā Paropaññāsaṁ, Ānanda, Nātike upāsakā kālaṅkatā, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti[44]§ , Ānanda, Nātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni[45]§ , Ānanda, pañcasatāni Nātike upāsakā kālaṅkatā, tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.
158. “Anacchariyaṁ kho panetaṁ, Ānanda, yaṁ manussabhūto kālaṅkareyya. Tasmiṁyeva[46]§ kālaṅkate Tathāgataṁ upasaṅkamitvā etamatthaṁ pucchissatha, vihesā hesā, Ānanda, Tathāgatassa. Tasmātihānanda, dhammādāsaṁ nāma dhammapariyāyaṁ desessāmi, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya -- ‘Khīṇanirayomhi[47] khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti.
159. “Katamo ca so, Ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya-- ‘Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’ti?
“Idhānanda (CS:pg.2.80) ariyasāvako Buddhe aveccappasādena samannāgato hoti-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti.
“Dhamme aveccappasādena samannāgato hoti-- ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhī’ti.
“Saṅghe aveccappasādena samannāgato hoti-- ‘suppaṭipanno Bhagavato sāvakasaṅgho, ujuppaṭipanno Bhagavato sāvakasaṅgho, ñāyappaṭipanno (D.16./II,94.) Bhagavato sāvakasaṅgho, sāmīcippaṭipanno Bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti.
“Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.
“Ayaṁ kho so, Ānanda, dhammādāso dhammapariyāyo, yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya -- ‘Khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.
Tatrapi sudaṁ Bhagavā Nātike viharanto Giñjakāvasathe etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti--
“Iti sīlaṁ iti samādhi iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
160. Atha (CS:pg.2.81) kho Bhagavā Nātike yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Vesālī tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Vesālī tadavasari. Tatra sudaṁ Bhagavā Vesāliyaṁ viharati ambapālivane. Tatra kho Bhagavā bhikkhū āmantesi--
“Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī. Kathañca, bhikkhave, bhikkhu sato hoti? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno (D.16./II,95.) satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho, bhikkhave, bhikkhu sato hoti.
“Kathañca bhikkhave, bhikkhu sampajāno hoti? Idha, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. Evaṁ kho, bhikkhave, bhikkhu sampajāno hoti. Sato, bhikkhave, bhikkhu vihareyya sampajāno, ayaṁ vo amhākaṁ anusāsanī”ti.
161. Assosi kho ambapālī gaṇikā-- “Bhagavā kira Vesāliṁ anuppatto Vesāliyaṁ viharati mayhaṁ Ambavane”ti. Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyāsi. Yena sako ārāmo tena Pāyāsi. Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ (CS:pg.2.82) nisinnaṁ kho ambapāliṁ gaṇikaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho ambapālī gaṇikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā Bhagavantaṁ etadavoca-- “Adhivāsetu me, bhante, Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Assosuṁ kho Vesālikā Licchavī-- “Bhagavā kira (D.16./II,96.) Vesāliṁ anuppatto Vesāliyaṁ viharati ambapālivane”ti. Atha kho te Licchavī bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ bhaddaṁ yānaṁ abhiruhitvā bhaddehi bhaddehi yānehi Vesāliyā niyyiṁsu. Tatra ekacce Licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā, ekacce Licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā, ekacce Licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā, ekacce Licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Atha kho ambapālī gaṇikā daharānaṁ daharānaṁ Licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesi[48]§ . Atha kho te Licchavī ambapāliṁ gaṇikaṁ etadavocuṁ-- “Kiṁ, je ambapāli daharānaṁ daharānaṁ Licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesī”ti? “Tathā hi pana me, ayyaputtā, Bhagavā nimantito svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. “Dehi, je ambapāli, etaṁ[49]§ bhattaṁ satasahassenā”ti. “Sacepi me, ayyaputtā, Vesāliṁ sāhāraṁ dassatha[50]§ , evamahaṁ taṁ[51]§ bhattaṁ na dassāmī”ti [52]§ . Atha kho te Licchavī aṅguliṁ phoṭesuṁ-- “Jitamha[53]§ vata bho ambakāya, jitamha vata bho ambakāyā”ti[54]§ .
Atha kho te Licchavī yena ambapālivanaṁ tena pāyiṁsu. Addasā kho Bhagavā te Licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi-- “Yesaṁ[55] (CS:pg.2.83)§ , bhikkhave, bhikkhūnaṁ devā tāvatiṁsā adiṭṭhapubbā, oloketha, bhikkhave, Licchaviparisaṁ; apaloketha, (D.16./II,97.) bhikkhave Licchaviparisaṁ; upasaṁharatha, bhikkhave, Licchaviparisaṁ-- tāvatiṁsasadisan”ti. Atha kho te Licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te Licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho te Licchavī Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā Bhagavantaṁ etadavocuṁ-- “Adhivāsetu no, bhante, Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Atha kho Bhagavā te Licchavī etadavoca-- “Adhivutthaṁ[56]§ kho me, Licchavī, svātanāya ambapāliyā gaṇikāya bhattan”ti. Atha kho te Licchavī aṅguliṁ phoṭesuṁ-- “Jitamha vata bho ambakāya, jitamha vata bho ambakāyā”ti. Atha kho te Licchavī Bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
162. Atha kho ambapālī gaṇikā tassā rattiyā accayena sake ārāme paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi-- “Kālo, bhante, niṭṭhitaṁ bhattan”ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena ambapāliyā gaṇikāya nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho ambapālī gaṇikā Buddhappamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho ambapālī gaṇikā Bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā (D.16./II,98.) ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho ambapālī gaṇikā Bhagavantaṁ etadavoca-- “Imāhaṁ, bhante, ārāmaṁ Buddhappamukhassa bhikkhusaṅghassa dammī”ti. Paṭiggahesi Bhagavā ārāmaṁ. Atha kho Bhagavā ambapāliṁ gaṇikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Tatrapi sudaṁ Bhagavā Vesāliyaṁ viharanto ambapālivane etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti (CS:pg.2.84) “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
163. Atha kho Bhagavā ambapālivane yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena veḷuvagāmako[57]§ tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena veḷuvagāmako tadavasari. Tatra sudaṁ Bhagavā veḷuvagāmake viharati. Tatra kho Bhagavā bhikkhū āmantesi-- “Etha tumhe, bhikkhave, samantā Vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ yathāsambhattaṁ vassaṁ upetha[58]§ . Ahaṁ pana idheva veḷuvagāmake vassaṁ upagacchāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paṭissutvā samantā Vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ (D.16./II,99.) yathāsambhattaṁ vassaṁ upagacchiṁsu. Bhagavā pana tattheva veḷuvagāmake vassaṁ upagacchi.
164. Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā. Tā sudaṁ Bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho Bhagavato etadahosi-- “Na kho metaṁ patirūpaṁ, yvāhaṁ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ parinibbāyeyyaṁ. Yaṁnūnāhaṁ imaṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihareyyan”ti. Atha kho Bhagavā taṁ ābādhaṁ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṁ adhiṭṭhāya vihāsi. Atha kho Bhagavato so ābādho paṭipassambhi. Atha kho Bhagavā gilānā vuṭṭhito[59]§ aciravuṭṭhito gelaññā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ (CS:pg.2.85) etadavoca-- “Diṭṭho me, bhante, Bhagavato phāsu; diṭṭhaṁ me, bhante, Bhagavato khamanīyaṁ, api ca me, bhante, madhurakajāto viya kāyo. Disāpi me na pakkhāyanti; dhammāpi maṁ na paṭibhanti Bhagavato gelaññena, api ca me, bhante, ahosi kācideva assāsamattā -- ‘Na tāva Bhagavā parinibbāyissati, na yāva Bhagavā bhikkhusaṅghaṁ ārabbha kiñcideva udāharatī’”ti.
(D.16./II,100.) 165. “Kiṁ panānanda, bhikkhusaṅgho mayi paccāsīsati[60]§ ? Desito, Ānanda, mayā dhammo anantaraṁ abāhiraṁ karitvā. Natthānanda, Tathāgatassa dhammesu ācariyamuṭṭhi. Yassa nūna, Ānanda, evamassa-- ‘Ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā, so nūna, Ānanda, bhikkhusaṅghaṁ ārabbha kiñcideva udāhareyya. Tathāgatassa kho, Ānanda, na evaṁ hoti-- ‘Ahaṁ bhikkhusaṅghaṁ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā. Sakiṁ[61]§ , Ānanda, Tathāgato bhikkhusaṅghaṁ ārabbha kiñcideva udāharissati. Ahaṁ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayo-anuppatto. Āsītiko me vayo vattati. Seyyathāpi, Ānanda, jajjarasakaṭaṁ veṭhamissakena[62]§ yāpeti, evameva kho, Ānanda, veṭhamissakena maññe Tathāgatassa kāyo yāpeti. Yasmiṁ, Ānanda, samaye Tathāgato sabbanimittānaṁ amanasikārā ekaccānaṁ vedanānaṁ nirodhā animittaṁ cetosamādhiṁ upasampajja viharati, phāsutaro, Ānanda, tasmiṁ samaye Tathāgatassa kāyo hoti. Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Vedanāsu …pe… citte …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Evaṁ kho, Ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo (D.16./II,101.) (CS:pg.2.86) Ye hi keci, Ānanda, etarahi vā mama vā accayena attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā, tamatagge me te, Ānanda, bhikkhū bhavissanti ye keci sikkhākāmā”ti.
Dutiyabhāṇavāro.
(D.16./II,102.) 166. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto āyasmantaṁ Ānandaṁ āmantesi-- “Gaṇhāhi, Ānanda, nisīdanaṁ, yena Cāpālaṁ cetiyaṁ[63]§ tenupasaṅkamissāma divā vihārāyā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi. Atha kho Bhagavā yena Cāpālaṁ cetiyaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho Ānando Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.
167. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etadavoca-- “ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ[64]§ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. (D.16./II,103.) Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno[65]§ , Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti. Evampi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ; na Bhagavantaṁ yāci-- “Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṁ mārena pariyuṭṭhitacitto. Dutiyampi (CS:pg.2.87) kho Bhagavā …pe… Tatiyampi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā”ti. Evampi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ (D.16./II,104.) na Bhagavantaṁ yāci-- “Tiṭṭhatu bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti, yathā taṁ mārena pariyuṭṭhitacitto. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Gaccha tvaṁ, Ānanda, yassadāni kālaṁ maññasī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.
168. Atha kho Māro pāpimā acirapakkante āyasmante Ānande yena Bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Māro pāpimā Bhagavantaṁ etadavoca-- “Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālo dāni, bhante, Bhagavato. Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānī[66]§ karissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti (CS:pg.2.88) Etarahi kho pana, bhante, bhikkhū Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā (D.14./II,105.) sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato.
“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti Etarahi kho pana, bhante, bhikkhuniyo Bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato.
“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. Etarahi kho pana, bhante, upāsakā Bhagavato sāvakā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni (CS:pg.2.89) bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni bhante, Bhagavato.
“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī’ti. Etarahi kho pana, bhante, upāsikā Bhagavato sāvikā viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ (D.16./II,106.) uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato.
“Bhāsitā kho panesā, bhante, Bhagavatā vācā-- ‘Na tāvāhaṁ, pāpima, parinibbāyissāmi yāva me idaṁ brahmacariyaṁ na iddhaṁ ceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti. Etarahi kho pana, bhante, Bhagavato brahmacariyaṁ iddhaṁ ceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitaṁ. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato”ti
Evaṁ vutte Bhagavā māraṁ pāpimantaṁ etadavoca-- “Appossukko tvaṁ, pāpima, hohi, na ciraṁ Tathāgatassa parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī”ti.
169. Atha kho Bhagavā Cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji. Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahābhūmicālo ahosi bhiṁsanako salomahaṁso[67]§ , devadundubhiyo[68]§ ca phaliṁsu (CS:pg.2.90) Atha kho Bhagavā (D.16./II,107.) etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi--
“Tulamatulañca sambhavaṁ, bhavasaṅkhāramavassaji muni;
Ajjhattarato samāhito, abhindi kavacamivattasambhavan”ti.[69]
170. Atha kho āyasmato Ānandassa etadahosi-- “Acchariyaṁ vata bho, abbhutaṁ vata bho, mahā vatāyaṁ bhūmicālo; sumahā vatāyaṁ bhūmicālo bhiṁsanako salomahaṁso; devadundubhiyo ca phaliṁsu. Ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?
Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, mahā vatāyaṁ, bhante, bhūmicālo; sumahā vatāyaṁ bhante, bhūmicālo bhiṁsanako salomahaṁso; devadundubhiyo ca phaliṁsu. Ko nu kho, bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyā”ti?
171. “Aṭṭha kho ime, Ānanda, hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya. Katame aṭṭha? Ayaṁ, Ānanda, mahāpathavī udake patiṭṭhitā, udakaṁ vāte patiṭṭhitaṁ, vāto ākāsaṭṭho. Hoti kho so, Ānanda, samayo, yaṁ mahāvātā vāyanti. Mahāvātā vāyantā udakaṁ kampenti. Udakaṁ kampitaṁ pathaviṁ kampeti. Ayaṁ (D.16./II,108.) paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.
“Puna caparaṁ, Ānanda, samaṇo vā hoti brāhmaṇo vā iddhimā cetovasippatto, devo vā mahiddhiko mahānubhāvo, tassa parittā pathavīsaññā bhāvitā hoti, appamāṇā āposaññā. So imaṁ pathaviṁ kampeti saṅkampeti sampakampeti sampavedheti. Ayaṁ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
“Puna (CS:pg.2.91) caparaṁ, Ānanda, yadā bodhisatto Tusitakāyā cavitvā sato sampajāno mātukucchiṁ okkamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya.
“Puna caparaṁ, Ānanda, yadā bodhisatto sato sampajāno mātukucchismā nikkhamati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.
“Puna caparaṁ, Ānanda, yadā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.
“Puna caparaṁ, Ānanda, yadā Tathāgato anuttaraṁ dhammacakkaṁ pavatteti, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.
“Puna caparaṁ, Ānanda, yadā Tathāgato sato sampajāno āyusaṅkhāraṁ ossajjati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya.
“Puna caparaṁ, Ānanda, yadā Tathāgato anupādisesāya (D.16./II,109.) nibbānadhātuyā parinibbāyati, tadāyaṁ pathavī kampati saṅkampati sampakampati sampavedhati. Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho, Ānanda, aṭṭha hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā”ti.
172. “Aṭṭha kho imā, Ānanda, parisā. Katamā aṭṭha? Khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā[70]§ , tāvatiṁsaparisā, māraparisā, brahmaparisā. Abhijānāmi kho panāhaṁ, Ānanda (CS:pg.2.92) anekasataṁ khattiyaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṁ ceva sallapitapubbañca sākacchā ca samāpajjitapubbā Tattha yādisako tesaṁ vaṇṇo hoti, tādisako mayhaṁ vaṇṇo hoti. Yādisako tesaṁ saro hoti, tādisako mayhaṁ saro hoti. Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. Bhāsamānañca maṁ na jānanti-- ‘Ko nu kho ayaṁ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi. Antarahitañca maṁ na jānanti-- ‘Ko nu kho ayaṁ antarahito devo vā manusso vā’ti? Abhijānāmi kho panāhaṁ, Ānanda, anekasataṁ brāhmaṇaparisaṁ …pe… gahapatiparisaṁ… samaṇaparisaṁ… cātumahārājikaparisaṁ… tāvatiṁsaparisaṁ… māraparisaṁ… brahmaparisaṁ upasaṅkamitā. Tatrapi mayā sannisinnapubbaṁ ceva sallapitapubbañca sākacchā ca samāpajjitapubbā. Tattha yādisako tesaṁ vaṇṇo hoti, tādisako mayhaṁ vaṇṇo hoti. Yādisako tesaṁ saro hoti, tādisako mayhaṁ saro hoti. (D.16./II,110.) Dhammiyā kathāya sandassemi samādapemi samuttejemi sampahaṁsemi. Bhāsamānañca maṁ na jānanti-- ‘Ko nu kho ayaṁ bhāsati devo vā manusso vā’ti? Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā antaradhāyāmi. Antarahitañca maṁ na jānanti-- ‘Ko nu kho ayaṁ antarahito devo vā manusso vā’ti? Imā kho, Ānanda, aṭṭha parisā.
173. “Aṭṭha kho imāni, Ānanda, abhibhāyatanāni. Katamāni aṭṭha Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.
“Ajjhattaṁ (CS:pg.2.93) arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.
(D.16./II,111.) “Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā (CS:pg.2.94) odātā odātavaṇṇā odātanidassanā odātanibhāsā. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ Imāni kho, Ānanda, aṭṭha abhibhāyatanāni.
174. “Aṭṭha kho ime, Ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati, ayaṁ paṭhamo vimokkho. (D.16./II,112.) Ajjhattaṁ arūpasaññī bahiddhā rūpāni passati, ayaṁ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṁ tatiyo vimokkho. Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati, ayaṁ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati, ayaṁ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati, ayaṁ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati, ayaṁ aṭṭhamo vimokkho. Ime kho, Ānanda, aṭṭha vimokkhā.
175. “Ekamidāhaṁ Ānanda, samayaṁ Uruvelāyaṁ viharāmi najjā Nerañjarāya tīre Ajapālanigrodhe[71] paṭhamābhisambuddho. Atha kho, Ānanda, Māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, Ānanda, Māro pāpimā maṁ
Etadavoca-- ‘Parinibbātudāni, bhante, Bhagavā; parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato’ti. Evaṁ vutte ahaṁ, Ānanda, māraṁ pāpimantaṁ etadavocaṁ--
“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā (CS:pg.2.95) sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti (D.16./II,113.) vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.
“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.
“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacārino, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.
“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā dhammānudhammappaṭipannā sāmīcippaṭipannā anudhammacāriniyo, sakaṁ ācariyakaṁ uggahetvā ācikkhissanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti, uppannaṁ parappavādaṁ sahadhammena suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.
“‘Na tāvāhaṁ, pāpima, parinibbāyissāmi, yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitan’ti.
176. “Idāneva kho, Ānanda, ajja Cāpāle cetiye Māro pāpimā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, Ānanda, Māro pāpimā maṁ etadavoca-- ‘Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato. Bhāsitā kho panesā, bhante, Bhagavatā vācā-- “Na tāvāhaṁ, (D.16./II,114.) pāpima (CS:pg.2.96) parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti …pe… yāva me bhikkhuniyo na sāvikā bhavissanti …pe… yāva me upāsakā na sāvakā bhavissanti …pe… yāva me upāsikā na sāvikā bhavissanti …pe… yāva me idaṁ brahmacariyaṁ na iddhañceva bhavissati phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitan”ti. Etarahi kho pana, bhante, Bhagavato brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ, yāva devamanussehi suppakāsitaṁ. Parinibbātudāni, bhante, Bhagavā, parinibbātu Sugato, parinibbānakālodāni, bhante, Bhagavato’ti.
177. “Evaṁ vutte, ahaṁ, Ānanda, Māraṁ pāpimantaṁ etadavocaṁ-- ‘Appossukko tvaṁ, pāpima, hohi, naciraṁ Tathāgatassa parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī’ti. Idāneva kho, Ānanda, ajja Cāpāle cetiye Tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho”ti.
(D.16./II,115.)
178. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
“Alaṁdāni, Ānanda. Mā Tathāgataṁ yāci, akālodāni, Ānanda, Tathāgataṁ yācanāyā”ti. Dutiyampi kho āyasmā Ānando …pe… tatiyampi kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
“Saddahasi tvaṁ, Ānanda, Tathāgatassa bodhin”ti? “Evaṁ, bhante”. “Atha kiñcarahi tvaṁ, Ānanda, Tathāgataṁ yāvatatiyakaṁ abhinippīḷesī”ti? “Sammukhā metaṁ, bhante, Bhagavato sutaṁ sammukhā paṭiggahitaṁ-- ‘Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. So (CS:pg.2.97) ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’”ti. “Saddahasi tvaṁ, Ānandā”ti? “Evaṁ, bhante”. “Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ, yaṁ tvaṁ Tathāgatena evaṁ oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.
179. “Ekamidāhaṁ, Ānanda, samayaṁ Rājagahe viharāmi Gijjhakūṭe pabbate. Tatrāpi kho tāhaṁ, Ānanda, āmantesiṁ -- (D.16./II,116.) ‘Ramaṇīyaṁ, Ānanda, Rājagahaṁ, ramaṇīyo, Ānanda, Gijjhakūṭo pabbato. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dve te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.
180. “Ekamidāhaṁ, Ānanda, samayaṁ tattheva Rājagahe viharāmi Gotamanigrodhe …pe… tattheva Rājagahe viharāmi corapapāte… tattheva Rājagahe viharāmi Vebhārapasse sattapaṇṇiguhāyaṁ… tattheva Rājagahe viharāmi Isigilipasse Kāḷasilāyaṁ… tattheva Rājagahe viharāmi Sītavane sappasoṇḍikapabbhāre… tattheva Rājagahe viharāmi Tapodārāme… tattheva Rājagahe viharāmi Veḷuvane Kalandakanivāpe… tattheva Rājagahe viharāmi Jīvakambavane… tattheva Rājagahe viharāmi maddakucchismiṁ migadāye (CS:pg.2.98) tatrāpi kho tāhaṁ, Ānanda, āmantesiṁ-- ‘Ramaṇīyaṁ, Ānanda, Rājagahaṁ, ramaṇīyo Gijjhakūṭo pabbato, ramaṇīyo Gotamanigrodho, ramaṇīyo corapapāto, ramaṇīyā Vebhārapasse sattapaṇṇiguhā, ramaṇīyā Isigilipasse Kāḷasilā, ramaṇīyo sītavane sappasoṇḍikapabbhāro (D.16./II,117.) ramaṇīyo Tapodārāmo, ramaṇīyo Veḷuvane Kalandakanivāpo, ramaṇīyaṁ Jīvakambavanaṁ, ramaṇīyo maddakucchismiṁ migadāyo. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā …pe… ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.
181. “Ekamidāhaṁ, Ānanda, samayaṁ idheva Vesāliyaṁ viharāmi udene cetiye. Tatrāpi kho tāhaṁ, Ānanda, āmantesiṁ-- ‘Ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ udenaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu, bhante, Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya, tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.
(D.16./II,118.) 182. “Ekamidāhaṁ (CS:pg.2.99) Ānanda, samayaṁ idheva Vesāliyaṁ viharāmi Gotamake cetiye …pe… idheva Vesāliyaṁ viharāmi Sattambe cetiye[72]… idheva Vesāliyaṁ viharāmi Bahuputte cetiye… idheva Vesāliyaṁ viharāmi Sārandade cetiye… idāneva kho tāhaṁ, Ānanda, ajja Cāpāle cetiye āmantesiṁ-- ‘Ramaṇīyā, Ānanda, Vesālī, ramaṇīyaṁ Udenaṁ cetiyaṁ, ramaṇīyaṁ Gotamakaṁ cetiyaṁ, ramaṇīyaṁ Sattambaṁ cetiyaṁ, ramaṇīyaṁ Bahuputtaṁ cetiyaṁ, ramaṇīyaṁ Sārandadaṁ cetiyaṁ, ramaṇīyaṁ Cāpālaṁ cetiyaṁ. Yassa kassaci, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Tathāgatassa kho, Ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, Ānanda, Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā’ti. Evampi kho tvaṁ, Ānanda, Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ, na Tathāgataṁ yāci-- ‘Tiṭṭhatu Bhagavā kappaṁ, tiṭṭhatu Sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Sace tvaṁ, Ānanda, Tathāgataṁ yāceyyāsi, dveva te vācā Tathāgato paṭikkhipeyya, atha tatiyakaṁ adhivāseyya. Tasmātihānanda, tuyhevetaṁ dukkaṭaṁ, tuyhevetaṁ aparaddhaṁ.
183. “Nanu etaṁ[73]§ , Ānanda, mayā paṭikacceva[74] § akkhātaṁ -- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṁ kutettha, Ānanda, labbhā, yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjīti netaṁ ṭhānaṁ vijjati’. Yaṁ kho panetaṁ, Ānanda, Tathāgatena cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ ossaṭṭho āyusaṅkhāro, ekaṁsena vācā bhāsitā-- ‘Na ciraṁ Tathāgatassa parinibbānaṁ (D.16./II,119.) bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī’ti. Tañca[75] § Tathāgato jīvitahetu puna paccāvamissatīti[76]§ netaṁ ṭhānaṁ vijjati. Āyāmānanda, yena Mahāvanaṁ Kūṭāgārasālā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho (CS:pg.2.100) āyasmā Ānando Bhagavato paccassosi.
Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena Mahāvanaṁ Kūṭāgārasālā tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi-- “Gaccha tvaṁ, Ānanda, yāvatikā bhikkhū Vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātehī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā yāvatikā bhikkhū Vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etadavoca “Sannipatito, bhante, bhikkhusaṅgho, yassadāni, bhante, Bhagavā kālaṁ maññatī”ti.
184. Atha kho Bhagavā yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā bhikkhū āmantesi-- “Tasmātiha, bhikkhave, ye te mayā dhammā abhiññā desitā, te vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ (D.16./II,120.) brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame ca te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Seyyathidaṁ-- cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ime kho te, bhikkhave, dhammā mayā abhiññā desitā, ye vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulīkātabbā, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
185. Atha kho Bhagavā bhikkhū āmantesi-- “Handadāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādetha. Naciraṁ Tathāgatassa (CS:pg.2.101) parinibbānaṁ bhavissati. Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā[77]§ .--
“Paripakko vayo mayhaṁ, parittaṁ mama jīvitaṁ;
Pahāya vo gamissāmi, kataṁ me saraṇamattano.
“Appamattā satīmanto, susīlā hotha bhikkhavo;
Susamāhitasaṅkappā, sacittamanurakkhatha.
(D.16./II,121.) “Yo imasmiṁ dhammavinaye, appamatto vihassati;
Pahāya jātisaṁsāraṁ, dukkhassantaṁ karissatī”ti[78]§ .
Tatiyo bhāṇavāro.
(D.16./II,122.)
186. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisi. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātappaṭikkanto nāgāpalokitaṁ Vesāliṁ apaloketvā āyasmantaṁ Ānandaṁ āmantesi-- “Idaṁ pacchimakaṁ, Ānanda, Tathāgatassa Vesāliyā dassanaṁ bhavissati. Āyāmānanda, yena bhaṇḍagāmo[79]§ tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi.
Atha (CS:pg.2.102) kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhaṇḍagāmo tadavasari. Tatra sudaṁ Bhagavā bhaṇḍagāme viharati. Tatra kho Bhagavā bhikkhū āmantesi-- “Catunnaṁ, bhikkhave, dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ? Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamaṁ ceva tumhākañca. Tayidaṁ, bhikkhave, ariyaṁ sīlaṁ anubuddhaṁ (D.16./II,123.) paṭividdhaṁ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, ariyā vimutti anubuddhā paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
“Sīlaṁ samādhi paññā ca, vimutti ca anuttarā;
Anubuddhā ime dhammā, Gotamena yasassinā.
“Iti Buddho abhiññāya, dhammamakkhāsi bhikkhunaṁ;
Dukkhassantakaro Satthā, cakkhumā parinibbuto”ti.
Tatrāpi sudaṁ Bhagavā bhaṇḍagāme viharanto etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso. Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
187. Atha kho Bhagavā bhaṇḍagāme yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena hatthigāmo, yena ambagāmo, yena jambugāmo, yena bhoganagaraṁ tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho (CS:pg.2.103) Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena bhoganagaraṁ tadavasari. Tatra sudaṁ Bhagavā bhoganagare viharati Ānande[80]§ cetiye. Tatra kho Bhagavā bhikkhū āmantesi-- “Cattārome, bhikkhave, mahāpadese desessāmi, taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. (D.16./II,124.) “Evaṁ bhante”ti kho te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
188. “Idha, bhikkhave, bhikkhu evaṁ vadeyya-- ‘sammukhā metaṁ, āvuso, Bhagavato sutaṁ sammukhā paṭiggahitaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni[81]§ , vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni[82]§ vinaye sandassiyamānāni na ceva sutte osaranti[83]§ , na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; imassa ca bhikkhuno duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ tassa Bhagavato vacanaṁ; imassa ca bhikkhuno suggahitan’ti. Idaṁ, bhikkhave, paṭhamaṁ mahāpadesaṁ dhāreyyātha.
“Idha pana, bhikkhave, bhikkhu evaṁ vadeyya-- ‘Amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho. Tassa me saṅghassa sammukhā sutaṁ sammukhā paṭiggahitaṁ, ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāretabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; tassa ca saṅghassa duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva (CS:pg.2.104) osaranti vinaye ca sandissanti, niṭṭhamettha gantabbaṁ-- (D.16./II,125.) ‘Addhā idaṁ tassa Bhagavato vacanaṁ; tassa ca saṅghassa suggahitan’ti. Idaṁ, bhikkhave, dutiyaṁ mahāpadesaṁ dhāreyyātha.
“Idha pana, bhikkhave, bhikkhu evaṁ vadeyya-- ‘Amukasmiṁ nāma āvāse sambahulā therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā. Tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ-- ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ …pe… na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; tesañca therānaṁ duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ce sutte osāriyamānāni …pe… vinaye ca sandissanti, niṭṭhamettha gantabbaṁ -- ‘Addhā, idaṁ tassa Bhagavato vacanaṁ; tesañca therānaṁ suggahitan’ti. Idaṁ, bhikkhave, tatiyaṁ mahāpadesaṁ dhāreyyātha.
“Idha pana, bhikkhave, bhikkhu evaṁ vadeyya-- ‘Amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo. Tassa me therassa sammukhā sutaṁ sammukhā paṭiggahitaṁ-- ayaṁ dhammo ayaṁ vinayo idaṁ Satthusāsanan’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṁ neva abhinanditabbaṁ nappaṭikkositabbaṁ. Anabhinanditvā appaṭikkositvā tāni padabyañjanāni sādhukaṁ uggahetvā sutte osāritabbāni, vinaye sandassetabbāni. Tāni ce sutte osāriyamānāni vinaye sandassiyamānāni na ceva sutte osaranti, na ca vinaye sandissanti, niṭṭhamettha gantabbaṁ-- ‘Addhā, idaṁ na ceva tassa Bhagavato vacanaṁ; tassa ca therassa duggahitan’ti. Itihetaṁ, bhikkhave, chaḍḍeyyātha. Tāni ca sutte osāriyamānāni vinaye sandassiyamānāni sutte ceva osaranti, vinaye ca sandissanti niṭṭhamettha gantabbaṁ-- (D.16./II,126.) ‘Addhā idaṁ tassa Bhagavato vacanaṁ; tassa ca therassa suggahitan’ti. Idaṁ, bhikkhave, catutthaṁ mahāpadesaṁ dhāreyyātha. Ime kho, bhikkhave, cattāro mahāpadese dhāreyyāthā”ti.
Tatrapi sudaṁ Bhagavā bhoganagare viharanto Ānande cetiye etadeva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti-- “Iti sīlaṁ, iti samādhi, iti paññā. Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṁso (CS:pg.2.105) Samādhiparibhāvitā paññā mahapphalā hoti mahānisaṁsā. Paññāparibhāvitaṁ cittaṁ sammadeva āsavehi vimuccati, seyyathidaṁ-- kāmāsavā, bhavāsavā, avijjāsavā”ti.
189. Atha kho Bhagavā bhoganagare yathābhirantaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena pāvā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena pāvā tadavasari. Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane. Assosi kho Cundo kammāraputto-- “Bhagavā kira pāvaṁ anuppatto, Pāvāyaṁ viharati mayhaṁ Ambavane”ti. Atha kho Cundo kammāraputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho Cundo kammāraputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito Bhagavantaṁ etadavoca-- “Adhivāsetu me, bhante, Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā”ti. Adhivāsesi Bhagavā tuṇhībhāvena. Atha kho Cundo kammāraputto Bhagavato adhivāsanaṁ (D.16./II,127.) viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Atha kho Cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañca sūkaramaddavaṁ Bhagavato kālaṁ ārocāpesi-- “Kālo, bhante, niṭṭhitaṁ bhattan”ti. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena Cundassa kammāraputtassa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho Bhagavā Cundaṁ kammāraputtaṁ āmantesi-- “Yaṁ te, Cunda, sūkaramaddavaṁ paṭiyattaṁ, tena maṁ parivisa. Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ, tena bhikkhusaṅghaṁ parivisā”ti. “Evaṁ, bhante”ti kho Cundo kammāraputto Bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ, tena Bhagavantaṁ parivisi. Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ (CS:pg.2.106) tena bhikkhusaṅghaṁ parivisi. Atha kho Bhagavā Cundaṁ kammāraputtaṁ āmantesi-- “Yaṁ te, Cunda, sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇāhi. Nāhaṁ taṁ, Cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra Tathāgatassā”ti. “Evaṁ, bhante”ti kho Cundo kammāraputto Bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇitvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
190. Atha kho Bhagavato Cundassa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji, lohitapakkhandikā pabāḷhā vedanā vattanti māraṇantikā. Tā(D.16./II,128.) sudaṁ Bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena Kusinārā tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi.
Cundassa bhattaṁ bhuñjitvā, kammārassāti me sutaṁ;
Ābādhaṁ samphusī dhīro, pabāḷhaṁ māraṇantikaṁ.
Bhuttassa ca sūkaramaddavena,
Byādhippabāḷho udapādi Satthuno.
Virecamāno[84]§ Bhagavā avoca,
Gacchāmahaṁ Kusināraṁ nagaranti.
191. Atha kho Bhagavā maggā okkamma yena aññataraṁ rukkhamūlaṁ tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, Ānanda, nisīdissāmī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi. Nisīdi Bhagavā paññatte āsane. Nisajja kho Bhagavā āyasmantaṁ (CS:pg.2.107) Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, pānīyaṁ āhara, pipāsitosmi, Ānanda, pivissāmī”ti. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. Ayaṁ, bhante, Kakudhā[85]§ nadī avidūre acchodakā sātodakā (D.16./II,129.) sītodakā setodakā[86]§ suppatitthā ramaṇīyā. Ettha Bhagavā pānīyañca pivissati, gattāni ca sītī[87]§ karissatī”ti.
Dutiyampi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, pānīyaṁ āhara, pipāsitosmi, Ānanda, pivissāmī”ti. Dutiyampi kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni, taṁ cakkacchinnaṁ udakaṁ parittaṁ luḷitaṁ āvilaṁ sandati. Ayaṁ, bhante, Kakudhā nadī avidūre acchodakā sātodakā sītodakā setodakā suppatitthā ramaṇīyā. Ettha Bhagavā pānīyañca pivissati, gattāni ca sītīkarissatī”ti.
Tatiyampi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, pānīyaṁ āhara, pipāsitosmi, Ānanda, pivissāmī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā pattaṁ gahetvā yena sā nadikā tenupasaṅkami. Atha kho sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā, āyasmante Ānande upasaṅkamante acchā vippasannā anāvilā sandittha[88]§ . Atha kho āyasmato Ānandassa etadahosi-- “Acchariyaṁ vata, bho, abbhutaṁ vata, bho, Tathāgatassa mahiddhikatā mahānubhāvatā. Ayañhi sā nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī”ti. Pattena pānīyaṁ ādāya yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, Tathāgatassa mahiddhikatā mahānubhāvatā. Idāni sā bhante nadikā cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandittha. Pivatu Bhagavā pānīyaṁ pivatu Sugato pānīyan”ti. Atha kho Bhagavā pānīyaṁ apāyi.
(D.16./II,130.)
192. Tena (CS:pg.2.108) rokho pana samayena Pukkuso Mallaputto Āḷārassa Kālāmassa sāvako Kusinārāya Pāvaṁ addhānamaggappaṭippanno hoti. Addasā kho Pukkuso Mallaputto Bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ. Disvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Pukkuso Mallaputto Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, santena vata, bhante, pabbajitā vihārena viharanti. Bhūtapubbaṁ, bhante Āḷāro Kālāmo addhānamaggappaṭippanno maggā okkamma avidūre aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi. Atha kho, bhante, pañcamattāni sakaṭasatāni Āḷāraṁ Kālāmaṁ nissāya nissāya atikkamiṁsu. Atha kho, bhante, aññataro puriso tassa sakaṭasatthassa[89]§ piṭṭhito piṭṭhito āgacchanto yena Āḷāro Kālāmo tenupasaṅkami; upasaṅkamitvā āḷāraṁ kālāmaṁ etadavoca-- ‘Api, bhante, pañcamattāni sakaṭasatāni atikkantāni addasā’ti? ‘Na kho ahaṁ, āvuso, addasan’ti. ‘Kiṁ pana, bhante, saddaṁ assosī’ti? ‘Na kho ahaṁ, āvuso, saddaṁ assosin’ti. ‘Kiṁ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṁ, āvuso, sutto ahosin’ti. ‘Kiṁ pana, bhante, saññī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṁ, bhante, saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṁ assosi; apisu[90]§ te, bhante, saṅghāṭi rajena okiṇṇā’ti? ‘Evamāvuso’ti. Atha kho, bhante, tassa purisassa etadahosi-- ‘Acchariyaṁ vata bho, abbhutaṁ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī (D.16./II,131.) samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva dakkhati, na pana saddaṁ sossatī’ti! Āḷāre kālāme uḷāraṁ pasādaṁ pavedetvā pakkāmī”ti.
193. “Taṁ kiṁ maññasi, Pukkusa, katamaṁ nu kho dukkarataraṁ vā durabhisambhavataraṁ vā-- yo vā saññī samāno jāgaro pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva passeyya, na pana saddaṁ (CS:pg.2.109) suṇeyya; yo vā saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu[91]§ niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṁ suṇeyyā”ti? “Kiñhi, bhante, karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sakaṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni[92]§ , sakaṭasahassaṁ vā sakaṭasatasahassaṁ vā. Atha kho etadeva dukkarataraṁ ceva durabhisambhavatarañca yo saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva passeyya, na pana saddaṁ suṇeyyā”ti.
“Ekamidāhaṁ, Pukkusa, samayaṁ ātumāyaṁ viharāmi bhusāgāre. Tena kho pana samayena deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā avidūre bhusāgārassa dve kassakā bhātaro hatā cattāro ca balibaddā[93]§ . Atha kho, Pukkusa, ātumāya mahājanakāyo nikkhamitvā yena te dve kassakā bhātaro hatā cattāro ca balibaddā tenupasaṅkami. Tena kho panāhaṁ, Pukkusa, samayena bhusāgārā nikkhamitvā bhusāgāradvāre abbhokāse caṅkamāmi. Atha kho, Pukkusa, aññataro puriso tamhā mahājanakāyā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho ahaṁ, Pukkusa, taṁ purisaṁ etadavocaṁ-- ‘Kiṁ nu kho eso, āvuso, mahājanakāyo sannipatito’ti? (D.16./II,132.) ‘Idāni bhante, deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā dve kassakā bhātaro hatā cattāro ca balibaddā. Ettheso mahājanakāyo sannipatito. Tvaṁ pana, bhante, kva ahosī’ti? ‘Idheva kho ahaṁ, āvuso, ahosin’ti. ‘Kiṁ pana, bhante, addasā’ti? ‘Na kho ahaṁ, āvuso, addasan’ti. ‘Kiṁ pana, bhante, saddaṁ assosī’ti? ‘Na kho ahaṁ, āvuso, saddaṁ assosin’ti. ‘Kiṁ pana, bhante, sutto ahosī’ti? ‘Na kho ahaṁ, āvuso, sutto ahosin’ti. ‘Kiṁ pana, bhante, saññī ahosī’ti? ‘Evamāvuso’ti. ‘So tvaṁ, bhante, saññī samāno jāgaro deve vassante deve gaḷagaḷāyante (CS:pg.2.110) vijjullatāsu niccharantīsu asaniyā phalantiyā neva addasa, na pana saddaṁ assosī’ti? “Evamāvuso”ti?
“Atha kho, Pukkusa, purisassa etadahosi-- ‘Acchariyaṁ vata bho, abbhutaṁ vata bho, santena vata bho pabbajitā vihārena viharanti. Yatra hi nāma saññī samāno jāgaro deve vassante deve gaḷagaḷāyante vijjullatāsu niccharantīsu asaniyā phalantiyā neva dakkhati, na pana saddaṁ sossatī’ti[94]§ . Mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī”ti.
Evaṁ vutte Pukkuso Mallaputto Bhagavantaṁ etadavoca-- “Esāhaṁ, bhante, yo me āḷāre kālāme pasādo taṁ mahāvāte vā ophuṇāmi sīghasotāya[95]§ vā nadiyā pavāhemi. Abhikkantaṁ, bhante, abhikkantaṁ, bhante! Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘Cakkhumanto rūpāni dakkhantī’ti; evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. (D.16./II,133.) Upāsakaṁ maṁ Bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.
194. Atha kho Pukkuso Mallaputto aññataraṁ purisaṁ āmantesi-- “Iṅgha me tvaṁ, bhaṇe, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ āharā”ti. “Evaṁ, bhante”ti kho so puriso Pukkusassa Mallaputtassa paṭissutvā taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ āhari[96]§ . Atha kho Pukkuso Mallaputto taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ Bhagavato upanāmesi-- “Idaṁ, bhante, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ, taṁ me Bhagavā paṭiggaṇhātu anukampaṁ upādāyā”ti. “Tena hi, Pukkusa, ekena maṁ acchādehi, ekena Ānandan”ti. “Evaṁ, bhante”ti kho Pukkuso Mallaputto Bhagavato paṭissutvā ekena Bhagavantaṁ acchādeti, ekena āyasmantaṁ Ānandaṁ. Atha kho Bhagavā Pukkusaṁ Mallaputtaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho Pukkuso Mallaputto Bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
195. Atha (CS:pg.2.111) kho āyasmā Ānando acirapakkante Pukkuse Mallaputte taṁ siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ Bhagavato kāyaṁ upanāmesi. Taṁ Bhagavato kāyaṁ upanāmitaṁ hataccikaṁ viya[97]§ khāyati. Atha kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, yāva parisuddho, bhante, Tathāgatassa chavivaṇṇo pariyodāto. Idaṁ, bhante, siṅgīvaṇṇaṁ yugamaṭṭhaṁ dhāraṇīyaṁ Bhagavato (D.16./II,134.) kāyaṁ upanāmitaṁ hataccikaṁ viya khāyatī”ti. “Evametaṁ, Ānanda, evametaṁ, Ānanda dvīsu kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. Katamesu dvīsu? Yañca, Ānanda, rattiṁ Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati. Imesu kho, Ānanda, dvīsu kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto. “Ajja kho, panānanda, rattiyā pacchime yāme Kusinārāyaṁ upavattane Mallānaṁ sālavane antarena[98]§ yamakasālānaṁ Tathāgatassa parinibbānaṁ bhavissati[99]§ . Āyāmānanda, yena Kakudhā nadī tenupasaṅkamissāmā”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi.
Siṅgīvaṇṇaṁ yugamaṭṭhaṁ, Pukkuso abhihārayi;
Tena acchādito Satthā, hemavaṇṇo asobhathāti.
196. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena Kakudhā nadī tenupasaṅkami upasaṅkamitvā Kakudhaṁ nadiṁ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena Ambavanaṁ tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ Cundakaṁ āmantesi-- “Iṅgha me tvaṁ, Cundaka, catugguṇaṁ saṅghāṭiṁ paññapehi, kilantosmi, Cundaka, nipajjissāmī”ti.
“Evaṁ, bhante”ti kho āyasmā Cundako Bhagavato paṭissutvā catugguṇaṁ saṅghāṭiṁ paññapesi. Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ. (D.16./II,135.) manasikaritvā Āyasmā pana Cundako tattheva Bhagavato purato nisīdi.
Gantvāna (CS:pg.2.112) Buddho nadikaṁ Kakudhaṁ,
Acchodakaṁ sātudakaṁ vippasannaṁ.
Ogāhi Satthā akilantarūpo[100]§ ,
Tathāgato appaṭimo ca[101]§ loke.
Nhatvā ca pivitvā cudatāri Satthā[102]§ ,
Purakkhato bhikkhugaṇassa majjhe.
Vattā[103]§ pavattā Bhagavā idha dhamme,
Upāgami Ambavanaṁ mahesi.
Āmantayi Cundakaṁ nāma bhikkhuṁ,
Catugguṇaṁ santhara me nipajjaṁ.
So codito bhāvitattena Cundo,
Catugguṇaṁ santhari khippameva.
Nipajji Satthā akilantarūpo,
Cundopi tattha pamukhe[104]§ nisīdīti.
197. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Siyā kho[105]§ , panānanda, Cundassa kammāraputtassa koci vippaṭisāraṁ uppādeyya-- ‘Tassa te, āvuso Cunda, alābhā tassa te dulladdhaṁ, yassa te Tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto’ti. Cundassa, Ānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo-- ‘Tassa te, āvuso Cunda, lābhā tassa te suladdhaṁ, yassa te Tathāgato pacchimaṁ piṇḍapātaṁ paribhuñjitvā parinibbuto. Sammukhā metaṁ, āvuso Cunda, Bhagavato sutaṁ sammukhā paṭiggahitaṁ-- dve me piṇḍapātā samasamaphalā[106]§ (D.16./II,136.) samavipākā[107] § , ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Katame dve? Yañca piṇḍapātaṁ paribhuñjitvā Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca piṇḍapātaṁ paribhuñjitvā Tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samavipākā (CS:pg.2.113) ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṁsatarā ca. Āyusaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, vaṇṇasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, sukhasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, yasasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, saggasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitaṁ, ādhipateyyasaṁvattanikaṁ āyasmatā Cundena kammāraputtena kammaṁ upacitan’ti. Cundassa, Ānanda, kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo”ti. Atha kho Bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi--
“Dadato puññaṁ pavaḍḍhati,
Saṁyamato veraṁ na cīyati.
Kusalo ca jahāti pāpakaṁ,
Rāgadosamohakkhayā sanibbuto”ti.[108]
Catuttho bhāṇavāro.
(D.16./II,137.)198. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Āyāmānanda, yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena Kusinārā upavattanaṁ Mallānaṁ sālavanaṁ tenupasaṅkamissāmā”ti “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Bhagavā mahatā bhikkhusaṅghena saddhiṁ yena hiraññavatiyā nadiyā pārimaṁ tīraṁ, yena Kusinārā upavattanaṁ Mallānaṁ sālavanaṁ tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi-- “Iṅgha me tvaṁ, Ānanda, antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññapehi, kilantosmi, Ānanda, nipajjissāmī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññapesi. Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.
Tena (CS:pg.2.114) kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi. Te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ (D.16./II,138.) okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe Vajjanti Tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya.
199. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Sabbaphāliphullā kho, Ānanda, yamakasālā akālapupphehi. Te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi mandāravapupphāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi candanacuṇṇāni antalikkhā papatanti, tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya. Dibbānipi tūriyāni antalikkhe vajjanti Tathāgatassa pūjāya. Dibbānipi saṅgītāni antalikkhe vattanti Tathāgatassa pūjāya. Na kho, Ānanda, ettāvatā Tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā. Yo kho, Ānanda, bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, so Tathāgataṁ sakkaroti garuṁ karoti māneti pūjeti apaciyati[109]§ , paramāya pūjāya. Tasmātihānanda, dhammānudhammappaṭipannā viharissāma sāmīcippaṭipannā anudhammacārinoti. Evañhi vo, Ānanda, sikkhitabban”ti.
200. Tena kho pana samayena āyasmā upavāṇo Bhagavato purato ṭhito hoti Bhagavantaṁ bījayamāno. Atha kho Bhagavā āyasmantaṁ upavāṇaṁ apasāresi-- “Apehi, bhikkhu, mā me purato aṭṭhāsī”ti. Atha kho āyasmato Ānandassa etadahosi-- “Ayaṁ kho (CS:pg.2.115) (D.16./II,139.) āyasmā upavāṇo dīgharattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana Bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasāreti-- ‘Apehi bhikkhu, mā me purato aṭṭhāsī’ti. Ko nu kho hetu, ko paccayo, yaṁ Bhagavā āyasmantaṁ upavāṇaṁ apasāreti-- ‘Apehi, bhikkhu, mā me purato aṭṭhāsī’ti? Atha kho āyasmā Ānando Bhagavantaṁ etadavoca-- ‘Ayaṁ, bhante, āyasmā upavāṇo dīgharattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpacārī. Atha ca pana Bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasāreti-- “Apehi, bhikkhu, mā me purato aṭṭhāsī”ti. Ko nu kho, bhante, hetu, ko paccayo, yaṁ Bhagavā āyasmantaṁ upavāṇaṁ apasāreti-- “Apehi, bhikkhu, mā me purato aṭṭhāsī”ti? “Yebhuyyena, Ānanda, dasasu lokadhātūsu devatā sannipatitā Tathāgataṁ dassanāya. Yāvatā, Ānanda, Kusinārā upavattanaṁ Mallānaṁ sālavanaṁ samantato dvādasa yojanāni, natthi so padeso vālaggakoṭinitudanamattopi mahesakkhāhi devatāhi apphuṭo. Devatā, Ānanda, ujjhāyanti-- ‘Dūrā ca vatamha āgatā Tathāgataṁ dassanāya. Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā. Ajjeva rattiyā pacchime yāme Tathāgatassa parinibbānaṁ bhavissati. Ayañca mahesakkho bhikkhu Bhagavato purato ṭhito ovārento, na mayaṁ labhāma pacchime kāle Tathāgataṁ dassanāyā’”ti.
201. “Kathaṁbhūtā pana, bhante, Bhagavā devatā manasikarotī”ti[110]§ ? “Santānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ (D.16./II,140.) papatanti[111]§ , āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ[112]§ loke antaradhṁ-āyissatī’ti.
“Santānanda, devatā pathaviyaṁ pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī’”ti.
“Yā (CS:pg.2.116) pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti-- ‘Aniccā saṅkhārā, taṁ kutettha labbhā’ti.
202. “Pubbe bhante, disāsu vassaṁ vuṭṭhā[113]§ bhikkhū āgacchanti Tathāgataṁ dassanāya. Te mayaṁ labhāma manobhāvanīye bhikkhū dassanāya, labhāma payirupāsanāya. Bhagavato pana mayaṁ, bhante, accayena na labhissāma manobhāvanīye bhikkhū dassanāya, na labhissāma payirupāsanāyā”ti.
“Cattārimāni, Ānanda, saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni. Katamāni cattāri? ‘Idha Tathāgato jāto’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. ‘Idha Tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. ‘Idha Tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. ‘Idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto’ti, Ānanda, saddhassa kulaputtassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ. (D.16./II,141.) Imāni kho Ānanda, cattāri saddhassa kulaputtassa dassanīyāni saṁvejanīyāni ṭhānāni.
“Āgamissanti kho, Ānanda, saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo-- ‘idha Tathāgato jāto’tipi, ‘idha Tathāgato anuttaraṁ sammāsambodhiṁ abhisambuddho’tipi, ‘idha Tathāgatena anuttaraṁ dhammacakkaṁ pavattitan’tipi, ‘idha Tathāgato anupādisesāya nibbānadhātuyā parinibbuto’tipi. Ye hi keci, Ānanda, cetiyacārikaṁ āhiṇḍantā pasannacittā kālaṅkarissanti, sabbe te kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapajjissantī”ti.
203. “Kathaṁ mayaṁ, bhante, mātugāme paṭipajjāmā”ti? “Adassanaṁ, Ānandā”ti. “Dassane, Bhagavā, sati kathaṁ paṭipajjitabban”ti? “Anālāpo, Ānandā”ti (CS:pg.2.117) “Ālapantena pana, bhante, kathaṁ paṭipajjitabban”ti? “Sati, Ānanda, upaṭṭhāpetabbā”ti.
204. “Kathaṁ mayaṁ, bhante, Tathāgatassa sarīre paṭipajjāmā”ti? “Abyāvaṭā tumhe, Ānanda, hotha Tathāgatassa sarīrapūjāya. Iṅgha tumhe, Ānanda, sāratthe ghaṭatha anuyuñjatha[114]§ , sāratthe appamattā ātāpino pahitattā viharatha. Santānanda, khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi Tathāgate abhippasannā, te Tathāgatassa sarīrapūjaṁ karissantī”ti.
205. “Kathaṁ pana, bhante, Tathāgatassa sarīre paṭipajjitabban”ti? “Yathā kho, Ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabban”ti. “Kathaṁ pana, bhante, rañño cakkavattissa sarīre paṭipajjantī”ti? “Rañño, Ānanda, cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena (D.16./II,142.) veṭhenti. Etenupāyena pañcahi yugasatehi rañño cakkavattissa sarīraṁ[115]§ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti. Cātumahāpathe[116]§ rañño cakkavattissa thūpaṁ karonti Evaṁ kho, Ānanda, rañño cakkavattissa sarīre paṭipajjanti. Yathā kho, Ānanda, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ. Cātumahāpathe Tathāgatassa thūpo kātabbo. Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ[117]§ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya.
206. “Cattārome, Ānanda, thūpārahā. Katame cattāro? Tathāgato arahaṁ sammāsambuddho thūpāraho, paccekasambuddho thūpāraho, Tathāgatassa sāvako thūpāraho, rājā cakkavattī[118]§ thūpārahoti.
“Kiñcānanda (CS:pg.2.118) atthavasaṁ paṭicca Tathāgato arahaṁ sammāsambuddho thūpāraho? ‘Ayaṁ tassa Bhagavato Arahato Sammāsambuddhassa thūpo’ti, Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca Tathāgato arahaṁ sammāsambuddho thūpāraho.
“Kiñcānanda, atthavasaṁ paṭicca paccekasambuddho thūpāraho? ‘Ayaṁ tassa Bhagavato paccekasambuddhassa (D.16./II,143.) thūpo’ti, Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca paccekasambuddho thūpāraho.
“Kiñcānanda, atthavasaṁ paṭicca Tathāgatassa sāvako thūpāraho? ‘Ayaṁ tassa Bhagavato Arahato Sammāsambuddhassa sāvakassa thūpo’ti Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca Tathāgatassa sāvako thūpāraho.
“Kiñcānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho? ‘Ayaṁ tassa dhammikassa dhammarañño thūpo’ti, Ānanda, bahujanā cittaṁ pasādenti. Te tattha cittaṁ pasādetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Idaṁ kho, Ānanda, atthavasaṁ paṭicca rājā cakkavattī thūpāraho. Ime kho, Ānanda cattāro thūpārahā”ti.
207. Atha kho āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno aṭṭhāsi-- “Ahañca vatamhi sekho sakaraṇīyo, Satthu ca me parinibbānaṁ bhavissati, yo mama anukampako”ti. Atha kho Bhagavā bhikkhū āmantesi-- “Kahaṁ nu kho, bhikkhave, Ānando”ti? “Eso, bhante, āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno ṭhito-- ‘Ahañca vatamhi sekho sakaraṇīyo, Satthu ca me parinibbānaṁ bhavissati, yo mama anukampako’”ti. Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi-- “Ehi tvaṁ, bhikkhu, mama vacanena Ānandaṁ āmantehi (CS:pg.2.119) ‘Satthā taṁ, āvuso Ānanda, āmantetī’”ti. (D.16./II,144.) “Evaṁ bhante”ti kho so bhikkhu Bhagavato paṭissutvā yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ etadavoca-- “Satthā taṁ, āvuso Ānanda, āmantetī”ti. “Evamāvuso”ti kho āyasmā Ānando tassa bhikkhuno paṭissutvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etadavoca-- “Alaṁ, Ānanda, mā soci mā paridevi, nanu etaṁ, Ānanda, mayā paṭikacceva akkhātaṁ-- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’; taṁ kutettha, Ānanda, labbhā. Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata Tathāgatassāpi sarīraṁ mā palujjī’ti netaṁ ṭhānaṁ vijjati. Dīgharattaṁ kho te, Ānanda, Tathāgato paccupaṭṭhito mettena kāyakammena hitena sukhena advayena appamāṇena, mettena vacīkammena hitena sukhena advayena appamāṇena, mettena manokammena hitena sukhena advayena appamāṇena. Katapuññosi tvaṁ, Ānanda, padhānamanuyuñja, khippaṁ hohisi anāsavo”ti.
208. Atha kho Bhagavā bhikkhū āmantesi-- “Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etapparamāyeva upaṭṭhākā ahesuṁ, seyyathāpi mayhaṁ Ānando. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etapparamāyeva upaṭṭhākā bhavissanti, seyyathāpi mayhaṁ Ānando. Paṇḍito, bhikkhave, Ānando; medhāvī, bhikkhave, Ānando. Jānāti ‘Ayaṁ kālo Tathāgataṁ dassanāya upasaṅkamituṁ bhikkhūnaṁ, ayaṁ kālo bhikkhunīnaṁ, ayaṁ kālo upāsakānaṁ ayaṁ kālo upāsikānaṁ, (D.16./II,145.) ayaṁ kālo rañño rājamahāmattānaṁ titthiyānaṁ titthiyasāvakānan’ti.
209. “Cattārome, bhikkhave, acchariyā abbhutā dhammā[119]§ Ānande. Katame cattāro? Sace, bhikkhave, bhikkhuparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ (CS:pg.2.120) bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti, atha kho Ānando tuṇhī hoti. Sace, bhikkhave, bhikkhunīparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhunīparisā hoti, atha kho Ānando tuṇhī hoti. Sace, bhikkhave, upāsakaparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsakaparisā hoti, atha kho Ānando tuṇhī hoti. Sace, bhikkhave, upāsikāparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce, Ānando, dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti, atha kho Ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā Ānande.
“Cattārome, bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi. Katame cattāro Sace, bhikkhave, khattiyaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, khattiyaparisā hoti. Atha kho rājā cakkavattī tuṇhī hoti. Sace bhikkhave, brāhmaṇaparisā …pe… gahapatiparisā …pe… samaṇaparisā rājānaṁ cakkavattiṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, samaṇaparisā hoti, atha kho rājā cakkavattī tuṇhī hoti. (D.16./II,146.) Evameva
Kho, bhikkhave, cattārome acchariyā abbhutā dhammā Ānande. Sace, bhikkhave, bhikkhuparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, bhikkhuparisā hoti. Atha kho Ānando tuṇhī hoti. Sace, bhikkhave bhikkhunīparisā …pe… upāsakaparisā …pe… upāsikāparisā Ānandaṁ dassanāya upasaṅkamati, dassanena sā attamanā (CS:pg.2.121) hoti. Tatra ce Ānando dhammaṁ bhāsati, bhāsitenapi sā attamanā hoti. Atittāva, bhikkhave, upāsikāparisā hoti. Atha kho Ānando tuṇhī hoti. Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā Ānande”ti.
210. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etadavoca-- “Mā, bhante, Bhagavā imasmiṁ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni, seyyathidaṁ-- Campā Rājagahaṁ Sāvatthi sāketaṁ Kosambī Bārāṇasī; ettha Bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā, brāhmaṇamahāsālā gahapatimahāsālā Tathāgate abhippasannā. Te Tathāgatassa sarīrapūjaṁ karissantī”ti “Māhevaṁ, Ānanda, avaca; māhevaṁ, Ānanda, avaca-- ‘Khuddakanagarakaṁ ujjaṅgalanagarakaṁ sākhānagarakan’ti.
“Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janappadatthāvariyappatto sattaratanasamannāgato. Rañño, Ānanda, Mahāsudassanassa ayaṁ Kusinārā kusāvatī nāma rājadhānī ahosi, puratthimena ca pacchimena ca dvādasayojanāni āyāmena; uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, Ānanda, rājadhānī iddhā ceva ahosi phītā (D.16./II,147.) ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, Ānanda, devānaṁ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, Ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, Ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṁ-- hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena ‘Asnātha pivatha khādathā’ti dasamena saddena.
“Gaccha tvaṁ, Ānanda, Kusināraṁ pavisitvā kosinārakānaṁ Mallānaṁ ārocehi-- ‘Ajja kho, Vāseṭṭhā, rattiyā pacchime yāme Tathāgatassa parinibbānaṁ (CS:pg.2.122) bhavissati. Abhikkamatha Vāseṭṭhā, abhikkamatha Vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha-- amhākañca no gāmakkhette Tathāgatassa parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyā’”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paṭissutvā nivāsetvā pattacīvaramādāya attadutiyo Kusināraṁ pāvisi.
211. Tena kho pana samayena kosinārakā Mallā sandhāgāre[120]§ sannipatitā honti kenacideva karaṇīyena. Atha kho āyasmā Ānando yena kosinārakānaṁ Mallānaṁ sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā kosinārakānaṁ Mallānaṁ ārocesi-- “Ajja kho, Vāseṭṭhā, rattiyā pacchime yāme Tathāgatassa parinibbānaṁ bhavissati. Abhikkamatha Vāseṭṭhā abhikkamatha Vāseṭṭhā. Mā pacchā vippaṭisārino ahuvattha-- ‘Amhākañca no gāmakkhette Tathāgatassa (D.16./II,148.) parinibbānaṁ ahosi, na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyā’”ti. Idamāyasmato Ānandassa vacanaṁ sutvā Mallā ca Mallaputtā ca Mallasuṇisā ca Mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbāyissati, atikhippaṁ Sugato parinibbāyissati, atikhippaṁ cakkhuṁ loke antaradhāyissatī’ti. Atha kho Mallā ca Mallaputtā ca Mallasuṇisā ca Mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattanaṁ Mallānaṁ sālavanaṁ yenāyasmā Ānando tenupasaṅkamiṁsu. Atha kho āyasmato Ānandassa etadahosi -- “Sace kho ahaṁ kosinārake Malle ekamekaṁ Bhagavantaṁ vandāpessāmi, avandito Bhagavā kosinārakehi Mallehi bhavissati, athāyaṁ ratti vibhāyissati. Yaṁnūnāhaṁ kosinārake Malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṁ vandāpeyyaṁ-- ‘Itthannāmo, bhante, Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde (CS:pg.2.123) sirasā vandatī’ti. Atha kho āyasmā Ānando kosinārake Malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṁ vandāpesi-- ‘Itthannāmo, bhante, Mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatī’”ti. Atha kho āyasmā Ānando etena upāyena paṭhameneva yāmena kosinārake Malle Bhagavantaṁ vandāpesi.
212. Tena kho pana samayena Subhaddo nāma paribbājako Kusinārāyaṁ paṭivasati. Assosi kho Subhaddo paribbājako-- “Ajja kira rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissatī”ti. (D.16./II,149.) Atha kho Subhaddassa paribbājakassa etadahosi-- “Sutaṁ kho pana metaṁ paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhādhammo uppanno, evaṁ pasanno ahaṁ samaṇe Gotame, ‘pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’”ti. Atha kho Subhaddo paribbājako yena upavattanaṁ Mallānaṁ sālavanaṁ, yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ etadavoca-- “Sutaṁ metaṁ, bho Ānanda, paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Kadāci karahaci Tathāgatā loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhādhammo uppanno-- evaṁ pasanno ahaṁ samaṇe Gotame ‘pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’ti. Sādhāhaṁ, bho Ānanda, labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā”ti. Evaṁ vutte āyasmā Ānando Subhaddaṁ paribbājakaṁ etadavoca-- “Alaṁ, āvuso Subhadda, mā Tathāgataṁ viheṭhesi, kilanto Bhagavā”ti. Dutiyampi kho Subhaddo paribbājako …pe… tatiyampi kho Subhaddo paribbājako āyasmantaṁ Ānandaṁ etadavoca-- “Sutaṁ metaṁ, bho Ānanda, paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Kadāci karahaci Tathāgatā (CS:pg.2.124) loke uppajjanti arahanto sammāsambuddhā’ti. Ajjeva rattiyā pacchime yāme (D.16./II,150.) samaṇassa Gotamassa parinibbānaṁ bhavissati. Atthi ca me ayaṁ kaṅkhādhammo uppanno-- evaṁ pasanno ahaṁ samaṇe Gotame, ‘pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ, yathāhaṁ imaṁ kaṅkhādhammaṁ pajaheyyan’ti. Sādhāhaṁ, bho Ānanda, labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā”ti. Tatiyampi kho āyasmā Ānando Subhaddaṁ paribbājakaṁ etadavoca-- “Alaṁ, āvuso Subhadda, mā Tathāgataṁ viheṭhesi, kilanto Bhagavā”ti.
213. Assosi kho Bhagavā āyasmato Ānandassa Subhaddena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Alaṁ, Ānanda, mā Subhaddaṁ vāresi, labhataṁ, Ānanda, Subhaddo Tathāgataṁ dassanāya. Yaṁ kiñci maṁ Subhaddo pucchissati, sabbaṁ taṁ aññāpekkhova pucchissati, no vihesāpekkho. Yaṁ cassāhaṁ puṭṭho byākarissāmi, taṁ khippameva ājānissatī”ti. Atha kho āyasmā Ānando Subhaddaṁ paribbājakaṁ etadavoca-- “Gacchāvuso Subhadda, karoti te Bhagavā okāsan”ti. Atha kho Subhaddo paribbājako yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavatā saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Subhaddo paribbājako Bhagavantaṁ etadavoca-- “Yeme, bho Gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathidaṁ Pūraṇo Kassapo, Makkhali Gosālo, Ajito Kesakambalo, Pakudho Kaccāyano, Sañcayo Belaṭṭhaputto, Nigaṇṭho Nāṭaputto, sabbete sakāya paṭiññāya abbhaññiṁsu, sabbeva na (D.16./II,151.) abbhaññiṁsu udāhu ekacce abbhaññiṁsu, ekacce na abbhaññiṁsū”ti? “Alaṁ, Subhadda, tiṭṭhatetaṁ-- ‘sabbete sakāya paṭiññāya abbhaññiṁsu, sabbeva na abbhaññiṁsu, udāhu ekacce abbhaññiṁsu, ekacce na abbhaññiṁsū’ti. Dhammaṁ te, Subhadda, desessāmi; taṁ suṇāhi sādhukaṁ manasikarohi, bhāsissāmī”ti. “Evaṁ, bhante”ti kho Subhaddo paribbājako Bhagavato paccassosi. Bhagavā etadavoca--
214. “Yasmiṁ kho, Subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati, samaṇopi tattha na upalabbhati. Dutiyopi tattha samaṇo (CS:pg.2.125) na upalabbhati. Tatiyopi tattha samaṇo na upalabbhati. Catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho, Subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi tattha samaṇo upalabbhati, tatiyopi tattha samaṇo upalabbhati, catutthopi tattha samaṇo upalabbhati. Imasmiṁ kho, Subhadda, dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, idheva, Subhadda, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehi[121]§ . Ime ca[122]§ , Subhadda, bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assāti.
“Ekūnatiṁso vayasā Subhadda,
Yaṁ pabbajiṁ kiṁkusalānu-esī.
Vassāni paññāsa samādhikāni,
Yato ahaṁ pabbajito Subhadda.
Ñāyassa dhammassa padesavattī,
Ito bahiddhā samaṇopi natthi.
(D.16./II,152.) “Dutiyopi samaṇo natthi. Tatiyopi samaṇo natthi. Catutthopi samaṇo natthi. Suññā parappavādā samaṇebhi aññehi. Ime ca, Subhadda, bhikkhū sammā vihareyyuṁ, asuñño loko arahantehi assā”ti.
215. Evaṁ vutte Subhaddo paribbājako Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante, abhikkantaṁ, bhante. Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya, ‘Cakkhumanto rūpāni dakkhantī’ti, evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Labheyyāhaṁ, bhante, Bhagavato santike pabbajjaṁ, labheyyaṁ upasampadan”ti. “Yo kho, Subhadda, aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ, ākaṅkhati upasampadaṁ, so cattāro (CS:pg.2.126) māse parivasati. Catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Api ca mettha puggalavemattatā viditā”ti. “Sace, bhante, aññatitthiyapubbā imasmiṁ dhammavinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti, catunnaṁ māsānaṁ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya. Ahaṁ cattāri vassāni parivasissāmi, catunnaṁ vassānaṁ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyā”ti.
Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Tenahānanda, Subhaddaṁ pabbājehī”ti. “Evaṁ, bhante”ti kho āyasmā Ānando Bhagavato paccassosi. Atha kho Subhaddo paribbājako āyasmantaṁ Ānandaṁ etadavoca-- “Lābhā vo, āvuso Ānanda; suladdhaṁ vo, āvuso Ānanda, ye ettha Satthu[123]§ sammukhā antevāsikābhisekena abhisittā”ti. (D.16./II,153.) Alattha kho Subhaddo paribbājako Bhagavato santike pabbajjaṁ, alattha upasampadaṁ. Acirūpasampanno kho panāyasmā Subhaddo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva-- ‘Yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti’ tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. ‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti abbhaññāsi. Aññataro kho panāyasmā Subhaddo arahataṁ ahosi. So Bhagavato pacchimo sakkhisāvako ahosīti.
Pañcamo bhāṇavāro.
(PTS chapter VI)
(D.16./II,154.)
216. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi-- “Siyā kho panānanda, tumhākaṁ evamassa-- ‘Atītasatthukaṁ pāvacanaṁ, natthi no Satthā’ti. Na kho panetaṁ, Ānanda, evaṁ daṭṭhabbaṁ. Yo vo, Ānanda, mayā dhammo ca vinayo (CS:pg.2.127) ca desito paññatto, so vo mamaccayena Satthā. Yathā kho panānanda, etarahi bhikkhū aññamaññaṁ āvusovādena samudācaranti, na kho mamaccayena evaṁ samudācaritabbaṁ. Theratarena, Ānanda, bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvusovādena vā samudācaritabbo. Navakatarena bhikkhunā therataro bhikkhu ‘bhante’ti vā ‘āyasmā’ti vā samudācaritabbo. Ākaṅkhamāno, Ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatu. Channassa, Ānanda, bhikkhuno mamaccayena brahmadaṇḍo dātabbo”ti. “Katamo pana, bhante, brahmadaṇḍo”ti? “Channo, Ānanda, bhikkhu yaṁ iccheyya, taṁ vadeyya. So bhikkhūhi neva vattabbo, na ovaditabbo, na anusāsitabbo”ti.
217. Atha kho Bhagavā bhikkhū āmantesi-- “Siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā (D.16./II,155.) vippaṭisārino ahuvattha-- ‘sammukhībhūto no Satthā ahosi na mayaṁ sakkhimhā Bhagavantaṁ sammukhā paṭipucchitu’” nti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Dutiyampi kho Bhagavā …pe… tatiyampi kho Bhagavā bhikkhū āmantesi-- “Siyā kho pana, bhikkhave, ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha-- ‘sammukhībhūto no Satthā ahosi na mayaṁ sakkhimhā Bhagavantaṁ sammukhā paṭipucchitu’” nti. Tatiyampi kho te bhikkhū tuṇhī ahesuṁ. Atha kho Bhagavā bhikkhū āmantesi-- “Siyā kho pana, bhikkhave, Satthugāravenapi na puccheyyātha. Sahāyakopi, bhikkhave, sahāyakassa ārocetū”ti. Evaṁ vutte te bhikkhū tuṇhī ahesuṁ. Atha kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, evaṁ pasanno ahaṁ, bhante, imasmiṁ bhikkhusaṅghe, ‘Natthi ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā’”ti. “Pasādā kho tvaṁ, Ānanda, vadesi, ñāṇameva hettha, Ānanda, Tathāgatassa. Natthi imasmiṁ bhikkhusaṅghe ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā. Imesañhi, Ānanda, pañcannaṁ bhikkhusatānaṁ yo pacchimako bhikkhu, so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti.
218. Atha (CS:pg.2.128) kho Bhagavā bhikkhū āmantesi--(D.16./II,156.) “Handa dāni, bhikkhave, āmantayāmi vo, vayadhammā saṅkhārā appamādena sampādethā”ti. Ayaṁ Tathāgatassa pacchimā vācā.
219. Atha kho Bhagavā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji. Catutthajjhānā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā saññāvedayitanirodhaṁ samāpajji.
Atha kho āyasmā Ānando āyasmantaṁ Anuruddhaṁ etadavoca-- “Parinibbuto, bhante Anuruddha Bhagavā”ti. “Nāvuso Ānanda, Bhagavā parinibbuto, saññāvedayitanirodhaṁ samāpanno”ti.
Atha kho Bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṁ samāpajji, nevasaññānāsaññāyatanasamāpattiyā vuṭṭhahitvā ākiñcaññāyatanaṁ samāpajji, ākiñcaññāyatanasamāpattiyā vuṭṭhahitvā viññāṇañcāyatanaṁ samāpajji, viññāṇañcāyatanasamāpattiyā vuṭṭhahitvā ākāsānañcāyatanaṁ samāpajji, ākāsānañcāyatanasamāpattiyā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā paṭhamaṁ jhānaṁ samāpajji, paṭhamajjhānā vuṭṭhahitvā dutiyaṁ jhānaṁ samāpajji, dutiyajjhānā vuṭṭhahitvā tatiyaṁ jhānaṁ samāpajji, tatiyajjhānā vuṭṭhahitvā catutthaṁ jhānaṁ samāpajji, catutthajjhānā vuṭṭhahitvā samanantarā Bhagavā parinibbāyi.
220. Parinibbute Bhagavati saha parinibbānā mahābhūmicālo ahosi bhiṁsanako salomahaṁso. Devadundubhiyo ca phaliṁsu. (D.16./II,157.) Parinibbute Bhagavati saha parinibbānā brahmāsahampati imaṁ gāthaṁ abhāsi–
“Sabbeva (CS:pg.2.129) nikkhipissanti, bhūtā loke samussayaṁ;
Yattha etādiso Satthā, loke appaṭipuggalo.
Tathāgato balappatto, sambuddho parinibbuto”ti.
221. Parinibbute Bhagavati saha parinibbānā Sakko devānamindo imaṁ gāthaṁ abhāsi--
“Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṁ vūpasamo sukho”ti.
222. Parinibbute Bhagavati saha parinibbānā āyasmā Anuruddho imā gāthāyo abhāsi–
“Nāhu assāsapassāso, ṭhitacittassa tādino;
Anejo santimārabbha, yaṁ kālamakarī muni.
“Asallīnena cittena, vedanaṁ ajjhavāsayi;
Pajjotasseva nibbānaṁ, vimokkho cetaso ahū”ti.
223. Parinibbute Bhagavati saha parinibbānā āyasmā Ānando imaṁ gāthaṁ abhāsi--
“Tadāsi yaṁ bhiṁsanakaṁ, tadāsi lomahaṁsanaṁ;
Sabbākāravarūpete, sambuddhe parinibbute”ti.
224. Parinibbute Bhagavati ye te tattha bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti vivaṭṭanti, “Atikhippaṁ Bhagavā (D.16./II,158.) parinibbuto atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti-- “Aniccā saṅkhārā, taṁ kutettha labbhā”ti.
225. Atha kho āyasmā Anuruddho bhikkhū āmantesi-- “Alaṁ, āvuso, mā socittha mā paridevittha. Nanu etaṁ, āvuso, Bhagavatā paṭikacceva akkhātaṁ-- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. Taṁ kutettha, āvuso, labbhā. ‘Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ vata mā palujjī’ti, netaṁ ṭhānaṁ vijjati (CS:pg.2.130) Devatā, āvuso, ujjhāyantī”ti. “Kathaṁbhūtā pana, bhante, āyasmā Anuruddho devatā manasi karotī”ti[124]§ ?
“Santāvuso Ānanda, devatā ākāse pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito’ti. Santāvuso Ānanda, devatā pathaviyā pathavīsaññiniyo kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- ‘Atikhippaṁ Bhagavā parinibbuto atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito’ti. Yā pana tā devatā vītarāgā, tā satā sampajānā adhivāsenti-- ‘Aniccā saṅkhārā, taṁ kutettha labbhā’ti. Atha kho āyasmā ca Anuruddho āyasmā ca Ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ.
226. Atha kho āyasmā Anuruddho āyasmantaṁ Ānandaṁ āmantesi-- “Gacchāvuso Ānanda, Kusināraṁ pavisitvā kosinārakānaṁ Mallānaṁ ārocehi-- ‘parinibbuto, Vāseṭṭhā, Bhagavā, yassadāni kālaṁ maññathā’”ti. “Evaṁ, bhante”ti kho āyasmā Ānando āyasmato Anuruddhassa paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya attadutiyo Kusināraṁ pāvisi. (D.16./II,159.) Tena kho pana samayena kosinārakā Mallā sandhāgāre sannipatitā honti teneva karaṇīyena. Atha kho āyasmā Ānando yena kosinārakānaṁ Mallānaṁ sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā kosinārakānaṁ Mallānaṁ ārocesi-- ‘parinibbuto, Vāseṭṭhā, Bhagavā, yassadāni kālaṁ maññathā’ti. Idamāyasmato Ānandassa vacanaṁ sutvā Mallā ca Mallaputtā ca Mallasuṇisā ca Mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti, bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- “Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti.
227. Atha (CS:pg.2.131) kho kosinārakā Mallā purise āṇāpesuṁ -- “Tena hi, bhaṇe, Kusinārāyaṁ gandhamālañca sabbañca tāḷāvacaraṁ sannipātethā”ti. Atha kho kosinārakā Mallā gandhamālañca sabbañca tāḷāvacaraṁ pañca ca dussayugasatāni ādāya yena upavattanaṁ Mallānaṁ sālavanaṁ, yena Bhagavato sarīraṁ tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā ekadivasaṁ vītināmesuṁ.
Atha kho kosinārakānaṁ Mallānaṁ etadahosi-- “Ativikālo kho ajja Bhagavato sarīraṁ jhāpetuṁ, sve dāni mayaṁ Bhagavato sarīraṁ jhāpessāmā”ti. Atha kho kosinārakā Mallā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā celavitānāni karontā maṇḍalamāḷe paṭiyādentā dutiyampi divasaṁ vītināmesuṁ, tatiyampi divasaṁ vītināmesuṁ, catutthampi divasaṁ vītināmesuṁ, pañcamampi divasaṁ vītināmesuṁ, chaṭṭhampi divasaṁ vītināmesuṁ.
Atha kho sattamaṁ divasaṁ kosinārakānaṁ Mallānaṁ (D.16./II,160.) etadahosi-- “Mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmā”ti.
228. Tena kho pana samayena aṭṭha Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā “Mayaṁ Bhagavato sarīraṁ uccāressāmā”ti na sakkonti uccāretuṁ. Atha kho kosinārakā Mallā āyasmantaṁ Anuruddhaṁ etadavocuṁ-- “Ko nu kho, bhante Anuruddha, hetu ko paccayo, yenime aṭṭha Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā ‘Mayaṁ Bhagavato sarīraṁ uccāressāmā’ti na sakkonti uccāretun”ti? “Aññathā kho, Vāseṭṭhā, tumhākaṁ adhippāyo, aññathā devatānaṁ adhippāyo”ti. “Kathaṁ pana, bhante, devatānaṁ adhippāyo”ti? “Tumhākaṁ kho, Vāseṭṭhā, adhippāyo-- ‘Mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi (CS:pg.2.132) sakkarontā garuṁ karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmā’ti; devatānaṁ kho, Vāseṭṭhā, adhippāyo-- ‘Mayaṁ Bhagavato sarīraṁ dibbehi naccehi gītehi vāditehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma Mallānaṁ cetiyaṁ ettha Bhagavato sarīraṁ jhāpessāmā’ti. “Yathā, bhante, devatānaṁ adhippāyo, tathā hotū”ti.
229. Tena kho pana samayena Kusinārā yāva sandhisamalasaṁkaṭīrā jaṇṇumattena odhinā mandāravapupphehi santhatā[125]§ hoti. Atha kho devatā ca kosinārakā ca Mallā Bhagavato sarīraṁ dibbehi ca mānusakehi ca (D.16./II,161.) naccehi gītehi vāditehi mālehi gandhehi sakkarontā garuṁ karontā mānentā pūjentā uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā majjhena majjhaṁ nagarassa haritvā puratthimena dvārena nikkhamitvā puratthimato nagarassa makuṭabandhanaṁ nāma Mallānaṁ cetiyaṁ ettha ca Bhagavato sarīraṁ nikkhipiṁsu.
230. Atha kho kosinārakā Mallā āyasmantaṁ Ānandaṁ etadavocuṁ-- “Kathaṁ mayaṁ, bhante Ānanda, Tathāgatassa sarīre paṭipajjāmā”ti? “Yathā kho, Vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabban”ti. “Kathaṁ pana, bhante Ānanda, rañño cakkavattissa sarīre paṭipajjantī”ti? “Rañño, Vāseṭṭhā, cakkavattissa sarīraṁ ahatena vatthena veṭhenti, ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti, vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti. Etena upāyena pañcahi yugasatehi rañño cakkavattissa sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakkavattissa sarīraṁ jhāpenti. Cātumahāpathe rañño cakkavattissa thūpaṁ karonti (CS:pg.2.133) Evaṁ kho, Vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti. Yathā kho, Vāseṭṭhā, rañño cakkavattissa sarīre paṭipajjanti, evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ. Cātumahāpathe Tathāgatassa thūpo kātabbo. Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāyā”ti. Atha kho kosinārakā Mallā purise āṇāpesuṁ-- “Tena hi, bhaṇe, Mallānaṁ vihataṁ kappāsaṁ sannipātethā”ti.
Atha kho kosinārakā Mallā Bhagavato sarīraṁ ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṁ, vihatena kappāsena veṭhetvā ahatena (D.16./II,162.) vatthena veṭhesuṁ. Etena upāyena pañcahi yugasatehi Bhagavato sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā Bhagavato sarīraṁ citakaṁ āropesuṁ.
231. Tena kho pana samayena āyasmā Mahākassapo Pāvāya Kusināraṁ addhānamaggappaṭippanno hoti mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Atha kho āyasmā Mahākassapo maggā okkamma aññatarasmiṁ rukkhamūle nisīdi. Tena kho pana samayena aññataro ājīvako Kusinārāya mandāravapupphaṁ gahetvā pāvaṁ addhānamaggappaṭippanno hoti. Addasā kho āyasmā Mahākassapo taṁ ājīvakaṁ dūratova āgacchantaṁ, disvā taṁ ājīvakaṁ etadavoca-- “Apāvuso, amhākaṁ Satthāraṁ jānāsī”ti? “Āmāvuso, jānāmi, ajja sattāhaparinibbuto Samaṇo Gotamo. Tato me idaṁ mandāravapupphaṁ gahitan”ti. Tattha ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti, chinnapātaṁ papatanti, āvaṭṭanti, vivaṭṭanti-- “Atikhippaṁ Bhagavā parinibbuto, atikhippaṁ Sugato parinibbuto, atikhippaṁ cakkhuṁ loke antarahito”ti. Ye pana te bhikkhū vītarāgā, te satā sampajānā adhivāsenti-- “Aniccā saṅkhārā, taṁ kutettha labbhā”ti.
232. Tena kho pana samayena Subhaddo nāma vuddhapabbajito tassaṁ parisāyaṁ nisinno hoti. Atha kho Subhaddo vuddhapabbajito te (CS:pg.2.134) bhikkhū etadavoca-- “Alaṁ, āvuso, mā socittha, mā paridevittha, sumuttā mayaṁ tena mahāsamaṇena. Upaddutā ca homa-- ‘Idaṁ vo kappati, idaṁ vo na kappatī’ti. Idāni pana mayaṁ yaṁ icchissāma, taṁ karissāma, yaṁ na icchissāma, na taṁ karissāmā”ti. Atha kho āyasmā Mahākassapo bhikkhū āmantesi-- “Alaṁ, āvuso, mā socittha, mā paridevittha. Nanu (D.16./II,163.) etaṁ āvuso, Bhagavatā paṭikacceva akkhātaṁ-- ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo’. Taṁ kutettha, āvuso, labbhā. ‘Yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ, taṁ Tathāgatassāpi sarīraṁ mā palujjī’ti, netaṁ ṭhānaṁ vijjatī”ti.
233. Tena kho pana samayena cattāro Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā-- “Mayaṁ Bhagavato citakaṁ āḷimpessāmā”ti na sakkonti āḷimpetuṁ. Atha kho kosinārakā Mallā āyasmantaṁ Anuruddhaṁ etadavocuṁ-- “Ko nu kho, bhante Anuruddha, hetu ko paccayo, yenime cattāro Mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā-- ‘Mayaṁ Bhagavato citakaṁ āḷimpessāmā’ti na sakkonti āḷimpetun”ti? “Aññathā kho, Vāseṭṭhā, devatānaṁ adhippāyo”ti. “Kathaṁ pana, bhante, devatānaṁ adhippāyo”ti? “Devatānaṁ kho, Vāseṭṭhā, adhippāyo-- ‘Ayaṁ āyasmā Mahākassapo Pāvāya Kusināraṁ addhānamaggappaṭippanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Na tāva Bhagavato citako pajjalissati, yāvāyasmā Mahākassapo Bhagavato pāde sirasā na vandissatī’”ti. “Yathā, bhante, devatānaṁ adhippāyo, tathā hotū”ti.
234. Atha kho āyasmā Mahākassapo yena Kusinārā makuṭabandhanaṁ nāma Mallānaṁ cetiyaṁ, yena Bhagavato citako tenupasaṅkami; upasaṅkamitvā ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā Bhagavato pāde sirasā vandi. Tānipi kho pañcabhikkhusatāni ekaṁsaṁ cīvaraṁ katvā añjaliṁ paṇāmetvā tikkhattuṁ citakaṁ padakkhiṇaṁ katvā Bhagavato pāde sirasā vandiṁsu. (D.16./II,164.) Vandite ca panāyasmatā Mahākassapena tehi ca pañcahi bhikkhusatehi sayameva Bhagavato citako pajjali.
235. Jhāyamānassa (CS:pg.2.135) kho pana Bhagavato sarīrassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nhārūti vā lasikāti vā, tassa neva chārikā paññāyittha, na masi; sarīrāneva avasissiṁsu. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa neva chārikā paññāyati, na masi; evameva Bhagavato sarīrassa jhāyamānassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nhārūti vā lasikāti vā, tassa neva chārikā paññāyittha, na masi; sarīrāneva avasissiṁsu. Tesañca pañcannaṁ dussayugasatānaṁ dveva dussāni na ḍayhiṁsu yañca sabba-abbhantarimaṁ yañca bāhiraṁ. Daḍḍhe ca kho pana Bhagavato sarīre antalikkhā udakadhārā pātubhavitvā Bhagavato citakaṁ nibbāpesi. Udakasālatopi[126]§ abbhunnamitvā Bhagavato citakaṁ nibbāpesi. Kosinārakāpi Mallā sabbagandhodakena Bhagavato citakaṁ nibbāpesuṁ. Atha kho kosinārakā Mallā Bhagavato sarīrāni sattāhaṁ sandhāgāre sattipañjaraṁ karitvā dhanupākāraṁ parikkhipāpetvā[127]§ naccehi gītehi vāditehi mālehi gandhehi sakkariṁsu garuṁ kariṁsu mānesuṁ pūjesuṁ.
236. Assosi kho rājā Māgadho Ajātasattu Vedehiputto-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho rājā Māgadho Ajātasattu Vedehiputto kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi-- “Bhagavāpi khattiyo ahampi khattiyo, ahampi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, ahampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmī”ti.
Assosuṁ kho Vesālikā Licchavī-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho Vesālikā Licchavī kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato (D.16./II,165.) sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.
Assosuṁ kho Kapilavatthuvāsī sakyā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho Kapilavatthuvāsī sakyā kosinārakānaṁ Mallānaṁ (CS:pg.2.136) dūtaṁ pāhesuṁ-- “Bhagavā amhākaṁ ñātiseṭṭho mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.
Assosuṁ kho allakappakā bulayo[128]§ -- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho allakappakā bulayo kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti
Assosuṁ kho rāmagāmakā koḷiyā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho rāmagāmakā koḷiyā kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.
Assosi kho veṭṭhadīpako brāhmaṇo-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho veṭṭhadīpako brāhmaṇo kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi-- “Bhagavāpi khattiyo ahaṁ pismi brāhmaṇo, ahampi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, ahampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmī”ti.
Assosuṁ kho pāveyyakā Mallā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho pāveyyakā Mallā kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti.
Evaṁ vutte kosinārakā Mallā te saṅghe gaṇe etadavocuṁ-- (D.16./II,166.) “Bhagavā amhākaṁ gāmakkhette parinibbuto, na mayaṁ dassāma Bhagavato sarīrānaṁ bhāgan”ti.
237. Evaṁ vutte doṇo brāhmaṇo te saṅghe gaṇe etadavoca--
“Suṇantu (CS:pg.2.137) bhonto mama ekavācaṁ,
Amhāka[129]§ . Buddho ahu khantivādo.
Na hi sādhu yaṁ uttamapuggalassa,
Sarīrabhāge siyā sampahāro.
Sabbeva bhonto sahitā samaggā,
Sammodamānā karomaṭṭhabhāge.
Vitthārikā hontu disāsu thūpā,
Bahū janā cakkhumato pasannā”ti.
238. “Tena hi, brāhmaṇa, tvaññeva Bhagavato sarīrāni aṭṭhadhā samaṁ savibhattaṁ vibhajāhī”ti. “Evaṁ, bho”ti kho doṇo brāhmaṇo tesaṁ saṅghānaṁ gaṇānaṁ paṭissutvā Bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajitvā te saṅghe gaṇe etadavoca-- “Imaṁ me bhonto tumbaṁ dadantu ahampi tumbassa thūpañca mahañca karissāmī”ti. Adaṁsu kho te doṇassa brāhmaṇassa tumbaṁ.
Assosuṁ kho pippalivaniyā[130]§ moriyā-- “Bhagavā kira Kusinārāyaṁ parinibbuto”ti. Atha kho pippalivaniyā moriyā kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ-- “Bhagavāpi khattiyo mayampi khattiyā, mayampi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayampi Bhagavato sarīrānaṁ thūpañca mahañca karissāmā”ti. “Natthi Bhagavato sarīrānaṁ bhāgo, vibhattāni Bhagavato sarīrāni. Ito aṅgāraṁ harathā”ti. Te tato aṅgāraṁ hariṁsu[131]§ .
239. Atha kho rājā Māgadho Ajātasattu Vedehiputto Rājagahe Bhagavato sarīrānaṁ thūpañca mahañca akāsi. (D.16./II,167.) Vesālikāpi Licchavī Vesāliyaṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Kapilavatthuvāsīpi sakyā Kapilavatthusmiṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Allakappakāpi bulayo allakappe Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Rāmagāmakāpi koḷiyā rāmagāme Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Veṭṭhadīpakopi brāhmaṇo veṭṭhadīpe Bhagavato (CS:pg.2.138) sarīrānaṁ thūpañca mahañca akāsi. Pāveyyakāpi Mallā Pāvāyaṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Kosinārakāpi Mallā Kusinārāyaṁ Bhagavato sarīrānaṁ thūpañca mahañca akaṁsu. Doṇopi brāhmaṇo tumbassa thūpañca mahañca akāsi. Pippalivaniyāpi moriyā pippalivane aṅgārānaṁ thūpañca mahañca akaṁsu. Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo. Evametaṁ bhūtapubbanti.
240. Aṭṭhadoṇaṁ cakkhumato sarīraṁ, sattadoṇaṁ jambudīpe mahenti.
Ekañca doṇaṁ purisavaruttamassa, rāmagāme nāgarājā maheti.
Ekāhi dāṭhā tidivehi pūjitā, ekā pana gandhārapure mahīyati.
Kāliṅgarañño vijite punekaṁ, ekaṁ pana nāgarājā maheti.
Tasseva tejena ayaṁ vasundharā,
Āyāgaseṭṭhehi mahī alaṅkatā.
Evaṁ imaṁ cakkhumato sarīraṁ,
Susakkataṁ sakkatasakkatehi.
(D.16./II,168.) Devindanāgindanarindapūjito
Manussindaseṭṭhehi tatheva pūjito.
Taṁ vandatha[132]§ pañjalikā labhitvā,
Buddho have kappasatehi dullabhoti.
Cattālīsa samā dantā, kesā lomā ca sabbaso;
Devā hariṁsu ekekaṁ, cakkavāḷaparamparāti.
~ Mahāparinibbānasuttaṁ niṭṭhitaṁ tatiyaṁ. ~
(D.17./II,169.)
▲《長阿含2經》《遊行經》第二中(T1.21.)、《中阿含68中經》大善見王經》(T1.515.),
《般泥洹經》卷下(TNo.6.),《大般涅槃經》卷中~下(T1.196.),《本生經》J.95,
《所行藏經》第四(漢譯南傳藏第44冊)等
241. Evaṁ (CS:pg.2.139) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati upavattane Mallānaṁ sālavane antarena yamakasālānaṁ parinibbānasamaye. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Mā, bhante, Bhagavā imasmiṁ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni. Seyyathidaṁ-- Campā, Rājagahaṁ, Sāvatthi, Sāketaṁ, Kosambī, Bārāṇasī; ettha Bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā Tathāgate abhippasannā, te Tathāgatassa sarīrapūjaṁ karissantī”ti.
242. “Mā hevaṁ, Ānanda, avaca; mā hevaṁ, Ānanda, avaca-- khuddakanagarakaṁ ujjaṅgalanagarakaṁ sākhānagarakan”ti.
“Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano nāma ahosi khattiyo muddhāvasitto§ cāturanto vijitāvī janapadatthāvariyappatto (D.17./II,170.) Rañño, Ānanda, Mahāsudassanassa ayaṁ Kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, Ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, Ānanda devānaṁ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca§ bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, Ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, Ānanda rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṁ-- hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena (CS:pg.2.140) sammasaddena pāṇitāḷasaddena ‘Asnātha pivatha khādathā’ti dasamena saddena.
“Kusāvatī, Ānanda, rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo§ , eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā, Ānanda, rājadhāniyā catunnaṁ vaṇṇānaṁ dvārāni ahesuṁ. Ekaṁ dvāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ (D.17./II,171.) Ekekasmiṁ dvāre satta satta esikā nikhātā ahesuṁ tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena. Ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Kusāvatī, Ānanda, rājadhānī sattahi tālapantīhi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi, sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi, phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi, veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi, masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi, lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṁ kho panānanda, tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo§ ca madanīyo ca. Seyyathāpi, Ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca (CS:pg.2.141) rajanīyo ca khamanīyo ca madanīyo (D.17./II,172.) ca evameva kho, Ānanda, tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tālapantīnaṁ vāteritānaṁ saddena paricāresuṁ.
243. “Rājā Ānanda, Mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi? Idhānanda, rañño Mahāsudassanassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvā rañño Mahāsudassanassa etadahosi-- ‘sutaṁ kho panetaṁ-- “Yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattī”ti. Assaṁ nu kho ahaṁ rājā cakkavattī’ti.
244. “Atha kho, Ānanda, rājā Mahāsudassano uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena hatthena suvaṇṇabhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri-- ‘Pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratanan’ti. Atha kho taṁ, Ānanda, cakkaratanaṁ puratthimaṁ disaṁ pavatti§ , anvadeva§ rājā Mahāsudassano saddhiṁ caturaṅginiyā senāya, yasmiṁ kho panānanda, padese (D.17./II,173.) cakkaratanaṁ patiṭṭhāsi, tattha rājā Mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu-- ‘Ehi kho mahārāja, svāgataṁ te mahārāja, sakaṁ te mahārāja, anusāsa mahārājā’ti. Rājā Mahāsudassano evamāha-- ‘Pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti (CS:pg.2.142) Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño Mahāsudassanassa anuyantā ahesuṁ. Atha kho taṁ, Ānanda, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti …pe… dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti …pe… pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā Mahāsudassano saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā Mahāsudassano vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho panānanda, uttarāya disāya paṭirājāno, te rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu-- ‘Ehi kho mahārāja, svāgataṁ te mahārāja, sakaṁ te mahārāja, anusāsa mahārājā’ti. Rājā Mahāsudassano evamāha-- ‘Pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, (D.17./II,174.) musā na bhaṇitabbā, majjaṁ na pātabbaṁ yathābhuttañca bhuñjathā’ti. Ye kho panānanda, uttarāya disāya paṭirājāno te rañño Mahāsudassanassa anuyantā ahesuṁ.
245. “Atha kho taṁ, Ānanda, cakkaratanaṁ samuddapariyantaṁ pathaviṁ abhivijinitvā kusāvatiṁ rājadhāniṁ paccāgantvā rañño Mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṁ maññe aṭṭhāsi rañño Mahāsudassanassa antepuraṁ upasobhayamānaṁ. Rañño, Ānanda, Mahāsudassanassa evarūpaṁ cakkaratanaṁ pāturahosi.
246. “Puna caparaṁ, Ānanda, rañño Mahāsudassanassa hatthiratanaṁ pāturahosi sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṁ disvā rañño Mahāsudassanassa cittaṁ pasīdi-- ‘Bhaddakaṁ vata bho hatthiyānaṁ, sace damathaṁ upeyyā’ti. Atha (D.17./II,175.) kho taṁ, Ānanda, hatthiratanaṁ-- seyyathāpi nāma gandhahatthājāniyo dīgharattaṁ suparidanto, evameva damathaṁ upagacchi. Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano tameva hatthiratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapariyantaṁ pathaviṁ anuyāyitvā kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsamakāsi. Rañño, Ānanda, Mahāsudassanassa evarūpaṁ hatthiratanaṁ pāturahosi.
247. “Puna (CS:pg.2.143) caparaṁ, Ānanda, rañño Mahāsudassanassa assaratanaṁ pāturahosi sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. Taṁ disvā rañño Mahāsudassanassa cittaṁ pasīdi-- ‘Bhaddakaṁ vata bho assayānaṁ sace damathaṁ upeyyā’ti. Atha kho taṁ Ānanda, assaratanaṁ seyyathāpi nāma bhaddo assājāniyo dīgharattaṁ suparidanto, evameva damathaṁ upagacchi. Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano tameva assaratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapariyantaṁ pathaviṁ anuyāyitvā kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsamakāsi. Rañño, Ānanda, Mahāsudassanassa evarūpaṁ assaratanaṁ pāturahosi.
248. “Puna caparaṁ, Ānanda, rañño Mahāsudassanassa maṇiratanaṁ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tassa kho panānanda, maṇiratanassa ābhā samantā yojanaṁ phuṭā ahosi. Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano tameva maṇiratanaṁ vīmaṁsamāno caturaṅginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā rattandhakāratimisāya Pāyāsi. Ye kho panānanda, samantā gāmā ahesuṁ, te tenobhāsena kammante payojesuṁ divāti maññamānā. Rañño, Ānanda, Mahāsudassanassa evarūpaṁ maṇiratanaṁ pāturahosi.
249. “Puna caparaṁ, Ānanda, rañño Mahāsudassanassa itthiratanaṁ pāturahosi abhirūpā dassanīyā Pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusivaṇṇaṁ§ appattā dibbavaṇṇaṁ. Tassa kho panānanda, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi (CS:pg.2.144) nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho. Taṁ kho panānanda, itthiratanaṁ rañño Mahāsudassanassa pubbuṭṭhāyinī ahosi (D.17./II,176.) pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. Taṁ kho panānanda, itthiratanaṁ rājānaṁ Mahāsudassanaṁ manasāpi no aticari§ , kuto pana kāyena. Rañño, Ānanda, Mahāsudassanassa evarūpaṁ itthiratanaṁ pāturahosi.
250. “Puna caparaṁ, Ānanda, rañño Mahāsudassanassa gahapatiratanaṁ pāturahosi. Tassa kammavipākajaṁ dibbacakkhu pāturahosi yena nidhiṁ passati sassāmikampi assāmikampi. So rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāha-- ‘Appossukko tvaṁ, deva, hohi, ahaṁ te dhanena dhanakaraṇīyaṁ karissāmī’ti. Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano tameva gahapatiratanaṁ vīmaṁsamāno nāvaṁ abhiruhitvā majjhe Gaṅgāya nadiyā sotaṁ ogāhitvā gahapatiratanaṁ etadavoca-- ‘Attho me, gahapati, hiraññasuvaṇṇenā’ti. ‘Tena hi, mahārāja, ekaṁ tīraṁ nāvā upetū’ti. ‘Idheva me, gahapati, attho hiraññasuvaṇṇenā’ti. Atha kho taṁ, Ānanda, gahapatiratanaṁ ubhohi hatthehi udakaṁ omasitvā pūraṁ hiraññasuvaṇṇassa kumbhiṁ uddharitvā rājānaṁ Mahāsudassanaṁ etadavoca-- ‘Alamettāvatā mahārāja, katamettāvatā mahārāja, pūjitamettāvatā mahārājā’ti? Rājā Mahāsudassano evamāha-- ‘Alamettāvatā gahapati, katamettāvatā gahapati, pūjitamettāvatā gahapatī’ti. (D.17./II,177.) Rañño Ānanda, Mahāsudassanassa evarūpaṁ gahapatiratanaṁ pāturahosi.
251. “Puna caparaṁ, Ānanda, rañño Mahāsudassanassa pariṇāyakaratanaṁ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṁ Mahāsudassanaṁ (CS:pg.2.145) upayāpetabbaṁ upayāpetuṁ, apayāpetabbaṁ apayāpetuṁ, ṭhapetabbaṁ ṭhapetuṁ. So rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāha-- ‘Appossukko tvaṁ, deva, hohi, ahamanusāsissāmī’ti. Rañño, Ānanda, Mahāsudassanassa evarūpaṁ pariṇāyakaratanaṁ pāturahosi.
“Rājā, Ānanda, Mahāsudassano imehi sattahi ratanehi samannāgato ahosi.
252. “Rājā, Ānanda, Mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idhānanda, rājā Mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, Ānanda, Mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.
“Puna caparaṁ, Ānanda, rājā Mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā, Ānanda, Mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
“Puna caparaṁ, Ānanda, rājā Mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, Ānanda, Mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
(D.17./II,178.) “Puna caparaṁ Ānanda, rājā Mahāsudassano brāhmaṇagahapatikānaṁ piyo ahosi manāpo. Seyyathāpi, Ānanda, pitā puttānaṁ piyo hoti manāpo, evameva kho, Ānanda, rājā Mahāsudassano brāhmaṇagahapatikānaṁ piyo ahosi manāpo. Raññopi, Ānanda, Mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṁ manāpā. Seyyathāpi, Ānanda, pitu puttā piyā honti manāpā, evameva kho, Ānanda, raññopi Mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṁ manāpā.
“Bhūtapubbaṁ, Ānanda, rājā Mahāsudassano caturaṅginiyā senāya uyyānabhūmiṁ niyyāsi. Atha kho, Ānanda, brāhmaṇagahapatikā rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu-- ‘Ataramāno, deva, yāhi, yathā (CS:pg.2.146) taṁ mayaṁ cirataraṁ passeyyāmā’ti. Rājāpi, Ānanda, Mahāsudassano sārathiṁ āmantesi-- ‘Ataramāno, sārathi, rathaṁ pesehi, yathā ahaṁ brāhmaṇagahapatike cirataraṁ passeyyan’ti. Rājā, Ānanda, Mahāsudassano imāya catutthiyā§ iddhiyā samannāgato ahosi. Rājā, Ānanda, Mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.
253. “Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Yaṁnūnāhaṁ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyan’ti.
“Māpesi kho, Ānanda, rājā Mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda, pokkharaṇiyo catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahesuṁ-- Eka iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
“Tāsu kho panānanda, pokkharaṇīsu cattāri cattāri sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ, ekaṁ sopānaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ ekaṁ veḷuriyamayaṁ ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā (D.17./II,179.) thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ, phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda, pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṁ ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. Atha kho, Ānanda rañño Mahāsudassanassa etadahosi-- ‘Yaṁnūnāhaṁ imāsu pokkharaṇīsu evarūpaṁ mālaṁ ropāpeyyaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭan’ti. Ropāpesi kho (CS:pg.2.147) Ānanda, rājā Mahāsudassano tāsu pokkharaṇīsu evarūpaṁ mālaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭaṁ.
254. “Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Yaṁnūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre nhāpake purise ṭhapeyyaṁ, ye āgatāgataṁ janaṁ nhāpessantī’ti. Ṭhapesi kho, Ānanda, rājā Mahāsudassano tāsaṁ pokkharaṇīnaṁ tīre nhāpake purise, ye āgatāgataṁ janaṁ nhāpesuṁ.
“Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Yaṁnūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ paṭṭhapeyyaṁ-- annaṁ annaṭṭhikassa§ , pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassā’ti. (D.17./II,180.) Paṭṭhapesi kho, Ānanda, rājā Mahāsudassano tāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ-- annaṁ annaṭṭhikassa, pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassa.
255. “Atha kho, Ānanda, brāhmaṇagahapatikā pahūtaṁ sāpateyyaṁ ādāya rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu-- ‘Idaṁ, deva, pahūtaṁ sāpateyyaṁ devaññeva uddissa ābhataṁ, taṁ devo paṭiggaṇhatū’ti. ‘Alaṁ bho, mamapidaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkhataṁ, tañca vo hotu, ito ca bhiyyo harathā’ti. Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ samacintesuṁ-- ‘Na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Yaṁnūna mayaṁ rañño Mahāsudassanassa nivesanaṁ māpeyyāmā’ti. Te rājānaṁ Mahāsudassanaṁ upasaṅkamitvā evamāhaṁsu-- ‘nivesanaṁ te deva, māpessāmā’ti. Adhivāsesi kho, Ānanda, rājā Mahāsudassano tuṇhībhāvena.
256. “Atha kho, Ānanda, Sakko devānamindo rañño Mahāsudassanassa cetasā cetoparivitakkamaññāya vissakammaṁ§ devaputtaṁ āmantesi-- ‘Ehi (CS:pg.2.148) tvaṁ, samma vissakamma, rañño Mahāsudassanassa nivesanaṁ māpehi dhammaṁ nāma pāsādan’ti. ‘Evaṁ bhaddantavā’ti kho, Ānanda, vissakammo (D.17./II,181.) devaputto sakkassa devānamindassa paṭissutvā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya, evameva devesu tāvatiṁsesu antarahito rañño Mahāsudassanassa purato pāturahosi. Atha kho, Ānanda, vissakammo devaputto rājānaṁ Mahāsudassanaṁ etadavoca-- ‘nivesanaṁ te deva, māpessāmi dhammaṁ nāma pāsādan’ti. Adhivāsesi kho, Ānanda, rājā Mahāsudassano tuṇhībhāvena.
“Māpesi kho, Ānanda, vissakammo devaputto rañño Mahāsudassanassa nivesanaṁ dhammaṁ nāma pāsādaṁ. Dhammo, Ānanda, pāsādo puratthimena pacchimena ca yojanaṁ āyāmena ahosi. Uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena. Dhammassa, Ānanda, pāsādassa tiporisaṁ uccatarena vatthu citaṁ ahosi catunnaṁ vaṇṇānaṁ iṭṭhakāhi-- Eka iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
“Dhammassa, Ānanda, pāsādassa caturāsīti thambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ-- eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo. Dhammo, Ānanda, pāsādo catunnaṁ vaṇṇānaṁ phalakehi santhato ahosi-- Ekaṁ phalakaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ.
“Dhammassa, Ānanda, pāsādassa catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ-- Ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa (D.17./II,182.) veḷuriyamayā thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañca.
“Dhamme, Ānanda, pāsāde caturāsīti kūṭāgārasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ-- Ekaṁ kūṭāgāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ (CS:pg.2.149) ekaṁ phalikamayaṁ. Sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi, rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phalikamaye kūṭāgāre sāramayo pallaṅko paññatto ahosi. Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi, tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca. Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi, tassa phalikamayo khandho, veḷuriyamayāni pattāni ca phalāni ca. Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phalikamayāni pattāni ca phalāni ca.
257. “Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Yaṁnūnāhaṁ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ māpeyyaṁ, yattha divāvihāraṁ nisīdissāmī’ti. Māpesi kho, Ānanda, rājā Mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ, yattha divāvihāraṁ nisīdi. Dhammo, Ānanda pāsādo dvīhi vedikāhi parikkhitto (D.17./II,183.) ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca.
258. “Dhammo, Ānanda, pāsādo dvīhi kiṅkiṇikajālehi§ parikkhitto ahosi-- Ekaṁ jālaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ. Sovaṇṇamayassa jālassa rūpiyamayā kiṅkiṇikā ahesuṁ, rūpiyamayassa jālassa sovaṇṇamayā kiṅkiṇikā ahesuṁ. Tesaṁ kho panānanda, kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, Ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa (CS:pg.2.150) sukusalehi§ samannāhatassa saddo hoti, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca, evameva kho, Ānanda, tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddena paricāresuṁ. Niṭṭhito kho panānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni. Seyyathāpi, Ānanda, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno§ duddikkho§(D.17./II,184.) hoti musati cakkhūni; evameva kho, Ānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni.
259. “Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Yaṁnūnāhaṁ dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ māpeyyan’ti. Māpesi kho, Ānanda, rājā Mahāsudassano dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ. Dhammā, Ānanda, pokkharaṇī puratthimena pacchimena ca yojanaṁ āyāmena ahosi, uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena. Dhammā, Ānanda, pokkharaṇī catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahosi-- Eka iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
“Dhammāya, Ānanda, pokkharaṇiyā catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ-- Ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañca.
“Dhammā, Ānanda, pokkharaṇī dvīhi vedikāhi parikkhittā ahosi-- Eka vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā (CS:pg.2.151) thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca.
“Dhammā, Ānanda, pokkharaṇī sattahi tālapantīhi parikkhittā ahosi-- Eka tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi (D.17./II,185.) rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṁ kho panānanda, tālapantīnaṁ vāteritānaṁ saddo ahosi, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, Ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca, evameva kho, Ānanda, tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tālapantīnaṁ vāteritānaṁ saddena paricāresuṁ.
“Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca pokkharaṇiyā rājā Mahāsudassano ‘Ye§ tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā’, te sabbakāmehi santappetvā dhammaṁ pāsādaṁ abhiruhi.
Paṭhamabhāṇavāro.
260. “Atha (CS:pg.2.152) kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Kissa nu kho me idaṁ kammassa phalaṁ kissa kammassa vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo’ti? (D.17./II,186.) Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi-- ‘Tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ tiṇṇaṁ kammānaṁ vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo, seyyathidaṁ dānassa damassa saṁyamassā’ti.
“Atha kho, Ānanda, rājā Mahāsudassano yena mahāviyūhaṁ kūṭāgāraṁ tenupasaṅkami; upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṁ udānesi-- ‘Tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṁsāvitakka. Ettāvatā kāmavitakka, ettāvatā byāpādavitakka, ettāvatā vihiṁsāvitakkā’ti.
261. “Atha kho, Ānanda, rājā Mahāsudassano mahāviyūhaṁ kūṭāgāraṁ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsi. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhañca kāyena paṭisaṁvedesi, yaṁ taṁ ariyā ācikkhanti-- ‘Upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsi.
262. “Atha kho, Ānanda, rājā Mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṁ kūṭāgāraṁ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena (CS:pg.2.153) cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena (D.17./II,187.) cetasā ekaṁ disaṁ pharitvā vihāsi tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.
263. “Rañño, Ānanda, Mahāsudassanassa caturāsīti nagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni; caturāsīti pāsādasahassāni ahesuṁ dhammapāsādappamukhāni; caturāsīti kūṭāgārasahassāni ahesuṁ mahāviyūhakūṭāgārappamukhāni; caturāsīti pallaṅkasahassāni ahesuṁ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sa-uttaracchadāni ubhatolohitakūpadhānāni; caturāsīti nāgasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni; caturāsīti assasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhaka-assarājappamukhāni; caturāsīti rathasahassāni ahesuṁ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni; caturāsīti maṇisahassāni ahesuṁ maṇiratanappamukhāni; caturāsīti itthisahassāni ahesuṁ Subhaddādevippamukhāni; (D.17./II,188.) caturāsīti gahapatisahassāni ahesuṁ gahapatiratanappamukhāni; caturāsīti khattiyasahassāni ahesuṁ anuyantāni pariṇāyakaratanappamukhāni; caturāsīti dhenusahassāni ahesuṁ duhasandanāni§ dukūlasandānāni§ kaṁsūpadhāraṇāni; caturāsīti vatthakoṭisahassāni ahesuṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ (rañño, Ānanda, Mahāsudassanassa)§ caturāsīti thālipākasahassāni ahesuṁ sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
264. “Tena (CS:pg.2.154) kho panānanda, samayena rañño Mahāsudassanassa caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti. Atha kho, Ānanda, rañño Mahāsudassanassa etadahosi -- ‘Imāni kho me caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti, yaṁnūna vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgaccheyyun’ti. Atha kho, Ānanda, rājā Mahāsudassano pariṇāyakaratanaṁ āmantesi-- ‘Imāni kho me, samma pariṇāyakaratana, caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti, tena hi, samma pariṇāyakaratana, vassasatassa vassasatassa accayena dvecattālīsaṁ (D.17./II,189.) dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgacchantū’ti. ‘Evaṁ, devā’ti kho, Ānanda, pariṇāyakaratanaṁ rañño Mahāsudassanassa paccassosi. Atha kho, Ānanda, rañño Mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgamaṁsu.
265. “Atha kho, Ānanda, Subhaddāya deviyā bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena etadahosi -- ‘Ciraṁ diṭṭho kho me rājā Mahāsudassano. Yaṁnūnāhaṁ rājānaṁ Mahāsudassanaṁ dassanāya upasaṅkameyyan’ti. Atha kho, Ānanda, Subhaddā devī itthāgāraṁ āmantesi-- ‘Etha tumhe sīsāni nhāyatha pītāni vatthāni pārupatha. Ciraṁ diṭṭho no rājā Mahāsudassano, rājānaṁ Mahāsudassanaṁ dassanāya upasaṅkamissāmā’ti. ‘Evaṁ, ayye’ti kho, Ānanda, itthāgāraṁ Subhaddāya deviyā paṭissutvā sīsāni nhāyitvā pītāni vatthāni pārupitvā yena Subhaddā devī tenupasaṅkami. Atha kho, Ānanda, Subhaddā devī pariṇāyakaratanaṁ āmantesi-- ‘Kappehi, samma pariṇāyakaratana, caturaṅginiṁ senaṁ, ciraṁ diṭṭho no rājā Mahāsudassano, rājānaṁ Mahāsudassanaṁ dassanāya upasaṅkamissāmā’ti. ‘Evaṁ, devī’ti kho, Ānanda, pariṇāyakaratanaṁ Subhaddāya deviyā paṭissutvā caturaṅginiṁ senaṁ kappāpetvā Subhaddāya deviyā paṭivedesi-- ‘Kappitā kho, devi, caturaṅginī senā, yassadāni kālaṁ maññasī’ti. (D.17./II,190.) Atha kho, Ānanda, Subhaddā (CS:pg.2.155) devī caturaṅginiyā senāya saddhiṁ itthāgārena yena dhammo pāsādo tenupasaṅkami; upasaṅkamitvā dhammaṁ pāsādaṁ abhiruhitvā yena mahāviyūhaṁ kūṭāgāraṁ tenupasaṅkami. Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṁ ālambitvā aṭṭhāsi. Atha kho, Ānanda, rājā Mahāsudassano saddaṁ sutvā-- ‘Kiṁ nu kho mahato viya janakāyassa saddo’ti mahāviyūhā kūṭāgārā nikkhamanto addasa Subhaddaṁ deviṁ dvārabāhaṁ ālambitvā ṭhitaṁ, disvāna Subhaddaṁ deviṁ etadavoca-- ‘Ettheva, devi, tiṭṭha mā pāvisī’ti. Atha kho, Ānanda, rājā Mahāsudassano aññataraṁ purisaṁ āmantesi-- ‘Ehi tvaṁ, ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇamaye tālavane paññapehī’ti. ‘Evaṁ, devā’ti kho, Ānanda, so puriso rañño Mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho, Ānanda, rājā Mahāsudassano dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.
266. “Atha kho, Ānanda, Subhaddāya deviyā etadahosi-- ‘Vippasannāni kho rañño Mahāsudassanassa indriyāni, parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā Mahāsudassano kālamakāsī’ti rājānaṁ Mahāsudassanaṁ etadavoca--
‘Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. (D.17./II,191.) Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sa-uttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṁ janehi, jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva (CS:pg.2.156) chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhaka-assarājappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni (D.17./II,192.) kaṁsūpadhāraṇāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Ettha, deva, chandaṁ janehi, jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohī’ti.
267. “Evaṁ vutte, Ānanda, rājā Mahāsudassano Subhaddaṁ deviṁ etadavoca--
‘Dīgharattaṁ kho maṁ tvaṁ, devi, iṭṭhehi kantehi piyehi manāpehi samudācarittha; atha ca pana maṁ tvaṁ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī’ti. ‘Kathaṁ carahi taṁ, deva, samudācarāmī’ti? ‘Evaṁ kho maṁ tvaṁ, devi, samudācara-- “Sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. Imāni te, deva, caturāsīti nagarasahassāni (CS:pg.2.157) kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. (D.17./II,193.) Imāni te deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sa-uttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhaka-assarājappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti itthisahassāni Subhaddādevippamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Ettha deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. (D.17./II,194.) Imāni te deva caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsī’”ti.
268. “Evaṁ (CS:pg.2.158) vutte, Ānanda, Subhaddā devī parodi assūni pavattesi. Atha kho, Ānanda, Subhaddā devī assūni puñchitvā§ rājānaṁ Mahāsudassanaṁ etadavoca--
‘Sabbeheva deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sa-uttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhaka-assarājappamukhāni (D.17./II,195.) Ettha, deva, chandaṁ pajaha, jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṁ pajaha, jīvite apekkhaṁ mākāsi. Imāni te (CS:pg.2.159) deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Ettha deva, chandaṁ pajaha jīvite apekkhaṁ mākāsī’ti.
269. “Atha kho, Ānanda, rājā Mahāsudassano nacirasseva kālamakāsi. Seyyathāpi, Ānanda, gahapatissa vā gahapatiputtassa vā manuññaṁ bhojanaṁ bhuttāvissa bhattasammado hoti, evameva kho, Ānanda, rañño Mahāsudassanassa (D.17./II,196.) māraṇantikā vedanā ahosi. Kālaṅkato ca, Ānanda, rājā Mahāsudassano sugatiṁ brahmalokaṁ upapajji. Rājā, Ānanda, Mahāsudassano caturāsīti vassasahassāni kumārakīḷaṁ§ kīḷi. Caturāsīti vassasahassāni oparajjaṁ kāresi. Caturāsīti vassasahassāni rajjaṁ kāresi. Caturāsīti vassasahassāni gihibhūto§ dhamme pāsāde brahmacariyaṁ cari§ . So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpago ahosi.
270. “Siyā kho panānanda, evamassa-- ‘Añño nūna tena samayena rājā Mahāsudassano ahosī’ti, na kho panetaṁ, Ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā Mahāsudassano ahosiṁ. Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sa-uttaracchadāni (CS:pg.2.160) ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhaka-assarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni (D.17./II,197.) byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni Subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.
271. “Tesaṁ kho panānanda, caturāsītinagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ kusāvatī rājadhānī. Tesaṁ kho panānanda, caturāsītipāsādasahassānaṁ ekoyeva so pāsādo hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ dhammo pāsādo. Tesaṁ kho panānanda, caturāsītikūṭāgārasahassānaṁ ekaññeva taṁ kūṭāgāraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ mahāviyūhaṁ kūṭāgāraṁ. Tesaṁ kho panānanda, caturāsītipallaṅkasahassānaṁ ekoyeva so pallaṅko hoti, yaṁ tena samayena paribhuñjāmi yadidaṁ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā. Tesaṁ kho panānanda, caturāsītināgasahassānaṁ ekoyeva so nāgo hoti, yaṁ tena samayena abhiruhāmi yadidaṁ uposatho nāgarājā. (D.17./II,198.) Tesaṁ kho panānanda, caturāsīti-assasahassānaṁ ekoyeva so asso hoti, yaṁ tena samayena abhiruhāmi yadidaṁ valāhako assarājā. Tesaṁ kho panānanda, caturāsītirathasahassānaṁ ekoyeva so ratho hoti, yaṁ tena samayena abhiruhāmi yadidaṁ vejayantaratho. Tesaṁ kho panānanda, caturāsīti-itthisahassānaṁ ekāyeva (CS:pg.2.161) sā itthī hoti, yā tena samayena paccupaṭṭhāti khattiyānī vā vessinī§ vā. Tesaṁ kho panānanda, vā. Tesaṁ kho panānanda, caturāsītivatthakoṭisahassānaṁ ekaṁyeva taṁ dussayugaṁ hoti, yaṁ tena samayena paridahāmi khomasukhumaṁ vā kappāsikasukhumaṁ vā koseyyasukhumaṁ vā kambalasukhumaṁ vā. Tesaṁ kho panānanda, caturāsītithālipākasahassānaṁ ekoyeva so thālipāko hoti, yato nāḷikodanaparamaṁ bhuñjāmi tadupiyañca sūpeyyaṁ.
272. “Passānanda, sabbete saṅkhārā atītā niruddhā vipariṇatā. Evaṁ aniccā kho, Ānanda, saṅkhārā; evaṁ addhuvā kho, Ānanda, saṅkhārā; evaṁ anassāsikā kho, Ānanda, saṅkhārā! Yāvañcidaṁ, Ānanda alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.
“Chakkhattuṁ kho panāhaṁ, Ānanda, abhijānāmi imasmiṁ padese sarīraṁ nikkhipitaṁ, tañca kho rājāva samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyapatto sattaratanasamannāgato, ayaṁ sattamo sarīranikkhepo. Na kho panāhaṁ, Ānanda, taṁ padesaṁ samanupassāmi sadevake loke(D.17./II,199.) samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha Tathāgato aṭṭhamaṁ sarīraṁ nikkhipeyyā”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
“Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṁ vūpasamo sukho”ti.
~Mahāsudassanasuttaṁ niṭṭhitaṁ catutthaṁ. ~
(D.18./II,200.)
▲《長阿含4經》《闍尼沙經》(T1.34)、《人仙經》(T1.213)
273. Evaṁ (CS:pg.2.162) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Nātike[133]§ viharati Giñjakāvasathe. Tena kho pana samayena Bhagavā parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti Kāsikosalesu VajjiMallesu Cetivaṁsesu § Kurupañcālesu Majjhasūrasenesu[134]§ -- “Asu amutra upapanno, asu amutra upapanno§ . Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva§ imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.
(D.18./II,201.) 274. Assosuṁ kho nātikiyā paricārakā-- “Bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti Kāsikosalesu VajjiMallesu Cetivaṁsesu Kurupañcālesu Majjhasūrasenesu-- ‘Asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā (CS:pg.2.163) sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā Bhagavato pañhaveyyākaraṇaṁ§ sutvā.
275. Assosi kho āyasmā Ānando-- “Bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti Kāsikosalesu VajjiMallesu Cetivaṁsesu Kurupañcālesu Majjhasūrasenesu-- ‘Asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’ti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
276. Atha kho āyasmato Ānandassa etadahosi-- (D.18./II,202.) “Ime kho panāpi ahesuṁ Māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi§ paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi§ ahesuṁ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino. Te abbhatītā kālaṅkatā Bhagavatā abyākatā; tesampissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Ayaṁ kho panāpi ahosi rājā Māgadho Seniyo Bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṁ negamānañceva jānapadānañca. Apissudaṁ manussā kittayamānarūpā viharanti-- ‘Evaṁ no so dhammiko dhammarājā sukhāpetvā (CS:pg.2.164) kālaṅkato, evaṁ mayaṁ tassa dhammikassa dhammarañño vijite phāsu§ viharimhā’ti. So kho panāpi ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṁ manussā evamāhaṁsu-- ‘Yāva maraṇakālāpi rājā Māgadho Seniyo Bimbisāro Bhagavantaṁ kittayamānarūpo kālaṅkato’ti. So abbhatīto kālaṅkato Bhagavatā abyākato. Tassapissa sādhu veyyākaraṇaṁ bahujano pasīdeyya, tato gaccheyya sugatiṁ. Bhagavato kho pana sambodhi Magadhesu. Yattha kho pana Bhagavato sambodhi Magadhesu, kathaṁ tatra Bhagavā Māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya. Bhagavā ce kho pana Māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya, dīnamanā§ tenassu Māgadhakā paricārakā; (D.18./II,203.) yena kho panassu dīnamanā Māgadhakā paricārakā kathaṁ te Bhagavā na byākareyyā”ti?
277. Idamāyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṁ paccuṭṭhāya yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Sutaṁ metaṁ, bhante-- ‘Bhagavā kira parito parito janapadesu paricārake abbhatīte kālaṅkate upapattīsu byākaroti Kāsikosalesu VajjiMallesu Cetivaṁsesu Kurupañcālesu Majjhasūrasenesu -- “Asu amutra upapanno, asu amutra upapanno. Paropaññāsa nātikiyā paricārakā abbhatītā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā. Sādhikā navuti nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti. Sātirekāni pañcasatāni nātikiyā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇāti. Tena ca nātikiyā paricārakā attamanā ahesuṁ pamuditā pītisomanassajātā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti (CS:pg.2.165) Ime kho panāpi, bhante, ahesuṁ Māgadhakā paricārakā bahū ceva rattaññū ca abbhatītā kālaṅkatā. Suññā maññe aṅgamagadhā aṅgamāgadhakehi paricārakehi abbhatītehi kālaṅkatehi. Te kho panāpi, bhante, ahesuṁ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārino, te abbhatītā kālaṅkatā Bhagavatā abyākatā. Tesampissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Ayaṁ kho panāpi, bhante, ahosi rājā Māgadho Seniyo Bimbisāro dhammiko dhammarājā hito brāhmaṇagahapatikānaṁ negamānañceva (D.18./II,204.) jānapadānañca. Apissudaṁ manussā kittayamānarūpā viharanti-- ‘Evaṁ no so dhammiko dhammarājā sukhāpetvā kālaṅkato. Evaṁ mayaṁ tassa dhammikassa dhammarañño vijite phāsu viharimhā’ti. So kho panāpi, bhante, ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūrakārī. Apissudaṁ manussā evamāhaṁsu-- ‘Yāva maraṇakālāpi rājā Māgadho Seniyo Bimbisāro Bhagavantaṁ kittayamānarūpo kālaṅkato’ti. So abbhatīto kālaṅkato Bhagavatā abyākato; tassapissa sādhu veyyākaraṇaṁ, bahujano pasīdeyya, tato gaccheyya sugatiṁ. Bhagavato kho pana, bhante, sambodhi Magadhesu. Yattha kho pana bhante, Bhagavato sambodhi Magadhesu, kathaṁ tatra Bhagavā Māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya? Bhagavā ce kho pana, bhante, Māgadhake paricārake abbhatīte kālaṅkate upapattīsu na byākareyya dīnamanā tenassu Māgadhakā paricārakā; yena kho panassu dīnamanā Māgadhakā paricārakā kathaṁ te Bhagavā na byākareyyā”ti. Idamāyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṁ katvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
278. Atha kho Bhagavā acirapakkante āyasmante Ānande pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya nātikaṁ piṇḍāya pāvisi. Nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā Giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha aṭṭhiṁ katvā§ manasikatvā sabbaṁ cetasā § samannāharitvā paññatte āsane (CS:pg.2.166) nisīdi-- “Gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁ-abhisamparāyā”ti. Addasā kho Bhagavā Māgadhake paricārake “Yaṁgatikā te (D.18./II,205.) bhavanto yaṁ-abhisamparāyā”ti. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito Giñjakāvasathā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi.
279. Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Upasantapadisso§ bhante Bhagavā bhātiriva Bhagavato mukhavaṇṇo vippasannattā indriyānaṁ. Santena nūnajja bhante Bhagavā vihārena vihāsī”ti? “Yadeva kho me tvaṁ, Ānanda, Māgadhake paricārake ārabbha sammukhā parikathaṁ katvā uṭṭhāyāsanā pakkanto, tadevāhaṁ nātike piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto pāde pakkhāletvā Giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā paññatte āsane nisīdiṁ-- ‘Gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁ-abhisamparāyā’ti. Addasaṁ kho ahaṁ, Ānanda, Māgadhake paricārake ‘Yaṁgatikā te bhavanto yaṁ-abhisamparāyā’”ti.
280. “Atha kho, Ānanda, antarahito yakkho saddamanussāvesi-- ‘Janavasabho ahaṁ Bhagavā janavasabho ahaṁ Sugatā’ti. Abhijānāsi no tvaṁ, Ānanda, ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁ§ yadidaṁ janavasabho”ti?
“Na kho ahaṁ, bhante, abhijānāmi ito pubbe evarūpaṁ nāmadheyyaṁ sutaṁ yadidaṁ janavasabhoti, api ca me, bhante, lomāni haṭṭhāni ‘janavasabho’ti nāmadheyyaṁ sutvā. Tassa mayhaṁ, bhante, etadahosi-- ‘Na (D.18./II,206.) hi nūna so orako yakkho bhavissati yadidaṁ evarūpaṁ nāmadheyyaṁ supaññattaṁ yadidaṁ janavasabho”ti. “Anantarā kho, Ānanda, saddapātubhāvā uḷāravaṇṇo (CS:pg.2.167) me yakkho sammukhe pāturahosi Dutiyampi saddamanussāvesi-- ‘Bimbisāro ahaṁ Bhagavā; Bimbisāro ahaṁ Sugatāti. Idaṁ sattamaṁ kho ahaṁ, bhante, vessavaṇassa mahārājassa sahabyataṁ upapajjāmi, so tato cuto manussarājā bhavituṁ pahomi§ .
Ito satta tato satta, saṁsārāni catuddasa;
Nivāsamabhijānāmi, yattha me vusitaṁ pure.
281. ‘Dīgharattaṁ kho ahaṁ, bhante, avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāyā’ti. ‘Acchariyamidaṁ āyasmato janavasabhassa yakkhassa, abbhutamidaṁ āyasmato janavasabhassa yakkhassa. “Dīgharattaṁ kho ahaṁ, bhante, avinipāto avinipātaṁ sañjānāmī”ti ca vadesi, “Āsā ca pana me santiṭṭhati sakadāgāmitāyā”ti ca vadesi, kutonidānaṁ panāyasmā janavasabho yakkho evarūpaṁ uḷāraṁ visesādhigamaṁ sañjānātīti? Na aññatra, Bhagavā, tava sāsanā, na aññatra§ , Sugata, tava sāsanā; yadagge ahaṁ, bhante, Bhagavati ekantikato§ abhippasanno, tadagge ahaṁ, bhante, dīgharattaṁ (D.18./II,207.) avinipāto avinipātaṁ sañjānāmi, āsā ca pana me santiṭṭhati sakadāgāmitāya. Idhāhaṁ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṁ Bhagavantaṁ antarāmagge Giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā nisinnaṁ-- “Gatiṁ nesaṁ jānissāmi abhisamparāyaṁ, yaṁgatikā te bhavanto yaṁ-abhisamparāyā”ti. Anacchariyaṁ kho panetaṁ, bhante, yaṁ vessavaṇassa mahārājassa tassaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ-- “Yaṁgatikā te bhavanto yaṁ-abhisamparāyā”ti. Tassa mayhaṁ, bhante, etadahosi-- Bhagavantañca dakkhāmi, idañca Bhagavato ārocessāmīti. Ime kho me, bhante, dvepaccayā Bhagavantaṁ dassanāya upasaṅkamituṁ’.
282. ‘Purimāni (CS:pg.2.168) bhante, divasāni purimatarāni tadahuposathe pannarase vassūpanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā. Mahatī ca dibbaparisā§ samantato nisinnā honti§ , cattāro ca mahārājāno catuddisā nisinnā honti. Puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho§ nisinno hoti deve purakkhatvā; dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve (D.18./II,208.)purakkhatvā Yadā, bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti. Idaṁ nesaṁ hoti āsanasmiṁ; atha pacchā amhākaṁ āsanaṁ hoti. Ye te, bhante, devā Bhagavati brahmacariyaṁ caritvā adhunūpapannā tāvatiṁsakāyaṁ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā pītisomanassajātā “Dibbā vata bho kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, Sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi--
“Modanti vata bho devā, tāvatiṁsā sahindakā§ ;
Tathāgataṁ namassantā, dhammassa ca sudhammataṁ.
Nave deve ca passantā, vaṇṇavante yasassine§ ;
Sugatasmiṁ brahmacariyaṁ, caritvāna idhāgate.
Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
Idaṁ (CS:pg.2.169) disvāna nandanti, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammatan”ti.
(D.18./II,209.) ‘Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyosomattāya attamanā honti pamuditā pītisomanassajātā “Dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā”ti. Atha kho, bhante, yenatthena devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vuttavacanāpi taṁ§ cattāro mahārājāno tasmiṁ atthe honti. Paccānusiṭṭhavacanāpi taṁ§ cattāro mahārājāno tasmiṁ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā§ .
Te vuttavākyā rājāno, paṭiggayhānusāsaniṁ;
Vippasannamanā santā, aṭṭhaṁsu samhi āsaneti.
283. ‘Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṁ devānubhāvaṁ. Atha kho, bhante, Sakko devānamindo deve tāvatiṁse āmantesi-- “Yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati, brahmā pātubhavissati. Brahmuno hetaṁ pubbanimittaṁ pātubhāvāya yadidaṁ āloko sañjāyati obhāso pātubhavatīti.
“Yathā nimittā dissanti, brahmā pātubhavissati;
Brahmuno hetaṁ nimittaṁ, obhāso vipulo mahā”ti.
284. ‘Atha kho, bhante, devā tāvatiṁsā yathāsakesu āsanesu nisīdiṁsu-- “Obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva (D.18./II,210.) naṁ gamissāmā”ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṁsu-- “Obhāsametaṁ ñassāma yaṁvipāko bhavissati, sacchikatvāva (CS:pg.2.170) naṁ gamissāmā”ti. Idaṁ sutvā devā tāvatiṁsā ekaggā samāpajjiṁsu-- “Obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā”ti.
‘Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṁ tāvatiṁsānaṁ cakkhupathasmiṁ. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati; evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti-- “Yassadāni devassa pallaṅkaṁ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī”ti.
‘Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ; uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ. Evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ. (D.18./II,211.) Atha bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī§ hutvā Pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi. So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya; evameva kho, bhante, brahmā sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi--
“Modanti (CS:pg.2.171) vata bho devā, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammataṁ.
“Nave deve ca passantā, vaṇṇavante yasassine;
Sugatasmiṁ brahmacariyaṁ, caritvāna idhāgate.
“Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
“Idaṁ disvāna nandanti, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammatan”ti.
285. ‘Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṁ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti; na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṁ aṭṭhaṅgasamannāgato saro hoti, so vuccati “Brahmassaro”ti.
‘Atha kho, bhante, brahmā sanaṅkumāro tettiṁse attabhāve abhinimminitvā devānaṁ tāvatiṁsānaṁ (D.18./II,212.) paccekapallaṅkesu pallaṅkena § nisīditvā deve tāvatiṁse āmantesi-- “Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañca so Bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Ye hi keci, bho, Buddhaṁ saraṇaṁ gatā dhammaṁ saraṇaṁ gatā saṅghaṁ saraṇaṁ gatā sīlesu paripūrakārino te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjanti, appekacce Tusitānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce yāmānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjanti, appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjanti. Ye sabbanihīnaṁ kāyaṁ paripūrenti, te gandhabbakāyaṁ paripūrentī’”ti.
286. ‘Imamatthaṁ (CS:pg.2.172) bhante, brahmā sanaṅkumāro bhāsittha; imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato ghosoyeva devā maññanti-- “Yvāyaṁ mama pallaṅke svāyaṁ ekova bhāsatī”ti.
Ekasmiṁ bhāsamānasmiṁ, sabbe bhāsanti nimmitā;
Ekasmiṁ tuṇhimāsīne, sabbe tuṇhī bhavanti te.
Tadāsu devā maññanti, tāvatiṁsā sahindakā;
Yvāyaṁ mama pallaṅkasmiṁ, svāyaṁ ekova bhāsatīti.
‘Atha kho, bhante, brahmā sanaṅkumāro ekattena attānaṁ upasaṁharati, ekattena attānaṁ upasaṁharitvā (D.18./II,213.) Sakkassa devānamindassa pallaṅke pallaṅkena nisīditvā deve tāvatiṁse āmantesi--
287. “‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya§ iddhivisavitāya § iddhivikubbanatāya. Katame cattāro? Idha bho bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīriyasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ime kho, bho, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro iddhipādā paññattā iddhipahutāya iddhivisavitāya iddhivikubbanatāya.
“‘Ye hi keci bho atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Yepi hi keci bho anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Yepi hi keci bho etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā. Passanti no bhonto devā tāvatiṁsā mamapimaṁ (CS:pg.2.173) evarūpaṁ iddhānubhāvan”ti? “Evaṁ mahābrahme”ti. “Ahampi kho bho imesaṁyeva catunnañca iddhipādānaṁ (D.18./II,214.) bhāvitattā bahulīkatattā evaṁ mahiddhiko evaṁmahānubhāvo”ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi--
288. “‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāvañcidaṁ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo? Idha bho ekacco saṁsaṭṭho viharati kāmehi saṁsaṭṭho akusalehi dhammehi. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ asaṁsaṭṭho viharati kāmehi asaṁsaṭṭho akusalehi dhammehi. Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ§ jāyetha, evameva kho, bho, asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo okāsādhigamo anubuddho sukhassādhigamāya.
“‘Puna caparaṁ, bho, idhekaccassa oḷārikā kāyasaṅkhārā appaṭippassaddhā honti, oḷārikā vacīsaṅkhārā appaṭippassaddhā honti, oḷārikā cittasaṅkhārā appaṭippassaddhā honti. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. Tassa ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ oḷārikā kāyasaṅkhārā paṭippassambhanti, oḷārikā vacīsaṅkhārā paṭippassambhanti, oḷārikā (D.18./II,215.) cittasaṅkhārā paṭippassambhanti. Tassa oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ (CS:pg.2.174) paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha, evameva kho bho oḷārikānaṁ kāyasaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ vacīsaṅkhārānaṁ paṭippassaddhiyā oḷārikānaṁ cittasaṅkhārānaṁ paṭippassaddhiyā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
“‘Puna caparaṁ, bho, idhekacco ‘idaṁ kusalan’ti yathābhūtaṁ nappajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ nappajānāti. ‘Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ nappajānāti. So aparena samayena ariyadhammaṁ suṇāti, yoniso manasi karoti, dhammānudhammaṁ paṭipajjati. So ariyadhammassavanaṁ āgamma yonisomanasikāraṁ dhammānudhammappaṭipattiṁ, ‘idaṁ kusalan’ti yathābhūtaṁ pajānāti, ‘idaṁ akusalan’ti yathābhūtaṁ pajānāti. Idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti yathābhūtaṁ pajānāti. Tassa evaṁ jānato evaṁ passato avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Seyyathāpi, bho, pamudā pāmojjaṁ jāyetha evameva kho, bho, avijjāvirāgā vijjuppādā uppajjati sukhaṁ, sukhā bhiyyo somanassaṁ. Ayaṁ kho, bho, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo okāsādhigamo anubuddho sukhassādhigamāya. (D.18./II,216.) Ime kho, bho, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tayo okāsādhigamā anubuddhā sukhassādhigamāyā”ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi--
289. “‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāya. Katame cattāro? Idha (CS:pg.2.175) bho, bhikkhu ajjhattaṁ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ kāye kāyānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā parakāye ñāṇadassanaṁ abhinibbatteti. Ajjhattaṁ vedanāsu vedanānupassī viharati …pe… bahiddhā paravedanāsu ñāṇadassanaṁ abhinibbatteti. Ajjhattaṁ citte cittānupassī viharati …pe… bahiddhā paracitte ñāṇadassanaṁ abhinibbatteti. Ajjhattaṁ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ajjhattaṁ dhammesu dhammānupassī viharanto tattha sammā samādhiyati, sammā vippasīdati. So tattha sammā samāhito sammā vippasanno bahiddhā paradhammesu ñāṇadassanaṁ abhinibbatteti. Ime kho, bho, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro satipaṭṭhānā paññattā kusalassādhigamāyā”ti. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha. Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsitvā deve tāvatiṁse āmantesi--
290. “‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva supaññattā cime tena Bhagavatā jānatā passatā arahatā sammāsambuddhena satta samādhiparikkhārā sammāsamādhissa paribhāvanāya sammāsamādhissa pāripūriyā. Katame satta? Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo (D.18./II,217.) sammāvāyāmo sammāsati. Yā kho, bho, imehi sattahaṅgehi cittassa ekaggatā parikkhatā, ayaṁ vuccati, bho, ariyo sammāsamādhi sa-upaniso itipi saparikkhāro itipi. Sammādiṭṭhissa bho, sammāsaṅkappo pahoti, sammāsaṅkappassa sammāvācā pahoti, sammāvācassa sammākammanto pahoti. Sammākammantassa sammā-ājīvo pahoti, sammā-ājīvassa sammāvāyāmo pahoti, sammāvāyāmassa sammāsati pahoti sammāsatissa sammāsamādhi pahoti, sammāsamādhissa sammāñāṇaṁ pahoti, sammāñāṇassa sammāvimutti pahoti. Yañhi taṁ, bho, sammā vadamāno vadeyya-- ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi apārutā amatassa (CS:pg.2.176) dvārā’ti idameva taṁ sammā vadamāno vadeyya. Svākkhāto hi, bho, Bhagavatā dhammo sandiṭṭhiko, akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi apārutā amatassa dvārā§ .
“‘Ye hi keci, bho, Buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā (D.18./II,218.) ye cime opapātikā dhammavinītā sātirekāni catuvīsatisatasahassāni Māgadhakā paricārakā abbhatītā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā. Atthi cevettha sakadāgāmino.
“Atthāyaṁ§ itarā pajā, puññābhāgāti me mano;
Saṅkhātuṁ nopi sakkomi, musāvādassa ottappan”ti.
291. ‘Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṁ cetaso parivitakko udapādi-- “Acchariyaṁ vata bho, abbhutaṁ vata bho, evarūpopi nāma uḷāro Satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī”ti. Atha, bhante, brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṁ mahārājānaṁ etadavoca-- “Taṁ kiṁ maññati bhavaṁ Vessavaṇo Mahārājā atītampi addhānaṁ evarūpo uḷāro Satthā ahosi, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyiṁsu. Anāgatampi addhānaṁ evarūpo uḷāro Satthā bhavissati, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyissantī’”ti.
292. “‘Imamatthaṁ, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ abhāsi, imamatthaṁ Vessavaṇo Mahārājā brahmuno sanaṅkumārassa devānaṁ (CS:pg.2.177) tāvatiṁsānaṁ (D.18./II,219.) bhāsato sammukhā sutaṁ § sammukhā paṭiggahitaṁ sayaṁ parisāyaṁ ārocesi”.
Imamatthaṁ janavasabho yakkho vessavaṇassa mahārājassa sayaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ§ Bhagavato ārocesi. Imamatthaṁ Bhagavā janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato Ānandassa ārocesi, imamatthamāyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Tayidaṁ brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitanti.
Janavasabhasuttaṁ niṭṭhitaṁ pañcamaṁ.
(D.19./II,220.)
▲《長阿含3經》《典尊經》(T1.30)、《大堅固婆羅門緣起經》(T1.207)
293. Evaṁ (CS:pg.2.178) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho Pañcasikho Gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ Gijjhakūṭaṁ pabbataṁ obhāsetvā yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho Pañcasikho Gandhabbaputto Bhagavantaṁ etadavoca-- “Yaṁ kho me, bhante, devānaṁ tāvatiṁsānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ, ārocemi taṁ Bhagavato”ti. “Ārocehi me tvaṁ, Pañcasikhā”ti Bhagavā avoca.
294. “Purimāni, bhante, divasāni purimatarāni tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā; mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti; puratthimāya disāya dhataraṭṭho mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā; dakkhiṇāya disāya (D.19./II,221.) virūḷhako mahārājā uttarābhimukho nisinno hoti deve purakkhatvā; pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti deve purakkhatvā; uttarāya disāya Vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā. Yadā bhante, kevalakappā ca devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, mahatī ca dibbaparisā samantato nisinnā honti, cattāro ca mahārājāno catuddisā nisinnā honti, idaṁ nesaṁ hoti āsanasmiṁ; atha pacchā amhākaṁ āsanaṁ hoti.
“Ye te, bhante, devā Bhagavati brahmacariyaṁ caritvā adhunūpapannā tāvatiṁsakāyaṁ, te aññe deve atirocanti vaṇṇena ceva yasasā ca. Tena sudaṁ, bhante, devā tāvatiṁsā attamanā honti pamuditā (CS:pg.2.179) pītisomanassajātā; ‘dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā’ti.
295. “Atha kho, bhante, Sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi--
‘Modanti vata bho devā, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammataṁ.
Nave deve ca passantā, vaṇṇavante yasassine;
Sugatasmiṁ brahmacariyaṁ, caritvāna idhāgate.
Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
Idaṁ disvāna nandanti, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammatan’ti.
(D.19./II,222.) “Tena sudaṁ bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā; ‘dibbā vata, bho, kāyā paripūrenti, hāyanti asurakāyā’”ti.
296. “Atha kho, bhante, Sakko devānamindo devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā deve tāvatiṁse āmantesi-- ‘Iccheyyātha no tumhe, mārisā, tassa Bhagavato aṭṭha yathābhucce vaṇṇe sotun’ti? ‘Icchāma mayaṁ, mārisa, tassa Bhagavato aṭṭha yathābhucce vaṇṇe sotun’ti. Atha kho, bhante, Sakko devānamindo devānaṁ tāvatiṁsānaṁ Bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi-- ‘Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā? Yāvañca so Bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Evaṁ bahujanahitāya paṭipannaṁ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Svākkhāto (CS:pg.2.180) kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi. Evaṁ opaneyyikassa dhammassa desetāraṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Idaṁ kusalanti kho pana tena Bhagavatā supaññattaṁ, idaṁ akusalanti supaññattaṁ. Idaṁ (D.19./II,223.) sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāganti supaññattaṁ. Evaṁ kusalākusalasāvajjānavajjasevitabbāsevitabbahīna-paṇītakaṇhasukkasappaṭibhāgānaṁ dhammānaṁ paññapetāraṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Supaññattā kho pana tena Bhagavatā sāvakānaṁ nibbānagāminī paṭipadā, saṁsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṁ yamunodakena saṁsandati sameti, evameva supaññattā tena Bhagavatā sāvakānaṁ nibbānagāminī paṭipadā, saṁsandati nibbānañca paṭipadā ca. Evaṁ nibbānagāminiyā paṭipadāya paññapetāraṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Abhinipphanno§ kho pana tassa Bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti, vigatamado kho pana so Bhagavā āhāraṁ āhāreti. Evaṁ vigatamadaṁ āhāraṁ āharayamānaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Laddhasahāyo kho pana so Bhagavā sekhānañceva paṭipannānaṁ khīṇāsavānañca vusitavataṁ. Te Bhagavā apanujja ekārāmataṁ anuyutto viharati. Evaṁ ekārāmataṁ anuyuttaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva (D.19./II,224.) atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Yathāvādī kho pana so Bhagavā tathākārī, yathākārī tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī. Evaṁ dhammānudhammappaṭipannaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Tiṇṇavicikiccho (CS:pg.2.181) kho pana so Bhagavā vigatakathaṁkatho pariyositasaṅkappo ajjhāsayaṁ ādibrahmacariyaṁ. Evaṁ tiṇṇavicikicchaṁ vigatakathaṁkathaṁ pariyositasaṅkappaṁ ajjhāsayaṁ ādibrahmacariyaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā’ti.
297. “Ime kho, bhante, Sakko devānamindo devānaṁ tāvatiṁsānaṁ Bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṁ, bhante, devā tāvatiṁsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā Bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Tatra, bhante, ekacce devā evamāhaṁsu-- ‘Aho vata, mārisā, cattāro sammāsambuddhā loke uppajjeyyuṁ dhammañca deseyyuṁ yathariva Bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Ekacce devā evamāhaṁsu-- ‘Tiṭṭhantu, mārisā, cattāro sammāsambuddhā, aho vata, mārisā, tayo sammāsambuddhā loke uppajjeyyuṁ dhammañca deseyyuṁ yathariva Bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Ekacce devā evamāhaṁsu-- ‘Tiṭṭhantu, mārisā, tayo sammāsambuddhā, aho vata, mārisā, dve sammāsambuddhā loke uppajjeyyuṁ dhammañca deseyyuṁ yathariva Bhagavā. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti.
(D.19./II,225.) 298. “Evaṁ vutte bhante, Sakko devānamindo deve tāvatiṁse etadavoca-- ‘Aṭṭhānaṁ kho etaṁ, mārisā, anavakāso, yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjati. Aho vata, mārisā, so Bhagavā appābādho appātaṅko ciraṁ dīghamaddhānaṁ tiṭṭheyya. Tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti. Atha kho, bhante, yenatthena devā tāvatiṁsā sudhammāyaṁ sabhāyaṁ sannisinnā honti sannipatitā, taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vuttavacanāpi taṁ cattāro mahārājāno tasmiṁ atthe honti. Paccānusiṭṭhavacanāpi (CS:pg.2.182) taṁ cattāro mahārājāno tasmiṁ atthe honti, sakesu sakesu āsanesu ṭhitā avipakkantā.
Te vuttavākyā rājāno, paṭiggayhānusāsaniṁ;
Vippasannamanā santā, aṭṭhaṁsu samhi āsaneti.
299. “Atha kho, bhante, uttarāya disāya uḷāro āloko sañjāyi, obhāso pāturahosi atikkammeva devānaṁ devānubhāvaṁ. Atha kho, bhante, Sakko devānamindo deve tāvatiṁse āmantesi-- ‘Yathā kho, mārisā, nimittāni dissanti, uḷāro āloko sañjāyati, obhāso pātubhavati brahmā pātubhavissati; brahmuno hetaṁ pubbanimittaṁ pātubhāvāya, yadidaṁ āloko sañjāyati obhāso pātubhavatīti.
‘Yathā nimittā dissanti, brahmā pātubhavissati;
Brahmuno hetaṁ nimittaṁ, obhāso vipulo mahā’ti.
(D.19./II,226.)
300. “Atha kho, bhante, devā tāvatiṁsā yathāsakesu āsanesu nisīdiṁsu-- ‘Obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā’ti. Cattāropi mahārājāno yathāsakesu āsanesu nisīdiṁsu-- ‘Obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā’ti. Idaṁ sutvā devā tāvatiṁsā ekaggā samāpajjiṁsu-- ‘Obhāsametaṁ ñassāma, yaṁvipāko bhavissati, sacchikatvāva naṁ gamissāmā’ti.
“Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, oḷārikaṁ attabhāvaṁ abhinimminitvā pātubhavati. Yo kho pana, bhante, brahmuno pakativaṇṇo, anabhisambhavanīyo so devānaṁ tāvatiṁsānaṁ cakkhupathasmiṁ. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Seyyathāpi, bhante, sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati, evameva kho, bhante, yadā brahmā sanaṅkumāro devānaṁ (CS:pg.2.183) tāvatiṁsānaṁ pātubhavati, so aññe deve atirocati vaṇṇena ceva yasasā ca. Yadā, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ pātubhavati, na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti. Sabbeva tuṇhībhūtā pañjalikā pallaṅkena nisīdanti-- ‘Yassadāni devassa pallaṅkaṁ icchissati brahmā sanaṅkumāro, tassa devassa pallaṅke nisīdissatī’ti. Yassa kho pana, bhante, devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ (D.19./II,227.) Seyyathāpi, bhante, rājā khattiyo muddhāvasitto adhunābhisitto rajjena, uḷāraṁ so labhati vedapaṭilābhaṁ, uḷāraṁ so labhati somanassapaṭilābhaṁ, evameva kho, bhante, yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati, uḷāraṁ so labhati devo vedapaṭilābhaṁ, uḷāraṁ so labhati devo somanassapaṭilābhaṁ. Atha, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ sampasādaṁ viditvā antarahito imāhi gāthāhi anumodi--
‘Modanti vata bho devā, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammataṁ.
‘Nave deve ca passantā, vaṇṇavante yasassine;
Sugatasmiṁ brahmacariyaṁ, caritvāna idhāgate.
‘Te aññe atirocanti, vaṇṇena yasasāyunā;
Sāvakā bhūripaññassa, visesūpagatā idha.
‘Idaṁ disvāna nandanti, tāvatiṁsā sahindakā;
Tathāgataṁ namassantā, dhammassa ca sudhammatan’ti.
301. “Imamatthaṁ, bhante, brahmā sanaṅkumāro abhāsittha. Imamatthaṁ, bhante brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṁ kho pana, bhante, brahmā sanaṅkumāro sarena viññāpeti, na cassa bahiddhā parisāya ghoso niccharati. Yassa kho pana, bhante, evaṁ aṭṭhaṅgasamannāgato saro hoti, so vuccati ‘brahmassaro’ti. Atha kho, bhante, devā tāvatiṁsā brahmānaṁ sanaṅkumāraṁ etadavocuṁ (CS:pg.2.184) ‘sādhu, mahābrahme, etadeva mayaṁ saṅkhāya modāma; (D.19./II,228.) atthi ca Sakkena devānamindena tassa Bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā; te ca mayaṁ saṅkhāya modāmā’ti.
302. “Atha bhante, brahmā sanaṅkumāro Sakkaṁ devānamindaṁ etadavoca-- ‘sādhu, devānaminda, mayampi tassa Bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmā’ti. ‘Evaṁ mahābrahme’ti kho, bhante, Sakko devānamindo brahmuno sanaṅkumārassa Bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi.
“Taṁ kiṁ maññati, bhavaṁ mahābrahmā? Yāvañca so Bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Evaṁ bahujanahitāya paṭipannaṁ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Svākkhāto kho pana tena Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhi. Evaṁ opaneyyikassa dhammassa desetāraṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Idaṁ kusalan’ti kho pana tena Bhagavatā supaññattaṁ, ‘idaṁ akusalan’ti supaññattaṁ, ‘idaṁ sāvajjaṁ idaṁ anavajjaṁ, idaṁ sevitabbaṁ idaṁ na sevitabbaṁ, idaṁ hīnaṁ idaṁ paṇītaṁ, idaṁ kaṇhasukkasappaṭibhāgan’ti supaññattaṁ. Evaṁ kusalākusalasāvajjānavajjasevitabbāsevitabbahīnapaṇītakaṇhasukkasappaṭibhāgānaṁ dhammānaṁ paññāpetāraṁ. Imināpaṅgena samannāgataṁ Satthāraṁ neva (D.19./II,229.) atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Supaññattā kho pana tena Bhagavatā sāvakānaṁ nibbānagāminī paṭipadā saṁsandati nibbānañca paṭipadā ca. Seyyathāpi nāma gaṅgodakaṁ yamunodakena saṁsandati (CS:pg.2.185) sameti, evameva supaññattā tena Bhagavatā sāvakānaṁ nibbānagāminī paṭipadā saṁsandati nibbānañca paṭipadā ca. Evaṁ nibbānagāminiyā paṭipadāya paññāpetāraṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Abhinipphanno kho pana tassa Bhagavato lābho abhinipphanno siloko, yāva maññe khattiyā sampiyāyamānarūpā viharanti. Vigatamado kho pana so Bhagavā āhāraṁ āhāreti. Evaṁ vigatamadaṁ āhāraṁ āharayamānaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Laddhasahāyo kho pana so Bhagavā sekhānañceva paṭipannānaṁ khīṇāsavānañca vusitavataṁ, te Bhagavā apanujja ekārāmataṁ anuyutto viharati. Evaṁ ekārāmataṁ anuyuttaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Yathāvādī kho pana so Bhagavā tathākārī, yathākārī tathāvādī; iti yathāvādī tathākārī, yathākārī tathāvādī. Evaṁ dhammānudhammappaṭippannaṁ imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā.
“Tiṇṇavicikiccho kho pana so Bhagavā vigatakathaṁkatho pariyositasaṅkappo ajjhāsayaṁ ādibrahmacariyaṁ (D.19./II,230.) Evaṁ tiṇṇavicikicchaṁ vigatakathaṁkathaṁ pariyositasaṅkappaṁ ajjhāsayaṁ ādibrahmacariyaṁ. Imināpaṅgena samannāgataṁ Satthāraṁ neva atītaṁse samanupassāma, na panetarahi, aññatra tena Bhagavatā’ti.
303. “Ime kho, bhante, Sakko devānamindo brahmuno sanaṅkumārassa Bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. Tena sudaṁ, bhante, brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto Bhagavato aṭṭha yathābhucce vaṇṇe sutvā. Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā Pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi So vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi. Seyyathāpi, bhante, balavā (CS:pg.2.186) puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya, evameva kho, bhante, brahmā sanaṅkumāro vehāsaṁ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve tāvatiṁse āmantesi--
304. “Taṁ kiṁ maññanti, bhonto devā tāvatiṁsā, yāva dīgharattaṁ mahāpaññova so Bhagavā ahosi. Bhūtapubbaṁ, bho, rājā disampati nāma ahosi. Disampatissa rañño Govindo nāma brāhmaṇo purohito ahosi. Disampatissa rañño Reṇu nāma kumāro putto ahosi. Govindassa brāhmaṇassa Jotipālo nāma māṇavo putto ahosi. Iti Reṇu ca rājaputto Jotipālo ca māṇavo aññe ca cha khattiyā iccete aṭṭha sahāyā ahesuṁ. (D.19./II,231.) Atha kho, bho, ahorattānaṁ accayena Govindo brāhmaṇo kālamakāsi. Govinde brāhmaṇe kālaṅkate rājā disampati paridevesi-- “Yasmiṁ vata, bho, mayaṁ samaye Govinde brāhmaṇe sabbakiccāni sammā vossajjitvā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, tasmiṁ no samaye Govindo brāhmaṇo kālaṅkato”ti. Evaṁ vutte bho Reṇu rājaputto rājānaṁ disampatiṁ etadavoca-- “Mā kho tvaṁ, deva, Govinde brāhmaṇe kālaṅkate atibāḷhaṁ paridevesi. Atthi, deva, Govindassa brāhmaṇassa Jotipālo nāma māṇavo putto paṇḍitataro ceva pitarā, alamatthadasataro ceva pitarā; yepissa pitā atthe anusāsi, tepi Jotipālasseva māṇavassa anusāsaniyā”ti. “Evaṁ kumārā”ti? “Evaṁ devā”ti.
305. “Atha kho, bho, rājā disampati aññataraṁ purisaṁ āmantesi-- “Ehi tvaṁ, ambho purisa, yena Jotipālo nāma māṇavo tenupasaṅkama; upasaṅkamitvā Jotipālaṁ māṇavaṁ evaṁ vadehi-- ‘Bhavamatthu bhavantaṁ Jotipālaṁ, rājā disampati bhavantaṁ Jotipālaṁ māṇavaṁ āmantayati, rājā disampati bhoto Jotipālassa māṇavassa dassanakāmo’”ti. “Evaṁ, devā”ti kho, bho, so puriso disampatissa rañño paṭissutvā yena (CS:pg.2.187) Jotipālo māṇavo tenupasaṅkami; upasaṅkamitvā Jotipālaṁ māṇavaṁ etadavoca-- “Bhavamatthu bhavantaṁ Jotipālaṁ, rājā disampati bhavantaṁ Jotipālaṁ māṇavaṁ āmantayati (D.19./II,232.) rājā disampati bhoto Jotipālassa māṇavassa dassanakāmo”ti. “Evaṁ, bho”ti kho bho Jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami; upasaṅkamitvā disampatinā raññā saddhiṁ sammodi; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho, bho, Jotipālaṁ māṇavaṁ rājā disampati etadavoca-- “Anusāsatu no bhavaṁ Jotipālo, mā no bhavaṁ Jotipālo anusāsaniyā paccabyāhāsi. Pettike taṁ ṭhāne ṭhapessāmi, Govindiye abhisiñcissāmī”ti. “Evaṁ, bho”ti kho, bho, so Jotipālo māṇavo disampatissa rañño paccassosi. Atha kho, bho, rājā disampati Jotipālaṁ māṇavaṁ Govindiye abhisiñci, taṁ pettike ṭhāne ṭhapesi. Abhisitto Jotipālo māṇavo Govindiye pettike ṭhāne ṭhapito yepissa pitā atthe anusāsi tepi atthe anusāsati, yepissa pitā atthe nānusāsi, tepi atthe anusāsati; yepissa pitā kammante abhisambhosi, tepi kammante abhisambhoti, yepissa pitā kammante nābhisambhosi, tepi kammante abhisambhoti. Tamenaṁ manussā evamāhaṁsu-- “Govindo vata, bho, brāhmaṇo, Mahāgovindo vata, bho, brāhmaṇo”ti. Iminā kho evaṁ, bho, pariyāyena Jotipālassa māṇavassa Govindo Mahāgovindotveva samaññā udapādi.
306. “Atha kho, bho, Mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca-- “Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato (D.19./II,233.) vayo-anuppatto, ko nu kho pana, bho, jānāti jīvitaṁ? Ṭhānaṁ kho panetaṁ vijjati, yaṁ disampatimhi raññe kālaṅkate rājakattāro Reṇuṁ rājaputtaṁ rajje abhisiñceyyuṁ. Āyantu, bhonto, yena Reṇu rājaputto tenupasaṅkamatha; upasaṅkamitvā Reṇuṁ rājaputtaṁ evaṁ vadetha-- “Mayaṁ kho bhoto Reṇussa sahāyā piyā manāpā appaṭikūlā, yaṁsukho bhavaṁ (CS:pg.2.188) taṁsukhā mayaṁ, yaṁdukkho bhavaṁ taṁdukkhā mayaṁ. Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayo-anuppatto, ko nu kho pana, bho, jānāti jīvitaṁ? Ṭhānaṁ kho panetaṁ vijjati, yaṁ disampatimhi raññe kālaṅkate rājakattāro bhavantaṁ Reṇuṁ rajje abhisiñceyyuṁ. Sace bhavaṁ Reṇu rajjaṁ labhetha, saṁvibhajetha no rajjenā”ti. “Evaṁ bho”ti kho, bho, te cha khattiyā Mahāgovindassa brāhmaṇassa paṭissutvā yena Reṇu rājaputto tenupasaṅkamiṁsu; upasaṅkamitvā Reṇuṁ rājaputtaṁ etadavocuṁ-- “Mayaṁ kho bhoto Reṇussa sahāyā piyā manāpā appaṭikūlā yaṁsukho bhavaṁ taṁsukhā mayaṁ, yaṁdukkho bhavaṁ taṁdukkhā mayaṁ. Disampati kho, bho, rājā jiṇṇo vuddho mahallako addhagato vayo-anuppatto, ko nu kho pana bho jānāti jīvitaṁ? Ṭhānaṁ kho panetaṁ vijjati, yaṁ disampatimhi raññe kālaṅkate rājakattāro bhavantaṁ Reṇuṁ rajje abhisiñceyyuṁ. Sace bhavaṁ Reṇu rajjaṁ labhetha, saṁvibhajetha no rajjenā”ti. “Ko nu kho, bho, añño mama vijite sukho bhavetha§ , aññatra bhavantebhi? Sacāhaṁ, bho, rajjaṁ labhissāmi, saṁvibhajissāmi vo rajjenā’”ti.
(D.19./II,234.) 307. “Atha kho, bho, ahorattānaṁ accayena rājā disampati kālamakāsi. Disampatimhi raññe kālaṅkate rājakattāro Reṇuṁ rājaputtaṁ rajje abhisiñciṁsu. Abhisitto Reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Atha kho, bho, Mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca “Disampati kho, bho, rājā kālaṅkato. Abhisitto Reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Ko nu kho pana, bho, jānāti, madanīyā kāmā? Āyantu, bhonto, yena Reṇu rājā tenupasaṅkamatha; upasaṅkamitvā Reṇuṁ rājānaṁ evaṁ vadetha-- disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṁ Reṇu rajjena, sarati bhavaṁ taṁ vacanan’”ti?
308. “‘Evaṁ (CS:pg.2.189) bho”ti kho, bho, te cha khattiyā Mahāgovindassa brāhmaṇassa paṭissutvā yena Reṇu rājā tenupasaṅkamiṁsu; upasaṅkamitvā Reṇuṁ rājānaṁ etadavocuṁ-- “Disampati kho, bho, rājā kālaṅkato, abhisitto bhavaṁ Reṇu rajjena, sarati bhavaṁ taṁ vacanan”ti? “Sarāmahaṁ, bho, taṁ vacanaṁ§ . Ko nu kho, bho, pahoti imaṁ mahāpathaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhajitun”ti? “Ko nu kho, bho, añño pahoti, aññatra Mahāgovindena brāhmaṇenā”ti? Atha kho, bho, Reṇu rājā aññataraṁ purisaṁ āmantesi-- “Ehi tvaṁ, ambho purisa, yena Mahāgovindo brāhmaṇo tenupasaṅkama; upasaṅkamitvā Mahāgovindaṁ brāhmaṇaṁ evaṁ vadehi -- ‘Rājā taṁ, bhante, Reṇu āmantetī’”ti. (D.19./II,235.) “Evaṁ devā”ti kho, bho, so puriso Reṇussa rañño paṭissutvā yena Mahāgovindo brāhmaṇo tenupasaṅkami; upasaṅkamitvā Mahāgovindaṁ brāhmaṇaṁ etadavoca-- “rājā taṁ, bhante, Reṇu āmantetī”ti. “Evaṁ, bho”ti kho, bho, Mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena Reṇu rājā tenupasaṅkami; upasaṅkamitvā Reṇunā raññā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho, bho, Mahāgovindaṁ brāhmaṇaṁ Reṇu rājā etadavoca-- “Etu, bhavaṁ Govindo, imaṁ mahāpathaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhajatū”ti. “Evaṁ, bho”ti kho Mahāgovindo brāhmaṇo Reṇussa rañño paṭissutvā imaṁ mahāpathaviṁ uttarena āyataṁ dakkhiṇena sakaṭamukhaṁ sattadhā samaṁ suvibhattaṁ vibhaji. Sabbāni sakaṭamukhāni paṭṭhapesi§ . Tatra sudaṁ majjhe Reṇussa rañño janapado hoti.
309. Dantapuraṁ kaliṅgānaṁ§ , assakānañca potanaṁ.
Mahesayaṁ§ avantīnaṁ, sovīrānañca rorukaṁ.
Mithilā ca videhānaṁ, Campā Aṅgesu māpitā;
Bārāṇasī ca kāsīnaṁ, ete Govindamāpitāti.
(D.19./II,236.) 310. “Atha (CS:pg.2.190) kho, bho, te cha khattiyā yathāsakena lābhena attamanā ahesuṁ paripuṇṇasaṅkappā-- “Yaṁ vata no ahosi icchitaṁ, yaṁ ākaṅkhitaṁ, yaṁ adhippetaṁ, yaṁ abhipatthitaṁ, taṁ no laddhan”ti.
“Sattabhū Brahmadatto ca, Vessabhū bharato saha;
Reṇu dve dhataraṭṭhā ca, tadāsuṁ satta bhāradhā’ti.
Paṭhamabhāṇavāro niṭṭhito.
311. “Atha kho, bho, te cha khattiyā yena Mahāgovindo brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā Mahāgovindaṁ brāhmaṇaṁ etadavocuṁ-- “Yathā kho bhavaṁ Govindo Reṇussa rañño sahāyo piyo manāpo appaṭikūlo. Evameva kho bhavaṁ Govindo amhākampi sahāyo piyo manāpo appaṭikūlo, anusāsatu no bhavaṁ Govindo; mā no bhavaṁ Govindo anusāsaniyā paccabyāhāsī”ti. “Evaṁ, bho”ti kho Mahāgovindo brāhmaṇo tesaṁ channaṁ khattiyānaṁ paccassosi. Atha kho, bho, Mahāgovindo brāhmaṇo satta ca rājāno khattiye muddhāvasitte rajje§ anusāsi, satta ca brāhmaṇamahāsāle satta ca nhātakasatāni mante vācesi.
(D.19./II,237.) 312. “Atha kho, bho, Mahāgovindassa brāhmaṇassa aparena samayena evaṁ kalyāṇo kittisaddo abbhuggacchi§ -- “Sakkhi Mahāgovindo brāhmaṇo brahmānaṁ passati, Sakkhi Mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī”ti. Atha kho, bho, Mahāgovindassa brāhmaṇassa etadahosi-- “Mayhaṁ kho evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Sakkhi Mahāgovindo brāhmaṇo brahmānaṁ passati, Sakkhi Mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti. Na kho panāhaṁ brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi (CS:pg.2.191) na brahmunā mantemi. Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti. Yaṁnūnāhaṁ vassike cattāro māse paṭisallīyeyyaṁ, karuṇaṁ jhānaṁ jhāyeyyan”ti.
313. “Atha kho, bho, Mahāgovindo brāhmaṇo yena Reṇu rājā tenupasaṅkami; upasaṅkamitvā Reṇuṁ rājānaṁ etadavoca-- “Mayhaṁ kho, bho, evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Sakkhi Mahāgovindo brāhmaṇo brahmānaṁ passati, Sakkhi Mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti. Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti. Icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti. “Yassadāni bhavaṁ Govindo kālaṁ maññatī”ti.
(D.19./II,238.) 314. “Atha kho, bho, Mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca-- “Mayhaṁ kho, bho, evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Sakkhi Mahāgovindo brāhmaṇo brahmānaṁ passati, Sakkhi Mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti. Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ, ‘Yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti. Icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti. “Yassadāni bhavaṁ Govindo kālaṁ maññatī’”ti.
315. “Atha (CS:pg.2.192) kho, bho, Mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca-- “Mayhaṁ kho, bho, evaṁ kalyāṇo kittisaddo abbhuggato -- ‘Sakkhi Mahāgovindo brāhmaṇo brahmānaṁ passati, Sakkhi Mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti. Na kho panāhaṁ, bho, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetī’ti. Tena hi, bho, yathāsute yathāpariyatte mante vitthārena sajjhāyaṁ karotha, aññamaññañca mante vācetha; icchāmahaṁ, bho, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti. “Yassa dāni bhavaṁ Govindo kālaṁ maññatī”ti.
(D.19./II,239.) 316. “Atha kho, bho, Mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca-- “Mayhaṁ kho, bhotī, evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Sakkhi Mahāgovindo brāhmaṇo brahmānaṁ passati, Sakkhi Mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetī’ti. Na kho panāhaṁ, bhotī, brahmānaṁ passāmi, na brahmunā sākacchemi, na brahmunā sallapāmi, na brahmunā mantemi. Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ ‘Yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti, brahmunā sallapati, brahmunā mantetīti, icchāmahaṁ, bhotī, vassike cattāro māse paṭisallīyituṁ, karuṇaṁ jhānaṁ jhāyituṁ; namhi kenaci upasaṅkamitabbo aññatra ekena bhattābhihārenā”ti. “Yassa dāni bhavaṁ Govindo kālaṁ maññatī’”ti.
317. “Atha kho, bho, Mahāgovindo brāhmaṇo puratthimena nagarassa navaṁ sandhāgāraṁ kārāpetvā vassike cattāro māse paṭisallīyi, karuṇaṁ (CS:pg.2.193) jhānaṁ jhāyi; nāssudha koci upasaṅkamati § aññatra ekena bhattābhihārena. Atha kho, bho, Mahāgovindassa brāhmaṇassa catunnaṁ māsānaṁ accayena ahudeva ukkaṇṭhanā ahu paritassanā-- “Sutaṁ kho pana metaṁ brāhmaṇānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Yo vassike cattāro māse paṭisallīyati, karuṇaṁ jhānaṁ jhāyati, so brahmānaṁ passati, brahmunā sākaccheti brahmunā sallapati brahmunā mantetī’ti. Na kho panāhaṁ brahmānaṁ passāmi, na brahmunā sākacchemi na brahmunā sallapāmi na brahmunā mantemī’”ti.
318. “Atha kho, bho, brahmā sanaṅkumāro Mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya (D.19./II,240.) seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya, evameva, brahmaloke antarahito Mahāgovindassa brāhmaṇassa sammukhe pāturahosi. Atha kho, bho, Mahāgovindassa brāhmaṇassa ahudeva bhayaṁ ahu chambhitattaṁ ahu lomahaṁso yathā taṁ adiṭṭhapubbaṁ rūpaṁ disvā. Atha kho, bho, Mahāgovindo brāhmaṇo bhīto saṁviggo lomahaṭṭhajāto brahmānaṁ sanaṅkumāraṁ gāthāya ajjhabhāsi--
“‘Vaṇṇavā yasavā sirimā, ko nu tvamasi mārisa;
Ajānantā taṁ pucchāma, kathaṁ jānemu taṁ mayan”ti.
“Maṁ ve kumāraṁ jānanti, brahmaloke sanantanaṁ§ ;
Sabbe jānanti maṁ devā, evaṁ Govinda jānahi”.
“‘Āsanaṁ udakaṁ pajjaṁ, madhusākañca§ brahmuno;
Agghe bhavantaṁ pucchāma, agghaṁ kurutu no bhavaṁ”.
“Paṭiggaṇhāma te agghaṁ, yaṁ tvaṁ Govinda bhāsasi;
Diṭṭhadhammahitatthāya, samparāya sukhāya ca.
Katāvakāso pucchassu, yaṁ kiñci abhipatthitan”ti.
319. “Atha kho, bho, Mahāgovindassa brāhmaṇassa etadahosi-- “Katāvakāso khomhi brahmunā sanaṅkumārena. Kiṁ nu kho ahaṁ brahmānaṁ sanaṅkumāraṁ (CS:pg.2.194) puccheyyaṁ diṭṭhadhammikaṁ vā atthaṁ samparāyikaṁ vā’ti? (D.19./II,241.) Atha kho, bho, Mahāgovindassa brāhmaṇassa etadahosi-- ‘Kusalo kho ahaṁ diṭṭhadhammikānaṁ atthānaṁ, aññepi maṁ diṭṭhadhammikaṁ atthaṁ pucchanti. Yaṁnūnāhaṁ brahmānaṁ sanaṅkumāraṁ samparāyikaññeva atthaṁ puccheyyan’ti. Atha kho, bho, Mahāgovindo brāhmaṇo brahmānaṁ sanaṅkumāraṁ gāthāya ajjhabhāsi--
“Pucchāmi brahmānaṁ sanaṅkumāraṁ,
Kaṅkhī akaṅkhiṁ paravediyesu.
Katthaṭṭhito kimhi ca sikkhamāno,
Pappoti macco amataṁ brahmalokan”ti.
“Hitvā mamattaṁ manujesu brahme,
Ekodibhūto karuṇedhimutto§ .
Nirāmagandho virato methunasmā,
Etthaṭṭhito ettha ca sikkhamāno.
Pappoti macco amataṁ brahmalokan”ti.
320. “Hitvā mamattan’ti ahaṁ bhoto ājānāmi. Idhekacco appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati, ‘iti hitvā mamattan’ti ahaṁ bhoto ājānāmi. ‘Ekodibhūto’ti ahaṁ bhoto ājānāmi. Idhekacco vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ, iti ekodibhūto’ti ahaṁ bhoto ājānāmi. ‘Karuṇedhimutto’ti ahaṁ bhoto ājānāmi. Idhekacco karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadhotiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Iti ‘karuṇedhimutto’ti ahaṁ bhoto ājānāmi. Āmagandhe ca kho ahaṁ bhoto bhāsamānassa na ājānāmi.
“Ke (CS:pg.2.195) āmagandhā manujesu brahme,
Ete avidvā idha brūhi dhīra.
(D.19./II,243.)Kenāvaṭā§ vāti pajā kurutu§ ,
Āpāyikā nivutabrahmalokā”ti.
“Kodho mosavajjaṁ nikati ca dubbho,
Kadariyatā atimāno usūyā.
Icchā vivicchā paraheṭhanā ca,
Lobho ca doso ca mado ca moho.
Etesu yuttā anirāmagandhā,
Āpāyikā nivutabrahmalokā”ti.
“Yathā kho ahaṁ bhoto āmagandhe bhāsamānassa ājānāmi. Te na sunimmadayā agāraṁ ajjhāvasatā. Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. “Yassadāni bhavaṁ Govindo kālaṁ maññatī”ti.
321. “Atha kho, bho, Mahāgovindo brāhmaṇo yena Reṇu rājā tenupasaṅkami; upasaṅkamitvā Reṇuṁ rājānaṁ etadavoca-- “Aññaṁ dāni bhavaṁ purohitaṁ pariyesatu, yo bhoto rajjaṁ anusāsissati. Icchāmahaṁ, bho agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
“Āmantayāmi rājānaṁ, Reṇuṁ bhūmipatiṁ ahaṁ;
Tvaṁ pajānassu rajjena, nāhaṁ porohicce rame”.
“Sace te ūnaṁ kāmehi, ahaṁ paripūrayāmi te;
Yo taṁ hiṁsati vāremi, bhūmisenāpati ahaṁ.
Tuvaṁ pitā ahaṁ putto, mā no Govinda pājahi”§ .
“Namatthi ūnaṁ kāmehi, hiṁsitā me na vijjati;
Amanussavaco sutvā, tasmāhaṁ na gahe rame”.
(D.19./II,244.) “Amanusso (CS:pg.2.196) kathaṁvaṇṇo, kiṁ te atthaṁ abhāsatha;
Yañca sutvā jahāsi no, gehe amhe ca kevalī”.
“Upavutthassa me pubbe, yiṭṭhukāmassa me sato;
Aggi pajjalito āsi, kusapattaparitthato”.
“Tato me brahmā pāturahu, brahmalokā sanantano;
So me pañhaṁ viyākāsi, taṁ sutvā na gahe rame”.
“Saddahāmi ahaṁ bhoto, yaṁ tvaṁ Govinda bhāsasi;
Amanussavaco sutvā, kathaṁ vattetha aññathā.
“Te taṁ anuvattissāma, Satthā Govinda no bhavaṁ;
Maṇi yathā veḷuriyo, akāco vimalo subho.
Evaṁ suddhā carissāma, Govindassānusāsane”ti.
“‘Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma. Atha yā te gati, sā no gati bhavissatī”ti.
322. “Atha kho, bho, Mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami; upasaṅkamitvā te cha khattiye etadavoca-- “Aññaṁ dāni bhavanto purohitaṁ pariyesantu, yo bhavantānaṁ rajje anusāsissati. Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Atha kho, bho, te cha khattiyā ekamantaṁ apakkamma (D.19./II,245.) evaṁ samacintesuṁ-- “Ime kho brāhmaṇā nāma dhanaluddhā; yaṁnūna mayaṁ Mahāgovindaṁ brāhmaṇaṁ dhanena sikkheyyāmā”ti. Te Mahāgovindaṁ brāhmaṇaṁ upasaṅkamitvā evamāhaṁsu-- “Saṁvijjati kho, bho, imesu sattasu rajjesu pahūtaṁ sāpateyyaṁ, tato bhoto yāvatakena attho, tāvatakaṁ āharīyatan”ti. “Alaṁ, bho, mamapidaṁ pahūtaṁ sāpateyyaṁ bhavantānaṁyeva vāhasā. Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ (CS:pg.2.197) ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. Atha kho, bho, te cha khattiyā ekamantaṁ apakkamma evaṁ samacintesuṁ “Ime kho brāhmaṇā nāma itthiluddhā; yaṁnūna mayaṁ Mahāgovindaṁ brāhmaṇaṁ itthīhi sikkheyyāmā”ti. Te Mahāgovindaṁ brāhmaṇaṁ upasaṅkamitvā evamāhaṁsu-- “Saṁvijjanti kho, bho, imesu sattasu rajjesu pahūtā itthiyo, tato bhoto yāvatikāhi attho, tāvatikā ānīyatan”ti. “Alaṁ, bho, mamapimā§ cattārīsā bhariyā sādisiyo. Tāpāhaṁ sabbā pahāya agārasmā anagāriyaṁ pabbajissāmi. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyanti”.
(D.19./II,246.) 323. “Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatīti.
“Sace jahatha kāmāni, yattha satto puthujjano;
Ārambhavho daḷhā hotha, khantibalasamāhitā.
“Esa maggo ujumaggo, esa maggo anuttaro;
Saddhammo sabbhi rakkhito, brahmalokūpapattiyāti.
“Tena hi bhavaṁ Govindo satta vassāni āgametu. Sattannaṁ vassānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“‘Aticiraṁ kho, bho, satta vassāni, nāhaṁ sakkomi, bhavante, satta vassāni āgametuṁ. Ko nu kho pana, bho, jānāti jīvitānaṁ! Gamanīyo samparāyo, mantāyaṁ§ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyan’”ti. “Tena hi bhavaṁ Govindo chabbassāni āgametu …pe… pañca vassāni āgametu… cattāri vassāni āgametu… tīṇi vassāni āgametu… dve vassāni āgametu… ekaṁ vassaṁ (CS:pg.2.198) āgametu, ekassa vassassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“‘Aticiraṁ kho, bho, ekaṁ vassaṁ, nāhaṁ sakkomi (D.19./II,247.) bhavante ekaṁ vassaṁ āgametuṁ. Ko nu kho pana, bho, jānāti jīvitānaṁ! Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. “Tena hi bhavaṁ Govindo satta māsāni āgametu, sattannaṁ māsānaṁ accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“‘Aticiraṁ kho, bho, satta māsāni, nāhaṁ sakkomi bhavante satta māsāni āgametuṁ. Ko nu kho pana, bho, jānāti jīvitānaṁ. Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti.
“‘Tena hi bhavaṁ Govindo cha māsāni āgametu …pe… pañca māsāni āgametu… cattāri māsāni āgametu… tīṇi māsāni āgametu… dve māsāni āgametu… ekaṁ māsaṁ āgametu… addhamāsaṁ āgametu, addhamāsassa accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
“‘Aticiraṁ kho, bho, addhamāso, nāhaṁ sakkomi bhavante addhamāsaṁ āgametuṁ. Ko nu kho pana, bho, jānāti jīvitānaṁ! Gamanīyo samparāyo, mantāyaṁ boddhabbaṁ, kattabbaṁ kusalaṁ, caritabbaṁ brahmacariyaṁ, natthi jātassa amaraṇaṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. (D.19./II,248.) “Tena hi bhavaṁ Govindo sattāhaṁ āgametu, yāva mayaṁ sake puttabhātaro rajjena§ anusāsissāma, sattāhassa (CS:pg.2.199) accayena mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti. “Na ciraṁ kho, bho, sattāhaṁ, āgamessāmahaṁ bhavante sattāhan”ti.
324. “Atha kho, bho, Mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami; upasaṅkamitvā te satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca-- “Aññaṁ dāni bhavanto ācariyaṁ pariyesantu, yo bhavantānaṁ mante vācessati. Icchāmahaṁ, bho, agārasmā anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa. Te na sunimmadayā agāraṁ ajjhāvasatā, pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. “Mā bhavaṁ Govindo agārasmā anagāriyaṁ pabbaji. Pabbajjā, bho, appesakkhā ca appalābhā ca; brahmaññaṁ mahesakkhañca mahālābhañcā”ti. “Mā bhavanto evaṁ avacuttha-- “Pabbajjā appesakkhā ca appalābhā ca, brahmaññaṁ mahesakkhañca mahālābhañcā”ti. Ko nu kho, bho, aññatra mayā mahesakkhataro vā mahālābhataro vā! Ahañhi, bho, etarahi rājāva raññaṁ brahmāva brāhmaṇānaṁ§ devatāva gahapatikānaṁ. Tamahaṁ sabbaṁ pahāya agārasmā anagāriyaṁ pabbajissāmi. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā (D.19./II,249.) agāraṁ ajjhāvasatā. Pabbajissāmahaṁ, bho, agārasmā anagāriyan”ti. “Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
325. “Atha kho, bho, Mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami; upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca-- “Yā bhotīnaṁ icchati, sakāni vā ñātikulāni gacchatu aññaṁ vā bhattāraṁ pariyesatu. Icchāmahaṁ, bhotī, agārasmā (CS:pg.2.200) anagāriyaṁ pabbajituṁ. Yathā kho pana me sutaṁ brahmuno āmagandhe bhāsamānassa, te na sunimmadayā agāraṁ ajjhāvasatā. Pabbajissāmahaṁ, bhotī, agārasmā anagāriyan”ti. “Tvaññeva no ñāti ñātikāmānaṁ, tvaṁ pana bhattā bhattukāmānaṁ. Sace bhavaṁ Govindo agārasmā anagāriyaṁ pabbajissati, mayampi agārasmā anagāriyaṁ pabbajissāma, atha yā te gati, sā no gati bhavissatī”ti.
326. “Atha kho, bho, Mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. Pabbajitaṁ pana Mahāgovindaṁ brāhmaṇaṁ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇamahāsālā satta ca nhātakasatāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiyasahassāni anekāni ca brāhmaṇasahassāni anekāni ca gahapatisahassāni anekehi ca itthāgārehi itthiyo kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā Mahāgovindaṁ brāhmaṇaṁ agārasmā anagāriyaṁ pabbajitaṁ anupabbajiṁsu. Tāya sudaṁ, bho, parisāya parivuto Mahāgovindo brāhmaṇo gāmanigamarājadhānīsu (D.19./II,250.) cārikaṁ carati. Yaṁ kho pana, bho, tena samayena Mahāgovindo brāhmaṇo gāmaṁ vā nigamaṁ vā upasaṅkamati, tattha rājāva hoti raññaṁ, brahmāva brāhmaṇānaṁ, devatāva gahapatikānaṁ. Tena kho pana samayena manussā khipanti vā upakkhalanti vā te evamāhaṁsu-- “Namatthu Mahāgovindassa brāhmaṇassa, namatthu satta purohitassā’”ti.
327. “Mahāgovindo, bho, brāhmaṇo mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā …pe… abyāpajjena pharitvā vihāsi sāvakānañca brahmalokasahabyatāya maggaṁ desesi.
328. “Ye (CS:pg.2.201) kho pana, bho, tena samayena Mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaṁ sāsanaṁ ājāniṁsu. Te kāyassa bhedā paraṁ maraṇā Sugatiṁ brahmalokaṁ upapajjiṁsu. Ye na sabbena sabbaṁ sāsanaṁ ājāniṁsu, te kāyassa bhedā paraṁ maraṇā appekacce paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjiṁsu; appekacce nimmānaratīnaṁ devānaṁ sahabyataṁ upapajjiṁsu; appekacce Tusitānaṁ devānaṁ sahabyataṁ upapajjiṁsu; appekacce yāmānaṁ devānaṁ (D.19./II,251.) sahabyataṁ upapajjiṁsu; appekacce tāvatiṁsānaṁ devānaṁ sahabyataṁ upapajjiṁsu; appekacce cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjiṁsu; ye sabbanihīnaṁ kāyaṁ paripūresuṁ te gandhabbakāyaṁ paripūresuṁ. Iti kho, bho§ , sabbesaṁyeva tesaṁ kulaputtānaṁ amoghā pabbajjā ahosi avañjhā saphalā sa-udrayā’”ti.
329. “Sarati taṁ Bhagavā”ti? “Sarāmahaṁ, Pañcasikha. Ahaṁ tena samayena Mahāgovindo brāhmaṇo ahosiṁ. Ahaṁ tesaṁ sāvakānaṁ brahmalokasahabyatāya maggaṁ desesiṁ. Taṁ kho pana me, Pañcasikha, brahmacariyaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, yāvadeva brahmalokūpapattiyā.
Idaṁ kho pana me, Pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Katamañca taṁ, Pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṁ-- sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. Idaṁ kho taṁ, Pañcasikha, brahmacariyaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati.
330. “Ye kho pana me, Pañcasikha, sāvakā sabbena sabbaṁ sāsanaṁ ājānanti, te āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ (D.19./II,252.)abhiññā sacchikatvā upasampajja viharanti; ye na sabbena sabbaṁ sāsanaṁ ājānanti, te pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā (CS:pg.2.202) opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā. Ye na sabbena sabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti§ . Ye na sabbena sabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyaṇā. Iti kho, Pañcasikha, sabbesaṁyeva imesaṁ kulaputtānaṁ amoghā pabbajjā§ avañjhā saphalā sa-udrayā”ti.
Idamavoca Bhagavā. Attamano Pañcasikho Gandhabbaputto Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.
Mahāgovindasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.
(D.20./II,253.)
▲《長阿含19經》《大會經》(T1.79)、《大三摩惹經》(T1.258),
《雜阿含1192經》(T2.323.1),《別譯雜阿含105經》(T2.411.1),
後二經相當本經1~3的部分,前三經與本經不同,梵Mahāsamāja-s. (Waldschmidt 小經)
(PTS:1) 331. Evaṁ (CS:pg.2.203) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapilavatthusmiṁ Mahāvane mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṁ dassanāya bhikkhusaṅghañca. (PTS:2) Atha kho catunnaṁ suddhāvāsakāyikānaṁ devatānaṁ§ etadahosi-- “Ayaṁ kho Bhagavā Sakkesu viharati Kapilavatthusmiṁ Mahāvane mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi; dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti Bhagavantaṁ dassanāya bhikkhusaṅghañca. Yaṁnūna mayampi yena Bhagavā tenupasaṅkameyyāma; upasaṅkamitvā Bhagavato santike paccekaṁ gāthaṁ§ bhāseyyāmā”ti.
(PTS:3) 332. Atha kho tā devatā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ (D.20./II,254.) samiñjeyya evameva suddhāvāsesu devesu antarahitā Bhagavato purato pāturahesuṁ. Atha kho tā devatā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho ekā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--
“Mahāsamayo pavanasmiṁ, devakāyā samāgatā;
Āgatamha imaṁ dhammasamayaṁ, dakkhitāye aparājitasaṅghan”ti.
Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--
“Tatra bhikkhavo samādahaṁsu, cittamattano ujukaṁ akaṁsu§ .
Sārathīva nettāni gahetvā, indriyāni rakkhanti paṇḍitā”ti.
Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--
“Chetvā khīlaṁ chetvā palighaṁ, indakhīlaṁ ūhacca§ manejā;
Te caranti suddhā vimalā, cakkhumatā sudantā susunāgā”ti.
(D.20./II,255.)Atha (CS:pg.2.204) kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi--
“Yekeci Buddhaṁ saraṇaṁ gatāse, na te gamissanti apāyabhūmiṁ.
Pahāya mānusaṁ dehaṁ, devakāyaṁ paripūressantī”ti.
(PTS:4) 333. Atha kho Bhagavā bhikkhū āmantesi-- “Yebhuyyena, bhikkhave, dasasu lokadhātūsu devatā sannipatitā honti§ , Tathāgataṁ dassanāya bhikkhusaṅghañca. Yepi te, bhikkhave, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etaṁparamāyeva§ devatā sannipatitā ahesuṁ seyyathāpi mayhaṁ etarahi. Yepi te, bhikkhave, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, tesampi Bhagavantānaṁ etaṁparamāyeva devatā sannipatitā bhavissanti seyyathāpi mayhaṁ etarahi. Ācikkhissāmi, bhikkhave, devakāyānaṁ nāmāni; kittayissāmi, bhikkhave, devakāyānaṁ nāmāni; desessāmi, bhikkhave, devakāyānaṁ nāmāni. Taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti. “Evaṁ, bhante”ti kho te bhikkhū Bhagavato paccassosuṁ.
334. Bhagavā etadavoca--
(PTS:5) “Silokamanukassāmi, yattha bhummā tadassitā;
Ye sitā girigabbharaṁ, pahitattā samāhitā.
“Puthūsīhāva sallīnā, lomahaṁsābhisambhuno;
Odātamanasā suddhā, vippasannamanāvilā”§ .
(D.20./II,256.)Bhiyyo pañcasate ñatvā, vane Kapilavatthave;
Tato āmantayī Satthā, sāvake sāsane rate.
“Devakāyā abhikkantā, te vijānātha bhikkhavo”;
Te ca ātappamakaruṁ, sutvā Buddhassa sāsanaṁ.
(PTS:6) Tesaṁ pāturahu ñāṇaṁ, amanussānadassanaṁ;
Appeke satamaddakkhuṁ, sahassaṁ atha sattariṁ.
Sataṁ (CS:pg.2.205) eke sahassānaṁ, amanussānamaddasuṁ;
Appekenantamaddakkhuṁ disā sabbā phuṭā ahuṁ.
Tañca sabbaṁ abhiññāya, vavatthitvāna§ cakkhumā.
Tato āmantayī Satthā, sāvake sāsane rate.
“Devakāyā abhikkantā, te vijānātha bhikkhavo;
Ye vohaṁ kittayissāmi, girāhi anupubbaso.
(PTS:7) 335.“Sattasahassā te yakkhā, bhummā Kapilavatthavā.
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Chasahassā hemavatā, yakkhā nānattavaṇṇino;
Iddhimanto jutīmanto§ , vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Sātāgirā tisahassā, yakkhā nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Iccete soḷasasahassā, yakkhā nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(D.20./II,257.) (PTS:8) “Vessāmittā pañcasatā, yakkhā nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Kumbhīro Rājagahiko, Vepullassa nivesanaṁ;
Bhiyyo naṁ satasahassaṁ, yakkhānaṁ payirupāsati.
Kumbhīro Rājagahiko, sopāgā samitiṁ vanaṁ.
(PTS:9) 336.“Purimañca disaṁ rājā, dhataraṭṭho pasāsati.
Gandhabbānaṁ adhipati, Mahārājā yasassiso.
“Puttāpi (CS:pg.2.206) tassa bahavo, indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Dakkhiṇañca disaṁ rājā, Virūḷho taṁ pasāsati§ .
Kumbhaṇḍānaṁ adhipati, Mahārājā yasassiso.
“Puttāpi tassa bahavo, Indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Pacchimañca disaṁ rājā, Virūpakkho pasāsati;
Nāgānañca adhipati, Mahārājā yasassiso.
(D.20./II,258.) “Puttāpi tassa bahavo, Indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Uttarañca disaṁ rājā, Kuvero taṁ pasāsati;
Yakkhānañca adhipati, Mahārājā yasassiso.
“Puttāpi tassa bahavo, Indanāmā mahabbalā;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
“Purimaṁ disaṁ Dhataraṭṭho, dakkhiṇena Virūḷhako;
Pacchimena Virūpakkho, Kuvero uttaraṁ disaṁ.
“Cattāro te Mahārājā, samantā caturo disā;
Daddallamānā§ aṭṭhaṁsu, vane Kapilavatthave.
(PTS:10) 337.“Tesaṁ māyāvino dāsā, āguṁ§ vañcanikā saṭhā.
Māyā Kuṭeṇḍu Viṭeṇḍu§ , Viṭucca§ Viṭuṭo saha.
“Candano Kāmaseṭṭho ca, Kinnighaṇḍu§ Nighaṇḍu ca;
Panādo Opamañño ca, devasūto ca Mātali.
“Cittaseno (CS:pg.2.207) ca gandhabbo, Naḷorājā janesabho§ .
Āgā Pañcasikho ceva, Timbarū Sūriyavaccasā§ .
“Ete caññe ca rājāno, gandhabbā saha rājubhi;
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:11) 338.“Athāguṁ nāgasā nāgā, Vesālā sahatacchakā[135].
Kambalassatarā āguṁ, Pāyāgā saha ñātibhi.
“Yāmunā dhataraṭṭhā ca, āgū nāgā yasassino;
Erāvaṇo mahānāgo, sopāgā samitiṁ vanaṁ.
“Ye nāgarāje sahasā haranti, dibbā dijā pakkhi visuddhacakkhū.
(D.20./II,259.)Vehāyasā§ te vanamajjhapattā, Citrā Supaṇṇā iti tesa nāmaṁ.
“Abhayaṁ tadā nāgarājānamāsi, Supaṇṇato khemamakāsi Buddho.
Saṇhāhi vācāhi upavhayantā, Nāgā Supaṇṇā saraṇamakaṁsu Buddhaṁ.
(PTS:12) 339.“Jitā Vajirahatthena, samuddaṁ Asurāsitā.
Bhātaro Vāsavassete, iddhimanto yasassino.
“Kālakañcā mahābhismā§ , Asurā dānaveghasā;
Vepacitti Sucitti ca, Pahārādo Namucī saha.
“Satañca Baliputtānaṁ, sabbe Verocanāmakā;
Sannayhitvā Balisenaṁ§ , Rāhubhaddamupāgamuṁ.
Samayodāni bhaddante, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:13) 340.“Āpo ca devā Pathavī, Tejo Vāyo tadāgamuṁ.
Varuṇā Vāraṇā§ devā, Somo ca yasasā saha.
“Mettā karuṇā kāyikā, āguṁ devā yasassino;
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
“Iddhimanto (CS:pg.2.208) jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:14) “Veṇḍudevā[136] Sahali ca§, Asamā ca duve Yamā.
Candassūpanisā devā, Candamāguṁ purakkhatvā.
“Sūriyassūpanisā§ devā, Sūriyamāguṁ purakkhatvā;
Nakkhattāni purakkhatvā, āguṁ Mandavalāhakā.
(D.20./II,260.) “Vasūnaṁ Vāsavo Seṭṭho, Sakkopāgā purindado;
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
“Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:15) “Athāguṁ sahabhū devā, jalamaggisikhāriva;
Ariṭṭhakā ca rojā ca, umāpupphanibhāsino.
“Varuṇā sahadhammā ca, accutā ca anejakā;
Sūleyyarucirā āguṁ, āguṁ vāsavanesino.
Dasete dasadhā kāyā, sabbe nānattavaṇṇino.
“Iddhimanto jutimanto, vaṇṇavanto yasassino;
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:16) “Samānā mahāsamanā, mānusā mānusuttamā;
Khiḍḍāpadosikā āguṁ, āguṁ manopadosikā.
“Athāguṁ Sahabhū devā, jalamaggisikhāriva;
Ariṭṭhakā ca Rojā ca, umāpupphanibhāsino.
“Varuṇā Sahadhammā ca, Accutā ca Anejakā;
Sūleyyarucirā āguṁ, āguṁ Vāsavanesino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:17) “Sukkā Karambhā§ Aruṇā, āguṁ Veghanasā saha;
Odātagayhā pāmokkhā, āguṁ devā Vicakkhaṇā.
“Sadāmattā (CS:pg.2.209) Hāragajā, Missakā ca yasassino;
Thanayaṁ āga Pajjunno, yo disā abhivassati.
“Dasete dasadhā kāyā, sabbe nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(D.20./II,261.) (PTS:18) “Khemiyā Tusitā Yāmā, Kaṭṭhakā ca yasassino;
Lambītakā Lāmaseṭṭhā, Jotināmā ca Āsavā.
Nimmānaratino āguṁ, athāguṁ Paranimmitā.
“Dasete dasadhā kāyā, sabbe nānattavaṇṇino;
Iddhimanto jutimanto, vaṇṇavanto yasassino.
Modamānā abhikkāmuṁ, bhikkhūnaṁ samitiṁ vanaṁ.
(PTS:19) “Saṭṭhete devanikāyā, sabbe nānattavaṇṇino;
Nāmanvayena āgacchuṁ§ , ye caññe sadisā saha.
“‘Pavuṭṭhajātimakhilaṁ§ , oghatiṇṇamanāsavaṁ;
Dakkhemoghataraṁ nāgaṁ, candaṁva asitātigaṁ’.
(PTS:20) 341.“Subrahmā Paramatto ca§ , puttā iddhimato saha.
Sanaṅkumāro Tisso ca, sopāga samitiṁ vanaṁ.
“Sahassaṁ Brahmalokānaṁ, Mahābrahmābhitiṭṭhati;
Upapanno jutimanto, bhismākāyo yasassiso.
“Dasettha issarā āguṁ, paccekavasavattino;
Tesañca majjhato āga, Hārito parivārito.
(PTS:21) 342.“Te ca sabbe abhikkante, sa-Inde§ deve sabrahmake.
Mārasenā abhikkāmi, passa Kaṇhassa mandiyaṁ.
(D.20./II,262.) “‘Etha gaṇhatha bandhatha, rāgena baddhamatthu vo;
Samantā parivāretha, mā vo muñcittha koci naṁ’.
“Iti (CS:pg.2.210) tattha Mahāseno, Kaṇho senaṁ apesayi;
Pāṇinā talamāhacca, saraṁ katvāna bheravaṁ.
“Yathā pāvussako megho, thanayanto savijjuko;
Tadā so paccudāvatti, saṅkuddho asayaṁvase§ .
(PTS:22) 343. Tañca sabbaṁ abhiññāya, vavatthitvāna cakkhumā.
Tato āmantayī Satthā, sāvake sāsane rate.
“Mārasenā abhikkantā, te vijānātha bhikkhavo;
Te ca ātappamakaruṁ, sutvā Buddhassa sāsanaṁ.
Vītarāgehi pakkāmuṁ, nesaṁ lomāpi iñjayuṁ.
“‘Sabbe vijitasaṅgāmā, bhayātītā yasassino;
Modanti saha bhūtehi, sāvakā te janesutā”ti.
Mahāsamayasuttaṁ niṭṭhitaṁ sattamaṁ.
(D.21./II,263.)
▲《長阿含14經》《釋提桓因問經》(T1.62)、《中阿含134經》釋問經》(T1.632),《帝釋所問經》(T1.246),《雜寶藏經》卷第六(73)〈帝釋問事緣〉(T4.476),梵Śakrapraśna-s. (Waldschmidt 小經)
344. Evaṁ (CS:pg.2.211) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Magadhesu viharati, pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato Vediyake pabbate Indasālaguhāyaṁ. Tena kho pana samayena sakkassa devānamindassa ussukkaṁ udapādi Bhagavantaṁ dassanāya. Atha kho sakkassa devānamindassa etadahosi-- “Kahaṁ nu kho Bhagavā etarahi viharati arahaṁ sammāsambuddho”ti? Addasā kho Sakko devānamindo Bhagavantaṁ Magadhesu viharantaṁ pācīnato Rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato Vediyake pabbate Indasālaguhāyaṁ. Disvāna deve tāvatiṁse āmantesi-- “Ayaṁ, mārisā, Bhagavā Magadhesu viharati, pācīnato Rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato Vediyake pabbate Indasālaguhāyaṁ. Yadi pana, mārisā, mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti? “Evaṁ bhaddantavā”ti kho devā tāvatiṁsā sakkassa devānamindassa paccassosuṁ.
345. Atha kho Sakko devānamindo Pañcasikhaṁ gandhabbadevaputtaṁ § āmantesi-- (D.21./II,264.) “Ayaṁ, tāta Pañcasikha, Bhagavā Magadhesu viharati pācīnato Rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato Vediyake pabbate Indasālaguhāyaṁ. Yadi pana tāta Pañcasikha, mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti? “Evaṁ bhaddantavā”ti kho Pañcasikho Gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya sakkassa devānamindassa anucariyaṁ upāgami.
346. Atha kho Sakko devānamindo devehi tāvatiṁsehi parivuto Pañcasikhena gandhabbadevaputtena purakkhato seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva devesu tāvatiṁsesu antarahito Magadhesu pācīnato Rājagahassa ambasaṇḍā nāma brāhmaṇagāmo, tassuttarato Vediyake pabbate paccuṭṭhāsi. Tena kho pana samayena Vediyako pabbato (CS:pg.2.212) atiriva obhāsajāto hoti ambasaṇḍā ca brāhmaṇagāmo yathā taṁ devānaṁ devānubhāvena. Apissudaṁ parito gāmesu manussā evamāhaṁsu-- “Ādittassu nāmajja Vediyako pabbato jhāyatisu§ nāmajja Vediyako pabbato jalatisu§ nāmajja Vediyako pabbato kiṁsu nāmajja Vediyako pabbato atiriva obhāsajāto ambasaṇḍā ca brāhmaṇagāmo”ti saṁviggā lomahaṭṭhajātā ahesuṁ.
347. Atha kho Sakko devānamindo Pañcasikhaṁ gandhabbadevaputtaṁ āmantesi-- (D.21./II,265.) “Durupasaṅkamā kho, tāta Pañcasikha, Tathāgatā mādisena, jhāyī jhānaratā, tadantaraṁ§ paṭisallīnā. Yadi pana tvaṁ, tāta Pañcasikha, Bhagavantaṁ paṭhamaṁ pasādeyyāsi, tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma arahantaṁ sammāsambuddhan”ti. “Evaṁ bhaddantavā”ti kho Pañcasikho Gandhabbadevaputto sakkassa devānamindassa paṭissutvā beluvapaṇḍuvīṇaṁ ādāya yena Indasālaguhā tenupasaṅkami; upasaṅkamitvā “Ettāvatā me Bhagavā neva atidūre bhavissati nāccāsanne, saddañca me sossatī”ti ekamantaṁ aṭṭhāsi.
348. Ekamantaṁ ṭhito kho Pañcasikho Gandhabbadevaputto beluvapaṇḍuvīṇaṁ§ assāvesi, imā ca gāthā abhāsi Buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā--
“Vande te pitaraṁ bhadde, timbaruṁ sūriyavacchase;
Yena jātāsi kalyāṇī, Ānandajananī mama.
“Vātova sedataṁ kanto, pānīyaṁva pipāsato;
Aṅgīrasi piyāmesi, dhammo arahatāmiva.
(D.21./II,266.) “Āturasseva bhesajjaṁ, bhojanaṁva jighacchato;
Parinibbāpaya maṁ bhadde, jalantamiva vārinā.
“Sītodakaṁ (CS:pg.2.213) pokkharaṇiṁ, yuttaṁ kiñjakkhareṇunā;
Nāgo ghammābhitattova, ogāhe te thanūdaraṁ.
“Accaṅkusova nāgova, jitaṁ me tuttatomaraṁ;
Kāraṇaṁ nappajānāmi, sammatto lakkhaṇūruyā.
“Tayi gedhitacittosmi, cittaṁ vipariṇāmitaṁ;
Paṭigantuṁ na sakkomi, vaṅkaghastova ambujo.
“Vāmūru saja maṁ bhadde, saja maṁ mandalocane;
Palissaja maṁ kalyāṇi, etaṁ me abhipatthitaṁ.
“Appako vata me santo, kāmo vellitakesiyā;
Anekabhāvo samuppādi, arahanteva dakkhiṇā.
“Yaṁ me atthi kataṁ puññaṁ, arahantesu tādisu;
Taṁ me sabbaṅgakalyāṇi, tayā saddhiṁ vipaccataṁ.
(D.21./II,267.) “Yaṁ me atthi kataṁ puññaṁ, asmiṁ pathavimaṇḍale;
Taṁ me sabbaṅgakalyāṇi, tayā saddhiṁ vipaccataṁ.
“Sakyaputtova jhānena, ekodi nipako sato;
Amataṁ muni jigīsāno§ , tamahaṁ sūriyavacchase.
“Yathāpi muni nandeyya, patvā sambodhimuttamaṁ;
Evaṁ nandeyyaṁ kalyāṇi, missībhāvaṁ gato tayā.
“Sakko ce me varaṁ dajjā, tāvatiṁsānamissaro;
Tāhaṁ bhadde vareyyāhe, evaṁ kāmo daḷho mama.
“Sālaṁva na ciraṁ phullaṁ, pitaraṁ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā”ti.
349. Evaṁ vutte Bhagavā Pañcasikhaṁ gandhabbadevaputtaṁ etadavoca-- “Saṁsandati kho te, Pañcasikha, tantissaro gītassarena, gītassaro ca tantissarena; na ca pana§ te Pañcasikha, tantissaro gītassaraṁ ativattati, gītassaro ca tantissaraṁ. Kadā saṁyūḷhā pana te, Pañcasikha, imā gāthā Buddhūpasañhitā dhammūpasañhitā (CS:pg.2.214) saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā”ti? “Ekamidaṁ, bhante, samayaṁ Bhagavā Uruvelāyaṁ viharati najjā Nerañjarāya tīre Ajapālanigrodhe (D.21./II,268.) paṭhamābhisambuddho. Tena kho panāhaṁ, bhante, samayena bhaddā nāma sūriyavacchasā timbaruno gandhabbarañño dhītā, tamabhikaṅkhāmi. Sā kho pana, bhante, bhaginī parakāminī hoti; sikhaṇḍī nāma mātalissa saṅgāhakassa putto, tamabhikaṅkhati. Yato kho ahaṁ, bhante, taṁ bhaginiṁ nālatthaṁ kenaci pariyāyena. Athāhaṁ beluvapaṇḍuvīṇaṁ ādāya yena timbaruno gandhabbarañño nivesanaṁ tenupasaṅkamiṁ; upasaṅkamitvā beluvapaṇḍuvīṇaṁ assāvesiṁ, imā ca gāthā abhāsiṁ Buddhūpasañhitā dhammūpasañhitā saṅghūpasañhitā arahantūpasañhitā kāmūpasañhitā--
“Vande te pitaraṁ bhadde, timbaruṁ sūriyavacchase;
Yena jātāsi kalyāṇī, Ānandajananī mama. …Pe…
Sālaṁva na ciraṁ phullaṁ, pitaraṁ te sumedhase;
Vandamāno namassāmi, yassā setādisī pajā”ti.
“Evaṁ vutte, bhante, bhaddā sūriyavacchasā maṁ etadavoca-- ‘Na kho me, mārisa, so Bhagavā sammukhā diṭṭho api ca sutoyeva me so Bhagavā devānaṁ tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ upanaccantiyā. Yato kho tvaṁ, mārisa, taṁ Bhagavantaṁ kittesi, hotu no ajja samāgamo’ti. (D.21./II,269.) Soyeva no, bhante, tassā bhaginiyā saddhiṁ samāgamo ahosi. Na ca dāni tato pacchā”ti.
350. Atha kho sakkassa devānamindassa etadahosi -- “Paṭisammodati Pañcasikho Gandhabbadevaputto Bhagavatā, Bhagavā ca Pañcasikhenā”ti. Atha kho Sakko devānamindo Pañcasikhaṁ gandhabbadevaputtaṁ āmantesi-- “Abhivādehi me tvaṁ, tāta Pañcasikha, Bhagavantaṁ-- ‘Sakko, bhante, devānamindo sāmacco saparijano Bhagavato pāde sirasā vandatī’ti”. “Evaṁ bhaddantavā”ti kho Pañcasikho Gandhabbadevaputto sakkassa devānamindassa paṭissutvā Bhagavantaṁ abhivādeti-- “Sakko, bhante, devānamindo sāmacco saparijano Bhagavato (CS:pg.2.215) pāde sirasā vandatī”ti. “Evaṁ sukhī hotu, Pañcasikha, Sakko devānamindo sāmacco saparijano; sukhakāmā hi devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā”ti.
351. Evañca pana Tathāgatā evarūpe mahesakkhe yakkhe abhivadanti. Abhivadito Sakko devānamindo Bhagavato Indasālaguhaṁ pavisitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Devāpi tāvatiṁsā Indasālaguhaṁ pavisitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Pañcasikhopi gandhabbadevaputto Indasālaguhaṁ pavisitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
Tena kho pana samayena Indasālaguhā visamā santī samā samapādi, sambādhā santī urundā§ samapādi, andhakāro guhāyaṁ antaradhāyi, āloko udapādi yathā taṁ (D.21./II,270.) devānaṁ devānubhāvena.
352. Atha kho Bhagavā Sakkaṁ devānamindaṁ etadavoca-- “Acchariyamidaṁ āyasmato kosiyassa, abbhutamidaṁ āyasmato kosiyassa tāva bahukiccassa bahukaraṇīyassa yadidaṁ idhāgamanan”ti. “Cirapaṭikāhaṁ, bhante, Bhagavantaṁ dassanāya upasaṅkamitukāmo; api ca devānaṁ tāvatiṁsānaṁ kehici kehici§ kiccakaraṇīyehi byāvaṭo; evāhaṁ nāsakkhiṁ Bhagavantaṁ dassanāya upasaṅkamituṁ. Ekamidaṁ, bhante, samayaṁ Bhagavā Sāvatthiyaṁ viharati salaḷāgārake. Atha khvāhaṁ, bhante, Sāvatthiṁ agamāsiṁ Bhagavantaṁ dassanāya. Tena kho pana, bhante, samayena Bhagavā aññatarena samādhinā nisinno hoti, bhūjati§ ca nāma vessavaṇassa mahārājassa paricārikā Bhagavantaṁ paccupaṭṭhitā hoti, pañjalikā namassamānā tiṭṭhati. Atha khvāhaṁ, bhante, bhūjatiṁ etadavocaṁ ‘Abhivādehi me tvaṁ, bhagini, Bhagavantaṁ-- “Sakko, bhante, devānamindo sāmacco saparijano Bhagavato pāde sirasā vandatī”ti. Evaṁ vutte, bhante, sā bhūjati maṁ etadavoca-- ‘Akālo kho, mārisa, Bhagavantaṁ dassanāya; paṭisallīno Bhagavā’ti. (D.21./II,271.) ‘Tena hī, bhagini, yadā Bhagavā tamhā samādhimhā vuṭṭhito hoti, atha mama vacanena Bhagavantaṁ abhivādehi-- “Sakko, bhante, devānamindo (CS:pg.2.216) sāmacco saparijano Bhagavato pāde sirasā vandatī”ti. Kacci me sā, bhante, bhaginī Bhagavantaṁ abhivādesi? Sarati Bhagavā tassā bhaginiyā vacanan”ti? “Abhivādesi maṁ sā, devānaminda, bhaginī, sarāmahaṁ tassā bhaginiyā vacanaṁ. Api cāhaṁ āyasmato nemisaddena § tamhā samādhimhā vuṭṭhito”ti. “Ye te, bhante, devā amhehi paṭhamataraṁ tāvatiṁsakāyaṁ upapannā, tesaṁ me sammukhā sutaṁ sammukhā paṭiggahitaṁ-- ‘Yadā Tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūrenti, hāyanti asurakāyā’ti. Taṁ me idaṁ, bhante, sakkhidiṭṭhaṁ yato Tathāgato loke uppanno arahaṁ sammāsambuddho, dibbā kāyā paripūrenti, hāyanti asurakāyāti.
353. “Idheva, bhante, Kapilavatthusmiṁ gopikā nāma sakyadhītā ahosi Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī. Sā itthittaṁ§ virājetvā purisattaṁ § bhāvetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā. Devānaṁ tāvatiṁsānaṁ sahabyataṁ amhākaṁ puttattaṁ ajjhupagatā. Tatrapi naṁ evaṁ jānanti-- ‘Gopako devaputto, gopako devaputto’ti. Aññepi, bhante, tayo bhikkhū Bhagavati brahmacariyaṁ caritvā hīnaṁ gandhabbakāyaṁ upapannā. Te pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārayamānā amhākaṁ upaṭṭhānaṁ āgacchanti amhākaṁ pāricariyaṁ. Te amhākaṁ upaṭṭhānaṁ āgate amhākaṁ pāricariyaṁ gopako devaputto (D.21./II,272.) paṭicodesi ‘kutomukhā nāma tumhe mārisā, tassa Bhagavato dhammaṁ assuttha§ -- ahañhi nāma itthikā samānā Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī itthittaṁ virājetvā purisattaṁ bhāvetvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā, devānaṁ tāvatiṁsānaṁ sahabyataṁ sakkassa devānamindassa puttattaṁ ajjhupagatā. Idhāpi maṁ evaṁ jānanti “Gopako devaputto gopako devaputto’ti. Tumhe pana, mārisā, Bhagavati brahmacariyaṁ caritvā hīnaṁ gandhabbakāyaṁ upapannā. Duddiṭṭharūpaṁ vata, bho, addasāma, ye mayaṁ addasāma (CS:pg.2.217) sahadhammike hīnaṁ gandhabbakāyaṁ upapanne’ti. Tesaṁ, bhante, gopakena devaputtena paṭicoditānaṁ dve devā diṭṭheva dhamme satiṁ paṭilabhiṁsu kāyaṁ brahmapurohitaṁ, eko pana devo kāme ajjhāvasi.
354.“‘Upāsikā cakkhumato ahosiṁ,
Nāmampi mayhaṁ ahu ‘gopikā’ti.
Buddhe ca dhamme ca abhippasannā,
Saṅghañcupaṭṭhāsiṁ pasannacittā.
“‘Tasseva Buddhassa sudhammatāya,
Sakkassa puttomhi mahānubhāvo.
Mahājutīko tidivūpapanno,
Jānanti maṁ idhāpi ‘gopako’ti.
“‘Athaddasaṁ bhikkhavo diṭṭhapubbe,
Gandhabbakāyūpagate vasīne.
Imehi te Gotamasāvakāse,
Ye ca mayaṁ pubbe manussabhūtā.
“‘Annena pānena upaṭṭhahimhā,
Pādūpasaṅgayha sake nivesane.
(D.21./II,273.)Kutomukhā nāma ime bhavanto,
Buddhassa dhammāni paṭiggahesuṁ§ .
“‘Paccattaṁ veditabbo hi dhammo,
Sudesito cakkhumatānubuddho.
Ahañhi tumheva upāsamāno,
Sutvāna ariyāna subhāsitāni.
“‘Sakkassa puttomhi mahānubhāvo,
Mahājutīko tidivūpapanno.
Tumhe pana seṭṭhamupāsamānā,
Anuttaraṁ brahmacariyaṁ caritvā.
“‘Hīnaṁ (CS:pg.2.218) kāyaṁ upapannā bhavanto,
Anānulomā bhavatūpapatti.
Duddiṭṭharūpaṁ vata addasāma,
Sahadhammike hīnakāyūpapanne.
“‘Gandhabbakāyūpagatā bhavanto,
Devānamāgacchatha pāricariyaṁ.
Agāre vasato mayhaṁ,
Imaṁ passa visesataṁ.
“‘Itthī hutvā svajja pumomhi devo,
Dibbehi kāmehi samaṅgibhūto’.
Te coditā Gotamasāvakena,
Saṁvegamāpādu samecca gopakaṁ.
“‘Handa viyāyāma§ byāyāma § ,
Mā no mayaṁ parapessā ahumhā’.
(D.21./II,274.)Tesaṁ duve vīriyamārabhiṁsu,
Anussaraṁ Gotamasāsanāni.
“Idheva cittāni virājayitvā,
Kāmesu ādīnavamaddasaṁsu.
Te kāmasaṁyojanabandhanāni,
Pāpimayogāni duraccayāni.
“Nāgova sannāni guṇāni§ chetvā,
Deve tāvatiṁse atikkamiṁsu.
Sa-indā devā sapajāpatikā,
Sabbe sudhammāya sabhāyupaviṭṭhā.
“Tesaṁ nisinnānaṁ abhikkamiṁsu,
Vīrā virāgā virajaṁ karontā.
Te disvā saṁvegamakāsi vāsavo,
Devābhibhū devagaṇassa majjhe.
“‘Imehi (CS:pg.2.219) te hīnakāyūpapannā,
Deve tāvatiṁse abhikkamanti’.
Saṁvegajātassa vaco nisamma,
So gopako vāsavamajjhabhāsi.
“‘Buddho janindatthi manussaloke,
Kāmābhibhū sakyamunīti ñāyati.
Tasseva te puttā satiyā vihīnā,
Coditā mayā te satimajjhalatthuṁ.
(D.21./II,274.) “‘Tiṇṇaṁ tesaṁ āvasinettha§ eko,
Gandhabbakāyūpagato vasīno.
Dve ca sambodhipathānusārino,
Devepi hīḷenti samāhitattā.
“‘Etādisī dhammappakāsanettha,
Na tattha kiṁkaṅkhati koci sāvako.
Nitiṇṇa-oghaṁ vicikicchachinnaṁ,
Buddhaṁ namassāma jinaṁ janindaṁ’.
“Yaṁ te dhammaṁ idhaññāya,
Visesaṁ ajjhagaṁsu§ te.
Kāyaṁ brahmapurohitaṁ,
Duve tesaṁ visesagū.
“Tassa dhammassa pattiyā,
Āgatamhāsi mārisa.
Katāvakāsā Bhagavatā,
Pañhaṁ pucchemu mārisā”ti.
355. Atha kho Bhagavato etadahosi-- “Dīgharattaṁ visuddho kho ayaṁ yakkho§ , yaṁ kiñci maṁ pañhaṁ pucchissati, sabbaṁ taṁ atthasañhitaṁyeva pucchissati, no anatthasañhitaṁ. Yañcassāhaṁ puṭṭho byākarissāmi, taṁ khippameva ājānissatī”ti.
356. Atha (CS:pg.2.220) kho Bhagavā Sakkaṁ devānamindaṁ gāthāya ajjhabhāsi--
“Puccha vāsava maṁ pañhaṁ, yaṁ kiñci manasicchasi;
Tassa tasseva pañhassa, ahaṁ antaṁ karomi te”ti.
Paṭhamabhāṇavāro niṭṭhito.
(D.21./II,276.) 357. Katāvakāso Sakko devānamindo Bhagavatā imaṁ Bhagavantaṁ§ paṭhamaṁ pañhaṁ apucchi--
“Kiṁ saṁyojanā nu kho, mārisa, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te-- ‘Averā adaṇḍā asapattā abyāpajjā viharemu averino’ti iti ca nesaṁ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino”ti? Itthaṁ Sakko devānamindo Bhagavantaṁ pañhaṁ§ apucchi. Tassa Bhagavā pañhaṁ puṭṭho byākāsi--
“Issāmacchariyasaṁyojanā kho, devānaminda, devā manussā asurā nāgā gandhabbā ye caññe santi puthukāyā, te-- ‘Averā adaṇḍā asapattā abyāpajjā viharemu averino’ti iti ca nesaṁ hoti, atha ca pana saverā sadaṇḍā sasapattā sabyāpajjā viharanti saverino”ti. Itthaṁ Bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi. Attamano Sakko devānamindo Bhagavato bhāsitaṁ abhinandi anumodi-- “Evametaṁ, Bhagavā, evametaṁ, Sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṁkathā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
358. Itiha Sakko devānamindo Bhagavato bhāsitaṁ (D.21./II,277.) abhinanditvā anumoditvā Bhagavantaṁ uttariṁ§ pañhaṁ apucchi--
“Issāmacchariyaṁ pana, mārisa, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ; kismiṁ sati issāmacchariyaṁ hoti; kismiṁ asati issāmacchariyaṁ na hotī”ti? “Issāmacchariyaṁ kho, devānaminda, piyāppiyanidānaṁ piyāppiyasamudayaṁ piyāppiyajātikaṁ piyāppiyapabhavaṁ; piyāppiye sati issāmacchariyaṁ hoti, piyāppiye asati issāmacchariyaṁ na hotī”ti.
“Piyāppiyaṁ (CS:pg.2.221) kho pana, mārisa, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ; kismiṁ sati piyāppiyaṁ hoti; kismiṁ asati piyāppiyaṁ na hotī”ti? “Piyāppiyaṁ kho, devānaminda, chandanidānaṁ chandasamudayaṁ chandajātikaṁ chandapabhavaṁ; chande sati piyāppiyaṁ hoti; chande asati piyāppiyaṁ na hotī”ti.
“Chando kho pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo; kismiṁ sati chando hoti; kismiṁ asati chando na hotī”ti? “Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo; vitakke sati chando hoti; vitakke asati chando na hotī”ti.
“Vitakko kho pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo; kismiṁ sati vitakko hoti; kismiṁ asati vitakko na hotī”ti? “Vitakko kho, devānaminda, papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo; papañcasaññāsaṅkhāya sati vitakko hoti; papañcasaññāsaṅkhāya asati vitakko na hotī”ti.
“Kathaṁ paṭipanno pana, mārisa, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṁ paṭipadaṁ paṭipanno hotī”ti?
(D.21./II,278.) 359. “Somanassaṁpāhaṁ§ , devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Domanassaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Upekkhaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi.
360. “Somanassaṁpāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā somanassaṁ ‘Imaṁ kho me somanassaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṁ somanassaṁ na sevitabbaṁ. Tattha yaṁ jaññā somanassaṁ ‘Imaṁ kho me somanassaṁ sevato (CS:pg.2.222) akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṁ somanassaṁ sevitabbaṁ. Tattha yaṁ ce savitakkaṁ savicāraṁ, yaṁ ce avitakkaṁ avicāraṁ, ye avitakke avicāre, te§ paṇītatare. Somanassaṁpāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti. Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
361. “Domanassaṁpāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi asevitabbampīti. Iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā domanassaṁ ‘Imaṁ kho me domanassaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpaṁ domanassaṁ na sevitabbaṁ. Tattha yaṁ jaññā domanassaṁ ‘Imaṁ kho me domanassaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpaṁ domanassaṁ sevitabbaṁ. Tattha yaṁ ce savitakkaṁ savicāraṁ, yaṁ ce avitakkaṁ avicāraṁ, ye avitakke avicāre, te paṇītatare. Domanassaṁpāhaṁ, devānaminda, duvidhena vadāmi (D.21./II,279.) sevitabbampi, asevitabbampī’ti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
362. “Upekkhaṁpāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā upekkhaṁ ‘Imaṁ kho me upekkhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpā upekkhā na sevitabbā. Tattha yaṁ jaññā upekkhaṁ ‘Imaṁ kho me upekkhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpā upekkhā sevitabbā. Tattha yaṁ ce savitakkaṁ savicāraṁ, yaṁ ce avitakkaṁ avicāraṁ, ye avitakke avicāre, te paṇītatare. Upekkhaṁpāhaṁ, devānaminda, duvidhena vadāmi sevitabbampi, asevitabbampīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
363. “Evaṁ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṁ paṭipadaṁ paṭipanno hotī”ti. Itthaṁ Bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi. Attamano Sakko devānamindo Bhagavato bhāsitaṁ (CS:pg.2.223) abhinandi anumodi-- “Evametaṁ, Bhagavā, evametaṁ, Sugata, tiṇṇā mettha kaṅkhā vigatā kathaṁkathā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
364. Itiha Sakko devānamindo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi--
“Kathaṁ paṭipanno pana, mārisa, bhikkhu pātimokkhasaṁvarāya paṭipanno hotī”ti? (D.21./II,280.) “Kāyasamācāraṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Vacīsamācāraṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Pariyesanaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbam”Pi.
“Kāyasamācāraṁpāhaṁ devānaminda, duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā kāyasamācāraṁ ‘Imaṁ kho me kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo kāyasamācāro na sevitabbo. Tattha yaṁ jaññā kāyasamācāraṁ ‘Imaṁ kho me kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo kāyasamācāro sevitabbo. Kāyasamācāraṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
“Vacīsamācāraṁpāhaṁ devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampī’ti. Iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā vacīsamācāraṁ ‘Imaṁ kho me vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpo vacīsamācāro na sevitabbo. Tattha yaṁ jaññā vacīsamācāraṁ ‘Imaṁ kho me vacīsamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpo vacīsamācāro sevitabbo. Vacīsamācāraṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
“Pariyesanaṁpāhaṁ (CS:pg.2.224) devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampīti iti kho panetaṁ vuttaṁ, kiñcetaṁ paṭicca vuttaṁ? Tattha yaṁ jaññā pariyesanaṁ ‘Imaṁ kho me pariyesanaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyantī’ti, evarūpā pariyesanā na sevitabbā. Tattha yaṁ jaññā pariyesanaṁ ‘Imaṁ kho me pariyesanaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhantī’ti, evarūpā pariyesanā sevitabbā. Pariyesanaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampīti iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttaṁ.
(D.21./II,281.) “Evaṁ paṭipanno kho, devānaminda, bhikkhu pātimokkhasaṁvarāya paṭipanno hotī”ti. Itthaṁ Bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi. Attamano Sakko devānamindo Bhagavato bhāsitaṁ abhinandi anumodi-- “Evametaṁ, Bhagavā, evametaṁ, Sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṁkathā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
365. Itiha Sakko devānamindo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi--
“Kathaṁ paṭipanno pana, mārisa, bhikkhu indriyasaṁvarāya paṭipanno hotī”ti? “Cakkhuviññeyyaṁ rūpaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Sotaviññeyyaṁ saddaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Ghānaviññeyyaṁ gandhaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Jivhāviññeyyaṁ rasaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Kāyaviññeyyaṁ phoṭṭhabbaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampi. Manoviññeyyaṁ dhammaṁpāhaṁ, devānaminda, duvidhena vadāmi-- sevitabbampi, asevitabbampī”ti.
Evaṁ vutte, Sakko devānamindo Bhagavantaṁ etadavoca--
“Imassa kho ahaṁ, bhante, Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi. Yathārūpaṁ, bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṁ cakkhuviññeyyaṁ rūpaṁ (CS:pg.2.225) na sevitabbaṁ Yathārūpañca kho, bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ. (D.21./II,282.) Yathārūpañca kho, bhante, sotaviññeyyaṁ saddaṁ sevato …pe… ghānaviññeyyaṁ gandhaṁ sevato… jivhāviññeyyaṁ rasaṁ sevato… kāyaviññeyyaṁ phoṭṭhabbaṁ sevato… manoviññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo manoviññeyyo dhammo na sevitabbo. Yathārūpañca kho, bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo manoviññeyyo dhammo sevitabbo.
“Imassa kho me, bhante, Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānato tiṇṇā mettha kaṅkhā vigatā kathaṁkathā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
366. Itiha Sakko devānamindo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi--
“Sabbeva nu kho, mārisa, samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekanta-ajjhosānā”ti? “Na kho, devānaminda, sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekanta-ajjhosānā”ti.
“Kasmā pana, mārisa, na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekanta-ajjhosānā”ti? “Anekadhātu nānādhātu kho, devānaminda, loko. Tasmiṁ anekadhātunānādhātusmiṁ loke yaṁ yadeva sattā dhātuṁ abhinivisanti, taṁ tadeva thāmasā parāmāsā abhinivissa voharanti-- ‘idameva saccaṁ moghamaññan’ti. Tasmā na sabbe samaṇabrāhmaṇā ekantavādā ekantasīlā ekantachandā ekanta-ajjhosānā”ti.
“Sabbeva nu kho, mārisa, samaṇabrāhmaṇā (D.21./II,283.) accantaniṭṭhā
Accantayogakkhemī accantabrahmacārī accantapariyosānā”ti? “Na kho, devānaminda, sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā”ti.
“Kasmā (CS:pg.2.226) pana, mārisa, na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā”ti? “Ye kho, devānaminda, bhikkhū taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā. Tasmā na sabbe samaṇabrāhmaṇā accantaniṭṭhā accantayogakkhemī accantabrahmacārī accantapariyosānā”ti.
Itthaṁ Bhagavā sakkassa devānamindassa pañhaṁ puṭṭho byākāsi. Attamano Sakko devānamindo Bhagavato bhāsitaṁ abhinandi anumodi-- “Evametaṁ, Bhagavā, evametaṁ, Sugata. Tiṇṇā mettha kaṅkhā vigatā kathaṁkathā Bhagavato pañhaveyyākaraṇaṁ sutvā”ti.
367. Itiha Sakko devānamindo Bhagavato bhāsitaṁ abhinanditvā anumoditvā Bhagavantaṁ etadavoca--
“Ejā, bhante, rogo, ejā gaṇḍo, ejā sallaṁ, ejā imaṁ purisaṁ parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā. Tasmā ayaṁ puriso uccāvacamāpajjati Yesāhaṁ, bhante, pañhānaṁ ito bahiddhā aññesu samaṇabrāhmaṇesu okāsakammampi nālatthaṁ, te me Bhagavatā byākatā. Dīgharattānusayitañca pana§ me vicikicchākathaṁkathāsallaṁ, tañca Bhagavatā abbuḷhan”ti.
(D.21./II,284.) “Abhijānāsi no tvaṁ, devānaminda, ime pañhe aññe samaṇabrāhmaṇe pucchitā”ti? “Abhijānāmahaṁ, bhante, ime pañhe aññe samaṇabrāhmaṇe pucchitā”ti. “Yathā kathaṁ pana te, devānaminda, byākaṁsu? Sace te agaru bhāsassū”ti. “Na kho me, bhante, garu yatthassa Bhagavā nisinno Bhagavantarūpo vā”ti. “Tena hi, devānaminda, bhāsassū”ti. “Yesvāhaṁ§ , bhante maññāmi samaṇabrāhmaṇā āraññikā pantasenāsanāti, tyāhaṁ upasaṅkamitvā ime pañhe pucchāmi, te mayā puṭṭhā na sampāyanti, asampāyantā mamaṁyeva paṭipucchanti-- ‘Ko nāmo āyasmā’ti? Tesāhaṁ puṭṭho byākaromi -- ‘Ahaṁ kho, mārisa, Sakko devānamindo’ti. Te mamaṁyeva uttari paṭipucchanti-- ‘Kiṁ panāyasmā, devānaminda§ , kammaṁ katvā imaṁ ṭhānaṁ patto’ti? Tesāhaṁ yathāsutaṁ yathāpariyattaṁ dhammaṁ desemi. Te tāvatakeneva attamanā (CS:pg.2.227) honti-- ‘sakko ca no devānamindo diṭṭho, yañca no apucchimhā, tañca no byākāsī’ti. Te aññadatthu mamaṁyeva sāvakā sampajjanti, na cāhaṁ tesaṁ. Ahaṁ kho pana, bhante, Bhagavato sāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇo”ti.
(D.21./II,285.)
368. “Abhijānāsi no tvaṁ, devānaminda, ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhan”ti? “Abhijānāmahaṁ bhante, ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhan”ti. “Yathā kathaṁ pana tvaṁ, devānaminda, abhijānāsi ito pubbe evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhan”ti?
“Bhūtapubbaṁ, bhante, devāsurasaṅgāmo samupabyūḷho§ ahosi. Tasmiṁ kho pana, bhante, saṅgāme devā jiniṁsu, asurā parājayiṁsu§ . Tassa mayhaṁ, bhante, taṁ saṅgāmaṁ abhivijinitvā vijitasaṅgāmassa etadahosi-- ‘Yā ceva dāni dibbā ojā yā ca asurā ojā, ubhayametaṁ§ devā paribhuñjissantī’ti. So kho pana me, bhante, vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Yo kho pana me ayaṁ, bhante, Bhagavato dhammaṁ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī”ti.
369. “Kiṁ pana tvaṁ, devānaminda, atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedesī”ti? “Cha kho ahaṁ, bhante, atthavase sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Idheva tiṭṭhamānassa, devabhūtassa me sato;
Punarāyu ca me laddho, evaṁ jānāhi mārisa.
“Imaṁ (CS:pg.2.228) kho ahaṁ, bhante, paṭhamaṁ atthavasaṁ (D.21./II,286.) sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Cutāhaṁ diviyā kāyā, āyuṁ hitvā amānusaṁ;
Amūḷho gabbhamessāmi, yattha me ramatī mano.
“Imaṁ kho ahaṁ, bhante, dutiyaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Svāhaṁ amūḷhapaññassa§ , viharaṁ sāsane rato;
Ñāyena viharissāmi, sampajāno paṭissato.
“Imaṁ kho ahaṁ, bhante, tatiyaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Ñāyena me carato ca, sambodhi ce bhavissati;
Aññātā viharissāmi, sveva anto bhavissati.
“Imaṁ kho ahaṁ, bhante, catutthaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Cutāhaṁ mānusā kāyā, āyuṁ hitvāna mānusaṁ;
Puna devo bhavissāmi, devalokamhi uttamo.
“Imaṁ kho ahaṁ, bhante, pañcamaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Te § paṇītatarā devā, akaniṭṭhā yasassino;
Antime vattamānamhi, so nivāso bhavissati.
(D.21./II,287.) “Imaṁ kho ahaṁ, bhante, chaṭṭhaṁ atthavasaṁ sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
“Ime kho ahaṁ, bhante, cha atthavase sampassamāno evarūpaṁ vedapaṭilābhaṁ somanassapaṭilābhaṁ pavedemi.
370.“Apariyositasaṅkappo (CS:pg.2.229) vicikiccho kathaṁkathī.
Vicariṁ dīghamaddhānaṁ, anvesanto Tathāgataṁ.
“Yassu maññāmi samaṇe, pavivittavihārino;
Sambuddhā iti maññāno, gacchāmi te upāsituṁ.
“‘Kathaṁ ārādhanā hoti, kathaṁ hoti virādhanā’;
Iti puṭṭhā na sampāyanti § , magge paṭipadāsu ca.
“Tyassu yadā maṁ jānanti, Sakko devānamāgato;
Tyassu mameva pucchanti, ‘Kiṁ katvā pāpuṇī idaṁ’.
“Tesaṁ yathāsutaṁ dhammaṁ, desayāmi jane sutaṁ§ ;
Tena attamanā honti, ‘diṭṭho no vāsavoti ca’.
“Yadā ca Buddhamaddakkhiṁ, vicikicchāvitāraṇaṁ;
Somhi vītabhayo ajja, sambuddhaṁ payirupāsiya§ .
“Taṇhāsallassa hantāraṁ, Buddhaṁ appaṭipuggalaṁ;
Ahaṁ vande mahāvīraṁ, Buddhamādiccabandhunaṁ.
(D.21./II,288.) “Yaṁ karomasi brahmuno, samaṁ devehi mārisa;
Tadajja tuyhaṁ kassāma§ , handa sāmaṁ karoma te.
“Tvameva asi § sambuddho, tuvaṁ Satthā anuttaro;
Sadevakasmiṁ lokasmiṁ, natthi te paṭipuggalo”ti.
371. Atha kho Sakko devānamindo Pañcasikhaṁ gandhabbaputtaṁ āmantesi-- “Bahūpakāro kho mesi tvaṁ, tāta Pañcasikha, yaṁ tvaṁ Bhagavantaṁ paṭhamaṁ pasādesi. Tayā, tāta, paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkamimhā arahantaṁ sammāsambuddhaṁ. Pettike vā ṭhāne ṭhapayissāmi (CS:pg.2.230) gandhabbarājā bhavissasi, bhaddañca te sūriyavacchasaṁ dammi, sā hi te abhipatthitā”ti.
Atha kho Sakko devānamindo pāṇinā pathaviṁ parāmasitvā tikkhattuṁ udānaṁ udānesi-- “Namo tassa Bhagavato Arahato Sammāsambuddhassā”ti.
Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne sakkassa devānamindassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi-- “Yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamman”ti. Aññesañca asītiyā (D.21./II,289.) devatāsahassānaṁ iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā te Bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañhātveva adhivacananti.
Sakkapañhasuttaṁ niṭṭhitaṁ aṭṭhamaṁ.
(D.22./II,290.)
▲《長部22經》大念住經》;相當於《中部10經》念住經》(本經缺《長部22經》的部分〈法念住〉18~21),《中阿含98經》念處經》(T1.582)。根據B.C. Law的研究,《中部10經》的流傳比《長部22經》更早(Bimba
Churn Law, A History of Pāli Literature, p.66, first printing in 1933,Indica Books, Varanasi, India)。
372. Evaṁ (CS:pg.2.231) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Kurūsu viharati Kammāsadhammaṁ nāma Kurūnaṁ nigamo. Tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti. “Bhaddante”ti[137] § te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
373. “Ekāyano ayaṁ, bhikkhave, maggo 1sattānaṁ visuddhiyā, 2sokaparidevānaṁ samatikkamāya, 3dukkhadomanassānaṁ atthaṅgamāya, 4ñāyassa adhigamāya, 5nibbānassa sacchikiriyāya, yadidaṁ cattāro satipaṭṭhānā.
“Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
Uddeso niṭṭhito.
(D.22./II,291.)
374. “Kathañca pana, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So satova assasati, satova passasati. Dīghaṁ vā assasanto ‘dīghaṁ assasāmī’ti pajānāti, dīghaṁ vā passasanto ‘dīghaṁ passasāmī’ti pajānāti. Rassaṁ vā assasanto ‘rassaṁ assasāmī’ti pajānāti, rassaṁ vā passasanto ‘rassaṁ passasāmī’ti pajānāti. ‘Sabbakāyapaṭisaṁvedī assasissāmī’ti sikkhati (CS:pg.2.232) ‘sabbakāyapaṭisaṁvedī passasissāmī’ti sikkhati. ‘Passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati.
“Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṁ vā añchanto ‘dīghaṁ añchāmī’ti pajānāti, rassaṁ vā añchanto ‘rassaṁ añchāmī’ti pajānāti evameva kho, bhikkhave, bhikkhu dīghaṁ vā assasanto ‘dīghaṁ assasāmī’ti pajānāti, dīghaṁ vā passasanto ‘dīghaṁ passasāmī’ti pajānāti, rassaṁ vā assasanto ‘rassaṁ assasāmī’ti pajānāti, rassaṁ vā passasanto ‘rassaṁ passasāmī’ti pajānāti. ‘Sabbakāyapaṭisaṁvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṁvedī passasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ assasissāmī’ti sikkhati, ‘passambhayaṁ kāyasaṅkhāraṁ passasissāmī’ti sikkhati. (D.22./II,292.) Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho[138]§ , bhikkhave, bhikkhu kāye kāyānupassī viharati.
Ānāpānapabbaṁ niṭṭhitaṁ.
375. “Puna caparaṁ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti, yathā yathā vā panassa kāyo paṇihito hoti, tathā tathā naṁ pajānāti. Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī (CS:pg.2.233) viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Iriyāpathapabbaṁ niṭṭhitaṁ.
376. “Puna caparaṁ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. (D.22./II,293.) Iti ajjhattaṁ vā …pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Sampajānapabbaṁ niṭṭhitaṁ.
377. “Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati-- ‘Atthi imasmiṁ kāye 1kesā 2lomā 3nakhā 4dantā 5taco 6maṁsaṁ 7nhāru 8aṭṭhi 9aṭṭhimiñjaṁ 10vakkaṁ 11hadayaṁ 12yakanaṁ 13kilomakaṁ 14pihakaṁ 15papphāsaṁ 16antaṁ 17antaguṇaṁ (CS:pg.2.234) 18udariyaṁ 19karīsaṁ[139] § , 20pittaṁ 21semhaṁ 22pubbo 23lohitaṁ 24sedo 25medo 26assu 27vasā 28kheḷo 29siṅghāṇikā 30lasikā 31muttan’ti.
“Seyyathāpi, bhikkhave, ubhatomukhā putoḷi [140]§ pūrā nānāvihitassa dhaññassa, seyyathidaṁ sālīnaṁ vīhīnaṁ muggānaṁ māsānaṁ tilānaṁ taṇḍulānaṁ. Tamenaṁ cakkhumā puriso muñcitvā paccavekkheyya -- ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati-- ‘Atthi imasmiṁ kāye kesā lomā …pe…(D.22./II,294.) muttan’ti.
Iti ajjhattaṁ vā …pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Paṭikūlamanasikārapabbaṁ niṭṭhitaṁ.
378. “Puna caparaṁ, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati-- ‘Atthi imasmiṁ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
“Seyyathāpi bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa, evameva kho, bhikkhave, bhikkhu imameva kāyaṁ yathāṭhitaṁ yathāpaṇihitaṁ dhātuso paccavekkhati-- ‘Atthi imasmiṁ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
“Iti ajjhattaṁ vā kāye kāyānupassī viharati …pe…(D.22./II,295.) evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Dhātumanasikārapabbaṁ niṭṭhitaṁ.
379. “Puna (CS:pg.2.235) caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātaṁ. So imameva kāyaṁ upasaṁharati-- ‘Ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁ-anatīto’ti.
“Iti ajjhattaṁ vā …pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
“Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ kākehi vā khajjamānaṁ kulalehi vā khajjamānaṁ gijjhehi vā khajjamānaṁ kaṅkehi vā khajjamānaṁ sunakhehi vā khajjamānaṁ byagghehi vā khajjamānaṁ dīpīhi vā khajjamānaṁ siṅgālehi vā[141]§ khajjamānaṁ vividhehi vā pāṇakajātehi khajjamānaṁ. So imameva kāyaṁ upasaṁharati-- ‘Ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁ-anatīto’ti.
(D.22./II,296.) “Iti ajjhattaṁ vā …pe… evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
“Puna caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhikasaṅkhalikaṁ samaṁsalohitaṁ nhārusambandhaṁ …pe… aṭṭhikasaṅkhalikaṁ nimaṁsalohitamakkhitaṁ nhārusambandhaṁ …pe… aṭṭhikasaṅkhalikaṁ apagatamaṁsalohitaṁ nhārusambandhaṁ …pe… aṭṭhikāni apagatasambandhāni[142]§ disā vidisā vikkhittāni, aññena hatthaṭṭhikaṁ aññena pādaṭṭhikaṁ aññena gopphakaṭṭhikaṁ[143]§ aññena jaṅghaṭṭhikaṁ aññena ūruṭṭhikaṁ aññena kaṭiṭṭhikaṁ[144]§ aññena phāsukaṭṭhikaṁ aññena piṭṭhiṭṭhikaṁ aññena khandhaṭṭhikaṁ[145]§ aññena gīvaṭṭhikaṁ aññena hanukaṭṭhikaṁ aññena dantaṭṭhikaṁ (D.22./II,297.) aññena sīsakaṭāhaṁ. So imameva kāyaṁ upasaṁharati-- ‘Ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁ-anatīto’ti.
“Iti ajjhattaṁ vā …pe… viharati.
“Puna (CS:pg.2.236) caparaṁ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṁ sivathikāya chaḍḍitaṁ aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni …pe… aṭṭhikāni puñjakitāni terovassikāni …pe… aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṁ upasaṁharati-- ‘Ayampi kho kāyo evaṁdhammo evaṁbhāvī evaṁ-anatīto’ti. Iti ajjhattaṁ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye (D.22./II,298.) kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Navasivathikapabbaṁ niṭṭhitaṁ.
Cuddasa kāyānupassanā niṭṭhitā.
380. “Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? Idha, bhikkhave, bhikkhu sukhaṁ vā vedanaṁ vedayamāno ‘sukhaṁ vedanaṁ vedayāmī’ti pajānāti Dukkhaṁ vā vedanaṁ vedayamāno ‘dukkhaṁ vedanaṁ vedayāmī’ti pajānāti. Adukkhamasukhaṁ vā vedanaṁ vedayamāno ‘Adukkhamasukhaṁ vedanaṁ vedayāmī’ti pajānāti. Sāmisaṁ vā sukhaṁ vedanaṁ vedayamāno ‘sāmisaṁ sukhaṁ vedanaṁ vedayāmī’ti pajānāti, nirāmisaṁ vā sukhaṁ vedanaṁ vedayamāno ‘nirāmisaṁ sukhaṁ vedanaṁ vedayāmī’ti pajānāti. Sāmisaṁ vā dukkhaṁ vedanaṁ vedayamāno ‘sāmisaṁ dukkhaṁ vedanaṁ vedayāmī’ti pajānāti, nirāmisaṁ vā dukkhaṁ vedanaṁ vedayamāno ‘nirāmisaṁ dukkhaṁ vedanaṁ vedayāmī’ti pajānāti. Sāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamāno ‘sāmisaṁ adukkhamasukhaṁ vedanaṁ vedayāmī’ti pajānāti, nirāmisaṁ vā adukkhamasukhaṁ vedanaṁ vedayamāno ‘nirāmisaṁ adukkhamasukhaṁ vedanaṁ vedayāmī’ti pajānāti. Iti ajjhattaṁ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu (CS:pg.2.237) vedanānupassī viharati, ajjhattabahiddhā vā vedanāsu vedanānupassī viharati. Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī (D.22./II,299.) vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.
Vedanānupassanā niṭṭhitā.
381. “Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṁ vā cittaṁ ‘sarāgaṁ cittan’ti pajānāti, vītarāgaṁ vā cittaṁ ‘vītarāgaṁ cittan’ti pajānāti. Sadosaṁ vā cittaṁ ‘sadosaṁ cittan’ti pajānāti, vītadosaṁ vā cittaṁ ‘vītadosaṁ cittan’ti pajānāti. Samohaṁ vā cittaṁ ‘samohaṁ cittan’ti pajānāti, vītamohaṁ vā cittaṁ ‘vītamohaṁ cittan’ti pajānāti. Saṅkhittaṁ vā cittaṁ ‘saṅkhittaṁ cittan’ti pajānāti, vikkhittaṁ vā cittaṁ ‘vikkhittaṁ cittan’ti pajānāti. Mahaggataṁ vā cittaṁ ‘mahaggataṁ cittan’ti pajānāti, amahaggataṁ vā cittaṁ ‘Amahaggataṁ cittan’ti pajānāti. Sa-uttaraṁ vā cittaṁ ‘sa-uttaraṁ cittan’ti pajānāti, anuttaraṁ vā cittaṁ ‘Anuttaraṁ cittan’ti pajānāti. Samāhitaṁ vā cittaṁ ‘samāhitaṁ cittan’ti pajānāti, asamāhitaṁ vā cittaṁ ‘Asamāhitaṁ cittan’ti pajānāti. Vimuttaṁ vā cittaṁ ‘vimuttaṁ cittan’ti pajānāti. Avimuttaṁ vā cittaṁ ‘Avimuttaṁ cittan’ti pajānāti. Iti ajjhattaṁ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhattabahiddhā vā citte cittānupassī viharati. Samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati, ‘Atthi cittan’ti vā panassa sati paccupaṭṭhitā (D.22./II,300.)hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.
Cittānupassanā niṭṭhitā.
382. “Kathañca (CS:pg.2.238) pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?
“Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ kāmacchandaṁ ‘Atthi me ajjhattaṁ kāmacchando’ti pajānāti, asantaṁ vā ajjhattaṁ kāmacchandaṁ ‘natthi me ajjhattaṁ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṁ anuppādo hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ byāpādaṁ ‘Atthi me ajjhattaṁ byāpādo’ti pajānāti, asantaṁ vā ajjhattaṁ byāpādaṁ ‘natthi me ajjhattaṁ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṁ anuppādo hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ thinamiddhaṁ ‘Atthi me ajjhattaṁ thinamiddhan’ti pajānāti, asantaṁ vā ajjhattaṁ thinamiddhaṁ ‘natthi me ajjhattaṁ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṁ anuppādo hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘Atthi me ajjhattaṁ (D.22./II,301.) uddhaccakukkuccan’ti pajānāti, asantaṁ vā ajjhattaṁ uddhaccakukkuccaṁ ‘natthi me ajjhattaṁ uddhaccakukkuccan’ti pajānāti, yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhaccakukkuccassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa uddhaccakukkuccassa āyatiṁ anuppādo hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ vicikicchaṁ ‘Atthi me ajjhattaṁ vicikicchā’ti pajānāti, asantaṁ vā ajjhattaṁ vicikicchaṁ ‘natthi me ajjhattaṁ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā (CS:pg.2.239) ca uppannāya vicikicchāya pahānaṁ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṁ anuppādo hoti tañca pajānāti.
“Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.
Nīvaraṇapabbaṁ niṭṭhitaṁ.
383. “Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu? Idha, bhikkhave, bhikkhu-- ‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṁ samudayo, (D.22./II,302.) iti saṅkhārānaṁ atthaṅgamo, iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti, iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādānakkhandhesu.
Khandhapabbaṁ niṭṭhitaṁ.
384. “Puna (CS:pg.2.240) caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu?
“Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
“Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
“Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
“Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
“Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṁ paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
“Manañca (CS:pg.2.241) pajānāti, dhamme ca pajānāti, yañca tadubhayaṁ (D.22./II,303.) paṭicca uppajjati saṁyojanaṁ tañca pajānāti, yathā ca anuppannassa saṁyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṁyojanassa pahānaṁ hoti tañca pajānāti, yathā ca pahīnassa saṁyojanassa āyatiṁ anuppādo hoti tañca pajānāti.
“Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu.
Āyatanapabbaṁ niṭṭhitaṁ.
385. “Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘Atthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ satisambojjhaṅgaṁ ‘natthi me ajjhattaṁ satisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa satisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘Atthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ dhammavicayasambojjhaṅgaṁ ‘natthi me ajjhattaṁ dhammavicayasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa dhammavicayasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa (CS:pg.2.242) dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘Atthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ vīriyasambojjhaṅgaṁ ‘natthi me ajjhattaṁ vīriyasambojjhaṅgo’ti pajānāti, yathā ca anuppannassa vīriyasambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriyasambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘Atthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ pītisambojjhaṅgaṁ ‘natthi me ajjhattaṁ pītisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa pītisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa pītisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
(D.22./II,304.) “Santaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘Atthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ passaddhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ passaddhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa passaddhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘Atthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, asantaṁ vā ajjhattaṁ samādhisambojjhaṅgaṁ ‘natthi me ajjhattaṁ samādhisambojjhaṅgo’ti pajānāti, yathā ca anuppannassa samādhisambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
“Santaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘Atthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti asantaṁ vā ajjhattaṁ upekkhāsambojjhaṅgaṁ ‘natthi me ajjhattaṁ upekkhāsambojjhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhāsambojjhaṅgassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti tañca pajānāti.
“Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī (CS:pg.2.243) vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.
Bojjhaṅgapabbaṁ niṭṭhitaṁ.[146]§
386. “Puna caparaṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘Ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘Ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.
Paṭhamabhāṇavāro niṭṭhito.
(D.22./II,305.)
387. “Katamañca bhikkhave, dukkhaṁ ariyasaccaṁ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṁ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho[147]§ , yampicchaṁ na labhati tampi dukkhaṁ, saṅkhittena pañcupādānakkhandhā [148]§ dukkhā.
388. “Katamā ca, bhikkhave, jāti? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye 1jāti, 2sañjāti, 3okkanti, 4abhinibbatti, 5khandhānaṁ pātubhāvo, 6āyatanānaṁ paṭilābho, ayaṁ vuccati, bhikkhave, jāti.
389. “Katamā (CS:pg.2.244) ca, bhikkhave, jarā? Yā tesaṁ tesaṁ sattānaṁ tamhi tamhi sattanikāye 1jarā, 2jīraṇatā, 3khaṇḍiccaṁ, 4pāliccaṁ, 5valittacatā, 6āyuno saṁhāni, 7indriyānaṁ paripāko, ayaṁ vuccati, bhikkhave, jarā.
390. “Katamañca, bhikkhave, maraṇaṁ? Yaṁ[149]§ tesaṁ tesaṁ sattānaṁ tamhā tamhā sattanikāyā 1cuti 2cavanatā 3bhedo 4antaradhānaṁ 5maccu 6maraṇaṁ 7kālaṅkiriyā 8khandhānaṁ bhedo 9kaḷevarassa nikkhepo 10jīvitindriyassupacchedo, idaṁ vuccati, bhikkhave, maraṇaṁ.
391. “Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa (D.22./II,306.) aññataraññatarena dukkhadhammena phuṭṭhassa 1soko 2socanā 3socitattaṁ 4antosoko 5antoparisoko, ayaṁ vuccati, bhikkhave, soko.
392. “Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa 1ādevo 2paridevo 3ādevanā 4paridevanā 5ādevitattaṁ 6paridevitattaṁ, ayaṁ vuccati, bhikkhave paridevo.
393. “Katamañca bhikkhave, dukkhaṁ? Yaṁ kho, bhikkhave, kāyikaṁ dukkhaṁ kāyikaṁ asātaṁ kāyasamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati, bhikkhave, dukkhaṁ.
394. “Katamañca bhikkhave, domanassaṁ? Yaṁ kho, bhikkhave, cetasikaṁ dukkhaṁ cetasikaṁ asātaṁ manosamphassajaṁ dukkhaṁ asātaṁ vedayitaṁ, idaṁ vuccati, bhikkhave, domanassaṁ.
395. “Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṁ upāyāsitattaṁ, ayaṁ vuccati, bhikkhave, upāyāso.
396. “Katamo (CS:pg.2.245) ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā, yā tehi saddhiṁ saṅgati samāgamo samodhānaṁ missībhāvo, ayaṁ vuccati, bhikkhave, appiyehi sampayogo dukkho.
397. “Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṁ asaṅgati asamāgamo asamodhānaṁ amissībhāvo, ayaṁ vuccati, bhikkhave, piyehi vippayogo dukkho.
(D.22./II,307.) 398. “Katamañca bhikkhave, yampicchaṁ na labhati tampi dukkhaṁ? Jātidhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati-- ‘Aho vata mayaṁ na jātidhammā assāma, na ca vata no jāti āgaccheyyā’ti. Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ. Jarādhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati-- ‘Aho vata mayaṁ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ. Byādhidhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘Aho vata mayaṁ na byādhidhammā assāma, na ca vata no byādhi āgaccheyyā’ti. Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ. Maraṇadhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘Aho vata mayaṁ na maraṇadhammā assāma, na ca vata no maraṇaṁ āgaccheyyā’ti. Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ. Sokaparidevadukkhadomanassupāyāsadhammānaṁ, bhikkhave, sattānaṁ evaṁ icchā uppajjati ‘Aho vata mayaṁ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsadhammā āgaccheyyun’ti. Na kho panetaṁ icchāya pattabbaṁ, idampi yampicchaṁ na labhati tampi dukkhaṁ.
399. “Katame (CS:pg.2.246) ca, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṁ-- rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, saṅkhittena pañcupādānakkhandhā dukkhā. Idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.
(D.22./II,308.)
400. “Katamañca bhikkhave, dukkhasamudayaṁ[150] § ariyasaccaṁ? Yāyaṁ taṇhā ponobbhavikā[151]§ nandīrāgasahagatā[152] § tatratatrābhinandinī, seyyathidaṁ-- kāmataṇhā bhavataṇhā vibhavataṇhā.
“Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Kiñca loke piyarūpaṁ sātarūpaṁ? Cakkhu loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṁ loke …pe… ghānaṁ loke… jivhā loke… kāyo loke… mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Cakkhuviññāṇaṁ loke… sotaviññāṇaṁ loke… ghānaviññāṇaṁ loke… jivhāviññāṇaṁ loke… kāyaviññāṇaṁ loke… manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Cakkhusamphassajā (CS:pg.2.247) vedanā loke… sotasamphassajā vedanā loke… ghānasamphassajā vedanā loke… (D.22./II,309.) jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.
“Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṁ sātarūpaṁ, etthesā (D.22./II,310.) taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.
401. “Katamañca bhikkhave, dukkhanirodhaṁ[153] § ariyasaccaṁ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.
“Sā (CS:pg.2.248) kho panesā, bhikkhave, taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Kiñca loke piyarūpaṁ sātarūpaṁ? Cakkhu loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṁ loke …pe… ghānaṁ loke… jivhā loke… kāyo loke… mano loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Rūpā loke… saddā loke… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Cakkhuviññāṇaṁ loke… sotaviññāṇaṁ loke… ghānaviññāṇaṁ loke… jivhāviññāṇaṁ loke… kāyaviññāṇaṁ loke… manoviññāṇaṁ loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Cakkhusamphasso loke… sotasamphasso loke… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso (D.22./II,311.) lokepiyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Cakkhusamphassajā vedanā loke… sotasamphassajā vedanā loke ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Rūpasañcetanā (CS:pg.2.249) loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṁ sātarūpaṁ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.
“Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṁ sātarūpaṁ etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.
402. “Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ? Ayameva ariyo aṭṭhaṅgiko maggo seyyathidaṁ-- sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. “Katamā ca, bhikkhave, sammādiṭṭhi? (D.22./II,312.) Yaṁ kho, bhikkhave, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ, ayaṁ vuccati, bhikkhave, sammādiṭṭhi.
“Katamo ca, bhikkhave, sammāsaṅkappo? Nekkhammasaṅkappo abyāpādasaṅkappo avihiṁsāsaṅkappo, ayaṁ vuccati bhikkhave, sammāsaṅkappo.
“Katamā (CS:pg.2.250) ca, bhikkhave, sammāvācā? Musāvādā veramaṇī[154]§ pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī, ayaṁ vuccati, bhikkhave, sammāvācā.
“Katamo ca, bhikkhave, sammākammanto? Pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī, ayaṁ vuccati, bhikkhave, sammākammanto.
“Katamo ca, bhikkhave, sammā-ājīvo? Idha, bhikkhave, ariyasāvako micchā-ājīvaṁ pahāya sammā-ājīvena jīvitaṁ kappeti, ayaṁ vuccati, bhikkhave, sammā-ājīvo.
“Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati; uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati; anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati; uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya (D.22./II,313.) vepullāya bhāvanāya pāripūriyā 1chandaṁ janeti 2vāyamati 3vīriyaṁ ārabhati 4cittaṁ paggaṇhāti padahati. Ayaṁ vuccati, bhikkhave, sammāvāyāmo.
“Katamā ca, bhikkhave, sammāsati? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ; citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ayaṁ vuccati, bhikkhave, sammāsati.
“Katamo ca, bhikkhave, sammāsamādhi? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ (CS:pg.2.251) sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti ‘Upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ vuccati, bhikkhave sammāsamādhi. Idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.
403. “Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, (D.22./II,314.) bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati. Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu.
Saccapabbaṁ niṭṭhitaṁ.
Dhammānupassanā niṭṭhitā.
404. “Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattavassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.
“Tiṭṭhantu, bhikkhave, sattavassāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe… pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṁ vassaṁ… tiṭṭhatu, bhikkhave, ekaṁ vassaṁ. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattamāsāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.
“Tiṭṭhantu (CS:pg.2.252) bhikkhave, satta māsāni. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha māsāni …pe… pañca māsāni… cattāri māsāni… tīṇi māsāni … dve māsāni… (D.22./II,315.) ekaṁ māsaṁ… aḍḍhamāsaṁ… tiṭṭhatu, bhikkhave, aḍḍhamāso. Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattāhaṁ, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ diṭṭheva dhamme aññā; sati vā upādisese anāgāmitāti.
405. “Ekāyano ayaṁ, bhikkhave, maggo sattānaṁ visuddhiyā sokaparidevānaṁ samatikkamāya dukkhadomanassānaṁ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṁ cattāro satipaṭṭhānāti. Iti yaṁ taṁ vuttaṁ, idametaṁ paṭicca vuttan”ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.
~Mahāsatipaṭṭhānasuttaṁ niṭṭhitaṁ navamaṁ.~
(D.23./II,316.)
▲《長阿含7經》《弊宿經》(T1.42)、《中阿含71經》蜱肆經》(T2.525),
《大正句王經》(T1.831)
406. Evaṁ (CS:pg.2.253) me sutaṁ-- Ekaṁ samayaṁ āyasmā Kumārakassapo Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena Setabyā nāma Kosalānaṁ nagaraṁ tadavasari. Tatra sudaṁ āyasmā Kumārakassapo Setabyāyaṁ viharati uttarena Setabyaṁ Siṁsapāvane[155]§ . Tena kho pana samayena Pāyāsi rājañño Setabyaṁ ajjhāvasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rājabhoggaṁ raññā Pasenadinā Kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.
407. Tena kho pana samayena Pāyāsissa rājaññassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti-- “Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ (D.23./II,317.) §kammānaṁ phalaṁ vipāko”ti. Assosuṁ kho Setabyakā brāhmaṇagahapatikā-- “Samaṇo khalu bho Kumārakassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Setabyaṁ anuppatto Setabyāyaṁ viharati uttarena Setabyaṁ Siṁsapāvane. Taṁ kho pana bhavantaṁ Kumārakassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho§ ceva arahā ca. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī’”ti. Atha kho Setabyakā brāhmaṇagahapatikā Setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena Siṁsapāvanaṁ§ .
408. Tena kho pana samayena Pāyāsi rājañño uparipāsāde divāseyyaṁ upagato hoti. Addasā kho Pāyāsi rājañño Setabyake brāhmaṇagahapatike Setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūte uttarenamukhe gacchante yena Siṁsapāvanaṁ§ , disvā khattaṁ āmantesi (CS:pg.2.254) “Kiṁ nu kho, bho khatte, Setabyakā brāhmaṇagahapatikā Setabyāya nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena Siṁsapāvanan”ti§ ?
(D.23./II,318.) “Atthi kho, bho, samaṇo Kumārakassapo, samaṇassa Gotamassa sāvako Kosalesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi Setabyaṁ anuppatto Setabyāyaṁ viharati uttarena Setabyaṁ Siṁsapāvane. Taṁ kho pana bhavantaṁ Kumārakassapaṁ evaṁ kalyāṇo kittisaddo abbhuggato-- ‘Paṇḍito byatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā cā’ti§ . Tamete§ bhavantaṁ Kumārakassapaṁ dassanāya upasaṅkamantī”ti. “Tena hi, bho khatte, yena Setabyakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā Setabyake brāhmaṇagahapatike evaṁ vadehi-- ‘Pāyāsi, bho, rājañño evamāha āgamentu kira bhavanto, Pāyāsipi rājañño samaṇaṁ Kumārakassapaṁ dassanāya upasaṅkamissatī’ti. Purā samaṇo Kumārakassapo Setabyake brāhmaṇagahapatike bāle abyatte saññāpeti-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti. Natthi hi, bho khatte, paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. “Evaṁ bho”ti kho so khattā Pāyāsissa rājaññassa paṭissutvā yena Setabyakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā Setabyake brāhmaṇagahapatike etadavoca-- “Pāyāsi, bho, rājañño evamāha, āgamentu kira bhavanto, Pāyāsipi rājañño samaṇaṁ Kumārakassapaṁ dassanāya upasaṅkamissatī”ti.
409. Atha kho Pāyāsi rājañño Setabyakehi brāhmaṇagahapatikehi parivuto yena Siṁsapāvanaṁ yenāyasmā Kumārakassapo tenupasaṅkami; upasaṅkamitvā āyasmatā Kumārakassapena saddhiṁ (CS:pg.2.255) sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Setabyakāpi kho brāhmaṇagahapatikā appekacce āyasmantaṁ Kumārakassapaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce āyasmatā Kumārakassapena saddhiṁ sammodiṁsu; sammodanīyaṁ (D.23./II,319.) kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāyasmā Kumārakassapo tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
410. Ekamantaṁ nisinno kho Pāyāsi rājañño āyasmantaṁ Kumārakassapaṁ etadavoca-- “Ahañhi, bho Kassapa, evaṁvādī evaṁdiṭṭhī-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Nāhaṁ, Rājañña, evaṁvādiṁ evaṁdiṭṭhiṁ addasaṁ vā assosiṁ vā. Kathañhi nāma evaṁ vadeyya-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti?
411. “Tena hi, Rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi, Rājañña, ime candimasūriyā imasmiṁ vā loke parasmiṁ vā, devā vā te manussā vā”ti? “Ime, bho Kassapa, candimasūriyā parasmiṁ loke, na imasmiṁ; devā te na manussā”ti. “Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti.
412. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Atthi pana, Rājañña, pariyāyo, yena te pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? “Atthi (CS:pg.2.256) bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, (D.23./II,320.) natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Yathā kathaṁ viya, Rājaññā”ti? “Idha me, bho Kassapa, mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṁ jānāmi-- ‘Na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘santi kho, bho, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ye te pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjantī’ti. Bhavanto kho pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī. Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjissanti. Sace, bho, kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyātha, yena me āgantvā āroceyyātha-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā sāmaṁ diṭṭhaṁ evametaṁ bhavissatī’ti. Te me ‘sādhū’ti (D.23./II,321.)paṭissutvā neva āgantvā ārocenti, na pana dūtaṁ pahiṇanti. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
413. “Tena hi, Rājañña, taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṁ byākareyyāsi. Taṁ kiṁ maññasi, Rājañña, idha te purisā coraṁ āgucāriṁ gahetvā dasseyyuṁ-- ‘Ayaṁ te, bhante, coro āgucārī; imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. Te tvaṁ evaṁ vadeyyāsi-- ‘Tena hi, bho, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā (CS:pg.2.257) khuramuṇḍaṁ karitvā§ kharassarena paṇavena rathikāya rathikaṁ§ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane sīsaṁ chindathā’ti. Te ‘sādhū’ti paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa āghātane nisīdāpeyyuṁ. Labheyya nu kho so coro coraghātesu-- ‘Āgamentu tāva bhavanto coraghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṁ tesaṁ uddisitvā āgacchāmī’ti (D.23./II,322.) udāhu vippalapantasseva coraghātā sīsaṁ chindeyyun”ti? “Na hi so, bho Kassapa, coro labheyya coraghātesu-- ‘Āgamentu tāva bhavanto coraghātā amukasmiṁ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṁ tesaṁ uddisitvā āgacchāmī’ti. Atha kho naṁ vippalapantasseva coraghātā sīsaṁ chindeyyun”ti. “So hi nāma, Rājañña, coro manusso manussabhūtesu coraghātesu na labhissati-- ‘Āgamentu tāva bhavanto coraghātā, amukasmiṁ me gāme vā nigame vā mittāmaccā ñātisālohitā, yāvāhaṁ tesaṁ uddisitvā āgacchāmī’ti. Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavācā pharusavācā samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā labhissanti nirayapālesu-- ‘Āgamentu tāva bhavanto nirayapālā, yāva mayaṁ Pāyāsissa Rājaññassa gantvā ārocema-- “Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
414. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ (CS:pg.2.258) kammānaṁ phalaṁ vipāko”ti. “Atthi pana, Rājañña, pariyāyo yena te pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? “Atthi, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Yathā kathaṁ viya, Rājaññā”ti? “Idha me, bho Kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā (D.23./II,323.) kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. Te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṁ jānāmi-- ‘Na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘santi kho, bho, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī. Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti. Sace, bho, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyātha, yena me āgantvā āroceyyātha-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti. Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā sāmaṁ diṭṭhaṁ evametaṁ bhavissatī’ti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṁ pahiṇanti. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- (D.23./II,324.) ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
415. “Tena (CS:pg.2.259) hi, Rājañña, upamaṁ te karissāmi. Upamāya midhekacce§ viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi, Rājañña, puriso gūthakūpe sasīsakaṁ§ nimuggo assa. Atha tvaṁ purise āṇāpeyyāsi-- ‘Tena hi, bho, taṁ purisaṁ tamhā gūthakūpā uddharathā’ti. Te ‘sādhū’ti paṭissutvā taṁ purisaṁ tamhā gūthakūpā uddhareyyuṁ. Te tvaṁ evaṁ vadeyyāsi-- ‘Tena hi, bho, tassa purisassa kāyā veḷupesikāhi gūthaṁ sunimmajjitaṁ nimmajjathā’ti. Te ‘sādhū’ti paṭissutvā tassa purisassa kāyā veḷupesikāhi gūthaṁ sunimmajjitaṁ nimmajjeyyuṁ. Te tvaṁ evaṁ vadeyyāsi-- ‘Tena hi, bho, tassa purisassa kāyaṁ paṇḍumattikāya tikkhattuṁ subbaṭṭitaṁ ubbaṭṭethā’ti§ . Te tassa purisassa kāyaṁ paṇḍumattikāya tikkhattuṁ subbaṭṭitaṁ ubbaṭṭeyyuṁ. Te tvaṁ evaṁ vadeyyāsi-- ‘Tena hi, bho, taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṁ suppadhotaṁ karothā’ti. Te taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena tikkhattuṁ suppadhotaṁ kareyyuṁ. Te tvaṁ evaṁ vadeyyāsi-- ‘Tena hi, bho, tassa purisassa kesamassuṁ kappethā’ti. Te tassa purisassa kesamassuṁ kappeyyuṁ. Te tvaṁ evaṁ vadeyyāsi-- ‘Tena hi, bho, tassa purisassa mahagghañca mālaṁ mahagghañca (D.23./II,325.) vilepanaṁ mahagghāni ca vatthāni upaharathā’ti. Te tassa purisassa mahagghañca mālaṁ mahagghañca vilepanaṁ mahagghāni ca vatthāni upahareyyuṁ. Te tvaṁ evaṁ vadeyyāsi -- ‘Tena hi, bho, taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpethā’ti. Te taṁ purisaṁ pāsādaṁ āropetvā pañcakāmaguṇāni upaṭṭhāpeyyuṁ.
“Taṁ kiṁ maññasi, Rājañña, api nu tassa purisassa sunhātassa suvilittassa sukappitakesamassussa āmukkamālābharaṇassa odātavatthavasanassa uparipāsādavaragatassa pañcahi kāmaguṇehi samappitassa samaṅgībhūtassa paricārayamānassa punadeva tasmiṁ gūthakūpe nimujjitukāmatā§ assā”ti? “No hidaṁ, bho Kassapa”. “Taṁ kissa hetu”? “Asuci, bho Kassapa, gūthakūpo asuci ceva asucisaṅkhāto ca duggandho ca duggandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto (CS:pg.2.260) ca paṭikūlo ca paṭikūlasaṅkhāto cā”ti. “Evameva kho, Rājañña, manussā devānaṁ asucī ceva asucisaṅkhātā ca, duggandhā ca duggandhasaṅkhātā ca, jegucchā ca jegucchasaṅkhātā ca, paṭikūlā ca paṭikūlasaṅkhātā ca. Yojanasataṁ kho, Rājañña, manussagandho deve ubbādhati. Kiṁ pana te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā samphappalāpā paṭiviratā anabhijjhālū abyāpannacittā sammādiṭṭhī, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ (D.23./II,326.) kammānaṁ phalaṁ vipāko’ti? Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
416. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Atthi pana, Rājañña, pariyāyo …pe… “Atthi, bho Kassapa, pariyāyo …pe… yathā kathaṁ viya, Rājaññāti? “Idha me, bho Kassapa, mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te aparena samayena ābādhikā honti dukkhitā bāḷhagilānā. Yadāhaṁ jānāmi-- ‘Na dānime imamhā ābādhā vuṭṭhahissantī’ti tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘santi kho, bho, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ye te pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti devānaṁ tāvatiṁsānaṁ sahabyatanti. Bhavanto kho pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā. Sace tesaṁ bhavataṁ samaṇabrāhmaṇānaṁ saccaṁ vacanaṁ, bhavanto kāyassa bhedā paraṁ (CS:pg.2.261) maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti, devānaṁ tāvatiṁsānaṁ sahabyataṁ. Sace, bho, kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyātha devānaṁ tāvatiṁsānaṁ sahabyataṁ, yena me āgantvā āroceyyātha-- itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipākoti. Bhavanto kho pana me saddhāyikā paccayikā, yaṁ bhavantehi diṭṭhaṁ, yathā (D.23./II,327.) sāmaṁ diṭṭhaṁ evametaṁ bhavissatīti. Te me ‘sādhū’ti paṭissutvā neva āgantvā ārocenti, na pana dūtaṁ pahiṇanti. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
417. “Tena hi, Rājañña, taññevettha paṭipucchissāmi; yathā te khameyya, tathā naṁ byākareyyāsi. Yaṁ kho pana, Rājañña, mānussakaṁ vassasataṁ, devānaṁ tāvatiṁsānaṁ eso eko rattindivo§ , tāya rattiyā tiṁsarattiyo māso, tena māsena dvādasamāsiyo saṁvaccharo, tena saṁvaccharena dibbaṁ vassasahassaṁ devānaṁ tāvatiṁsānaṁ āyuppamāṇaṁ. Ye te mittāmaccā ñātisālohitā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā, te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā devānaṁ tāvatiṁsānaṁ sahabyataṁ. Sace pana tesaṁ evaṁ bhavissati-- ‘Yāva mayaṁ dve vā tīṇi vā rattindivā dibbehi pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārema, atha mayaṁ Pāyāsissa rājaññassa gantvā āroceyyāma-- “Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. Api nu te āgantvā āroceyyuṁ ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? “No hidaṁ, bho Kassapa. Api hi mayaṁ, bho Kassapa, ciraṁ kālaṅkatāpi bhaveyyāma. Ko panetaṁ bhoto Kassapassa āroceti (CS:pg.2.262) ‘Atthi devā tāvatiṁsā’ti vā ‘Evaṁdīghāyukā devā tāvatiṁsā’ti vā. Na mayaṁ (D.23./II,328.) bhoto Kassapassa saddahāma-- ‘Atthi devā tāvatiṁsā’ti vā ‘Evaṁdīghāyukā devā tāvatiṁsā’ti vā”ti.
418. “Seyyathāpi, Rājañña, jaccandho puriso na passeyya kaṇha-- sukkāni rūpāni na passeyya nīlakāni rūpāni, na passeyya pītakāni§ rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjiṭṭhakāni rūpāni, na passeyya samavisamaṁ, na passeyya tārakāni rūpāni, na passeyya candimasūriye. So evaṁ vadeyya-- ‘Natthi kaṇhasukkāni rūpāni, natthi kaṇhasukkānaṁ rūpānaṁ dassāvī. Natthi nīlakāni rūpāni, natthi nīlakānaṁ rūpānaṁ dassāvī. Natthi pītakāni rūpāni, natthi pītakānaṁ rūpānaṁ dassāvī. Natthi lohitakāni rūpāni, natthi lohitakānaṁ rūpānaṁ dassāvī. Natthi mañjiṭṭhakāni rūpāni, natthi mañjiṭṭhakānaṁ rūpānaṁ dassāvī. Natthi samavisamaṁ, natthi samavisamassa dassāvī. Natthi tārakāni rūpāni, natthi tārakānaṁ rūpānaṁ dassāvī. Natthi candimasūriyā, natthi candimasūriyānaṁ dassāvī. Ahametaṁ na jānāmi, ahametaṁ na passāmi, tasmā taṁ natthī’ti. Sammā nu kho so, Rājañña, vadamāno vadeyyā”ti? “No hidaṁ, bho Kassapa. Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṁ rūpānaṁ dassāvī. Atthi nīlakāni rūpāni, atthi nīlakānaṁ rūpānaṁ dassāvī …pe… (D.23./II,329.) atthi samavisamaṁ, atthi samavisamassa dassāvī. Atthi tārakāni rūpāni, atthi tārakānaṁ rūpānaṁ dassāvī. Atthi candimasūriyā, atthi candimasūriyānaṁ dassāvī. ‘Ahametaṁ na jānāmi, ahametaṁ na passāmi, tasmā taṁ natthī’ti. Na hi so, bho Kassapa, sammā vadamāno vadeyyā”ti. “Evameva kho tvaṁ, Rājañña, jaccandhūpamo maññe paṭibhāsi yaṁ maṁ tvaṁ evaṁ vadesi”.
“Ko panetaṁ bhoto Kassapassa āroceti-- ‘Atthi devā tāvatiṁsā”ti vā, ‘Evaṁdīghāyukā devā tāvatiṁsā’ti vā? Na mayaṁ bhoto Kassapassa saddahāma-- ‘Atthi devā tāvatiṁsā’ti vā ‘evaṁdīghāyukā devā tāvatiṁsā’ti vā”ti. “Na kho, Rājañña, evaṁ paro loko daṭṭhabbo, yathā tvaṁ maññasi iminā maṁsacakkhunā. Ye kho te Rājañña samaṇabrāhmaṇā araññavanapatthāni pantāni senāsanāni paṭisevanti (CS:pg.2.263) te tattha appamattā ātāpino pahitattā viharantā dibbacakkhuṁ visodhenti. Te dibbena cakkhunā visuddhena atikkantamānusakena imaṁ ceva lokaṁ passanti parañca satte ca opapātike. Evañca kho, Rājañña, paro loko daṭṭhabbo; natveva yathā tvaṁ maññasi iminā maṁsacakkhunā. Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
419. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho (D.23./II,330.) evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti “Atthi pana, Rājañña, pariyāyo …pe… atthi, bho Kassapa, pariyāyo …pe… yathā kathaṁ viya, Rājaññā”ti? “Idhāhaṁ, bho Kassapa, passāmi samaṇabrāhmaṇe sīlavante kalyāṇadhamme jīvitukāme amaritukāme sukhakāme dukkhapaṭikūle. Tassa mayhaṁ, bho Kassapa, evaṁ hoti-- sace kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā evaṁ jāneyyuṁ-- ‘Ito no matānaṁ seyyo bhavissatī’ti. Idānime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā visaṁ vā khādeyyuṁ, satthaṁ vā āhareyyuṁ, ubbandhitvā vā kālaṅkareyyuṁ, papāte vā papateyyuṁ. Yasmā ca kho ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā na evaṁ jānanti-- ‘Ito no matānaṁ seyyo bhavissatī’ti, tasmā ime bhonto samaṇabrāhmaṇā sīlavanto kalyāṇadhammā jīvitukāmā amaritukāmā sukhakāmā dukkhapaṭikūlā attānaṁ na mārenti§ . Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
420. “Tena hi, Rājañña, upamaṁ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, aññatarassa brāhmaṇassa (CS:pg.2.264) dve pajāpatiyo ahesuṁ. Ekissā putto ahosi dasavassuddesiko vā dvādasavassuddesiko vā, ekā gabbhinī upavijaññā. Atha kho so brāhmaṇo kālamakāsi. Atha kho so māṇavako mātusapattiṁ§ etadavoca-- ‘Yamidaṁ, bhoti, dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, sabbaṁ taṁ (D.23./II,331.) mayhaṁ natthi tuyhettha kiñci. Pitu me§ bhoti, dāyajjaṁ niyyādehī’ti § . Evaṁ vutte sā brāhmaṇī taṁ māṇavakaṁ etadavoca-- ‘Āgamehi tāva, tāta, yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati; sace kumārikā bhavissati, sāpi te opabhoggā§ bhavissatī’ti. Dutiyampi kho so māṇavako mātusapattiṁ etadavoca-- ‘Yamidaṁ, bhoti, dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā, sabbaṁ taṁ (D.23./II,331.) mayhaṁ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṁ niyyādehī’ti. Dutiyampi kho sā brāhmaṇī taṁ māṇavakaṁ etadavoca-- ‘Āgamehi tāva, tāta, yāva vijāyāmi. Sace kumārako bhavissati, tassapi ekadeso bhavissati; sace kumārikā bhavissati sāpi te opabhoggā§ bhavissatī’ti. Tatiyampi kho so māṇavako mātusapattiṁ etadavoca-- ‘Yamidaṁ, bhoti, dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabbaṁ taṁ mayhaṁ; natthi tuyhettha kiñci. Pitu me, bhoti, dāyajjaṁ niyyādehī’ti.
“Atha kho sā brāhmaṇī satthaṁ gahetvā ovarakaṁ pavisitvā udaraṁ opādesi§ -- ‘Yāva vijāyāmi yadi vā kumārako yadi vā kumārikā’ti. Sā attānaṁ ceva jīvitañca gabbhañca sāpateyyañca vināsesi. Yathā taṁ bālā abyattā anayabyasanaṁ āpannā ayoniso dāyajjaṁ gavesantī, evameva kho tvaṁ, Rājañña, bālo abyatto anayabyasanaṁ āpajjissasi ayoniso paralokaṁ (D.23./II,332.) gavesanto seyyathāpi sā brāhmaṇī bālā abyattā anayabyasanaṁ āpannā ayoniso dāyajjaṁ gavesantī. Na kho, Rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā apakkaṁ paripācenti; api ca paripākaṁ āgamenti. Paṇḍitānaṁ attho hi, Rājañña, samaṇabrāhmaṇānaṁ sīlavantānaṁ kalyāṇadhammānaṁ jīvitena. Yathā yathā kho, Rājañña, samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṁ dīghamaddhānaṁ tiṭṭhanti, tathā (CS:pg.2.265) tathā bahuṁ puññaṁ pasavanti, bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
421. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Atthi pana, Rājañña, pariyāyo …pe… atthi, bho Kassapa, pariyāyo …pe… yathā kathaṁ viya, Rājaññā”ti? “Idha me, bho Kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti-- ‘Ayaṁ te, bhante, coro āgucārī; imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. Tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imaṁ purisaṁ jīvantaṁyeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ§ karitvā uddhanaṁ āropetvā aggiṁ dethā’ti. Te me ‘sādhū’ti paṭissutvā taṁ purisaṁ jīvantaṁyeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ karitvā (D.23./II,333.) uddhanaṁ āropetvā aggiṁ denti. Yadā mayaṁ jānāma ‘kālaṅkato so puriso’ti, atha naṁ kumbhiṁ oropetvā ubbhinditvā mukhaṁ vivaritvā saṇikaṁ nillokema§ -- ‘Appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. Nevassa mayaṁ jīvaṁ nikkhamantaṁ passāma. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
422. “Tena hi, Rājañña, taññevettha paṭipucchissāmi, yathā te khameyya, tathā naṁ byākareyyāsi. Abhijānāsi no tvaṁ, Rājañña, divā seyyaṁ upagato supinakaṁ passitā ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan”ti? “Abhijānāmahaṁ, bho Kassapa, divāseyyaṁ upagato supinakaṁ passitā ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakan”ti. “Rakkhanti taṁ tamhi samaye khujjāpi (CS:pg.2.266) vāmanakāpi velāsikāpi § komārikāpī”ti? “Evaṁ, bho Kassapa, rakkhanti maṁ tamhi samaye khujjāpi vāmanakāpi velāsikāpi§ komārikāpī”ti. “Api nu tā tuyhaṁ jīvaṁ passanti pavisantaṁ vā nikkhamantaṁ vā”ti? (D.23./II,334.) “No hidaṁ, bho Kassapa”. “Tā hi nāma, Rājañña, tuyhaṁ jīvantassa jīvantiyo jīvaṁ na passissanti pavisantaṁ vā nikkhamantaṁ vā. Kiṁ pana tvaṁ kālaṅkatassa jīvaṁ passissasi pavisantaṁ vā nikkhamantaṁ vā. Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- “Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
423. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Atthi pana, Rājañña, pariyāyo …pe… “Atthi, bho Kassapa, pariyāyo …pe… yathā kathaṁ viya Rājaññā”ti? “Idha me, bho Kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti-- ‘Ayaṁ te, bhante, coro āgucārī; imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. Tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imaṁ purisaṁ jīvantaṁyeva tulāya tuletvā jiyāya anassāsakaṁ māretvā punadeva tulāya tulethā’ti. Te me ‘sādhū’ti paṭissutvā taṁ purisaṁ jīvantaṁyeva tulāya tuletvā jiyāya anassāsakaṁ māretvā punadeva tulāya tulenti. Yadā so jīvati, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so kālaṅkato hoti tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
424. “Tena hi, Rājañña, upamaṁ te karissāmi. Upamāya (D.23./II,335.) midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Seyyathāpi, Rājañña, puriso divasaṁ santattaṁ (CS:pg.2.267) ayoguḷaṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ tulāya tuleyya. Tamenaṁ aparena samayena sītaṁ nibbutaṁ tulāya tuleyya. Kadā nu kho so ayoguḷo lahutaro vā hoti mudutaro vā kammaññataro vā, yadā vā āditto sampajjalito sajotibhūto, yadā vā sīto nibbuto”ti? “Yadā so, bho Kassapa, ayoguḷo tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā pana so ayoguḷo neva tejosahagato hoti na vāyosahagato sīto nibbuto, tadā garutaro ca hoti patthinnataro ca akammaññataro cā”ti. “Evameva kho, Rājañña, yadāyaṁ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā lahutaro ca hoti mudutaro ca kammaññataro ca. Yadā panāyaṁ kāyo neva āyusahagato hoti na usmāsahagato na viññāṇasahagato tadā garutaro ca hoti patthinnataro ca akammaññataro ca. Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
425. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Atthi pana, Rājañña, pariyāyo …pe… atthi, bho Kassapa, pariyāyo …pe… yathā kathaṁ viya Rājaññā”ti? “Idha me, bho Kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti-- ‘Ayaṁ te, bhante, coro āgucārī; imassa yaṁ (D.23./II,336.) icchasi taṁ daṇḍaṁ paṇehī’ti. Tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imaṁ purisaṁ anupahacca chaviñca cammañca maṁsañca nhāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropetha, appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. Te me ‘sādhū’ti paṭissutvā taṁ purisaṁ anupahacca chaviñca …pe… jīvitā voropenti. Yadā so āmato hoti, tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imaṁ purisaṁ uttānaṁ nipātetha, appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. Te taṁ purisaṁ uttānaṁ nipātenti. Nevassa mayaṁ jīvaṁ nikkhamantaṁ passāma. Tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imaṁ purisaṁ avakujjaṁ nipātetha… passena nipātetha… dutiyena passena (CS:pg.2.268) nipātetha… uddhaṁ ṭhapetha… omuddhakaṁ ṭhapetha… pāṇinā ākoṭetha… leḍḍunā ākoṭetha… daṇḍena ākoṭetha… satthena ākoṭetha… odhunātha sandhunātha niddhunātha, appeva nāmassa jīvaṁ nikkhamantaṁ passeyyāmā’ti. Te taṁ purisaṁ odhunanti sandhunanti niddhunanti. Nevassa mayaṁ jīvaṁ nikkhamantaṁ passāma. Tassa tadeva cakkhu hoti te rūpā, tañcāyatanaṁ nappaṭisaṁvedeti. Tadeva sotaṁ hoti te saddā, tañcāyatanaṁ nappaṭisaṁvedeti. Tadeva ghānaṁ hoti te gandhā, tañcāyatanaṁ nappaṭisaṁvedeti (D.23./II,332.) Sāva jivhā hoti te rasā, tañcāyatanaṁ nappaṭisaṁvedeti. Sveva kāyo hoti te phoṭṭhabbā, tañcāyatanaṁ nappaṭisaṁvedeti. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
426. “Tena hi, Rājañña, upamaṁ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, aññataro saṅkhadhamo saṅkhaṁ ādāya paccantimaṁ janapadaṁ agamāsi. So yena aññataro gāmo tenupasaṅkami; upasaṅkamitvā majjhe gāmassa ṭhito tikkhattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ bhūmiyaṁ nikkhipitvā ekamantaṁ nisīdi. Atha kho, Rājañña, tesaṁ paccantajanapadānaṁ§ manussānaṁ etadahosi ‘Ambho kassa nu kho§ eso saddo evaṁrajanīyo evaṁkamanīyo evaṁmadanīyo evaṁbandhanīyo evaṁmucchanīyo’ti. Sannipatitvā taṁ saṅkhadhamaṁ etadavocuṁ-- ‘Ambho, kassa nu kho eso saddo evaṁrajanīyo evaṁkamanīyo evaṁmadanīyo evaṁbandhanīyo evaṁmucchanīyo’ti. ‘Eso kho, bho, saṅkho nāma yasseso saddo evaṁrajanīyo evaṁkamanīyo evaṁmadanīyo evaṁbandhanīyo evaṁmucchanīyo’ti. Te taṁ saṅkhaṁ uttānaṁ nipātesuṁ-- ‘Vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. Neva so saṅkho saddamakāsi. Te taṁ saṅkhaṁ avakujjaṁ nipātesuṁ, passena nipātesuṁ, dutiyena passena nipātesuṁ, uddhaṁ ṭhapesuṁ, omuddhakaṁ ṭhapesuṁ, (D.23./II,338.) pāṇinā ākoṭesuṁ, leḍḍunā ākoṭesuṁ, daṇḍena ākoṭesuṁ, satthena ākoṭesuṁ, odhuniṁsu (CS:pg.2.269) sandhuniṁsu niddhuniṁsu-- ‘Vadehi, bho saṅkha, vadehi, bho saṅkhā’ti. Neva so saṅkho saddamakāsi.
“Atha kho, Rājañña, tassa saṅkhadhamassa etadahosi-- ‘Yāva bālā ime paccantajanapadāmanussā, kathañhi nāma ayoniso saṅkhasaddaṁ gavesissantī’ti. Tesaṁ pekkhamānānaṁ saṅkhaṁ gahetvā tikkhattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ ādāya pakkāmi. Atha kho, Rājañña, tesaṁ paccantajanapadānaṁ manussānaṁ etadahosi-- ‘Yadā kira, bho, ayaṁ saṅkho nāma purisasahagato ca hoti vāyāmasahagato § ca vāyusahagato ca, tadāyaṁ saṅkho saddaṁ karoti, yadā panāyaṁ saṅkho neva purisasahagato hoti na vāyāmasahagato na vāyusahagato, nāyaṁ saṅkho saddaṁ karotī’ti Evameva kho, Rājañña, yadāyaṁ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇasahagato ca, tadā abhikkamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti, cakkhunāpi rūpaṁ passati, sotenapi saddaṁ suṇāti, ghānenapi gandhaṁ ghāyati, jivhāyapi rasaṁ sāyati, kāyenapi phoṭṭhabbaṁ phusati, manasāpi dhammaṁ vijānāti. Yadā panāyaṁ kāyo neva āyusahagato hoti, na usmāsahagato, na viññāṇasahagato, tadā neva abhikkamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṁ kappeti, cakkhunāpi rūpaṁ na passati, sotenapi saddaṁ na suṇāti, ghānenapi gandhaṁ na ghāyati, jivhāyapi rasaṁ na sāyati, kāyenapi phoṭṭhabbaṁ na phusati, manasāpi dhammaṁ na vijānāti. Imināpi kho te, Rājañña, pariyāyena evaṁ hotu-- ‘Itipi atthi paro loko, atthi sattā opapātikā, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti§ .
427. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho (D.23./II,339.) evaṁ me ettha hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti. “Atthi pana, Rājañña, pariyāyo …pe… atthi, bho Kassapa, pariyāyo …pe… yathā kathaṁ viya Rājaññā”ti? “Idha me, bho Kassapa, purisā coraṁ āgucāriṁ gahetvā dassenti-- ‘Ayaṁ te, bhante, coro āgucārī, imassa yaṁ icchasi, taṁ daṇḍaṁ paṇehī’ti. Tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imassa purisassa chaviṁ chindatha (CS:pg.2.270) appeva nāmassa jīvaṁ passeyyāmā’ti. Te tassa purisassa chaviṁ chindanti. Nevassa mayaṁ jīvaṁ passāma. Tyāhaṁ evaṁ vadāmi-- ‘Tena hi, bho, imassa purisassa cammaṁ chindatha, maṁsaṁ chindatha, nhāruṁ chindatha, aṭṭhiṁ chindatha, aṭṭhimiñjaṁ chindatha, appeva nāmassa jīvaṁ passeyyāmā’ti. Te tassa purisassa aṭṭhimiñjaṁ chindanti, nevassa mayaṁ jīvaṁ passeyyāma. Ayampi kho, bho Kassapa, pariyāyo, yena me pariyāyena evaṁ hoti-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti.
428. “Tena hi, Rājañña, upamaṁ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, aññataro aggiko jaṭilo araññāyatane paṇṇakuṭiyā sammati§ . Atha kho, Rājañña, aññataro janapade sattho vuṭṭhāsi. Atha kho so sattho§ tassa aggikassa jaṭilassa assamassa sāmantā ekarattiṁ vasitvā pakkāmi. Atha kho, Rājañña, tassa aggikassa jaṭilassa (D.23./II,340.) etadahosi ‘Yaṁnūnāhaṁ yena so satthavāso tenupasaṅkameyyaṁ, appeva nāmettha kiñci upakaraṇaṁ adhigaccheyyan’ti. Atha kho so aggiko jaṭilo kālasseva vuṭṭhāya yena so satthavāso tenupasaṅkami; upasaṅkamitvā addasa tasmiṁ satthavāse daharaṁ kumāraṁ mandaṁ uttānaseyyakaṁ chaḍḍitaṁ. Disvānassa etadahosi-- ‘Na kho me taṁ patirūpaṁ yaṁ me pekkhamānassa manussabhūto kālaṅkareyya; yaṁnūnāhaṁ imaṁ dārakaṁ assamaṁ netvā āpādeyyaṁ poseyyaṁ vaḍḍheyyan’ti. Atha kho so aggiko jaṭilo taṁ dārakaṁ assamaṁ netvā āpādesi posesi vaḍḍhesi. Yadā so dārako dasavassuddesiko vā hoti§ dvādasavassuddesiko vā, atha kho tassa aggikassa jaṭilassa janapade kañcideva karaṇīyaṁ uppajji. Atha kho so aggiko jaṭilo taṁ dārakaṁ etadavoca-- ‘Icchāmahaṁ, tāta, janapadaṁ§ gantuṁ; aggiṁ, tāta, paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ (CS:pg.2.271) paricareyyāsī’ti. Atha kho so aggiko jaṭilo taṁ dārakaṁ evaṁ anusāsitvā janapadaṁ agamāsi. Tassa Khiḍḍāpasutassa aggi nibbāyi.
(D.23./II,341.) “Atha kho tassa dārakassa etadahosi-- Pitā kho maṁ evaṁ avaca-- Aggiṁ, tāta, paricareyyāsi. Mā ca te aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsī”ti. Yaṁnūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan’ti. Atha kho so dārako araṇisahitaṁ vāsiyā tacchi-- ‘Appeva nāma aggiṁ adhigaccheyyan’ti. Neva so aggiṁ adhigacchi. Araṇisahitaṁ dvidhā phālesi, tidhā phālesi, catudhā phālesi, pañcadhā phālesi, dasadhā phālesi, satadhā§ phālesi, sakalikaṁ sakalikaṁ akāsi, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesi, udukkhale koṭṭetvā mahāvāte opuni§ -- ‘Appeva nāma aggiṁ adhigaccheyyan’ti. Neva so aggiṁ adhigacchi.
“Atha kho so aggiko jaṭilo janapade taṁ karaṇīyaṁ tīretvā yena sako assamo tenupasaṅkami; upasaṅkamitvā taṁ dārakaṁ etadavoca-- ‘Kacci te, tāta, aggi na nibbuto’ti? ‘Idha me, tāta, Khiḍḍāpasutassa aggi nibbāyi. Tassa me etadahosi-- “Pitā kho maṁ evaṁ avaca aggiṁ, tāta, paricareyyāsi. Mā ca te, tāta, aggi nibbāyi. Sace ca te aggi nibbāyeyya, ayaṁ vāsī imāni kaṭṭhāni idaṁ araṇisahitaṁ, aggiṁ nibbattetvā aggiṁ paricareyyāsīti. Yaṁnūnāhaṁ aggiṁ nibbattetvā aggiṁ paricareyyan”ti. Atha khvāhaṁ, tāta, araṇisahitaṁ vāsiyā tacchiṁ-- “Appeva nāma aggiṁ adhigaccheyyan”ti. Nevāhaṁ aggiṁ adhigacchiṁ. Araṇisahitaṁ dvidhā phālesiṁ, tidhā phālesiṁ, catudhā phālesiṁ, pañcadhā phālesiṁ, dasadhā phālesiṁ satadhā phālesiṁ, sakalikaṁ sakalikaṁ akāsiṁ, sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesiṁ, udukkhale koṭṭetvā mahāvāte opuniṁ-- “Appeva nāma aggiṁ adhigaccheyyan”ti. Nevāhaṁ aggiṁ adhigacchin’”ti. Atha kho tassa aggikassa jaṭilassa etadahosi -- ‘Yāva bālo ayaṁ dārako abyatto, kathañhi nāma ayoniso aggiṁ gavesissatī’ti. Tassa pekkhamānassa araṇisahitaṁ gahetvā aggiṁ nibbattetvā taṁ dārakaṁ etadavoca (CS:pg.2.272) ‘Evaṁ kho, tāta, (D.23./II,342.) aggi nibbattetabbo. Na tveva yathā tvaṁ bālo abyatto ayoniso aggiṁ gavesī’ti. Evameva kho tvaṁ, Rājañña, bālo abyatto ayoniso paralokaṁ gavesissasi. Paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ, paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ, mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti.
429. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. Rājāpi maṁ Pasenadi Kosalo jānāti tirorājānopi-- ‘Pāyāsi rājañño evaṁvādī evaṁdiṭṭhī-- “Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti. Sacāhaṁ, bho Kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro-- ‘Yāva bālo Pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti.
430. “Tena hi, Rājañña, upamaṁ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, mahāsakaṭasattho sakaṭasahassaṁ puratthimā janapadā pacchimaṁ janapadaṁ agamāsi. So yena yena gacchi, khippaṁyeva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ. Tasmiṁ kho pana satthe dve satthavāhā ahesuṁ eko pañcannaṁ sakaṭasatānaṁ, eko(D.23./II,343.) pañcannaṁ sakaṭasatānaṁ. Atha kho tesaṁ satthavāhānaṁ etadahosi-- ‘Ayaṁ kho mahāsakaṭasattho sakaṭasahassaṁ; te mayaṁ yena yena gacchāma, khippameva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ. Yaṁnūna mayaṁ imaṁ satthaṁ dvidhā vibhajeyyāma-- Ekato pañca sakaṭasatāni ekato pañca sakaṭasatānī’ti. Te taṁ satthaṁ dvidhā vibhajiṁsu§ ekato pañca sakaṭasatāni, ekato pañca sakaṭasatāni. Eko satthavāho bahuṁ tiṇañca kaṭṭhañca udakañca āropetvā satthaṁ payāpesi§ . Dvīhatīhapayāto kho pana so sattho addasa purisaṁ kāḷaṁ lohitakkhaṁ§ sannaddhakalāpaṁ § kumudamāliṁ allavatthaṁ allakesaṁ kaddamamakkhitehi cakkehi (CS:pg.2.273) bhadrena rathena paṭipathaṁ āgacchantaṁ’, disvā etadavoca-- ‘Kuto, bho, āgacchasī’ti? ‘Amukamhā janapadā’ti. ‘Kuhiṁ gamissasī’ti? ‘Amukaṁ nāma janapadan’ti. ‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ‘Evaṁ, bho, purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca (D.23./II,344.) kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamitthā’ti.
“Atha kho so satthavāho satthike āmantesi-- ‘Ayaṁ, bho, puriso evamāha-- “Purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamitthā”ti. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi satthaṁ payāpethā’ti. ‘Evaṁ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṁ payāpesuṁ. Te paṭhamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. Dutiyepi satthavāse… tatiyepi satthavāse… catutthepi satthavāse… pañcamepi satthavāse… chaṭṭhepi satthavāse… sattamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. Sabbeva anayabyasanaṁ āpajjiṁsu. Ye ca tasmiṁ satthe ahesuṁ manussā vā pasū vā, sabbe so yakkho amanusso bhakkhesi. Aṭṭhikāneva sesāni.
“Yadā aññāsi dutiyo satthavāho-- ‘Bahunikkhanto kho, bho, dāni so sattho’ti bahuṁ tiṇañca kaṭṭhañca udakañca āropetvā satthaṁ payāpesi. Dvīhatīhapayāto kho pana so sattho addasa purisaṁ kāḷaṁ lohitakkhaṁ (D.23./II,345.) sannaddhakalāpaṁ kumudamāliṁ allavatthaṁ allakesaṁ kaddamamakkhitehi cakkehi bhadrena rathena paṭipathaṁ āgacchantaṁ, disvā etadavoca-- ‘Kuto, bho, āgacchasī’ti? ‘Amukamhā janapadā’ti. ‘Kuhiṁ gamissasī’ti? ‘Amukaṁ nāma janapadan’ti. ‘Kacci, bho, purato kantāre mahāmegho abhippavuṭṭho’ti? ‘Evaṁ, bho, purato kantāre mahāmegho abhippavuṭṭho. Āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha (CS:pg.2.274) bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha, mā yoggāni kilamitthā’ti.
“Atha kho so satthavāho satthike āmantesi-- ‘Ayaṁ, bho, “Puriso evamāha-- purato kantāre mahāmegho abhippavuṭṭho, āsittodakāni vaṭumāni, bahu tiṇañca kaṭṭhañca udakañca. Chaḍḍetha, bho, purāṇāni tiṇāni kaṭṭhāni udakāni, lahubhārehi sakaṭehi sīghaṁ sīghaṁ gacchatha; mā yoggāni kilamitthā”ti. Ayaṁ bho puriso neva amhākaṁ mitto, na ñātisālohito, kathaṁ mayaṁ imassa saddhāya gamissāma. Na vo chaḍḍetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni, yathābhatena bhaṇḍena satthaṁ payāpetha. Na no purāṇaṁ chaḍḍessāmā’ti. ‘Evaṁ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yathābhatena bhaṇḍena satthaṁ payāpesuṁ. Te paṭhamepi satthavāse na addasaṁsu tiṇaṁ vā (D.23./II,346.) kaṭṭhaṁ vā udakaṁ vā. Dutiyepi satthavāse… tatiyepi satthavāse… catutthepi satthavāse… pañcamepi satthavāse… chaṭṭhepi satthavāse… sattamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā. Tañca satthaṁ addasaṁsu anayabyasanaṁ āpannaṁ. Ye ca tasmiṁ satthepi ahesuṁ manussā vā pasū vā, tesañca aṭṭhikāneva addasaṁsu tena yakkhena amanussena bhakkhitānaṁ.
“Atha kho so satthavāho satthike āmantesi-- ‘Ayaṁ kho, bho, sattho anayabyasanaṁ āpanno, yathā taṁ tena bālena satthavāhena pariṇāyakena. Tena hi, bho, yānamhākaṁ satthe appasārāni paṇiyāni, tāni chaḍḍetvā, yāni imasmiṁ satthe mahāsārāni paṇiyāni, tāni ādiyathā’ti. ‘Evaṁ, bho’ti kho te satthikā tassa satthavāhassa paṭissutvā yāni sakasmiṁ satthe appasārāni paṇiyāni, tāni chaḍḍetvā yāni tasmiṁ satthe mahāsārāni paṇiyāni, tāni ādiyitvā sotthinā taṁ kantāraṁ nitthariṁsu, yathā taṁ paṇḍitena satthavāhena pariṇāyakena. Evameva kho tvaṁ, Rājañña, bālo abyatto anayabyasanaṁ āpajjissasi ayoniso paralokaṁ gavesanto seyyathāpi so purimo satthavāho. Yepi tava§ sotabbaṁ saddhātabbaṁ§ maññissanti, tepi anayabyasanaṁ āpajjissanti, seyyathāpi te satthikā. Paṭinissajjetaṁ, Rājañña (CS:pg.2.275) pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti.
431. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. Rājāpi maṁ Pasenadi Kosalo jānāti tirorājānopi-- ‘Pāyāsi rājañño evaṁvādī evaṁdiṭṭhī-- “Itipi (D.23./II,347.) natthi paro loko …pe… vipāko’”ti. Sacāhaṁ, bho Kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro-- ‘Yāva bālo Pāyāsi rājañño, abyatto duggahitagāhī’ti. Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti.
432. “Tena hi, Rājañña, upamaṁ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, aññataro sūkaraposako puriso sakamhā gāmā aññaṁ gāmaṁ agamāsi. Tattha addasa pahūtaṁ sukkhagūthaṁ chaḍḍitaṁ. Disvānassa etadahosi-- ‘Ayaṁ kho pahuto sukkhagūtho chaḍḍito, mama ca sūkarabhattaṁ§ ; yaṁnūnāhaṁ ito sukkhagūthaṁ hareyyan’ti. So uttarāsaṅgaṁ pattharitvā pahūtaṁ sukkhagūthaṁ ākiritvā bhaṇḍikaṁ bandhitvā sīse ubbāhetvā§ agamāsi. Tassa antarāmagge mahā-akālamegho pāvassi. So uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūthabhāraṁ ādāya agamāsi. Tamenaṁ manussā disvā evamāhaṁsu-- ‘Kacci no tvaṁ, bhaṇe, ummatto, kacci viceto, kathañhi nāma uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūthabhāraṁ harissasī’ti. ‘Tumhe khvettha, bhaṇe, ummattā, tumhe vicetā, (D.23./II,348.) tathā hi pana me sūkarabhattan’ti. Evameva kho tvaṁ, Rājañña, gūthabhārikūpamo§ maññe paṭibhāsi. Paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ. Paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti.
433. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. Rājāpi maṁ Pasenadi Kosalo jānāti tirorājānopi-- ‘Pāyāsi rājañño evaṁvādī evaṁdiṭṭhī-- “Itipi natthi (CS:pg.2.276) paro loko …pe… vipāko”ti. Sacāhaṁ, bho Kassapa, idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjissāmi, bhavissanti me vattāro-- ‘Yāva bālo Pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti.
434. “Tena hi, Rājañña, upamaṁ te karissāmi, upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, dve akkhadhuttā akkhehi dibbiṁsu. Eko akkhadhutto āgatāgataṁ kaliṁ gilati. Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ āgatāgataṁ kaliṁ gilantaṁ, disvā taṁ akkhadhuttaṁ etadavoca-- ‘Tvaṁ kho, samma, ekantikena jināsi, dehi me, samma, akkhe pajohissāmī’ti. ‘Evaṁ sammā’ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi. Atha kho so akkhadhutto akkhe visena paribhāvetvā taṁ akkhadhuttaṁ etadavoca-- ‘Ehi kho, samma, akkhehi dibbissāmā’ti. ‘Evaṁ sammā’ti kho so akkhadhutto tassa akkhadhuttassa paccassosi. Dutiyampi kho te akkhadhuttā akkhehi dibbiṁsu. Dutiyampi kho so akkhadhutto (D.23./II,349.) āgatāgataṁ kaliṁ gilati. Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ dutiyampi āgatāgataṁ kaliṁ gilantaṁ, disvā taṁ akkhadhuttaṁ etadavoca--
“Littaṁ paramena tejasā, gilamakkhaṁ puriso na bujjhati.
Gila re gila pāpadhuttaka§ , pacchā te kaṭukaṁ bhavissatīti.
“Evameva kho tvaṁ, Rājañña, akkhadhuttakūpamo maññe paṭibhāsi. Paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti.
435. “Kiñcāpi bhavaṁ Kassapo evamāha, atha kho nevāhaṁ sakkomi idaṁ pāpakaṁ diṭṭhigataṁ paṭinissajjituṁ. Rājāpi maṁ Pasenadi Kosalo jānāti tirorājānopi-- ‘Pāyāsi rājañño evaṁvādī evaṁdiṭṭhī-- “Itipi natthi paro loko …pe… vipāko”ti. Sacāhaṁ, bho Kassapa, idaṁ pāpakaṁ diṭṭhigataṁ (CS:pg.2.277) paṭinissajjissāmi, bhavissanti me vattāro-- ‘Yāva bālo Pāyāsi rājañño abyatto duggahitagāhī’ti. Kopenapi naṁ harissāmi, makkhenapi naṁ harissāmi, palāsenapi naṁ harissāmī”ti.
436. “Tena hi, Rājañña, upamaṁ te karissāmi, upamāya midhekacce viññū purisā bhāsitassa atthaṁ ājānanti. Bhūtapubbaṁ, Rājañña, aññataro janapado vuṭṭhāsi. Atha kho sahāyako sahāyakaṁ āmantesi-- ‘Āyāma, samma, yena so janapado tenupasaṅkamissāma, appeva nāmettha kiñci dhanaṁ adhigaccheyyāmā’ti. ‘Evaṁ sammā’ti kho sahāyako sahāyakassa paccassosi. Te yena so janapado, yena aññataraṁ gāmapaṭṭaṁ§ tenupasaṅkamiṁsu tattha addasaṁsu pahūtaṁ sāṇaṁ chaḍḍitaṁ, disvā sahāyako sahāyakaṁ āmantesi-- ‘Idaṁ kho, samma, pahūtaṁ sāṇaṁ chaḍḍitaṁ, tena hi, samma, tvañca sāṇabhāraṁ bandha, ahañca sāṇabhāraṁ bandhissāmi, ubho sāṇabhāraṁ ādāya gamissāmā’ti. ‘Evaṁ sammā’ti kho sahāyako sahāyakassa paṭissutvā sāṇabhāraṁ bandhitvā te ubho sāṇabhāraṁ ādāya yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu. (D.23./II,350.) Tattha addasaṁsu pahūtaṁ sāṇasuttaṁ chaḍḍitaṁ, disvā sahāyako sahāyakaṁ āmantesi-- ‘Yassa kho, samma, atthāya iccheyyāma sāṇaṁ, idaṁ pahūtaṁ sāṇasuttaṁ chaḍḍitaṁ. Tena hi, samma, tvañca sāṇabhāraṁ chaḍḍehi, ahañca sāṇabhāraṁ chaḍḍessāmi, ubho sāṇasuttabhāraṁ ādāya gamissāmā’ti. ‘Ayaṁ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṁ me tvaṁ pajānāhī’ti. Atha kho so sahāyako sāṇabhāraṁ chaḍḍetvā sāṇasuttabhāraṁ ādiyi.
“Te yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu. Tattha addasaṁsu pahūtā sāṇiyo chaḍḍitā, disvā sahāyako sahāyakaṁ āmantesi-- ‘Yassa kho samma, atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā, imā pahūtā sāṇiyo chaḍḍitā. Tena hi, samma, tvañca sāṇabhāraṁ chaḍḍehi, ahañca sāṇasuttabhāraṁ chaḍḍessāmi, ubho sāṇibhāraṁ ādāya gamissāmā’ti (CS:pg.2.278) ‘Ayaṁ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṁ me, tvaṁ pajānāhī’ti. Atha kho so sahāyako sāṇasuttabhāraṁ chaḍḍetvā sāṇibhāraṁ ādiyi.
(D.23./II,351.) “Te yena aññataraṁ gāmapaṭṭaṁ tenupasaṅkamiṁsu. Tattha addasaṁsu pahūtaṁ khomaṁ chaḍḍitaṁ, disvā …pe… pahūtaṁ khomasuttaṁ chaḍḍitaṁ, disvā… pahūtaṁ khomadussaṁ chaḍḍitaṁ, disvā… pahūtaṁ kappāsaṁ chaḍḍitaṁ, disvā… pahūtaṁ kappāsikasuttaṁ chaḍḍitaṁ, disvā… pahūtaṁ kappāsikadussaṁ chaḍḍitaṁ, disvā… pahūtaṁ ayaṁ§ chaḍḍitaṁ, disvā… pahūtaṁ lohaṁ chaḍḍitaṁ, disvā… pahūtaṁ tipuṁ chaḍḍitaṁ, disvā… pahūtaṁ sīsaṁ chaḍḍitaṁ, disvā… pahūtaṁ sajjhaṁ§ chaḍḍitaṁ, disvā… pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ, disvā sahāyako sahāyakaṁ āmantesi-- ‘Yassa kho, samma, atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā sāṇiyo vā khomaṁ vā khomasuttaṁ vā khomadussaṁ vā kappāsaṁ vā kappāsikasuttaṁ vā kappāsikadussaṁ vā ayaṁ vā lohaṁ vā tipuṁ vā sīsaṁ vā sajjhaṁ vā, idaṁ pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ. Tena hi, samma, tvañca sāṇabhāraṁ chaḍḍehi, ahañca sajjhabhāraṁ§ chaḍḍessāmi, ubho suvaṇṇabhāraṁ ādāya gamissāmā’ti. ‘Ayaṁ kho me, samma, sāṇabhāro dūrābhato ca susannaddho ca, alaṁ me tvaṁ pajānāhī’ti. Atha kho so sahāyako sajjhabhāraṁ chaḍḍetvā suvaṇṇabhāraṁ ādiyi.
“Te yena sako gāmo tenupasaṅkamiṁsu. Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi, tassa neva mātāpitaro abhinandiṁsu, na puttadārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tatonidānaṁ sukhaṁ somanassaṁ (D.23./II,352.) adhigacchi. Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi, tassa mātāpitaropi abhinandiṁsu, puttadārāpi abhinandiṁsu, mittāmaccāpi abhinandiṁsu, tatonidānañca sukhaṁ somanassaṁ adhigacchi. “Evameva kho tvaṁ, Rājañña, sāṇabhārikūpamo maññe paṭibhāsi. Paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ; paṭinissajjetaṁ, Rājañña, pāpakaṁ diṭṭhigataṁ. Mā te ahosi dīgharattaṁ ahitāya dukkhāyā”ti.
437. “Purimeneva (CS:pg.2.279) ahaṁ opammena bhoto Kassapassa attamano abhiraddho. Api cāhaṁ imāni vicitrāni pañhāpaṭibhānāni sotukāmo evāhaṁ bhavantaṁ Kassapaṁ paccanīkaṁ kātabbaṁ amaññissaṁ. Abhikkantaṁ, bho Kassapa, abhikkantaṁ, bho Kassapa. Seyyathāpi, bho Kassapa, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti evamevaṁ bhotā Kassapena anekapariyāyena dhammo pakāsito. Esāhaṁ, bho Kassapa, taṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi, dhammañca, bhikkhusaṅghañca. Upāsakaṁ maṁ bhavaṁ Kassapo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ.
“Icchāmi cāhaṁ, bho Kassapa, mahāyaññaṁ yajituṁ, anusāsatu maṁ bhavaṁ Kassapo, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.
438. “Yathārūpe kho, Rājañña, yaññe gāvo vā haññanti ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṁghātaṁ āpajjanti, paṭiggāhakā ca honti (D.23./II,353.) micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī micchāsamādhī, evarūpo kho, Rājañña, yañño na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro. Seyyathāpi, Rājañña, kassako bījanaṅgalaṁ ādāya vanaṁ paviseyya. So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vātātapahatāni asāradāni asukhasayitāni. Devo ca na kālena kālaṁ sammādhāraṁ anuppaveccheyya. Api nu tāni bījāni vuddhiṁ virūḷhiṁ§ vepullaṁ āpajjeyyuṁ, kassako vā vipulaṁ phalaṁ adhigaccheyyā”ti? “No hidaṁ§ bho Kassapa”. “Evameva kho, Rājañña, yathārūpe yaññe gāvo vā haññanti, ajeḷakā vā haññanti, kukkuṭasūkarā vā haññanti, vividhā vā pāṇā saṁghātaṁ āpajjanti, paṭiggāhakā ca honti micchādiṭṭhī micchāsaṅkappā micchāvācā micchākammantā micchā-ājīvā micchāvāyāmā micchāsatī (CS:pg.2.280) micchāsamādhī, evarūpo kho Rājañña, yañño na mahapphalo hoti na mahānisaṁso na mahājutiko na mahāvipphāro.
“Yathārūpe ca kho, Rājañña, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṁghātaṁ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, Rājañña, yañño mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro. Seyyathāpi, Rājañña, kassako bījanaṅgalaṁ ādāya vanaṁ paviseyya. So tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni (D.23./II,354.) patiṭṭhapeyya akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni. Devo ca kālena kālaṁ sammādhāraṁ anuppaveccheyya. Api nu tāni bījāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ, kassako vā vipulaṁ phalaṁ adhigaccheyyā”ti? “Evaṁ, bho Kassapa”. “Evameva kho, Rājañña, yathārūpe yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā vā pāṇā saṁghātaṁ āpajjanti, paṭiggāhakā ca honti sammādiṭṭhī sammāsaṅkappā sammāvācā sammākammantā sammā-ājīvā sammāvāyāmā sammāsatī sammāsamādhī, evarūpo kho, Rājañña, yañño mahapphalo hoti mahānisaṁso mahājutiko mahāvipphāro”ti.
439. Atha kho Pāyāsi Rājañño dānaṁ paṭṭhapesi samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ Tasmiṁ kho pana dāne evarūpaṁ bhojanaṁ dīyati kaṇājakaṁ bilaṅgadutiyaṁ, dhorakāni§ ca vatthāni guḷavālakāni§ . Tasmiṁ kho pana dāne uttaro nāma māṇavo vāvaṭo§ ahosi. So dānaṁ datvā evaṁ anuddisati-- “Imināhaṁ dānena Pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin”ti. Assosi kho Pāyāsi rājañño-- (D.23./II,355.) “Uttaro kira māṇavo dānaṁ datvā evaṁ anuddisati-- ‘Imināhaṁ dānena Pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’”ti. Atha (CS:pg.2.281) kho Pāyāsi rājañño uttaraṁ māṇavaṁ āmantāpetvā etadavoca-- “Saccaṁ kira tvaṁ, tāta uttara, dānaṁ datvā evaṁ anuddisasi-- ‘Imināhaṁ dānena Pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’”ti? “Evaṁ, bho”. “Kissa pana tvaṁ, tāta uttara, dānaṁ datvā evaṁ anuddisasi-- ‘Imināhaṁ dānena Pāyāsiṁ rājaññameva imasmiṁ loke samāgacchiṁ, mā parasmin’ti? Nanu mayaṁ, tāta uttara, puññatthikā dānasseva phalaṁ pāṭikaṅkhino”ti? “Bhoto kho dāne evarūpaṁ bhojanaṁ dīyati kaṇājakaṁ bilaṅgadutiyaṁ, yaṁ bhavaṁ pādāpi§ na iccheyya samphusituṁ§ , kuto bhuñjituṁ, dhorakāni ca vatthāni guḷavālakāni, yāni bhavaṁ pādāpi§ na iccheyya samphusituṁ, kuto paridahituṁ. Bhavaṁ kho panamhākaṁ piyo manāpo, kathaṁ mayaṁ manāpaṁ amanāpena saṁyojemā”ti? “Tena hi tvaṁ, tāta uttara, yādisāhaṁ bhojanaṁ bhuñjāmi, tādisaṁ bhojanaṁ paṭṭhapehi. Yādisāni cāhaṁ vatthāni paridahāmi, tādisāni ca vatthāni paṭṭhapehī”ti. “Evaṁ, bho”ti kho uttaro māṇavo Pāyāsissa rājaññassa paṭissutvā yādisaṁ bhojanaṁ Pāyāsi rājañño bhuñjati, tādisaṁ bhojanaṁ paṭṭhapesi. Yādisāni ca vatthāni Pāyāsi rājañño paridahati, tādisāni ca vatthāni paṭṭhapesi.
(D.23./II,356.) 440. Atha kho Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajji suññaṁ serīsakaṁ vimānaṁ. Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo. So sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajji devānaṁ tāvatiṁsānaṁ sahabyataṁ.
441. Tena kho pana samayena āyasmā gavampati abhikkhaṇaṁ suññaṁ serīsakaṁ vimānaṁ divāvihāraṁ gacchati. Atha kho Pāyāsi devaputto yenāyasmā gavampati tenupasaṅkami; upasaṅkamitvā āyasmantaṁ gavampatiṁ abhivādetvā (CS:pg.2.282) ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho Pāyāsiṁ devaputtaṁ āyasmā gavampati etadavoca-- “Kosi tvaṁ, āvuso”ti? “Ahaṁ, bhante, Pāyāsi rājañño”ti. “Nanu tvaṁ, āvuso, evaṁdiṭṭhiko ahosi-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’”ti? “Saccāhaṁ, bhante, evaṁdiṭṭhiko ahosiṁ-- ‘Itipi natthi paro loko, natthi sattā opapātikā, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko’ti. Apicāhaṁ (D.23./II,357.) ayyena Kumārakassapena etasmā pāpakā diṭṭhigatā vivecito”ti. “Yo pana te, āvuso, dāne vāvaṭo ahosi uttaro nāma māṇavo, so kuhiṁ upapanno”ti? “Yo me, bhante, dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyataṁ. Ahaṁ pana, bhante, asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ. Tena hi, bhante gavampati, manussalokaṁ gantvā evamārocehi-- ‘sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, cittīkataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha. Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ. Yo pana tassa dāne vāvaṭo ahosi uttaro nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyatan’”ti.
Atha kho āyasmā gavampati manussalokaṁ āgantvā evamārocesi-- “Sakkaccaṁ dānaṁ detha, sahatthā dānaṁ detha, cittīkataṁ dānaṁ detha, anapaviddhaṁ dānaṁ detha. Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapanno suññaṁ serīsakaṁ vimānaṁ. Yo pana tassa dāne vāvaṭo ahosi uttaro (CS:pg.2.283) nāma māṇavo, so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ (D.23./II,352.) dānaṁ datvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ tāvatiṁsānaṁ sahabyatan”ti.
Pāyāsisuttaṁ niṭṭhitaṁ dasamaṁ.
Mahāvaggo niṭṭhito.
Tassuddānaṁ--
Mahāpadāna nidānaṁ, nibbānañca sudassanaṁ;
Janavasabha Govindaṁ, samayaṁ sakkapañhakaṁ.
Mahāsatipaṭṭhānañca, Pāyāsi dasamaṁ bhave§ .
~Mahāvaggapāḷi niṭṭhitā. ~
Namo tassa Bhagavato Arahato Sammāsambuddhassa.
Dīghanikāyo
-3
(D.24./III,1.)
▲《長阿含15經》《阿[
]夷經》(T1.66)
1. Evaṁ (CS:pg.3.1) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Mallesu viharati Anupiyaṁ nāma§ Mallānaṁ nigamo. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Anupiyaṁ piṇḍāya pāvisi. Atha kho Bhagavato etadahosi-- “Atippago kho tāva Anupiyāyaṁ§ piṇḍāya carituṁ. Yaṁnūnāhaṁ yena Bhaggavagottassa paribbājakassa ārāmo, yena Bhaggavagotto paribbājako tenupasaṅkameyyan”ti.
(D.24./III,2.) 2. Atha kho Bhagavā yena Bhaggavagottassa paribbājakassa ārāmo, yena Bhaggavagotto paribbājako tenupasaṅkami. Atha kho Bhaggavagotto paribbājako Bhagavantaṁ etadavoca-- “Etu kho, bhante, Bhagavā. Svāgataṁ, bhante, Bhagavato. Cirassaṁ kho, bhante, Bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu, bhante, Bhagavā, idamāsanaṁ paññattan”ti. Nisīdi Bhagavā paññatte āsane. Bhaggavagottopi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Bhaggavagotto paribbājako Bhagavantaṁ etadavoca-- “Purimāni, bhante, divasāni (CS:pg.3.2) purimatarāni Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca-- ‘Paccakkhāto dāni mayā, Bhaggava, Bhagavā. Na dānāhaṁ Bhagavantaṁ uddissa viharāmī’ti. Kaccetaṁ, bhante, tatheva, yathā Sunakkhatto Licchaviputto avacā”ti? “Tatheva kho etaṁ, Bhaggava, yathā Sunakkhatto Licchaviputto avaca”.
3. Purimāni, Bhaggava, divasāni purimatarāni Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, Bhaggava, Sunakkhatto Licchaviputto maṁ etadavoca-- ‘Paccakkhāmi dānāhaṁ, bhante, Bhagavantaṁ. Na dānāhaṁ, bhante, Bhagavantaṁ uddissa viharissāmī’ti. ‘Evaṁ vutte, ahaṁ, Bhaggava, Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Api nu tāhaṁ, Sunakkhatta, evaṁ avacaṁ, ehi tvaṁ, Sunakkhatta, mamaṁ uddissa viharāhī’ti? ‘No hetaṁ, bhante’. ‘Tvaṁ vā pana maṁ evaṁ avaca-- ahaṁ, bhante, Bhagavantaṁ uddissa viharissāmī’ti? ‘No hetaṁ, bhante’. ‘Iti kira, Sunakkhatta, nevāhaṁ taṁ vadāmi-- ehi tvaṁ, Sunakkhatta, mamaṁ uddissa viharāhīti. Napi kira maṁ tvaṁ vadesi-- ahaṁ, bhante, Bhagavantaṁ uddissa viharissāmīti. Evaṁ sante, moghapurisa, ko santo kaṁ paccācikkhasi? Passa, moghapurisa, yāvañca§ te idaṁ aparaddhan’ti.
4. ‘Na hi pana me, bhante, Bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī’ti. ‘Api nu tāhaṁ, Sunakkhatta, evaṁ avacaṁ-- ehi tvaṁ, Sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te uttarimanussadhammā iddhipāṭihāriyaṁ karissāmī’ti? ‘No hetaṁ, bhante’. ‘Tvaṁ vā pana maṁ evaṁ avaca-- ahaṁ, bhante, Bhagavantaṁ uddissa viharissāmi, Bhagavā me uttarimanussadhammā iddhipāṭihāriyaṁ karissatī’ti? ‘No hetaṁ, bhante’. ‘Iti kira, Sunakkhatta, nevāhaṁ taṁ vadāmi-- ehi tvaṁ, Sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te uttarimanussadhammā iddhipāṭihāriyaṁ karissāmī’ti; napi kira maṁ tvaṁ vadesi-- ahaṁ, bhante, Bhagavantaṁ uddissa viharissāmi, Bhagavā me uttarimanussadhammā iddhipāṭihāriyaṁ karissatī’ti. Evaṁ sante, moghapurisa ko santo kaṁ paccācikkhasi? Taṁ kiṁ maññasi, Sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā (CS:pg.3.3) iddhipāṭihāriye yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’ti? (D.24./III,4.) ‘Kate vā, bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye yassatthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā’ti. ‘Iti kira, Sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye, akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra, Sunakkhatta, kiṁ uttarimanussadhammā iddhipāṭihāriyaṁ kataṁ karissati? Passa, moghapurisa, yāvañca te idaṁ aparaddhan’ti.
5. ‘Na hi pana me, bhante, Bhagavā aggaññaṁ paññapetī’ti§ ? ‘Api nu tāhaṁ, Sunakkhatta, evaṁ avacaṁ-- ehi tvaṁ, Sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te aggaññaṁ paññapessāmī’ti? ‘No hetaṁ, bhante’. ‘Tvaṁ vā pana maṁ evaṁ avaca-- ahaṁ, bhante, Bhagavantaṁ uddissa viharissāmi, Bhagavā me aggaññaṁ paññapessatī’ti? ‘No hetaṁ, bhante’. ‘Iti kira, Sunakkhatta, nevāhaṁ taṁ vadāmi-- ehi tvaṁ, Sunakkhatta, mamaṁ uddissa viharāhi, ahaṁ te aggaññaṁ paññapessāmīti. Napi kira maṁ tvaṁ vadesi-- ahaṁ, bhante, Bhagavantaṁ uddissa viharissāmi, Bhagavā me aggaññaṁ paññapessatī’ti. Evaṁ sante, moghapurisa, ko santo kaṁ paccācikkhasi? Taṁ kiṁ maññasi, Sunakkhatta, paññatte vā aggaññe, apaññatte vā aggaññe, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā’ti? ‘Paññatte vā, bhante, aggaññe, apaññatte vā aggaññe, yassatthāya Bhagavatā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā’ti. (D.24./III,5.) ‘Iti kira, Sunakkhatta, paññatte vā aggaññe, apaññatte vā aggaññe, yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. Tatra, Sunakkhatta, kiṁ aggaññaṁ paññattaṁ karissati? Passa, moghapurisa, yāvañca te idaṁ aparaddhaṁ’.
6. ‘Anekapariyāyena kho te, Sunakkhatta, mama vaṇṇo bhāsito vajjigāme-- itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato (CS:pg.3.4) 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavāti. Iti kho te, Sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito Vajjigāme.
‘Anekapariyāyena kho te, Sunakkhatta, dhammassa vaṇṇo bhāsito Vajjigāme-- svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṁ veditabbo viññūhīti. Iti kho te, Sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito Vajjigāme.
‘Anekapariyāyena kho te, Sunakkhatta, Saṅghassa vaṇṇo bhāsito Vajjigāme-- suppaṭipanno Bhagavato sāvakasaṅgho, ujuppaṭipanno Bhagavato sāvakasaṅgho, ñāyappaṭipanno Bhagavato sāvakasaṅgho, sāmīcippaṭipanno Bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassāti. Iti kho te, Sunakkhatta, anekapariyāyena Saṅghassa vaṇṇo bhāsito Vajjigāme.
‘Ārocayāmi kho te, Sunakkhatta, paṭivedayāmi kho te, Sunakkhatta. Bhavissanti kho te, Sunakkhatta, vattāro, no visahi Sunakkhatto Licchaviputto samaṇe Gotame brahmacariyaṁ carituṁ, so avisahanto sikkhaṁ paccakkhāya hīnāyāvattoti. Iti kho te, Sunakkhatta, bhavissanti vattāro’ti.
(D.24./III,6.) Evaṁ pi kho, Bhaggava, Sunakkhatto Licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.
7. “Ekamidāhaṁ, Bhaggava, samayaṁ thūlūsu§ viharāmi uttarakā nāma thūlūnaṁ nigamo. Atha khvāhaṁ, Bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Sunakkhattena Licchaviputtena pacchāsamaṇena uttarakaṁ piṇḍāya pāvisiṁ. Tena kho pana samayena acelo Korakkhattiyo kukkuravatiko catukkuṇḍiko§ chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādati, mukheneva bhuñjati. Addasā kho, Bhaggava, Sunakkhatto Licchaviputto acelaṁ Korakkhattiyaṁ kukkuravatikaṁ (CS:pg.3.5) catukkuṇḍikaṁ chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādantaṁ mukheneva bhuñjantaṁ. Disvānassa etadahosi-- ‘sādhurūpo vata, bho, ayaṁ§ samaṇo catukkuṇḍiko chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādati, mukheneva bhuñjatī’ti.
“Atha khvāhaṁ, Bhaggava, Sunakkhattassa Licchaviputtassa cetasā cetoparivitakkamaññāya Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Tvampi nāma, moghapurisa, samaṇo Sakyaputtiyo§ paṭijānissasī’ti! ‘Kiṁ pana maṁ, bhante, Bhagavā evamāha-- (D.24./III,7.) ‘tvampi nāma, moghapurisa, samaṇo Sakyaputtiyo§ paṭijānissasī’ti? ‘Nanu te, Sunakkhatta, imaṁ acelaṁ Korakkhattiyaṁ kukkuravatikaṁ catukkuṇḍikaṁ chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādantaṁ mukheneva bhuñjantaṁ disvāna etadahosi-- sādhurūpo vata, bho, ayaṁ samaṇo catukkuṇḍiko chamānikiṇṇaṁ bhakkhasaṁ mukheneva khādati, mukheneva bhuñjatī’ti? ‘Evaṁ, bhante. Kiṁ pana, bhante, Bhagavā arahattassa maccharāyatī’ti? ‘Na kho ahaṁ, moghapurisa, arahattassa maccharāyāmi. Api ca, tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha. Mā te ahosi dīgharattaṁ ahitāya dukkhāya. Yaṁ kho panetaṁ, Sunakkhatta, maññasi acelaṁ Korakkhattiyaṁ-- sādhurūpo ayaṁ samaṇoti§ . So sattamaṁ divasaṁ alasakena kālaṅkarissati. Kālaṅkato§ ca kālakañcikā§ nāma asurā sabbanihīno asurakāyo, tatra upapajjissati. Kālaṅkatañca naṁ bīraṇatthambake susāne chaḍḍessanti. Ākaṅkhamāno ca tvaṁ, Sunakkhatta, acelaṁ Korakkhattiyaṁ upasaṅkamitvā puccheyyāsi-- jānāsi, āvuso Korakkhattiya§ , attano gatinti? Ṭhānaṁ kho panetaṁ, Sunakkhatta, vijjati yaṁ te acelo Korakkhattiyo byākarissati-- jānāmi, āvuso Sunakkhatta, attano gatiṁ; kālakañcikā nāma asurā sabbanihīno asurakāyo, tatrāmhi upapannoti.
“Atha kho, Bhaggava, Sunakkhatto Licchaviputto yena acelo Korakkhattiyo tenupasaṅkami; upasaṅkamitvā acelaṁ Korakkhattiyaṁ etadavoca (CS:pg.3.6) ‘Byākato khosi, āvuso Korakkhattiya, samaṇena Gotamena-- acelo Korakkhattiyo sattamaṁ divasaṁ alasakena kālaṅkarissati. Kālaṅkato (D.24./III,8.) ca kālakañcikā nāma asurā sabbanihīno asurakāyo tatra upapajjissati. Kālaṅkatañca naṁ bīraṇatthambake susāne chaḍḍessantī’ti. Yena tvaṁ, āvuso Korakkhattiya, mattaṁ mattañca bhattaṁ bhuñjeyyāsi, mattaṁ mattañca pānīyaṁ piveyyāsi. Yathā samaṇassa Gotamassa micchā assa vacanan’ti.
8. “Atha kho, Bhaggava, Sunakkhatto Licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṁ Tathāgatassa asaddahamāno. Atha kho, Bhaggava, acelo Korakkhattiyo sattamaṁ divasaṁ alasakena kālamakāsi. Kālaṅkato ca kālakañcikā nāma asurā sabbanihīno asurakāyo, tatra upapajji. Kālaṅkatañca naṁ bīraṇatthambake susāne chaḍḍesuṁ.
9. “Assosi kho, Bhaggava, Sunakkhatto Licchaviputto-- ‘Acelo kira Korakkhattiyo alasakena kālaṅkato bīraṇatthambake susāne chaḍḍito’ti. Atha kho, Bhaggava, Sunakkhatto Licchaviputto yena bīraṇatthambakaṁ susānaṁ, yena acelo Korakkhattiyo tenupasaṅkami; upasaṅkamitvā acelaṁ Korakkhattiyaṁ tikkhattuṁ pāṇinā ākoṭesi-- ‘Jānāsi, āvuso Korakkhattiya, attano gatin’ti? Atha kho, Bhaggava, acelo Korakkhattiyo pāṇinā piṭṭhiṁ paripuñchanto vuṭṭhāsi. ‘Jānāmi, āvuso Sunakkhatta, attano gatiṁ. Kālakañcikā nāma asurā sabbanihīno asurakāyo, tatrāmhi upapanno’ti vatvā tattheva uttāno papati§ .
10. “Atha kho, Bhaggava, Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, Bhaggava Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Taṁ kiṁ maññasi, Sunakkhatta, yatheva te ahaṁ acelaṁ Korakkhattiyaṁ ārabbha byākāsiṁ, tatheva taṁ vipākaṁ, aññathā vā’ti? ‘Yatheva me, bhante, Bhagavā acelaṁ Korakkhattiyaṁ ārabbha byākāsi, tatheva taṁ vipākaṁ, no aññathā’ti. (D.24./III,9.) ‘Taṁ (CS:pg.3.7) kiṁ maññasi, Sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttarimanussadhammā iddhipāṭihāriyaṁ, akataṁ vāti? ‘Addhā kho, bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ, no akatan’ti. ‘Evampi kho maṁ tvaṁ, moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi-- na hi pana me, bhante, Bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotīti. Passa, moghapurisa, yāvañca te idaṁ aparaddhan’ti. “Evampi kho, Bhaggava, Sunakkhatto Licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.
11. “Ekamidāhaṁ, Bhaggava, samayaṁ Vesāliyaṁ viharāmi Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena acelo kaḷāramaṭṭako Vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca Vajjigāme. Tassa sattavatapadāni§ samattāni samādinnāni honti -- ‘Yāvajīvaṁ acelako assaṁ, na vatthaṁ paridaheyyaṁ, yāvajīvaṁ brahmacārī assaṁ, na methunaṁ dhammaṁ paṭiseveyyaṁ, yāvajīvaṁ surāmaṁseneva yāpeyyaṁ, na odanakummāsaṁ bhuñjeyyaṁ. Puratthimena Vesāliṁ Udenaṁ nāma cetiyaṁ, taṁ nātikkameyyaṁ, dakkhiṇena Vesāliṁ Gotamakaṁ nāma cetiyaṁ, taṁ nātikkameyyaṁ, pacchimena Vesāliṁ Sattambaṁ nāma cetiyaṁ, (D.24./III,10.) taṁ nātikkameyyaṁ, uttarena Vesāliṁ Bahuputtaṁ nāma§ cetiyaṁ taṁ nātikkameyyan’ti. So imesaṁ sattannaṁ vatapadānaṁ samādānahetu lābhaggappatto ceva yasaggappatto ca Vajjigāme.
12. “Atha kho, Bhaggava, Sunakkhatto Licchaviputto yena acelo kaḷāramaṭṭako tenupasaṅkami; upasaṅkamitvā acelaṁ kaḷāramaṭṭakaṁ pañhaṁ apucchi. Tassa acelo Kaḷāramaṭṭako pañhaṁ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Atha kho, Bhaggava, Sunakkhattassa Licchaviputtassa etadahosi-- ‘sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase§ . Mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā’ti.
13. “Atha (CS:pg.3.8) kho, Bhaggava, Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, Bhaggava, Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Tvampi nāma, moghapurisa, samaṇo Sakyaputtiyo paṭijānissasī’ti! ‘Kiṁ pana maṁ, bhante, Bhagavā evamāha-- tvampi nāma, moghapurisa, samaṇo Sakyaputtiyo paṭijānissasī’ti? ‘Nanu tvaṁ, Sunakkhatta, acelaṁ kaḷāramaṭṭakaṁ upasaṅkamitvā pañhaṁ apucchi. Tassa te acelo kaḷāramaṭṭako pañhaṁ puṭṭho na sampāyāsi. Asampāyanto kopañca dosañca appaccayañca pātvākāsi. Tassa te etadahosi-- “Sādhurūpaṁ vata, bho, arahantaṁ samaṇaṁ āsādimhase. Mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā’ti. ‘Evaṁ, bhante. Kiṁ pana, bhante, Bhagavā arahattassa maccharāyatī’ti? (D.24./III,11.) ‘Na kho ahaṁ, moghapurisa, arahattassa maccharāyāmi, api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha. Mā te ahosi dīgharattaṁ ahitāya dukkhāya. Yaṁ kho panetaṁ, Sunakkhatta, maññasi acelaṁ kaḷāramaṭṭakaṁ-- sādhurūpo ayaṁ§ samaṇoti, so nacirasseva parihito sānucāriko vicaranto odanakummāsaṁ bhuñjamāno sabbāneva Vesāliyāni cetiyāni samatikkamitvā yasā nihīno§ kālaṁ karissatī’ti.
“‘Atha kho, Bhaggava, acelo kaḷāramaṭṭako nacirasseva parihito sānucāriko vicaranto odanakummāsaṁ bhuñjamāno sabbāneva Vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālamakāsi.
14. “Assosi kho, Bhaggava, Sunakkhatto Licchaviputto-- ‘Acelo kira kaḷāramaṭṭako parihito sānucāriko vicaranto odanakummāsaṁ bhuñjamāno sabbāneva Vesāliyāni cetiyāni samatikkamitvā yasā nihīno kālaṅkato’ti. Atha kho, Bhaggava, Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, Bhaggava, Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Taṁ kiṁ maññasi, Sunakkhatta, yatheva te ahaṁ acelaṁ kaḷāramaṭṭakaṁ ārabbha byākāsiṁ, tatheva taṁ vipākaṁ, aññathā vā’ti? ‘Yatheva me, bhante, Bhagavā acelaṁ kaḷāramaṭṭakaṁ ārabbha byākāsi, tatheva taṁ vipākaṁ, no (CS:pg.3.9) aññathā’ti. ‘Taṁ kiṁ maññasi, Sunakkhatta, yadi evaṁ sante (D.24./III,12.) kataṁ vā hoti uttarimanussadhammā iddhipāṭihāriyaṁ akataṁ vā’ti? ‘Addhā kho, bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ, no akatan’ti. ‘Evampi kho maṁ tvaṁ, moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi-- na hi pana me, bhante, Bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī”ti. Passa, moghapurisa, yāvañca te idaṁ aparaddhan’ti. “Evam’pi kho, Bhaggava, Sunakkhatto Licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.
15. “Ekamidāhaṁ, Bhaggava, samayaṁ tattheva Vesāliyaṁ viharāmi Mahāvane Kūṭāgārasālāyaṁ. Tena kho pana samayena acelo pāthikaputto§Vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca Vajjigāme. So Vesāliyaṁ parisati evaṁ vācaṁ bhāsati-- ‘samaṇopi Gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo Gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ (D.24./III,13.) karissāmi Cattāri ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, taddiguṇaṁ taddiguṇāhaṁ karissāmī’ti.
16. “Atha kho, Bhaggava, Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho, Bhaggava, Sunakkhatto Licchaviputto maṁ etadavoca-- ‘Acelo, bhante, pāthikaputto Vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca Vajjigāme. So Vesāliyaṁ parisati evaṁ vācaṁ bhāsati-- samaṇopi Gotamo (CS:pg.3.10) ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. Samaṇo Gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari manussadhammā iddhipāṭihāriyaṁ karissati, taddiguṇaṁ taddiguṇāhaṁ karissāmī”ti.
“Evaṁ vutte, ahaṁ, Bhaggava, Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Abhabbo kho, Sunakkhatta, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
17. ‘Rakkhatetaṁ, bhante, Bhagavā vācaṁ, rakkhatetaṁ Sugato vācan’ti. (D.24./III,14.) ‘Kiṁ pana maṁ tvaṁ, Sunakkhatta, evaṁ vadesi-- rakkhatetaṁ, bhante, Bhagavā vācaṁ, rakkhatetaṁ Sugato vācan’ti? ‘Bhagavatā cassa, bhante, esā vācā ekaṁsena odhāritā§ -- abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa -- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti. Acelo ca, bhante, pāthikaputto virūparūpena Bhagavato sammukhībhāvaṁ āgaccheyya, tadassa Bhagavato musā’ti.
18. ‘Api nu, Sunakkhatta, Tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvayagāminī’ti? ‘Kiṁ pana, bhante, Bhagavatā acelo pāthikaputto cetasā (CS:pg.3.11) ceto paricca vidito-- abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa -- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti?
‘Udāhu devatā Bhagavato etamatthaṁ ārocesuṁ-- abhabbo, bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti?
19. ‘Cetasā ceto paricca vidito ceva me, Sunakkhatta acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
‘Devatāpi me etamatthaṁ ārocesuṁ-- (D.24./III,15.) abhabbo bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
‘Ajitopi nāma Licchavīnaṁ senāpati adhunā kālaṅkato tāvatiṁsakāyaṁ upapanno. Sopi maṁ upasaṅkamitvā evamārocesi-- alajjī, bhante, acelo pāthikaputto; musāvādī, bhante, acelo pāthikaputto. Mampi, bhante, acelo pāthikaputto byākāsi Vajjigāme -- ajito Licchavīnaṁ senāpati mahānirayaṁ upapannoti. Na kho panāhaṁ, bhante, mahānirayaṁ upapanno; tāvatiṁsakāyamhi upapanno. Alajjī, bhante, acelo pāthikaputto; musāvādī, bhante, acelo pāthikaputto; abhabbo ca, bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa (CS:pg.3.12) evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
‘Iti kho, Sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti. Devatāpi me etamatthaṁ ārocesuṁ-- abhabbo, bhante acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā Bhagavato sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
‘So kho panāhaṁ, Sunakkhatta, Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātappaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. Yassadāni tvaṁ, Sunakkhatta, icchasi, tassa ārocehī’ti.
(D.24./III,16.) 20. “Atha khvāhaṁ§ , Bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Vesāliṁ piṇḍāya pāvisiṁ. Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātappaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁ divāvihārāya. Atha kho, Bhaggava, Sunakkhatto Licchaviputto taramānarūpo Vesāliṁ pavisitvā yena abhiññātā abhiññātā Licchavī tenupasaṅkami; upasaṅkamitvā abhiññāte abhiññāte Licchavī etadavoca-- ‘Esāvuso, Bhagavā Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātappaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto, sādhurūpānaṁ samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissatī’ti (CS:pg.3.13) Atha kho, Bhaggava, abhiññātānaṁ abhiññātānaṁ Licchavīnaṁ etadahosi-- ‘sādhurūpānaṁ kira, bho, samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissati; handa vata, bho, gacchāmā’ti. Yena ca abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā§ samaṇabrāhmaṇā tenupasaṅkami. Upasaṅkamitvā abhiññāte abhiññāte nānātitthiye§ samaṇabrāhmaṇe etadavoca-- ‘Esāvuso, Bhagavā Vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātappaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. Abhikkamathāyasmanto abhikkamathāyasmanto, sādhurūpānaṁ samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissatī’ti. Atha kho, Bhaggava, abhiññātānaṁ abhiññātānaṁ nānātitthiyānaṁ samaṇabrāhmaṇānaṁ etadahosi-- ‘sādhurūpānaṁ kira, bho, samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissati; handa vata, bho, gacchāmā’ti.
(D.24./III,17.) “Atha kho, Bhaggava, abhiññātā abhiññātā Licchavī, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁsu. Sā esā, Bhaggava, parisā mahā hoti§ anekasatā anekasahassā.
21. “Assosi kho, Bhaggava, acelo pāthikaputto -- ‘Abhikkantā kira abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi Gotamo mayhaṁ ārāme divāvihāraṁ nisinno’ti. Sutvānassa bhayaṁ chambhitattaṁ lomahaṁso udapādi. Atha kho, Bhaggava, acelo pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkami.
“Assosi kho, Bhaggava, sā parisā-- ‘Acelo kira pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo (CS:pg.3.14) tenupasaṅkanto’ti§ . Atha kho, Bhaggava, sā parisā aññataraṁ purisaṁ āmantesi--
‘Ehi tvaṁ, bho purisa, yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkama. Upasaṅkamitvā acelaṁ pāthikaputtaṁ evaṁ vadehi-- abhikkamāvuso, pāthikaputta, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇopi Gotamo āyasmato ārāme divāvihāraṁ nisinno; bhāsitā kho pana te esā, āvuso pāthikaputta, Vesāliyaṁ parisati vācā samaṇopi Gotamo ñāṇavādo, ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. (D.24./III,18.) Samaṇo Gotamo upaḍḍhapathaṁ āgaccheyya ahampi upaḍḍhapathaṁ gaccheyyaṁ. Te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. Ekaṁ ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. Dve ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. Cattāri ce Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati aṭṭhāhaṁ karissāmi. Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, taddiguṇaṁ taddiguṇāhaṁ karissāmī’ti abhikkamasseva§ kho; āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṁ nisinno’ti.
22. “Evaṁ, bhoti kho, Bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca-- ‘Abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi Gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā (CS:pg.3.15) kho pana te esā, āvuso pāthikaputta, Vesāliyaṁ parisati vācā-- samaṇopi Gotamo ñāṇavādo; ahampi ñāṇavādo. Ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ …pe… taddiguṇaṁ taddiguṇāhaṁ karissāmīti. Abhikkamasseva kho, āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṁ nisinno’ti.
“Evaṁ vutte, Bhaggava, acelo pāthikaputto ‘Āyāmi āvuso, (D.24./III,19.) āyāmi āvuso’ti vatvā tattheva saṁsappati§ , na sakkoti āsanāpi vuṭṭhātuṁ. Atha kho so, Bhaggava, puriso acelaṁ pāthikaputtaṁ etadavoca-- ‘Kiṁ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappasi, na sakkosi āsanāpi vuṭṭhātun’ti. Evampi kho, Bhaggava, vuccamāno acelo pāthikaputto ‘Āyāmi āvuso, āyāmi āvuso’ti vatvā tattheva saṁsappati na sakkoti āsanāpi vuṭṭhātuṁ.
23. “Yadā kho so, Bhaggava, puriso aññāsi-- ‘Parābhūtarūpo ayaṁ acelo pāthikaputto. Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Atha taṁ parisaṁ āgantvā evamārocesi-- ‘Parābhūtarūpo, bho§ , acelo pāthikaputto. Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Evaṁ vutte, ahaṁ, Bhaggava, taṁ parisaṁ etadavocaṁ-- ‘Abhabbo kho, āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ‘Ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyan’ti, muddhāpi tassa vipateyyāti.
Paṭhamabhāṇavāro niṭṭhito.
24. “Atha (CS:pg.3.16) kho, Bhaggava, aññataro Licchavimahāmatto uṭṭhāyāsanā taṁ parisaṁ etadavoca-- ‘Tena hi, bho, muhuttaṁ tāva āgametha, yāvāhaṁ gacchāmi§ . (D.24./III,20.) Appeva nāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetun’ti.
“Atha kho so, Bhaggava, Licchavimahāmatto yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca-- ‘Abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi Gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, Vesāliyaṁ parisati vācā-- samaṇopi Gotamo ñāṇavādo …pe… taddiguṇaṁ taddiguṇāhaṁ karissāmīti. Abhikkamasseva kho, āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho panesā, āvuso pāthikaputta, samaṇena Gotamena parisati vācā-- abhabbo kho acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyāti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa Gotamassa parājayan’ti.
“Evaṁ vutte, Bhaggava, acelo pāthikaputto ‘Āyāmi āvuso, āyāmi āvuso’ti vatvā tattheva saṁsappati, na (D.24./III,21.) sakkoti āsanāpi vuṭṭhātuṁ. Atha kho so, Bhaggava, Licchavimahāmatto acelaṁ pāthikaputtaṁ etadavoca-- ‘Kiṁ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ (CS:pg.3.17) Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappasi, na sakkosi āsanāpi vuṭṭhātun’ti Evampi kho, Bhaggava, vuccamāno acelo pāthikaputto ‘Āyāmi āvuso, Āyāmi āvuso’ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ.
25. “Yadā kho so, Bhaggava, Licchavimahāmatto aññāsi-- ‘Parābhūtarūpo ayaṁ acelo pāthikaputto āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Atha taṁ parisaṁ āgantvā evamārocesi-- ‘Parābhūtarūpo, bho§ , acelo pāthikaputto āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun’ti. Evaṁ vutte, ahaṁ, Bhaggava, taṁ parisaṁ etadavocaṁ-- ‘Abhabbo kho, āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyya. Sace pāyasmantānaṁ Licchavīnaṁ evamassa -- mayaṁ acelaṁ pāthikaputtaṁ varattāhi§ bandhitvā goyugehi āviñcheyyāmāti§ , tā varattā chijjeyyuṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. (D.24./III,22.) Sacepissa evamassa -- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
26. “Atha kho, Bhaggava, Jāliyo dārupattikantevāsī uṭṭhāyāsanā taṁ parisaṁ etadavoca-- ‘Tena hi, bho, muhuttaṁ tāva āgametha, yāvāhaṁ gacchāmi; appeva nāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetun”ti.
“Atha (CS:pg.3.18) kho, Bhaggava, Jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo, yena acelo pāthikaputto tenupasaṅkami. Upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca-- ‘Abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo. Abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā. Samaṇopi Gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho pana te esā, āvuso pāthikaputta, Vesāliyaṁ parisati vācā-- samaṇopi Gotamo ñāṇavādo …pe… taddiguṇaṁ taddiguṇāhaṁ karissāmīti. Abhikkamasseva, kho āvuso pāthikaputta, upaḍḍhapathaṁ. Sabbapaṭhamaṁyeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṁ nisinno. Bhāsitā kho panesā, āvuso pāthikaputta, samaṇena Gotamena parisati vācā-- abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyya. Sace pāyasmantānaṁ Licchavīnaṁ evamassa-- mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñcheyyāmāti. Tā varattā chijjeyyuṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa -- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ āgaccheyyanti, muddhāpi tassa vipateyyāti. Abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa Gotamassa parājayan’ti.
(D.24./III,23.) “Evaṁ vutte, Bhaggava, acelo pāthikaputto ‘Āyāmi āvuso, āyāmi āvuso’ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātuṁ. Atha kho, Bhaggava, Jāliyo dārupattikantevāsī acelaṁ pāthikaputtaṁ etadavoca-- ‘Kiṁ su nāma te, āvuso pāthikaputta, pāvaḷā su nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? Āyāmi āvuso, āyāmi āvusoti vatvā tattheva (CS:pg.3.19) saṁsappasi, na sakkosi āsanāpi vuṭṭhātun’ti. Evampi kho, Bhaggava, vuccamāno acelo pāthikaputto “Āyāmi āvuso, āyāmi āvuso”ti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātunti.
27. “Yadā kho, Bhaggava, vo dārupattikantevāsī aññāsi-- Parābhūtarūpo ayaṁ acelo pāthikaputto ‘Āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun’ti, atha naṁ etadavoca--
‘Bhūtapubbaṁ, āvuso pāthikaputta, sīhassa migarañño etadahosi -- yaṁnūnāhaṁ aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ. So varaṁ varaṁ migasaṁghe§ vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupeyyan’ti.
‘Atha kho, āvuso, so sīho migarājā aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadi, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkāmi. So varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupesi.
(D.24./III,24.) 28. ‘Tasseva kho, āvuso pāthikaputta, sīhassa migarañño vighāsasaṁvaḍḍho jarasiṅgālo§ ditto ceva balavā ca. Atha kho, āvuso, tassa jarasiṅgālassa etadahosi-- ko cāhaṁ, ko sīho migarājā. Yaṁnūnāhampi aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhameyyaṁ, āsayā (CS:pg.3.20) nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ. So varaṁ varaṁ migasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupeyyan’ti.
‘Atha kho so, āvuso, jarasiṅgālo aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. Tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadissāmīti Siṅgālakaṁyeva anadi bheraṇḍakaṁyeva§ anadi, ke ca chave siṅgāle, ke pana sīhanādeti§ .
‘Evameva kho tvaṁ, āvuso pāthikaputta, Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca Tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā’ti.
29. “Yato kho, Bhaggava, Jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha naṁ etadavoca--
(D.24./III,25.) ‘Sīhoti attānaṁ samekkhiyāna,
Amaññi kotthu migarājāhamasmi.
Tatheva§ so Siṅgālakaṁ anadi,
Ke ca chave siṅgāle ke pana sīhanāde’ti.
‘Evameva kho tvaṁ, āvuso pāthikaputta, Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca Tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā’ti.
30. “Yato kho, Bhaggava, Jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha naṁ etadavoca--
‘Aññaṁ (CS:pg.3.21) anucaṅkamanaṁ, attānaṁ vighāse samekkhiya;
Yāva attānaṁ na passati, kotthu tāva byagghoti maññati.
Tatheva so Siṅgālakaṁ anadi;
Ke ca chave siṅgāle ke pana sīhanāde’ti.
‘Evameva kho tvaṁ, āvuso pāthikaputta, Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca Tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā’ti.
31. “Yato kho, Bhaggava, Jāliyo dārupattikantevāsī imināpi (D.24./III,26.) opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha naṁ etadavoca--
‘Bhutvāna bheke§ khalamūsikāyo,
Kaṭasīsu khittāni ca koṇapāni§ .
Mahāvane suññavane vivaḍḍho,
Amaññi kotthu migarājāhamasmi.
Tatheva so Siṅgālakaṁ anadi;
Ke ca chave siṅgāle ke pana sīhanāde’ti.
‘Evameva kho tvaṁ, āvuso pāthikaputta, Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. Ke ca chave pāthikaputte, kā ca Tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā’ti.
32. “Yato kho, Bhaggava, Jāliyo dārupattikantevāsī imināpi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ. Atha taṁ parisaṁ āgantvā evamārocesi-- ‘Parābhūtarūpo, bho, acelo pāthikaputto āyāmi āvuso, āyāmi āvusoti vatvā tattheva saṁsappati, na sakkoti āsanāpi vuṭṭhātun’ti.
33. “Evaṁ (CS:pg.3.22) vutte, ahaṁ, Bhaggava, taṁ parisaṁ etadavocaṁ -- ‘Abhabbo kho, āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyya. Sacepāyasmantānaṁ Licchavīnaṁ evamassa-- mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā nāgehi (D.24./III,27.) §āviñcheyyāmāti Tā varattā chijjeyyuṁ pāthikaputto vā. Abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. Sacepissa evamassa-- ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa Gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā’ti.
34. “Atha khvāhaṁ, Bhaggava, taṁ parisaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahābandhanā mokkhaṁ karitvā caturāsītipāṇasahassāni mahāviduggā uddharitvā tejodhātuṁ samāpajjitvā sattatālaṁ vehāsaṁ abbhuggantvā aññaṁ sattatālampi acciṁ§ abhinimminitvā pajjalitvā dhūmāyitvā §Mahāvane Kūṭāgārasālāyaṁ paccuṭṭhāsiṁ.
35. “Atha kho, Bhaggava, Sunakkhatto Licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ahaṁ, Bhaggava, Sunakkhattaṁ Licchaviputtaṁ etadavocaṁ-- ‘Taṁ kiṁ maññasi, Sunakkhatta, yatheva te ahaṁ acelaṁ pāthikaputtaṁ ārabbha byākāsiṁ, tatheva taṁ vipākaṁ aññathā vā’ti? ‘Yatheva me, bhante, Bhagavā acelaṁ pāthikaputtaṁ ārabbha byākāsi, tatheva taṁ vipākaṁ, no aññathā’ti.
‘Taṁ kiṁ maññasi, Sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttarimanussadhammā iddhipāṭihāriyaṁ, akataṁ vā’ti? ‘Addhā kho, bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ, no akatan’ti. ‘Evampi kho (CS:pg.3.23) maṁ tvaṁ, moghapurisa, uttarimanussadhammā (D.24./III,28.) iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi-- na hi pana me, bhante, Bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotīti. Passa, moghapurisa, yāvañca te idaṁ aparaddhaṁ’ti.
“Evampi kho, Bhaggava, Sunakkhatto Licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.
36. “Aggaññañcāhaṁ, Bhaggava, pajānāmi. Tañca pajānāmi§ , tato ca uttaritaraṁ pajānāmi, tañca pajānaṁ§ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ Tathāgato no anayaṁ āpajjati
37. “Santi, Bhaggava, eke samaṇabrāhmaṇā issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘saccaṁ kira tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te ca me evaṁ puṭṭhā, ‘āmo’ti§ paṭijānanti. Tyāhaṁ evaṁ vadāmi-- ‘Kathaṁvihitakaṁ pana§ tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi--
38. ‘Hoti kho so, āvuso, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.
‘Hoti kho so, āvuso, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke suññaṁ Brahmavimānaṁ pātubhavati. Atha kho (D.24./III,29.) § aññataro satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ Brahmavimānaṁ upapajjati So (CS:pg.3.24) tattha hoti manomayo pītibhakkho sayaṁpabho antalikkhacaro subhaṭṭhāyī, ciraṁ dīghamaddhānaṁ tiṭṭhati.
‘Tassa tattha ekakassa dīgharattaṁ nivusitattā anabhirati paritassanā uppajjati-- aho vata aññepi sattā itthattaṁ āgaccheyyunti. Atha aññepi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā Brahmavimānaṁ upapajjanti tassa sattassa sahabyataṁ. Tepi tattha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti.
39. ‘Tatrāvuso, yo so satto paṭhamaṁ upapanno, tassa evaṁ hoti-- ahamasmi Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā§ vasī pitā bhūtabhabyānaṁ, mayā ime sattā nimmitā. Taṁ kissa hetu? Mamañhi pubbe etadahosi-- aho vata aññepi sattā itthattaṁ āgaccheyyunti; iti mama ca manopaṇidhi. Ime ca sattā itthattaṁ āgatāti.
‘Yepi te sattā pacchā upapannā, tesampi evaṁ hoti-- ayaṁ kho bhavaṁ Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ; iminā mayaṁ bhotā Brahmunā nimmitā. Taṁ kissa hetu? Imañhi mayaṁ addasāma idha paṭhamaṁ upapannaṁ; mayaṁ panāmha pacchā upapannāti.
(D.24./III,30.) 40. ‘Tatrāvuso yo so satto paṭhamaṁ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca.
‘Ṭhānaṁ kho panetaṁ, āvuso, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno (CS:pg.3.25) ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.
‘So evamāha-- yo kho so bhavaṁ Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā vasī pitā bhūtabhabyānaṁ, yena mayaṁ bhotā Brahmunā nimmitā. So nicco dhuvo§ sassato avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati. Ye pana mayaṁ ahumhā tena bhotā Brahmunā nimmitā, te mayaṁ aniccā addhuvā§ appāyukā cavanadhammā itthattaṁ āgatā’ti. Evaṁvihitakaṁ no tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethāti. ‘Te evamāhaṁsu-- evaṁ kho no, āvuso Gotama, sutaṁ, yathevāyasmā Gotamo āhā’ti. “Aggaññañcāhaṁ, Bhaggava, pajānāmi. Tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañca pajānaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā. Yadabhijānaṁ Tathāgato no anayaṁ āpajjati.
41. “Santi, Bhaggava, eke samaṇabrāhmaṇā Khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘saccaṁ kira tumhe āyasmanto Khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te ca me evaṁ puṭṭhā ‘āmo’ti paṭijānanti. (D.24./III,31.) Tyāhaṁ evaṁ vadāmi-- ‘Kathaṁvihitakaṁ pana tumhe āyasmanto Khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti, tesāhaṁ puṭṭho byākaromi
42. ‘Santāvuso, Khiḍḍāpadosikā nāma devā. Te ativelaṁ hassakhiḍḍāratidhammasamāpannā§ viharanti. Tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati, satiyā sammosā§ te devā tamhā kāyā cavanti.
‘Ṭhānaṁ (CS:pg.3.26) kho panetaṁ, āvuso, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati, agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati; tato paraṁ nānussarati.
‘So evamāha-- ye kho te bhonto devā na Khiḍḍāpadosikā te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. Tesaṁ nātivelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. Ye pana mayaṁ ahumhā Khiḍḍāpadosikā te mayaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannā viharimhā, tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussati, satiyā sammosā evaṁ§ mayaṁ tamhā kāyā cutā, aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatāti. Evaṁvihitakaṁ (D.24./III,32.) no tumhe āyasmanto Khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā’ti. ‘Te evamāhaṁsu-- evaṁ kho no, āvuso Gotama, sutaṁ, yathevāyasmā Gotamo āhā’ti. “Aggaññañcāhaṁ, Bhaggava, pajānāmi …pe… yadabhijānaṁ Tathāgato no anayaṁ āpajjati.
43. “Santi, Bhaggava, eke samaṇabrāhmaṇā manopadosikaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘saccaṁ kira tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te ca me evaṁ puṭṭhā ‘āmo’ti paṭijānanti. Tyāhaṁ evaṁ vadāmi-- ‘Kathaṁvihitakaṁ pana tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi--
44. ‘Santāvuso, manopadosikā nāma devā. Te ativelaṁ aññamaññaṁ upanijjhāyanti. Te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni (CS:pg.3.27) padūsenti. Te aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Te devā tamhā kāyā cavanti.
‘Ṭhānaṁ kho panetaṁ, āvuso, vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussarati.
‘So evamāha-- ye kho te bhonto devā na manopadosikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. Te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. Te aññamaññaṁ appaduṭṭhacittā akilantakāyā akilantacittā. Te devā (D.24./III,33.) tamhā § kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. Ye pana mayaṁ ahumhā manopadosikā, te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā. Te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsimhā§ . Te mayaṁ aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā. Evaṁ mayaṁ§ tamhā kāyā cutā, aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatāti. Evaṁvihitakaṁ no tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā’ti. ‘Te evamāhaṁsu-- evaṁ kho no, āvuso Gotama, sutaṁ, yathevāyasmā Gotamo āhā’ti. “Aggaññañcāhaṁ, Bhaggava, pajānāmi …pe… yadabhijānaṁ Tathāgato no anayaṁ āpajjati.
45. “Santi, Bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapenti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘saccaṁ kira tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te ca me evaṁ puṭṭhā ‘āmo’ti paṭijānanti. Tyāhaṁ evaṁ vadāmi-- ‘Kathaṁvihitakaṁ pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? Te (CS:pg.3.28) mayā puṭṭhā na sampāyanti, asampāyantā mamaññeva paṭipucchanti. Tesāhaṁ puṭṭho byākaromi--
46. ‘Santāvuso, asaññasattā nāma devā. Saññuppādā ca pana te devā tamhā kāyā cavanti.
‘Ṭhānaṁ kho panetaṁ, āvuso, vijjati. Yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. Agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte taṁ§ saññuppādaṁ anussarati, tato paraṁ nānussarati.
‘So evamāha-- adhiccasamuppanno attā ca loko ca. Taṁ kissa hetu? (D.24./III,34.) Ahañhi pubbe nāhosiṁ, somhi etarahi ahutvā santatāya§ pariṇatoti. Evaṁvihitakaṁ no tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā’ti? ‘Te evamāhaṁsu-- evaṁ kho no, āvuso Gotama, sutaṁ yathevāyasmā Gotamo āhā’ti. “Aggaññañcāhaṁ, Bhaggava, pajānāmi tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañca pajānaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā. Yadabhijānaṁ Tathāgato no anayaṁ āpajjati.
47. “Evaṁvādiṁ kho maṁ, Bhaggava, evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti-- ‘Viparīto Samaṇo Gotamo bhikkhavo ca. Samaṇo Gotamo evamāha -- yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati, sabbaṁ tasmiṁ samaye asubhantveva§ pajānātī’ti§ . Na kho panāhaṁ, Bhaggava, evaṁ vadāmi-- ‘Yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati, sabbaṁ tasmiṁ samaye asubhantveva pajānātī’ti. Evañca khvāhaṁ, Bhaggava, vadāmi-- ‘Yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati, subhantveva tasmiṁ samaye pajānātī’ti.
“Te (CS:pg.3.29) ca, bhante, viparītā, ye Bhagavantaṁ viparītato dahanti bhikkhavo ca. Evaṁpasanno ahaṁ, bhante, Bhagavati. (D.24./III,35.) Pahoti me Bhagavā tathā dhammaṁ desetuṁ, yathā ahaṁ subhaṁ vimokkhaṁ upasampajja vihareyyan”ti.
48. “Dukkaraṁ kho etaṁ, Bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ. Iṅgha tvaṁ, Bhaggava, yo ca te ayaṁ mayi pasādo, tameva tvaṁ sādhukamanurakkhā”ti. “Sace taṁ, bhante, mayā dukkaraṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ. Yo ca me ayaṁ, bhante, Bhagavati pasādo, tamevāhaṁ sādhukamanurakkhissāmī”ti. Idamavoca Bhagavā. Attamano Bhaggavagotto paribbājako Bhagavato bhāsitaṁ abhinandīti.
~Pāthikasuttaṁ § niṭṭhitaṁ paṭhamaṁ. ~
(D.25./III,36.)
▲《長阿含8經》《散陀那經》(T1.47)、《中阿含104經》優曇婆邏經》
(T1.591)、《尼拘陀梵志經》(T1.222)
49. Evaṁ (CS:pg.3.30) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ tiṁsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa § Rājagahā nikkhami Bhagavantaṁ dassanāya. Atha kho sandhānassa gahapatissa etadahosi-- “Akālo kho Bhagavantaṁ dassanāya. Paṭisallīno Bhagavā. Manobhāvanīyānampi bhikkhūnaṁ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yaṁnūnāhaṁ yena Udumbarikāya paribbājakārāmo, yena nigrodho paribbājako tenupasaṅkameyyan”ti. Atha kho sandhāno gahapati yena Udumbarikāya paribbājakārāmo, tenupasaṅkami.
50. Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā. Seyyathidaṁ-- rājakathaṁ corakathaṁ (D.25./III,37.) mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā.
51. Addasā kho nigrodho paribbājako sandhānaṁ gahapatiṁ dūratova āgacchantaṁ. Disvā sakaṁ parisaṁ saṇṭhāpesi-- “Appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṁ samaṇassa Gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odātavasanā Rājagahe paṭivasanti, ayaṁ tesaṁ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā (CS:pg.3.31) appasaddassa vaṇṇavādino. Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti. Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.
52. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sandhāno gahapati nigrodhaṁ paribbājakaṁ etadavoca-- “Aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā (D.25./III,38.) anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti. Seyyathidaṁ-- rājakathaṁ …pe… itibhavābhavakathaṁ iti vā. Aññathā kho§ pana so Bhagavā araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānī”ti.
53. Evaṁ vutte nigrodho paribbājako sandhānaṁ gahapatiṁ etadavoca-- “Yagghe gahapati, jāneyyāsi, kena Samaṇo Gotamo saddhiṁ sallapati, kena sākacchaṁ samāpajjati, kena paññāveyyattiyaṁ samāpajjati? Suññāgārahatā samaṇassa Gotamassa paññā aparisāvacaro Samaṇo Gotamo nālaṁ sallāpāya. So antamantāneva sevati§ . Seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa Gotamassa paññā; aparisāvacaro Samaṇo Gotamo; nālaṁ sallāpāya. So antamantāneva sevati. Iṅgha, gahapati, Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, ekapañheneva naṁ saṁsādeyyāma§ , tucchakumbhīva naṁ maññe orodheyyāmā”ti.
54. Assosi kho Bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. Atha kho Bhagavā Gijjhakūṭā pabbatā orohitvā yena (D.25./III,39.) Sumāgadhāya tīre moranivāpo tenupasaṅkami; upasaṅkamitvā (CS:pg.3.32) sumāgadhāya tīre moranivāpe abbhokāse caṅkami. Addasā kho nigrodho paribbājako Bhagavantaṁ Sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ. Disvāna sakaṁ parisaṁ saṇṭhāpesi -- “Appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṁ Samaṇo Gotamo Sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyya. Sace Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma-- ‘Ko nāma so, bhante, Bhagavato dhammo, yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan’ti? Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.
55. Atha kho Bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako Bhagavantaṁ etadavoca-- “Etu kho, bhante, Bhagavā, svāgataṁ, bhante, Bhagavato. Cirassaṁ kho, bhante, Bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. Nisīdatu, bhante, Bhagavā, idamāsanaṁ paññattan”ti. Nisīdi Bhagavā paññatte āsane. Nigrodhopi kho paribbājako aññataraṁ nīcāsanaṁ gahetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nigrodhaṁ paribbājakaṁ Bhagavā etadavoca-- “Kāya nuttha, Nigrodha, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? Evaṁ vutte, nigrodho paribbājako Bhagavantaṁ etadavoca, “Idha mayaṁ, bhante, addasāma Bhagavantaṁ Sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ, disvāna (D.25./III,40.) evaṁ avocumhā-- ‘sace Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma-- ko nāma so, bhante, Bhagavato dhammo, yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan’ti? Ayaṁ kho no, bhante, antarākathā vippakatā; atha Bhagavā anuppatto”ti.
56. “Dujjānaṁ kho etaṁ, Nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena, yenāhaṁ sāvake vinemi (CS:pg.3.33) yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyaṁ. Iṅgha tvaṁ maṁ, Nigrodha, sake ācariyake adhijegucche pañhaṁ puccha-- ‘Kathaṁ santā nu kho, bhante, tapojigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā’ti? Evaṁ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṁ-- “Acchariyaṁ vata bho, abbhutaṁ vata bho, samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṁ ṭhapessati, paravādena pavāressatī”ti.
57. Atha kho nigrodho paribbājako te paribbājake appasadde katvā Bhagavantaṁ etadavoca-- “Mayaṁ kho, bhante, tapojigucchāvādā§ tapojigucchāsārā tapojigucchā-allīnā viharāma Kathaṁ santā nu kho, bhante, tapojigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā”ti?
“Idha, Nigrodha, tapassī acelako hoti muttācāro, hatthāpalekhano§ , na ehibhaddantiko, na tiṭṭhabhaddantiko, nābhihaṭaṁ (D.25./III,41.) na uddissakataṁ, na nimantanaṁ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ, na suraṁ, na merayaṁ, na thusodakaṁ pivati, so ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti; ekāhikampi āhāraṁ āhāreti, dvīhikampi§ āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti, iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇānipi dhāreti (CS:pg.3.34) masāṇānipi dhāreti, chavadussānipi dhāreti, paṁsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, Kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti (D.25./III,42.) kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi § hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayikopi hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Taṁ kiṁ maññasi, Nigrodha, yadi evaṁ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā”ti? “Addhā kho, bhante, evaṁ sante tapojigucchā paripuṇṇā hoti, no aparipuṇṇā”ti. “Evaṁ paripuṇṇāyapi kho ahaṁ, Nigrodha, tapojigucchāya anekavihite upakkilese vadāmī”ti.
58. “Yathā kathaṁ pana, bhante, Bhagavā evaṁ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī”ti? “Idha, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Yampi, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā attānukkaṁseti paraṁ vambheti. Yampi, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā attānukkaṁseti paraṁ vambheti. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā majjati (D.25./III,43.) mucchati pamādamāpajjati§ . Yampi, Nigrodha, tapassī tapaṁ samādiyati, so (CS:pg.3.35) tena tapasā majjati mucchati pamādamāpajjati. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
59. “Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Yampi, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti. Yampi, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
60. “Puna caparaṁ, Nigrodha, tapassī bhojanesu vodāsaṁ āpajjati-- ‘Idaṁ me khamati, idaṁ me nakkhamatī’ti. So yañca§ khvassa nakkhamati, taṁ sāpekkho pajahati. Yaṁ panassa khamati, taṁ gadhito§ mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati lābhasakkārasilokanikantihetu-- ‘sakkarissanti maṁ rājāno rājamahāmattā khattiyā brāhmaṇā (CS:pg.3.36) gahapatikā titthiyā’ti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
61. “Puna caparaṁ, Nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā apasādetā§ hoti-- ‘Kiṁ panāyaṁ sambahulājīvo § sabbaṁ saṁbhakkheti. Seyyathidaṁ-- mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ, asanivicakkaṁ dantakūṭaṁ, samaṇappavādenā’ti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkariyamānaṁ garukariyamānaṁ māniyamānaṁ pūjiyamānaṁ. Disvā tassa evaṁ hoti-- ‘Imañhi nāma sambahulājīvaṁ kulesu sakkaronti garuṁ karonti mānenti pūjenti. Maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garuṁ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṁ kulesu uppādetā hoti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
62. “Puna caparaṁ, Nigrodha, tapassī āpāthakanisādī hoti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī attānaṁ adassayamāno kulesu carati-- ‘Idampi me tapasmiṁ idampi me tapasmin’ti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
(D.25./III,45.) “Puna caparaṁ, Nigrodha, tapassī kiñcideva paṭicchannaṁ sevati. So ‘Khamati te idan’ti puṭṭho samāno akkhamamānaṁ āha-- ‘khamatī’ti. Khamamānaṁ āha-- ‘nakkhamatī’ti. Iti so sampajānamusā bhāsitā hoti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī Tathāgatassa vā Tathāgatasāvakassa vā dhammaṁ desentassa santaṁyeva pariyāyaṁ anuññeyyaṁ nānujānāti …pe… ayampi kho, Nigrodha, tapassino upakkileso hoti.
63. “Puna (CS:pg.3.37) caparaṁ, Nigrodha, tapassī kodhano hoti upanāhī. Yampi, Nigrodha, tapassī kodhano hoti upanāhī. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Puna caparaṁ, Nigrodha, tapassī makkhī hoti paḷāsī§ …pe… issukī hoti maccharī… saṭho hoti māyāvī… thaddho hoti atimānī… pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato… micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato… sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yampi, Nigrodha, tapassī sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Ayampi kho, Nigrodha, tapassino upakkileso hoti.
“Taṁ kiṁ maññasi, Nigrodha, yadime tapojigucchā§ upakkilesā vā anupakkilesā vā”ti? “Addhā kho ime, bhante, tapojigucchā § upakkilesā§ , no anupakkilesā. Ṭhānaṁ kho panetaṁ, bhante, vijjati yaṁ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa; ko pana vādo aññataraññatarenā”ti.
64. “Idha, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Yampi, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attamano (D.25./III,46.) hoti na paripuṇṇasaṅkappo. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attānukkaṁseti na paraṁ vambheti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na majjati na mucchati na pamādamāpajjati …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
65. “Puna (CS:pg.3.38) caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
66. “Puna caparaṁ, Nigrodha, tapassī bhojanesu na vodāsaṁ āpajjati-- ‘Idaṁ me khamati, idaṁ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṁ anapekkho pajahati. Yaṁ panassa khamati taṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī na tapaṁ samādiyati lābhasakkārasilokanikantihetu-- ‘sakkarissanti maṁ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
67. “Puna caparaṁ, Nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā nāpasādetā hoti-- ‘Kiṁ panāyaṁ sambahulājīvo (D.25./III,47.) sabbaṁ saṁbhakkheti. Seyyathidaṁ-- mūlabījaṁ khandhabījaṁ phaḷubījaṁ aggabījaṁ bījabījameva pañcamaṁ, asanivicakkaṁ dantakūṭaṁ, samaṇappavādenā’ti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkariyamānaṁ garu kariyamānaṁ māniyamānaṁ pūjiyamānaṁ. Disvā tassa na evaṁ (CS:pg.3.39) hoti-- ‘Imañhi nāma sambahulājīvaṁ kulesu sakkaronti garuṁ karonti mānenti pūjenti. Maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garuṁ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṁ kulesu nuppādetā hoti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
68. “Puna caparaṁ, Nigrodha, tapassī na āpāthakanisādī hoti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī na attānaṁ adassayamāno kulesu carati-- ‘Idampi me tapasmiṁ, idampi me tapasmin’ti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī na kañcideva paṭicchannaṁ sevati, so-- ‘khamati te idan’ti puṭṭho samāno akkhamamānaṁ āha-- ‘nakkhamatī’ti. Khamamānaṁ āha-- ‘khamatī’ti. Iti so sampajānamusā na bhāsitā hoti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī Tathāgatassa vā Tathāgatasāvakassa vā dhammaṁ desentassa santaṁyeva pariyāyaṁ anuññeyyaṁ anujānāti …pe… evaṁ so tasmiṁ ṭhāne parisuddho hoti.
69. “Puna caparaṁ, Nigrodha, tapassī akkodhano hoti anupanāhī. Yampi, Nigrodha, tapassī akkodhano hoti anupanāhī evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Puna caparaṁ, Nigrodha, tapassī amakkhī hoti apaḷāsī …pe… anissukī hoti amaccharī… asaṭho hoti amāyāvī… atthaddho hoti (D.25./III,48.) anatimānī… na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato… na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato… na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Yampi, Nigrodha, tapassī na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Evaṁ so tasmiṁ ṭhāne parisuddho hoti.
“Taṁ kiṁ maññasi, Nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṁ sante tapojigucchā parisuddhā (CS:pg.3.40) hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, Nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho papaṭikappattā§ hotī”ti.
70. “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, Bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “Idha, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Kathañca, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti? Idha, Nigrodha, tapassī na pāṇaṁ atipāteti§ , na pāṇaṁ atipātayati, na pāṇamatipātayato samanuñño (D.25./III,49.) hoti Na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati§ , na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hoti. Evaṁ kho, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti.
“Yato kho, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. So pacchābhattaṁ piṇḍapātappaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. Byāpādappadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṁ parisodheti. Thinamiddhaṁ§ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṁ parisodheti. Uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodheti. Vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṁkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.
71. “So (CS:pg.3.41) ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena (D.25./III,50.) mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
“Taṁ kiṁ maññasi, nigrodha. Yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, Nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho tacappattā hotī”ti.
72. “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, Bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “Idha, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Kathañca, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti …pe… yato kho, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṁ senāsanaṁ bhajati …pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā …pe… karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṁ pubbenivāsaṁ anussarati seyyathidaṁ-- Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi (CS:pg.3.42) jātiyo paññāsampi jātiyo jātisatampi jātisahassampi (D.25./III,51.) jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe-- ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ, tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
“Taṁ kiṁ maññasi, Nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṁ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, Nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho phegguppattā hotī”ti.
73. “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, Bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “Idha, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. Kathañca, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti …pe… yato kho, Nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṁ senāsanaṁ bhajati …pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā …pe… upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ-- Ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo …pe… iti sākāraṁ sa-uddesaṁ (D.25./III,52.) anekavihitaṁ pubbenivāsaṁ anussarati. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti-- ‘Ime vata bhonto sattā kāyaduccaritena (CS:pg.3.43) samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.
“Taṁ kiṁ maññasi, Nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti.
74. “Ettāvatā kho, Nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho, nigrodha§ , yaṁ maṁ tvaṁ avacāsi-- ‘Ko nāma so, bhante, Bhagavato dhammo, yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan’ti. Iti kho taṁ, Nigrodha, ṭhānaṁ uttaritarañca paṇītatarañca, yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyan”ti.
Evaṁ vutte, te paribbājakā unnādino uccāsaddamahāsaddā ahesuṁ-- “Ettha mayaṁ anassāma sācariyakā, na mayaṁ ito bhiyyo uttaritaraṁ pajānāmā”ti.
(D.25./III,53.)
75. Yadā aññāsi sandhāno gahapati-- “Aññadatthu kho dānime aññatitthiyā paribbājakā Bhagavato bhāsitaṁ sussūsanti, sotaṁ odahanti, aññācittaṁ upaṭṭhāpentī”ti. Atha§ nigrodhaṁ paribbājakaṁ etadavoca (CS:pg.3.44) “Iti kho, bhante Nigrodha, yaṁ maṁ tvaṁ avacāsi-- ‘Yagghe, gahapati, jāneyyāsi, kena Samaṇo Gotamo saddhiṁ sallapati, kena sākacchaṁ samāpajjati, kena paññāveyyattiyaṁ samāpajjati, suññāgārahatā samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo nālaṁ sallāpāya, so antamantāneva sevati; seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo nālaṁ sallāpāya; so antamantāneva sevati; iṅgha, gahapati, Samaṇo Gotamo imaṁ parisaṁ āgaccheyya, ekapañheneva naṁ saṁsādeyyāma, tucchakumbhīva naṁ maññe orodheyyāmā’ti. Ayaṁ kho so, bhante, Bhagavā arahaṁ sammāsambuddho idhānuppatto, aparisāvacaraṁ pana naṁ karotha, gokāṇaṁ pariyantacāriniṁ karotha, ekapañheneva naṁ saṁsādetha, tucchakumbhīva naṁ orodhethā”ti. Evaṁ vutte, nigrodho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
76. Atha kho Bhagavā nigrodhaṁ paribbājakaṁ tuṇhībhūtaṁ maṅkubhūtaṁ pattakkhandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā nigrodhaṁ paribbājakaṁ etadavoca-- “Saccaṁ kira, Nigrodha, bhāsitā te esā vācā”ti? (D.25./III,54.) “Saccaṁ bhante, bhāsitā me esā vācā, yathābālena yathāmūḷhena yathā-akusalenā”ti. “Taṁ kiṁ maññasi, nigrodha. Kinti te sutaṁ paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, evaṁ su te Bhagavanto saṁgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti. Seyyathidaṁ-- rājakathaṁ corakathaṁ …pe… itibhavābhavakathaṁ iti vā. Seyyathāpi tvaṁ etarahi sācariyako. Udāhu, evaṁ su te Bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpāhaṁ etarahī’ti.
“Sutaṁ metaṁ, bhante. Paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ-- ‘Ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā (CS:pg.3.45) na evaṁ su§ te Bhagavanto saṁgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti. Seyyathidaṁ-- rājakathaṁ corakathaṁ …pe… itibhavābhavakathaṁ iti vā, seyyathāpāhaṁ etarahi sācariyako. Evaṁ su te Bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpi Bhagavā etarahī’”ti.
“Tassa te, Nigrodha, viññussa sato mahallakassa na etadahosi -- ‘Buddho so Bhagavā bodhāya dhammaṁ deseti, danto so Bhagavā damathāya dhammaṁ deseti, santo so Bhagavā samathāya dhammaṁ deseti, tiṇṇo so Bhagavā (D.25./III,55.) taraṇāya dhammaṁ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṁ desetī’”ti?
77. Evaṁ vutte, nigrodho paribbājako Bhagavantaṁ etadavoca-- “Accayo maṁ, bhante, accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ, yvāhaṁ evaṁ Bhagavantaṁ avacāsiṁ. Tassa me, bhante, Bhagavā accayaṁ accayato paṭiggaṇhātu āyatiṁ saṁvarāyā”ti. “Taggha tvaṁ§ , Nigrodha, accayo accagamā yathābālaṁ yathāmūḷhaṁ yathā-akusalaṁ, yo maṁ tvaṁ evaṁ avacāsi. Yato ca kho tvaṁ, Nigrodha, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭiggaṇhāma. Vuddhi hesā, Nigrodha, ariyassa vinaye, yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjati. Ahaṁ kho pana, Nigrodha, evaṁ vadāmi--
‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā§ paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattavassāni. Tiṭṭhantu, Nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno, yassatthāya kulaputtā (CS:pg.3.46) sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha vassāni. Pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṁ vassaṁ. Tiṭṭhatu, Nigrodha, ekaṁ vassaṁ. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta māsāni. Tiṭṭhantu, Nigrodha, satta māsāni… cha māsāni… pañca (D.25./III,56.) māsāni cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṁ māsaṁ… aḍḍhamāsaṁ. Tiṭṭhatu, Nigrodha, aḍḍhamāso. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattāhaṁ’.
78. “Siyā kho pana te, Nigrodha, evamassa-- ‘Antevāsikamyatā no Samaṇo Gotamo evamāhā’ti. Na kho panetaṁ, Nigrodha, evaṁ daṭṭhabbaṁ. Yo eva vo§ ācariyo, so eva vo ācariyo hotu. Siyā kho pana te, Nigrodha, evamassa-- ‘Uddesā no cāvetukāmo Samaṇo Gotamo evamāhā’ti. Na kho panetaṁ, nigrodha evaṁ daṭṭhabbaṁ. Yo eva vo uddeso so eva vo uddeso hotu. Siyā kho pana te, Nigrodha, evamassa-- ‘Ājīvā no cāvetukāmo Samaṇo Gotamo evamāhā’ti. Na kho panetaṁ, Nigrodha, evaṁ daṭṭhabbaṁ. Yo eva vo ājīvo, so eva vo ājīvo hotu. Siyā kho pana te, Nigrodha, evamassa-- ‘Ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṁ, tesu patiṭṭhāpetukāmo Samaṇo Gotamo evamāhā’ti. Na kho panetaṁ, Nigrodha, evaṁ daṭṭhabbaṁ. Akusalā ceva vo te dhammā§ hontu akusalasaṅkhātā ca sācariyakānaṁ. Siyā kho pana te (CS:pg.3.47) Nigrodha, evamassa-- ‘Ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṁ, tehi vivecetukāmo Samaṇo Gotamo evamāhā’ti. Na kho panetaṁ, Nigrodha, evaṁ daṭṭhabbaṁ. Kusalā ceva vo te dhammā hontu kusalasaṅkhātā ca sācariyakānaṁ. Iti khvāhaṁ, Nigrodha, neva antevāsikamyatā evaṁ vadāmi, napi uddesā cāvetukāmo (D.25./III,57.) evaṁ vadāmi, napi ājīvā cāvetukāmo evaṁ vadāmi, napi ye vo dhammā§ akusalā akusalasaṅkhātā sācariyakānaṁ, tesu patiṭṭhāpetukāmo evaṁ vadāmi, napi ye vo dhammā§ kusalā kusalasaṅkhātā sācariyakānaṁ, tehi vivecetukāmo evaṁ vadāmi. Santi ca kho, Nigrodha, akusalā dhammā appahīnā saṁkilesikā ponobbhavikā§ sadarā§ dukkhavipākā āyatiṁ jātijarāmaraṇiyā, yesāhaṁ pahānāya dhammaṁ desemi. Yathāpaṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodānīyā dhammā abhivaḍḍhissanti, paññāpāripūriṁ vepullattañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā”ti.
79. Evaṁ vutte, te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṁsu yathā taṁ mārena pariyuṭṭhitacittā. Atha kho Bhagavato etadahosi-- “Sabbe pime moghapurisā phuṭṭhā pāpimatā. Yatra hi nāma ekassapi na evaṁ bhavissati-- ‘Handa mayaṁ aññāṇatthampi samaṇe Gotame brahmacariyaṁ carāma, kiṁ karissati sattāho’”ti? Atha kho Bhagavā Udumbarikāya paribbājakārāme sīhanādaṁ naditvā vehāsaṁ abbhuggantvā Gijjhakūṭe pabbate paccupaṭṭhāsi§ . Sandhāno pana gahapati tāvadeva Rājagahaṁ pāvisīti.
~Udumbarikasuttaṁ niṭṭhitaṁ dutiyaṁ. ~
(D.26./III,58.)
▲《長阿含6經》《轉輪聖王修行經》(T1.39)、《中阿含70經》轉輪王經》(T1.520)
80. Evaṁ (CS:pg.3.48) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Magadhesu viharati mātulāyaṁ. Tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti. “Bhaddante”ti te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca-- “Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca pana, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
“Gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ§ . Kusalānaṁ, bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhati.
(D.26./III,59.) 81. “Bhūtapubbaṁ bhikkhave, rājā daḷhanemi nāma ahosi cakkavattī§ dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni ahesuṁ seyyathidaṁ-- cakkaratanaṁ-u hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā ahesuṁ sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena§ abhivijiya ajjhāvasi.
82. “Atha (CS:pg.3.49) kho, bhikkhave, rājā daḷhanemi bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi-- ‘Yadā tvaṁ, ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā kho, bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, disvāna yena rājā daḷhanemi tenupasaṅkami; upasaṅkamitvā rājānaṁ daḷhanemiṁ etadavoca-- ‘Yagghe, deva, jāneyyāsi, dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutan’ti. Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ āmantāpetvā§ etadavoca-- ‘Dibbaṁ kira me, tāta kumāra, cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ kho pana metaṁ-- yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati ṭhānā cavati, na dāni tena raññā ciraṁ jīvitabbaṁ hotīti. Bhuttā kho (D.26./III,60.) pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja. Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
83. “Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. Sattāhapabbajite kho pana, bhikkhave, rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.
“Atha kho, bhikkhave, aññataro puriso yena rājā khattiyo muddhābhisitto§ tenupasaṅkami; upasaṅkamitvā rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca-- ‘Yagghe, deva, jāneyyāsi, dibbaṁ cakkaratanaṁ antarahitan’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṁvedesi. So yena rājisi tenupasaṅkami; upasaṅkamitvā rājisiṁ etadavoca-- ‘Yagghe, deva, jāneyyāsi, dibbaṁ cakkaratanaṁ antarahitan’ti. Evaṁ vutte, bhikkhave, rājisi rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca-- ‘Mā kho tvaṁ, tāta, dibbe (CS:pg.3.50) cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesi, na hi te, tāta, dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ. Iṅgha tvaṁ, tāta, ariye cakkavattivatte vattāhi. Ṭhānaṁ kho panetaṁ vijjati, yaṁ te ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṁnhātassa§ uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūran’ti.
(D.26./III,61.) 84. “‘Katamaṁ pana taṁ, deva, ariyaṁ cakkavattivattan’ti ‘Tena hi tvaṁ, tāta, dhammaṁyeva nissāya dhammaṁ sakkaronto dhammaṁ garuṁ karonto§ dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ balakāyasmiṁ khattiyesu anuyantesu§ brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. Mā ca te, tāta, vijite adhammakāro pavattittha. Ye ca te, tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi§ . Ye ca te, tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti, te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi pariggaṇheyyāsi-- “Kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya assā”ti? Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi. Idaṁ kho, tāta, taṁ ariyaṁ cakkavattivattan’ti.
85. “‘Evaṁ, devā’ti kho, bhikkhave, rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte§ vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa (CS:pg.3.51) uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. Disvāna rañño khattiyassa muddhābhisittassa etadahosi-- ‘sutaṁ kho pana metaṁ-- yassa rañño khattiyassa muddhābhisittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ (D.26./III,62.) so hoti rājā cakkavattī’ti. Assaṁ nu kho ahaṁ rājā cakkavattīti.
“Atha kho, bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā ekaṁsaṁ utarāsaṅgaṁ karitvā vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri-- ‘Pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratanan’ti.
“Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu-- ‘Ehi kho, mahārāja, svāgataṁ te§ mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. Rājā cakkavattī evamāha-- ‘Pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā§ ahesuṁ.
86. “Atha kho taṁ, bhikkhave, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhetvā§ paccuttaritvā dakkhiṇaṁ disaṁ pavatti …pe… dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu-- ‘Ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā’ti. Rājā cakkavattī (CS:pg.3.52) evamāha-- ‘Pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa (D.26./III,63.) anuyantā ahesuṁ.
87. “Atha kho taṁ, bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. Yasmiṁ kho pana, bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagacchi saddhiṁ caturaṅginiyā senāya. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu-- ‘Ehi kho, mahārāja, svāgataṁ te, mahārāja sakaṁ te, mahārāja, anusāsa, mahārājā’ti. Rājā cakkavattī evamāha-- ‘Pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṁ.
“Atha kho taṁ, bhikkhave, cakkaratanaṁ samuddapariyantaṁ pathaviṁ abhivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇapamukhe§ akkhāhataṁ maññe aṭṭhāsi rañño cakkavattissa antepuraṁ upasobhayamānaṁ.
88. “Dutiyopi kho, bhikkhave, rājā cakkavattī …pe… tatiyopi kho, bhikkhave, rājā cakkavattī… catutthopi kho, bhikkhave, rājā cakkavattī… pañcamopi kho, bhikkhave, rājā cakkavattī… chaṭṭhopi kho, bhikkhave, rājā cakkavattī… sattamopi kho, bhikkhave, rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi-- ‘Yadā tvaṁ, ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ, atha me āroceyyāsī’ti. ‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho (CS:pg.3.53) bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. Disvāna yena rājā cakkavattī tenupasaṅkami; upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca-- (D.26./III,64.) ‘Yagghe deva, jāneyyāsi, dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutan’ti?
89. “Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantāpetvā etadavoca-- ‘Dibbaṁ kira me, tāta kumāra, cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, sutaṁ kho pana metaṁ-- yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na dāni tena raññā ciraṁ jīvitabbaṁ hotīti. Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṁ, ehi tvaṁ, tāta kumāra, imaṁ samuddapariyantaṁ pathaviṁ paṭipajja Ahaṁ pana kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī’ti.
“Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajje samanusāsitvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji. Sattāhapabbajite kho pana, bhikkhave, rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.
90. “Atha kho, bhikkhave, aññataro puriso yena rājā khattiyo muddhābhisitto tenupasaṅkami; upasaṅkamitvā rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca-- ‘Yagghe, deva, jāneyyāsi, dibbaṁ cakkaratanaṁ antarahitan’ti? Atha kho, bhikkhave, rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṁvedesi; no ca kho rājisiṁ upasaṅkamitvā ariyaṁ cakkavattivattaṁ pucchi. So samateneva sudaṁ janapadaṁ pasāsati. Tassa samatena janapadaṁ pasāsato pubbenāparaṁ janapadā na pabbanti, yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavattivatte vattamānānaṁ.
“Atha kho, bhikkhave, amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino sannipatitvā rājānaṁ khattiyaṁ muddhābhisittaṁ etadavocuṁ-- (D.26./III,65.) ‘Na kho te, deva, samatena (sudaṁ) janapadaṁ pasāsato pubbenāparaṁ (CS:pg.3.54) janapadā pabbanti, yathā taṁ pubbakānaṁ rājūnaṁ ariye cakkavattivatte vattamānānaṁ. Saṁvijjanti kho te, deva, vijite amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino mayañceva aññe ca§ ye mayaṁ ariyaṁ cakkavattivattaṁ dhārema. Iṅgha tvaṁ, deva, amhe ariyaṁ cakkavattivattaṁ puccha. Tassa te mayaṁ ariyaṁ cakkavattivattaṁ puṭṭhā byākarissāmā’ti.
91. “Atha kho, bhikkhave, rājā khattiyo muddhābhisitto amacce pārisajje gaṇakamahāmatte anīkaṭṭhe dovārike mantassājīvino sannipātetvā ariyaṁ cakkavattivattaṁ pucchi. Tassa te ariyaṁ cakkavattivattaṁ puṭṭhā byākariṁsu. Tesaṁ sutvā dhammikañhi kho rakkhāvaraṇaguttiṁ saṁvidahi, no ca kho adhanānaṁ dhanamanuppadāsi. Adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ -- ‘Ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca-- ‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti§ ? ‘Saccaṁ, devā’ti. ‘Kiṁ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. (D.26./III,66.) Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi-- ‘Iminā tvaṁ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu§ uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpehi sovaggikaṁ sukhavipākaṁ saggasaṁvattanikan’ti. ‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi.
“Aññataropi kho, bhikkhave, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ-- ‘Ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca-- ‘saccaṁ (CS:pg.3.55) kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ‘Saccaṁ, devā’ti. ‘Kiṁ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi-- ‘Iminā tvaṁ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpehi sovaggikaṁ sukhavipākaṁ saggasaṁvattanikan’ti. ‘Evaṁ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi
92. “Assosuṁ kho, bhikkhave, manussā-- ‘Ye kira, bho, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyanti, tesaṁ rājā dhanamanuppadetī’ti. Sutvāna tesaṁ etadahosi-- ‘Yaṁnūna mayampi paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyeyyāmā’ti. Atha kho, bhikkhave, aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ-- ‘Ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. (D.26./III,67.) Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca-- ‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ‘Saccaṁ, devā’ti. ‘Kiṁ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rañño khattiyassa muddhābhisittassa etadahosi-- ‘sace kho ahaṁ yo yo paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṁ adinnādānaṁ pavaḍḍhissati. Yaṁnūnāhaṁ imaṁ purisaṁ sunisedhaṁ nisedheyyaṁ, mūlaghaccaṁ§ kareyyaṁ, sīsamassa chindeyyan’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto purise āṇāpesi-- ‘Tena hi, bhaṇe, imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ§ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhetha, mūlaghaccaṁ karotha, sīsamassa chindathā’ti. ‘Evaṁ, devā’ti kho, bhikkhave, te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathikāya rathikaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā (CS:pg.3.56) dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ, mūlaghaccaṁ akaṁsu, sīsamassa chindiṁsu.
93. “Assosuṁ kho, bhikkhave, manussā-- ‘Ye kira, bho, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyanti, te rājā sunisedhaṁ nisedheti, mūlaghaccaṁ karoti, sīsāni tesaṁ chindatī’ti. Sutvāna tesaṁ etadahosi-- ‘Yaṁnūna mayampi tiṇhāni satthāni kārāpessāma§ , tiṇhāni satthāni kārāpetvā yesaṁ adinnaṁ theyyasaṅkhātaṁ ādiyissāma, te (D.26./III,68.) sunisedhaṁ nisedhessāma, mūlaghaccaṁ karissāma, sīsāni tesaṁ chindissāmā’ti. Te tiṇhāni satthāni kārāpesuṁ, tiṇhāni satthāni kārāpetvā gāmaghātampi upakkamiṁsu kātuṁ, nigamaghātampi upakkamiṁsu kātuṁ, nagaraghātampi upakkamiṁsu kātuṁ, panthaduhanampi§ upakkamiṁsu kātuṁ. Yesaṁ te adinnaṁ theyyasaṅkhātaṁ ādiyanti, te sunisedhaṁ nisedhenti, mūlaghaccaṁ karonti, sīsāni tesaṁ chindanti.
94. “Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi, dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi, satthe vepullaṁ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ asītivassasahassāyukānaṁ manussānaṁ cattārīsavassasahassāyukā puttā ahesuṁ.
“Cattārīsavassasahassāyukesu, bhikkhave, manussesu aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aggahesuṁ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṁ-- ‘Ayaṁ, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti. Evaṁ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṁ purisaṁ etadavoca-- ‘saccaṁ kira tvaṁ, ambho purisa, paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti? ‘Na hi, devā’ti sampajānamusā abhāsi.
95. “Iti (CS:pg.3.57) kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi (D.26./III,69.) musāvāde vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ cattārīsavassasahassāyukānaṁ manussānaṁ vīsativassasahassāyukā puttā ahesuṁ.
“Vīsativassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyi. Tamenaṁ aññataro puriso rañño khattiyassa muddhābhisittassa ārocesi-- ‘Itthannāmo, deva, puriso paresaṁ adinnaṁ theyyasaṅkhātaṁ ādiyī’ti pesuññamakāsi.
96. “Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi, adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi, satthe vepullaṁ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi, musāvāde vepullaṁ gate pisuṇā vācā vepullamagamāsi, pisuṇāya vācāya vepullaṁ gatāya tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ vīsativassasahassāyukānaṁ manussānaṁ dasavassasahassāyukā puttā ahesuṁ.
“Dasavassasahassāyukesu, bhikkhave, manussesu ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā, te vaṇṇavante satte abhijjhāyantā paresaṁ dāresu cārittaṁ āpajjiṁsu.
97. “Iti kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate …pe… kāmesumicchācāro vepullamagamāsi, kāmesumicchācāre vepullaṁ gate tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi (CS:pg.3.58) parihāyamānānaṁ dasavassasahassāyukānaṁ manussānaṁ pañcavassasahassāyukā puttā ahesuṁ.
98. “Pañcavassasahassāyukesu, bhikkhave manussesu dve dhammā vepullamagamaṁsu-- pharusāvācā samphappalāpo ca. Dvīsu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ pañcavassasahassāyukānaṁ (D.26./III,70.) manussānaṁ appekacce aḍḍhateyyavassasahassāyukā, appekacce dvevassasahassāyukā puttā ahesuṁ.
99. “Aḍḍhateyyavassasahassāyukesu, bhikkhave, manussesu abhijjhābyāpādā vepullamagamaṁsu. Abhijjhābyāpādesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ aḍḍhateyyavassasahassāyukānaṁ manussānaṁ vassasahassāyukā puttā ahesuṁ.
100. “Vassasahassāyukesu, bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṁ gatāya tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ vassasahassāyukānaṁ manussānaṁ pañcavassasatāyukā puttā ahesuṁ.
101. “Pañcavassasatāyukesu, bhikkhave, manussesu tayo dhammā vepullamagamaṁsu. Adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ pañcavassasatāyukānaṁ manussānaṁ appekacce aḍḍhateyyavassasatāyukā, appekacce dvevassasatāyukā puttā ahesuṁ.
“Aḍḍhateyyavassasatāyukesu, bhikkhave manussesu ime dhammā vepullamagamaṁsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā.
102. “Iti (CS:pg.3.59) kho, bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāliddiyaṁ vepullamagamāsi. Dāliddiye vepullaṁ gate adinnādānaṁ vepullamagamāsi. Adinnādāne vepullaṁ gate satthaṁ vepullamagamāsi. Satthe vepullaṁ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṁ gate musāvādo vepullamagamāsi. Musāvāde vepullaṁ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṁ gatāya kāmesumicchācāro vepullamagamāsi. Kāmesumicchācāre (D.26./III,71.) vepullaṁ gate dve dhammā vepullamagamaṁsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṁ gatesu abhijjhābyāpādā vepullamagamaṁsu. Abhijjhābyāpādesu vepullaṁ gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṁ gatāya tayo dhammā vepullamagamaṁsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṁ gatesu ime dhammā vepullamagamaṁsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā. Imesu dhammesu vepullaṁ gatesu tesaṁ sattānaṁ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṁ āyunāpi parihāyamānānaṁ vaṇṇenapi parihāyamānānaṁ aḍḍhateyyavassasatāyukānaṁ manussānaṁ vassasatāyukā puttā ahesuṁ.
103. “Bhavissati bhikkhave, so samayo, yaṁ imesaṁ manussānaṁ dasavassāyukā puttā bhavissanti. Dasavassāyukesu, bhikkhave, manussesu pañcavassikā§ kumārikā alaṁpateyyā bhavissanti. Dasavassāyukesu, bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathidaṁ, sappi navanītaṁ telaṁ madhu phāṇitaṁ loṇaṁ. Dasavassāyukesu, bhikkhave, manussesu kudrūsako aggaṁ bhojanānaṁ§ bhavissati. Seyyathāpi, bhikkhave, etarahi sālimaṁsodano aggaṁ bhojanānaṁ; evameva kho, bhikkhave, dasavassāyukesu manussesu kudrūsako aggaṁ bhojanānaṁ bhavissati.
“Dasavassāyukesu, bhikkhave, manussesu dasa kusalakammapathā sabbena sabbaṁ antaradhāyissanti, dasa akusalakammapathā atibyādippissanti§ . Dasavassāyukesu (CS:pg.3.60) bhikkhave, manussesu kusalantipi na bhavissati, kuto pana kusalassa kārako. Dasavassāyukesu, bhikkhave, manussesu ye te bhavissanti amatteyyā (D.26./III,72.) apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṁsā ca. Seyyathāpi, bhikkhave, etarahi matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino pujjā ca pāsaṁsā ca; evameva kho, bhikkhave, dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṁsā ca.
“Dasavassāyukesu bhikkhave, manussesu na bhavissati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṁ dārāti vā. Sambhedaṁ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā§ .
“Dasavassāyukesu, bhikkhave, manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. Mātupi puttamhi puttassapi mātari; pitupi puttamhi puttassapi pitari; bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. Seyyathāpi, bhikkhave, māgavikassa migaṁ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ; evameva kho, bhikkhave, dasavassāyukesu manussesu tesaṁ sattānaṁ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ. Mātupi puttamhi puttassapi mātari; pitupi puttamhi puttassapi pitari; bhātupi bhaginiyā bhaginiyāpi bhātari tibbo (D.26./III,73.) āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ.
104. “Dasavassāyukesu, bhikkhave, manussesu sattāhaṁ satthantarakappo bhavissati. Te aññamaññamhi migasaññaṁ paṭilabhissanti. Tesaṁ tiṇhāni satthāni (CS:pg.3.61) hatthesu pātubhavissanti. Te tiṇhena satthena ‘Esa migo esa migo’ti aññamaññaṁ jīvitā voropessanti.
“Atha kho tesaṁ, bhikkhave, sattānaṁ ekaccānaṁ evaṁ bhavissati -- ‘Mā ca mayaṁ kañci§ , mā ca amhe koci, yaṁnūna mayaṁ tiṇagahanaṁ vā vanagahanaṁ vā rukkhagahanaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā’ti. Te tiṇagahanaṁ vā vanagahanaṁ vā rukkhagahanaṁ vā nadīviduggaṁ vā pabbatavisamaṁ vā§ pavisitvā sattāhaṁ vanamūlaphalāhārā yāpessanti. Te tassa sattāhassa accayena tiṇagahanā vanagahanā rukkhagahanā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṁ āliṅgitvā sabhāgāyissanti samassāsissanti-- ‘Diṭṭhā, bho, sattā jīvasi, diṭṭhā, bho, sattā jīvasī’ti.
105. “Atha kho tesaṁ, bhikkhave, sattānaṁ evaṁ bhavissati-- ‘Mayaṁ kho akusalānaṁ dhammānaṁ samādānahetu evarūpaṁ āyataṁ ñātikkhayaṁ pattā. Yaṁnūna mayaṁ kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yaṁnūna mayaṁ pāṇātipātā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā’ti. Te pāṇātipātā viramissanti, idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi (D.26./III,74.) vaḍḍhissanti Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ dasavassāyukānaṁ manussānaṁ vīsativassāyukā puttā bhavissanti.
“Atha kho tesaṁ, bhikkhave, sattānaṁ evaṁ bhavissati-- ‘Mayaṁ kho kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yaṁnūna mayaṁ bhiyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma? Yaṁnūna mayaṁ adinnādānā virameyyāma… kāmesumicchācārā virameyyāma… musāvādā virameyyāma… pisuṇāya vācāya virameyyāma… pharusāya vācāya virameyyāma… samphappalāpā virameyyāma… abhijjhaṁ pajaheyyāma… byāpādaṁ pajaheyyāma… micchādiṭṭhiṁ pajaheyyāma… tayo dhamme pajaheyyāma-- adhammarāgaṁ visamalobhaṁ micchādhammaṁ… yaṁnūna mayaṁ matteyyā assāma petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā’ti. Te matteyyā bhavissanti petteyyā sāmaññā (CS:pg.3.62) brahmaññā kule jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vattissanti.
“Te kusalānaṁ dhammānaṁ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaṁ āyunāpi vaḍḍhamānānaṁ vaṇṇenapi vaḍḍhamānānaṁ vīsativassāyukānaṁ manussānaṁ cattārīsavassāyukā puttā bhavissanti… cattārīsavassāyukānaṁ manussānaṁ asītivassāyukā puttā bhavissanti… asītivassāyukānaṁ manussānaṁ saṭṭhivassasatāyukā puttā bhavissanti… saṭṭhivassasatāyukānaṁ manussānaṁ vīsatitivassasatāyukā puttā bhavissanti… vīsatitivassasatāyukānaṁ manussānaṁ cattārīsachabbassasatāyukā puttā bhavissanti. Cattārīsachabbassasatāyukānaṁ manussānaṁ dvevassasahassāyukā puttā bhavissanti… dvevassasahassāyukānaṁ manussānaṁ cattārivassasahassāyukā puttā bhavissanti… cattārivassasahassāyukānaṁ manussānaṁ aṭṭhavassasahassāyukā puttā bhavissanti… aṭṭhavassasahassāyukānaṁ manussānaṁ vīsativassasahassāyukā puttā bhavissanti… vīsativassasahassāyukānaṁ manussānaṁ cattārīsavassasahassāyukā (D.26./III,75.) puttā bhavissanti… cattārīsavassasahassāyukānaṁ manussānaṁ asītivassasahassāyukā puttā bhavissanti… asītivassasahassāyukesu, bhikkhave, manussesu pañcavassasatikā kumārikā alaṁpateyyā bhavissanti.
106. “Asītivassasahassāyukesu, bhikkhave, manussesu tayo ābādhā bhavissanti, icchā, anasanaṁ, jarā. Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā gāmanigamarājadhāniyo § . Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṁ vā saravanaṁ§ vā. Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ Bārāṇasī ketumatī nāma rājadhānī bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Asītivassasahassāyukesu, bhikkhave, manussesu (CS:pg.3.63) imasmiṁ jambudīpe caturāsītinagarasahassāni bhavissanti ketumatīrājadhānīpamukhāni. Asītivassasahassāyukesu, bhikkhave, manussesu ketumatiyā rājadhāniyā saṅkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavissanti, seyyathidaṁ, cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.
107. “Asītivassasahassāyukesu, bhikkhave, manussesu (D.26./III,76.) metteyyo nāma Bhagavā loke uppajjissati 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā. Seyyathāpāhametarahi loke uppanno 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedessati, seyyathāpāhametarahi imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedemi. So dhammaṁ desessati ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsessati; seyyathāpāhametarahi dhammaṁ desemi ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsemi. So anekasahassaṁ§ bhikkhusaṁghaṁ pariharissati, seyyathāpāhametarahi anekasataṁ bhikkhusaṁghaṁ pariharāmi.
108. “Atha kho, bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena kārāpito. Taṁ yūpaṁ ussāpetvā ajjhāvasitvā taṁ datvā (CS:pg.3.64) vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṁ dānaṁ datvā metteyyassa Bhagavato Arahato Sammāsambuddhassa santike kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati. So evaṁ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva (D.26./III,77.) agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati.
109. “Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Evaṁ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
110. “Gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carantā sake pettike visaye āyunāpi vaḍḍhissatha, vaṇṇenapi vaḍḍhissatha, sukhenapi vaḍḍhissatha, bhogenapi vaḍḍhissatha, balenapi vaḍḍhissatha.
“Kiñca bhikkhave, bhikkhuno āyusmiṁ? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti, vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. So imesaṁ catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā. Idaṁ kho, bhikkhave, bhikkhuno āyusmiṁ.
“Kiñca, bhikkhave, bhikkhuno vaṇṇasmiṁ? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto (D.26./III,78.) viharati ācāragocarasampanno, aṇumattesu vajjesu (CS:pg.3.65) bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaṁ kho, bhikkhave, bhikkhuno vaṇṇasmiṁ.
“Kiñca, bhikkhave, bhikkhuno sukhasmiṁ? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ …pe… tatiyaṁ jhānaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Idaṁ kho, bhikkhave, bhikkhuno, sukhasmiṁ.
“Kiñca, bhikkhave, bhikkhuno bhogasmiṁ? Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idaṁ kho, bhikkhave, bhikkhuno bhogasmiṁ.
“Kiñca bhikkhave, bhikkhuno balasmiṁ? Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ kho, bhikkhave, bhikkhuno balasmiṁ.
“Nāhaṁ, bhikkhave, aññaṁ ekabalampi samanupassāmi yaṁ evaṁ duppasahaṁ, yathayidaṁ, bhikkhave, mārabalaṁ. (D.26./III,79.) Kusalānaṁ bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhatī”ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.
~ Cakkavattisuttaṁ niṭṭhitaṁ tatiyaṁ. ~
(D.27./III,80.)
▲《長阿含5經》《小緣經》(T1.36)、《中阿含154經》婆羅婆堂經》(T1.673)、《白衣金幢二婆羅門緣起經》(T1.216)
111. Evaṁ (CS:pg.3.66) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāramātupāsāde. Tena kho pana samayena Vāseṭṭhabhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṁ ākaṅkhamānā. Atha kho Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ § abbhokāse caṅkamati.
112. Addasā kho Vāseṭṭho Bhagavantaṁ sāyanhasamayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ. Disvāna Bhāradvājaṁ āmantesi-- “Ayaṁ, āvuso Bhāradvāja, Bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati. Āyāmāvuso Bhāradvāja, yena Bhagavā tenupasaṅkamissāma; appeva nāma labheyyāma Bhagavato santikā§ dhammiṁ kathaṁ savanāyā”ti. “Evamāvuso”ti kho Bhāradvājo Vāseṭṭhassa paccassosi.
113. Atha kho Vāseṭṭhabhāradvājā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā Bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu. Atha kho Bhagavā Vāseṭṭhaṁ āmantesi-- (D.27./III,81.) “tumhe khvattha, Vāseṭṭha, brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṁ pabbajitā, kacci vo, Vāseṭṭha, brāhmaṇā na akkosanti na paribhāsantī”ti? “Taggha no, bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti. “Yathā kathaṁ pana vo, Vāseṭṭha, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti? “Brāhmaṇā, bhante, evamāhaṁsu-- ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā§ . Brāhmaṇova sukko vaṇṇo (CS:pg.3.67) kaṇhā aññe vaṇṇā§ . Brāhmaṇāva sujjhanti, no abrāhmaṇā. Brāhmaṇāva§ brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā. Te tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā, yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. Tayidaṁ na sādhu, tayidaṁ nappatirūpaṁ, yaṁ tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā yadidaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce’ti. Evaṁ kho no, bhante, brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya, no aparipuṇṇāyā”ti.
114. “Taggha vo, Vāseṭṭha, brāhmaṇā porāṇaṁ assarantā evamāhaṁsu-- ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Dissanti kho pana, Vāseṭṭha, brāhmaṇānaṁ brāhmaṇiyo utuniyopi gabbhiniyopi (D.27./III,82.) vijāyamānāpi pāyamānāpi. Te ca brāhmaṇā yonijāva samānā evamāhaṁsu ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Te§ brahmānañceva abbhācikkhanti, musā ca bhāsanti, bahuñca apuññaṁ pasavanti.
115. “Cattārome, Vāseṭṭha, vaṇṇā-- khattiyā, brāhmaṇā, vessā, suddā. Khattiyopi kho, Vāseṭṭha, idhekacco pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā sāvajjā sāvajjasaṅkhātā asevitabbā asevitabbasaṅkhātā na-alamariyā na-alamariyasaṅkhātā kaṇhā kaṇhavipākā viññugarahitā, khattiyepi te§ idhekacce sandissanti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha …pe… suddopi kho, Vāseṭṭha, idhekacco (CS:pg.3.68) pāṇātipātī hoti adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā akusalā akusalasaṅkhātā …pe… kaṇhā kaṇhavipākā viññugarahitā; suddepi te idhekacce sandissanti.
“Khattiyopi kho, Vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato, kāmesumicchācārā paṭivirato, musāvādā paṭivirato, pisuṇāya vācāya paṭivirato, pharusāya vācāya paṭivirato, samphappalāpā paṭivirato, anabhijjhālu abyāpannacitto, sammādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā, khattiyepi te idhekacce sandissanti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha …pe… suddopi kho, Vāseṭṭha, idhekacco pāṇātipātā paṭivirato hoti …pe…(D.27./III,83.) anabhijjhālu abyāpannacitto, sammādiṭṭhī. Iti kho, Vāseṭṭha, yeme dhammā kusalā kusalasaṅkhātā anavajjā anavajjasaṅkhātā sevitabbā sevitabbasaṅkhātā alamariyā alamariyasaṅkhātā sukkā sukkavipākā viññuppasatthā; suddepi te idhekacce sandissanti.
116. “Imesu kho, Vāseṭṭha, catūsu vaṇṇesu evaṁ ubhayavokiṇṇesu vattamānesu kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca yadettha brāhmaṇā evamāhaṁsu-- ‘Brāhmaṇova seṭṭho vaṇṇo, hīnā aññe vaṇṇā; brāhmaṇova sukko vaṇṇo, kaṇhā aññe vaṇṇā; brāhmaṇāva sujjhanti, no abrāhmaṇā; brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā’ti. Taṁ tesaṁ viññū nānujānanti. Taṁ kissa hetu? Imesañhi, Vāseṭṭha, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimutto, so nesaṁ aggamakkhāyati dhammeneva, no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca
117. “Tadamināpetaṁ, Vāseṭṭha, pariyāyena veditabbaṁ, yathā dhammova seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca.
“Jānāti (CS:pg.3.69) kho§ , Vāseṭṭha, rājā Pasenadi Kosalo-- ‘Samaṇo Gotamo anantarā§ sakyakulā pabbajito’ti. Sakyā kho pana, Vāseṭṭha, rañño Pasenadissa Kosalassa anuyuttā§ bhavanti. Karonti kho, Vāseṭṭha, sakyā raññe Pasenadimhi Kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Iti kho, Vāseṭṭha, yaṁ karonti sakyā raññe Pasenadimhi Kosale nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, (D.27./III,84.) karoti taṁ rājā Pasenadi Kosalo Tathāgate nipaccakāraṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ, na naṁ§ ‘sujāto Samaṇo Gotamo, dujjātohamasmi. Balavā Samaṇo Gotamo, dubbalohamasmi. Pāsādiko Samaṇo Gotamo, dubbaṇṇohamasmi. Mahesakkho Samaṇo Gotamo, appesakkhohamasmī’ti. Atha kho naṁ dhammaṁyeva sakkaronto dhammaṁ garuṁ karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno evaṁ rājā Pasenadi Kosalo Tathāgate nipaccakāraṁ karoti, abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Imināpi kho etaṁ, Vāseṭṭha, pariyāyena veditabbaṁ, yathā dhammova seṭṭho janetasmiṁ, diṭṭhe ceva dhamme abhisamparāyañca.
118. “Tumhe khvattha, Vāseṭṭha, nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṁ pabbajitā. ‘Ke tumhe’ti-- puṭṭhā samānā ‘samaṇā Sakyaputtiyāmhā’ti-- paṭijānātha. Yassa kho panassa, Vāseṭṭha, Tathāgate saddhā niviṭṭhā mūlajātā patiṭṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ, tassetaṁ kallaṁ vacanāya-- ‘Bhagavatomhi putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo’ti. Taṁ kissa hetu? Tathāgatassa hetaṁ, Vāseṭṭha, adhivacanaṁ ‘dhammakāyo’ itipi, ‘brahmakāyo’ itipi, ‘dhammabhūto’ itipi, ‘brahmabhūto’ itipi.
119. “Hoti kho so, Vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. Saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. Te tattha honti (CS:pg.3.70) manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.
“Hoti kho so, Vāseṭṭha, samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati. Vivaṭṭamāne loke yebhuyyena sattā ābhassarakāyā (D.27./III,85.) cavitvā itthattaṁ āgacchanti. Tedha honti manomayā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti.
120. “Ekodakībhūtaṁ kho pana, Vāseṭṭha, tena samayena hoti andhakāro andhakāratimisā Na candimasūriyā paññāyanti, na nakkhattāni tārakarūpāni paññāyanti, na rattindivā paññāyanti, na māsaḍḍhamāsā paññāyanti, na utusaṁvaccharā paññāyanti na itthipumā paññāyanti, sattā sattātveva saṅkhyaṁ gacchanti. Atha kho tesaṁ, Vāseṭṭha, sattānaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani§ ; seyyathāpi nāma payaso tattassa § nibbāyamānassa upari santānakaṁ hoti, evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇā ahosi. Seyyathāpi nāma khuddamadhuṁ§ aneḷakaṁ§ , evamassādā ahosi. Atha kho, Vāseṭṭha, aññataro satto lolajātiko-- ‘Ambho, kimevidaṁ bhavissatī’ti rasapathaviṁ aṅguliyā sāyi. Tassa rasapathaviṁ aṅguliyā sāyato acchādesi, taṇhā cassa okkami. Aññepi kho, Vāseṭṭha, sattā tassa sattassa diṭṭhānugatiṁ āpajjamānā rasapathaviṁ aṅguliyā sāyiṁsu. Tesaṁ rasapathaviṁ aṅguliyā sāyataṁ acchādesi, taṇhā ca tesaṁ okkami.
121. “Atha kho te, Vāseṭṭha, sattā rasapathaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. Yato (D.27./III,86.) kho te§ , Vāseṭṭha, sattā rasapathaviṁ (CS:pg.3.71) hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ. Atha tesaṁ sattānaṁ sayaṁpabhā antaradhāyi. Sayaṁpabhāya antarahitāya candimasūriyā pāturahesuṁ. Candimasūriyesu pātubhūtesu nakkhattāni tārakarūpāni pāturahesuṁ. Nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṁsu. Rattindivesu paññāyamānesu māsaḍḍhamāsā paññāyiṁsu. Māsaḍḍhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. Ettāvatā kho Vāseṭṭha, ayaṁ loko puna vivaṭṭo hoti.
122. “Atha kho te, Vāseṭṭha, sattā rasapathaviṁ paribhuñjantā taṁbhakkhā§ tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te, Vāseṭṭha, sattā rasapathaviṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ (rasapathaviṁ paribhuñjantānaṁ)§ kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā§ ca paññāyittha. Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti-- ‘Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ rasapathavī antaradhāyi. Rasāya pathaviyā antarahitāya sannipatiṁsu. Sannipatitvā anutthuniṁsu-- ‘Aho rasaṁ, aho rasan’ti! Tadetarahipi manussā kañcideva surasaṁ§ labhitvā evamāhaṁsu-- ‘Aho rasaṁ, aho rasan’ti! Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti.
123. “Atha kho tesaṁ, Vāseṭṭha, sattānaṁ rasāya pathaviyā (D.27./III,87.) antarahitāya bhūmipappaṭako pāturahosi. Seyyathāpi nāma ahicchattako, evameva pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇo ahosi. Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ, evamassādo ahosi.
“Atha (CS:pg.3.72) kho te, Vāseṭṭha, sattā bhūmipappaṭakaṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te, Vāseṭṭha, sattā bhūmipappaṭakaṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyoso mattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. (D.27./III,88.) Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti-- ‘Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ bhūmipappaṭako antaradhāyi.
124. “Bhūmipappaṭake antarahite padālatā§ pāturahosi, seyyathāpi nāma kalambukā§ , evameva pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā, seyyathāpi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ evaṁvaṇṇā ahosi. Seyyathāpi nāma khuddamadhuṁ aneḷakaṁ, evamassādā ahosi.
“Atha kho te, Vāseṭṭha, sattā padālataṁ upakkamiṁsu paribhuñjituṁ. Te taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu. Yathā yathā kho te, Vāseṭṭha, sattā padālataṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyosomattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha. Ekidaṁ sattā vaṇṇavanto honti, ekidaṁ sattā dubbaṇṇā. Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti-- ‘Mayametehi vaṇṇavantatarā, amhehete dubbaṇṇatarā’ti. Tesaṁ vaṇṇātimānapaccayā mānātimānajātikānaṁ padālatā antaradhāyi.
“Padālatāya antarahitāya sannipatiṁsu. Sannipatitvā anutthuniṁsu-- ‘Ahu vata no, ahāyi vata no padālatā’ti! Tadetarahipi manussā kenaci§ dukkhadhammena phuṭṭhā evamāhaṁsu-- ‘Ahu vata no, ahāyi (CS:pg.3.73) vata no’ti! Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti.
125. “Atha kho tesaṁ, Vāseṭṭha, sattānaṁ padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo. Yaṁ taṁ sāyaṁ sāyamāsāya āharanti, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Yaṁ taṁ pāto pātarāsāya āharanti, sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ; nāpadānaṁ paññāyati. Atha kho te, Vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu.
126. “Yathā yathā kho te, Vāseṭṭha, sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhaṁsu, tathā tathā tesaṁ sattānaṁ bhiyyosomattāya kharattañceva kāyasmiṁ okkami, vaṇṇavevaṇṇatā ca paññāyittha, itthiyā ca itthiliṅgaṁ pāturahosi purisassa ca purisaliṅgaṁ. Itthī ca purisaṁ ativelaṁ upanijjhāyati puriso ca itthiṁ. Tesaṁ ativelaṁ aññamaññaṁ upanijjhāyataṁ sārāgo udapādi, pariḷāho kāyasmiṁ okkami. Te pariḷāhapaccayā methunaṁ dhammaṁ paṭiseviṁsu.
“Ye kho pana te, Vāseṭṭha, tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante, aññe paṁsuṁ khipanti, aññe seṭṭhiṁ (D.27./III,89.) khipanti aññe gomayaṁ khipanti-- ‘nassa asuci§ , nassa asucī’ti. ‘Kathañhi nāma satto sattassa evarūpaṁ karissatī’ti! Tadetarahipi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya§ aññe paṁsuṁ khipanti, aññe seṭṭhiṁ khipanti, aññe gomayaṁ khipanti. Tadeva porāṇaṁ aggaññaṁ akkharaṁ anusaranti, na tvevassa atthaṁ ājānanti.
127. “Adhammasammataṁ (CS:pg.3.74) kho pana§ , Vāseṭṭha, tena samayena hoti, tadetarahi dhammasammataṁ. Ye kho pana, Vāseṭṭha, tena samayena sattā methunaṁ dhammaṁ paṭisevanti, te māsampi dvemāsampi na labhanti gāmaṁ vā nigamaṁ vā pavisituṁ. Yato kho te, Vāseṭṭha, sattā tasmiṁ asaddhamme ativelaṁ pātabyataṁ āpajjiṁsu. Atha agārāni upakkamiṁsu kātuṁ tasseva asaddhammassa paṭicchādanatthaṁ. Atha kho, Vāseṭṭha, aññatarassa sattassa alasajātikassa etadahosi-- ‘Ambho, kimevāhaṁ vihaññāmi sāliṁ āharanto sāyaṁ sāyamāsāya pāto pātarāsāya! Yaṁnūnāhaṁ sāliṁ āhareyyaṁ sakiṁdeva§ sāyapātarāsāyā’ti
“Atha kho so, Vāseṭṭha, satto sāliṁ āhāsi sakiṁdeva sāyapātarāsāya. Atha kho, Vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca-- ‘Ehi, bho satta, sālāhāraṁ gamissāmā’ti. ‘Alaṁ, bho satta, āhato§ me sāli sakiṁdeva sāyapātarāsāyā’ti. Atha kho so, Vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakiṁdeva dvīhāya. ‘Evampi kira, bho, sādhū’ti.
“Atha kho, Vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca-- ‘Ehi, bho satta, sālāhāraṁ gamissāmā’ti. ‘Alaṁ, bho satta, āhato me sāli sakiṁdeva dvīhāyā’ti. Atha kho so, Vāseṭṭha, satto tassa sattassa diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakiṁdeva catūhāya, ‘Evampi kira, bho, sādhū’ti.
“Atha kho, Vāseṭṭha, aññataro satto yena so satto tenupasaṅkami; upasaṅkamitvā taṁ sattaṁ etadavoca-- ‘Ehi, bho satta, sālāhāraṁ gamissāmā’ti. ‘Alaṁ, bho satta, āhato me sāli sakideva catūhāyā’ti. Atha kho so, Vāseṭṭha, satto tassa sattassa (CS:pg.3.75) diṭṭhānugatiṁ āpajjamāno sāliṁ āhāsi sakideva aṭṭhāhāya, ‘Evampi kira, bho, sādhū’ti.
“Yato kho te, Vāseṭṭha, sattā sannidhikārakaṁ sāliṁ upakkamiṁsu paribhuñjituṁ. Atha kaṇopi taṇḍulaṁ pariyonandhi, thusopi taṇḍulaṁ pariyonandhi; lūnampi nappaṭivirūḷhaṁ apadānaṁ paññāyittha, saṇḍasaṇḍā sālayo aṭṭhaṁsu.
128. “Atha kho te, Vāseṭṭha, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu-- ‘pāpakā vata, bho, dhammā sattesu pātubhūtā’. Mayañhi pubbe manomayā ahumhā pītibhakkhā sayaṁpabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasapathavī udakasmiṁ samatani. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṁ rasapathaviṁ hatthehi āluppakārakaṁ upakkamimha paribhuñjituṁ, tesaṁ no rasapathaviṁ hatthehi āluppakārakaṁ upakkamataṁ paribhuñjituṁ sayaṁpabhā antaradhāyi. Sayaṁpabhāya antarahitāya candimasūriyā pāturahesuṁ, candimasūriyesu pātubhūtesu nakkhattāni (D.27./III,91.) tārakarūpāni pāturahesuṁ, nakkhattesu tārakarūpesu pātubhūtesu rattindivā paññāyiṁsu, rattindivesu paññāyamānesu māsaḍḍhamāsā paññāyiṁsu. Māsaḍḍhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu. Te mayaṁ rasapathaviṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā rasapathavī antaradhāyi. Rasapathaviyā antarahitāya bhūmipappaṭako pāturahosi. So ahosi vaṇṇasampanno gandhasampanno rasasampanno. Te mayaṁ bhūmipappaṭakaṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā bhūmipappaṭako antaradhāyi. Bhūmipappaṭake antarahite padālatā pāturahosi. Sā ahosi vaṇṇasampannā gandhasampannā rasasampannā. Te mayaṁ padālataṁ upakkamimha paribhuñjituṁ. Te mayaṁ taṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā (CS:pg.3.76) padālatā antaradhāyi. Padālatāya antarahitāya akaṭṭhapāko sāli pāturahosi akaṇo athuso suddho sugandho taṇḍulapphalo. Yaṁ taṁ sāyaṁ sāyamāsāya āharāma, pāto taṁ hoti pakkaṁ paṭivirūḷhaṁ. Yaṁ taṁ pāto pātarāsāya āharāma, sāyaṁ taṁ hoti pakkaṁ paṭivirūḷhaṁ. Nāpadānaṁ paññāyittha. Te mayaṁ akaṭṭhapākaṁ sāliṁ paribhuñjantā taṁbhakkhā tadāhārā ciraṁ dīghamaddhānaṁ aṭṭhamhā. Tesaṁ no pāpakānaṁyeva akusalānaṁ dhammānaṁ pātubhāvā kaṇopi taṇḍulaṁ pariyonandhi, thusopi taṇḍulaṁ pariyonandhi, lūnampi nappaṭivirūḷhaṁ, apadānaṁ paññāyittha, saṇḍasaṇḍā (D.27./III,92.) sālayo ṭhitā. Yaṁnūna mayaṁ sāliṁ vibhajeyyāma, mariyādaṁ ṭhapeyyāmā’ti! Atha kho te, Vāseṭṭha, sattā sāliṁ vibhajiṁsu, mariyādaṁ ṭhapesuṁ.
129. “Atha kho, Vāseṭṭha, aññataro satto lolajātiko sakaṁ bhāgaṁ parirakkhanto aññataraṁ§ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ-- ‘Pāpakaṁ vata, bho satta, karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi’. Māssu, bho satta, punapi evarūpamakāsī’ti. ‘Evaṁ, bho’ti kho, Vāseṭṭha, so satto tesaṁ sattānaṁ paccassosi. Dutiyampi kho, Vāseṭṭha, so satto …pe… tatiyampi kho, Vāseṭṭha, so satto sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji. Tamenaṁ aggahesuṁ, gahetvā etadavocuṁ-- ‘Pāpakaṁ vata, bho satta, karosi, yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjasi. Māssu, bho satta, punapi evarūpamakāsī’ti. Aññe pāṇinā pahariṁsu, aññe leḍḍunā pahariṁsu, aññe daṇḍena pahariṁsu. Tadagge kho, Vāseṭṭha, adinnādānaṁ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṁ paññāyati.
130. “Atha kho te, Vāseṭṭha, sattā sannipatiṁsu, sannipatitvā anutthuniṁsu-- ‘Pāpakā vata bho dhammā sattesu pātubhūtā, yatra hi nāma (CS:pg.3.77) adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati. Yaṁnūna mayaṁ ekaṁ sattaṁ sammanneyyāma, yo no sammā khīyitabbaṁ khīyeyya, sammā garahitabbaṁ garaheyya, sammā pabbājetabbaṁ pabbājeyya. Mayaṁ panassa sālīnaṁ bhāgaṁ anuppadassāmā’ti.
(D.27./III,93.) “Atha kho te, Vāseṭṭha, sattā yo nesaṁ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca taṁ sattaṁ upasaṅkamitvā etadavocuṁ-- ‘Ehi, bho satta, sammā khīyitabbaṁ khīya, sammā garahitabbaṁ garaha, sammā pabbājetabbaṁ pabbājehi. Mayaṁ pana te sālīnaṁ bhāgaṁ anuppadassāmā’ti. ‘Evaṁ, bho’ti kho, Vāseṭṭha, so satto tesaṁ sattānaṁ paṭissuṇitvā sammā khīyitabbaṁ khīyi, sammā garahitabbaṁ garahi, sammā pabbājetabbaṁ pabbājesi. Te panassa sālīnaṁ bhāgaṁ anuppadaṁsu.
131. “Mahājanasammatoti kho, Vāseṭṭha, ‘Mahāsammato, mahāsammato’ tveva paṭhamaṁ akkharaṁ upanibbattaṁ. Khettānaṁ adhipatīti kho, Vāseṭṭha, ‘Khattiyo, khattiyo’ tveva dutiyaṁ akkharaṁ upanibbattaṁ. Dhammena pare rañjetīti kho, Vāseṭṭha, ‘Rājā, rājā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ. Iti kho, Vāseṭṭha, evametassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ, anaññesaṁ. Sadisānaṁyeva, no asadisānaṁ. Dhammeneva, no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.
132. “Atha kho tesaṁ, Vāseṭṭha, sattānaṁyeva§ ekaccānaṁ etadahosi-- ‘Pāpakā vata, bho, dhammā sattesu pātubhūtā, yatra hi nāma adinnādānaṁ paññāyissati, garahā paññāyissati, musāvādo paññāyissati, daṇḍādānaṁ paññāyissati, pabbājanaṁ paññāyissati. Yaṁnūna mayaṁ pāpake akusale dhamme (D.27./III,94.) vāheyyāmā’ti. Te pāpake akusale dhamme vāhesuṁ Pāpake akusale dhamme vāhentīti kho, Vāseṭṭha, ‘brāhmaṇā, brāhmaṇā’ tveva paṭhamaṁ akkharaṁ upanibbattaṁ. Te araññāyatane paṇṇakuṭiyo (CS:pg.3.78) karitvā paṇṇakuṭīsu jhāyanti vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā§ . Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyanti. Tamenaṁ manussā disvā evamāhaṁsu-- ‘Ime kho, bho, sattā araññāyatane paṇṇakuṭiyo karitvā paṇṇakuṭīsu jhāyanti, vītaṅgārā vītadhūmā pannamusalā sāyaṁ sāyamāsāya pāto pātarāsāya gāmanigamarājadhāniyo osaranti ghāsamesamānā. Te ghāsaṁ paṭilabhitvā punadeva araññāyatane paṇṇakuṭīsu jhāyantī’ti, jhāyantīti kho§ , Vāseṭṭha, ‘jhāyakā, jhāyakā’ tveva dutiyaṁ akkharaṁ upanibbattaṁ. Tesaṁyeva kho, Vāseṭṭha, sattānaṁ ekacce sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā§ gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti. Tamenaṁ manussā disvā evamāhaṁsu-- ‘Ime kho, bho, sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti, na dānime jhāyantī’ti. Na dānime§ jhāyantīti kho, Vāseṭṭha, ‘Ajjhāyakā ajjhāyakā’ tveva tatiyaṁ akkharaṁ upanibbattaṁ. Hīnasammataṁ kho pana, Vāseṭṭha, tena samayena hoti, tadetarahi seṭṭhasammataṁ. Iti kho, Vāseṭṭha, evametassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi (D.27./III,95.) tesaṁyeva sattānaṁ anaññesaṁ sadisānaṁyeva no asadisānaṁ dhammeneva no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.
133. “Tesaṁyeva kho, Vāseṭṭha, sattānaṁ ekacce sattā methunaṁ dhammaṁ samādāya visukammante§ payojesuṁ. Methunaṁ dhammaṁ samādāya visukammante payojentīti kho, Vāseṭṭha, ‘vessā, vessā’ tveva akkharaṁ upanibbattaṁ. Iti kho, Vāseṭṭha, evametassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaññeva sattānaṁ anaññesaṁ sadisānaṁyeva (CS:pg.3.79) no asadisānaṁ, dhammeneva no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.
134. “Tesaññeva kho, Vāseṭṭha, sattānaṁ ye te sattā avasesā te luddācārā khuddācārā ahesuṁ. Luddācārā khuddācārāti kho, Vāseṭṭha, ‘suddā, suddā’ tveva akkharaṁ upanibbattaṁ. Iti kho, Vāseṭṭha, evametassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva, no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.
135. “Ahu kho so, Vāseṭṭha, samayo, yaṁ khattiyopi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati-- ‘samaṇo bhavissāmī’ti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha …pe… suddopi kho, Vāseṭṭha, sakaṁ dhammaṁ garahamāno (D.27./III,96.) agārasmā anagāriyaṁ pabbajati-- ‘samaṇo bhavissāmī’ti. Imehi kho, Vāseṭṭha, catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi, tesaṁyeva sattānaṁ anaññesaṁ, sadisānaṁyeva no asadisānaṁ, dhammeneva no adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.
136. “Khattiyopi kho, Vāseṭṭha, kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno§ micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha… suddopi kho, Vāseṭṭha… samaṇopi kho, Vāseṭṭha, kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā micchādiṭṭhiko micchādiṭṭhikammasamādāno micchādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
“Khattiyopi (CS:pg.3.80) kho, Vāseṭṭha, kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno§ sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā Sugatiṁ saggaṁ lokaṁ upapajjati. Brāhmaṇopi kho, (D.27./III,97.) Vāseṭṭha …pe… vessopi kho, Vāseṭṭha… suddopi kho, Vāseṭṭha… samaṇopi kho, Vāseṭṭha, kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā sammādiṭṭhiko sammādiṭṭhikammasamādāno sammādiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
137. “Khattiyopi kho, Vāseṭṭha, kāyena dvayakārī, vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu§ kāyassa bhedā paraṁ maraṇā sukhadukkhappaṭisaṁvedī hoti. Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho, Vāseṭṭha… suddopi kho, Vāseṭṭha… samaṇopi kho, Vāseṭṭha, kāyena dvayakārī vācāya dvayakārī, manasā dvayakārī, vimissadiṭṭhiko vimissadiṭṭhikammasamādāno vimissadiṭṭhikammasamādānahetu kāyassa bhedā paraṁ maraṇā sukhadukkhappaṭisaṁvedī hoti.
138. “Khattiyopi kho, Vāseṭṭha, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāyati§ . Brāhmaṇopi kho, Vāseṭṭha …pe… vessopi kho Vāseṭṭha… suddopi kho, Vāseṭṭha samaṇopi kho, Vāseṭṭha, kāyena saṁvuto vācāya saṁvuto manasā saṁvuto sattannaṁ bodhipakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭheva dhamme parinibbāyati.
139. “Imesañhi, Vāseṭṭha, catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano (CS:pg.3.81) sammadaññā vimutto so nesaṁ aggamakkhāyati dhammeneva. No adhammena. Dhammo hi, Vāseṭṭha, seṭṭho janetasmiṁ diṭṭhe ceva dhamme abhisamparāyañca.
140. “Brahmunā pesā, Vāseṭṭha, sanaṅkumārena gāthā bhāsitā--
(D.27./III,98.) ‘Khattiyo seṭṭho janetasmiṁ, ye gottapaṭisārino;
Vijjācaraṇasampanno, so seṭṭho devamānuse’ti.
“Sā kho panesā, Vāseṭṭha, brahmunā sanaṅkumārena gāthā sugītā, no duggītā. Subhāsitā, no dubbhāsitā. Atthasaṁhitā, no anatthasaṁhitā. Anumatā mayā. Ahampi, Vāseṭṭha, evaṁ vadāmi--
‘Khattiyo seṭṭho janetasmiṁ, ye gottapaṭisārino;
Vijjācaraṇasampanno, so seṭṭho devamānuse’ti.
Idamavoca Bhagavā. Attamanā Vāseṭṭhabhāradvājā Bhagavato bhāsitaṁ abhinandunti.
~ Aggaññasuttaṁ niṭṭhitaṁ catutthaṁ.~
(D.28./III,99.)
▲《長阿含18經》《自歡喜經》(T1.76)、《信佛功德經》(T1.255)、cf. 《雜阿含498經》(T2.130.3)
141. Evaṁ (CS:pg.3.82) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Nāḷandāyaṁ viharati Pāvārikambavane. Atha kho āyasmā Sāriputto yena Bhagavā tenupasaṅkami; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etadavoca-- “Evaṁpasanno ahaṁ, bhante, Bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan”ti.
142. “Uḷārā kho te ayaṁ, Sāriputta, āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito-- ‘Evaṁpasanno ahaṁ, bhante, Bhagavati; na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’ti. Kiṁ te§ , Sāriputta, ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā-- ‘Evaṁsīlā te Bhagavanto ahesuṁ itipi, evaṁdhammā te Bhagavanto ahesuṁ itipi evaṁpaññā te Bhagavanto ahesuṁ itipi, evaṁvihārī te Bhagavanto ahesuṁ itipi, evaṁvimuttā te Bhagavanto ahesuṁ itipī’”ti? “No hetaṁ, bhante”.
“Kiṁ pana te§ , Sāriputta, ye te bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā sabbe te Bhagavanto cetasā ceto paricca viditā, evaṁsīlā te Bhagavanto bhavissanti itipi, evaṁdhammā …pe…(D.28./III,100.) evaṁpaññā… evaṁvihārī… evaṁvimuttā te Bhagavanto bhavissanti itipī’”ti? “No hetaṁ, bhante”.
“Kiṁ pana te§ , Sāriputta, ahaṁ etarahi arahaṁ sammāsambuddho cetasā ceto paricca vidito-- ‘Evaṁsīlo Bhagavā itipi, evaṁdhammo …pe… evaṁpañño (CS:pg.3.83) evaṁvihārī… evaṁvimutto Bhagavā itipī’”ti? “No hetaṁ, bhante”.
“Ettha ca hi te, Sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ natthi. Atha kiṁ carahi te ayaṁ, Sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṁso gahito, sīhanādo nadito-- ‘Evaṁpasanno ahaṁ, bhante, Bhagavati, na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro yadidaṁ sambodhiyan’”ti?
143. “Na kho me§ , bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṁ atthi. Api ca, me § dhammanvayo vidito. Seyyathāpi, (D.28./III,101.) bhante rañño paccantimaṁ nagaraṁ daḷhuddhāpaṁ§ daḷhapākāratoraṇaṁ ekadvāraṁ. Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṁ nivāretā, ñātānaṁ pavesetā. So tassa nagarassa samantā anupariyāyapathaṁ anukkamamāno na passeyya pākārasandhiṁ vā pākāravivaraṁ vā antamaso biḷāranikkhamanamattampi. Tassa evamassa-- ‘Ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti. Evameva kho me, bhante, dhammanvayo vidito. Ye te, bhante, ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta sambojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhiṁsu. Yepi te, bhante, bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta sambojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambujjhissanti. Bhagavāpi, bhante, etarahi arahaṁ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu suppatiṭṭhitacitto (CS:pg.3.84) satta sambojjhaṅge yathābhūtaṁ bhāvetvā anuttaraṁ sammāsambodhiṁ abhisambuddho.
144. “Idhāhaṁ, bhante, yena (D.28./III,102.) Bhagavā tenupasaṅkamiṁ dhammassavanāya. Tassa me, bhante, Bhagavā dhammaṁ deseti uttaruttaraṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ. Yathā yathā me, bhante, Bhagavā dhammaṁ desesi uttaruttaraṁ paṇītapaṇītaṁ kaṇhasukkasappaṭibhāgaṁ, tathā tathāhaṁ tasmiṁ dhamme abhiññā idhekaccaṁ dhammaṁ dhammesu niṭṭhamagamaṁ; Satthari pasīdiṁ-- ‘sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, suppaṭipanno sāvakasaṅgho’ti.
145. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti kusalesu dhammesu. Tatrime kusalā dhammā seyyathidaṁ, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Idha, bhante, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Etadānuttariyaṁ, bhante, kusalesu dhammesu. Taṁ Bhagavā asesamabhijānāti, taṁ Bhagavato asesamabhijānato uttari abhiññeyyaṁ natthi, yadabhijānaṁ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro assa, yadidaṁ kusalesu dhammesu.
146. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti āyatanapaṇṇattīsu. Chayimāni, bhante, ajjhattikabāhirāni āyatanāni. Cakkhuñceva rūpā§ ca, sotañceva saddā ca, ghānañceva gandhā ca, jivhā ceva rasā ca, kāyo ceva phoṭṭhabbā ca, mano ceva dhammā ca. Etadānuttariyaṁ, bhante, āyatanapaṇṇattīsu. Taṁ Bhagavā asesamabhijānāti, taṁ Bhagavato asesamabhijānato uttari abhiññeyyaṁ natthi, (D.28./III,103.) yadabhijānaṁ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro assa yadidaṁ āyatanapaṇṇattīsu.
147. “Aparaṁ (CS:pg.3.85) pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti gabbhāvakkantīsu. Catasso imā, bhante, gabbhāvakkantiyo. Idha bhante, ekacco asampajāno mātukucchiṁ okkamati; asampajāno mātukucchismiṁ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṁ paṭhamā gabbhāvakkanti.
“Puna caparaṁ, bhante, idhekacco sampajāno mātukucchiṁ okkamati; asampajāno mātukucchismiṁ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṁ dutiyā gabbhāvakkanti.
“Puna caparaṁ, bhante, idhekacco sampajāno mātukucchiṁ okkamati; sampajāno mātukucchismiṁ ṭhāti; asampajāno mātukucchimhā nikkhamati. Ayaṁ tatiyā gabbhāvakkanti.
“Puna caparaṁ, bhante, idhekacco sampajāno mātukucchiṁ okkamati; sampajāno mātukucchismiṁ ṭhāti; sampajāno mātukucchimhā nikkhamati. Ayaṁ catutthā gabbhāvakkanti. Etadānuttariyaṁ, bhante, gabbhāvakkantīsu.
148. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti ādesanavidhāsu. Catasso imā, bhante, ādesanavidhā. Idha, bhante, ekacco nimittena ādisati-- ‘Evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuṁ cepi ādisati, tatheva taṁ hoti, no aññathā. Ayaṁ paṭhamā ādesanavidhā.
“Puna caparaṁ, bhante, idhekacco na heva kho nimittena ādisati. Api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati-- ‘Evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuṁ cepi ādisati, tatheva taṁ hoti, no aññathā. Ayaṁ dutiyā ādesanavidhā.
“Puna caparaṁ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati. (D.28./III,104.) Api ca kho vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati (CS:pg.3.86) ‘Evampi te mano, itthampi te mano, itipi te cittan’ti. So bahuṁ cepi ādisati, tatheva taṁ hoti, no aññathā. Ayaṁ tatiyā ādesanavidhā.
“Puna caparaṁ, bhante, idhekacco na heva kho nimittena ādisati, nāpi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, nāpi vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati. Api ca kho avitakkaṁ avicāraṁ samādhiṁ samāpannassa§ cetasā ceto paricca pajānāti-- ‘Yathā imassa bhoto manosaṅkhārā paṇihitā. Tathā imassa cittassa anantarā imaṁ nāma vitakkaṁ vitakkessatī’ti. So bahuṁ cepi ādisati, tatheva taṁ hoti, no aññathā. Ayaṁ catutthā ādesanavidhā. Etadānuttariyaṁ, bhante, ādesanavidhāsu.
149. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti dassanasamāpattīsu. Catasso imā, bhante, dassanasamāpattiyo. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati-- ‘Atthi imasmiṁ kāye 1kesā 2lomā 3nakhā 4dantā 5taco 6maṁsaṁ 7nhāru 8aṭṭhi 9aṭṭhimiñjaṁ 10vakkaṁ 11hadayaṁ 12yakanaṁ 13kilomakaṁ 14pihakaṁ 15papphāsaṁ 16antaṁ 17antaguṇaṁ 18udariyaṁ 19karīsaṁ 20pittaṁ 21semhaṁ 22pubbo 23lohitaṁ 24sedo 25medo 26assu 27vasā 28kheḷo 29siṅghāṇikā 30lasikā 31muttan’ti. Ayaṁ paṭhamā dassanasamāpatti.
“Puna (D.28./III,105.) caparaṁ bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati-- ‘Atthi imasmiṁ kāye kesā (CS:pg.3.87) lomā …pe… lasikā muttan’ti. Atikkamma ca purisassa chavimaṁsalohitaṁ aṭṭhiṁ paccavekkhati. Ayaṁ dutiyā dassanasamāpatti.
“Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati-- ‘Atthi imasmiṁ kāye kesā lomā …pe… lasikā muttan’ti. Atikkamma ca purisassa chavimaṁsalohitaṁ aṭṭhiṁ paccavekkhati. Purisassa ca viññāṇasotaṁ pajānāti, ubhayato abbocchinnaṁ idha loke patiṭṭhitañca paraloke patiṭṭhitañca. Ayaṁ tatiyā dassanasamāpatti.
“Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā tacapariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati-- ‘Atthi imasmiṁ kāye kesā lomā …pe… lasikā muttan’ti. Atikkamma ca purisassa chavimaṁsalohitaṁ aṭṭhiṁ paccavekkhati. Purisassa ca viññāṇasotaṁ pajānāti, ubhayato abbocchinnaṁ idha loke appatiṭṭhitañca paraloke appatiṭṭhitañca. Ayaṁ catutthā dassanasamāpatti. Etadānuttariyaṁ, bhante, dassanasamāpattīsu.
150. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti puggalapaṇṇattīsu. Sattime, bhante, puggalā. Ubhatobhagavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. Etadānuttariyaṁ, bhante, puggalapaṇṇattīsu.
151. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā (D.28./III,106.) dhammaṁ deseti padhānesu. Sattime, bhante sambojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo (CS:pg.3.88) upekkhāsambojjhaṅgo. Etadānuttariyaṁ, bhante, padhānesu.
152. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti paṭipadāsu. Catasso imā, bhante, paṭipadā dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññāti. Tatra, bhante, yāyaṁ paṭipadā dukkhā dandhābhiññā, ayaṁ, bhante, paṭipadā ubhayeneva hīnā akkhāyati dukkhattā ca dandhattā ca. Tatra, bhante, yāyaṁ paṭipadā dukkhā khippābhiññā, ayaṁ pana, bhante, paṭipadā dukkhattā hīnā akkhāyati Tatra, bhante, yāyaṁ paṭipadā sukhā dandhābhiññā, ayaṁ pana, bhante, paṭipadā dandhattā hīnā akkhāyati. Tatra, bhante, yāyaṁ paṭipadā sukhā khippābhiññā, ayaṁ pana, bhante, paṭipadā ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca. Etadānuttariyaṁ, bhante, paṭipadāsu.
153. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti bhassasamācāre. Idha, bhante, ekacco na ceva musāvādupasañhitaṁ vācaṁ bhāsati na ca vebhūtiyaṁ na ca pesuṇiyaṁ na ca sārambhajaṁ jayāpekkho; mantā mantā ca vācaṁ bhāsati nidhānavatiṁ kālena. Etadānuttariyaṁ, bhante, bhassasamācāre.
“Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti purisasīlasamācāre. Idha, bhante, ekacco sacco cassa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca (D.28./III,106.) lābhena lābhaṁ nijigīsanako§ , indriyesu guttadvāro, bhojane mattaññū, samakārī, jāgariyānuyogamanuyutto, atandito, āraddhavīriyo, jhāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, matimā, na ca kāmesu giddho, sato ca nipako ca. Etadānuttariyaṁ, bhante, purisasīlasamācāre.
154. “Aparaṁ (CS:pg.3.89) pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti anusāsanavidhāsu. Catasso imā bhante anusāsanavidhā-- jānāti bhante, Bhagavā aparaṁ puggalaṁ paccattaṁ yonisomanasikārā ‘Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā-- ‘Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī bhavissati, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā-- ‘Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā-- ‘Ayaṁ puggalo yathānusiṭṭhaṁ tathā paṭipajjamāno āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatī’ti. Etadānuttariyaṁ, bhante, anusāsanavidhāsu.
(D.28./III,108.)
155. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti parapuggalavimuttiñāṇe. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā-- ‘Ayaṁ puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyaṇo’ti. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā ‘Ayaṁ puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī bhavissati, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissatī’ti. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā-- ‘Ayaṁ puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko bhavissati tattha parinibbāyī anāvattidhammo tasmā lokā’ti. Jānāti, bhante, Bhagavā paraṁ puggalaṁ paccattaṁ yonisomanasikārā-- ‘Ayaṁ puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ (CS:pg.3.90) diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissatī’ti. Etadānuttariyaṁ, bhante, parapuggalavimuttiñāṇe.
156. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti sassatavādesu. Tayome, bhante, sassatavādā. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ, ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekānipi jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni, ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī (D.28./III,109.) evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evamāha-- ‘Atītaṁpāhaṁ addhānaṁ jānāmi-- saṁvaṭṭi vā loko vivaṭṭi vāti. Anāgataṁpāhaṁ addhānaṁ jānāmi-- saṁvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman’ti. Ayaṁ paṭhamo sassatavādo.
“Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ, ekampi saṁvaṭṭavivaṭṭaṁ dvepi saṁvaṭṭavivaṭṭāni tīṇipi saṁvaṭṭavivaṭṭāni cattāripi saṁvaṭṭavivaṭṭāni pañcapi saṁvaṭṭavivaṭṭāni dasapi saṁvaṭṭavivaṭṭāni, ‘Amutrāsiṁ evaṁnāmo evaṁgotto (CS:pg.3.91) evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evamāha-- ‘Atītaṁpāhaṁ addhānaṁ jānāmi saṁvaṭṭi vā loko vivaṭṭi vāti Anāgataṁpāhaṁ addhānaṁ (D.28./III,110.) jānāmi saṁvaṭṭissati vā loko vivaṭṭissati vāti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman’ti. Ayaṁ dutiyo sassatavādo.
“Puna caparaṁ, bhante, idhekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ, dasapi saṁvaṭṭavivaṭṭāni vīsampi saṁvaṭṭavivaṭṭāni tiṁsampi saṁvaṭṭavivaṭṭāni cattālīsampi saṁvaṭṭavivaṭṭāni, ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. So evamāha-- ‘Atītaṁpāhaṁ addhānaṁ jānāmi saṁvaṭṭipi loko vivaṭṭipīti; anāgataṁpāhaṁ addhānaṁ jānāmi saṁvaṭṭissatipi loko vivaṭṭissatipīti. Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthitveva sassatisaman’ti. Ayaṁ tatiyo sassatavādo, etadānuttariyaṁ, bhante, sassatavādesu.
157. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti pubbenivāsānussatiñāṇe. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ pubbenivāsaṁ anussarati. Seyyathidaṁ, ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi (CS:pg.3.92) jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi (D.28./III,111.) vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe, ‘Amutrāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Santi, bhante, devā§ , yesaṁ na sakkā gaṇanāya vā saṅkhānena vā āyu saṅkhātuṁ. Api ca, yasmiṁ yasmiṁ attabhāve abhinivuṭṭhapubbo§ hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññīnāsaññīsu. Iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati. Etadānuttariyaṁ, bhante, pubbenivāsānussatiñāṇe.
158. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti sattānaṁ cutūpapātañāṇe. Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti-- ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā (D.28./III,112.) paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte (CS:pg.3.93) suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Etadānuttariyaṁ, bhante, sattānaṁ cutūpapātañāṇe.
159. “Aparaṁ pana, bhante, etadānuttariyaṁ, yathā Bhagavā dhammaṁ deseti iddhividhāsu. Dvemā, bhante, iddhividhāyo-- atthi, bhante, iddhi sāsavā sa-upadhikā, ‘no ariyā’ti vuccati. Atthi, bhante, iddhi anāsavā anupadhikā ‘Ariyā’ti vuccati. “Katamā ca, bhante, iddhi sāsavā sa-upadhikā, ‘no ariyā’ti vuccati? Idha, bhante, ekacco samaṇo vā brāhmaṇo vā ātappamanvāya …pe… tathārūpaṁ cetosamādhiṁ phusati, yathāsamāhite citte anekavihitaṁ iddhividhaṁ paccanubhoti. Ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ tirobhāvaṁ tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse. Pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake. Udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṁ. Ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti. Ayaṁ, bhante, iddhi sāsavā sa-upadhikā, ‘no ariyā’ti vuccati.
“Katamā pana, bhante, iddhi anāsavā anupadhikā, ‘Ariyā’ti vuccati? Idha, bhante, bhikkhu sace ākaṅkhati-- ‘Paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati-- ‘Appaṭikūle (D.28./III,113.) paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati-- ‘Paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati. Sace ākaṅkhati-- ‘Paṭikūle ca appaṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati. Sace ākaṅkhati-- ‘Paṭikūlañca appaṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno. Ayaṁ, bhante, iddhi anāsavā anupadhikā ‘Ariyā’ti vuccati. Etadānuttariyaṁ, bhante, iddhividhāsu Taṁ Bhagavā asesamabhijānāti, taṁ Bhagavato asesamabhijānato uttari abhiññeyyaṁ natthi, yadabhijānaṁ añño samaṇo (CS:pg.3.94) vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro assa yadidaṁ iddhividhāsu.
160. “Yaṁ taṁ, bhante, saddhena kulaputtena pattabbaṁ āraddhavīriyena thāmavatā purisathāmena purisavīriyena purisaparakkamena purisadhorayhena, anuppattaṁ taṁ Bhagavatā. Na ca, bhante, Bhagavā kāmesu kāmasukhallikānuyogamanuyutto hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ, na ca attakilamathānuyogamanuyutto dukkhaṁ anariyaṁ anatthasaṁhitaṁ. Catunnañca Bhagavā jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī akicchalābhī akasiralābhī.
161. “Sace maṁ, bhante, evaṁ puccheyya-- ‘Kiṁ nu kho, āvuso Sāriputta, ahesuṁ atītamaddhānaṁ aññe samaṇā vā brāhmaṇā vā Bhagavatā bhiyyobhiññatarā sambodhiyan’ti, evaṁ puṭṭho ahaṁ, bhante, ‘no’ti (D.28./III,114.) vadeyyaṁ. ‘Kiṁ panāvuso Sāriputta, bhavissanti anāgatamaddhānaṁ aññe samaṇā vā brāhmaṇā vā Bhagavatā bhiyyobhiññatarā sambodhiyan’ti, evaṁ puṭṭho ahaṁ, bhante, ‘no’ti vadeyyaṁ ‘Kiṁ panāvuso Sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyobhiññataro sambodhiyan’ti, evaṁ puṭṭho ahaṁ, bhante, ‘no’ti vadeyyaṁ.
“Sace pana maṁ, bhante, evaṁ puccheyya-- ‘Kiṁ nu kho, āvuso Sāriputta, ahesuṁ atītamaddhānaṁ aññe samaṇā vā brāhmaṇā vā Bhagavatā samasamā sambodhiyan’ti, evaṁ puṭṭho ahaṁ, bhante, ‘evan’ti vadeyyaṁ. ‘Kiṁ panāvuso Sāriputta, bhavissanti anāgatamaddhānaṁ aññe samaṇā vā brāhmaṇā vā Bhagavatā samasamā sambodhiyan’ti, evaṁ puṭṭho ahaṁ, bhante, “Evan”ti vadeyyaṁ 3.0125 ‘Kiṁ panāvuso Sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā Bhagavatā samasamā sambodhiyan’ti, evaṁ puṭṭho ahaṁ bhante ‘no’ti vadeyyaṁ.
“Sace pana maṁ, bhante, evaṁ puccheyya-- ‘Kiṁ panāyasmā Sāriputto ekaccaṁ abbhanujānāti ekaccaṁ na abbhanujānātī’ti, evaṁ puṭṭho ahaṁ, bhante, evaṁ byākareyyaṁ (CS:pg.3.95) ‘sammukhā metaṁ, āvuso, Bhagavato sutaṁ, sammukhā paṭiggahitaṁ-- “Ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā mayā samasamā sambodhiyan”ti. Sammukhā metaṁ, āvuso, Bhagavato sutaṁ, sammukhā paṭiggahitaṁ-- “Bhavissanti anāgatamaddhānaṁ arahanto sammāsambuddhā mayā samasamā sambodhiyan”ti. Sammukhā metaṁ, āvuso, Bhagavato sutaṁ sammukhā paṭiggahitaṁ-- “Aṭṭhānametaṁ anavakāso yaṁ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṁ acarimaṁ uppajjeyyuṁ, netaṁ ṭhānaṁ vijjatī’”ti.
“Kaccāhaṁ, bhante, (D.28./III,115.) evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva Bhagavato homi, na ca Bhagavantaṁ abhūtena abbhācikkhāmi, dhammassa cānudhammaṁ byākaromi, na ca koci sahadhammiko vādānuvādo§ gārayhaṁ ṭhānaṁ āgacchatī”ti? “Taggha tvaṁ, Sāriputta, evaṁ puṭṭho evaṁ byākaramāno vuttavādī ceva me hosi, na ca maṁ abhūtena abbhācikkhasi, dhammassa cānudhammaṁ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchatī”ti.
162. Evaṁ vutte, āyasmā Udāyī Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante, Tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma Tathāgato evaṁmahiddhiko evaṁmahānubhāvo, atha ca pana nevattānaṁ pātukarissati! Ekamekañcepi ito, bhante, dhammaṁ aññatitthiyā paribbājakā attani samanupasseyyuṁ, te tāvatakeneva paṭākaṁ parihareyyuṁ. Acchariyaṁ, bhante, abbhutaṁ, bhante, Tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma Tathāgato evaṁ mahiddhiko evaṁmahānubhāvo. Atha ca pana nevattānaṁ pātukarissatī”ti!
“Passa kho tvaṁ, Udāyi, ‘Tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma Tathāgato evaṁmahiddhiko evaṁmahānubhāvo, atha ca pana nevattānaṁ pātukarissati’! Ekamekañcepi ito, Udāyi, dhammaṁ aññatitthiyā paribbājakā attani samanupasseyyuṁ, te tāvatakeneva paṭākaṁ (CS:pg.3.96) parihareyyuṁ. Passa kho tvaṁ, Udāyi, ‘Tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma Tathāgato evaṁmahiddhiko evaṁmahānubhāvo, atha ca pana nevattānaṁ pātukarissatī’”ti!
(D.28./III,116.) 163. Atha kho Bhagavā āyasmantaṁ Sāriputtaṁ āmantesi-- “Tasmā tiha tvaṁ, Sāriputta, imaṁ dhammapariyāyaṁ abhikkhaṇaṁ bhāseyyāsi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Yesampi hi, Sāriputta, moghapurisānaṁ bhavissati Tathāgate kaṅkhā vā vimati vā, tesamimaṁ dhammapariyāyaṁ sutvā Tathāgate kaṅkhā vā vimati vā, sā pahīyissatī”ti. Iti hidaṁ āyasmā Sāriputto Bhagavato sammukhā sampasādaṁ pavedesi. Tasmā imassa veyyākaraṇassa sampasādanīyaṁ tveva adhivacananti.
~ Sampasādanīyasuttaṁ niṭṭhitaṁ pañcamaṁ. ~
(D.29./III,117.)
▲《長阿含17經》《清淨經》(T1.72)
164. Evaṁ (CS:pg.3.97) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sakkesu viharati Vedhaññā nāma sakyā, tesaṁ Ambavane pāsāde.
Tena kho pana samayena Nigaṇṭho Nāṭaputto§ Pāvāyaṁ adhunākālaṅkato hoti. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti-- “Na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti. Vadhoyeva kho§ maññe Nigaṇṭhesu Nāṭaputtiyesu vattati § . Yepi Nigaṇṭhassa Nāṭaputtassa sāvakā gihī (D.29./III,118.) odātavasanā tepi§Nigaṇṭhesu Nāṭaputtiyesu nibbinnarūpā§ virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
165. Atha kho Cundo samaṇuddeso Pāvāyaṁ vassaṁvuṭṭho§ yena sāmagāmo, yenāyasmā Ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho Cundo samaṇuddeso āyasmantaṁ Ānandaṁ etadavoca-- “Nigaṇṭho, bhante, Nāṭaputto Pāvāyaṁ adhunākālaṅkato. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā …pe… bhinnathūpe appaṭisaraṇe”ti.
Evaṁ vutte, āyasmā Ānando Cundaṁ samaṇuddesaṁ etadavoca-- “Atthi kho idaṁ, āvuso Cunda, kathāpābhataṁ Bhagavantaṁ dassanāya. Āyāmāvuso (CS:pg.3.98) Cunda, yena Bhagavā tenupasaṅkamissāma; upasaṅkamitvā etamatthaṁ Bhagavato ārocessāmā”ti § . “Evaṁ, bhante”ti kho Cundo samaṇuddeso āyasmato Ānandassa paccassosi.
Atha kho āyasmā ca Ānando Cundo ca samaṇuddeso yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etadavoca-- “Ayaṁ, bhante, Cundo samaṇuddeso evamāha, ‘Nigaṇṭho, bhante, Nāṭaputto Pāvāyaṁ adhunākālaṅkato, tassa kālaṅkiriyāya bhinnā Nigaṇṭhā …pe… bhinnathūpe appaṭisaraṇe’”ti.
166. “Evaṁ hetaṁ, Cunda, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite. Idha, Cunda, Satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito, sāvako ca tasmiṁ dhamme na dhammānudhammappaṭipanno viharati na sāmīcippaṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattati. So evamassa vacanīyo-- ‘Tassa te, āvuso, lābhā, tassa te suladdhaṁ, Satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito. Tvañca tasmiṁ dhamme na dhammānudhammappaṭipanno viharasi, na sāmīcippaṭipanno, na anudhammacārī, vokkamma ca tamhā dhammā vattasī’ti. Iti kho, Cunda, Satthāpi tattha gārayho, dhammopi tattha gārayho, sāvako ca tattha evaṁ pāsaṁso. Yo kho, Cunda, evarūpaṁ sāvakaṁ evaṁ vadeyya-- ‘Etāyasmā tathā paṭipajjatu, yathā te Satthārā dhammo desito paññatto’ti. Yo ca samādapeti§ , yañca samādapeti, yo ca samādapito§ tathattāya paṭipajjati. Sabbe te bahuṁ apuññaṁ pasavanti. Taṁ kissa hetu? Evaṁ hetaṁ, Cunda, hoti durakkhāte dhammavinaye (D.29./III,119.) duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite.
167. “Idha (CS:pg.3.99) pana, Cunda, Satthā ca hoti asammāsambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito, sāvako ca tasmiṁ dhamme dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattati. So evamassa vacanīyo-- ‘Tassa te, āvuso, alābhā, tassa te dulladdhaṁ, Satthā ca te asammāsambuddho dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṁvattaniko asammāsambuddhappavedito. Tvañca tasmiṁ dhamme dhammānudhammappaṭipanno viharasi sāmīcippaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattasī’ti. Iti kho, Cunda, Satthāpi tattha gārayho, dhammopi tattha gārayho, sāvakopi tattha evaṁ gārayho. Yo kho, Cunda, evarūpaṁ sāvakaṁ evaṁ vadeyya-- ‘Addhāyasmā ñāyappaṭipanno ñāyamārādhessatī’ti. Yo ca pasaṁsati, yañca pasaṁsati, yo ca pasaṁsito bhiyyoso mattāya vīriyaṁ ārabhati. Sabbe te bahuṁ apuññaṁ pasavanti. Taṁ kissa hetu? Evañhetaṁ, Cunda, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite.
168. “Idha pana, Cunda, Satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, sāvako ca tasmiṁ dhamme na dhammānudhammappaṭipanno viharati, na sāmīcippaṭipanno, na anudhammacārī, vokkamma ca tamhā dhammā vattati. So evamassa vacanīyo-- ‘Tassa te, āvuso, alābhā, tassa te dulladdhaṁ, Satthā ca te sammāsambuddho, (D.29./III,120.) dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Tvañca tasmiṁ dhamme na dhammānudhammappaṭipanno viharasi, na sāmīcippaṭipanno, na anudhammacārī, vokkamma ca tamhā dhammā vattasī’ti. Iti kho, Cunda, Satthāpi tattha pāsaṁso, dhammopi tattha pāsaṁso, sāvako ca tattha evaṁ gārayho. Yo kho, Cunda, evarūpaṁ sāvakaṁ evaṁ vadeyya-- ‘Etāyasmā tathā paṭipajjatu yathā te Satthārā dhammo desito paññatto’ti. Yo ca samādapeti, yañca samādapeti, yo ca samādapito tathattāya paṭipajjati. Sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu? Evañhetaṁ (CS:pg.3.100) Cunda, hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṁvattanike sammāsambuddhappavedite.
(D.29./III,121.)169. “Idha pana, Cunda, Satthā ca hoti sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, sāvako ca tasmiṁ dhamme dhammānudhammappaṭipanno viharati sāmīcippaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattati. So evamassa vacanīyo-- ‘Tassa te, āvuso, lābhā, tassa te suladdhaṁ, Satthā ca te § sammāsambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Tvañca tasmiṁ dhamme dhammānudhammappaṭipanno viharasi sāmīcippaṭipanno anudhammacārī, samādāya taṁ dhammaṁ vattasī’ti. Iti kho, Cunda, Satthāpi tattha pāsaṁso, dhammopi tattha pāsaṁso, sāvakopi tattha evaṁ pāsaṁso. Yo kho, Cunda, evarūpaṁ sāvakaṁ evaṁ vadeyya-- ‘Addhāyasmā ñāyappaṭipanno ñāyamārādhessatī’ti. Yo ca pasaṁsati, yañca pasaṁsati, yo ca pasaṁsito§ bhiyyoso mattāya vīriyaṁ ārabhati. Sabbe te bahuṁ puññaṁ pasavanti. Taṁ kissa hetu? Evañhetaṁ, Cunda, hoti svākkhāte dhammavinaye suppavedite niyyānike upasamasaṁvattanike sammāsambuddhappavedite.
170. “Idha pana, Cunda, Satthā ca loke udapādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, aviññāpitatthā cassa honti sāvakā saddhamme, na ca tesaṁ kevalaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ (D.29./III,122.) yāva devamanussehi suppakāsitaṁ. Atha nesaṁ Satthuno antaradhānaṁ hoti. Evarūpo kho, Cunda, Satthā sāvakānaṁ kālaṅkato anutappo hoti. Taṁ kissa hetu? Satthā ca no loke udapādi arahaṁ sammāsambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito, aviññāpitatthā camha saddhamme, na ca no kevalaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti (CS:pg.3.101) uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ. Atha no Satthuno antaradhānaṁ hotīti. Evarūpo kho, Cunda, Satthā sāvakānaṁ kālaṅkato anutappo hoti.
171. “Idha pana, Cunda, Satthā ca loke udapādi arahaṁ sammāsambuddho. Dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Viññāpitatthā cassa honti sāvakā saddhamme, kevalañca tesaṁ paripūraṁ brahmacariyaṁ āvikataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ. Atha nesaṁ Satthuno antaradhānaṁ hoti. Evarūpo kho, Cunda, Satthā sāvakānaṁ kālaṅkato ananutappo hoti Taṁ kissa hetu? Satthā ca no loke udapādi arahaṁ sammāsambuddho. Dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Viññāpitatthā camha saddhamme, kevalañca no paripūraṁ brahmacariyaṁ āvikataṁ hoti uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ (D.29./III,123.) Atha no Satthuno antaradhānaṁ hotīti. Evarūpo kho, Cunda, Satthā sāvakānaṁ kālaṅkato ananutappo hoti.
172. “Etehi cepi, Cunda, aṅgehi samannāgataṁ brahmacariyaṁ hoti, no ca kho Satthā hoti thero rattaññū cirapabbajito addhagato vayo-anuppatto. Evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.
“Yato ca kho, Cunda, etehi ceva aṅgehi samannāgataṁ brahmacariyaṁ hoti, Satthā ca hoti thero rattaññū cirapabbajito addhagato vayo-anuppatto. Evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.
173. “Etehi cepi, Cunda, aṅgehi samannāgataṁ brahmacariyaṁ hoti, Satthā ca hoti thero rattaññū cirapabbajito addhagato vayo-anuppatto no ca khvassa therā bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ (CS:pg.3.102) parappavādaṁ sahadhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ. Evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.
“Yato ca kho, Cunda, etehi ceva aṅgehi samannāgataṁ brahmacariyaṁ hoti, Satthā ca hoti thero rattaññū cirapabbajito addhagato vayo-anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ. Evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.
174. “Etehi cepi, Cunda, aṅgehi samannāgataṁ brahmacariyaṁ hoti, Satthā ca hoti thero rattaññū cirapabbajito addhagato vayo-anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ. No ca khvassa majjhimā bhikkhū sāvakā honti …pe… majjhimā cassa bhikkhū sāvakā honti, no ca khvassa navā bhikkhū sāvakā honti …pe… navā cassa bhikkhū sāvakā honti, no ca khvassa therā bhikkhuniyo sāvikā honti …pe… therā cassa bhikkhuniyo sāvikā honti, no ca khvassa (D.29./III,124.) majjhimā bhikkhuniyo sāvikā honti …pe… majjhimā cassa bhikkhuniyo sāvikā honti no ca khvassa navā bhikkhuniyo sāvikā honti …pe… navā cassa bhikkhuniyo sāvikā honti, no ca khvassa upāsakā sāvakā honti gihī odātavasanā brahmacārino …pe… upāsakā cassa sāvakā honti gihī odātavasanā brahmacārino, no ca khvassa upāsakā sāvakā honti gihī odātavasanā kāmabhogino …pe… upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā brahmacāriniyo …pe… upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, no ca khvassa upāsikā sāvikā honti gihiniyo odātavasanā kāmabhoginiyo …pe… upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo, no ca khvassa brahmacariyaṁ hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ …pe… brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva (CS:pg.3.103) devamanussehi suppakāsitaṁ, no ca kho lābhaggayasaggappattaṁ. Evaṁ taṁ brahmacariyaṁ aparipūraṁ hoti tenaṅgena.
“Yato ca kho, Cunda, etehi ceva aṅgehi samannāgataṁ brahmacariyaṁ hoti, Satthā ca hoti thero rattaññū cirapabbajito addhagato vayo-anuppatto, therā cassa bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ. Majjhimā cassa bhikkhū sāvakā honti …pe… navā cassa bhikkhū sāvakā honti …pe… therā cassa bhikkhuniyo sāvikā honti …pe… majjhimā cassa bhikkhuniyo sāvikā honti …pe… navā cassa bhikkhuniyo sāvikā honti …pe… upāsakā cassa sāvakā honti …pe… gihī odātavasanā brahmacārino (D.29./III,125.) Upāsakā cassa sāvakā honti gihī odātavasanā kāmabhogino …pe… upāsikā cassa sāvikā honti gihiniyo odātavasanā brahmacāriniyo …pe… upāsikā cassa sāvikā honti gihiniyo odātavasanā kāmabhoginiyo …pe… brahmacariyañcassa hoti iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ, lābhaggappattañca yasaggappattañca. Evaṁ taṁ brahmacariyaṁ paripūraṁ hoti tenaṅgena.
175. “Ahaṁ kho pana, Cunda, etarahi Satthā loke uppanno arahaṁ sammāsambuddho. Dhammo ca svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Viññāpitatthā ca me sāvakā saddhamme, kevalañca tesaṁ paripūraṁ brahmacariyaṁ āvikataṁ uttānīkataṁ sabbasaṅgāhapadakataṁ sappāṭihīrakataṁ yāva devamanussehi suppakāsitaṁ. Ahaṁ kho pana, Cunda, etarahi Satthā thero rattaññū cirapabbajito addhagato vayo-anuppatto.
“Santi kho pana me, Cunda, etarahi therā bhikkhū sāvakā honti viyattā vinītā visāradā pattayogakkhemā. Alaṁ samakkhātuṁ saddhammassa, alaṁ uppannaṁ parappavādaṁ sahadhammehi suniggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desetuṁ. Santi kho pana me, Cunda etarahi majjhimā bhikkhū sāvakā …pe… santi kho pana me, Cunda, etarahi navā bhikkhū sāvakā …pe… santi kho pana me, Cunda, etarahi therā bhikkhuniyo sāvikā …pe… santi kho (CS:pg.3.104) pana me, Cunda, etarahi majjhimā bhikkhuniyo sāvikā …pe… santi kho pana me, Cunda, etarahi navā bhikkhuniyo sāvikā …pe… santi kho pana me, Cunda, etarahi upāsakā sāvakā gihī odātavasanā brahmacārino …pe… santi kho (D.29./III,126.) pana me, Cunda, etarahi upāsakā sāvakā gihī odātavasanā kāmabhogino …pe… santi kho pana me, Cunda, etarahi upāsikā sāvikā gihiniyo odātavasanā brahmacāriniyo …pe… santi kho pana me, Cunda, etarahi upāsikā sāvikā gihiniyo odātavasanā kāmabhoginiyo …pe… etarahi kho pana me, Cunda, brahmacariyaṁ iddhañceva phītañca vitthārikaṁ bāhujaññaṁ puthubhūtaṁ yāva devamanussehi suppakāsitaṁ.
176. “Yāvatā kho, Cunda, etarahi Satthāro loke uppannā, nāhaṁ, Cunda, aññaṁ ekasatthārampi samanupassāmi evaṁlābhaggayasaggappattaṁ yatharivāhaṁ. Yāvatā kho pana, Cunda, etarahi saṅgho vā gaṇo vā loke uppanno; nāhaṁ, Cunda, aññaṁ ekaṁ saṁghampi samanupassāmi evaṁlābhaggayasaggappattaṁ yatharivāyaṁ, Cunda, bhikkhusaṅgho. Yaṁ kho taṁ, Cunda, sammā vadamāno vadeyya-- ‘sabbākārasampannaṁ sabbākāraparipūraṁ anūnamanadhikaṁ svākkhātaṁ kevalaṁ paripūraṁ brahmacariyaṁ suppakāsitan’ti. Idameva taṁ sammā vadamāno vadeyya-- ‘sabbākārasampannaṁ …pe… suppakāsitan’ti.
“Udako§ sudaṁ, Cunda, rāmaputto evaṁ vācaṁ bhāsati-- ‘passaṁ na passatī’ti. Kiñca passaṁ na passatīti? Khurassa sādhunisitassa talamassa passati, dhārañca khvassa na passati. Idaṁ vuccati-- ‘passaṁ na passatī’ti. Yaṁ kho panetaṁ, Cunda, udakena rāmaputtena bhāsitaṁ hīnaṁ gammaṁ pothujjanikaṁ anariyaṁ anatthasaṁhitaṁ khurameva sandhāya. Yañca taṁ§ , Cunda, sammā vadamāno vadeyya-- ‘passaṁ na passatī’ti, idameva taṁ§ sammā vadamāno vadeyya-- (D.29./III,127.) ‘passaṁ na passatī’ti. Kiñca passaṁ na passatīti? Evaṁ sabbākārasampannaṁ sabbākāraparipūraṁ anūnamanadhikaṁ svākkhātaṁ kevalaṁ paripūraṁ brahmacariyaṁ suppakāsitanti, iti hetaṁ passati§ . Idamettha apakaḍḍheyya, evaṁ taṁ parisuddhataraṁ assāti, iti hetaṁ na passati§ . Idamettha upakaḍḍheyya, evaṁ taṁ paripūraṁ§ assāti, iti (CS:pg.3.105) hetaṁ na passati. Idaṁ vuccati Cunda-- ‘passaṁ na passatī’ti. Yaṁ kho taṁ, Cunda, sammā vadamāno vadeyya-- ‘sabbākārasampannaṁ …pe… brahmacariyaṁ suppakāsitan’ti. Idameva taṁ sammā vadamāno vadeyya-- ‘sabbākārasampannaṁ sabbākāraparipūraṁ anūnamanadhikaṁ svākkhātaṁ kevalaṁ paripūraṁ brahmacariyaṁ suppakāsitan’ti.
177. Tasmātiha, Cunda, ye vo mayā dhammā abhiññā desitā, tattha sabbeheva saṅgamma samāgamma atthena atthaṁ byañjanena byañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame ca te, Cunda dhammā mayā abhiññā desitā, yattha sabbeheva saṅgamma samāgamma atthena atthaṁ byañjanena byañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ? Seyyathidaṁ-- cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta (D.29./III,128.) bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ime kho te, Cunda, dhammā mayā abhiññā desitā. Yattha sabbeheva saṅgamma samāgamma atthena atthaṁ byañjanena byañjanaṁ saṅgāyitabbaṁ na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
178. “Tesañca vo, Cunda, samaggānaṁ sammodamānānaṁ avivadamānānaṁ sikkhataṁ§ aññataro sabrahmacārī saṅghe dhammaṁ bhāseyya. Tatra ce tumhākaṁ evamassa-- ‘Ayaṁ kho āyasmā atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī’ti. Tassa neva abhinanditabbaṁ na paṭikkositabbaṁ, anabhinanditvā appaṭikkositvā so evamassa vacanīyo-- ‘Imassa nu kho, āvuso, atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarāni, imesañca§ byañjanānaṁ ayaṁ vā attho eso vā attho (CS:pg.3.106) katamo opāyikataro’ti So ce evaṁ vadeyya-- ‘Imassa kho, āvuso, atthassa imāneva byañjanāni opāyikatarāni, yā ceva§ etāni; imesañca§ byañjanānaṁ ayameva attho opāyikataro, yā ceva§ eso’ti. So neva ussādetabbo na apasādetabbo, anussādetvā anapasādetvā sveva sādhukaṁ saññāpetabbo tassa ca atthassa tesañca byañjanānaṁ nisantiyā.
179. “Aparopi ce, Cunda, sabrahmacārī saṅghe dhammaṁ bhāseyya. Tatra ce tumhākaṁ evamassa-- ‘Ayaṁ kho āyasmā atthañhi kho micchā gaṇhāti byañjanāni (D.29./III,129.) sammā ropetī’ti. Tassa neva abhinanditabbaṁ na paṭikkositabbaṁ, anabhinanditvā appaṭikkositvā so evamassa vacanīyo-- ‘Imesaṁ nu kho, āvuso, byañjanānaṁ ayaṁ vā attho eso vā attho katamo opāyikataro’ti? So ce evaṁ vadeyya-- ‘Imesaṁ kho, āvuso, byañjanānaṁ ayameva attho opāyikataro, yā ceva eso’ti. So neva ussādetabbo na apasādetabbo, anussādetvā anapasādetvā sveva sādhukaṁ saññāpetabbo tasseva atthassa nisantiyā.
180. “Aparopi ce, Cunda, sabrahmacārī saṅghe dhammaṁ bhāseyya. Tatra ce tumhākaṁ evamassa-- ‘Ayaṁ kho āyasmā atthañhi kho sammā gaṇhāti byañjanāni micchā ropetī’ti. Tassa neva abhinanditabbaṁ na paṭikkositabbaṁ; anabhinanditvā appaṭikkositvā so evamassa vacanīyo-- ‘Imassa nu kho, āvuso, atthassa imāni vā byañjanāni etāni vā byañjanāni katamāni opāyikatarānī’ti? So ce evaṁ vadeyya-- ‘Imassa kho, āvuso, atthassa imāneva byañjanāni opayikatarāni, yāni ceva etānī’ti So neva ussādetabbo na apasādetabbo; anussādetvā anapasādetvā sveva sādhukaṁ saññāpetabbo tesaññeva byañjanānaṁ nisantiyā.
181. “Aparopi ce, Cunda, sabrahmacārī saṅghe dhammaṁ bhāseyya. Tatra ce tumhākaṁ evamassa-- ‘Ayaṁ kho āyasmā atthañceva sammā gaṇhāti byañjanāni (CS:pg.3.107) ca sammā ropetī’ti. Tassa ‘sādhū’ti bhāsitaṁ abhinanditabbaṁ anumoditabbaṁ; tassa ‘sādhū’ti bhāsitaṁ abhinanditvā anumoditvā so evamassa vacanīyo-- ‘Lābhā no āvuso, suladdhaṁ no āvuso, ye mayaṁ āyasmantaṁ tādisaṁ sabrahmacāriṁ passāma evaṁ atthupetaṁ byañjanupetan’ti.
Paccayānuññātakāraṇaṁ
182. “Na vo ahaṁ, Cunda, diṭṭhadhammikānaṁyeva (D.29./III,130.) āsavānaṁ saṁvarāya dhammaṁ desemi. Na panāhaṁ, Cunda, samparāyikānaṁyeva āsavānaṁ paṭighātāya dhammaṁ desemi. Diṭṭhadhammikānaṁ cevāhaṁ, Cunda, āsavānaṁ saṁvarāya dhammaṁ desemi; samparāyikānañca āsavānaṁ paṭighātāya. Tasmātiha, Cunda, yaṁ vo mayā cīvaraṁ anuññātaṁ, alaṁ vo taṁ-- yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṁsamakasavātātapasarīsapa§ samphassānaṁ paṭighātāya, yāvadeva hirikopīnapaṭicchādanatthaṁ. Yo vo mayā piṇḍapāto anuññāto, alaṁ vo so yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca§ . Yaṁ vo mayā senāsanaṁ anuññātaṁ, alaṁ vo taṁ yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṁsamakasavātātapasarīsapasamphassānaṁ paṭighātāya, yāvadeva utuparissayavinodana paṭisallānārāmatthaṁ. Yo vo mayā gilānapaccayabhesajja parikkhāro anuññāto, alaṁ vo so yāvadeva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya abyāpajjaparamatāya § .
183. “Ṭhānaṁ kho panetaṁ, Cunda, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘sukhallikānuyogamanuyuttā samaṇā Sakyaputtiyā viharantī’ti. Evaṁvādino§ , Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- ‘Katamo so (CS:pg.3.108) āvuso, sukhallikānuyogo? Sukhallikānuyogā hi bahū anekavihitā nānappakārakā’ti.
“Cattārome, Cunda, sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti. Katame cattāro?
“Idha, Cunda, ekacco bālo pāṇe vadhitvā vadhitvā attānaṁ sukheti pīṇeti. Ayaṁ paṭhamo sukhallikānuyogo.
“Puna caparaṁ, Cunda, idhekacco (D.29./III,131.) adinnaṁ ādiyitvā ādiyitvā attānaṁ sukheti pīṇeti. Ayaṁ dutiyo sukhallikānuyogo.
“Puna caparaṁ, Cunda, idhekacco musā bhaṇitvā bhaṇitvā attānaṁ sukheti pīṇeti. Ayaṁ tatiyo sukhallikānuyogo.
“Puna caparaṁ, Cunda, idhekacco pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti. Ayaṁ catuttho sukhallikānuyogo.
“Ime kho, Cunda, cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anatthasaṁhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattanti.
“Ṭhānaṁ kho panetaṁ, Cunda, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- “Ime cattāro sukhallikānuyoge anuyuttā samaṇā Sakyaputtiyā viharantī’ti. Te vo§ ‘māhevaṁ’ tissu vacanīyā. Na te vo sammā vadamānā vadeyyuṁ, abbhācikkheyyuṁ asatā abhūtena.
184. “Cattārome, Cunda, sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti. Katame cattāro?
“Idha Cunda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Ayaṁ paṭhamo sukhallikānuyogo.
“Puna (CS:pg.3.109) caparaṁ, Cunda, bhikkhu vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati. Ayaṁ dutiyo sukhallikānuyogo.
“Puna caparaṁ, Cunda, bhikkhu pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. Ayaṁ tatiyo sukhallikānuyogo.
“Puna caparaṁ, Cunda, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati. (D.29./III,132.) Ayaṁ catuttho sukhallikānuyogo.
“Ime kho, Cunda, cattāro sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattanti.
“Ṭhānaṁ kho panetaṁ, Cunda, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- “Ime cattāro sukhallikānuyoge anuyuttā samaṇā Sakyaputtiyā viharantī’ti. Te vo ‘evaṁ’ tissu vacanīyā. Sammā te vo vadamānā vadeyyuṁ, na te vo abbhācikkheyyuṁ asatā abhūtena.
185. “Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā (D.29./III,133.) paribbājakā evaṁ vadeyyuṁ-- ‘Ime panāvuso, cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ kati phalāni katānisaṁsā pāṭikaṅkhā’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- ‘Ime kho, āvuso, cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ cattāri phalāni cattāro ānisaṁsā pāṭikaṅkhā. Katame cattāro? Idhāvuso, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Idaṁ paṭhamaṁ phalaṁ, paṭhamo ānisaṁso. Puna caparaṁ, āvuso, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Idaṁ dutiyaṁ phalaṁ, dutiyo ānisaṁso. Puna caparaṁ, āvuso, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī anāvattidhammo tasmā lokā. Idaṁ tatiyaṁ phalaṁ, tatiyo ānisaṁso. Puna caparaṁ, āvuso, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Idaṁ catutthaṁ phalaṁ catuttho ānisaṁso. Ime (CS:pg.3.110) kho, āvuso, cattāro sukhallikānuyoge anuyuttānaṁ viharataṁ imāni cattāri phalāni, cattāro ānisaṁsā pāṭikaṅkhā”ti.
186. “Ṭhānaṁ kho panetaṁ, Cunda, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Aṭṭhitadhammā samaṇā Sakyaputtiyā viharantī’ti. Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- ‘Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṁ dhammā desitā paññattā yāvajīvaṁ anatikkamanīyā. Seyyathāpi, āvuso, indakhīlo vā ayokhīlo vā gambhīranemo sunikhāto acalo asampavedhī. Evameva kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sāvakānaṁ dhammā desitā paññattā yāvajīvaṁ anatikkamanīyā. Yo so, āvuso, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto, abhabbo so nava ṭhānāni ajjhācarituṁ. Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ; abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ; abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ; abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ; abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ seyyathāpi pubbe āgārikabhūto; abhabbo khīṇāsavo bhikkhu chandāgatiṁ gantuṁ; abhabbo khīṇāsavo bhikkhu dosāgatiṁ gantuṁ; abhabbo khīṇāsavo bhikkhu mohāgatiṁ gantuṁ; abhabbo khīṇāsavo bhikkhu bhayāgatiṁ gantuṁ. Yo so, āvuso, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun”ti.
(D.29./III,134.) 187. “Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Atītaṁ kho addhānaṁ ārabbha Samaṇo Gotamo atīrakaṁ ñāṇadassanaṁ paññapeti, no ca kho anāgataṁ addhānaṁ ārabbha atīrakaṁ ñāṇadassanaṁ paññapeti, tayidaṁ kiṁsu tayidaṁ kathaṁsū’ti? Te ca aññatitthiyā (CS:pg.3.111) paribbājakā aññavihitakena ñāṇadassanena aññavihitakaṁ ñāṇadassanaṁ paññapetabbaṁ maññanti yathariva bālā abyattā. Atītaṁ kho, Cunda, addhānaṁ ārabbha Tathāgatassa satānusāri ñāṇaṁ hoti; so yāvatakaṁ ākaṅkhati tāvatakaṁ anussarati. Anāgatañca kho addhānaṁ ārabbha Tathāgatassa bodhijaṁ ñāṇaṁ uppajjati-- ‘Ayamantimā jāti, natthidāni punabbhavo’ti. ‘Atītaṁ cepi, Cunda, hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ Tathāgato byākaroti. Atītaṁ cepi, Cunda, hoti bhūtaṁ tacchaṁ anatthasaṁhitaṁ, tampi Tathāgato na byākaroti. Atītaṁ cepi Cunda, hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū Tathāgato hoti tassa pañhassa veyyākaraṇāya. Anāgataṁ cepi, Cunda, hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ Tathāgato byākaroti …pe… tassa pañhassa veyyākaraṇāya. Paccuppannaṁ cepi, Cunda, hoti abhūtaṁ atacchaṁ anatthasaṁhitaṁ, na taṁ Tathāgato byākaroti. Paccuppannaṁ cepi, Cunda, hoti bhūtaṁ (D.29./III,135.) tacchaṁ anatthasaṁhitaṁ, tampi Tathāgato na byākaroti. Paccuppannaṁ cepi, Cunda, hoti bhūtaṁ tacchaṁ atthasaṁhitaṁ, tatra kālaññū Tathāgato hoti tassa pañhassa veyyākaraṇāya.
188. “Iti kho, Cunda, atītānāgatapaccuppannesu dhammesu Tathāgato kālavādī§ bhūtavādī atthavādī dhammavādī vinayavādī, tasmā ‘Tathāgato’ti vuccati. Yañca kho, Cunda, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, sabbaṁ Tathāgatena abhisambuddhaṁ, tasmā ‘Tathāgato’ti vuccati. Yañca, Cunda, rattiṁ Tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati. Sabbaṁ taṁ tatheva hoti no aññathā, tasmā ‘Tathāgato’ti vuccati. Yathāvādī, Cunda, Tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā ‘Tathāgato’ti vuccati. Sadevake loke, Cunda, samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya Tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā ‘Tathāgato’ti vuccati.
189. “Ṭhānaṁ (CS:pg.3.112) kho panetaṁ, Cunda, vijjati yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kiṁ nu kho, āvuso, hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā--“Abyākataṁ kho, āvuso, (D.29./III,136.) Bhagavatā ‘Hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kiṁ panāvuso, na hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- “etampi kho, āvuso, Bhagavatā abyākataṁ--‘Na hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kiṁ panāvuso, hoti ca na ca hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā--“Abyākataṁ kho etaṁ, āvuso, Bhagavatā--‘Hoti ca na ca hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kiṁ panāvuso, neva hoti na na hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā--“etampi kho, āvuso, Bhagavatā abyākataṁ--‘Neva hoti na na hoti Tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan’”ti.
“Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kasmā panetaṁ, āvuso, samaṇena Gotamena abyākatan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- ‘Na hetaṁ, āvuso, atthasaṁhitaṁ na dhammasaṁhitaṁ na ādibrahmacariyakaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati, tasmā taṁ Bhagavatā abyākatan’ti.
190. “Ṭhānaṁ (CS:pg.3.113) kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kiṁ panāvuso, samaṇena Gotamena byākatan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- ‘Idaṁ dukkhanti kho, āvuso, Bhagavatā byākataṁ, ayaṁ dukkhasamudayoti kho, āvuso, Bhagavatā byākataṁ, ayaṁ dukkhanirodhoti kho, āvuso, Bhagavatā byākataṁ, ayaṁ dukkhanirodhagāminī paṭipadāti kho, āvuso, Bhagavatā byākatan’ti.
(D.29./III,137.) “Ṭhānaṁ kho panetaṁ, Cunda, vijjati, yaṁ aññatitthiyā paribbājakā evaṁ vadeyyuṁ-- ‘Kasmā panetaṁ, āvuso, samaṇena Gotamena byākatan’ti? Evaṁvādino, Cunda, aññatitthiyā paribbājakā evamassu vacanīyā-- ‘Etañhi, āvuso, atthasaṁhitaṁ, etaṁ dhammasaṁhitaṁ, etaṁ ādibrahmacariyakaṁ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Tasmā taṁ Bhagavatā byākatan’ti.
191. “Yepi te, Cunda, pubbantasahagatā diṭṭhinissayā, tepi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṁ vo ahaṁ te tathā§ byākarissāmi? Yepi te, Cunda, aparantasahagatā diṭṭhinissayā, tepi vo mayā byākatā, yathā te byākātabbā. Yathā ca te na byākātabbā, kiṁ vo ahaṁ te tathā byākarissāmi? Katame ca te, Cunda, pubbantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā. (yathā ca te na byākātabbā, kiṁ vo ahaṁ te tathā byākarissāmi)§ ? Santi kho, Cunda, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘sassato attā ca loko ca, idameva saccaṁ moghamaññan’ti. Santi pana, Cunda, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Asassato attā ca loko ca …pe… sassato ca asassato ca attā ca loko ca… neva sassato nāsassato attā ca loko ca… sayaṁkato attā ca loko ca… paraṁkato attā ca loko ca… sayaṁkato ca (CS:pg.3.114) paraṁkato ca attā ca loko ca…(D.29./III,138.) asayaṁkāro aparaṁkāro adhiccasamuppanno attā ca loko ca, idameva saccaṁ moghamaññan’ti. Sassataṁ sukhadukkhaṁ… asassataṁ sukhadukkhaṁ… sassatañca asassatañca sukhadukkhaṁ… nevasassataṁ nāsassataṁ sukhadukkhaṁ… sayaṁkataṁ sukhadukkhaṁ… paraṁkataṁ sukhadukkhaṁ… sayaṁkatañca paraṁkatañca sukhadukkhaṁ… asayaṁkāraṁ aparaṁkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ, idameva saccaṁ moghamaññan’ti.
192. “Tatra, Cunda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘sassato attā ca loko ca, idameva saccaṁ moghamaññan’ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘Atthi nu kho idaṁ, āvuso, vuccati-- “Sassato attā ca loko cā”ti? Yañca kho te evamāhaṁsu-- ‘idameva saccaṁ moghamaññan’ti. Taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññinopi hettha, Cunda, santeke sattā. Imāyapi kho ahaṁ, Cunda, paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṁ adhipaññatti.
193. “Tatra, Cunda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Asassato attā ca loko ca …pe… sassato ca asassato ca attā ca loko ca… nevasassato nāsassato attā ca loko ca… sayaṁkato attā ca loko ca… paraṁkato attā ca loko ca… sayaṁkato ca paraṁkato ca attā ca loko ca… asayaṁkāro aparaṁkāro adhiccasamuppanno attā ca loko ca… sassataṁ sukhadukkhaṁ…(D.29./III,139.) asassataṁ sukhadukkhaṁ… sassatañca asassatañca sukhadukkhaṁ… nevasassataṁ nāsassataṁ sukhadukkhaṁ… sayaṁkataṁ sukhadukkhaṁ… paraṁkataṁ sukhadukkhaṁ… sayaṁkatañca paraṁkatañca sukhadukkhaṁ… asayaṁkāraṁ aparaṁkāraṁ adhiccasamuppannaṁ sukhadukkhaṁ, idameva saccaṁ moghamaññan’ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘Atthi nu kho idaṁ, āvuso, vuccati-- “Asayaṁkāraṁ aparaṁkāraṁ adhiccasamuppannaṁ sukhadukkhan’”ti? Yañca kho te evamāhaṁsu-- ‘idameva saccaṁ moghamaññan’ti. Taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññinopi hettha, Cunda, santeke sattā. Imāyapi kho ahaṁ, Cunda, paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṁ adhipaññatti. Ime kho te, Cunda, pubbantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā (CS:pg.3.115) Yathā ca te na byākātabbā, kiṁ vo ahaṁ te tathā byākarissāmīti§ ?
194. “Katame ca te, Cunda, aparantasahagatā diṭṭhinissayā, ye vo mayā byākatā, yathā te byākātabbā. (yathā ca te na byākātabbā, kiṁ vo ahaṁ te tathā byākarissāmī)§ ? Santi, Cunda, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Rūpī attā hoti arogo paraṁ maraṇā, idameva saccaṁ moghamaññan’ti. Santi pana, Cunda, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Arūpī attā hoti …pe… rūpī ca arūpī ca attā hoti… nevarūpī nārūpī attā hoti… (D.29./III,140.) saññī attā hoti… asaññī attā hoti… nevasaññīnāsaññī attā hoti… attā ucchijjati vinassati na hoti paraṁ maraṇā, idameva saccaṁ moghamaññan’ti. Tatra, Cunda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Rūpī attā hoti arogo paraṁ maraṇā, idameva saccaṁ moghamaññan’ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘Atthi nu kho idaṁ, āvuso, vuccati-- “rūpī attā hoti arogo paraṁ maraṇā’”ti? Yañca kho te evamāhaṁsu-- ‘idameva saccaṁ moghamaññan’ti. Taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññinopi hettha, Cunda, santeke sattā. Imāyapi kho ahaṁ, Cunda, paññattiyā neva attanā samasamaṁ samanupassāmi kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṁ adhipaññatti.
195. “Tatra, Cunda, ye te samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino-- ‘Arūpī attā hoti …pe… rūpī ca arūpī ca attā hoti… nevarūpīnārūpī attā hoti… saññī attā hoti… asaññī attā hoti… nevasaññīnāsaññī attā hoti… attā ucchijjati vinassati na hoti paraṁ maraṇā, idameva saccaṁ moghamaññan’ti. Tyāhaṁ upasaṅkamitvā evaṁ vadāmi-- ‘Atthi nu kho idaṁ, āvuso, vuccati-- “Attā ucchijjati vinassati na hoti paraṁ maraṇā’”ti? Yañca kho te, Cunda, evamāhaṁsu-- ‘idameva saccaṁ moghamaññan’ti. Taṁ tesaṁ nānujānāmi. Taṁ kissa hetu? Aññathāsaññinopi hettha, Cunda, santeke sattā. Imāyapi kho ahaṁ, Cunda, paññattiyā neva attanā (CS:pg.3.116) samasamaṁ samanupassāmi, kuto bhiyyo. Atha kho ahameva tattha bhiyyo yadidaṁ adhipaññatti. Ime kho te, Cunda, aparantasahagatā diṭṭhinissayā, ye vo mayā byākatā yathā te byākātabbā. (D.29./III,141.) Yathā ca te na byākātabbā, kiṁ vo ahaṁ te tathā byākarissāmīti§ ?
196. “Imesañca, Cunda, pubbantasahagatānaṁ diṭṭhinissayānaṁ imesañca aparantasahagatānaṁ diṭṭhinissayānaṁ pahānāya samatikkamāya evaṁ mayā cattāro satipaṭṭhānā desitā paññattā. Katame cattāro? Idha, Cunda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Imesañca Cunda, pubbantasahagatānaṁ diṭṭhinissayānaṁ imesañca aparantasahagatānaṁ diṭṭhinissayānaṁ pahānāya samatikkamāya. Evaṁ mayā ime cattāro satipaṭṭhānā desitā paññattā”ti.
197. Tena kho pana samayena āyasmā upavāṇo Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ bījayamāno. Atha kho āyasmā upavāṇo Bhagavantaṁ etadavoca-- “Acchariyaṁ, bhante, abbhutaṁ, bhante! Pāsādiko vatāyaṁ, bhante, dhammapariyāyo; supāsādiko vatāyaṁ bhante, dhammapariyāyo, ko nāmāyaṁ bhante dhammapariyāyo”ti? “Tasmātiha tvaṁ, upavāṇa, imaṁ dhammapariyāyaṁ ‘pāsādiko’ tveva naṁ dhārehī”ti. Idamavoca Bhagavā. Attamano āyasmā upavāṇo Bhagavato bhāsitaṁ abhinandīti.
Pāsādikasuttaṁ niṭṭhitaṁ chaṭṭhaṁ.
《中阿含59經》三十二相經(T1.493)
(D.30./III,142.)
198. Evaṁ (CS:pg.3.117) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagavā bhikkhū āmantesi-- “Bhikkhavo”ti. “Bhaddante”ti § te bhikkhū Bhagavato paccassosuṁ. Bhagavā etadavoca--
199. “Dvattiṁsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti; seyyathidaṁ, cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado§ .
200. “Katamāni ca tāni, bhikkhave, dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa (D.30./III,143.) dveva gatiyo bhavanti anaññā? Sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
“Idha, bhikkhave, mahāpuriso (1)suppatiṭṭhitapādo hoti. Yampi, bhikkhave, mahāpuriso suppatiṭṭhitapādo hoti, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
“Puna caparaṁ, bhikkhave, mahāpurisassa(2)heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni§ . Yampi (CS:pg.3.118) bhikkhave, mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
“Puna caparaṁ, bhikkhave, mahāpuriso (3)āyatapaṇhi hoti …pe…(4)dīghaṅguli hoti…(7)mudutalunahatthapādo hoti…(8)jālahatthapādo hoti…(9)ussaṅkhapādo hoti…(11)eṇijaṅgho hoti…(16)ṭhitakova anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati…(14)kosohitavatthaguyho hoti…(13)suvaṇṇavaṇṇo hoti kañcanasannibhattaco…(12)sukhumacchavi hoti, sukhumattā chaviyā rajojallaṁ kāye na upalimpati… (D.30./III,144.) (24)ekekalomo hoti, ekekāni lomāni lomakūpesu jātāni…(10)uddhaggalomo hoti, uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni§ dakkhiṇāvaṭṭakajātāni § …(5)brahmujugatto hoti…(6)sattussado hoti…(17)sīhapubbaddhakāyo hoti…(18)citantaraṁso§ hoti…(15)nigrodhaparimaṇḍalo hoti, yāvatakvassa kāyo tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo…(19)samavaṭṭakkhandho hoti…(20)rasaggasaggī hoti…(31)sīhahanu hoti…(26)cattālīsadanto hoti (31)samadanto hoti…(27)aviraḷadanto hoti…(32)susukkadāṭho hoti…(28)pahūtajivho hoti…(29)brahmassaro hoti karavīkabhāṇī…(21)abhinīlanetto hoti…(22)gopakhumo hoti…(25)uṇṇā bhamukantare jātā hoti, odātā mudutūlasannibhā. Yampi, bhikkhave, mahāpurisassa uṇṇā bhamukantare jātā hoti, odātā mudutūlasannibhā, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
(D.30./III,145.) “Puna caparaṁ, bhikkhave, mahāpuriso uṇhīsasīso hoti. Yampi, bhikkhave, mahāpuriso (23)uṇhīsasīso hoti, idampi, bhikkhave, mahāpurisassa mahāpurisalakkhaṇaṁ bhavati.
“Imāni kho tāni, bhikkhave, dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace (CS:pg.3.119) agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado.
“Imāni kho, bhikkhave, dvattiṁsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakāpi isayo dhārenti, no ca kho te jānanti-- ‘imassa kammassa kaṭattā idaṁ lakkhaṇaṁ paṭilabhatī’ti.
201. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno daḷhasamādāno ahosi kusalesu dhammesu, avatthitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu (D.30./III,146.) dhammesu. So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhiggaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati. (1)Suppatiṭṭhitapādo hoti. Samaṁ pādaṁ bhūmiyaṁ nikkhipati, samaṁ uddharati, samaṁ sabbāvantehi pādatalehi bhūmiṁ phusati.
202. “So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti; seyyathidaṁ, cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ akhilamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati (CS:pg.3.120) Rājā samāno kiṁ labhati? Akkhambhiyo§ hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṁ labhati. “Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado. Buddho samāno kiṁ labhati? Akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena (D.30./III,147.) vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
203. Tatthetaṁ vuccati--
“Sacce ca dhamme ca dame ca saṁyame,
Soceyyasīlālayuposathesu ca.
Dāne ahiṁsāya asāhase rato,
Daḷhaṁ samādāya samattamācari§ .
“So tena kammena divaṁ samakkami§ ,
Sukhañca Khiḍḍāratiyo ca anvabhi§ .
Tato cavitvā punarāgato idha,
Samehi pādehi phusī vasundharaṁ.
“Byākaṁsu veyyañjanikā samāgatā,
Samappatiṭṭhassa na hoti khambhanā.
Gihissa vā pabbajitassa vā puna§ ,
Taṁ lakkhaṇaṁ bhavati tadatthajotakaṁ.
“Akkhambhiyo hoti agāramāvasaṁ,
Parābhibhū sattubhi nappamaddano.
Manussabhūtenidha hoti kenaci,
Akkhambhiyo tassa phalena kammuno.
“Sace (CS:pg.3.121) ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo.
Aggo na so gacchati jātu khambhanaṁ,
Naruttamo esa hi tassa dhammatā”ti.
204. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno (D.30./III,148.) bahujanassa sukhāvaho ahosi, ubbega-uttāsabhayaṁ apanuditā, dhammikañca rakkhāvaraṇaguttiṁ saṁvidhātā, saparivārañca dānaṁ adāsi. So tassa kammassa kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati. (2)Heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Mahāparivāro hoti; mahāssa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati. Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado. Buddho samāno kiṁ labhati? Mahāparivāro hoti; mahāssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
205. Tatthetaṁ vuccati--
“Pure puratthā purimāsu jātisu,
Manussabhūto bahunaṁ sukhāvaho.
Ubbhega-uttāsabhayāpanūdano,
Guttīsu rakkhāvaraṇesu ussuko.
(D.30./III,149.) “So (CS:pg.3.122) tena kammena divaṁ samakkami,
Sukhañca Khiḍḍāratiyo ca anvabhi.
Tato cavitvā punarāgato idha,
Cakkāni pādesu duvesu vindati.
“Samantanemīni sahassarāni ca,
Byākaṁsu veyyañjanikā samāgatā.
Disvā kumāraṁ satapuññalakkhaṇaṁ,
Parivāravā hessati sattumaddano.
Tathā hī cakkāni samantanemini,
Sace na pabbajjamupeti tādiso.
Vatteti cakkaṁ pathaviṁ pasāsati,
Tassānuyantādha§ bhavanti khattiyā.
“Mahāyasaṁ saṁparivārayanti naṁ,
Sace ca pabbajjamupeti tādiso.
Nekkhammachandābhirato vicakkhaṇo,
Devāmanussāsurasakkarakkhasā§ .
“Gandhabbanāgā vihagā catuppadā,
Anuttaraṁ devamanussapūjitaṁ.
Mahāyasaṁ saṁparivārayanti nan”ti.
206. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato ahosi nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī vihāsi. So tassa kammassa kaṭattā upacitattā ussannattā vipulattā …pe… so tato cuto itthattaṁ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni (D.30./III,150.) paṭilabhati. (3)Āyatapaṇhi ca hoti, (4)dīghaṅguli ca (5)brahmujugatto ca.
“So (CS:pg.3.123) tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṁ pāleti, na sakkā hoti antarā jīvitā voropetuṁ kenaci manussabhūtena paccatthikena paccāmittena Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Dīghāyuko hoti ciraṭṭhitiko, dīghamāyuṁ pāleti, na sakkā hoti antarā jīvitā voropetuṁ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
207. Tatthetaṁ vuccati--
“Māraṇavadhabhayattano§ viditvā,
Paṭivirato paraṁ māraṇāyahosi.
Tena sucaritena saggamagamā§ ,
Sukataphalavipākamanubhosi.
“Caviya punaridhāgato samāno,
Paṭilabhati idha tīṇi lakkhaṇāni.
Bhavati vipuladīghapāsaṇhiko,
Brahmāva suju subho sujātagatto.
“Subhujo susu susaṇṭhito sujāto,
Mudutalunaṅguliyassa honti.
Dīghā (D.30./III,151.) tībhi purisavaraggalakkhaṇehi,
Cirayapanāya§ kumāramādisanti.
“Bhavati yadi gihī ciraṁ yapeti,
Cirataraṁ pabbajati yadi tato hi.
Yāpayati ca vasiddhibhāvanāya,
Iti dīghāyukatāya taṁ nimittan”ti.
208. “Yampi (CS:pg.3.124) bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno dātā ahosi paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, (6)sattussado hoti, sattassa ussadā honti; ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu aṁsakūṭesu ussadā honti, khandhe ussado hoti.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ. Buddho samāno idaṁ labhati”. (D.30./III,152.) Etamatthaṁ Bhagavā avoca.
209. Tatthetaṁ vuccati--
“Khajjabhojjamatha leyya sāyiyaṁ,
Uttamaggarasadāyako ahu.
Tena so sucaritena kammunā,
Nandane ciramabhippamodati.
“Satta cussade idhādhigacchati,
Hatthapādamudutañca vindati.
Āhu byañjananimittakovidā,
Khajjabhojjarasalābhitāya naṁ.
“Yaṁ gihissapi§ tadatthajotakaṁ,
Pabbajjampi ca tadādhigacchati.
Khajjabhojjarasalābhiruttamaṁ,
Āhu sabbagihibandhanacchidan”ti.
210. “Yampi (CS:pg.3.125) bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janaṁ saṅgāhako ahosi-- dānena peyyavajjena§ atthacariyāya samānattatāya. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imāni dve (D.30./III,153.) mahāpurisalakkhaṇāni paṭilabhati. (7)Mudutalunahatthapādo ca hoti (8)jālahatthapādo ca.
“So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Susaṅgahitaparijano hoti, susaṅgahitāssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
211. Tatthetaṁ vuccati--
“Dānampi catthacariyatañca§ ,
Piyavāditañca samānattatañca§ .
Kariyacariyasusaṅgahaṁ bahūnaṁ,
Anavamatena guṇena yāti saggaṁ.
“Caviya punaridhāgato samāno,
Karacaraṇamudutañca jālino ca.
Atirucirasuvaggudassaneyyaṁ,
Paṭilabhati daharo susu kumāro.
(D.30./III,154.) “Bhavati (CS:pg.3.126) parijanassavo vidheyyo,
Mahimaṁ āvasito susaṅgahito.
Piyavadū hitasukhataṁ jigīsamāno§ ,
Abhirucitāni guṇāni ācarati.
“Yadi ca jahati sabbakāmabhogaṁ,
Kathayati dhammakathaṁ jino janassa.
Vacanapaṭikarassābhippasannā
Sutvāna dhammānudhammamācarantī”ti.
212. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno§ atthūpasaṁhitaṁ dhammūpasaṁhitaṁ vācaṁ bhāsitā ahosi, bahujanaṁ nidaṁsesi, pāṇīnaṁ hitasukhāvaho dhammayāgī. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. (9)Ussaṅkhapādo ca hoti, (10)uddhaggalomo ca.
“So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāmabhogīnaṁ. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
213. Tatthetaṁ vuccati--
(D.30./III,155.) “Atthadhammasahitaṁ§ pure giraṁ,
Erayaṁ bahujanaṁ nidaṁsayi.
Pāṇinaṁ hitasukhāvaho ahu,
Dhammayāgamayajī§ amaccharī.
“Tena (CS:pg.3.127) so sucaritena kammunā,
Suggatiṁ vajati tattha modati.
Lakkhaṇāni ca duve idhāgato,
Uttamappamukhatāya§ vindati.
“Ubbhamuppatitalomavā saso,
Pādagaṇṭhirahu sādhusaṇṭhitā.
Maṁsalohitācitā tacotthatā,
Uparicaraṇasobhanā§ ahu.
“Gehamāvasati ce tathāvidho,
Aggataṁ vajati kāmabhoginaṁ.
Tena uttaritaro na vijjati,
Jambudīpamabhibhuyya iriyati.
(D.30./III,156.) “Pabbajampi ca anomanikkamo,
Aggataṁ vajati sabbapāṇinaṁ.
Tena uttaritaro na vijjati,
Sabbalokamabhibhuyya viharatī”ti.
214. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno sakkaccaṁ vācetā ahosi sippaṁ vā vijjaṁ vā caraṇaṁ vā kammaṁ vā-- ‘Kiṁ time khippaṁ vijāneyyuṁ, khippaṁ paṭipajjeyyuṁ, na ciraṁ kilisseyyun”ti. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati. (11)Eṇijaṅgho hoti.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṁ paṭilabhati. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Yāni (CS:pg.3.128) tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṁ paṭilabhati. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
215. Tatthetaṁ vuccati--
“Sippesu vijjācaraṇesu kammesu§ ,
Kathaṁ vijāneyyuṁ§ lahunti icchati.
(D.30./III,157.) Yadūpaghātāya na hoti kassaci,
Vāceti khippaṁ na ciraṁ kilissati.
“Taṁ kammaṁ katvā kusalaṁ sukhudrayaṁ§ ,
Jaṅghā manuññā labhate susaṇṭhitā.
Vaṭṭā sujātā anupubbamuggatā,
Uddhaggalomā sukhumattacotthatā.
“Eṇeyyajaṅghoti tamāhu puggalaṁ,
Sampattiyā khippamidhāhu§ lakkhaṇaṁ.
Gehānulomāni yadābhikaṅkhati,
Apabbajaṁ khippamidhādhigacchati§ .
“Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo.
Anucchavikassa yadānulomikaṁ,
Taṁ vindati khippamanomavikkamo§ ”ti.
216. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā ahosi-- “Kiṁ, bhante, kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ, kiṁ anavajjaṁ, kiṁ sevitabbaṁ, kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya (CS:pg.3.129) assā”ti. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati. (D.30./III,158.) (12)Sukhumacchavi hoti, sukhumattā chaviyā rajojallaṁ kāye na upalimpati.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Mahāpañño hoti, nāssa hoti koci paññāya sadiso vā seṭṭho vā kāmabhogīnaṁ. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Mahāpañño hoti puthupañño hāsapañño§ javanapañño tikkhapañño nibbedhikapañño, nāssa hoti koci paññāya sadiso vā seṭṭho vā sabbasattānaṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
217. Tatthetaṁ vuccati--
“Pure puratthā purimāsu jātisu,
Aññātukāmo paripucchitā ahu.
Sussūsitā pabbajitaṁ upāsitā,
Atthantaro atthakathaṁ nisāmayi.
“Paññāpaṭilābhagatena§ kammunā,
Manussabhūto sukhumacchavī ahu.
Byākaṁsu uppādanimittakovidā,
Sukhumāni atthāni avecca dakkhiti.
“Sace na pabbajjamupeti tādiso,
Vatteti cakkaṁ pathaviṁ pasāsati.
Atthānusiṭṭhīsu pariggahesu ca,
Na tena seyyo sadiso ca vijjati.
(D.30./III,159.) “Sace ca pabbajjamupeti tādiso,
Nekkhammachandābhirato vicakkhaṇo.
Paññāvisiṭṭhaṁ labhate anuttaraṁ,
Pappoti bodhiṁ varabhūrimedhaso”ti.
218. “Yampi (CS:pg.3.130) bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi. Dātā ca ahosi sukhumānaṁ mudukānaṁ attharaṇānaṁ pāvuraṇānaṁ§ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. So tassa kammassa kaṭattā upacitattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati. (13)Suvaṇṇavaṇṇo hoti kañcanasannibhattaco.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāvuraṇānaṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāvuraṇānaṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
219. Tatthetaṁ vuccati--
“Akkodhañca adhiṭṭhahi adāsi§ ,
Dānañca vatthāni sukhumāni succhavīni.
(D.30./III,160.) Purimatarabhave ṭhito abhivissaji,
Mahimiva suro abhivassaṁ.
“Taṁ katvāna ito cuto dibbaṁ,
Upapajji§ sukataphalavipākamanubhutvā.
Kanakatanusannibho idhābhibhavati,
Suravarataroriva indo.
“Gehañcāvasati (CS:pg.3.131) naro apabbajja,
Micchaṁ mahatimahiṁ anusāsati§ .
Pasayha sahidha sattaratanaṁ§ ,
Paṭilabhati vimala§ sukhumacchaviṁ suciñca.
“Lābhī acchādanavatthamokkhapāvuraṇānaṁ,
Bhavati yadi anāgāriyataṁ upeti.
Sahito§ purimakataphalaṁ anubhavati,
Na bhavati katassa panāso”ti.
220. Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno cirappanaṭṭhe sucirappavāsino ñātimitte suhajje sakhino samānetā ahosi. Mātarampi puttena samānetā ahosi, puttampi mātarā samānetā ahosi, pitarampi (D.30./III,161.) puttena samānetā ahosi, puttampi pitarā samānetā ahosi, bhātarampi bhātarā samānetā ahosi, bhātarampi bhaginiyā samānetā ahosi, bhaginimpi bhātarā samānetā ahosi, bhaginimpi bhaginiyā samānetā ahosi, samaṅgīkatvā§ ca abbhanumoditā ahosi. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati-- (14)kosohitavatthaguyho hoti.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Pahūtaputto hoti, parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Pahūtaputto hoti, anekasahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
221. Tatthetaṁ (CS:pg.3.132) vuccati--
“Pure puratthā purimāsu jātisu,
Cirappanaṭṭhe sucirappavāsino.
Ñātī suhajje sakhino samānayi,
Samaṅgikatvā anumoditā ahu.
“So tena§ kammena divaṁ samakkami,
Sukhañca Khiḍḍāratiyo ca anvabhi.
Tato cavitvā punarāgato idha,
Kosohitaṁ vindati vatthachādiyaṁ.
(D.30./III,162.) “Pahūtaputto bhavatī tathāvidho,
Parosahassañca§ bhavanti atrajā.
Sūrā ca vīrā ca§ amittatāpanā,
Gihissa pītiṁjananā piyaṁvadā.
“Bahūtarā pabbajitassa iriyato,
Bhavanti puttā vacanānusārino.
Gihissa vā pabbajitassa vā puna,
Taṁ lakkhaṇaṁ jāyati tadatthajotakan”ti.
Paṭhamabhāṇavāro niṭṭhito.
222. “Yampi bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno mahājanasaṅgahaṁ § samekkhamāno§ samaṁ jānāti sāmaṁ jānāti, purisaṁ jānāti purisavisesaṁ jānāti-- ‘Ayamidamarahati ayamidamarahatī’ti tattha tattha purisavisesakaro ahosi. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ (CS:pg.3.133) āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. (15)Nigrodha parimaṇḍalo ca hoti, (16)ṭhitakoyeva ca anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.
“So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Rājā samāno idaṁ labhati …pe… Buddho samāno kiṁ (D.30./III,163.) labhati? Aḍḍho hoti mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathidaṁ, saddhādhanaṁ sīladhanaṁ hiridhanaṁ ottappadhanaṁ sutadhanaṁ cāgadhanaṁ paññādhanaṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
223. Tatthetaṁ vuccati--
“Tuliya paṭivicaya cintayitvā,
Mahājanasaṅgahanaṁ§ samekkhamāno.
Ayamidamarahati tattha tattha,
Purisavisesakaro pure ahosi.
“Mahiñca pana§ ṭhito anonamanto,
Phusati karehi ubhohi jaṇṇukāni.
Mahiruhaparimaṇḍalo ahosi,
Sucaritakammavipākasesakena.
“Bahuvividhanimittalakkhaṇaññū,
Atinipuṇā manujā byākariṁsu.
Bahuvividhā gihīnaṁ arahāni,
Paṭilabhati daharo susu kumāro.
(D.30./III,164.) “Idha ca mahīpatissa kāmabhogī,
Gihipatirūpakā bahū bhavanti.
Yadi ca jahati sabbakāmabhogaṁ,
Labhati anuttaraṁ uttamadhanaggan”ti.
224. “Yampi (CS:pg.3.134) bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo-- ‘Kintime saddhāya vaḍḍheyyuṁ, sīlena vaḍḍheyyuṁ, sutena vaḍḍheyyuṁ§ , cāgena vaḍḍheyyuṁ, dhammena vaḍḍheyyuṁ, paññāya vaḍḍheyyuṁ, dhanadhaññena vaḍḍheyyuṁ, khettavatthunā vaḍḍheyyuṁ, dvipadacatuppadehi vaḍḍheyyuṁ, puttadārehi vaḍḍheyyuṁ, dāsakammakaraporisehi vaḍḍheyyuṁ, ñātīhi vaḍḍheyyuṁ, mittehi vaḍḍheyyuṁ, bandhavehi vaḍḍheyyun’ti. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati. (17)Sīhapubbaddhakāyo ca hoti (18)citantaraṁso ca (19)samavaṭṭakkhandho ca.
“So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? (D.30./III,165.) Aparihānadhammo hoti, na parihāyati dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi, na parihāyati sabbasampattiyā. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Aparihānadhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabbasampattiyā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
225. Tatthetaṁ vuccati--
“Saddhāya sīlena sutena buddhiyā,
Cāgena dhammena bahūhi sādhuhi.
Dhanena dhaññena ca khettavatthunā,
Puttehi dārehi catuppadehi ca.
“Ñātīhi mittehi ca bandhavehi ca,
Balena vaṇṇena sukhena cūbhayaṁ.
Kathaṁ na hāyeyyuṁ pareti icchati,
Atthassa middhī ca§ panābhikaṅkhati.
“Sa (CS:pg.3.135) sīhapubbaddhasusaṇṭhito ahu,
Samavaṭṭakkhandho ca citantaraṁso.
Pubbe suciṇṇena katena kammunā,
Ahāniyaṁ pubbanimittamassa taṁ.
“Gihīpi dhaññena dhanena vaḍḍhati,
Puttehi dārehi catuppadehi ca.
Akiñcano pabbajito anuttaraṁ,
Pappoti bodhiṁ asahānadhammatan”ti§ .
(D.30./III,166.)
226. “Yampi bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno sattānaṁ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā. So tassa kammassa kaṭattā upacitattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, (20)rasaggasaggī hoti, uddhaggāssa rasaharaṇīyo gīvāya jātā honti samābhivāhiniyo§ .
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
227. Tatthetaṁ vuccati--
“Na pāṇidaṇḍehi panātha leḍḍunā,
Satthena vā maraṇavadhena§ vā pana.
Ubbādhanāya paritajjanāya vā,
Na heṭhayī janatamaheṭhako ahu.
“Teneva (CS:pg.3.136) so sugatimupecca modati,
Sukhapphalaṁ kariya sukhāni vindati.
(D.30./III,167.) Samojasā§ rasaharaṇī susaṇṭhitā,
Idhāgato labhati rasaggasaggitaṁ.
“Tenāhu naṁ atinipuṇā vicakkhaṇā,
Ayaṁ naro sukhabahulo bhavissati.
Gihissa vā pabbajitassa vā puna§ ,
Taṁ lakkhaṇaṁ bhavati tadatthajotakan”ti.
228. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno na ca visaṭaṁ, na ca visāci§ , na ca pana viceyya pekkhitā, ujuṁ tathā pasaṭamujumano, piyacakkhunā bahujanaṁ udikkhitā ahosi. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. (21)Abhinīlanetto ca hoti (22)gopakhumo ca.
“So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Piyadassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇagahapatikān (D.30./III,168.) aṁ negamajānapadānaṁ gaṇakamahāmattānaṁ anīkaṭṭhānaṁ dovārikānaṁ amaccānaṁ pārisajjānaṁ rājūnaṁ bhogiyānaṁ kumārānaṁ. Rājā samāno idaṁ labhati …pe… Buddho samāno kiṁ labhati? Piyadassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ devānaṁ manussānaṁ asurānaṁ nāgānaṁ gandhabbānaṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
229. Tatthetaṁ vuccati--
“Na ca visaṭaṁ na ca visāci§ , na ca pana viceyyapekkhitā.
Ujuṁ tathā pasaṭamujumano, piyacakkhunā bahujanaṁ udikkhitā.
“Sugatīsu (CS:pg.3.137) so phalavipākaṁ,
Anubhavati tattha modati.
Idha ca pana bhavati gopakhumo,
Abhinīlanettanayano sudassano.
“Abhiyogino ca nipuṇā,
Bahū pana nimittakovidā.
Sukhumanayanakusalā manujā,
Piyadassanoti abhiniddisanti naṁ.
“Piyadassano gihīpi santo ca,
Bhavati bahujanapiyāyito.
(D.30./III,169.)Yadi ca na bhavati gihī samaṇo hoti,
Piyo bahūnaṁ sokanāsano”ti.
230. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucarite vacīsucarite manosucarite dānasaṁvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati-- (23)uṇhīsasīso hoti.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Mahāssa jano anvāyiko hoti, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Mahāssa jano anvāyiko hoti, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
231. Tatthetaṁ (CS:pg.3.138) vuccati--
“Pubbaṅgamo sucaritesu ahu,
Dhammesu dhammacariyābhirato.
Anvāyiko bahujanassa ahu,
Saggesu vedayittha puññaphalaṁ.
(D.30./III,170.) “Veditvā so sucaritassa phalaṁ,
Uṇhīsasīsattamidhajjhagamā.
Byākaṁsu byañjananimittadharā,
Pubbaṅgamo bahujanaṁ hessati.
“Paṭibhogiyā manujesu idha,
Pubbeva tassa abhiharanti tadā.
Yadi khattiyo bhavati bhūmipati,
Paṭihārakaṁ bahujane labhati.
“Atha cepi pabbajati so manujo,
Dhammesu hoti paguṇo visavī.
Tassānusāsaniguṇābhirato,
Anvāyiko bahujano bhavatī”ti.
232. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno musāvādaṁ pahāya musāvādā paṭivirato ahosi, saccavādī saccasandho theto paccayiko avisaṁvādako lokassa. So tassa kammassa kaṭattā upacitattā …pe… so tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. (24)Ekekalomo ca hoti, (25)uṇṇā ca bhamukantare jātā hoti odātā mudutūlasannibhā.
“So tehi lakkhaṇehi samannāgato, sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Mahāssa jano upavattati, brāhmaṇagahapatikā negamajānapadā (D.30./III,171.) gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā (CS:pg.3.139) samāno idaṁ labhati… Buddho samāno kiṁ labhati? Mahāssa jano upavattati, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
233. Tatthetaṁ vuccati--
“Saccappaṭiñño purimāsu jātisu,
Advejjhavāco alikaṁ vivajjayi.
Na so visaṁvādayitāpi kassaci,
Bhūtena tacchena tathena bhāsayi § .
“Setā susukkā mudutūlasannibhā,
Uṇṇā sujātā § bhamukantare ahu.
Na lomakūpesu duve ajāyisuṁ,
Ekekalomūpacitaṅgavā ahu.
“Taṁ lakkhaṇaññū bahavo samāgatā,
Byākaṁsu uppādanimittakovidā.
Uṇṇā ca lomā ca yathā susaṇṭhitā,
Upavattatī īdisakaṁ bahujjano.
“Gihimpi santaṁ upavattatī jano,
Bahu puratthāpakatena kammunā.
Akiñcanaṁ pabbajitaṁ anuttaraṁ,
Buddhampi santaṁ upavattati jano”ti.
234. “Yampi, bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosi. Ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya (CS:pg.3.140) iti bhinnānaṁ vā sandhātā, (D.30./III,172.) sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā ahosi. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. (26)Cattālīsadanto ca hoti (27)aviraḷadanto ca.
“So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Abhejjapariso hoti, abhejjāssa honti parisā, brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati Buddho samāno kiṁ labhati? Abhejjapariso hoti, abhejjāssa honti parisā, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
235. Tatthetaṁ vuccati--
“Vebhūtiyaṁ sahitabhedakāriṁ,
Bhedappavaḍḍhanavivādakāriṁ.
(D.30./III,173.) Kalahappavaḍḍhana-ākiccakāriṁ,
Sahitānaṁ bhedajananiṁ na bhaṇi.
“Avivādavaḍḍhanakariṁ sugiraṁ,
Bhinnānusandhijananiṁ abhaṇi.
Kalahaṁ janassa panudī samaṅgī,
Sahitehi nandati pamodati ca.
“Sugatīsu so phalavipākaṁ,
Anubhavati tattha modati.
Dantā idha honti aviraḷā sahitā,
Caturo dasassa mukhajā susaṇṭhitā.
“Yadi (CS:pg.3.141) khattiyo bhavati bhūmipati,
Avibhediyāssa parisā bhavati.
Samaṇo ca hoti virajo vimalo,
Parisāssa hoti anugatā acalā”ti.
236. “Yampi bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosi. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṁ vācaṁ bhāsitā ahosi. So tassa kammassa kaṭattā upacitattā …pe… so tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. (28)Pahūtajivho ca hoti (29)brahmassaro ca karavīkabhāṇī.
“So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Ādeyyavāco hoti, ādiyantissa vacanaṁ brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? (D.30./III,174.) Ādeyyavāco hoti, ādiyantissa vacanaṁ bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
237. Tatthetaṁ vuccati--
“Akkosabhaṇḍanavihesakāriṁ,
Ubbādhikaṁ§ bahujanappamaddanaṁ.
Abāḷhaṁ giraṁ so na bhaṇi pharusaṁ,
Madhuraṁ bhaṇi susaṁhitaṁ§ sakhilaṁ.
“Manaso (CS:pg.3.142) piyā hadayagāminiyo,
Vācā so erayati kaṇṇasukhā.
Vācāsuciṇṇaphalamanubhavi,
Saggesu vedayatha§ puññaphalaṁ.
“Veditvā so sucaritassa phalaṁ,
Brahmassarattamidhamajjhagamā.
Jivhāssa hoti vipulā puthulā,
Ādeyyavākyavacano bhavati.
“Gihinopi ijjhati yathā bhaṇato,
Atha ce pabbajati so manujo.
(D.30./III,175.)Ādiyantissa vacanaṁ janatā,
Bahuno bahuṁ subhaṇitaṁ bhaṇato”ti.
238. “Yampi bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno samphappalāpaṁ pahāya samphappalāpā paṭivirato ahosi kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā ahosi kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ. So tassa kammassa kaṭattā …pe… so tato cuto itthattaṁ āgato samāno imaṁ mahāpurisalakkhaṇaṁ paṭilabhati, (3)sīhahanu hoti.
“So tena lakkhaṇena samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī …pe… rājā samāno kiṁ labhati? Appadhaṁsiyo hoti kenaci manussabhūtena paccatthikena paccāmittena. Rājā samāno idaṁ labhati… Buddho samāno kiṁ labhati? Appadhaṁsiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi, rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
239. Tatthetaṁ (CS:pg.3.143) vuccati--
“Na samphappalāpaṁ na muddhataṁ§ ,
Avikiṇṇavacanabyappatho ahosi.
Ahitamapi ca apanudi,
Hitamapi ca bahujanasukhañca abhaṇi.
(D.30./III,176.) “Taṁ katvā ito cuto divamupapajji,
Sukataphalavipākamanubhosi.
Caviya punaridhāgato samāno,
Dvidugamavaratarahanuttamalattha.
“Rājā hoti suduppadhaṁsiyo,
Manujindo manujādhipati mahānubhāvo.
Tidivapuravarasamo bhavati,
Suravarataroriva indo.
“Gandhabbāsurayakkharakkhasebhi§ ,
Surehi na hi bhavati suppadhaṁsiyo.
Tathatto yadi bhavati tathāvidho,
Idha disā ca paṭidisā ca vidisā cā”ti.
240. “Yampi, bhikkhave, Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussabhūto samāno micchājīvaṁ pahāya sammā-ājīvena jīvikaṁ kappesi, tulākūṭa kaṁsakūṭa mānakūṭa ukkoṭana vañcana nikati sāciyoga chedana vadha bandhana viparāmosa ālopa sahasākārā§ paṭivirato ahosi. So tassa kammassa (D.30./III,177.) kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati. So tattha aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi (CS:pg.3.144) dibbehi phoṭṭhabbehi. So tato cuto itthattaṁ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati, (31)samadanto ca hoti (32)susukkadāṭho ca.
“So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavanti, seyyathidaṁ-- cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanameva sattamaṁ. Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṁ pathaviṁ sāgarapariyantaṁ akhilamanimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Rājā samāno kiṁ labhati? Suciparivāro hoti sucissa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. Rājā samāno idaṁ labhati.
“Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti sammāsambuddho loke vivaṭṭacchado. Buddho samāno kiṁ labhati? Suciparivāro hoti, sucissa honti parivārā, bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. Buddho samāno idaṁ labhati”. Etamatthaṁ Bhagavā avoca.
241. Tatthetaṁ vuccati--
“Micchājīvañca avassaji samena vuttiṁ,
Sucinā so janayittha dhammikena.
(D.30./III,178.) Ahitamapi ca apanudi,
Hitamapi ca bahujanasukhañca acari.
“Sagge vedayati naro sukhapphalāni,
Karitvā nipuṇebhi vidūhi sabbhi.
Vaṇṇitāni tidivapuravarasamo,
Abhiramati ratikhiḍḍāsamaṅgī.
“Laddhānaṁ (CS:pg.3.145) mānusakaṁ bhavaṁ tato,
Cavitvāna sukataphalavipākaṁ.
Sesakena paṭilabhati lapanajaṁ,
Samamapi sucisusukkaṁ§ .
“Taṁ veyyañjanikā samāgatā bahavo,
Byākaṁsu nipuṇasammatā manujā.
Sucijanaparivāragaṇo bhavati,
Dijasamasukkasucisobhanadanto.
“Rañño hoti bahujano,
Suciparivāro mahatiṁ mahiṁ anusāsato.
(D.30./III,179.) Pasayha na ca janapadatudanaṁ,
Hitamapi ca bahujanasukhañca caranti.
“Atha ce pabbajati bhavati vipāpo,
Samaṇo samitarajo vivaṭṭacchado.
Vigatadarathakilamatho,
Imamapi ca paramapi ca§ passati lokaṁ.
“Tassovādakarā bahugihī ca pabbajitā ca,
Asuciṁ garahitaṁ dhunanti pāpaṁ.
Sa hi sucibhi parivuto bhavati,
Malakhilakalikilese panudehī”ti§ .
Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.
~ Lakkhaṇasuttaṁ niṭṭhitaṁ sattamaṁ.~

/ 明法比丘
悉達多太子相貌出眾
傳說悉達多太子剛出生不久,阿私陀仙人在白天見到穿乾淨衣服的三十三天人和帝釋(天公),手揮動著白布,歡欣慶賀,熱烈頌揚。他問住在須彌山頂的諸天神發生什麼事?天神回答說︰無以倫比、寶中之寶的菩薩,已降生在倫比尼城釋迦村,他未來將在「仙人(墮處)」的林中開始轉法輪,作獅子吼,所以他們非常高興快樂。於是,阿私陀仙迅速的下來(人間),來到淨飯王宮中,觀看太子,見到太子金光閃閃,相貌出色。阿私陀仙滿懷喜悅地說:人中至高無上。又說,這位王子將達到最高的正菩提,見到最高的純淨,轉動法輪(《經集》Sn.3.11.)。
悉達多太子一出生相貌非凡,但是具有「三十二相」(巴dvattiṁsamahāpurisa- lakkhaṇāni;梵dvātriṃśan mahā-puruṣa-lakṣaṇāni)應該是成年以後的完整身體特徵。不過有的北傳佛傳說,太子一出生就具「三十二相」。如來「三十二相」是歷經四阿僧祇劫又十萬劫(北傳傳說三阿僧祇劫)修福修慧,得到身相莊嚴。欲地或色地眾生,有時也有某項或多項的莊嚴、不凡的身相,他們是依自己長久以來修習某項或多項善業而得到的。得到一「相」就很了不得,何況多相。古印度人就傳說具有「三十二相」者,不是將成為轉輪王或就是將成為佛陀。
具三十二相只有二趣處
本文說「三十二相」的部份,主要是依據《長部》三十二相經(D.30.Lakkhaṇasuttaṁ)。本經所說的特色,除了說明三十二相以外,還更深入說明其宿因;觀察累世的因緣關係,已經非一般命相專家或略具神通者所能瞭解。本經一開頭世尊這麼說:「諸比丘!大人具有三十二大人相,若具足大人(相),只有二趣處而無其他(趣)。若居在家者,成為轉輪王之正法王,征服四方,安定國土,七寶具足,其七寶者,即︰輪寶、象寶、馬寶、摩尼寶、女寶、居士寶、主兵寶為第七。他有逾千王子,(皆具)勇猛與英雄氣慨,善伐敵軍。他在此大地直到海邊,不用杖罰與刀刑,唯依法征服統治。然而,若他由在家而出家成為無家者,除去世間的覆障,將成為阿羅漢、正等正覺者。」世尊接著就說三十二相,及得到該相的宿因。有時一因得一相乃至三相,或多因得一相乃至三相,總計可以歸納出二十項因緣果報。
觀察佛陀三十二相
在佛世時,有婆羅門根據傳說,在佛陀身上觀察找三十二相。《長部》阿摩晝經(Ambaṭṭhasuttaṁ)說,阿摩晝青年婆羅門,從佛身找三十二相,除了二相(馬陰藏相與廣長舌相),他觀察到其他的相,因為他看不到二相而心起疑。世尊知道之後,以神通力令阿摩晝見到世尊的馬陰藏相,世尊又伸出舌頭,舔兩耳邊、兩鼻孔,以舌覆額頭,顯現廣長舌相。(D.3./I,106.;cf. 《長阿含20經》《阿摩晝經》(T1.82))類似的故事記載在《梵摩經》(M.91.Brahmāyusuttaṁ)世尊以神通力令梵摩婆羅門見到世尊的馬陰藏相與廣長舌相。(cf.《中阿含161經》《梵摩經》T1.685.3;《增壹阿含43.2經》T2.758.1)
奇人異相及非真正好相
看「相」知吉凶福禍是一門「命相學」,雖然它有經驗或統計的基礎,但是其中隱藏著不準確性(《雜阿含54經》特別說到無常的變數),因此,佛教並不鼓勵從事這個行業,對於出家眾幫人看相謀生,則被認為是「邪命」(不正當的生活方式)。相由心生,相由心轉,看「相」有時能看出身心的一些端倪,因此它一直存在人間。悉達多太子出生之後也涉及到看相。
佛陀具有的五官、手足、肩頸、骨肉、體型、髮、毛、指甲、牙齒、皮膚、聲音、氣色、舉止神情等,都是上上好相,其中還有不少項目,都不是一般相書所記載的。根據佛陀具有的最完美的身體特徵,可以來檢視或澄清奇人異相是否是真正好相。有幾種相,中國人特別將之作為奇人異相的特徵。以(第十六相)「手過膝」一相來說,根據晉書‧帝紀第三記載,晉朝第一任皇帝晉武皇帝(司馬炎,A.D.230~290)「手過膝,此非人臣之相也。」唐朝的華嚴宗四祖清涼國師(澄觀A.D.738~839)享有一百零二歲,生歷唐朝的九個皇帝,七位皇帝請他為師,《清涼山誌》說他「(身高)九尺四寸,雙手過膝,口生牙齒四十顆,目光夜發,聲韻如鐘。」而明朝的作品《三國演義》描寫劉備是「身長八尺,兩耳垂肩,雙手過膝。」恐怕已經是附會之說。病名有「馬凡氏症候群」(Marfan syndrome),它的最大特徵就是又高又瘦,雙手過膝,甚至美國總統林肯都被懷疑是馬凡氏症候群患者。因此判斷「雙手過膝」需要排除此項異常。
(第三相)「扁平足」(俗稱「鴨母蹄」)是指站立時腳掌內側腳弓降低或消失,內側腳弓幾乎或已經平貼到地面上,這是屬於病態的腳丫。根據國外的統計,扁平足發生的比率約3﹪- 10﹪,而台灣某大型醫院的幼稚園學童篩檢報告估計國內兒童扁平足的比率應大於兩成。所以此項「扁平足」的觀測不準確性很高。
(第十四相)「馬陰藏相」是男生陰部縮入於體內。道家則採取煉精化氣來達到馬陰藏相,但是與先天具備的不同,當然不能歸納於「三十二相」。
中國人還說其他的奇人異相,有的可能是塑造的或異形的,雙瞳(眼內橫長兩個瞳孔)、重瞳(眼中虹膜另有大黑翳)、狼顧(頭部扭轉九十度而身體不動)等都是特別的相。後代的作品《孝經緯.鉤命決》把孔子整型為:「仲尼斗唇,舌里七重」、「夫子輔喉駢齒」、「仲尼虎掌」,這些唇、舌、喉、齒、掌的異相都是塑造的,也都不是「三十二相」或「八十種好」的內容。
關於「痣」,命相學有說好痣與壞痣。但是依北傳經典所說的佛陀的相好,排除「斑痣」這一項。《方廣大莊嚴經》(T3.557.2)卷第三︰「四十九、身無黑子(黑痣)。」《大般若經》(T6.968.2)︰「皮膚遠離疥癬,亦無黶點、疣贅等過。」
記載在南北傳諸經論的「三十二相」,項目、名稱、與順序,所說不一。以下表格是依據《長部》三十二相經的順序,來說明「相」及其宿因,及當生將伴隨的利益,作為更深的瞭解身心的因果的關係。並以以下三經作補充說明︰
▲《方廣大莊嚴經》(T3.557.2~3)卷第三
▓《大般若波羅蜜多經》卷第三百八十一
(T6.968.8~9)
◆《坐禪三昧經》卷上(T15.276.3)
|
三十二相 |
原 因 |
伴隨果報或將成就 |
|
(1)足安平立相 (suppatiṭṭhita-pādatā-lakkhaṇa),即足下平滿相。平足蹈地,平(足)舉起,腳掌完全放下觸地。 |
於諸善法平等的、堅固的受持。於身口意三善行,分享財物,持戒,布薩齋戒,孝順父母,尊敬沙門、婆羅門,尊敬家族中的長輩,及種種優勝之諸善法。他實行、積聚、充滿、增廣這些業。 |
若生天,有十事勝過其他諸天,即:天壽、天貌、天樂、天名譽、天威、天色身、天音、天香、天味、天觸。 能為轉輪王或佛陀。 |
|
(2)腳掌輪相 (pāda-tala-cakka-lakkhaṇa),即千輻輪相。兩腳掌生二輪,有千輻(之肉紋相)、有輞、有轂,所有的紋路明顯,分明整然。 |
為眾人安樂,除驚慌、恐怖,正立守護、衛防,次第行布施。 |
能為轉輪王或佛陀。 |
|
(3)足踵(圓滿)廣平相 (āyatapaṇhi-lakkhaṇa),足跟廣平相。 |
斷殺生、離殺生,沒收杖、刀,羞恥心、憐愍利益一切生物。 |
能為轉輪王或佛陀,壽命長,人類的任何敵人都不可能奪其生命。 |
|
(4)(諸)指纖長相 (dīghaṇguli-lakkhaṇa),手臂美嫩形端正,指頭柔軟又纖長。 |
同上 |
同上 |
|
(5)身體直如梵天相 (brahmujugatta-lakkhaṇa),有如梵天身直挺,清秀明淨長得帥。 |
同上 |
同上 |
|
(6)七隆滿處相 (sattussadatā-lakkhaṇa)即兩手、兩足、兩肩、頸項等七處(肉)皆隆滿。 |
施與美味種種的食物:硬食、軟食、適合被品嘗的食物、舔食及種種飲料。 |
成為轉輪王或佛陀,享受美味種種的食物。 |
|
(7)手足柔軟相 (mudutalunahatthapāda-lakkhaṇāni) |
以四攝事攝受人,即以:布施、愛語、利行、同事(dānena peyyavajjena atthacariyāya samānattatāya)。 |
成為轉輪王善攝受隨從--婆羅門、居士、市民、村民、財政官、宰相、衛兵、門衛、智囊團、臣子、王子等。成為佛陀則善攝受隨從--比丘、比丘尼、優婆塞、優婆夷、天人、人類、阿修羅、龍(蛇)、乾闥婆等。 |
|
(8)手足有網縵相 (jāla-hattha-pāda-lakkhaṇāni)手足指間,有縵網相。 《大本經》(T1.5.2)︰「三者、手足網縵,猶如鵝王。」《中阿含59經》《三十二相經》(T1.493.2):「8大人手足網縵,猶如鴈(=雁)王。」 |
同上 |
同上 |
|
(9)足踝高相 (ussaṅkhapāda-lakkhaṇa)兩踝月庸相(ussaṅkhapāda),即足趺隆起相,為足背高起圓滿之相。 |
平等地為無數人演說伴隨義理、伴隨法,使眾人明瞭,以法施利樂諸眾生。 |
成為轉輪王,他在享受的財物中,為最優、最勝、第一者及最上殊勝者。成為佛陀他在一切有情中,為最優、最殊勝者。 |
|
(10)身毛端向上相 (uddhagga-lomatā-lakkhaṇa) 身毛向上生,烏青色(nīlāni añjanavaṇṇāni)、捲曲狀(kuṇḍalāvaṭṭāni)、向右旋(dakkhiṇāvaṭṭakajātāni)。 |
同上 |
同上 |
|
(11)小腿如羚羊相 (eṇijaṅgha-lakkhaṇa)。小腿像羚羊腿。小腿,古譯作︰腨(足專ㄕㄨㄢˋ)。 |
仔細教授技藝(sippaṁ)、知識(vijjaṁ)、舉止行為(caraṇaṁ)、工作(kammaṁ),使人迅速理解,誨人不倦。 |
成為轉輪王,凡是王所應得、王所配備、王所享樂、王所適宜者皆迅速而得。成為佛陀,凡沙門所應得、沙門所配備、沙門所享樂、沙門所適宜者皆迅速而得。 |
|
(12)肌膚軟細相 (sukhumacchavilakkhaṇa),即皮膚細軟相,塵垢不沾身。 |
為求知識,往詣沙門、婆羅門問法:「以何為善?以何為不善?有罪?無罪?何者為可親近?不可親近?何者我該作,將有長夜(=長久)利益安樂?」 |
成為轉輪王,將有大智慧,享受的財物,沒有任何人能等同或勝過。成為佛陀有:大慧、廣慧、捷疾慧、速慧、銳利慧、抉擇慧。沒有任何有情能等同或勝過。 |
|
(13)黃金色相 (suvaṇṇavaṇṇalakkhaṇa)有似黃金的皮膚。 |
無瞋、無悲傷。被多言(謗)時,不遷怒、不激動、不惡意、不抗拒、不怒、不瞋、無不滿。且是施予精緻柔軟的床單、毛毯,及細緻的麻布、木綿布、絹布、毛織品的人。 |
成為轉輪王或,成為佛陀,將得到︰精緻柔軟的床單、毛毯,及細緻的麻布、木綿布、絹布、毛織品。 |
|
(14)馬陰藏相(鞘內藏陰相) (kosohita-vatthaguyha-lakkhaṇaṁ),指男陰密隱於體內如馬陰之相。 《中阿含59經》:「13大人陰馬藏。猶良馬王。」 |
使長久迷途的親友、知己、同輩等重相逢。 |
成為轉輪王,將有逾千王子,(皆具)勇猛與英雄氣慨,善伐敵軍。成為佛陀,得多子,其弟子數千,(皆具)勇猛與英雄氣慨,善伐敵軍(=外道)。 |
|
(15)身圍如尼拘律樹相 (nigrodha parimaṇḍala-lakkhaṇa) 身圍如尼拘律樹(榕樹科),身形圓好。 |
是考慮周全、善於觀察大眾群者。知人知己,了知人與人的差別,他知道:「此者值此(尊敬或款待),彼者值彼(尊敬或款待)。」 |
成為轉輪王,將得大財富、多金銀、多傢俱、多穀物充滿庫藏。 成為佛陀,將得大財富,財富是:信財、戒財、慚財、愧財、聞財、施財、慧財。 |
|
(16)立正不彎時,雙手掌可觸摸雙膝(相)(ṭhitakova
anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati
parimajjati),即不彎觸膝相(anonama-jaṇṇuparimasana- lakkhaṇa)。 |
同上 |
同上 |
|
(17)上軀如獅子相 (sīhapubbaddhakāya-lakkhaṇa) 即︰上身安住如獅子。《大本經》(T1.5.2)︰「胸膺方整如師子。」 ▓46世尊身分上半圓滿,如師子王威嚴無對。 |
希望眾人得道理、利益、舒服、安穩:「他們如何增長信、戒、聞、施、法、慧;增長金錢、穀物,耕田、宅地,四足、二足(之牲口);增加妻與子;增加奴僕、親戚、朋友、眷屬?」 |
成為轉輪王,不消退:金錢、穀物,耕田、宅地,二足、四足(之牲口);妻子、奴僕、親戚、朋友、眷屬。 成為佛陀,不消退:信、戒、聞、施、慧。 |
|
(18)兩肩間充滿相 (citantaraṁsa-lakkhaṇa)。 又作腋下平滿相、肩膊圓滿相。 |
同上 |
同上 |
|
(19)兩肩圓度相等相 (samavaṭṭa-kkhandha-lakkhaṇa) 《中阿含59經》:「21大人兩肩上連,通頸平滿。」 |
同上 |
同上 |
|
(20)最上之味覺相(rasagga-saggitā-lakkhaṇa) 脖子之上(舌上),味覺敏銳傳滋味 。大本經》(T1.5.2)︰「二十六、咽喉清淨,所食眾味,無不稱適。」 |
不以手、石、杖、刀傷害有情。 |
成為轉輪王,得無病,具有良好的消化功能,不過冷不過熱。 成為佛陀,具有良好的消化功能,不過冷不過熱、適度、精勤、堪忍。 |
|
(21)眼紺碧青相(abhinīla-netta-lakkhaṇa) 目紺青色相,如青蓮華。《大本經》(T1.5a)︰「三十、眼如牛王,眼上下俱眴。」 |
不東張西望(na
ca visaṭaṁ),不斜視(na ca visāci),也不盼望瞻望,如是以直心、慈眼審視眾人。 |
成為轉輪王,諸人所愛看:婆羅門、居士、市民、村民、財政官、宰相、衛兵、門衛、智囊團、臣子、王子等。 成為佛陀,諸人所愛看:比丘、比丘尼、優婆塞、優婆夷、天人、人類、阿修羅、龍(蛇)、乾闥婆。 |
|
(22)眼睫如牝牛相(go-pakhuma-lakkhaṇa) 又作眼睫如牛王相,指睫毛整齊而不雜亂。 ▓38世尊眼睫上下齊整稠密不白。 |
同上 |
同上 |
|
(23)頭頂有肉髻相(uṇhīsasīsa-lakkhaṇa) 頂上有肉,隆起如髻形之相。《中阿含59經》:「31大人頂有肉髻,團圓相稱,髮螺右旋。」 ▓66頂相無能見者。◆1無見頂。 --此「無見頂」之說須要保留。 |
於諸善法為眾人先行者,於眾人釋放身行、口行、意行:慷慨,守戒,行布薩,孝順父母,恭敬沙門、婆羅門,恭敬同族的長老,於其他諸上善法亦同。 |
成為轉輪王,多扈從:婆羅門、居士、…。 成為佛陀,多扈從:即比丘、比丘尼、…。 |
|
(24)一一毛由一一毛孔生(相) (ekekalomo
ca hoti) 一孔一毛(ekeka-loma),指一孔各生一毛。《大本經》(T1.5.2)︰「其毛右旋,紺琉璃色。」《中阿含59經》:「11大人一一毛,一一毛者,身一孔一毛生,色若紺青,如螺右旋。」 ▓64世尊身毛紺青光淨。如孔雀項。紅暉綺飾色類赤銅。 ◆31毛處處右旋。 |
斷妄語、離妄語,說實話,可靠的話,可信賴的話,可信用的話,世間的實話。 |
成為轉輪王:甚多人來集:婆羅門、居士、…。 成為佛陀,甚多人來集:比丘、比丘尼、…。 |
|
(25)眉間生白毫毛(相) (uṇṇā bhamukhāntare jātā)。眉間生白毫毛似兜羅綿(odātā mudutūlasannibhā)。《大本經》(T1.5a)︰「三十一、眉間白毫柔軟細澤,引長一尋,放則右旋螺如真珠。」(一尋︰一成人的身高) ▲70眉間毫相光白鮮潔。 「白毫相」長一尋,或一丈五尺(T34.29.1),恐怕是訛傳。 |
同上 |
同上 |
|
(26)四十齒相 (cattālīsa-lakkhaṇa) 齒有四十顆。 |
斷離間語,離離間語。於此處聞,不於某處說而離間,且於某處聞,不於此處說而破壞和合。使不和者和合,使和合者更緊密,喜悅和合,說令和合之語。 |
成為轉輪王,會眾無不和,即:婆羅門、居士、…。 成為佛陀,會眾無不和,即:比丘、比丘尼、…。 |
|
(27)齒無縫相 (aviraḷadanta-lakkhaṇa),無間隙,極堅固。 《中阿含59經》:「24不踈齒。」 |
同上 |
同上 |
|
(28)廣長舌相 (pahūta-jivha-lakkhaṇa)又作廣長舌相,舌頭可伸展至髮際。 《大本經》(T1.5.2)︰「左右舐耳。」 |
斷粗惡語,離粗惡語。凡所說無缺點:悅耳、親切、愉快、彬彬有禮,為眾人所愛好,為眾人所歡喜。 |
成為轉輪王,他所說的話易被接受,得到婆羅門、居士、…等的許諾。 成為佛陀,他所說的話易被接受,得到比丘、比丘尼…等的許諾。 |
|
(29)梵音之迦陵頻伽聲音(相) (brahmassaro
ca karavīkabhāṇī),梵音(brahmassara),聲如迦陵頻伽鳥(karavīka-bhāṇi)的清脆。 |
同上 |
同上 |
|
(30)獅子頰相 (sīhahanulakkhaṇaṁ) 指兩頰隆滿(兩腮圓潤)如獅子頰。 ▲65頰相平滿。▲66頰無缺減。 ▲66頰無過惡。 |
斷綺語,離綺語;說適時語、已存在語、(有)義語、(有)法語、(有)律語、寶藏語(金科玉律);適時說理、有節度、引利語。 |
成為轉輪王:於人間任何仇人、敵人皆不能違犯的。 成為佛陀,內外之仇人、敵人:貪、瞋、癡,或沙門、婆羅門、天人、魔、梵天及這世界上的任何人皆不能違犯的。 |
|
(31)齒整齊相 (samadantasudāṭhālakkhaṇāni) |
捨邪命,以正命為營生,遠離:欺斗秤、偽幣、錯誤的尺寸、賄賂、欺瞞、詐欺、走後門、(用手對眾生)斬切、屠宰、(以粗繩)捆綁、(山中及樹叢中)攔劫、(村、城等)搶劫、打家劫舍。 |
成為轉輪王,征服四方,安定國土,七寶具足,其七寶者,即︰輪寶、象寶、馬寶、摩尼寶、女寶、居士寶、主兵寶為第七。他有逾千王子,(皆具)勇猛與英雄氣慨,善伐敵軍。他於此大地到海邊,即無荒僻,無惡兆,無刺,繁榮、安定、安全、無麻煩,不用杖罰與刀刑,唯依法征服統治。他有清淨的隨從,即:婆羅門、居士、…。 成為佛陀,有清淨的隨從,即:比丘、比丘尼…。 |
|
(32)齒純白相(susukkadāṭhālakkhaṇāni) |
同上 |
同上 |
八十種好
佛陀的身相除了「三十二相」之外,另有更微細的「八十種好」(巴asīti- anubyañjanāni;梵aśīty-anuvyañjanāni)之說,巴利三藏(CSCD)中似乎沒有詳細的列舉。本文依據Encyclopsedia of Buddhism (Vol.1.p.785, 1961.) 列舉的「八十種好」,其中可歸納為三十一類好相,有︰指甲(3)、*指頭(3)、血脈(2)、*腳踝(1)、*足(1)、步行(7)、手肘(12)、性具(1)、膝蓋(1)、*四肢(1)、身光(1)、*身(1)、腹(4)、臍(2)、行為(1)、手掌(4)、唇(1)、臉(1)、*舌(3)、*聲(2)、*齒(5)、鼻(2)、*眼(3)、眼臉(1)、眉(4)、耳(2)、聽力(1)、額(2)、頭(1)、髮(6),*最後一個︰手足有srīvatsa(卐尚未開展)、svastika(卐)、nandyāvatra(曲線的卐)、vardhamāna(卐增長)。(作‘ * ’作為「三十二相」的更詳細的細相)(詳見︰Mahāvyutpatti(BB.XIII,p.6翻譯名義大集)、Lalitavistara(Lal.106,普曜經)、Dharmasamuccaya(84,阿毗達磨集論)、Dharmapradipikā(13、14, 法燈)。其他資料,如︰《方廣大莊嚴經》(T3.557)、《大般若經》 (T6.968~9、T7.377~8、T7.727、T7.961)、《摩訶般若波羅蜜經》(T8.395~6)…等,則有出入。以下逐項說明,並以‘▲’、‘▓’、‘◆’分別代表上面列舉的三部經,做輔助及補充說明。
【指甲】︰赤銅色指甲(tāmranakha);軟指甲(snigdhanakha);長指甲(tuṅganakha)。
▓1指爪狹長薄潤,光潔鮮淨如花赤銅。
【指頭】︰手指圓滿(vṛttaṅguli);手指勻稱(anupūrvāṅguli);手指形好(citāṅguli)。
【筋脈】︰筋脈不露(nigūḍhasirā);筋脈無結(nirgranthiśirā)。
【腳踝】︰(兩)踝俱隱(gūḍhagulpha)。
【足】︰足無不平(avisamapāda)。
【步行】︰舉步如獅(siṃhavikrānta- gāmin, ▓8行步威容齊肅,如師子王);舉步如象(nāgavikrāntagāmin, ▓7行步直進庠審,如龍象王);舉步如鵝(haṃsavikrāntagāmin,
▓10行步進止儀雅,猶如鵝王);舉步如牛(vṛṣabhavikrāntagāmin, ▓9行步安平庠序不過不減猶如牛王);舉步右旋(pradakṣiṇāvartagāmin);舉步優美(cārugāmin);舉步直行(avakragāmin)。
▓68行時其足去地,如四指量而現印文。
◆8行時足去地四寸而印文現。
「世尊履虛去地四寸」(T2.774.2)。
「猶如如來行則履虛離地四寸,地上印文炳然自現。」(T4.752.1)
「若行時足離地四寸,千輻相文跡現於地。」(T25.35.3)
在北傳經典有記載世尊平常走路離地之說,甚至於納入「八十種好」,但巴利三藏中似乎無此說。
【手肘】︰(1)直手肘(avakra gātra);
(2)飽滿的手肘(vṛtta°);(3)精緻的手肘(mṛṣṭa°);(4)勻稱的手肘(anupūrva°);(5)乾淨的手肘(suci°);(6)柔軟的手肘(mṛdu°);(7)無瑕疵的手肘(viśuddha°);(8)柔美的手肘(sukumāra°) ;(9)無卑劣的手肘(adīna°);(10)無受損的手肘(anutsanna°);(11)形好的手肘(susaṃhata°);
(12)無斑點的手肘(vyapagatatilakālaka°)。
【性具】︰完美的男性器官 (paripūrṇa-vyañjana)。
【膝蓋】︰膝輪圓滿(pṛthucārujāṇu- maṇḍala)。
▓14世尊膝輪妙善安布堅固圓滿。
【四肢】︰四肢相稱(suvibhaktāṅgapraty- āṅguli)。
▓3手足各等無差,於諸指間悉皆充密。
▓4手足圓滿,如意,軟淨,光澤,色如蓮華。
▓18身支堅固,稠密,善相屬著。
▓19身支安定、敦重,曾不掉動,圓滿,無壞。
▓67手足指約分明,莊嚴,妙好,如赤銅色。
【身光】︰「(身)光一尋」(byāmappabhā)。
▲32身有光明。
▲39身極淨遍發光明破諸冥瞑。
▓21身有周匝圓光,於行等時恒自照曜。
把「身光」作為佛陀「三十二相」之一,有︰《過去現在因果經》卷第一(T3.627.2)︰「十五者、身光面一丈。」(《大智度論》卷第八十八同) 記載佛陀有「身光」的經典則不少。
【身】︰全身和悅(samantaprāsādika)。
▲61見者皆生喜。
▲68身不缺減,無所譏嫌。
▓20身相猶如仙王,周匝端嚴,光淨離翳。
【腹】︰(1)腹渾圓(vṛtta-kukṣi);(2)腹形好(mṛṣṭa-kukṣi);(3)腹勻稱(abhugna-kukṣi);(4)腹纖細(kṣāmodara)。
▲45腹圓滿。▲46腹妙好。▲47腹不偏曲。
▲48腹相不現。
▓22腹形方正無缺,柔軟不現,眾相莊嚴。
【臍】︰深臍(gabhīra-nābhi);臍右旋(dakṣiṇāvatra-nābhi)。
▓23臍深右旋,圓妙,清淨光澤。
▓24臍厚,不窊、不凸,周匝妙好。
【行為】︰動作乾淨俐落(sucisamācāra)。
【手掌】︰掌柔如棉 (tulasadṛśa- sukumārapāṇi);(snigdhapāṇi-lekha);掌紋深(gambhīrapāṇi-lekha);掌紋長(āyatapāṇi-lekha)。
【唇】︰丹唇(bimboṣṭha)。
▲17脣色赤好,如頻婆果。
▓28脣色光潤,丹暉,如頻婆果,上下相稱。
口相,以「口赤如丹」,為享受榮華富貴之相。丹唇是好相,再配其他的膚、齒、髮等身相,則說為「丹唇外朗,膚如凝脂」,「丹唇皓齒,烏髮雪膚」。
【臉】︰臉不過長(nātyāyata-vadana)。
▓29面門不長不短,不大不小,如量端嚴。
▓44世尊容儀能令見者無損無染皆生愛敬。
▓57面輪脩廣得所,皎潔光淨,如秋滿月。
▓58顏貌舒泰光顯,含笑先言,唯向不背。
(T2.884b也作︰「未問而先自笑」。世尊有時遇某因緣會微笑,但是平時不會‘未言先笑’。)
▓59面貌光澤熙怡,遠離顰蹙,青赤等過。
▓79顏容常少不老,好巡舊處。
◆38面廣姝。◆39面如月。
【舌】︰軟舌(mṛdujihvā);薄舌 (tanujihvā);紅舌(raktajihvā)。
▓30舌相軟、薄、廣、長,如赤銅色。
【聲】︰聲如象吼(gajagarjita, jīmūtaghoṣa);聲韻優美(madhuracārusvara)。
▲18聲不麤獷;▲19聲如雷音,清暢和雅。
▓31發聲威震深遠,如象王吼,明朗清徹。
▓33音韻美妙具足,如深谷響。
▓65法音隨眾大小,不增不減,應理無差。
▓71音聲不高不下,隨眾生意,和悅與言。
▓72能隨諸有情類,言音意樂,而為說法。
▓73一音演說正法,隨有情類,各令得解。
▓74說法咸依次第,必有因緣,言無不善。
◆47聲分滿足(聲有六十種分佛皆具足)。
【齒】︰(1)齒圓(vṛttadaṃṣṭrā);(2)齒利(tīkṣṇadaṃṣṭrā);(3)齒白(śukladaṃṣṭrā);(4)齒整齊(sama-daṃṣṭrā);(5)齒勻稱(anupūrvadaṃṣṭrā)。
▓34諸齒方整、鮮白。
▓35諸牙圓白、光潔,漸次鋒利。
【鼻】︰「高鼻」(tuṅganāsa);優美的鼻子(sucināsa)。
▲53鼻高修直。
▓33鼻高脩而且直,其孔不現。
◆2鼻直高,好孔不現。
中國人說「鼻聳天庭穴」或「鼻高通天庭的龍鼻」,為聲名遠播之相。
【眼】︰眼睛澄澈(viśuddha-netra);大眼睛(viśāla-netra);眼睛分明如白蓮黑蓮(黑白分明)(sitāsitakamaladalanayana)。
▲54兩目明淨。▲55目無垢穢。▲56目美妙。
▲57目脩廣。▲58目端正。▲59目如青蓮。
▓36眼淨青白分明。
▓37眼相脩廣譬如青蓮華葉甚可愛樂。
◆53廣長眼。
眼相,以「目秀而長」貴比君王。
【眼瞼】︰眼瞼細緻(citrapakṣma)。
▓38眼睫上下齊整,稠密不白。
【眉】︰修長眉(āyatabhrū);滑潤眉(ślakṣṇabhrū);順次靡毛眉(anulomabhrū);柔美眉(snigdhabhrū)。
▲60眉纖而長。▲61見者皆生喜。▲62眉色青紺。▲63眉端漸細。▲64兩眉頭微相接連。
▓39雙眉長而不白,緻而細軟。
▓40雙眉綺靡順次,紺琉璃色。
▓41雙眉高顯光潤,形如初月。
◆3眉如初生月,紺琉璃色。
眉相,以「眉清高長」為聲名遠揚或高壽之相。
【耳】︰(兩)耳厚長(pīnāyata-karṇa);「兩耳均等」(sama-karṇa)。
▓42耳厚、廣大、脩長,輪埵成就。
▓43兩耳綺麗、齊平,離眾過失。
耳相,一看輪廓,二看厚薄,三看高低,四看耳色。以「兩耳垂肩,耳帶垂珠,耳門垂厚」,為富貴命。中國人有說到「兩耳垂肩」的異相,似乎是誇張的。
【聽力】︰聽力無瑕疵(anupahata- karṇendriya)。
【額】︰額廣飽滿(supariṇatalalāṭa) ;額形殊妙(pṛthulalāṭa)。
▲71額廣平正。
▓45額廣圓滿平正,形相殊妙。
面相,看「天庭(上額)飽滿,地稞(下額)方圓」。上部(上額)為天,中部為人,下部為地。人、天、地各有表徵,天部主要是表徵早年的運氣,以及豐厚運道。面龐開闊,天庭飽滿,氣宇軒昂是上好之相。
【頭】︰頭形殊妙(paripūrṇottamāṅga)。
▓78頂骨堅實圓滿。
▲72頭頂圓滿。
◆46頭如磨陀羅果(madana, 或稱‘醉果’、 ‘醉人果’,大如檳榔,不圓不長)。
【髮】︰(1)黑髮(asitakeśa);(2)髮型好(citakeśa);(3)髮滑潤(ślakṣṇakeśa);(4)髮不打結(asamlulitakeśa);(5)髮軟(aparuṣakeśa);(6)髮有香(surabhikeśa)。
▲73七十三髮美黑。▲74髮細軟。▲75髮不亂。
▲76髮香潔。▲77髮潤澤。▲78髮有五卍字。
▲79髮彩螺旋。▲80髮有難陀越多吉輪魚相。
▓47首髮脩長紺青,稠密不白。
▓48首髮香潔細軟,潤澤旋轉。
▓49首髮齊整無亂,亦不交雜。
▓50首髮堅固不斷,永無褫落。
▓51首髮光滑殊妙,塵垢不著。
◆72髮長好。◆73髮好。◆74髮不亂。
◆75髮不破。◆76髮柔軟。◆77髮青毘琉璃色。
◆78髮絞上。◆79髮不稀。
【吉祥相】︰手足(指端?)有srīvatsa(此字可能指尚未開展的卐,呈現為螺旋形,不是方方正正的字形。)、svastika(卐)、nandyāvatra
(曲線的卐)、vardhamāna(原意:增長;卐的四支增長)。(卐有時作左旋卍)。佛陀‘身毛向上相’含有毛向右旋,因此推論‘卐’字乃右旋。
▲7髮有難陀越多吉輪魚相(nandyāvatra
(曲線的卐)。
▓80手足及胸臆前,俱有吉祥喜旋德相(指胸毛含有螺旋形的卐),文同綺畫色類朱丹。
◆80胸有「德」字(卐),手足有「吉」字(卐)。
北傳的佛像,往往在佛陀的胸前刻有卍字,是以諸多經典傳說作根據。
佛陀有體「香」的傳說,有些經典列入「八十種好」,如︰《方廣大莊嚴經》(T3.557.3)︰「七十六、髮香潔。」《大般若經》(T6.968.3)︰「世尊首髮香潔細軟潤澤旋轉,是四十八。…世尊所有諸毛孔中,常出如意微妙之香,是六十一。世尊面門常出最上殊勝之香,是六十二。」《坐禪三昧經》卷上(T15.276.3)︰「四十一者、毛孔出香風。四十二者、口出香氣眾生遇者樂法七日。」佛陀住在祇園精舍的寮房稱為「香室」(gandhakūtī),可能因為佛陀發散體香而滿室生香,才稱呼「香室」。
結論
古印度人就有「三十二相」的傳說,但是他們不知道其原因(D.30./III,145.),學習本經就可以很清楚知道原因,透過身相的觀察,也可以審查自他的善業呈現,若見好相,則隨喜自他善業。 ¶
(D.31./III,180.)
▲《長阿含16經》《善生經》(T1.70)、《中阿含135經》善生經》(T1.638)、
《尸迦羅越六方禮經》(T1.250)、《善生子經》(T1.252)
242. Evaṁ (CS:pg.3.146) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Siṅgālako[156]§ gahapatiputto kālasseva uṭṭhāya Rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā[157]§ namassati-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ.
243. Atha kho Bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya Rājagahaṁ piṇḍāya pāvisi. Addasā kho Bhagavā Siṅgālakaṁ gahapatiputtaṁ kālasseva vuṭṭhāya Rājagahā nikkhamitvā allavatthaṁ allakesaṁ pañjalikaṁ puthudisā namassantaṁ-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ. Disvā Siṅgālakaṁ gahapatiputtaṁ etadavoca-- “Kiṁ nu kho tvaṁ, gahapatiputta, kālasseva uṭṭhāya Rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā (D.31./III,181.) namassasi-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disan”ti? “Pitā maṁ, bhante, kālaṁ karonto evaṁ avaca-- ‘Disā, tāta, namasseyyāsī’ti. So kho ahaṁ, bhante, pituvacanaṁ sakkaronto garuṁ karonto mānento pūjento kālasseva uṭṭhāya Rājagahā nikkhamitvā allavattho allakeso pañjaliko puthudisā namassāmi-- puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disan”ti.
244. “Na kho, gahapatiputta, ariyassa vinaye evaṁ cha disā[158]§ namassitabbā”ti. “Yathā kathaṁ pana, bhante, ariyassa vinaye cha disā[159]§ namassitabbā? Sādhu me, bhante, Bhagavā tathā dhammaṁ desetu, yathā ariyassa vinaye cha disā[160]§ namassitabbā”ti.
“Tena hi, gahapatiputta suṇohi sādhukaṁ manasikarohi bhāsissāmī”ti. “Evaṁ, bhante”ti kho Siṅgālako gahapatiputto Bhagavato paccassosi. Bhagavā etadavoca--
“Yato (CS:pg.3.147) kho, gahapatiputta, ariyasāvakassa cattāro kammakilesā pahīnā honti, catūhi ca ṭhānehi pāpakammaṁ na karoti, cha ca bhogānaṁ apāyamukhāni na sevati, so evaṁ cuddasa pāpakāpagato chaddisāpaṭicchādī[161]§ ubholokavijayāya paṭipanno hoti. Tassa ayañceva loko āraddho hoti paro ca loko. So kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
245. “Katamassa cattāro kammakilesā pahīnā honti? Pāṇātipāto kho, gahapatiputta, kammakileso, adinnādānaṁ kammakileso, kāmesumicchācāro kammakileso, musāvādo kammakileso. Imassa cattāro kammakilesā pahīnā hontī”ti. Idamavoca Bhagavā, idaṁ vatvāna[162]§ Sugato athāparaṁ etadavoca Satthā--
(D.31./III,182.) “Pāṇātipāto adinnādānaṁ, musāvādo ca vuccati;
Paradāragamanañceva, nappasaṁsanti paṇḍitā”ti.
246. “Katamehi catūhi ṭhānehi pāpakammaṁ na karoti? 1Chandāgatiṁ gacchanto pāpakammaṁ karoti, 2dosāgatiṁ gacchanto pāpakammaṁ karoti, 3mohāgatiṁ gacchanto pāpakammaṁ karoti, 4bhayāgatiṁ gacchanto pāpakammaṁ karoti. Yato kho, gahapatiputta, ariyasāvako neva chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati; imehi catūhi ṭhānehi pāpakammaṁ na karotī”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
“Chandā dosā bhayā mohā, yo dhammaṁ ativattati;
Nihīyati yaso tassa[163]§ , kāḷapakkheva candimā.
“Chandā dosā bhayā mohā, yo dhammaṁ nātivattati;
Āpūrati yaso tassa[164]§ , sukkapakkheva[165]§ candimā”ti.
247. “Katamāni (CS:pg.3.148) cha bhogānaṁ apāyamukhāni na sevati? 1Surāmerayamajjappamādaṭṭhānānuyogo kho, gahapatiputta, bhogānaṁ apāyamukhaṁ, 2vikālavisikhācariyānuyogo bhogānaṁ apāyamukhaṁ, 3samajjābhicaraṇaṁ bhogānaṁ apāyamukhaṁ, 4jūtappamādaṭṭhānānuyogo bhogānaṁ apāyamukhaṁ, 5pāpamittānuyogo bhogānaṁ apāyamukhaṁ, 6ālasyānuyogo[166]§ bhogānaṁ apāyamukhaṁ.
248. “Cha khome, gahapatiputta, ādīnavā 1surāmerayamajjappamādaṭṭhānānuyoge. 2Sandiṭṭhikā dhanajāni[167]§ , 3kalahappavaḍḍhanī, 4rogānaṁ āyatanaṁ, 5akittisañjananī, (D.31./III,183.) 6kopīnanidaṁsanī paññāya dubbalikaraṇītveva chaṭṭhaṁ padaṁ bhavati. Ime kho, gahapatiputta, cha ādīnavā surāmerayamajjappamādaṭṭhānānuyoge.
249. “Cha khome, gahapatiputta, ādīnavā vikālavisikhācariyānuyoge. 1Attāpissa agutto arakkhito hoti, 2puttadāropissa agutto arakkhito hoti, 3sāpateyyaṁpissa aguttaṁ arakkhitaṁ hoti, 4saṅkiyo ca hoti pāpakesu ṭhānesu[168]§ , 5abhūtavacanañca tasmiṁ rūhati, 6bahūnañca dukkhadhammānaṁ purakkhato hoti. Ime kho, gahapatiputta, cha ādīnavā vikālavisikhācariyānuyoge.
250. “Cha khome, gahapatiputta, ādīnavā samajjābhicaraṇe. 1Kva[169]§ naccaṁ, 2kva gītaṁ, 3kva vāditaṁ, 4kva akkhānaṁ, 5kva pāṇissaraṁ, 6kva kumbhathunanti. Ime kho, gahapatiputta, cha ādīnavā samajjābhicaraṇe.
251. “Cha (CS:pg.3.149) khome, gahapatiputta, ādīnavā jūtappamādaṭṭhānānuyoge. 1Jayaṁ veraṁ pasavati, 2jino vittamanusocati, 2sandiṭṭhikā dhanajāni, 4 sabhāgatassa[170]§ vacanaṁ na rūhati, 5mittāmaccānaṁ paribhūto hoti, 6āvāhavivāhakānaṁ apatthito hoti-- ‘Akkhadhutto ayaṁ purisapuggalo nālaṁ dārabharaṇāyā’ti. Ime kho, gahapatiputta, cha ādīnavā jūtappamādaṭṭhānānuyoge.
252. “Cha khome, gahapatiputta, ādīnavā pāpamittānuyoge. 1Ye dhuttā, 2ye soṇḍā, 3ye pipāsā, 4ye nekatikā, 5ye vañcanikā, 6ye sāhasikā. Tyāssa mittā honti te sahāyā. (D.31./III,184.) Ime kho, gahapatiputta, cha ādīnavā pāpamittānuyoge.
253. “Cha khome, gahapatiputta, ādīnavā ālasyānuyoge. 1Atisītanti kammaṁ na karoti, 2ati-uṇhanti kammaṁ na karoti, 3atisāyanti kammaṁ na karoti, 4atipātoti kammaṁ na karoti, 5atichātosmīti kammaṁ na karoti, 6atidhātosmīti kammaṁ na karoti. Tassa evaṁ kiccāpadesabahulassa viharato anuppannā ceva bhogā nuppajjanti, uppannā ca bhogā parikkhayaṁ gacchanti. Ime kho, gahapatiputta, cha ādīnavā ālasyānuyoge”ti. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
“Hoti pānasakhā nāma,
Hoti sammiyasammiyo.
Yo ca atthesu jātesu,
Sahāyo hoti so sakhā.
“Ussūraseyyā (CS:pg.3.150) paradārasevanā,
Verappasavo[171]§ ca anatthatā ca.
Pāpā ca mittā sukadariyatā ca,
Ete cha ṭhānā purisaṁ dhaṁsayanti.
“Pāpamitto pāpasakho,
Pāpa-ācāragocaro.
Asmā lokā paramhā ca,
Ubhayā dhaṁsate naro.
“Akkhitthiyo vāruṇī naccagītaṁ,
Divā soppaṁ pāricariyā akāle.
Pāpā ca mittā sukadariyatā ca,
Ete cha ṭhānā purisaṁ dhaṁsayanti.
“Akkhehi dibbanti suraṁ pivanti,
Yantitthiyo pāṇasamā paresaṁ.
(D.31./III,185.)Nihīnasevī na ca vuddhasevī[172]§ ,
Nihīyate kāḷapakkheva cando.
“Yo vāruṇī addhano akiñcano,
Pipāso pivaṁ papāgato[173]§ .
Udakamiva iṇaṁ vigāhati,
Akulaṁ[174]§ kāhiti khippamattano.
“Na divā soppasīlena, rattimuṭṭhānadessinā[175]§ .
Niccaṁ mattena soṇḍena, sakkā āvasituṁ gharaṁ.
“Atisītaṁ ati-uṇhaṁ, atisāyamidaṁ ahu;
Iti vissaṭṭhakammante, atthā accenti māṇave.
“Yodha (CS:pg.3.151) sītañca uṇhañca, tiṇā bhiyyo na maññati;
Karaṁ purisakiccāni, so sukhaṁ[176]§ na vihāyatī”ti.
254. “Cattārome, gahapatiputta, amittā mittapatirūpakā veditabbā. Aññadatthuharo amitto mittapatirūpako veditabbo, vacīparamo amitto mittapatirūpako veditabbo, anuppiyabhāṇī amitto mittapatirūpako veditabbo, apāyasahāyo amitto mittapatirūpako veditabbo.
255. “Catūhi kho, gahapatiputta, ṭhānehi aññadatthuharo (D.31./III,186.) amitto mittapatirūpako veditabbo.
“1Aññadatthuharo hoti, 2appena bahumicchati.
3Bhayassa kiccaṁ karoti, 4sevati atthakāraṇā.
“Imehi kho, gahapatiputta, catūhi ṭhānehi aññadatthuharo amitto mittapatirūpako veditabbo.
256. “Catūhi kho, gahapatiputta, ṭhānehi vacīparamo amitto mittapatirūpako veditabbo. 1Atītena paṭisantharati[177]§ , 2anāgatena paṭisantharati, 3niratthakena saṅgaṇhāti, 4paccuppannesu kiccesu byasanaṁ dasseti. Imehi kho, gahapatiputta, catūhi ṭhānehi vacīparamo amitto mittapatirūpako veditabbo.
257. “Catūhi kho, gahapatiputta, ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo. 1Pāpakaṁpissa[178]§ anujānāti, 2kalyāṇaṁpissa anujānāti, 3sammukhāssa vaṇṇaṁ bhāsati, 4parammukhāssa avaṇṇaṁ bhāsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anuppiyabhāṇī amitto mittapatirūpako veditabbo.
258. “Catūhi (CS:pg.3.152) kho, gahapatiputta, ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo Surāmeraya majjappamādaṭṭhānānuyoge sahāyo hoti, vikāla visikhā cariyānuyoge sahāyo hoti, samajjābhicaraṇe sahāyo hoti, jūtappamādaṭṭhānānuyoge sahāyo hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi apāyasahāyo amitto mittapatirūpako veditabbo”ti.
259. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
“1Aññadatthuharo mitto, 2yo ca mitto vacīparo[179]§ ;
3Anuppiyañca yo āha, 4apāyesu ca yo sakhā.
Ete amitte cattāro, iti viññāya paṇḍito;
Ārakā parivajjeyya, maggaṁ paṭibhayaṁ yathā”ti.
(D.31./III,187.)
260. “Cattārome gahapatiputta, mittā suhadā veditabbā. 1Upakāro[180]§ mitto suhado veditabbo, 2samānasukhadukkho mitto suhado veditabbo, 3atthakkhāyī mitto suhado veditabbo, 4anukampako mitto suhado veditabbo.
261. “Catūhi kho, gahapatiputta, ṭhānehi upakāro mitto suhado veditabbo. 1Pamattaṁ rakkhati, 2pamattassa sāpateyyaṁ rakkhati, 3bhītassa saraṇaṁ hoti, 4uppannesu kiccakaraṇīyesu taddiguṇaṁ bhogaṁ anuppadeti. Imehi kho, gahapatiputta, catūhi ṭhānehi upakāro mitto suhado veditabbo.
262. “Catūhi kho, gahapatiputta, ṭhānehi samānasukhadukkho mitto suhado veditabbo. 1Guyhamassa ācikkhati, 2guyhamassa parigūhati, 3āpadāsu na vijahati, 4jīvitaṁpissa atthāya pariccattaṁ hoti. Imehi kho, gahapatiputta, catūhi ṭhānehi samānasukhadukkho mitto suhado veditabbo.
263. “Catūhi (CS:pg.3.153) kho, gahapatiputta, ṭhānehi atthakkhāyī mitto suhado veditabbo. 1Pāpā nivāreti, 2kalyāṇe niveseti, 3assutaṁ sāveti, 4saggassa maggaṁ ācikkhati. Imehi kho, gahapatiputta, catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.
264. “Catūhi kho, gahapatiputta, ṭhānehi anukampako mitto suhado veditabbo. 1Abhavenassa na nandati, 2bhavenassa nandati, 3avaṇṇaṁ bhaṇamānaṁ nivāreti, 4vaṇṇaṁ bhaṇamānaṁ pasaṁsati. Imehi kho, gahapatiputta, catūhi ṭhānehi anukampako mitto suhado veditabbo”ti.
265. Idamavoca Bhagavā, idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā-- (D.31./III,188.) “Upakāro ca yo mitto, sukhe dukkhe[181]§ ca yo sakhā[182]§ .
Attha’kkhāyī ca yo mitto, yo ca mittānukampako.
“Etepi mitte cattāro, iti viññāya paṇḍito;
Sakkaccaṁ payirupāseyya, mātā puttaṁ va orasaṁ.
Paṇḍito sīlasampanno, jalaṁ aggīva bhāsati.
“Bhoge saṁharamānassa, bhamarass’eva irīyato;
Bhogā sannicayaṁ yanti, vammikovupacīyati.
“Evaṁ bhoge samāhatvā[183]§ , alamatto kule gihī;
Catudhā vibhaje bhoge, sa ve mittāni ganthati.
“Ekena bhoge bhuñjeyya, dvīhi kammaṁ payojaye;
Catutthañca nidhāpeyya, āpadāsu bhavissatī”ti.
266. “Kathañca, gahapatiputta, ariyasāvako chaddisāpaṭicchādī hoti? Cha imā, gahapatiputta, disā veditabbā. Puratthimā disā mātāpitaro veditabbā, dakkhiṇā (D.31./III,189.) disā ācariyā veditabbā, pacchimā disā (CS:pg.3.154) puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.
267. “Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā-- 1bhato ne[184]§ bharissāmi, 2kiccaṁ nesaṁ karissāmi, 3kulavaṁsaṁ ṭhapessāmi, 4dāyajjaṁ paṭipajjāmi, 5atha vā pana petānaṁ kālaṅkatānaṁ dakkhiṇaṁ anuppadassāmīti.[185] Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṁ anukampanti. 1Pāpā nivārenti, 2kalyāṇe nivesenti, 3sippaṁ sikkhāpenti, 4patirūpena dārena saṁyojenti, 5samaye dāyajjaṁ niyyādenti[186]§ . Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṁ anukampanti. Evamassa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
268. “Pañcahi kho, gahapatiputta, ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā-- 1uṭṭhānena 2upaṭṭhānena 3sussusāya 4pāricariyāya 5sakkaccaṁ sippapaṭiggahaṇena[187]§ . Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṁ anukampanti-- 1suvinītaṁ vinenti, 2suggahitaṁ gāhāpenti, 3sabbasippassutaṁ samakkhāyino bhavanti, 4mittāmaccesu paṭiyādenti[188]§ , 5disāsu parittāṇaṁ karonti. Imehi kho, gahapatiputta, pañcahi ṭhānehi antevāsinā (D.31./III,190.) dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṁ anukampanti. Evamassa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
269. “Pañcahi kho, gahapatiputta, ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā-- sammānanāya anavamānanāya[189] § anaticariyāya issariyavossaggena alaṅkārānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi (CS:pg.3.155) sāmikaṁ anukampati-- 1susaṁvihitakammantā ca hoti, 2saṅgahitaparijanā[190]§ ca, 3anaticārinī ca, 4sambhatañca anurakkhati, 5dakkhā ca hoti analasā sabbakiccesu. Imehi kho, gahapatiputta, pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṁ anukampati. Evamassa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
270. “Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhātabbā-- 1dānena 2peyyavajjena[191]§ 3atthacariyāya 4samānattatāya 5avisaṁvādanatāya. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṁ anukampanti-- 1pamattaṁ rakkhanti, 2pamattassa sāpateyyaṁ rakkhanti, 3bhītassa saraṇaṁ honti, 4āpadāsu na vijahanti, 5aparapajā cassa paṭipūjenti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṁ anukampanti. Evamassa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā.
271. “Pañcahi kho, gahapatiputta, ṭhānehi ayyirakena[192]§ (D.31./III,191.) heṭṭhimā disā dāsakammakarā paccupaṭṭhātabbā-- 1yathābalaṁ kammantasaṁvidhānena 2bhattavetanānuppadānena 3gilānupaṭṭhānena 4acchariyānaṁ rasānaṁ saṁvibhāgena 5samaye vossaggena. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā pañcahi ṭhānehi ayyirakaṁ anukampanti-- 1pubbuṭṭhāyino ca honti, 2pacchā nipātino ca, 3dinnādāyino ca, 4sukatakammakarā ca, 5kittivaṇṇaharā ca. Imehi kho, gahapatiputta, pañcahi ṭhānehi ayyirakena heṭṭhimā disā dāsakammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayyirakaṁ anukampanti. Evamassa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
272. “Pañcahi kho, gahapatiputta, ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhātabbā-- 1mettena kāyakammena 2mettena vacīkammena 3mettena (CS:pg.3.156) manokammena 4anāvaṭadvāratāya 5āmisānuppadānena. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā chahi ṭhānehi kulaputtaṁ anukampanti--1pāpā nivārenti, 2kalyāṇe nivesenti, 3kalyāṇena manasā anukampanti, 4assutaṁ sāventi, 5sutaṁ pariyodāpenti, 6saggassa maggaṁ ācikkhanti. Imehi kho, gahapatiputta, pañcahi ṭhānehi kulaputtena uparimā disā samaṇabrāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kulaputtaṁ anukampanti. Evamassa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā”ti.
273. Idamavoca Bhagavā. Idaṁ vatvāna Sugato athāparaṁ etadavoca Satthā--
“Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;
(D.31./III,192.) Puttadārā disā pacchā, mittāmaccā ca uttarā.
“Dāsakammakarā heṭṭhā, uddhaṁ samaṇabrāhmaṇā;
Etā disā namasseyya, alamatto kule gihī.
“Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;
Nivātavutti atthaddho, tādiso labhate yasaṁ.
“Uṭṭhānako analaso, āpadāsu na vedhati;
Acchinnavutti medhāvī, tādiso labhate yasaṁ.
“Saṅgāhako mittakaro, vadaññū vītamaccharo;
Netā vinetā anunetā, tādiso labhate yasaṁ.
“Dānañca peyyavajjañca, atthacariyā ca yā idha;
Samānattatā ca dhammesu, tattha tattha yathārahaṁ.
Ete kho saṅgahā loke, rathassāṇīva yāyato.
“Ete ca saṅgahā nāssu, na mātā puttakāraṇā;
Labhetha mānaṁ pūjaṁ vā, pitā vā puttakāraṇā.
“Yasmā ca saṅgahā[193]§ ete, sammapekkhanti[194] § paṇḍitā.
(D.31./III,193.) Tasmā mahattaṁ papponti, pāsaṁsā ca bhavanti te”ti.
274. Evaṁ (CS:pg.3.157) vutte, Siṅgālako gahapatiputto Bhagavantaṁ etadavoca-- “Abhikkantaṁ, bhante! Abhikkantaṁ, bhante! Seyyathāpi, bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṁ Bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ, bhante, Bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṁghañca. Upāsakaṁ maṁ Bhagavā dhāretu, ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.
~Siṅgālasuttaṁ[195]§ niṭṭhitaṁ aṭṭhamaṁ. ~
(D.32./III,194.)
▲無相當之漢譯。參考《毘沙門天王經》(T21.217),
Hoernle:Manuscript Remains found in Eeastern Turkestan Vol.I,Atanatiya Sutra.
275. Evaṁ (CS:pg.3.158) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. Atha kho cattāro mahārājā[196] § mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Gijjhakūṭaṁ pabbataṁ obhāsetvā[197] § yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho yakkhā appekacce Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena Bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
276. Ekamantaṁ nisinno kho Vessavaṇo Mahārājā Bhagavantaṁ etadavoca-- “Santi hi, bhante, uḷārā yakkhā Bhagavato appasannā. Santi hi, bhante, uḷārā yakkhā Bhagavato pasannā. Santi hi bhante, majjhimā yakkhā Bhagavato appasannā. Santi hi, bhante, majjhimā yakkhā Bhagavato pasannā. Santi (D.32./III,195.) hi, bhante, nīcā yakkhā Bhagavato appasannā. Santi hi, bhante, nīcā yakkhā Bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva Bhagavato. Taṁ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti, adinnādānā veramaṇiyā dhammaṁ deseti, kāmesumicchācārā veramaṇiyā dhammaṁ deseti, musāvādā veramaṇiyā dhammaṁ deseti, surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesumicchācārā, appaṭiviratā musāvādā, appaṭiviratā surāmerayamajjappamādaṭṭhānā Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Santi hi, bhante, Bhagavato sāvakā araññavanapatthāni pantāni (CS:pg.3.159) senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni[198]§ paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ Bhagavato pāvacane appasannā. Tesaṁ pasādāya uggaṇhātu, bhante, Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti. Adhivāsesi Bhagavā tuṇhībhāvena.
Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi--
277. “Vipassissa ca[199]§ namatthu, cakkhumantassa sirīmato.
Sikhissapi ca[200]§ namatthu, sabbabhūtānukampino.
“Vessabhussa ca[201]§ namatthu, nhātakassa tapassino;
(D.32./III,196.) Namatthu Kakusandhassa, mārasenāpamaddino.
“Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;
Kassapassa ca[202]§ namatthu, vippamuttassa sabbadhi.
“Aṅgīrasassa namatthu, Sakyaputtassa sirīmato;
Yo imaṁ dhammaṁ desesi[203]§ , sabbadukkhāpanūdanaṁ.
“Ye cāpi nibbutā loke, yathābhūtaṁ vipassisuṁ;
Te janā apisuṇātha[204]§ , mahantā vītasāradā.
“Hitaṁ devamanussānaṁ, yaṁ namassanti Gotamaṁ;
Vijjācaraṇasampannaṁ, mahantaṁ vītasāradaṁ.
278. “Yato uggacchati sūriyo[205]§ , ādicco maṇḍalī mahā.
Yassa cuggacchamānassa, saṁvarīpi nirujjhati.
Yassa cuggate sūriye, ‘divaso’ti pavuccati.
“Rahadopi (CS:pg.3.160) tattha gambhīro, samuddo saritodako;
Evaṁ taṁ tattha jānanti, ‘samuddo saritodako’.
(D.31./III,197.) “Ito ‘sā purimā disā’, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
“Gandhabbānaṁ adhipati[206]§ , ‘dhataraṭṭho’ti nāmaso;
Ramatī naccagītehi, gandhabbehi purakkhato.
“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
“Namo te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ’.
279. “Yena petā pavuccanti, pisuṇā piṭṭhimaṁsikā.
Pāṇātipātino luddā[207]§ , corā nekatikā janā.
(D.32./III,198.) “Ito ‘sā dakkhiṇā disā’, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
“Kumbhaṇḍānaṁ adhipati, ‘virūḷho’ iti nāmaso;
Ramatī naccagītehi, kumbhaṇḍehi purakkhato.
“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
“Namo (CS:pg.3.161) te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ’.
280. “Yattha coggacchati sūriyo, ādicco maṇḍalī mahā.
Yassa coggacchamānassa, divasopi nirujjhati.
Yassa coggate sūriye, ‘saṁvarī’ti pavuccati.
“Rahadopi tattha gambhīro, samuddo saritodako;
Evaṁ taṁ tattha jānanti, ‘samuddo saritodako’.
“Ito ‘sā pacchimā disā’, iti naṁ ācikkhatī jano;
(D.32./III,199.) Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
“Nāgānañca adhipati, ‘virūpakkho’ti nāmaso;
Ramatī naccagītehi, nāgeheva purakkhato.
“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
“Namo te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti;
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ’.
281. “Yena Uttarakuruvho[208]§ , mahāneru sudassano.
Manussā tattha jāyanti, amamā apariggahā.
“Na (CS:pg.3.162) te bījaṁ pavapanti, napi nīyanti naṅgalā;
Akaṭṭhapākimaṁ sāliṁ, paribhuñjanti mānusā.
“Akaṇaṁ athusaṁ suddhaṁ, sugandhaṁ taṇḍulapphalaṁ;
(D.32./III,200.) Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanaṁ.
“Gāviṁ ekakhuraṁ katvā, anuyanti disodisaṁ;
Pasuṁ ekakhuraṁ katvā, anuyanti disodisaṁ.
“Itthiṁ vā vāhanaṁ[209]§ katvā, anuyanti disodisaṁ.
Purisaṁ vāhanaṁ katvā, anuyanti disodisaṁ.
“Kumāriṁ vāhanaṁ katvā, anuyanti disodisaṁ;
Kumāraṁ vāhanaṁ katvā, anuyanti disodisaṁ.
“Te yāne abhiruhitvā,
Sabbā disā anupariyāyanti[210]§ .
Pacārā tassa rājino.
“Hatthiyānaṁ assayānaṁ, dibbaṁ yānaṁ upaṭṭhitaṁ;
Pāsādā sivikā ceva, mahārājassa yasassino.
“Tassa ca nagarā ahu,
Antalikkhe sumāpitā.
Āṭānāṭā kusināṭā parakusināṭā,
Nāṭasuriyā[211]§ parakusiṭanāṭā.
(D.32./III,201.) “Uttarena kasivanto[212]§ ,
Janoghamaparena ca.
Navanavutiyo ambara-ambaravatiyo,
Āḷakamandā nāma rājadhānī.
“Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī.
Tasmā kuvero mahārājā, ‘vessavaṇo’ti pavuccati.
“Paccesanto (CS:pg.3.163) pakāsenti, tatolā tattalā tatotalā;
Ojasi tejasi tatojasī, sūro rājā ariṭṭho nemi.
“Rahadopi tattha dharaṇī nāma, yato meghā pavassanti;
Vassā yato patāyanti, sabhāpi tattha sālavatī[213]§ nāma.
“Yattha yakkhā payirupāsanti, tattha niccaphalā rukkhā;
Nānā dijagaṇā yutā, mayūrakoñcābhirudā.
Kokilādīhi vagguhi.
“Jīvañjīvakasaddettha, atho oṭṭhavacittakā;
Kukkuṭakā[214]§ kuḷīrakā, vane pokkharasātakā.
“Sukasāḷikasaddettha, daṇḍamāṇavakāni ca;
Sobhati sabbakālaṁ sā, kuveranaḷinī sadā.
“Ito ‘sā uttarā disā’, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
“Yakkhānañca adhipati, ‘kuvero’ iti nāmaso;
Ramatī naccagītehi, yakkheheva purakkhato.
“Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
“Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
“Namo te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“‘Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotaman’”ti.
(D.32./III,203.) “Ayaṁ kho sā, mārisa, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya.
282. “Yassa (CS:pg.3.164) kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā[215]§ . Taṁ ce amanusso yakkho vā yakkhinī vā yakkhapotako vā yakkhapotikā vā yakkhamahāmatto vā yakkhapārisajjo vā yakkhapacāro vā, gandhabbo vā gandhabbī vā gandhabbapotako vā gandhabbapotikā vā gandhabbamahāmatto vā gandhabbapārisajjo vā gandhabbapacāro vā, kumbhaṇḍo vā kumbhaṇḍī vā kumbhaṇḍapotako vā kumbhaṇḍapotikā vā kumbhaṇḍamahāmatto vā kumbhaṇḍapārisajjo vā kumbhaṇḍapacāro vā, nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ, mārisa, amanussā attāhipi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ, mārisa, amanussā rittaṁpissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ.
“Santi hi, mārisa, amanussā caṇḍā ruddhā[216]§ rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ (D.32./III,204.) avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño Māgadhassa vijite mahācorā. Te neva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṁ ādiyanti, na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, mahācorā rañño Māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te (CS:pg.3.165) kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā kumbhaṇḍo vā kumbhaṇḍī vā… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- ‘Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.
283. “Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?
“Indo somo varuṇo ca, Bhāradvājo pajāpati;
Candano kāmaseṭṭho ca, kinnughaṇḍu nighaṇḍu ca.
“Panādo opamañño ca, devasūto ca mātali;
Cittaseno ca gandhabbo, naḷo rājā janesabho[217]§ .
“Sātāgiro hemavato, puṇṇako karatiyo guḷo;
(D.32./III,205.) Sivako mucalindo ca, vessāmitto yugandharo.
“Gopālo supparodho ca[218]§ , hiri netti [219]§ ca mandiyo.
Pañcālacaṇḍo Āḷavako, pajjunno sumano sumukho.
Dadhimukho maṇi māṇivaro[220]§ dīgho, atho serīsako saha.
“Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- ‘Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.
“Ayaṁ (CS:pg.3.166) kho sā, mārisa, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Handa ca dāni mayaṁ, mārisa, gacchāma bahukiccā mayaṁ bahukaraṇīyā”ti. “Yassadāni tumhe mahārājāno kālaṁ maññathā”ti.
284. Atha kho cattāro mahārājā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Tepi kho yakkhā uṭṭhāyāsanā appekacce Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce Bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu Appekacce yena Bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. (D.32./III,206.) Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti.
Paṭhamabhāṇavāro niṭṭhito.
285. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi-- “Imaṁ, bhikkhave, rattiṁ cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Gijjhakūṭaṁ pabbataṁ obhāsetvā yenāhaṁ tenupasaṅkamiṁsu; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tepi kho, bhikkhave, yakkhā appekacce maṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.
286. “Ekamantaṁ nisinno kho, bhikkhave, Vessavaṇo Mahārājā maṁ etadavoca-- ‘santi hi, bhante, uḷārā yakkhā Bhagavato appasannā …pe… santi hi (CS:pg.3.167) bhante nīcā yakkhā Bhagavato pasannā. Yebhuyyena kho pana, bhante, yakkhā appasannāyeva Bhagavato. Taṁ kissa hetu? Bhagavā hi, bhante, pāṇātipātā veramaṇiyā dhammaṁ deseti… surāmerayamajjappamādaṭṭhānā veramaṇiyā dhammaṁ deseti. Yebhuyyena kho pana, bhante, yakkhā appaṭiviratāyeva pāṇātipātā… appaṭiviratā surāmerayamajjappamādaṭṭhānā. Tesaṁ taṁ hoti appiyaṁ amanāpaṁ. Santi hi, bhante, Bhagavato sāvakā araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. Tattha santi uḷārā yakkhā nivāsino, ye imasmiṁ Bhagavato pāvacane appasannā, tesaṁ pasādāya uggaṇhātu, bhante, Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā’ti. Adhivāsesiṁ kho ahaṁ, bhikkhave, tuṇhībhāvena. Atha kho, bhikkhave, Vessavaṇo Mahārājā me adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi--
287. ‘Vipassissa ca namatthu, cakkhumantassa sirīmato.
Sikhissapi ca namatthu, sabbabhūtānukampino.
‘Vessabhussa ca namatthu, nhātakassa tapassino;
(D.32./III,196.) Namatthu Kakusandhassa, mārasenāpamaddino.
‘Koṇāgamanassa namatthu, brāhmaṇassa vusīmato;
Kassapassa ca namatthu, vippamuttassa sabbadhi.
‘Aṅgīrasassa namatthu, Sakyaputtassa sirīmato;
Yo imaṁ dhammaṁ desesi, sabbadukkhāpanūdanaṁ.
‘Ye cāpi nibbutā loke, yathābhūtaṁ vipassisuṁ;
Te janā apisuṇātha, mahantā vītasāradā.
‘Hitaṁ devamanussānaṁ, yaṁ namassanti Gotamaṁ;
Vijjācaraṇasampannaṁ, mahantaṁ vītasāradaṁ.
288. ‘Yato uggacchati sūriyo, ādicco maṇḍalī mahā.
Yassa cuggacchamānassa, saṁvarīpi nirujjhati.
Yassa cuggate sūriye, “Divaso”ti pavuccati.
‘Rahadopi (CS:pg.3.168) tattha gambhīro, samuddo saritodako;
Evaṁ taṁ tattha jānanti, “Samuddo saritodako”.
‘Ito “Sā purimā disā”, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
‘Gandhabbānaṁ adhipati, “Dhataraṭṭho”ti nāmaso;
Ramatī naccagītehi, gandhabbehi purakkhato.
‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
‘Namo te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tassā evaṁ vademase.
“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ”.
289. ‘Yena petā pavuccanti, pisuṇā piṭṭhimaṁsikā.
Pāṇātipātino luddā, corā nekatikā janā.
‘Ito “Sā dakkhiṇā disā”, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
‘Kumbhaṇḍānaṁ adhipati, “virūḷho” iti nāmaso;
Ramatī naccagītehi, kumbhaṇḍehi purakkhato.
‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
‘Namo (CS:pg.3.169) te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ”.
290. ‘Yattha coggacchati sūriyo, ādicco maṇḍalī mahā.
Yassa coggacchamānassa, divasopi nirujjhati.
Yassa coggate sūriye, “Saṁvarī”ti pavuccati.
‘Rahadopi tattha gambhīro, samuddo saritodako;
Evaṁ taṁ tattha jānanti, samuddo saritodako.
‘Ito “Sā pacchimā disā”, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
‘Nāgānañca adhipati, “virūpakkho”ti nāmaso;
Ramatī naccagītehi, nāgeheva purakkhato.
‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
‘Namo te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotamaṁ”.
291. ‘Yena Uttarakuruvho, mahāneru sudassano.
Manussā tattha jāyanti, amamā apariggahā.
‘Na (CS:pg.3.170) te bījaṁ pavapanti, nāpi nīyanti naṅgalā;
Akaṭṭhapākimaṁ sāliṁ, paribhuñjanti mānusā.
‘Akaṇaṁ athusaṁ suddhaṁ, sugandhaṁ taṇḍulapphalaṁ;
Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanaṁ.
‘Gāviṁ ekakhuraṁ katvā, anuyanti disodisaṁ;
Pasuṁ ekakhuraṁ katvā, anuyanti disodisaṁ.
‘Itthiṁ vā vāhanaṁ katvā, anuyanti disodisaṁ;
Purisaṁ vāhanaṁ katvā, anuyanti disodisaṁ.
‘Kumāriṁ vāhanaṁ katvā, anuyanti disodisaṁ;
Kumāraṁ vāhanaṁ katvā, anuyanti disodisaṁ.
‘Te yāne abhiruhitvā,
Sabbā disā anupariyāyanti.
Pacārā tassa rājino.
‘Hatthiyānaṁ assayānaṁ,
Dibbaṁ yānaṁ upaṭṭhitaṁ.
Pāsādā sivikā ceva,
Mahārājassa yasassino.
‘Tassa ca nagarā ahu,
Antalikkhe sumāpitā.
Āṭānāṭā kusināṭā parakusināṭā,
Nāṭasuriyā parakusiṭanāṭā.
‘Uttarena kasivanto,
Janoghamaparena ca.
Navanavutiyo ambara-ambaravatiyo,
Āḷakamandā nāma rājadhānī.
‘Kuverassa kho pana, mārisa, mahārājassa visāṇā nāma rājadhānī.
Tasmā kuvero mahārājā, “vessavaṇo”ti pavuccati.
‘Paccesanto (CS:pg.3.171) pakāsenti, tatolā tattalā tatotalā;
Ojasi tejasi tatojasī, sūro rājā ariṭṭho nemi.
‘Rahadopi tattha dharaṇī nāma, yato meghā pavassanti;
Vassā yato patāyanti, sabhāpi tattha sālavatī nāma.
‘Yattha yakkhā payirupāsanti, tattha niccaphalā rukkhā;
Nānā dijagaṇā yutā, mayūrakoñcābhirudā.
Kokilādīhi vagguhi.
‘Jīvañjīvakasaddettha, atho oṭṭhavacittakā;
Kukkuṭakā kuḷīrakā, vane pokkharasātakā.
‘Sukasāḷika saddettha, daṇḍamāṇavakāni ca;
Sobhati sabbakālaṁ sā, kuveranaḷinī sadā.
‘Ito “Sā uttarā disā”, iti naṁ ācikkhatī jano;
Yaṁ disaṁ abhipāleti, mahārājā yasassi so.
‘Yakkhānañca adhipati, “Kuvero” iti nāmaso;
Ramatī naccagītehi, yakkheheva purakkhato.
‘Puttāpi tassa bahavo, ekanāmāti me sutaṁ;
Asīti dasa eko ca, indanāmā mahabbalā.
‘Te cāpi Buddhaṁ disvāna, Buddhaṁ ādiccabandhunaṁ;
Dūratova namassanti, mahantaṁ vītasāradaṁ.
‘Namo te purisājañña, namo te purisuttama;
Kusalena samekkhasi, amanussāpi taṁ vandanti.
Sutaṁ netaṁ abhiṇhaso, tasmā evaṁ vademase.
“Jinaṁ vandatha Gotamaṁ, jinaṁ vandāma Gotamaṁ;
Vijjācaraṇasampannaṁ, Buddhaṁ vandāma Gotaman”ti.
292. ‘Ayaṁ kho sā, mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Yassa kassaci, mārisa, bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya (CS:pg.3.172) vā ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā taṁ ce amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā nāgapotako vā nāgapotikā vā nāgamahāmatto vā nāgapārisajjo vā nāgapacāro vā, paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā anugaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Na me so, mārisa, amanusso labheyya gāmesu vā nigamesu vā sakkāraṁ vā garukāraṁ vā. Na me so, mārisa, amanusso labheyya āḷakamandāya nāma rājadhāniyā vatthuṁ vā vāsaṁ vā. Na me so, mārisa, amanusso labheyya yakkhānaṁ samitiṁ gantuṁ. Apissu naṁ, mārisa, amanussā anāvayhampi naṁ kareyyuṁ avivayhaṁ. Apissu naṁ, mārisa, amanussā attāhi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ. Apissu naṁ, mārisa, amanussā rittaṁpissa pattaṁ sīse nikkujjeyyuṁ. Apissu naṁ, mārisa, amanussā sattadhāpissa muddhaṁ phāleyyuṁ. Santi hi, mārisa, amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Seyyathāpi, mārisa, rañño Māgadhassa vijite mahācorā. Te neva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṁ ādiyanti, na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, mahācorā rañño Māgadhassa avaruddhā nāma vuccanti. Evameva kho, mārisa, santi amanussā caṇḍā ruddhā rabhasā, te neva mahārājānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ ādiyanti, na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti. Te kho te, mārisa, amanussā mahārājānaṁ avaruddhā nāma vuccanti. Yo hi koci, mārisa, amanusso yakkho vā yakkhinī vā …pe… gandhabbo vā gandhabbī vā …pe… kumbhaṇḍo vā kumbhaṇḍī vā …pe… nāgo vā nāgī vā …pe… paduṭṭhacitto bhikkhuṁ vā bhikkhuniṁ vā upāsakaṁ vā upāsikaṁ vā gacchantaṁ vā upagaccheyya, ṭhitaṁ vā upatiṭṭheyya, nisinnaṁ vā upanisīdeyya, nipannaṁ vā upanipajjeyya. Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- ‘Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho (CS:pg.3.173) heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī’ti.
293. ‘Katamesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ?
‘Indo somo varuṇo ca, Bhāradvājo pajāpati;
Candano kāmaseṭṭho ca, kinnughaṇḍu nighaṇḍu ca.
‘Panādo opamañño ca, devasūto ca mātali;
Cittaseno ca gandhabbo, naḷo rājā janesabho.
‘Sātāgiro hevamato, puṇṇako karatiyo guḷo;
Sivako mucalindo ca, Vessāmitto yugandharo.
‘Gopālo supparodho ca, hiri netti ca mandiyo;
Pañcālacaṇḍo Āḷavako, pajjunno sumano sumukho.
Dadhimukho maṇi māṇivaro dīgho, atho serīsako saha.
‘Imesaṁ yakkhānaṁ mahāyakkhānaṁ senāpatīnaṁ mahāsenāpatīnaṁ ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ-- “Ayaṁ yakkho gaṇhāti, ayaṁ yakkho āvisati, ayaṁ yakkho heṭheti, ayaṁ yakkho viheṭheti, ayaṁ yakkho hiṁsati, ayaṁ yakkho vihiṁsati, ayaṁ yakkho na muñcatī”ti. Ayaṁ kho, mārisa, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāya. Handa ca dāni mayaṁ, mārisa, gacchāma, bahukiccā mayaṁ bahukaraṇīyā’”ti. “‘Yassa dāni tumhe mahārājāno kālaṁ maññathā’”ti.
294. “Atha kho, bhikkhave, cattāro mahārājā uṭṭhāyāsanā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Tepi kho, bhikkhave, yakkhā uṭṭhāyāsanā appekacce maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce mayā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. (D.32./III,206.) Appekacce yenāhaṁ tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ (CS:pg.3.174) sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsu.
(PTS added: Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:
‘Imaṁ bhikkhave rattiṁ cattāro
Mahārājā
mahatiyā ca Yakkha-sanāya…
Vipassissa naṁ atthu cakkhumantassa sirīmato!
Sikhissa pi nam’atthu
sabba-bhūtanukampino.
* *
* * *
So yeva purima-peyyālena vitthāretabbo.
‘Ayaṁ kho
sā Mārisa Āṭānāṭiyā
rakkhā…antaradhāyiṁsu.)
295. “Uggaṇhātha bhikkhave, Āṭānāṭiyaṁ rakkhaṁ. Pariyāpuṇātha, bhikkhave, Āṭānāṭiyaṁ rakkhaṁ. Dhāretha, bhikkhave, Āṭānāṭiyaṁ rakkhaṁ. Atthasaṁhitā[221]§ , bhikkhave, Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsuvihārāyā”ti. Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.
Āṭānāṭiyasuttaṁ niṭṭhitaṁ navamaṁ.
(D.33./III,207.)
▲《長阿含9經》《眾集經》(T1.49)、《大集法門經》(T1.226),
Hoernle: Manuscript Remains found in Eastern Turkestan Vol.I, Sangitisutya斷簡
296. Evaṁ (CS:pg.3.175) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi yena pāvā nāma Mallānaṁ nagaraṁ tadavasari. Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane.
297. Tena kho pana samayena pāveyyakānaṁ Mallānaṁ Ubbhatakaṁ nāma navaṁ sandhāgāraṁ§ acirakāritaṁ hoti anajjhāvuṭṭhaṁ§ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Assosuṁ kho pāveyyakā Mallā-- “Bhagavā kira Mallesu cārikaṁ caramāno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi pāvaṁ anuppatto Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane”ti. Atha kho pāveyyakā Mallā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāveyyakā Mallā Bhagavantaṁ etadavocuṁ-- “Idha, bhante, pāveyyakānaṁ Mallānaṁ ubbhatakaṁ nāma navaṁ sandhāgāraṁ acirakāritaṁ hoti anajjhāvuṭṭhaṁ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. (D.33./III,208.) Tañca kho, bhante, Bhagavā paṭhamaṁ paribhuñjatu, Bhagavatā paṭhamaṁ paribhuttaṁ pacchā pāveyyakā Mallā paribhuñjissanti. Tadassa pāveyyakānaṁ Mallānaṁ dīgharattaṁ hitāya sukhāyā”ti. Adhivāsesi kho Bhagavā tuṇhībhāvena.
298. Atha kho pāveyyakā Mallā Bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sandhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ§ sandhāgāraṁ santharitvā Bhagavato āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhapetvā telapadīpaṁ āropetvā yena Bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te pāveyyakā Mallā Bhagavantaṁ etadavocuṁ-- “Sabbasantharisanthataṁ§ , bhante, sandhāgāraṁ, Bhagavato āsanāni (CS:pg.3.176) paññattāni, udakamaṇiko patiṭṭhāpito, telapadīpo āropito. Yassadāni, bhante, Bhagavā kālaṁ maññatī”ti.
299. Atha kho Bhagavā nivāsetvā pattacīvaramādāya saddhiṁ bhikkhusaṅghena yena sandhāgāraṁ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā sandhāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā sandhāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho (D.33./III,209.) nisīdi Bhagavantaṁyeva purakkhatvā. Pāveyyakāpi kho Mallā pāde pakkhāletvā sandhāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu Bhagavantaṁyeva purakkhatvā. Atha kho Bhagavā pāveyyake Malle bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi-- “Abhikkantā kho, Vāseṭṭhā, ratti. Yassadāni tumhe kālaṁ maññathā”ti. “Evaṁ, bhante”ti kho pāveyyakā Mallā Bhagavato paṭissutvā uṭṭhāyāsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.
300. Atha kho Bhagavā acirapakkantesu pāveyyakesu Mallesu tuṇhībhūtaṁ tuṇhībhūtaṁ bhikkhusaṁghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi-- “Vigatathinamiddho§ kho, Sāriputta, bhikkhusaṅgho. Paṭibhātu taṁ, Sāriputta, bhikkhūnaṁ dhammīkathā. Piṭṭhi me āgilāyati. Tamahaṁ āyamissāmī”ti§ . “Evaṁ, bhante”ti kho āyasmā Sāriputto Bhagavato paccassosi. Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññapetvā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya, sato sampajāno uṭṭhānasaññaṁ manasi karitvā.
301. Tena kho pana samayena Nigaṇṭho Nāṭaputto (D.33./III,210.) Pāvāyaṁ adhunākālaṅkato hoti. Tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā§ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ (CS:pg.3.177) mukhasattīhi vitudantā viharanti§ -- “Na tvaṁ imaṁ dhammavinayaṁ ājānāsi, ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṁ me, asahitaṁ te. Purevacanīyaṁ pacchā avaca, pacchāvacanīyaṁ pure avaca. Adhiciṇṇaṁ te viparāvattaṁ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī”ti. Vadhoyeva kho maññe Nigaṇṭhesu Nāṭaputtiyesu vattati. Yepi§Nigaṇṭhassa Nāṭaputtassa sāvakā gihī odātavasanā tepi Nigaṇṭhesu Nāṭaputtiyesu nibbinnarūpā virattarūpā paṭivānarūpā, yathā taṁ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
302. Atha kho āyasmā Sāriputto bhikkhū āmantesi-- “Nigaṇṭho, āvuso, Nāṭaputto Pāvāyaṁ adhunākālaṅkato, tassa kālaṅkiriyāya bhinnā Nigaṇṭhā dvedhikajātā …pe… bhinnathūpe appaṭisaraṇe”. “Evañhetaṁ, āvuso, hoti durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṁvattanike asammāsambuddhappavedite. (D.33./III,211.) Ayaṁ kho panāvuso amhākaṁ§ Bhagavatā§ dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
“Katamo cāvuso, amhākaṁ Bhagavatā§ dhammo svākkhāto suppavedito niyyāniko upasamasaṁvattaniko sammāsambuddhappavedito; yattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ?
303. “Atthi (CS:pg.3.178) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, (D.33./III,212.) yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katamo eko dhammo? Sabbe sattā āhāraṭṭhitikā. Sabbe sattā saṅkhāraṭṭhitikā. Ayaṁ kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena eko dhammo sammadakkhāto. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
304. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Katame dve§ ?
“Nāmañca rūpañca.
“Avijjā ca bhavataṇhā ca.
“Bhavadiṭṭhi ca vibhavadiṭṭhi ca.
“Ahirikañca§ anottappañca.
“Hirī ca ottappañca.
“Dovacassatā ca pāpamittatā ca.
“Sovacassatā ca kalyāṇamittatā ca.
“Āpattikusalatā ca āpattivuṭṭhānakusalatā ca.
“Samāpattikusalatā ca samāpattivuṭṭhānakusalatā ca.
“Dhātukusalatā (CS:pg.3.179) ca manasikārakusalatā ca.
“Āyatanakusalatā ca paṭiccasamuppādakusalatā ca.
“Ṭhānakusalatā ca aṭṭhānakusalatā ca.
(D.33./III,213.) “Ajjavañca lajjavañca.
“Khanti ca soraccañca.
“Sākhalyañca paṭisanthāro ca.
“Avihiṁsā ca soceyyañca.
“Muṭṭhassaccañca asampajaññañca.
“Sati ca sampajaññañca
“Indriyesu aguttadvāratā ca bhojane amattaññutā ca.
“Indriyesu guttadvāratā ca bhojane mattaññutā ca.
“Paṭisaṅkhānabalañca§ bhāvanābalañca.
“Satibalañca samādhibalañca.
“Samatho ca vipassanā ca.
“Samathanimittañca paggahanimittañca.
“Paggaho ca avikkhepo ca.
“Sīlavipatti ca diṭṭhivipatti ca.
“Sīlasampadā ca diṭṭhisampadā ca.
(D.33./III,214.) “Sīlavisuddhi ca diṭṭhivisuddhi ca.
“Diṭṭhivisuddhi kho pana yathā diṭṭhissa ca padhānaṁ.
“Saṁvego ca saṁvejanīyesu ṭhānesu saṁviggassa ca yoniso padhānaṁ.
“Asantuṭṭhitā ca kusalesu dhammesu appaṭivānitā ca padhānasmiṁ.
“Vijjā (CS:pg.3.180) ca vimutti ca.
“Khayeñāṇaṁ anuppādeñāṇaṁ.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dve dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.
305. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame tayo?
“Tīṇi akusalamūlāni-- lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ.
“Tīṇi kusalamūlāni-- alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ.
“Tīṇi duccaritāni-- kāyaduccaritaṁ, vacīduccaritaṁ, manoduccaritaṁ.
(D.33./III,215.) “Tīṇi sucaritāni-- kāyasucaritaṁ, vacīsucaritaṁ manosucaritaṁ.
“Tayo akusalavitakkā-- kāmavitakko, byāpādavitakko, vihiṁsāvitakko.
“Tayo kusalavitakkā-- nekkhammavitakko, abyāpādavitakko, avihiṁsāvitakko.
“Tayo akusalasaṅkappā-- kāmasaṅkappo, byāpādasaṅkappo, vihiṁsāsaṅkappo.
“Tayo kusalasaṅkappā-- nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṁsāsaṅkappo.
“Tisso (CS:pg.3.181) akusalasaññā-- kāmasaññā, byāpādasaññā, vihiṁsāsaññā.
“Tisso kusalasaññā-- nekkhammasaññā, abyāpādasaññā, avihiṁsāsaññā.
“Tisso akusaladhātuyo-- kāmadhātu, byāpādadhātu, vihiṁsādhātu.
“Tisso kusaladhātuyo-- nekkhammadhātu, abyāpādadhātu, avihiṁsādhātu.
“Aparāpi tisso dhātuyo-- kāmadhātu, rūpadhātu, arūpadhātu.
“Aparāpi tisso dhātuyo-- rūpadhātu, arūpadhātu, nirodhadhātu.
“Aparāpi tisso dhātuyo-- hīnadhātu, majjhimadhātu, paṇītadhātu.
(D.33./III,216.) “Tisso taṇhā-- kāmataṇhā, bhavataṇhā, vibhavataṇhā.
“Aparāpi tisso taṇhā-- kāmataṇhā, rūpataṇhā, arūpataṇhā.
“Aparāpi tisso taṇhā-- rūpataṇhā, arūpataṇhā, nirodhataṇhā.
“Tīṇi saṁyojanāni-- sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso.
“Tayo āsavā-- kāmāsavo, bhavāsavo, avijjāsavo.
“Tayo bhavā-- kāmabhavo, rūpabhavo, arūpabhavo.
“Tisso esanā-- kāmesanā, bhavesanā, brahmacariyesanā.
“Tisso vidhā-- seyyohamasmīti vidhā, sadisohamasmīti vidhā, hīnohamasmīti vidhā.
“Tayo addhā-- atīto addhā, anāgato addhā, paccuppanno addhā.
“Tayo antā-- sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.
“Tisso vedanā-- sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā.
“Tisso dukkhatā-- dukkhadukkhatā, saṅkhāradukkhatā, vipariṇāmadukkhatā.
(D.33./III,217.) “Tayo rāsī (CS:pg.3.182) micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi.
“Tayo tamā§ -- atītaṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, anāgataṁ vā addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati, etarahi vā paccuppannaṁ addhānaṁ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati.
“Tīṇi Tathāgatassa arakkheyyāni-- parisuddhakāyasamācāro āvuso Tathāgato, natthi Tathāgatassa kāyaduccaritaṁ, yaṁ Tathāgato rakkheyya-- ‘Mā me idaṁ paro aññāsī’ti. Parisuddhavacīsamācāro āvuso, Tathāgato, natthi Tathāgatassa vacīduccaritaṁ, yaṁ Tathāgato rakkheyya-- ‘Mā me idaṁ paro aññāsī’ti. Parisuddhamanosamācāro, āvuso, Tathāgato, natthi Tathāgatassa manoduccaritaṁ yaṁ Tathāgato rakkheyya-- ‘Mā me idaṁ paro aññāsī’ti.
“Tayo kiñcanā-- rāgo kiñcanaṁ, doso kiñcanaṁ, moho kiñcanaṁ.
“Tayo aggī-- rāgaggi, dosaggi, mohaggi.
“Aparepi tayo aggī-- āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi.
“Tividhena rūpasaṅgaho-- sanidassanasappaṭighaṁ rūpaṁ§ , anidassanasappaṭighaṁ rūpaṁ, anidassana-appaṭighaṁ rūpaṁ.
“Tayo saṅkhārā-- puññābhisaṅkhāro, apuññābhisaṅkhāro āneñjābhisaṅkhāro.
(D.33./III,218.) “Tayo puggalā-- sekkho puggalo, asekkho puggalo, nevasekkhonāsekkho puggalo.
“Tayo therā-- jātithero, dhammathero, sammutithero§ .
“Tīṇi puññakiriyavatthūni-- dānamayaṁ puññakiriyavatthu, sīlamayaṁ puññakiriyavatthu, bhāvanāmayaṁ puññakiriyavatthu.
“Tīṇi codanāvatthūni-- diṭṭhena, sutena, parisaṅkāya.
“Tisso (CS:pg.3.183) kāmūpapattiyo§ -- santāvuso sattā paccupaṭṭhitakāmā, te paccupaṭṭhitesu kāmesu vasaṁ vattenti, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā kāmūpapatti. Santāvuso, sattā nimmitakāmā, te nimminitvā nimminitvā kāmesu vasaṁ vattenti, seyyathāpi devā nimmānaratī. Ayaṁ dutiyā kāmūpapatti. Santāvuso sattā paranimmitakāmā, te paranimmitesu kāmesu vasaṁ vattenti, seyyathāpi devā paranimmitavasavattī. Ayaṁ tatiyā kāmūpapatti.
“Tisso sukhūpapattiyo§ -- santāvuso sattā § uppādetvā uppādetvā sukhaṁ viharanti, seyyathāpi devā brahmakāyikā. Ayaṁ paṭhamā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te kadāci karahaci udānaṁ udānenti-- ‘Aho sukhaṁ, aho sukhan’ti seyyathāpi devā ābhassarā. Ayaṁ dutiyā sukhūpapatti. Santāvuso, sattā sukhena abhisannā parisannā paripūrā paripphuṭā. Te santaṁyeva Tusitā (D.33./III,219.) § sukhaṁ § paṭisaṁvedenti, seyyathāpi devā subhakiṇhā. Ayaṁ tatiyā sukhūpapatti
“Tisso paññā-- sekkhā paññā, asekkhā paññā, nevasekkhānāsekkhā paññā.
“Aparāpi tisso paññā-- cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā.
“Tīṇāvudhāni-- sutāvudhaṁ, pavivekāvudhaṁ, paññāvudhaṁ.
“Tīṇindriyāni-- anaññātaññassāmītindriyaṁ, aññindriyaṁ, aññātāvindriyaṁ.
“Tīṇi cakkhūni-- maṁsacakkhu, dibbacakkhu, paññācakkhu.
“Tisso sikkhā-- adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
“Tisso bhāvanā-- kāyabhāvanā, cittabhāvanā, paññābhāvanā.
“Tīṇi (CS:pg.3.184) anuttariyāni-- dassanānuttariyaṁ, paṭipadānuttariyaṁ, vimuttānuttariyaṁ.
“Tayo samādhī-- savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakka-avicāro samādhi.
“Aparepi tayo samādhī-- suññato samādhi, animitto samādhi, appaṇihito samādhi.
“Tīṇi soceyyāni-- kāyasoceyyaṁ, vacīsoceyyaṁ, manosoceyyaṁ.
(D.33./III,220.) “Tīṇi moneyyāni-- kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.
“Tīṇi kosallāni-- āyakosallaṁ, apāyakosallaṁ, upāyakosallaṁ.
“Tayo madā-- ārogyamado, yobbanamado, jīvitamado.
“Tīṇi ādhipateyyāni-- attādhipateyyaṁ, lokādhipateyyaṁ, dhammādhipateyyaṁ.
“Tīṇi kathāvatthūni-- atītaṁ vā addhānaṁ ārabbha kathaṁ katheyya-- ‘evaṁ ahosi atītamaddhānan’ti; anāgataṁ vā addhānaṁ ārabbha kathaṁ katheyya-- ‘evaṁ bhavissati anāgatamaddhānan’ti; etarahi vā paccuppannaṁ addhānaṁ ārabbha kathaṁ katheyya-- ‘evaṁ hoti etarahi paccuppannaṁ addhānan’ti.
“Tisso vijjā pubbenivāsānussatiñāṇaṁ vijjā, sattānaṁ cutūpapāteñāṇaṁ vijjā, āsavānaṁ khayeñāṇaṁ vijjā.
“Tayo vihārā-- dibbo vihāro, brahmā vihāro, ariyo vihāro.
“Tīṇi pāṭihāriyāni-- iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ, anusāsanīpāṭihāriyaṁ.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tayo dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.
(D.33./III,221.) 306. “Atthi (CS:pg.3.185) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ, na vivaditabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame cattāro?
“Cattāro satipaṭṭhānā. Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.
“Cattāro sammappadhānā. Idhāvuso, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati. Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati vīriyaṁ ārabhati cittaṁ paggaṇhāti padahati.
“Cattāro iddhipādā. Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṁ (D.33./III,222.) iddhipādaṁ bhāveti. Vīriyasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Vīmaṁsāsamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.
“Cattāri jhānāni. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ§ upasampajja viharati. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ§ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca (CS:pg.3.186) kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti-- ‘Upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ§ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṁ atthaṅgamā, adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ§ upasampajja viharati.
307. “Catasso samādhibhāvanā. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.
“Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati? Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ …pe… catutthaṁ jhānaṁ upasampajja viharati. Ayaṁ, (D.33./III,223.) āvuso samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṁvattati.
“Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati? Idhāvuso, bhikkhu ālokasaññaṁ manasi karoti, divāsaññaṁ adhiṭṭhāti yathā divā tathā rattiṁ, yathā rattiṁ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti. Ayaṁ, āvuso samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṁvattati.
“Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati? Idhāvuso, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti. Ayaṁ, āvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṁvattati.
“Katamā (CS:pg.3.187) cāvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati? Idhāvuso, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā …pe… iti saññā… iti saṅkhārā… iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo. Ayaṁ, āvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṁ khayāya saṁvattati.
308. “Catasso appamaññā. Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti (D.33./III,224.) uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena§ pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati. Tathā dutiyaṁ. Tathā tatiyaṁ. Tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
“Cattāro āruppā.§ Idhāvuso, bhikkhu sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati.
“Cattāri apassenāni. Idhāvuso, bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti.
309. “Cattāro (CS:pg.3.188) ariyavaṁsā. Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca cīvaraṁ na paritassati, laddhā ca cīvaraṁ agadhito§ amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṁ (D.33./III,225.) vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.
“Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato ayaṁ vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.
“Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṁ appatirūpaṁ āpajjati; aladdhā ca senāsanaṁ na paritassati, laddhā ca senāsanaṁ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṁ vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.
“Puna caparaṁ, āvuso, bhikkhu pahānārāmo hoti pahānarato, bhāvanārāmo hoti bhāvanārato; tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā nevattānukkaṁseti na paraṁ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato ayaṁ vuccatāvuso-- ‘Bhikkhu porāṇe aggaññe ariyavaṁse ṭhito’.
310. “Cattāri (CS:pg.3.189) padhānāni. Saṁvarapadhānaṁ pahānapadhānaṁ bhāvanāpadhānaṁ§ anurakkhaṇāpadhānaṁ § . Katamañcāvuso, saṁvarapadhānaṁ? Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ cakkhundriyaṁ (D.33./III,226.) asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati. Sotena saddaṁ sutvā… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati. Idaṁ vuccatāvuso, saṁvarapadhānaṁ.
“Katamañcāvuso, pahānapadhānaṁ? Idhāvuso, bhikkhu uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantiṁ karoti§ anabhāvaṁ gameti. Uppannaṁ byāpādavitakkaṁ …pe… uppannaṁ vihiṁsāvitakkaṁ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantiṁ karoti anabhāvaṁ gameti. Idaṁ vuccatāvuso, pahānapadhānaṁ.
“Katamañcāvuso bhāvanāpadhānaṁ? Idhāvuso, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Dhammavicayasambojjhaṅgaṁ bhāveti… vīriyasambojjhaṅgaṁ bhāveti… pītisambojjhaṅgaṁ bhāveti… passaddhisambojjhaṅgaṁ bhāveti… samādhisambojjhaṅgaṁ bhāveti… upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Idaṁ vuccatāvuso, bhāvanāpadhānaṁ.
“Katamañcāvuso, anurakkhaṇāpadhānaṁ? Idhāvuso, bhikkhu uppannaṁ bhadrakaṁ§ samādhinimittaṁ anurakkhati-- aṭṭhikasaññaṁ, puḷuvakasaññaṁ§ , vinīlakasaññaṁ, vicchiddakasaññaṁ, uddhumātakasaññaṁ. Idaṁ vuccatāvuso, anurakkhaṇāpadhānaṁ.
“Cattāri ñāṇāni-- dhamme ñāṇaṁ, anvaye ñāṇaṁ, pariye§ ñāṇaṁ, sammutiyā ñāṇaṁ § .
(D.33./III,227.) “Aparānipi (CS:pg.3.190) cattāri ñāṇāni-- dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.
311. “Cattāri sotāpattiyaṅgāni-- sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammappaṭipatti.
“Cattāri sotāpannassa aṅgāni. Idhāvuso, ariyasāvako Buddhe aveccappasādena samannāgato hoti-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Dhamme aveccappasādena samannāgato hoti-- ‘svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko§ paccattaṁ veditabbo viññūhī’ti. Saṅghe aveccappasādena samannāgato hoti-- ‘suppaṭipanno Bhagavato sāvakasaṅgho ujuppaṭipanno Bhagavato sāvakasaṅgho ñāyappaṭipanno Bhagavato sāvakasaṅgho sāmīcippaṭipanno Bhagavato sāvakasaṅgho yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa Bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā’ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṁvattanikehi.
“Cattāri sāmaññaphalāni-- sotāpattiphalaṁ, sakadāgāmiphalaṁ, anāgāmiphalaṁ, arahattaphalaṁ.
(D.33./III,228.) “Catasso dhātuyo-- pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu.
“Cattāro āhārā-- kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ.
“Catasso viññāṇaṭṭhitiyo. Rūpūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati rūpārammaṇaṁ§ rūpappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati; vedanūpāyaṁ (CS:pg.3.191) vā āvuso …pe… saññūpāyaṁ vā, āvuso …pe… saṅkhārūpāyaṁ vā, āvuso, viññāṇaṁ tiṭṭhamānaṁ tiṭṭhati saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjati.
“Cattāri agatigamanāni-- chandāgatiṁ gacchati, dosāgati gacchati, mohāgatiṁ gacchati, bhayāgatiṁ gacchati.
“Cattāro taṇhuppādā-- cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati.
“Catasso paṭipadā-- dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.
(D.33./III,229.) “Aparāpi catasso paṭipadā-- akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.
“Cattāri dhammapadāni-- anabhijjhā dhammapadaṁ, abyāpādo dhammapadaṁ, sammāsati dhammapadaṁ, sammāsamādhi dhammapadaṁ.
“Cattāri dhammasamādānāni-- atthāvuso, dhammasamādānaṁ paccuppannadukkhañceva āyatiñca dukkhavipākaṁ. Atthāvuso, dhammasamādānaṁ paccuppannadukkhaṁ āyatiṁ sukhavipākaṁ. Atthāvuso, dhammasamādānaṁ paccuppannasukhaṁ āyatiṁ dukkhavipākaṁ. Atthāvuso, dhammasamādānaṁ paccuppannasukhañceva āyatiñca sukhavipākaṁ.
“Cattāro dhammakkhandhā-- sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.
“Cattāri balāni-- vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
“Cattāri adhiṭṭhānāni-- paññādhiṭṭhānaṁ, saccādhiṭṭhānaṁ, cāgādhiṭṭhānaṁ, upasamādhiṭṭhānaṁ.
312. “Cattāri (CS:pg.3.192) pañhabyākaraṇāni–§ ekaṁsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, ṭhapanīyo pañho.
(D.33./III,230.) “Cattāri kammāni-- atthāvuso, kammaṁ kaṇhaṁ kaṇhavipākaṁ; atthāvuso, kammaṁ sukkaṁ sukkavipākaṁ; atthāvuso, kammaṁ kaṇhasukkaṁ kaṇhasukkavipākaṁ; atthāvuso, kammaṁ akaṇha-asukkaṁ akaṇha-asukkavipākaṁ kammakkhayāya saṁvattati.
“Cattāro sacchikaraṇīyā dhammā-- pubbenivāso satiyā sacchikaraṇīyo; sattānaṁ cutūpapāto cakkhunā sacchikaraṇīyo; aṭṭha vimokkhā kāyena sacchikaraṇīyā; āsavānaṁ khayo paññāya sacchikaraṇīyo.
“Cattāro oghā-- kāmogho, bhavogho, diṭṭhogho, avijjogho.
“Cattāro yogā-- kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.
“Cattāro visaññogā-- kāmayogavisaññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.
“Cattāro ganthā-- abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.
“Cattāri upādānāni-- kāmupādānaṁ§ , diṭṭhupādānaṁ, sīlabbatupādānaṁ, attavādupādānaṁ.
“Catasso yoniyo-- aṇḍajayoni, jalābujayoni, saṁsedajayoni, opapātikayoni.
(D.33./III,231.) “Catasso gabbhāvakkantiyo. Idhāvuso, ekacco asampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṁ paṭhamā gabbhāvakkanti. Puna caparaṁ, āvuso, idhekacco (CS:pg.3.193) sampajāno mātukucchiṁ okkamati, asampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṁ dutiyā gabbhāvakkanti. Puna caparaṁ, āvuso, idhekacco sampajāno mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṁ tatiyā gabbhāvakkanti. Puna caparaṁ, āvuso, idhekacco sampajāno mātukucchiṁ okkamati, sampajāno mātukucchismiṁ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṁ catutthā gabbhāvakkanti.
“Cattāro attabhāvapaṭilābhā. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanāyeva kamati, no parasañcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe parasañcetanāyeva kamati, no attasañcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca. Atthāvuso, attabhāvapaṭilābho, yasmiṁ attabhāvapaṭilābhe neva attasañcetanā kamati, no parasañcetanā.
313. “Catasso dakkhiṇāvisuddhiyo. Atthāvuso, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthāvuso, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthāvuso, dakkhiṇā neva dāyakato visujjhati (D.33./III,232.) no paṭiggāhakato. Atthāvuso, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
“Cattāri saṅgahavatthūni-- dānaṁ, peyyavajjaṁ§ , atthacariyā, samānattatā.
“Cattāro anariyavohārā-- musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.
“Cattāro ariyavohārā-- musāvādā veramaṇī§ , pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.
“Aparepi cattāro anariyavohārā-- adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.
“Aparepi (CS:pg.3.194) cattāro ariyavohārā-- adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.
“Aparepi cattāro anariyavohārā-- diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.
“Aparepi cattāro ariyavohārā-- diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.
314. “Cattāro puggalā. Idhāvuso, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo (D.33./III,233.) diṭṭheva dhamme nicchāto nibbuto sītībhūto§ sukhappaṭisaṁvedī brahmabhūtena attanā viharati.
“Aparepi cattāro puggalā. Idhāvuso, ekacco puggalo attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo parahitāya paṭipanno hoti no attahitāya. Idhāvuso ekacco puggalo neva attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.
“Aparepi cattāro puggalā-- tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.
“Aparepi cattāro puggalā-- samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.
“Ime (CS:pg.3.195) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.
Paṭhamabhāṇavāro niṭṭhito.
315. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame pañca?
“Pañcakkhandhā. Rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho.
“Pañcupādānakkhandhā. Rūpupādānakkhandho§(D.33./III,234.) vedanupādānakkhandho saññupādānakkhandho saṅkhārupādānakkhandho viññāṇupādānakkhandho.
“Pañca kāmaguṇā. Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā.
“Pañca gatiyo-- nirayo, tiracchānayoni, pettivisayo, manussā, devā.
“Pañca macchariyāni-- āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.
“Pañca nīvaraṇāni-- kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukkuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ.
“Pañca orambhāgiyāni saññojanāni-- sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo.
“Pañca (CS:pg.3.196) uddhambhāgiyāni saññojanāni-- rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā.
(D.33./III,235.) “Pañca sikkhāpadāni-- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, surāmerayamajjappamādaṭṭhānā veramaṇī.
316. “Pañca abhabbaṭṭhānāni. Abhabbo, āvuso, khīṇāsavo bhikkhu sañcicca pāṇaṁ jīvitā voropetuṁ. Abhabbo khīṇāsavo bhikkhu adinnaṁ theyyasaṅkhātaṁ ādiyituṁ§ . Abhabbo khīṇāsavo bhikkhu methunaṁ dhammaṁ paṭisevituṁ. Abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṁ. Abhabbo khīṇāsavo bhikkhu sannidhikārakaṁ kāme paribhuñjituṁ, seyyathāpi pubbe āgārikabhūto.
“Pañca byasanāni-- ñātibyasanaṁ, bhogabyasanaṁ, rogabyasanaṁ, sīlabyasanaṁ, diṭṭhibyasanaṁ. Nāvuso, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. Sīlabyasanahetu vā, āvuso, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.
“Pañca sampadā-- ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Nāvuso, sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti. Sīlasampadāhetu vā, āvuso, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.
“Pañca ādīnavā dussīlassa sīlavipattiyā. Idhāvuso (D.33./III,236.) dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati, ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati, ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlo sīlavipanno (CS:pg.3.197) yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, avisārado upasaṅkamati maṅkubhūto, ayaṁ tatiyo ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlo sīlavipanno sammūḷho kālaṁ karoti, ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā. Puna caparaṁ, āvuso, dussīlo sīlavipanno kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā.
“Pañca ānisaṁsā sīlavato sīlasampadāya. Idhāvuso, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati, ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati, ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, visārado upasaṅkamati amaṅkubhūto, ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavā sīlasampanno asammūḷho kālaṁ karoti, ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya. Puna caparaṁ, āvuso, sīlavā sīlasampanno kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati, ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya.
“Codakena āvuso, bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo. Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṁhitena (D.33./III,237.) vakkhāmi no anatthasaṁhitena, mettacittena§ vakkhāmi no dosantarenāti. Codakena, āvuso, bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhapetvā paro codetabbo.
317. “Pañca (CS:pg.3.198) padhāniyaṅgāni. Idhāvuso, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṁ-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā Satthari vā viññūsu vā sabrahmacārīsu. Āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
318. “Pañca suddhāvāsā-- avihā, atappā, sudassā, sudassī, akaniṭṭhā.
“Pañca anāgāmino-- antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṁsoto-akaniṭṭhagāmī.
319. “Pañca cetokhilā. Idhāvuso, bhikkhu Satthari (D.33./III,238.) kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, āvuso, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ paṭhamo cetokhilo. Puna caparaṁ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati …pe… saṅghe kaṅkhati vicikicchati… sikkhāya kaṅkhati vicikicchati… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, āvuso, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṁ pañcamo cetokhilo.
320. “Pañca cetasovinibandhā. Idhāvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho (CS:pg.3.199) avigatataṇho. Yo so, āvuso, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ paṭhamo cetaso vinibandho. Puna caparaṁ, āvuso, bhikkhu kāye avītarāgo hoti …pe… rūpe avītarāgo hoti …pe… puna caparaṁ, āvuso, bhikkhu yāvadatthaṁ udarāvadehakaṁ bhuñjitvā seyyasukhaṁ passasukhaṁ middhasukhaṁ anuyutto viharati …pe… puna caparaṁ, āvuso, (D.33./III,239.) bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati-- ‘Imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, āvuso, bhikkhu aññataraṁ devanikāyaṁ paṇidhāya brahmacariyaṁ carati-- ‘Imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ pañcamo cetaso vinibandho.
“Pañcindriyāni-- cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
“Aparānipi pañcindriyāni-- sukhindriyaṁ, dukkhindriyaṁ, somanassindriyaṁ, domanassindriyaṁ, upekkhindriyaṁ.
“Aparānipi pañcindriyāni-- saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ.
321. “Pañca nissaraṇiyā§ dhātuyo. Idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ (D.33./III,240.) subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā§ , mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.
“Puna (CS:pg.3.200) caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ byāpādassa nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ vihesāya nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno rūpe manasikaroto rūpesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ rūpehi. Ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto (D.33./III,241.) so tehi, na so taṁ vedanaṁ vedeti. Idamakkhātaṁ sakkāyassa nissaraṇaṁ.
322. “Pañca vimuttāyatanāni. Idhāvuso, bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī. Yathā yathā, āvuso, bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī (CS:pg.3.201) Tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, (D.33./III,242.) passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ.
“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti …pe… api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti …pe… api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati …pe… api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā, āvuso, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthapaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthapaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ (D.33./III,243.) vedeti sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ.
“Pañca vimuttiparipācanīyā saññā-- aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena pañca dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ§ .
323. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame cha?
“Cha ajjhattikāni (CS:pg.3.202) āyatanāni-- cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ.
“Cha bāhirāni āyatanāni-- rūpāyatanaṁ, saddāyatanaṁ, gandhāyatanaṁ, rasāyatanaṁ, phoṭṭhabbāyatanaṁ, dhammāyatanaṁ.
“Cha viññāṇakāyā-- cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghānaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ.
“Cha phassakāyā-- cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso.
“Cha vedanākāyā-- cakkhusamphassajā vedanā, (D.33./III,244.) sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.
“Cha saññākāyā-- rūpasaññā, saddasaññā, gandhasaññā, rasasaññā, phoṭṭhabbasaññā, dhammasaññā.
“Cha sañcetanākāyā-- rūpasañcetanā, saddasañcetanā, gandhasañcetanā, rasasañcetanā, phoṭṭhabbasañcetanā, dhammasañcetanā.
“Cha taṇhākāyā-- rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā.
324. “Cha agāravā. Idhāvuso, bhikkhu Satthari agāravo viharati appatisso; dhamme agāravo viharati appatisso; saṅghe agāravo viharati appatisso; sikkhāya agāravo viharati appatisso; appamāde agāravo viharati appatisso; paṭisanthāre§ agāravo viharati appatisso.
“Cha gāravā. Idhāvuso, bhikkhu Satthari sagāravo viharati sappatisso; dhamme sagāravo viharati sappatisso; saṅghe sagāravo viharati sappatisso; sikkhāya sagāravo viharati sappatisso; appamāde sagāravo viharati sappatisso; paṭisanthāre sagāravo viharati sappatisso.
(D.33./III,245.) “Cha somanassūpavicārā (CS:pg.3.203) Cakkhunā rūpaṁ disvā somanassaṭṭhāniyaṁ rūpaṁ upavicarati; sotena saddaṁ sutvā… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā. Manasā dhammaṁ viññāya somanassaṭṭhāniyaṁ dhammaṁ upavicarati.
“Cha domanassūpavicārā. Cakkhunā rūpaṁ disvā domanassaṭṭhāniyaṁ rūpaṁ upavicarati …pe… manasā dhammaṁ viññāya domanassaṭṭhāniyaṁ dhammaṁ upavicarati.
“Cha upekkhūpavicārā. Cakkhunā rūpaṁ disvā upekkhāṭṭhāniyaṁ§ rūpaṁ upavicarati …pe… manasā dhammaṁ viññāya upekkhāṭṭhāniyaṁ dhammaṁ upavicarati.
“Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṁ kāyakammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi§ ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhuno mettaṁ vacīkammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhuno mettaṁ manokammaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho ca. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato (D.33./III,246.) viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
“Puna (CS:pg.3.204) caparaṁ, āvuso, bhikkhu yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvi ceva raho ca. Ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
325. Cha vivādamūlāni. Idhāvuso, bhikkhu kodhano hoti upanāhī. Yo so, āvuso, bhikkhu kodhano hoti upanāhī, so Sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī§ hoti. Yo so, āvuso, bhikkhu Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti. Yo hoti vivādo bahujana-ahitāya bahujana-asukhāya anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
“Puna caparaṁ, āvuso, bhikkhu makkhī hoti paḷāsī …pe… issukī hoti maccharī …pe… saṭho hoti māyāvī… pāpiccho hoti micchādiṭṭhī…(D.33./III,247.) sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī …pe… yo so, āvuso, bhikkhu sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so Sattharipi agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so, āvuso, bhikkhu Satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso (CS:pg.3.205) sikkhāya na paripūrakārī, so saṅghe vivādaṁ janeti. Yo hoti vivādo bahujana-ahitāya bahujana-asukhāya anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṁ ce tumhe, āvuso, vivādamūlaṁ ajjhattaṁ vā bahiddhā vā na samanupasseyyātha. Tatra tumhe, āvuso, tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.
“Cha dhātuyo pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu.
326. “Cha nissaraṇiyā dhātuyo. Idhāvuso, bhikkhu evaṁ vadeyya-- ‘Mettā hi kho me cetovimutti bhāvitā (D.33./III,248.) bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṁ pariyādāya tiṭṭhatī’ti. So ‘Mā hevaṁ’, tissa vacanīyo, ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettā cetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’. Atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatī’ti, so ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso, anavakāso, yaṁ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya (CS:pg.3.206) anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, vihesāya, yadidaṁ karuṇā cetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā’. Atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī’ti, so ‘mā hevaṁ’ tissa vacanīyo “Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya (D.33./III,249.) anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, aratiyā, yadidaṁ muditā cetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa rāgo cittaṁ pariyādāya ṭhassati netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, rāgassa, yadidaṁ upekkhā cetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me nimittānusāri viññāṇaṁ hotī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi (D.33./III,250.) sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusāri (CS:pg.3.207) viññāṇaṁ bhavissati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, sabbanimittānaṁ, yadidaṁ animittā cetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Asmīti kho me vigataṁ§ , ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘Māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso, yaṁ asmīti vigate§ ayamahamasmīti asamanupassato, atha ca panassa vicikicchākathaṅkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṅkathāsallassa, yadidaṁ asmimānasamugghāto’ti.
327. “Cha anuttariyāni-- dassanānuttariyaṁ, savanānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussatānuttariyaṁ.
“Cha anussatiṭṭhānāni Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.
328. “Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako § viharati sato sampajāno. Sotena saddaṁ sutvā …pe… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno.
329. “Chaḷābhijātiyo. Idhāvuso, ekacco kaṇhābhijātiko (D.33./III,251.) samāno kaṇhaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco kaṇhābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco kaṇhābhijātiko samāno akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno sukkaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno kaṇhaṁ dhammaṁ abhijāyati. Idha panāvuso, ekacco sukkābhijātiko samāno (CS:pg.3.208) akaṇhaṁ asukkaṁ nibbānaṁ abhijāyati.
“Cha nibbedhabhāgiyā saññā§ -- aniccasaññā anicce, dukkhasaññā dukkhe, anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.
330. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame satta?
“Satta ariyadhanāni-- saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ.
“Satta bojjhaṅgā-- satisambojjhaṅgo, dhammavicayasambojjhaṅgo (D.33./III,252.) vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
“Satta samādhiparikkhārā-- sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati.
“Satta asaddhammā-- idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti.
“Satta saddhammā-- idhāvuso, bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti.
“Satta sappurisadhammā-- idhāvuso, bhikkhu 1dhammaññū ca hoti 2atthaññū ca 3attaññū ca 4mattaññū ca 5kālaññū ca 6parisaññū ca 7puggalaññū ca.
331. “Satta (CS:pg.3.209) niddasavatthūni. Idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyārambhe tibbacchando hoti, āyatiñca vīriyārambhe avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo (D.33./III,253.) Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo.
“Satta saññā-- aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.
“Satta balāni-- saddhābalaṁ, vīriyabalaṁ, hiribalaṁ, ottappabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ.
332. “Satta viññāṇaṭṭhitiyo. Santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.
“Santāvuso, sattā nānattakāyā ekattasaññino seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti.
“Santāvuso, sattā ekattakāyā nānattasaññino seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.
“Santāvuso, sattā ekattakāyā ekattasaññino seyyathāpi devā subhakiṇhā. Ayaṁ catutthī viññāṇaṭṭhiti.
“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇaṭṭhiti.
“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhī viññāṇaṭṭhiti.
“Santāvuso (CS:pg.3.210) sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti.
“Satta puggalā dakkhiṇeyyā-- ubhatobhagavimutto (D.33./III,254.) paññāvimutto, kāyasakkhi, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī.
“Satta anusayā-- kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo.
“Satta saññojanāni-- anunayasaññojanaṁ§ , paṭighasaññojanaṁ, diṭṭhisaññojanaṁ, vicikicchāsaññojanaṁ, mānasaññojanaṁ, bhavarāgasaññojanaṁ, avijjāsaññojanaṁ.
“Satta adhikaraṇasamathā-- uppannuppannānaṁ adhikaraṇānaṁ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo dātabbo, paṭiññāya kāretabbaṁ, yebhuyyasikā, tassapāpiyasikā, tiṇavatthārako.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena satta dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.
Dutiyabhāṇavāro niṭṭhito.
333. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame aṭṭha?
“Aṭṭha micchattā-- micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo micchāsati, micchāsamādhi.
(D.33./III,255.) “Aṭṭha (CS:pg.3.211) sammattā-- sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.
“Aṭṭha puggalā dakkhiṇeyyā-- sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno; sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno; anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno; arahā, arahattaphalasacchikiriyāya paṭipanno.
334. “Aṭṭha kusītavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati …pe… idaṁ dutiyaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ tatiyaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho pana me gacchantassa kāyo kilanto, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ catutthaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya (D.33./III,256.) caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo kilanto akammañño, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ pañcamaṁ kusītavatthu.
“Puna (CS:pg.3.212) caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo garuko akammañño, māsācitaṁ maññe handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ chaṭṭhaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho; atthi kappo nipajjituṁ, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati… idaṁ sattamaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhu gilānā vuṭṭhito§ hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṁ nipajjāmī’ti! So nipajjati na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ kusītavatthu.
335. “Aṭṭha ārambhavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti. Tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā’ti! So vīriyaṁ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhunā (D.33./III,257.) kammaṁ kataṁ hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ dutiyaṁ ārambhavatthu.
“Puna (CS:pg.3.213) caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ Buddhānaṁ sāsanaṁ manasi kātuṁ. Handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ tatiyaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasi kātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ catutthaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo lahuko kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ pañcamaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo balavā kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati… idaṁ chaṭṭhaṁ ārambhavatthu
“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho, ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho pavaḍḍheyya, handāhaṁ vīriyaṁ ārabhāmi …pe… so vīriyaṁ ārabhati…(D.33./III,258.) idaṁ sattamaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati yaṁ me ābādho paccudāvatteyya, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā”ti! So vīriyaṁ ārabhati appattassa pattiyā (CS:pg.3.214) anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ ārambhavatthu.
336. “Aṭṭha dānavatthūni. Āsajja dānaṁ deti, bhayā dānaṁ deti, ‘Adāsi me’ti dānaṁ deti, ‘dassati me’ti dānaṁ deti, ‘sāhu dānan’ti dānaṁ deti, ‘Ahaṁ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṁ dānaṁ na dātun’ti dānaṁ deti, ‘Idaṁ me dānaṁ dadato kalyāṇo kittisaddo abbhuggacchatī’ti dānaṁ deti. Cittālaṅkāra-cittaparikkhāratthaṁ dānaṁ deti.
337. “Aṭṭha dānūpapattiyo. Idhāvuso, ekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati § . So passati khattiyamahāsālaṁ vā brāhmaṇamahāsālaṁ vā gahapatimahāsālaṁ vā pañcahi kāmaguṇehi samappitaṁ samaṅgībhūtaṁ paricārayamānaṁ. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā khattiyamahāsālānaṁ vā brāhmaṇamahāsālānaṁ vā gahapatimahāsālānaṁ vā sahabyataṁ upapajjeyyan’ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.
“Puna caparaṁ, āvuso, idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ …pe… seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati. Tassa sutaṁ hoti-- ‘Cātumahārājikā§ devā dīghāyukā vaṇṇavanto sukhabahulā”ti. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyyan”ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati. (D.33./III,259.) Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.
“Puna (CS:pg.3.215) caparaṁ, āvuso, idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ …pe… seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati. Tassa sutaṁ hoti-- ‘Tāvatiṁsā devā …pe… yāmā devā …pe…Tusitā devā …pe… nimmānaratī devā …pe… paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā paranimmitavasavattīnaṁ devānaṁ sahabyataṁ upapajjeyyan”ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati. Tañca kho sīlavato vadāmi no dussīlassa. Ijjhatāvuso, sīlavato cetopaṇidhi visuddhattā.
“Puna caparaṁ, āvuso, idhekacco dānaṁ deti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālāgandhavilepanaṁ seyyāvasathapadīpeyyaṁ. So yaṁ deti taṁ paccāsīsati. Tassa sutaṁ hoti-- ‘Brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṁ hoti-- ‘Aho vatāhaṁ kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti! So taṁ cittaṁ dahati, taṁ cittaṁ adhiṭṭhāti, taṁ cittaṁ bhāveti, tassa taṁ cittaṁ hīne vimuttaṁ uttari abhāvitaṁ tatrūpapattiyā saṁvattati. Tañca kho (D.33./III,260.) sīlavato vadāmi no dussīlassa; vītarāgassa no sarāgassa. Ijjhatāvuso, sīlavato cetopaṇidhi vītarāgattā.
“Aṭṭha parisā-- khattiyaparisā, brāhmaṇaparisā, gahapatiparisā, samaṇaparisā, cātumahārājikaparisā, tāvatiṁsaparisā, māraparisā, brahmaparisā
“Aṭṭha lokadhammā-- lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṁsā ca, sukhañca, dukkhañca.
338. “Aṭṭha abhibhāyatanāni. Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ (CS:pg.3.216) rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti-- evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati (D.33./III,261.) nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Evameva§ ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ§ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko (CS:pg.3.217) bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ. Evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ.
339. “Aṭṭha vimokkhā. Rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho.
“Ajjhattaṁ arūpasaññī (D.33./III,262.) bahiddhā rūpāni passati. Ayaṁ dutiyo vimokkho.
“Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho.
“Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho.
“Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho.
“Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho.
“Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho.
“Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayita nirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho.
“Ime (CS:pg.3.218) kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena aṭṭha dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.
340. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame nava?
“Nava āghātavatthūni. ‘Anatthaṁ me acarī’ti āghātaṁ bandhati; ‘Anatthaṁ me caratī’ti āghātaṁ bandhati; ‘Anatthaṁ me carissatī’ti āghātaṁ bandhati; ‘piyassa me manāpassa anatthaṁ acarī’ti āghātaṁ bandhati …pe… anatthaṁ caratīti āghātaṁ bandhati …pe… anatthaṁ carissatīti āghātaṁ bandhati; ‘Appiyassa me amanāpassa atthaṁ acarī’ti āghātaṁ bandhati …pe… atthaṁ caratīti āghātaṁ bandhati …pe… atthaṁ carissatīti āghātaṁ bandhati.
“Nava āghātapaṭivinayā. ‘Anatthaṁ me acari§ , taṁ kutettha labbhā’ti āghātaṁ paṭivineti ‘Anatthaṁ (D.33./III,263.) me carati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Anatthaṁ me carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe… anatthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Appiyassa me amanāpassa atthaṁ acari …pe… atthaṁ carati …pe… atthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti.
341. “Nava sattāvāsā. Santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamo sattāvāso.
“Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso.
“Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyo sattāvāso.
“Santāvuso (CS:pg.3.219) sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catuttho sattāvāso.
“Santāvuso, sattā asaññino appaṭisaṁvedino, seyyathāpi devā asaññasattā§ . Ayaṁ pañcamo sattāvāso.
“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso.
“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso.
“Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcāññāyatanūpagā. Ayaṁ aṭṭhamo sattāvāso.
“Santāvuso sattā sabbaso ākiñcaññāyatanaṁ samatikkamma § nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso.
342. “Nava akkhaṇā asamayā brahmacariyavāsāya. (D.33./III,264.) Idhāvuso Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo nirayaṁ upapanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ, āvuso, Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo tiracchānayoniṁ upapanno hoti. Ayaṁ dutiyo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… pettivisayaṁ upapanno hoti. Ayaṁ tatiyo akkhaṇo asamayo brahmacariyavāsāya.
“Puna (CS:pg.3.220) caparaṁ …pe… asurakāyaṁ upapanno hoti. Ayaṁ catuttho akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… aññataraṁ dīghāyukaṁ devanikāyaṁ upapanno hoti. Ayaṁ pañcamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… paccantimesu janapadesu paccājāto hoti milakkhesu§ aviññātāresu, yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… majjhimesu janapadesu paccājāto hoti. So ca hoti micchādiṭṭhiko viparītadassano-- ‘Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ§ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, (D.33./III,265.) natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti. Ayaṁ sattamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ, āvuso, Tathāgato ca loke na§ uppanno hoti arahaṁ sammāsambuddho, dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsita-dubbhāsitānamatthamaññātuṁ. Ayaṁ navamo akkhaṇo asamayo brahmacariyavāsāya.
343. “Nava anupubbavihārā. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā (CS:pg.3.221) …pe… catutthaṁ jhānaṁ upasampajja viharati. Sabbaso rūpasaññānaṁ samatikkamā …pe… ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma (D.33./III,266.) ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati.
344. “Nava anupubbanirodhā. Paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti. Dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti. Catutthaṁ jhānaṁ samāpannassa assāsapassāssā niruddhā honti. Ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti. Ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ.
345. “Atthi kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ …pe… atthāya hitāya sukhāya devamanussānaṁ. Katame dasa?
“Dasa nāthakaraṇā dhammā. Idhāvuso, bhikkhu (D.33./III,267.) sīlavā hoti. Pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yaṁpāvuso, bhikkhu (CS:pg.3.222) sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā§ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti§ dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yaṁpāvuso, bhikkhu bahussuto hoti …pe… diṭṭhiyā suppaṭividdhā. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yaṁpāvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṁ. Yaṁpāvuso, bhikkhu suvaco hoti …pe… padakkhiṇaggāhī anusāsaniṁ. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṁkaraṇīyāni, tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato, alaṁ kātuṁ alaṁ saṁvidhātuṁ. Yaṁpāvuso, bhikkhu yāni tāni sabrahmacārīnaṁ …pe… alaṁ saṁvidhātuṁ. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo§ . Yaṁpāvuso, bhikkhu dhammakāmo hoti …pe… uḷārapāmojjo§ . Ayampi dhammo nāthakaraṇo.
“Puna (CS:pg.3.223) caparaṁ, āvuso bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi Yaṁpāvuso, bhikkhu santuṭṭho hoti …pe… parikkhārehi. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, (D.33./III,268.) āvuso, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Yaṁpāvuso, bhikkhu āraddhavīriyo viharati …pe… anikkhittadhuro kusalesu dhammesu. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Yaṁpāvuso, bhikkhu satimā hoti …pe… saritā anussaritā. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Yaṁpāvuso, bhikkhu paññavā hoti …pe… sammādukkhakkhayagāminiyā. Ayampi dhammo nāthakaraṇo.
346. Dasa kasiṇāyatanāni. Pathavīkasiṇameko sañjānāti, uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpokasiṇameko sañjānāti …pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti, uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ.
(D.33./III,269.) 347. “Dasa akusalakammapathā-- pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi.
“Dasa (CS:pg.3.224) kusalakammapathā-- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi.
348. “Dasa ariyavāsā. Idhāvuso, bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.
“Kathañcāvuso, bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.
“Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā …pe… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṁ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hoti.
“Kathañcāvuso bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho, āvuso, bhikkhu ekārakkho (D.33./III,270.) hoti
“Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti. Evaṁ kho, āvuso, bhikkhu caturāpasseno hoti.
“Kathañcāvuso, bhikkhu paṇunnapaccekasacco hoti? Idhāvuso, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṁ puthupaccekasaccāni, sabbāni tāni nunnāni honti paṇunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṁ kho, āvuso, bhikkhu paṇunnapaccekasacco hoti.
“Kathañcāvuso (CS:pg.3.225) bhikkhu samavayasaṭṭhesano hoti? Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṁ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.
“Kathañcāvuso, bhikkhu anāvilasaṅkappo hoti? Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. Evaṁ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.
“Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.
“Kathañcāvuso, bhikkhu suvimuttacitto hoti? Idhāvuso, bhikkhuno rāgā cittaṁ vimuttaṁ hoti, dosā cittaṁ vimuttaṁ hoti, mohā cittaṁ vimuttaṁ hoti. Evaṁ kho, āvuso, bhikkhu suvimuttacitto hoti.
“Kathañcāvuso, bhikkhu suvimuttapañño hoti? Idhāvuso, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo’ti pajānāti. ‘Doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato (D.33./III,271.) āyatiṁ anuppādadhammo’ti pajānāti. ‘Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo’ti pajānāti. Evaṁ kho, āvuso, bhikkhu suvimuttapañño hoti.
“Dasa asekkhā dhammā-- asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammā-ājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṁ sammāñāṇaṁ, asekkhā sammāvimutti.
“Ime kho, āvuso, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dasa dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṁ na (CS:pg.3.226) vivaditabbaṁ, yathayidaṁ brahmacariyaṁ addhaniyaṁ assa ciraṭṭhitikaṁ, tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan”ti.
349. Atha kho Bhagavā uṭṭhahitvā āyasmantaṁ Sāriputtaṁ āmantesi-- ‘sādhu sādhu, Sāriputta, sādhu kho tvaṁ, Sāriputta, bhikkhūnaṁ saṅgītipariyāyaṁ abhāsī’ti. Idamavocāyasmā Sāriputto, samanuñño Satthā ahosi. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti.
~Saṅgītisuttaṁ niṭṭhitaṁ dasamaṁ. ~
▲《長阿含10經》《十上經》(T1.52)、《十報法經》(T1.233),梵Dasauttara-s.(Mittal)
(D.34./III,272.)
350. Evaṁ (CS:pg.3.227) me sutaṁ-- Ekaṁ samayaṁ Bhagavā Campāyaṁ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Tatra kho āyasmā Sāriputto bhikkhū āmantesi–“Āvuso bhikkhave”ti! “Āvuso”ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ. Āyasmā Sāriputto etadavoca--
“Dasuttaraṁ pavakkhāmi, dhammaṁ nibbānapattiyā;
Dukkhassantakiriyāya, sabbaganthappamocanaṁ”.
351. “Eko, āvuso, dhammo bahukāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hānabhāgiyo, eko dhammo visesabhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo.
(Ka) “Katamo eko dhammo bahukāro? Appamādo kusalesu dhammesu. Ayaṁ eko dhammo bahukāro.
(Kha) “Katamo eko dhammo bhāvetabbo? Kāyagatāsati sātasahagatā. Ayaṁ eko dhammo bhāvetabbo.
(Ga) “Katamo eko dhammo pariññeyyo? Phasso sāsavo upādāniyo. Ayaṁ eko dhammo pariññeyyo.
(D.34./III,273.) (Gha) “Katamo eko dhammo pahātabbo? Asmimāno. Ayaṁ eko dhammo pahātabbo.
(Ṅa) “Katamo eko dhammo hānabhāgiyo? Ayoniso manasikāro. Ayaṁ eko dhammo hānabhāgiyo.
(Ca) “Katamo eko dhammo visesabhāgiyo? Yoniso manasikāro. Ayaṁ eko dhammo visesabhāgiyo.
(Cha) “Katamo (CS:pg.3.228) eko dhammo duppaṭivijjho? Ānantariko cetosamādhi. Ayaṁ eko dhammo duppaṭivijjho.
(Ja) “Katamo eko dhammo uppādetabbo? Akuppaṁ ñāṇaṁ. Ayaṁ eko dhammo uppādetabbo.
(Jha) “Katamo eko dhammo abhiññeyyo? Sabbe sattā āhāraṭṭhitikā. Ayaṁ eko dhammo abhiññeyyo.
(Ña) “Katamo eko dhammo sacchikātabbo? Akuppā cetovimutti. Ayaṁ eko dhammo sacchikātabbo.
“Iti ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
352. “Dve dhammā bahukārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā dve dhammā hānabhāgiyā, dve dhammā visesabhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā.
(Ka) “Katame dve dhammā bahukārā? Sati ca sampajaññañca. Ime dve dhammā bahukārā.
(Kha) “Katame dve dhammā bhāvetabbā? Samatho ca vipassanā ca. Ime dve dhammā bhāvetabbā.
(Ga) “Katame dve dhammā pariññeyyā? Nāmañca rūpañca. Ime dve dhammā pariññeyyā.
(D.34./III,274.) (Gha) “Katame dve dhammā pahātabbā? Avijjā ca bhavataṇhā ca. Ime dve dhammā pahātabbā.
(Ṅa) “Katame dve dhammā hānabhāgiyā? Dovacassatā ca pāpamittatā ca. Ime dve dhammā hānabhāgiyā.
(Ca) “Katame dve dhammā visesabhāgiyā? Sovacassatā ca kalyāṇamittatā ca. Ime dve dhammā visesabhāgiyā.
(Cha) “Katame (CS:pg.3.229) dve dhammā duppaṭivijjhā? Yo ca hetu yo ca paccayo sattānaṁ saṁkilesāya, yo ca hetu yo ca paccayo sattānaṁ visuddhiyā. Ime dve dhammā duppaṭivijjhā.
(Ja) “Katame dve dhammā uppādetabbā? Dve ñāṇāni-- khaye ñāṇaṁ, anuppāde ñāṇaṁ. Ime dve dhammā uppādetabbā.
(Jha) “Katame dve dhammā abhiññeyyā? Dve dhātuyo-- saṅkhatā ca dhātu asaṅkhatā ca dhātu. Ime dve dhammā abhiññeyyā.
(Ña) “Katame dve dhammā sacchikātabbā? Vijjā ca vimutti ca. Ime dve dhammā sacchikātabbā.
“Iti ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
353. “Tayo dhammā bahukārā, tayo dhammā bhāvetabbā …pe… tayo dhammā sacchikātabbā.
(Ka) “Katame tayo dhammā bahukārā? Sappurisasaṁsevo, saddhammassavanaṁ, dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.
(Kha) “Katame tayo dhammā bhāvetabbā? Tayo samādhī -- savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Ime tayo dhammā bhāvetabbā.
(D.34./III,275.) (Ga) “Katame tayo dhammā pariññeyyā? Tisso vedanā -- sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ime tayo dhammā pariññeyyā.
(Gha) “Katame tayo dhammā pahātabbā? Tisso taṇhā-- kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.
(Ṅa) “Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni-- lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ. Ime tayo dhammā hānabhāgiyā.
(Ca) “Katame (CS:pg.3.230) tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni-- alobho kusalamūlaṁ, adoso kusalamūlaṁ, amoho kusalamūlaṁ. Ime tayo dhammā visesabhāgiyā.
(Cha) “Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo-- kāmānametaṁ nissaraṇaṁ yadidaṁ nekkhammaṁ, rūpānametaṁ nissaraṇaṁ yadidaṁ arūpaṁ, yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ. Ime tayo dhammā duppaṭivijjhā.
(Ja) “Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni-- atītaṁse ñāṇaṁ, anāgataṁse ñāṇaṁ, paccuppannaṁse ñāṇaṁ. Ime tayo dhammā uppādetabbā.
(Jha) “Katame tayo dhammā abhiññeyyā? Tisso dhātuyo-- kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.
(Ña) “Katame tayo dhammā sacchikātabbā? Tisso vijjā-- pubbenivāsānussatiñāṇaṁ vijjā, sattānaṁ cutūpapāte ñāṇaṁ vijjā, āsavānaṁ khaye ñāṇaṁ vijjā. Ime tayo dhammā sacchikātabbā.
(D.34./III,276.) “Iti ime tiṁsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
354. “Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā …pe… cattāro dhammā sacchikātabbā.
(Ka) “Katame cattāro dhammā bahukārā? Cattāri cakkāni-- patirūpadesavāso, sappurisūpanissayo§ , attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.
(Kha) “Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā-- idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Vedanāsu …pe… citte… dhammesu (CS:pg.3.231) dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. Ime cattāro dhammā bhāvetabbā.
(Ga) “Katame cattāro dhammā pariññeyyā? Cattāro āhārā-- kabaḷīkāro§ āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṁ catutthaṁ. Ime cattāro dhammā pariññeyyā.
(Gha) “Katame cattāro dhammā pahātabbā? Cattāro oghā -- kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.
(Ṅa) “Katame cattāro dhammā hānabhāgiyā? Cattāro yogā-- kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.
(Ca) “Katame cattāro dhammā visesabhāgiyā? Cattāro visaññogā-- kāmayogavisaṁyogo, bhavayogavisaṁyogo, diṭṭhiyogavisaṁyogo, avijjāyogavisaṁyogo. Ime cattāro dhammā visesabhāgiyā.
(Cha) “Katame cattāro dhammā duppaṭivijjhā? Cattāro samādhī-- hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.
(D.34./III,277.) (Ja) “Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni-- dhamme ñāṇaṁ, anvaye ñāṇaṁ, pariye ñāṇaṁ, sammutiyā ñāṇaṁ. Ime cattāro dhammā uppādetabbā.
(Jha) “Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni-- dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ§ ariyasaccaṁ, dukkhanirodhaṁ§ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ. Ime cattāro dhammā abhiññeyyā.
(Ña) “Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni-- sotāpattiphalaṁ, sakadāgāmiphalaṁ, anāgāmiphalaṁ, arahattaphalaṁ Ime cattāro dhammā sacchikātabbā.
“Iti (CS:pg.3.232) ime cattārīsadhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
355. “Pañca dhammā bahukārā …pe… pañca dhammā sacchikātabbā.
(Ka) “Katame pañca dhammā bahukārā? Pañca padhāniyaṅgāni-- idhāvuso, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṁ-- ‘Itipi so Bhagavā 1Arahaṁ 2Sammāsambuddho 3Vijjācaraṇasampanno 4Sugato 5Lokavidū 6Anuttaro purisadamma-sārathī 7Satthā Devamanussānaṁ 8Buddho 9Bhagavā’ti. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtamattānaṁ āvīkattā Satthari vā viññūsu vā sabrahmacārīsu. Āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ime pañca dhammā bahukārā.
(Kha) “Katame pañca dhammā bhāvetabbā? Pañcaṅgiko sammāsamādhi-- pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā (D.34./III,278.) ālokapharaṇatā, paccavekkhaṇanimittaṁ§ . Ime pañca dhammā bhāvetabbā.
(Ga) “Katame pañca dhammā pariññeyyā? Pañcupādānakkhandhā§ -- rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho viññāṇupādānakkhandho. Ime pañca dhammā pariññeyyā.
(Gha) “Katame pañca dhammā pahātabbā? Pañca nīvaraṇāni-- kāmacchandanīvaraṇaṁ, byāpādanīvaraṇaṁ, thinamiddhanīvaraṇaṁ, uddhaccakukuccanīvaraṇaṁ, vicikicchānīvaraṇaṁ. Ime pañca dhammā pahātabbā.
(Ṅa) “Katame pañca dhammā hānabhāgiyā? Pañca cetokhilā-- idhāvuso, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, āvuso, bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa (CS:pg.3.233) cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya Ayaṁ paṭhamo cetokhilo. Puna caparaṁ, āvuso, bhikkhu dhamme kaṅkhati vicikicchati …pe… saṅghe kaṅkhati vicikicchati …pe… sikkhāya kaṅkhati vicikicchati …pe… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, yo so, āvuso, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṁ na namati ātappāya anuyogāya sātaccāya padhānāya. Ayaṁ pañcamo cetokhilo. Ime pañca dhammā hānabhāgiyā.
(Ca) “Katame pañca dhammā visesabhāgiyā? Pañcindriyāni-- saddhindriyaṁ, vīriyindriyaṁ, satindriyaṁ, samādhindriyaṁ, paññindriyaṁ. Ime pañca dhammā visesabhāgiyā.
(Cha) “Katame pañca dhammā duppaṭivijjhā? Pañca nissaraṇiyā dhātuyo-- idhāvuso, bhikkhuno kāme manasikaroto kāmesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Nekkhammaṁ kho panassa manasikaroto nekkhamme cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ kāmānaṁ nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno byāpādaṁ manasikaroto byāpāde cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Abyāpādaṁ kho panassa manasikaroto abyāpāde cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ byāpādena. Ye ca byāpādapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ byāpādassa nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno vihesaṁ manasikaroto vihesāya cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Avihesaṁ kho panassa manasikaroto avihesāya cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati (CS:pg.3.234) Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ vihesāya nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno rūpe manasikaroto rūpesu cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Arūpaṁ kho panassa manasikaroto arūpe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ rūpehi. Ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ rūpānaṁ nissaraṇaṁ.
“Puna caparaṁ, āvuso, bhikkhuno sakkāyaṁ manasikaroto sakkāye cittaṁ na pakkhandati na pasīdati na santiṭṭhati na vimuccati. Sakkāyanirodhaṁ kho panassa manasikaroto sakkāyanirodhe cittaṁ pakkhandati pasīdati santiṭṭhati vimuccati. Tassa taṁ cittaṁ Sugataṁ subhāvitaṁ suvuṭṭhitaṁ suvimuttaṁ visaṁyuttaṁ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi. Na so taṁ vedanaṁ vedeti. Idamakkhātaṁ sakkāyassa nissaraṇaṁ. Ime pañca dhammā duppaṭivijjhā.
(Ja) “Katame pañca dhammā uppādetabbā? Pañca ñāṇiko sammāsamādhi-- ‘Ayaṁ samādhi paccuppannasukho ceva āyatiñca sukhavipāko’ti paccattaṁyeva ñāṇaṁ uppajjati. ‘Ayaṁ samādhi ariyo nirāmiso’ti (D.34./III,279.) paccattaññeva ñāṇaṁ uppajjati. ‘Ayaṁ samādhi akāpurisasevito’ti paccattaṁyeva ñāṇaṁ uppajjati. ‘Ayaṁ samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato, na sasaṅkhāraniggayhavāritagato’ti§ paccattaṁyeva ñāṇaṁ uppajjati. ‘So kho panāhaṁ imaṁ samādhiṁ satova samāpajjāmi sato vuṭṭhahāmī’ti paccattaṁyeva ñāṇaṁ uppajjati. Ime pañca dhammā uppādetabbā.
(Jha) “Katame pañca dhammā abhiññeyyā? Pañca vimuttāyatanāni-- idhāvuso, bhikkhuno Satthā dhammaṁ deseti aññataro vā garuṭṭhāniyo sabrahmacārī. Yathā (CS:pg.3.235) yathā, āvuso, bhikkhuno Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, tathā tathā so§ tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ paṭhamaṁ vimuttāyatanaṁ.
“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, api ca kho yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ dutiyaṁ vimuttāyatanaṁ.
“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti. Api ca kho, yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Yathā yathā, āvuso, bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ tatiyaṁ vimuttāyatanaṁ.
“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti. Api ca kho, yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati. Yathā yathā (CS:pg.3.236) āvuso bhikkhu yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammapaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammapaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ catutthaṁ vimuttāyatanaṁ.
“Puna caparaṁ, āvuso, bhikkhuno na heva kho Satthā dhammaṁ deseti, aññataro vā garuṭṭhāniyo sabrahmacārī, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena paresaṁ deseti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ vitthārena sajjhāyaṁ karoti, nāpi yathāsutaṁ yathāpariyattaṁ dhammaṁ cetasā anuvitakketi anuvicāreti manasānupekkhati; api ca khvassa aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya. Yathā yathā, āvuso, bhikkhuno aññataraṁ samādhinimittaṁ suggahitaṁ hoti sumanasikataṁ sūpadhāritaṁ suppaṭividdhaṁ paññāya tathā tathā so tasmiṁ dhamme atthappaṭisaṁvedī ca hoti dhammappaṭisaṁvedī ca. Tassa atthappaṭisaṁvedino dhammappaṭisaṁvedino pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati. Idaṁ pañcamaṁ vimuttāyatanaṁ. Ime pañca dhammā abhiññeyyā.
(Ña) “Katame pañca dhammā sacchikātabbā? Pañca dhammakkhandhā-- sīlakkhandho samādhikkhandho, paññākkhandho, vimuttikkhandho, vimuttiñāṇadassanakkhandho. Ime pañca dhammā sacchikātabbā.
“Iti ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
356. “Cha dhammā bahukārā …pe… cha dhammā sacchikātabbā.
(Ka) “Katame cha dhammā bahukārā? Cha sāraṇīyā dhammā. Idhāvuso, bhikkhuno mettaṁ kāyakammaṁ (D.34./III,280.) paccupaṭṭhitaṁ hoti sabrahmacārīsu āvi ceva raho (CS:pg.3.237) ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhuno mettaṁ vacīkammaṁ …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhuno mettaṁ manokammaṁ …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu, yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṁvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo …pe… ekībhāvāya saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu yāyaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhi sāmaññagato viharati sabrahmacārīhi āvi ceva raho ca, ayampi dhammo sāraṇīyo piyakaraṇo garukaraṇo, saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṁvattati. Ime cha dhammā bahukārā.
(Kha) “Katame cha dhammā bhāvetabbā? Cha anussatiṭṭhānāni-- Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati. Ime cha dhammā bhāvetabbā.
(Ga) “Katame cha dhammā pariññeyyā? Cha ajjhattikāni āyatanāni-- cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ. Ime cha dhammā pariññeyyā.
(Gha) “Katame cha dhammā pahātabbā? Cha taṇhākāyā-- rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Ime cha dhammā pahātabbā.
(Ṅa) “Katame (CS:pg.3.238) cha dhammā hānabhāgiyā? Cha agāravā-- idhāvuso, bhikkhu Satthari agāravo viharati appatisso. Dhamme …pe… saṅghe… sikkhāya… appamāde… paṭisanthāre agāravo viharati appatisso. Ime cha dhammā hānabhāgiyā.
(Ca) “Katame cha dhammā visesabhāgiyā? Cha gāravā-- idhāvuso, bhikkhu Satthari sagāravo viharati sappatisso dhamme …pe… saṅghe… sikkhāya… appamāde… paṭisanthāre sagāravo viharati sappatisso. Ime cha dhammā visesabhāgiyā.
(Cha) “Katame cha dhammā duppaṭivijjhā? Cha nissaraṇiyā dhātuyo-- idhāvuso, bhikkhu evaṁ vadeyya-- ‘Mettā hi kho me, cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṁ pariyādāya tiṭṭhatī’ti. So ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi. Na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ āvuso anavakāso yaṁ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya. Atha ca panassa byāpādo cittaṁ pariyādāya ṭhassatīti, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, byāpādassa, yadidaṁ mettācetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā. Atha ca pana me vihesā cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo, ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi …pe… nissaraṇaṁ hetaṁ, āvuso, vihesāya, yadidaṁ karuṇācetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘muditā hi kho me cetovimutti bhāvitā …pe… atha ca pana me arati cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca …pe… nissaraṇaṁ hetaṁ, āvuso aratiyā, yadidaṁ muditācetovimuttī’ti.
“Idha (CS:pg.3.239) panāvuso, bhikkhu evaṁ vadeyya-- ‘Upekkhā hi kho me cetovimutti bhāvitā …pe… atha ca pana me rāgo cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca …pe… nissaraṇaṁ hetaṁ, āvuso, rāgassa yadidaṁ upekkhācetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Animittā hi kho me cetovimutti bhāvitā …pe… atha ca pana me nimittānusāri viññāṇaṁ hotī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca …pe… nissaraṇaṁ hetaṁ, āvuso, sabbanimittānaṁ yadidaṁ animittā cetovimuttī’ti.
“Idha panāvuso, bhikkhu evaṁ vadeyya-- ‘Asmīti kho me vigataṁ, ayamahamasmīti na samanupassāmi, atha ca pana me vicikicchākathaṁkathāsallaṁ cittaṁ pariyādāya tiṭṭhatī’ti. So-- ‘mā hevaṁ’ tissa vacanīyo ‘māyasmā evaṁ avaca, mā Bhagavantaṁ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṁ, na hi Bhagavā evaṁ vadeyya. Aṭṭhānametaṁ, āvuso, anavakāso yaṁ asmīti vigate ayamahamasmīti asamanupassato. Atha ca panassa vicikicchākathaṁkathāsallaṁ cittaṁ pariyādāya ṭhassati, netaṁ ṭhānaṁ vijjati. Nissaraṇaṁ hetaṁ, āvuso, vicikicchākathaṁkathāsallassa, yadidaṁ asmimānasamugghāṭo’ti. Ime cha dhammā duppaṭivijjhā.
(D.34./III,281.) (Ja) “Katame cha dhammā uppādetabbā? Cha satatavihārā. Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Ime cha dhammā uppādetabbā.
(Jha) “Katame cha dhammā abhiññeyyā? Cha anuttariyāni-- dassanānuttariyaṁ, savanānuttariyaṁ, lābhānuttariyaṁ, sikkhānuttariyaṁ, pāricariyānuttariyaṁ, anussatānuttariyaṁ. Ime cha dhammā abhiññeyyā.
(Ña) “Katame cha dhammā sacchikātabbā? Cha abhiññā -- idhāvuso, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti-- ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti. Āvibhāvaṁ tirobhāvaṁ. Tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati seyyathāpi ākāse (CS:pg.3.240) Pathaviyāpi ummujjanimujjaṁ karoti seyyathāpi udake. Udakepi abhijjamāne gacchati seyyathāpi pathaviyaṁ. Ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. Imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parāmasati parimajjati. Yāva brahmalokāpi kāyena vasaṁ vatteti.
“Dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca.
“Parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti§ , sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti …pe… avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.
“So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ ekampi jātiṁ …pe… iti sākāraṁ sa-uddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
“Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti …pe…
“Āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ime cha dhammā sacchikātabbā.
“Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
(D.34./III,282.) 357. “Satta dhammā bahukārā …pe… satta dhammā sacchikātabbā.
(Ka) “Katame satta dhammā bahukārā? Satta ariyadhanāni-- saddhādhanaṁ, sīladhanaṁ, hiridhanaṁ, ottappadhanaṁ, sutadhanaṁ, cāgadhanaṁ, paññādhanaṁ. Ime satta dhammā bahukārā.
(Kha) “Katame (CS:pg.3.241) satta dhammā bhāvetabbā? Satta sambojjhaṅgā-- satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo Ime satta dhammā bhāvetabbā.
(Ga) “Katame satta dhammā pariññeyyā? Satta viññāṇaṭṭhitiyo-- santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamā viññāṇaṭṭhiti.
“Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyā viññāṇaṭṭhiti.
“Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyā viññāṇaṭṭhiti.
“Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catutthī viññāṇaṭṭhiti.
“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā …pe… ‘Ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ pañcamī viññāṇaṭṭhiti.
“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ chaṭṭhī viññāṇaṭṭhiti.
“Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ sattamī viññāṇaṭṭhiti. Ime satta dhammā pariññeyyā.
(Gha) “Katame satta dhammā pahātabbā? Sattānusayā-- kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo avijjānusayo. Ime satta dhammā pahātabbā.
(Ṅa) “Katame satta dhammā hānabhāgiyā? Satta asaddhammā-- idhāvuso, bhikkhu assaddho hoti, ahiriko hoti, anottappī hoti, appassuto (CS:pg.3.242) hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Ime satta dhammā hānabhāgiyā.
(Ca) “Katame satta dhammā visesabhāgiyā? Satta saddhammā-- idhāvuso, bhikkhu saddho hoti, hirimā§ hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Ime satta dhammā visesabhāgiyā.
(D.34./III,283.) (Cha) “Katame satta dhammā duppaṭivijjhā? Satta sappurisadhammā-- idhāvuso, bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaññū ca. Ime satta dhammā duppaṭivijjhā.
(Ja) “Katame satta dhammā uppādetabbā? Satta saññā -- aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Ime satta dhammā uppādetabbā.
(Jha) “Katame satta dhammā abhiññeyyā? Satta niddasavatthūni-- idhāvuso, bhikkhu sikkhāsamādāne tibbacchando hoti, āyatiñca sikkhāsamādāne avigatapemo. Dhammanisantiyā tibbacchando hoti, āyatiñca dhammanisantiyā avigatapemo. Icchāvinaye tibbacchando hoti, āyatiñca icchāvinaye avigatapemo. Paṭisallāne tibbacchando hoti, āyatiñca paṭisallāne avigatapemo. Vīriyāramme tibbacchando hoti, āyatiñca vīriyāramme avigatapemo. Satinepakke tibbacchando hoti, āyatiñca satinepakke avigatapemo. Diṭṭhipaṭivedhe tibbacchando hoti, āyatiñca diṭṭhipaṭivedhe avigatapemo. Ime satta dhammā abhiññeyyā.
(Ña) “Katame satta dhammā sacchikātabbā? Satta khīṇāsavabalāni-- idhāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti. Yaṁpāvuso, khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti-- ‘khīṇā me āsavā’ti.
“Puna (CS:pg.3.243) caparaṁ, āvuso, khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.
“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāraṁ vivekaṭṭhaṁ nekkhammābhirataṁ byantībhūtaṁ sabbaso āsavaṭṭhāniyehi dhammehi. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.
“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti (D.34./III,284.) subhāvitā Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.
“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno pañcindriyāni bhāvitāni honti subhāvitāni. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.
“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāvitā. Yaṁpāvuso …pe… ‘khīṇā me āsavā’ti.
“Puna caparaṁ, āvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito. Yaṁpāvuso, khīṇāsavassa bhikkhuno ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti-- ‘khīṇā me āsavā’ti. Ime satta dhammā sacchikātabbā.
“Itime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
Paṭhamabhāṇavāro niṭṭhito.
358. “Aṭṭha dhammā bahukārā …pe… aṭṭha dhammā sacchikātabbā.
(Ka) “Katame aṭṭha dhammā bahukārā? Aṭṭha hetū (D.34./III,285.) paṭilābhāya paṭiladdhāya bhiyyobhāvāya (CS:pg.3.244) vepullāya bhāvanāya pāripūriyā saṁvattanti. Katame aṭṭha? Idhāvuso, bhikkhu Satthāraṁ§ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ, yatthassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemañca gāravo ca. Ayaṁ paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya (D.34./III,285.) paṭilābhāya Paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
“Taṁ kho pana Satthāraṁ upanissāya viharati aññataraṁ vā garuṭṭhāniyaṁ sabrahmacāriṁ yatthassa tibbaṁ hirottappaṁ paccupaṭṭhitaṁ hoti pemañca gāravo ca. Te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati-- ‘Idaṁ, bhante, kathaṁ? Imassa ko attho’ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānī § karonti, anekavihitesu ca kaṅkhāṭṭhāniyesu dhammesu kaṅkhaṁ paṭivinodenti. Ayaṁ dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya, vepullāya bhāvanāya pāripūriyā saṁvattati.
“Taṁ kho pana dhammaṁ sutvā dvayena vūpakāsena sampādeti-- kāyavūpakāsena ca cittavūpakāsena ca. Ayaṁ tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṁ catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā (CS:pg.3.245) paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṁ pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu āraddhavīriyo viharati akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṁ (D.34./III,286.) chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu satimā hoti paramena satinepakkena samannāgato. Cirakatampi cirabhāsitampi saritā anussaritā. Ayaṁ sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati.
“Puna caparaṁ, āvuso, bhikkhu pañcasu upādānakkhandhesu, udayabbayānupassī viharati-- ‘Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo; iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo; iti saññā iti saññāya samudayo iti saññāya atthaṅgamo; iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo; iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti. Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṁvattati. Ime aṭṭha dhammā bahukārā.
(Kha) “Katame aṭṭha dhammā bhāvetabbā? Ariyo aṭṭhaṅgiko maggo seyyathidaṁ-- sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā-ājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Ime aṭṭha dhammā bhāvetabbā.
(Ga) “Katame aṭṭha dhammā pariññeyyā? Aṭṭha lokadhammā -- lābho ca, alābho ca, yaso ca, ayaso ca, nindā ca, pasaṁsā ca, sukhañca, dukkhañca. Ime aṭṭha dhammā pariññeyyā.
(Gha) “Katame (CS:pg.3.246) aṭṭha dhammā pahātabbā? Aṭṭha micchattā (D.34./III,287.)micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo, micchāsati, micchāsamādhi. Ime aṭṭha dhammā pahātabbā.
(Ṅa) “Katame aṭṭha dhammā hānabhāgiyā? Aṭṭha kusītavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti, tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontassa kāyo kilamissati, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhunā kammaṁ kataṁ hoti Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho pana me karontassa kāyo kilanto, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati …pe… idaṁ dutiyaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantassa kāyo kilamissati, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati …pe… idaṁ tatiyaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho pana me gacchantassa kāyo kilanto, handāhaṁ nipajjāmī’ti. So nipajjati, na vīriyaṁ ārabhati …pe… idaṁ catutthaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ, tassa me kāyo kilanto akammañño, handāhaṁ nipajjāmī’ti …pe… idaṁ pañcamaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa (CS:pg.3.247) vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ tassa me kāyo garuko akammañño, māsācitaṁ maññe, handāhaṁ nipajjāmī’ti. So nipajjati …pe… idaṁ chaṭṭhaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho, tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho atthi kappo nipajjituṁ, handāhaṁ nipajjāmī’ti. So nipajjati …pe… idaṁ sattamaṁ kusītavatthu.
“Puna caparaṁ, āvuso, bhikkhu gilānāvuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānāvuṭṭhito aciravuṭṭhito gelaññā. Tassa me kāyo dubbalo akammañño, handāhaṁ nipajjāmī’ti. So nipajjati …pe… idaṁ aṭṭhamaṁ kusītavatthu. Ime aṭṭha dhammā hānabhāgiyā.
(Ca) “Katame aṭṭha dhammā visesabhāgiyā? Aṭṭha ārambhavatthūni. Idhāvuso, bhikkhunā kammaṁ kātabbaṁ hoti, tassa evaṁ hoti-- ‘Kammaṁ kho me kātabbaṁ bhavissati, kammaṁ kho pana me karontena na sukaraṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ paṭhamaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhunā kammaṁ kataṁ hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho kammaṁ akāsiṁ, kammaṁ kho panāhaṁ karonto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ dutiyaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gantabbo hoti. Tassa evaṁ hoti-- ‘Maggo kho me gantabbo bhavissati, maggaṁ kho pana me gacchantena na sukaraṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ tatiyaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhunā maggo gato hoti. Tassa evaṁ hoti-- ‘Ahaṁ kho maggaṁ agamāsiṁ, maggaṁ kho panāhaṁ gacchanto nāsakkhiṁ Buddhānaṁ sāsanaṁ manasikātuṁ, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ catutthaṁ ārambhavatthu.
“Puna (CS:pg.3.248) caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto nālatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ tassa me kāyo lahuko kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ pañcamaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhu gāmaṁ vā nigamaṁ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa evaṁ hoti-- ‘Ahaṁ kho gāmaṁ vā nigamaṁ vā piṇḍāya caranto alatthaṁ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Tassa me kāyo balavā kammañño, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ chaṭṭhaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṁ hoti-- ‘Uppanno kho me ayaṁ appamattako ābādho ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho pavaḍḍheyya, handāhaṁ vīriyaṁ ārabhāmi …pe… idaṁ sattamaṁ ārambhavatthu.
“Puna caparaṁ, āvuso, bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito gelaññā. Tassa evaṁ hoti-- ‘Ahaṁ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, ṭhānaṁ kho panetaṁ vijjati, yaṁ me ābādho paccudāvatteyya, handāhaṁ vīriyaṁ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ti. So vīriyaṁ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṁ aṭṭhamaṁ ārambhavatthu. Ime aṭṭha dhammā visesabhāgiyā.
(Cha) “Katame aṭṭha dhammā duppaṭivijjhā? Aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso, Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī Sugatappavedito. Ayañca puggalo nirayaṁ upapanno hoti. Ayaṁ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ, āvuso, Tathāgato ca loke uppanno hoti arahaṁ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī (CS:pg.3.249) Sugatappavedito, ayañca puggalo tiracchānayoniṁ upapanno hoti. Ayaṁ dutiyo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… pettivisayaṁ upapanno hoti. Ayaṁ tatiyo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… aññataraṁ dīghāyukaṁ devanikāyaṁ upapanno hoti. Ayaṁ catuttho akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… paccantimesu janapadesu paccājāto hoti milakkhesu aviññātāresu, yattha natthi gati bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ. Ayaṁ pañcamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano-- ‘Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti. Ayaṁ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ sattamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṁ …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsitadubbhāsitānamatthamaññātuṁ. Ayaṁ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. Ime aṭṭha dhammā duppaṭivijjhā.
(Ja) “Katame aṭṭha dhammā uppādetabbā? Aṭṭha mahāpurisavitakkā-- appicchassāyaṁ dhammo, nāyaṁ dhammo mahicchassa. Santuṭṭhassāyaṁ dhammo, nāyaṁ dhammo asantuṭṭhassa. Pavivittassāyaṁ dhammo, nāyaṁ dhammo saṅgaṇikārāmassa. Āraddhavīriyassāyaṁ dhammo, nāyaṁ dhammo kusītassa. Upaṭṭhitasatissāyaṁ dhammo, nāyaṁ dhammo muṭṭhassatissa. Samāhitassāyaṁ dhammo, nāyaṁ dhammo asamāhitassa (CS:pg.3.250) Paññavato§ ayaṁ dhammo, nāyaṁ dhammo duppaññassa. Nippapañcassāyaṁ dhammo, nāyaṁ dhammo papañcārāmassāti§ ime aṭṭha dhammā uppādetabbā.
(Jha) “Katame aṭṭha dhammā abhiññeyyā? Aṭṭha abhibhāyatanāni-- ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni ‘tāni abhibhuyya jānāmi passāmī’ti-- evaṁsaññī hoti. Idaṁ paṭhamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti-- evaṁsaññī hoti. Idaṁ dutiyaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ tatiyaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ catutthaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. Seyyathāpi nāma umāpupphaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ nīlaṁ nīlavaṇṇaṁ nīlanidassanaṁ nīlanibhāsaṁ, evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ pañcamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Seyyathāpi nāma kaṇikārapupphaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ. Seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ (CS:pg.3.251) ubhatobhagavimaṭṭhaṁ pītaṁ pītavaṇṇaṁ pītanidassanaṁ pītanibhāsaṁ evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ chaṭṭhaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Seyyathāpi nāma bandhujīvakapupphaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ lohitakaṁ lohitakavaṇṇaṁ lohitakanidassanaṁ lohitakanibhāsaṁ, evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ sattamaṁ abhibhāyatanaṁ.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā, seyyathā vā pana taṁ vatthaṁ Bārāṇaseyyakaṁ ubhatobhagavimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātanidassanaṁ odātanibhāsaṁ, evameva ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, ‘tāni abhibhuyya jānāmi passāmī’ti evaṁsaññī hoti. Idaṁ aṭṭhamaṁ abhibhāyatanaṁ. Ime aṭṭha dhammā abhiññeyyā.
(D.34./III,288.) (Ña) “Katame aṭṭha dhammā sacchikātabbā? Aṭṭha vimokkhā-- rūpī rūpāni passati. Ayaṁ paṭhamo vimokkho.
“Ajjhattaṁ arūpasaññī eko bahiddhā rūpāni passati. Ayaṁ dutiyo vimokkho.
“Subhanteva adhimutto hoti. Ayaṁ tatiyo vimokkho.
“Sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanaṁ upasampajja viharati. Ayaṁ catuttho vimokkho.
“Sabbaso (CS:pg.3.252) ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Ayaṁ pañcamo vimokkho.
“Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Ayaṁ chaṭṭho vimokkho.
“Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Ayaṁ sattamo vimokkho.
“Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ayaṁ aṭṭhamo vimokkho. Ime aṭṭha dhammā sacchikātabbā.
“Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
359. “Nava dhammā bahukārā …pe… nava dhammā sacchikātabbā.
(Ka) “Katame nava dhammā bahukārā? Nava yonisomanasikāramūlakā dhammā, yonisomanasikaroto pāmojjaṁ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedeti, sukhino cittaṁ samādhiyati, samāhite citte yathābhūtaṁ jānāti passati, yathābhūtaṁ jānaṁ passaṁ nibbindati, nibbindaṁ virajjati, virāgā vimuccati. Ime nava dhammā bahukārā.
(Kha) “Katame nava dhammā bhāvetabbā? Nava pārisuddhipadhāniyaṅgāni-- sīlavisuddhi pārisuddhipadhāniyaṅgaṁ, cittavisuddhi pārisuddhipadhāniyaṅgaṁ, diṭṭhivisuddhi pārisuddhipadhāniyaṅgaṁ, kaṅkhāvitaraṇavisuddhi pārisuddhipadhāniyaṅgaṁ, maggāmaggañāṇadassana-- visuddhi pārisuddhipadhāniyaṅgaṁ, paṭipadāñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, ñāṇadassanavisuddhi pārisuddhipadhāniyaṅgaṁ, paññāvisuddhi pārisuddhipadhāniyaṅgaṁ, vimuttivisuddhi pārisuddhipadhāniyaṅgaṁ. Ime nava dhammā bhāvetabbā.
(Ga) “Katame nava dhammā pariññeyyā? Nava sattāvāsā -- santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṁ paṭhamo sattāvāso.
“Santāvuso (CS:pg.3.253) sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṁ dutiyo sattāvāso.
“Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṁ tatiyo sattāvāso.
“Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṁ catuttho sattāvāso.
“Santāvuso, sattā asaññino appaṭisaṁvedino, seyyathāpi devā asaññasattā. Ayaṁ pañcamo sattāvāso.
“Santāvuso, sattā sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ‘Ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṁ chaṭṭho sattāvāso.
“Santāvuso, sattā sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṁ sattamo sattāvāso.
“Santāvuso, sattā sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṁ aṭṭhamo sattāvāso.
“Santāvuso, sattā sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṁ navamo sattāvāso. Ime nava dhammā pariññeyyā.
(Gha) “Katame nava dhammā pahātabbā? Nava taṇhāmūlakā (D.34./III,289.) dhammā-- taṇhaṁ paṭicca pariyesanā, pariyesanaṁ paṭicca lābho, lābhaṁ paṭicca vinicchayo, vinicchayaṁ paṭicca chandarāgo chandarāgaṁ paṭicca ajjhosānaṁ, ajjhosānaṁ paṭicca pariggaho, pariggahaṁ paṭicca macchariyaṁ, macchariyaṁ paṭicca ārakkho, ārakkhādhikaraṇaṁ§ daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ime nava dhammā pahātabbā.
(Ṅa) “Katame (CS:pg.3.254) nava dhammā hānabhāgiyā? Nava āghātavatthūni-- ‘Anatthaṁ me acarī’ti āghātaṁ bandhati, ‘Anatthaṁ me caratī’ti āghātaṁ bandhati, ‘Anatthaṁ me carissatī’ti āghātaṁ bandhati; ‘piyassa me manāpassa anatthaṁ acarī’ti āghātaṁ bandhati …pe… ‘Anatthaṁ caratī’ti āghātaṁ bandhati …pe… ‘Anatthaṁ carissatī’ti āghātaṁ bandhati; ‘Appiyassa me amanāpassa atthaṁ acarī’ti āghātaṁ bandhati …pe… ‘Atthaṁ caratī’ti āghātaṁ bandhati …pe… ‘Atthaṁ carissatī’ti āghātaṁ bandhati. Ime nava dhammā hānabhāgiyā.
(Ca) “Katame nava dhammā visesabhāgiyā? Nava āghātapaṭivinayā-- ‘Anatthaṁ me acari, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Anatthaṁ me carati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Anatthaṁ me carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘piyassa me manāpassa anatthaṁ acari …pe… anatthaṁ carati …pe… anatthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti; ‘Appiyassa me amanāpassa atthaṁ acari …pe… atthaṁ carati …pe… atthaṁ carissati, taṁ kutettha labbhā’ti āghātaṁ paṭivineti. Ime nava dhammā visesabhāgiyā.
(Cha) “Katame nava dhammā duppaṭivijjhā? Nava nānattā -- dhātunānattaṁ paṭicca uppajjati phassanānattaṁ, phassanānattaṁ paṭicca uppajjati vedanānānattaṁ, vedanānānattaṁ paṭicca uppajjati saññānānattaṁ, saññānānattaṁ paṭicca uppajjati saṅkappanānattaṁ, saṅkappanānattaṁ paṭicca uppajjati chandanānattaṁ, chandanānattaṁ paṭicca uppajjati pariḷāhanānattaṁ, pariḷāhanānattaṁ paṭicca uppajjati pariyesanānānattaṁ, pariyesanānānattaṁ paṭicca uppajjati lābhanānattaṁ. Ime nava dhammā duppaṭivijjhā.
(Ja) “Katame nava dhammā uppādetabbā? Nava saññā-- asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā sabbaloke-anabhiratisaññā§ , aniccasaññā, anicce dukkhasaññā, (D.34./III,290.) dukkhe anattasaññā, pahānasaññā, virāgasaññā. Ime nava dhammā uppādetabbā.
(Jha) “Katame nava dhammā abhiññeyyā? Nava anupubbavihārā-- idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ (CS:pg.3.255) pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati. Vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati. Pītiyā ca virāgā …pe… tatiyaṁ jhānaṁ upasampajja viharati. Sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati. Sabbaso rūpasaññānaṁ samatikkamā …pe… ākāsānañcāyatanaṁ upasampajja viharati. Sabbaso ākāsānañcāyatanaṁ samatikkamma ‘Anantaṁ viññāṇan’ti viññāṇañcāyatanaṁ upasampajja viharati. Sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharati. Sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharati. Ime nava dhammā abhiññeyyā.
(Ña) “Katame nava dhammā sacchikātabbā? Nava anupubbanirodhā-- paṭhamaṁ jhānaṁ samāpannassa kāmasaññā niruddhā hoti, dutiyaṁ jhānaṁ samāpannassa vitakkavicārā niruddhā honti, tatiyaṁ jhānaṁ samāpannassa pīti niruddhā hoti, catutthaṁ jhānaṁ samāpannassa assāsapassāssā niruddhā honti, ākāsānañcāyatanaṁ samāpannassa rūpasaññā niruddhā hoti, viññāṇañcāyatanaṁ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti, ākiñcaññāyatanaṁ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti, nevasaññānāsaññāyatanaṁ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti, saññāvedayitanirodhaṁ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā.
“Iti ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.
360. “Dasa dhammā bahukārā …pe… dasa dhammā sacchikātabbā.
(Ka) “Katame dasa dhammā bahukārā? Dasa nāthakaraṇādhammā-- idhāvuso, bhikkhu sīlavā hoti, pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṁpāvuso, bhikkhu sīlavā hoti …pe… sikkhati sikkhāpadesu. Ayampi dhammo nāthakaraṇo.
“Puna (CS:pg.3.256) caparaṁ, āvuso, bhikkhu bahussuto …pe… diṭṭhiyā suppaṭividdhā, yaṁpāvuso, bhikkhu bahussuto …pe… ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Yaṁpāvuso, bhikkhu …pe… kalyāṇasampavaṅko. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato, khamo padakkhiṇaggāhī anusāsaniṁ. Yaṁpāvuso, bhikkhu …pe… anusāsaniṁ. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu yāni tāni sabrahmacārīnaṁ uccāvacāni kiṁkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṁsāya samannāgato, alaṁ kātuṁ, alaṁ saṁvidhātuṁ. Yaṁpāvuso, bhikkhu …pe… alaṁ saṁvidhātuṁ. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yaṁpāvuso, bhikkhu …pe… uḷārapāmojjo. Ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu santuṭṭho hoti itarītarehi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārehi. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu āraddhavīriyo viharati …pe… kusalesu dhammesu. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu satimā hoti, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo.
“Puna caparaṁ, āvuso, bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yaṁpāvuso, bhikkhu …pe… ayampi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā.
(Kha) “Katame (CS:pg.3.257) dasa dhammā bhāvetabbā? Dasa kasiṇāyatanāni-- pathavīkasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ. Āpokasiṇameko sañjānāti …pe… tejokasiṇameko sañjānāti… vāyokasiṇameko sañjānāti… nīlakasiṇameko sañjānāti… pītakasiṇameko sañjānāti… lohitakasiṇameko sañjānāti… odātakasiṇameko sañjānāti… ākāsakasiṇameko sañjānāti… viññāṇakasiṇameko sañjānāti uddhaṁ adho tiriyaṁ advayaṁ appamāṇaṁ Ime dasa dhammā bhāvetabbā.
(Ga) “Katame dasa dhammā pariññeyyā? Dasāyatanāni -- cakkhāyatanaṁ, rūpāyatanaṁ, sotāyatanaṁ, saddāyatanaṁ, ghānāyatanaṁ, gandhāyatanaṁ, jivhāyatanaṁ, rasāyatanaṁ, kāyāyatanaṁ, phoṭṭhabbāyatanaṁ. Ime dasa dhammā pariññeyyā.
(Gha) “Katame dasa dhammā pahātabbā? Dasa micchattā-- micchādiṭṭhi, micchāsaṅkappo, micchāvācā, micchākammanto, micchā-ājīvo, micchāvāyāmo, micchāsati, micchāsamādhi, micchāñāṇaṁ, micchāvimutti. Ime dasa dhammā pahātabbā.
(Ṅa) “Katame dasa dhammā hānabhāgiyā? Dasa akusalakammapathā-- pāṇātipāto, adinnādānaṁ, kāmesumicchācāro, musāvādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā.
(D.34./III,291.) (Ca) “Katame dasa dhammā visesabhāgiyā? Dasa kusalakammapathā-- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī, anabhijjhā, abyāpādo, sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā.
(Cha) “Katame dasa dhammā duppaṭivijjhā? Dasa ariyavāsā-- idhāvuso bhikkhu pañcaṅgavippahīno hoti, chaḷaṅgasamannāgato, ekārakkho, caturāpasseno, paṇunnapaccekasacco, samavayasaṭṭhesano, anāvilasaṅkappo, passaddhakāyasaṅkhāro, suvimuttacitto, suvimuttapañño.
“Kathañcāvuso (CS:pg.3.258) bhikkhu pañcaṅgavippahīno hoti? Idhāvuso, bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thinamiddhaṁ pahīnaṁ hoti, uddhaccakukkuccaṁ pahīnaṁ hoti, vicikicchā pahīnā hoti. Evaṁ kho, āvuso, bhikkhu pañcaṅgavippahīno hoti.
“Kathañcāvuso, bhikkhu chaḷaṅgasamannāgato hoti? Idhāvuso, bhikkhu cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Sotena saddaṁ sutvā …pe… ghānena gandhaṁ ghāyitvā… jivhāya rasaṁ sāyitvā… kāyena phoṭṭhabbaṁ phusitvā… manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno. Evaṁ kho, āvuso, bhikkhu chaḷaṅgasamannāgato hoti.
“Kathañcāvuso, bhikkhu ekārakkho hoti? Idhāvuso, bhikkhu satārakkhena cetasā samannāgato hoti. Evaṁ kho, āvuso, bhikkhu ekārakkho hoti.
“Kathañcāvuso, bhikkhu caturāpasseno hoti? Idhāvuso, bhikkhu saṅkhāyekaṁ paṭisevati, saṅkhāyekaṁ adhivāseti, saṅkhāyekaṁ parivajjeti, saṅkhāyekaṁ vinodeti. Evaṁ kho, āvuso, bhikkhu caturāpasseno hoti.
“Kathañcāvuso, bhikkhu paṇunnapaccekasacco hoti? Idhāvuso, bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṁ puthupaccekasaccāni, sabbāni tāni nunnāni honti paṇunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṁ kho, āvuso, bhikkhu paṇunnapaccekasacco hoti.
“Kathañcāvuso, bhikkhu samavayasaṭṭhesano hoti? Idhāvuso, bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṁ kho, āvuso, bhikkhu samavayasaṭṭhesano hoti.
“Kathañcāvuso (CS:pg.3.259) bhikkhu anāvilasaṅkappā hoti? Idhāvuso, bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṁsāsaṅkappo pahīno hoti. Evaṁ kho, āvuso, bhikkhu anāvilasaṅkappo hoti.
“Kathañcāvuso, bhikkhu passaddhakāyasaṅkhāro hoti? Idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati. Evaṁ kho, āvuso, bhikkhu passaddhakāyasaṅkhāro hoti.
“Kathañcāvuso, bhikkhu suvimuttacitto hoti? Idhāvuso, bhikkhuno rāgā cittaṁ vimuttaṁ hoti, dosā cittaṁ vimuttaṁ hoti, mohā cittaṁ vimuttaṁ hoti. Evaṁ kho, āvuso, bhikkhu suvimuttacitto hoti.
“Kathañcāvuso, bhikkhu suvimuttapañño hoti? Idhāvuso, bhikkhu ‘rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṁkato āyatiṁ anuppādadhammo’ti pajānāti. ‘Doso me pahīno …pe… āyatiṁ anuppādadhammo’ti pajānāti. ‘Moho me pahīno …pe… āyatiṁ anuppādadhammo’ti pajānāti. Evaṁ kho, āvuso, bhikkhu suvimuttapañño hoti. Ime dasa dhammā duppaṭivijjhā.
(Ja) “Katame dasa dhammā uppādetabbā? Dasa saññā-- asubhasaññā, maraṇasaññā, āhārepaṭikūlasaññā, sabbaloke-anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā. Ime dasa dhammā uppādetabbā.
(Jha) “Katame dasa dhammā abhiññeyyā? Dasa nijjaravatthūni-- sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti. Ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Sammāsaṅkappassa micchāsaṅkappo …pe… sammāvācassa micchāvācā… sammākammantassa micchākammanto… sammā-ājīvassa micchā-ājīvo… sammāvāyāmassa micchāvāyāmo… sammāsatissa micchāsati… sammāsamādhissa micchāsamādhi… sammāñāṇassa micchāñāṇaṁ nijjiṇṇaṁ hoti. Sammāvimuttissa micchāvimutti (CS:pg.3.260) nijjiṇṇā hoti. Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti, te cassa nijjiṇṇā honti. Ime dasa dhammā abhiññeyyā.
(D.34./III,292.) (Ña) “Katame dasa dhammā sacchikātabbā? Dasa asekkhā dhammā-- asekkhā sammādiṭṭhi, asekkho sammāsaṅkappo, asekkhā sammāvācā, asekkho sammākammanto, asekkho sammā-ājīvo, asekkho sammāvāyāmo, asekkhā sammāsati, asekkho sammāsamādhi, asekkhaṁ sammāñāṇaṁ, asekkhā sammāvimutti. Ime dasa dhammā sacchikātabbā.
“Iti ime satadhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā”ti. Idamavocāyasmā Sāriputto. Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti.
Dasuttarasuttaṁ niṭṭhitaṁ ekādasamaṁ.
Pāthikavaggo§ niṭṭhito.
Tassuddānaṁ--
Pāthiko ca §Udumbaraṁ § , cakkavatti aggaññakaṁ.
(D.34./III,293.)Sampasādanapāsādaṁ§ , mahāpurisalakkhaṇaṁ.
Siṅgālāṭānāṭiyakaṁ saṅgīti ca dasuttaraṁ;
Ekādasahi suttehi, pāthikavaggoti vuccati.
Pāthikavaggapāḷi niṭṭhitā.
Tīhi vaggehi paṭimaṇḍito sakalo
~Dīghanikāyo samatto. ~
Dīghanikāyo
一、Sīlakkhandhavaggapāḷi 戒蘊品
1.(1) Brahmajālasuttaṁ 梵網經
2.(2) Sāmaññaphalasuttaṁ 沙門果經
3.(3) Ambaṭṭhasuttaṁ 阿摩晝經
4.(4) Soṇadaṇḍasuttaṁ 種德經
5.(5) Kūṭadantasuttaṁ 究羅檀頭經
6.(6) Mahālisuttaṁ 摩訶梨經
7.(7) Jāliyasuttaṁ 闍利經
8.(8) Mahāsīhanādasuttaṁ 迦葉師子吼經
9.(9) Poṭṭhapādasuttaṁ 布吒婆樓經
10.(10) Subhasuttaṁ 須婆經
11.(11) Kevaṭṭasuttaṁ 堅固經
12.(12) Lohiccasuttaṁ 露遮經
13.(13) Tevijjasuttaṁ 三明經
二、Mahāvaggapāḷi 大品
14.(1) Mahāpadānasuttaṁ 大本經
15.(2) Mahānidānasuttaṁ 大緣經
16.(3) Mahāparinibbānasuttaṁ 大般涅槃經
17.(4) Mahāsudassanasuttaṁ 大善見王經
18.(5) Janavasabhasuttaṁ 闍尼沙經
19.(6) Mahāgovindasuttaṁ 大典尊經
20.(7) Mahāsamayasuttaṁ 大會經
21.(8) Sakkapañhasuttaṁ 帝釋所問經
22.(9) Mahāsatipaṭṭhānasuttaṁ 大念處經
23.(10) Pāyāsisuttaṁ 弊宿經
三、Pāthikavaggapāḷi波梨品
24.(1) Pāthikasuttaṁ 波梨經
25.(2) Udumbarikasuttaṁ優曇婆邏師子吼經
26.(3) Cakkavattisuttaṁ 轉輪聖王師子吼經
27.(4) Aggaññasuttaṁ 起世因本經
28.(5) Sampasādanīyasuttaṁ 自歡喜經
29.(6) Pāsādikasuttaṁ 清淨經
30.(7) Lakkhaṇasuttaṁ 三十二相經
31.(8) Siṅgālasuttaṁ(Siṅgālovada Suttanta) 教授尸迦羅越經
32.(9) Āṭānāṭiyasuttaṁ 阿吒曩胝經
33.(10) Saṅgītisuttaṁ 等誦經
34.(11) Dasuttarasuttaṁ 十上經
|
《長部》(34經) |
《長阿含經》(30經) |
其他經典 |
|
一、Sīlakkhandhavagga 戒蘊品 |
|
|
|
1. Brahmajālasuttaṁ
梵網經 |
21.《梵動經》(T1.88.) |
《梵網六十二見經》(T1.264.) |
|
2. Sāmaññaphalasuttaṁ 沙門果經 |
27.《沙門果經》(T1.107.) |
《增一阿含43.7經》(T2.762.),《寂志果經》(T1.270.);參見《本生經》J.150〈等活本生譚〉 |
|
3. Ambaṭṭhasuttaṁ 阿摩晝經 |
20.《阿摩晝經》(T1.82.) |
《佛開解梵志阿[風+(犮.)]經》(T1.259.1) |
|
4. Soṇadaṇḍasuttaṁ 種德經 |
22.《種德經》(T1.94.) |
|
|
5. Kūṭadantasuttaṁ 究羅檀頭經 |
23.《究羅檀頭經》(T1.96.) |
|
|
6. Mahālisuttaṁ 摩訶梨經 |
沒有相當的漢譯 |
|
|
7. Jāliyasuttaṁ 闍利經 |
沒有相當的漢譯 |
|
|
8. Mahāsīhanādasuttaṁ 迦葉師子吼經 |
25.《倮形梵志經》(T1.102.) |
|
|
9. Poṭṭhapādasuttaṁ 布吒婆樓經 |
28.《布吒婆樓經》(T1.109.) |
|
|
10. Subhasuttaṁ 須婆經 |
沒有相當的漢譯 |
|
|
11. Kevaṭṭasuttaṁ 堅固經 |
24.《堅固經》(T1.101.) |
|
|
12.
Lohiccasuttaṁ 露遮經 |
29.《露遮經》(T1.112.) |
|
|
13.
Tevijjasuttaṁ 三明經 |
26.《三明經》(T1.104.) |
|
|
二、Mahāvagga 大品 |
|
|
|
14. Mahāpadānasuttaṁ 大本經 |
1.《大本經》(T1.1.) |
《七佛經》(T1.150.),《毗婆尸佛經》(T1.540.) ,《七佛父母姓字經》(T1.159.) ,《增壹含48.4經》(T2.790.1),梵Mahāvadāna-s. (Waldschmidt.) |
|
15. Mahānidānasuttaṁ 大緣經 |
13.《大緣方便經》(T1.60.) |
《中阿含97經》大因經》(T1.578.),《人本欲生經》(T1.241.),《大生義經》(T1.844.),梵Mahāvadāna-s. (Waldschmidt 1953.) |
|
16.Mahāparinibbānasuttaṁ大般涅槃經 |
2.《遊行經》(T1.11.) |
《佛般泥洹經》(T1.160.),《般泥洹經》(T1.176.),《大般涅槃經》(T1.191.),說一切有部根本毗柰耶雜事(T24.382.),梵Mahāparinirvāṇa-s. (Waldschmidt 1950、1951.),cf. 《中阿含142經》雨勢經》、cf. 《中阿含3經》城喻經》、cf. 《中阿含33經》侍者經》、《增壹含19.11經》(T2.596.1) 《增壹含28.5經》(T2.652.2) 《大正句王經》(T1.831.1) |
|
17. Mahāsudassanasuttaṁ 大善見王經 |
2.《遊行經》第二中(T1.21..) |
《中阿含68中經》大善見王經》(T1.515.),《般泥洹經》卷下(TNo.6.),《大般涅槃經》卷中~下(T1.196.),《本生經》J.95,《所行藏經》第四(漢譯南傳藏第44冊.)等 |
|
18. Janavasabhasuttaṁ 闍尼沙經 |
4.《闍尼沙經》(T1.34.) |
《人仙經》(T1.213.) |
|
19. Mahāgovindasuttaṁ 大典尊經 |
3.《典尊經》(T1.30.) |
《大堅固婆羅門緣起經》(T1.207.) |
|
20. Mahāsamayasuttaṁ 大會經 |
19.《大會經》(T1.79.) |
《大三摩惹經》(T1.258.),《雜阿含1192經》(T2.323.1),《別譯雜阿含105經》(T2.411.1),後二經相當本經1~3的部分,前三經與本經不同,梵Mahāsamāja-s. (Waldschmidt 小經) |
|
21. Sakkapañhasuttaṁ 帝釋所問經 |
14.《釋提桓因問經》(T1.62.) |
《中阿含134經》釋問經》(T1.632.), 《帝釋所問經》(T1.246.),《雜寶藏經》卷第六(73.)〈帝釋問事緣〉(T4.476.),,梵Śakrapraśna-s. (Waldschmidt 小經) |
|
22. Mahāsatipaṭṭhānasuttaṁ 大念處經 |
|
《中阿含98經》念處經》(T1.582.) |
|
23. Pāyāsisuttaṁ 弊宿經 |
7.《弊宿經》(T1.42.) |
《中阿含71經》蜱肆經》(T2.525.), 《大正句王經》(T1.831.) |
|
24. Pāthikasuttaṁ 波梨經 |
15.《阿[ |
|
|
三、Pāthikavagga 波梨品 |
|
|
|
25.Udumbarikasuttaṁ優曇婆邏師子吼經 |
8.《散陀那經》(T1.47.) |
《中阿含104經》優曇婆邏經》(T1.591.),《尼拘陀梵志經》(T1.222.) |
|
26.
Cakkavattisuttaṁ 轉輪聖王師子吼經 |
6.《轉輪聖王修行經》(T1.39.) |
《中阿含70經》轉輪王經》(T1.520.) |
|
27. Aggaññasuttaṁ 起世因本經 |
5.《小緣經》(T1.36.) |
《中阿含154經》婆羅婆堂經》(T1.673.),《白衣金幢二婆羅門緣起經》(T1.216.) |
|
28. Sampasādanīyasuttaṁ 自歡喜經 |
18.《自歡喜經》(T1.76.) |
《信佛功德經》(T1.255.),cf. 《雜阿含498經》(T2.130.3) |
|
29. Pāsādikasuttaṁ 清淨經 |
17.《清淨經》(T1.72.) |
|
|
30. Lakkhaṇasuttaṁ 三十二相經 |
|
《中阿含59經》三十二相經》(T1.493.) |
|
31. Siṅgālasuttaṁ 教授尸迦羅越經 |
16.《善生經》(T1.70.) |
《中阿含135經》善生經》(T1.638.),《尸迦羅越六方禮經》(T1.250.),及《善生子經》(T1.252.) |
|
32. Āṭānāṭiyasuttaṁ 阿吒曩胝經 |
無相當之漢譯 |
參考《毘沙門天王經》(T21.217.),Hoernle:Manuscript
Remains found in Eeastern Turkestan Vol.I,Atanatiya Sutra |
|
33. Saṅgītisuttaṁ 等誦經 |
9.《眾集經》(T1.49.) |
《大集法門經》(T1.226.),Hoernle:
Manuscript Remains found in Eastern Turkestan Vol.I, Sangitisutya斷簡 |
|
34. Dasuttarasuttaṁ 十上經 |
10.《十上經》(T1.52.) |
《十報法經》(T1.233.),梵Dasauttara-s.(Mittal.) |
|
《長阿含經》(22卷) (30經) |
《長部》(34經) |
其他經典 |
|
卷第一(1)《大本經》 |
14. Mahāpadānasuttaṁ 大本經 |
《七佛經》(T1.150.),《毗婆尸佛經》(T1.540.) ,《七佛父母姓字經》(T1.159.) ,《增壹含48.4經》(T2.790.1),梵Mahāvadāna-s. (Waldschmidt 1953.) |
|
卷第二~四(2)《遊行經》 |
16. Mahāparinibbānasuttaṁ大般涅槃經 |
《佛般泥洹經》(T1.160.),《般泥洹經》(T1.176.),《大般涅槃經》(T1.191.),說一切有部根本毗柰耶雜事(T24.382.),梵Mahāparinirvāṇa-s. (Waldschmidt 1950、1951.),cf. 《中阿含142經》雨勢經》、cf. 《中阿含3經》城喻經》、cf. 《中阿含33經》侍者經》、《增壹含19.11經》(T2.596.1) 《增壹含28.5經》(T2.652.2) 《大正句王經》(T1.831.1) |
|
卷第三(2)《遊行經》第二中 |
117. Mahāsudassanasuttaṁ 大善見王經 |
《中阿含68經》大善見王經》(T1.515.),《般泥洹經》卷下(TNo.6.),《大般涅槃經》卷中~下(T1.196.),《本生經》J.95,《所行藏經》第四(漢譯南傳藏第44冊.) |
|
卷第五 (3)《典尊經》 |
19. Mahāgovindasuttaṁ 大典尊經 |
《大堅固婆羅門緣起經》(T1.207.) |
|
卷第五 (4)《闍尼沙經》 |
18. Janavasabhasuttaṁ 闍尼沙經 |
《人仙經》(T1.213.) |
|
卷第六 (5)《小緣經》 |
27. Aggaññasuttaṁ 起世因本經 |
中阿含154經》婆羅婆堂經》(T1.673.),《白衣金幢二婆羅門緣起經》(T1.216.) |
|
卷第六(6)《轉輪聖王修行經》 |
26. Cakkavattisuttaṁ 轉輪聖王師子吼經 |
《中阿含70經》轉輪王經》(T1.520.) |
|
卷第七 (7)《弊宿經》 |
23. Pāyāsisuttaṁ弊宿經 |
《中阿含71經》蜱肆經》(T2.525.),《大正句王經》(T1.831.) |
|
卷第八 (8)《散陀那經》 |
25.Udumbarikasuttaṁ優曇婆邏師子吼經 |
《中阿含104經》優曇婆邏經》(T1.591.),《尼拘陀梵志經》(T1.222.) |
|
卷第八 (9)《眾集經》 |
33. Saṅgītisuttaṁ 等誦經 |
《大集法門經》(T1.226.),Hoernle: Manuscript Remains found in Eastern Turkestan Vol.I, Sangitisutya斷簡 |
|
卷第九 (10)《十上經》 |
34. Dasuttarasuttaṁ 十上經 |
《十報法經》(T1.233.),梵Dasauttara-s.(Mittal.) |
|
卷第九(11)《增一經》 |
無 |
無 |
|
卷第十 (12)《三聚經》 |
無 |
無 |
|
卷第十(13)《大緣方便經》 |
15. Mahānidānasuttaṁ 大緣經 |
《人本欲生經》(T1.241.),cf.《中阿含97經》大因經》(T1.578.),cf.《大生義經》(T1.844.),梵Mahāvadāna-s. (Waldschmidt 1953.) |
|
卷第十(14)《釋提桓因問經》 |
21. Sakkapañhasuttaṁ 帝釋所問經 |
《中阿含134經》釋問經》(T1.632.),《帝釋所問經》(T1.246.),《雜寶藏經》卷第六(73.)〈帝釋問事緣〉(T4.476.),梵Śakrapraśna-s. (Waldschmidt 小經) |
|
卷第十一(15)《阿[ |
24. Pāthikasuttaṁ 波梨經 |
無 |
|
卷第十一(16)《善生經》 |
31. Siṅgālasuttaṁ 教授尸迦羅越經 |
《中阿含135經》善生經》(T1.638.),《尸迦羅越六方禮經》(T1.250.),及《善生子經》(T1.252.) |
|
卷第十二(17)《清淨經》 |
29. Pāsādikasuttaṁ 清淨經 |
無 |
|
卷第十二(18)《自歡喜經》 |
28. Sampasādanīyasuttaṁ 自歡喜經 |
《信佛功德經》(T1.255.),cf. 《雜阿含498經》(T2.130.3) |
|
卷第十二(19)《大會經》 |
20. Mahāsamayasuttaṁ 大會經 |
《大三摩惹經》(T1.258.),《雜阿含1192經》(T2.323.1),《別譯雜阿含105經》(T2.411.1),後二經相當本經1~3的部分,前三經與本經不同,梵Mahāsamāja-s. (Waldschmidt 小經) |
|
卷第十三(20)《阿摩晝經》 |
3. Ambaṭṭhasuttaṁ 阿摩晝經 |
《佛開解梵志阿[風犮]經》(T1.259.1) |
|
卷第十四(21)《梵動經》 |
1. Brahmajālasuttaṁ 梵網經 |
《梵網六十二見經》(T1.264.) |
|
卷第十五(22)《種德經》 |
4. Soṇadaṇḍasuttaṁ 種德經 |
無 |
|
卷第十五(23)《究羅檀頭經》 |
5. Kūṭadantasuttaṁ 究羅檀頭經 |
無 |
|
卷第十六(24)《堅固經》 |
11. Kevaṭṭasuttaṁ 堅固經 |
無 |
|
卷第十六(25)《倮形梵志經》 |
8. Mahāsīhanādasuttaṁ 迦葉師子吼經 |
無 |
|
卷第十六(26)《三明經》 |
13. Tevijjasuttaṁ 三明經 |
無 |
|
卷第十七(27)《沙門果經》 |
2. Sāmaññaphalasuttaṁ 沙門果經 |
《增一阿含43.7經》(T2.762.),《寂志果經》(T1.270.);參見《本生經》J.150〈等活本生譚〉 |
|
卷第十七(28)《布吒婆樓經》 |
9. Poṭṭhapādasuttaṁ 布吒婆樓經 |
無 |
|
卷第十七(29)《露遮經》 |
12. Lohiccasuttaṁ 露遮經 |
無 |
|
卷第十八~二二(30)《世記經》 |
無 |
第一品 cf.《雜阿含424-426經》(T2.111c-112.1) cf.《增壹阿含29.3經》(T2.656.1) 第二品 cf.《中阿含60經》四洲經》(T1.494.) 第三品 cf.《中阿含70經》轉輪王經》(T1.520.) 第四品 cf.《中阿含64經》天使經》(T1.503.) 第五品 cf.《雜阿含392經》(T2.105.) 第八品 cf.《雜阿含861-863經》(T2.219.2) cf.《雜阿含1117經》(T2.295.3) cf.《增壹阿含31.5經》(T268.3) 第十品cf.《雜阿含1168經》(T2.311.3) cf.《雜阿含1110經》(T2.292.2) cf.《雜阿含1109經》(T2.291.3) cf.《雜阿含1222經》(T2.333.2) 第十一品 cf.《長阿含5經》小緣經》(T1.36.) |
大正藏No.01 第一冊 P0001 長阿含經(22卷)【後秦 佛陀耶舍共竺佛念譯】
▼以下 長阿含經之單經
大正藏No.02 第一冊 P0150 佛說七佛經(1卷)【宋 法天譯】
大正藏No.03 第一冊 P0154 毘婆尸佛經(2卷)【宋 法天譯】
大正藏No.04 第一冊 P0159 七佛父母姓字經(1卷)【失譯】
大正藏No.05 第一冊 P0160 佛般泥洹經(2卷)【西晉 白法祖譯】
大正藏No.06 第一冊 P0176 般泥洹經(2卷)【失譯】
大正藏No.07 第一冊 P0191 大般涅槃經(3卷)【東晉 法顯譯】
大正藏No.08 第一冊 P0207 佛說大堅固婆羅門緣起經(2卷)【宋 施護等譯】
大正藏No.09 第一冊 P0213 佛說人仙經(1卷)【宋 法賢譯】
大正藏No.10 第一冊 P0216 佛說白衣金幢二婆羅門緣起經(3卷)【宋 施護等譯】
大正藏No.11 第一冊 P0222 佛說尼拘陀梵志經(2卷)【宋 施護等譯】
大正藏No.12 第一冊 P0226 佛說大集法門經(2卷)【宋 施護譯】
大正藏No.13 第一冊 P0233 長阿含十報法經(2卷)【後漢 安世高譯】
大正藏No.14 第一冊 P0241 佛說人本欲生經(1卷)【後漢 安世高譯】
大正藏No.15 第一冊 P0246 佛說帝釋所問經(1卷)【宋 法賢譯】
大正藏No.16 第一冊 P0250 佛說尸迦羅越六方禮經(1卷)【後漢 安世高譯】
大正藏No.17 第一冊 P0252 佛說善生子經(1卷)【宋 支法度譯】
大正藏No.18 第一冊 P0255 佛說信佛功德經(1卷)【宋 法賢譯】
大正藏No.19 第一冊 P0258 佛說大三摩惹經(1卷)【宋 法天譯】
大正藏No.20 第一冊 P0259 佛開解梵志阿[颱+犮]經(1卷)【吳 支謙譯】
大正藏No.21 第一冊 P0264 佛說梵網六十二見經(1卷)【吳 支謙譯】
大正藏No.22 第一冊 P0270 佛說寂志果經(1卷)【東晉 竺曇無蘭譯】
大正藏No.23 第一冊 P0277 大樓炭經(6卷)【西晉 法立共法炬譯】
大正藏No.24 第一冊 P0310 起世經(10卷)【隋 闍那崛多等譯】
大正藏No.25 第一冊 P0365 起世因本經(10卷)【隋 達摩笈多譯】
Suttapiṭake
Dīghanikāyo
《長部》
from CSCD
Released by Dhammavassārāma
2551 B.E. (2007A.D.)

Dhammavassārāma
No. 50 - 6,
You-Tze-Zhai, Tong-Ren Village,
Zhong-Pu , Chiayi 60652, Taiwan
法雨道場
60652台灣‧嘉義縣中埔鄉同仁村柚仔宅50之6號
Tel:(886)(5) 253-0029(白天);Fax:203-0813
E-mail:dhamma.rain@msa.hinet.net
Website:http://www.dhammarain.org.tw/
[1] = D.2./I,65.
[2] PTS Udāyi-bhaddo
[3] = D.1./I,6.
[4] PTS Kevaddho
[5] ucchejjāmi (syā.
pī.), ucchijjāmi (ka.)
[6] āpādessāmi
vajjīti (sabbattha) a. ni.
7.22 passitabbaṁ
[7] evañca
vadeti rājā (ka.)
[8] vījayamāno (sī.),
vījiyamāno (syā.)
[9] garukaronti (sī. syā.
pī.)]
[10] sānandare
(ka.)
[11] akaraṇīyā ca (syā.
ka.)
[12] vajjīnaṁ (ka.)
[13] phāsuṁ (sī.
syā. pī.)
[14] viññuppasatthāni (sī.)
[15] āsabhivācā
(syā.)
[16] kiṁ
nu (syā. pī. ka.)
[17] kiṁ
pana (syā. pī. ka.)
[18] cetopariññāyañāṇaṁ (syā.),
cetasā cetopariyāyañāṇaṁ (ka.)
[19] anucariyāyapathaṁ
(syā.)
[20] na passeyya tassa evamassa (syā.)
[21] sabbasantharitaṁ satthataṁ (syā.),
sabbasanthariṁ santhataṁ (ka.)
[22] sabbasanthariṁ santhataṁ (sī.
syā. pī. ka.)
[23] idaṁ
padaṁ vinayamahāvagga na dissati
[24] puratthimābhimukho (ka.)
[25] sunīdhavassakārā
(syā. ka.)]
[26] sahassasseva
(sī. pī. ka.), sahassaseva (ṭīkāyaṁ pāṭhantaraṁ), sahassasahasseva (udānaṭṭhakathā)]
[27] ko
nu kho (sī. syā. pī.
ka.)
[28] māpetīti (sī.
syā. pī. ka.)
[29] brahmacārino (syā.)
[30] pūjitā
pūjayanti naṁ (ka.)
[31] pārā (sī.
syā. ka.), orā (vi. mahāvagga)
[32] kullaṁ jano ca bandhati (syā.), kullaṁ hi jano pabandhati (sī. pī.
ka.)
[33] nitiṇṇā, na tiṇṇā
(ka.)
[34] = Ud.89./VIII,6.
[35] dukkhasamudayo
(syā.)
[36] dukkhanirodho
(syā.)
[37] nādikā
(syā. pī.)
[38] kakudho
(syā.)
[39] kāliṅgo
(pī.), kāraḷimbo
(syā.)
[40] kaṭissabho (sī. pī.)
[41] bhaṭo (syā.)
[42] subhaṭo
(syā.)
[43] parāyanā (sī.
syā. pī. ka.)
[44] chādhikā
navuti (syā.)
[45] dasātirekāni (syā.)
[46] tasmiṁ tasmiṁ
ce (sī. pī.), tasmiṁ tasmiṁ
kho (syā.)
[47] Khīṇanirayomhi= PTS Khīṇanirayo’mhi
[48] parivattesi (vi. mahāvagga)
[49] ekaṁ
(ka.)
[50] dajjeyyātha (vi. mahāvagga)
[51] evampi mahantaṁ (syā.),
evaṁ mahantaṁ (sī.
pī.)
[52] neva dajjāhaṁ
taṁ bhattanti (vi. mahāvagga)
[53] jitamhā
(bahūsu)
[54] “jitamhā vata bho ambapālikāya
vañcitamhā vata bho ambapālikāyā”ti (syā.)
[55] yehi (vi. mahāvagga)
[56] adhivāsitaṁ (syā.)
[57] beḷuvagāmako (sī.
pī.)
[58] upagacchatha (syā.)
[59] gilānavuṭṭhito (saddanīti)
[60] paccāsiṁsati (sī.
syā.)
[61] kiṁ
(sī. pī.)
[62] veḷumissakena
(syā.), veghamissakena (pī.), vedhamissakena, vekhamissakena (ka.)
[63] pāvālaṁ
(cetiyaṁ (syā.)
[64] sattambakaṁ (pī.)
[65] ākaṅkhamāno
(?)
[66] uttāniṁ (ka.), uttāni (sī.
pī.)
[67] lomahaṁso
(syā.)
[68] devadudrabhiyo (ka.)
[69] =Ud.65./VI,1.;cf. Divyāvadāna(天譬喻)
[70] cātummahārājikaparisā (sī.
syā. kaṁ. pī.)
[71] Sc Grodha-mūle
[72] PTS Sattamba-cetiye
[73] evaṁ
(syā. pī.)
[74] paṭigacceva
(sī. pī.)
[75] taṁ
vacanaṁ (sī.)
[76] paccāgamissatīti (syā.
ka.)
[77] [ito paraṁ syāmapotthake evaṁpi pāṭho dissati–
Daharāpi ca ye vuddhā, ye bālā ye ca paṇḍitā. Aḍḍhāceva daliddā ca, sabbe maccuparāyanā.
Yathāpi kumbhakārassa, kataṁ mattikabhājanaṁ. Khuddakañca mahantañca, yañca pakkaṁ yañca āmakaṁ.
Sabbaṁ bhedapariyantaṁ, evaṁ maccāna jīvitaṁ. Athāparaṁ etadavoca satthā].–
[78] viharissati (syā.), vihessati (sī.)
[79] bhaṇḍugāmo (ka.)]
[80] sānandare
(ka.)
[81] otāretabbāni
[82] otāriyamānāni
[83] otaranti (sī. pī.
a. ni. 4.180)
[84] viriccamāno (sī.
syā. ka.), viriñcamāno
(?)]
[85] kakuthā
(sī. pī.)
[86] setakā
(sī.)
[87] sītaṁ (sī.
pī. ka.)
[88] sandati (syā.)
[89] sakaṭasatassa
(ka.)
[90] api hi (sī. syā.
pī.)
[91] vijjutāsu
(sī. syā. pī.)
[92] nava vā
sakaṭasatāni dasa vā sakaṭasatāni (sī.)
[93] balibaddā (sī.
pī.)
[94] suṇissati
(syā.)
[95] siṅghasotāya (ka.)
[96] āharasi
(ka.)
[97] vītaccikaṁviya (sī.
pī.)
[98] antare (syā.)
[99] bhavissatīti (ka.)
[100] sukilantarūpo (sī. pī.)
[101] appaṭimodha
(pī.)
[102] pivitvā
cundakena, pivitvā ca uttari (ka.)
[103] satthā
(sī. syā. pī.)
[104] samukhe (ka.)
[105] yo kho (ka.)
[106] samā
samaphalā (ka.)
[107] samasamavipākā
(sī. syā. pī.)
[108] =Ud.85./VIII,5.
[109] idaṁ
padaṁ sīsyā-ipotthakesu
na dissati
[110] manasi karontīti (syā.
ka.)
[111] chinnaṁpādaṁviya
papatanti (syā.)
[112] cakkhumā (syā.
ka.)
[113] vassaṁvutthā (sī.
syā. kaṁ. pī.)
[114] sadatthe anuyuñjatha (sī. syā.),
sadatthaṁ anuyuñjatha (pī.), sāratthe
anuyuñjatha (ka.)
[115] sarīre
(syā. ka.)
[116] cātummahāpathe (sī. syā.
kaṁ. pī.)]
[117] vaṇṇakaṁ (sī.
pī.)]
[118] cakkavatti (syā. ka.)
[119] abbhutadhammā (syā.
ka.)
[120] santhāgāre (sī.
syā. pī.)
[121] aññe
(pī.)]
[122] idheva (ka.)
[123] satthārā (syā.)
[124] bhante anuruddha devatā manasi karontīti (syā.
ka.)
[125] saṇṭhitā (syā.)
[126] udakaṁ sālatopi (sī. syā.
kaṁ.)
[127] parikkhipitvā (syā.)
[128] thūlayo (syā.) chandānurakkhaṅatthaṁ
niggahītalopo
[129] chandānurakkhaṅatthaṁ
niggahītalopo
[130] pipphalivaniyā (syā.)
[131] āhariṁsu (syā.
ka.)
[132] taṁ
taṁ vandatha (syā.)
[133] PTS Nādike
[134] PTS Kāsi-Kosalesu
Vajji-Mallesu Ceti-Vaṅsesu
Kuru-Pañcālesu
Maccha-Sūrasenesu
[135] PTS saha Tacchakā
[136] PTS Veṇhū
[137] bhadanteti (sī. syā.
pī.)
[138] evampi (sī. syā.
pī.)
[139] karīsaṁ matthaluṅgaṁ
(ka.)
[140] mūtoḷī
(syā.), mutoli (pī.)
[141] gijjhehi vā khajjamānaṁ,
suvānehi vā khajjamānaṁ,
sigālehi vā khajjamānaṁ,
(syā. pī.)
[142] apagatanhārusambandhāni (syā.)
[143] “aññena
gopphakaṭṭhikan”ti idaṁ sī.
syā. pī. potthakesu natthi
[144] aññena
kaṭaṭṭhikaṁ aññena piṭṭhaṭṭhikaṁ aññena kaṭṭakaṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena uraṭṭhikaṁ aññena
aṁsaṭṭhikaṁ aññena bāhuṭṭhikaṁ
(syā.)
[145] aññena
kaṭaṭṭhikaṁ aññena piṭṭhaṭṭhikaṁ aññena kaṭṭakaṭṭhikaṁ aññena phāsukaṭṭhikaṁ aññena uraṭṭhikaṁ aññena
aṁsaṭṭhikaṁ aññena bāhuṭṭhikaṁ
(syā.)
[146] Bojjhaṅgapabbaṁ niṭṭhitaṁ, paṭhamabhāṇavāraṁ (syā.)
[147] appiyehi…pe… vippayogo dukkhotipāṭho ceva taṁniddeso ca katthaci na dissati, aṭṭhakathāyaṁpi taṁsaṁvaṇanā natthi
[148] pañcupādānakkhandhāpi (ka.)
[149] aṭṭhakathā oloketabbā
[150] dukkhasamudayo (syā.)]
[151] ponobhavikā (sī.
pī.)]
[152] nandirāgasahagatā (sī.
syā. pī.)
[153] dukkhanirodho (syā.)
[154] veramaṇi
(ka.)
[155] sīsapāvane (syā.)
[156] sigāko
(sī.)
[157] puthuddisā (sī.
syā. pī.)
[158] chaddisā (sī.
pī.)
[159] chaddisā (sī.
pī.)
[160] chaddisā (sī.
pī.)
[161] paṭicchādī
hoti (syā.)
[162] idaṁ
vatvā (sī. pī.)
evamīdisesu ṭhānesu
[163] tassa yeso (bahūsu, vinayepi)
[164] tassa yeso (bahūsu, vinayepi)
[165] juṇhapakkheva
(ka.)
[166] ālasānuyogo (sī. syā.
pī.)
[167] dhanañjāni (sī.
pī.)
[168] tesu tesu ṭhānesu
(syā.)
[169] kuvaṁ
(ka. sī. pī.)
[170] sabhāye
tassa (ka.)
[171] verappasaṅgo (sī.
syā. pī.)
[172] vuddhisevī (syā.),
buddhisevī (ka.)
[173] pipāsosi
atthapāgato (syā.), pipāsopi
samappapāgato (ka.)
[174] ākulaṁ (syā.
ka.)
[175] rattinuṭṭhānadassinā (sī.
pī.); rattinuṭṭhānasīlinā
(?)
[176] sukhā
(sabbattha) aṭṭhakathā oloketabbā
[177] paṭisandharati
(ka.)
[178] pāpakammaṁpissa (syā.)
[179] vacīparamo
(syā.)
[180] upakārako
(syā.)
[181] sukhadukkho (syā. ka.)
[182] yo ca mitto sukhe dukkhe (sī. pī.)
[183] samāharitvā (syā.)
[184] nesaṁ
(bahūsu)
[185] cf. A.5.39./III,43-4.
[186] niyyātenti
(ka. sī.)
[187] sippaṁ
paṭiggahaṇena (syā.),
sippa-uggahaṇena (ka.)
[188] paṭivedenti
(syā.)
[189] avimānanāya (syā.
pī.)
[190] susaṅgahitaparijanā (sī.
syā. pī.)
[191] viyavajjena (syā. ka.)
[192] ayirakena (sī. syā.
pī.)
[193] saṅgahe
(ka.) aṭṭhakathāyaṁ
icchitapāṭho
[194] samavekkhanti (sī. pī.
ka.)
[195] siṅgālovādasuttantaṁ (pī.)
[196] mahārājāno
(ka.)
[197] gijjhakūṭaṁ
obhāsetvā (sī.
syā. pī.)
[198] manussarāhaseyyakāni (sī.
syā. pī.)
[199] ime cakārā
porāṇapotthakesu natthi
[200] ime cakārā
porāṇapotthakesu natthi
[201] ime cakārā
porāṇapotthakesu natthi
[202] ime cakārā
porāṇapotthakesu natthi
[203] dhammamadesesi (sī. syā.
pī.), dhammaṁ deseti (?)
[204] apisuṇā
(sī. syā. pī.)
[205] suriyo (sī. syā.
pī.)
[206] ādhipati
(sī. syā. pī.)
evamuparipi
[207] luddhā
(pī. ka.)
[208] uttarakurū rammā (sī.
syā. pī.)
[209] itthī-vāhanaṁ
(sī. pī.), itthīṁ vāhanaṁ (syā.)
[210] anupariyanti (syā.)
[211] nāṭapuriyā (sī.
pī.), nāṭapariyā
(syā.)
[212] kapivanto (sī. syā.
pī)
[213] bhagalavatī (sī.
syā. pī.)
[214] kukutthakā (sī.
pī.)
[215] pariyāpuṭā (ka.)
[216] ruddā
(sī. pī.)
[217] janosabho (syā.)
[218] suppagedho ca (sī. syā.
pī.)
[219] hirī
nettī (sī. pī.)
[220] maṇi
mānicaro (syā. pī.)
[221] atthasaṁhitāyaṁ (syā.)