Dīghanikāye

Sīlakkhandhavagga-abhinavaṭīkā

《長部》戒蘊品新抄

from Chaṭṭha Sagāyana (CS)

Released by Dhammavassārāma 法雨道場

2550 B.E. (2006 A.D.)

 

 

 

 

 

 

Sīlakkhandhavagga-abhinavaṭīkā《長部》戒蘊品新抄﹝目錄﹞

Ganthārambhakathā. 1

Ganthārambhakathāvaṇṇanā. 1

Nidānakathāvaṇṇanā. 20

Pahamamahāsagītikathāvaṇṇanā. 21

1. Brahmajālasutta.. 80

Paribbājakakathāvaṇṇanā. 80

Cūḷasīlavaṇṇanā. 134

Majjhimasīlavaṇṇanā. 207

Mahāsīlavaṇṇanā. 216

Pubbantakappikasassatavādavaṇṇanā. 221

Ekaccasassatavādavaṇṇanā. 240

Antānantavādavaṇṇanā. 249

Amarāvikkhepavādavaṇṇanā. 251

Adhiccasamuppannavādavaṇṇanā. 254

Aparantakappikavādavaṇṇanā. 257

Saññīvādavaṇṇanā. 257

Asaññīnevasaññīnāsaññīvādavaṇṇanā. 259

Ucchedavādavaṇṇanā. 260

Diṭṭhadhammanibbānavādavaṇṇanā. 263

Paritassitavipphanditavāravaṇṇanā. 268

Phassapaccayavāravaṇṇanā. 269

Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā. 269

Vivaṭṭakathādivaṇṇanā. 274

Pakaraanayavaṇṇanā. 278

Soasahāravaṇṇanā. 280

Desanāhāravaṇṇanā. 280

Vicayahāravaṇṇanā. 281

Yuttihārasavaṇṇanā. 283

Padaṭṭhānahāravaṇṇanā. 283

Lakkhaahāravaṇṇanā. 284

Catubyūhahāravaṇṇanā. 285

Āvattahāravaṇṇanā. 287

Vibhattihāravaṇṇanā. 287

Parivattanahāravaṇṇanā. 288

Vevacanahāravaṇṇanā. 289

Paññattihāravaṇṇanā. 289

Otaraahāravaṇṇanā. 290

Sodhanahāravaṇṇanā. 290

Adhiṭṭhānahāravaṇṇanā. 291

Parikkhārahāravaṇṇanā. 291

Samāropanahāravaṇṇanā. 291

Pañcavidhanayavaṇṇanā. 292

Nandiyāvaṭṭanayavaṇṇanā. 292

Tipukkhalanayavaṇṇanā. 293

Sīhavikkīḷitanayavaṇṇanā. 293

Disālocana-akusanayadvayavaṇṇanā. 294

Sāsanapaṭṭhānavaṇṇanā. 294

 

   


Namo tassa bhagavato arahato sammāsambuddhassa.

 

Dīghanikāye

 

Sīlakkhandhavagga-abhinavaṭīkā

《長部》戒蘊品新抄

(pg.1.1~500)

 

 Ganthārambhakathā

 

  Yo (pg.1.1) desetvāna saddhamma, gambhīra duddasa vara; 

  Dīghadassī cira kāla, patiṭṭhāpesi sāsana.1. 

  Vineyyajjhāsaye cheka, mahāmati mahādaya; 

  Natvāna ta sasaddhammagaa gāravabhājana.2. 

  Sagītittayamāruhā, dīghāgamavarassa yā; 

  Savaṇṇanā yā ca tassā, vaṇṇanā sādhuvaṇṇitā. 3. 

  Ācariyadhammapāla- ttherenevābhisakhatā. 

  Sammā nipuagambhīra-duddasatthappakāsanā.4. 

  Kāmañca sā tathābhūtā, paramparābhatā pana; 

  Pāṭhato atthato cāpi, bahuppamādalekhanā.5. 

  Sakhepattā ca sotūhi, sammā ñātu sudukkarā; 

  Tasmā sabrahmacārīna, yācana samanussara.6. 

  Yo’nekasetanāgindo, rājā nānāraṭṭhissaro; 

  Sāsanasodhane daha, sadā ussāhamānaso.7. 

  Ta nissāya “mamesopi, satthusāsanajotane; 

  Appeva nāmupatthambho, bhaveyyā”ti vicintaya.8. 

  Vaṇṇana (pg.1.2) ārabhissāmi, sādhippāyamahāpaya; 

  Attha tamupanissāya, aññañcāpi yathāraha.9. 

  Cakkābhivuḍḍhikāmāna, dhīrāna cittatosana; 

  Sādhuvilāsini nāma, ta suṇātha samāhitāti. 10. 

 

 Ganthārambhakathāvaṇṇanā

 

 Nānānayanipuagambhīravicitrasikkhattayasagahassa  buddhānubuddhasavaṇṇitassa saddhāvahaguasampannassa dīghāgamavarassa  gambhīraduranubodhatthadīpaka savaṇṇanamima karonto  sakasamayasamayantaragahanajjhogāhanasamattho mahāveyyākaraoyamācariyo  savaṇṇanārambhe ratanattayapaṇāmapayojanādividhānāni karonto pahama  tāva ratanattayapaṇāma kātu “karuṇāsītalahadayan”ti-ādimāha.  Ettha ca savaṇṇanārambhe ratanattayapaṇāmakaraappayojana tattha tattha  bahudhā papañcenti ācariyā. Tathā hi vaṇṇayanti– 

 “Savaṇṇanārambhe satthari paṇāmakaraa dhammassa  svākkhātabhāvena satthari pasādajananattha, satthu ca  avitathadesanabhāvappakāsanena dhamme pasādajananattha. Tadubhayappasādā  hi mahato atthassa siddhi hotī”ti (dha. sa. ṭī. 1-1). 

 Atha vā “ratanattayapaṇāmavacana attano ratanattayappasādassa  viññāpanattha, ta pana viññūna cittārādhanattha, ta aṭṭhakathāya gāhaattha,  ta sabbasampattinipphādanatthan”ti. Atha vā “savaṇṇanārambhe  ratanattayavandanā savaṇṇetabbassa dhammassa  pabhavanissayavisuddhipaivedanattha, ta pana dhammasavaṇṇanāsu viññūna  bahumānuppādanattha, ta sammadeva tesa uggahaadhāraṇādikkamaladdhabbāya  sammāpaipattiyā sabbahitasukhanipphādanatthan”ti. Atha vā  “magalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi  samācaritabhāvato, āyati paresa diṭṭhānugati-āpajjanato ca savaṇṇanāya  ratanattayapaṇāmakiriyā”ti. Atha vā “catugambhīrabhāvayutta  dhammavinaya savaṇṇetukāmassa mahāsamudda ogāhantassa viya  paññāveyyattiyasamannāgatassāpi mahanta bhaya sambhavati,  bhayakkhayāvahañceta ratanattayaguṇānussaraajanita (pg.1.3) paṇāmapūjāvidhāna,  tato ca savaṇṇanāya ratanattayapaṇāmakiriyā”ti. Atha vā  “asattharipi satthābhinivesassa lokassa yathābhūta satthari eva  sammāsambuddhe satthusambhāvanattha, asatthari ca  satthusambhāvanapariccajāpanattha, ‘tathāgatappavedita dhammavinaya  pariyāpuitvā attano dahatī’ti (pārā. 195) ca  vuttadosapariharaattha savaṇṇanāya paṇāmakiriyā”ti. Atha vā  “buddhassa bhagavato paṇāmavidhānena sammāsambuddhabhāvādhigamāya  buddhayāna paipajjantāna ussāhajananattha, saddhammassa ca paṇāmavidhānena  paccekabuddhabhāvādhigamāya paccekabuddhayāna paipajjantāna ussāhajananattha,  saghassa ca paṇāmavidhānena paramatthasaghabhāvādhigamāya sāvakayāna  paipajjantāna ussāhajananattha savaṇṇanāya paṇāmakiriyā”ti. Atha  vā “magalādikāni satthāni anantarāyāni, ciraṭṭhitikāni,  bahumatāni ca bhavantīti evaladdhikāna cittaparitosanattha savaṇṇanāya  paṇāmakiriyā”ti. Atha vā “sotujanāna yathāvuttapaṇāmena  anantarāyena uggahaadhāraṇādinipphādanattha savaṇṇanāya paṇāmakiriyā.  Sotujanānuggahameva hi padhāna katvā ācariyehi savaṇṇanārambhe  thutipaṇāmaparidīpakāni vākyāni nikkhipīyanti, itarathā vināpi  ta nikkhepa kāyamanopaṇāmeneva yathādhippetappayojanasiddhito kimetena  ganthagāravakaraenā”ti ca evamādinā. Maya pana idhādhippetameva  payojana dassayissāma, tasmā savaṇṇanārambhe ratanattayapaṇāmakaraa  yathāpaiññātasavaṇṇanāya anantarāyena parisamāpanatthanti veditabba.  Idameva ca payojana ācariyena idhādhippeta. Tathā hi vakkhati  “iti me pasannamatino  …pe… tassānubhāvenā”ti.  Ratanattayapaṇāmakaraañhi yathāpaiññātasavaṇṇanāya anantarāyena  parisamāpanattha ratanattayapūjāya paññāpāṭavabhāvato, tāya ca paññāpāṭava  rāgādimalavidhamanato. Vuttañheta 

 “Yasmi mahānāma samaye ariyasāvako tathāgata anussarati,  nevassa tasmi samaye rāgapariyuṭṭhita citta hoti, na dosapariyuṭṭhita  citta hoti, na mohapariyuṭṭhita citta hoti, ujugatamevassa tasmi  samaye citta hotī”ti-ādi (a. ni.  6.10 a. ni.   11.11). 

  Tasmā (pg.1.4) ratanattayapūjāya vikkhālitamalāya paññāya  pāṭavasiddhi. Atha vā ratanattayapūjāya paññāpadaṭṭhānasamādhihetuttā  paññāpāṭava. Vuttañheta 

 “Ujugatacitto kho pana mahānāma ariyasāvako labhati  atthaveda, labhati dhammaveda, labhati dhammopasahita pāmojja, pamuditassa  pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukha  vedayati, sukhino citta samādhiyatī”ti (a. ni.  6.10 a.  ni.  11.11). 

  Samādhissa ca paññāya padaṭṭhānabhāvo “samāhito  yathābhūta pajānātī”ti (sa. ni.  3.5 4.99  5.1071  netti. 40 peako. 66 mi. pa. 14) vuttoyeva. Tato eva  paubhūtāya paññāya khedamabhibhuyya paiññāta savaṇṇana samāpayissati.  Tena vutta “ratanattayapaṇāmakaraañhi …pe…  paññāpāṭavabhāvato”ti. Atha vā ratanattayapūjāya  āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpana veditabba.  Ratanattayapaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañheta 

  “Abhivādanasīlissa, nicca vuḍḍhāpacāyino; 

  Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukha balan”ti.  (dha. pa. 109). 

 Tato āyuvaṇṇasukhabalavuddhiyā hotveva kāriyaniṭṭhānanti vutta  “ratanattayapūjāya āyu …pe… veditabban”ti. Atha vā  ratanattayapūjāya paibhānāparihānāvahattā anantarāyena parisamāpana  veditabba. Aparihānāvahā hi ratanattayapūjā. Vuttañheta 

 “Sattime bhikkhave, aparihānīyā dhammā, katame satta?  Satthugāravatā, dhammagāravatā, saghagāravatā, sikkhāgāravatā,  samādhigāravatā, kalyāṇamittatā, sovacassatā”ti (a. ni.   7.34) tato paibhānāparihānena hotveva  yathāpaiññātaparisamāpananti vutta “ratanattaya …pe…  veditabban”ti. Atha vā pasādavatthūsu pūjāya puññātisayabhāvato  anantarāyena parisamāpana veditabba. Puññātisayā hi pasādavatthūsu  pūjā. Vuttañheta 

  “Pūjārahe (pg.1.5) pūjayato, buddhe yadiva sāvake; 

  Papañcasamatikkante, tiṇṇasokapariddave. 

  Te tādise pūjayato, nibbute akutobhaye; 

  Na sakkā puñña sakhātu, imettamapi kenacī”ti.  (khu. pā. 196 apa. 1.10.2). 

  Puññātisayo ca yathādhippetaparisamāpanupāyo. Yathāha – 

  “Esa devamanussāna, sabbakāmadado nidhi; 

  Ya yadevābhipatthenti, sabbametena labbhatī”ti. (khu.  pā. 8.10). 

 Upāyesu ca paipannassa hotveva kāriyaniṭṭhānanti vutta  “pasādavatthūsu …pe… veditabban”ti. Eva ratanattayapūjā  niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti  bahuvidhantarāyepi lokasannivāse  antarāyanibandhanasakalasakilesaviddhasanāya pahoti, bhayādi-upaddavañca  nivāreti. Tasmā suvutta “savaṇṇanārambhe ratanattayapaṇāmakaraa  yathāpaiññātasavaṇṇanāya anantarāyena parisamāpanatthanti  veditabban”ti. 

 Eva pana sapayojana ratanattayapaṇāma kattukāmo  buddharatanamūlakattā sesaratanāna pahama tassa paṇāma kātumāha–  “karuṇāsītalahadaya …pe… gativimuttan”ti.  Buddharatanamūlakāni hi dhammasagharatanāni, tesu ca dhammaratanamūlaka  sagharatana, tathābhāvo ca “puṇṇacando viya bhagavā,  candakiraanikaro viya tena desito dhammo,  candakiraasamuppāditapīṇito loko viya sagho”ti evamādīhi  aṭṭhakathāyamāgata-upamāhi vibhāvetabbo. Atha vā sabbasattāna aggoti  katvā pahama buddho, tappabhavato, tadupadesitato ca tadanantara dhammo,  tassa dhammassa sādhāraato  tadāsevanato ca tadanantara sagho vutto.  “Sabbasattāna vā hite viniyojakoti katvā pahama buddho,  sabbasattahitattā tadanantara dhammo, hitādhigamāya paipanno  adhigatahito cāti katvā tadanantara sagho vutto”ti  aṭṭhakathāgatanayena anupubbatā veditabbā. 

 Buddharatanapaṇāmañca (pg.1.6) karonto kevalapaṇāmato  thomanāpubbagamovasātisayoti  “karuṇāsītalahadayan”ti-ādipadehi thomanāpubbagamata dasseti.  Thomanāpubbagamena hi paṇāmena satthu guṇātisayayogo, tato cassa  anuttaravandanīyabhāvo, tena ca attano paṇāmassa khettagatabhāvo, tena  cassa khettagatassa paṇāmassa yathādhippetanipphattihetubhāvo dassitoti.  Thomanāpubbagamatañca dassento yassā savaṇṇana kattukāmo, sā  suttantadesanā karuṇāpaññāppadhānāyeva, na vinayadesanā viya  karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānāti  tadubhayappadhānameva thomanamārabhati. Esā hi ācariyassa pakati,  yadida ārambhānurūpathomanā. Teneva ca vinayadesanāya savaṇṇanārambhe  “yo kappakoṭīhipi …pe… mahākāruikassa tassā”ti (pārā.  aṭṭha. ganthārambhakathā) karuṇāppadhāna, abhidhammadesanāya savaṇṇanārambhe  “karuṇā viya …pe… yathārucī”ti (dha. sa. aṭṭha. 1)  paññāppadhānañca thomanamāraddha. Vinayadesanā hi  āsayādinirapekkhakevalakaruṇāya pākatikasattenāpi asotabbāraha  suanto, apucchitabbāraha pucchanto, avattabbārahañca vadanto  sikkhāpada paññapesīti karuṇāppadhānā. Tathā hi  ukkasapariyantagatahirottappopi bhagavā lokiyasādhujanehipi  pariharitabbāni “sikharaṇī, sambhinnā”ti-ādivacanāni, (pārā.  185) yathāparādhañca garahavacanāni mahākaruṇāsañcoditamānaso  mahāparisamajjhe abhāsi, tatasikkhāpadapaññatti kāraṇāpekkhāya ca  verañjādīsu sārīrika khedamanubhosi. Tasmā kiñcāpi  bhūmantarapaccayākārasamayantarakathāna viya vinayapaññattiyāpi  samuṭṭhāpikā paññā anaññasādhāraatāya atisayakiccavatī, karuṇāya  kicca pana tatopi adhikanti vinayadesanāya karuṇāppadhānatā vuttā.  Karuṇābyāpārādhikatāya hi desanāya karuṇāpadhānatā, abhidhammadesanā  pana kevalapaññāppadhānā paramatthadhammāna yathāsabhāvapaivedhasamatthāya  paññāya tattha sātisayappavattito. Suttantadesanā pana  karuṇāpaññāppadhānā tesa tesa sattāna  āsayānusayādhimutticaritādibhedaparicchindanasamatthāya paññāya sattesu  ca mahākaruṇāya tattha sātisayappavattito. Suttantadesanāya hi  mahākaruṇāya samāpattibahulo vineyyasantāne tadajjhāsayānulomena  (pg.1.7) gambhīramatthapada patiṭṭhapesi. Tasmā ārambhānurūpa  karuṇāpaññāppadhānameva thomana katanti veditabba, ayamettha  samudāyattho. 

 Aya pana avayavattho– kiratīti karuṇā, paradukkha  vikkhipati paccayavekallakaraena apanetīti attho. Dukkhitesu vā  kiriyati pasāriyatīti karuṇā. Atha vā kiṇātīti  karuṇā, paradukkhe sati kāruika hisati vibādhati, paradukkha  vā vināsetīti attho. Paradukkhe sati sādhūna kampana hadayakheda  karotīti vā karuṇā. Atha vā kamiti sukha, ta rundhatīti  karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā  attasukhanirapekkhatāya kāruikāna sukha rundhati vibandhatīti,  sabbattha saddasatthānusārena padanipphatti veditabbā. Uhābhitattehi  sevīyatīti sīta, uhābhisamana. Ta lāti gahātīti  sītala, “citta vā te khipissāmi, hadaya vā te  phālessāmī”ti (sa. ni.  1.246 su. ni. āḷavakasutta)  ettha uro “hadayan”ti vutta, “vakka hadayan”ti (ma. ni.  1.110 2.114 3.154) ettha hadayavatthu, “hadayā hadaya maññe  aññāya tacchatī”ti (ma. ni. 1.63) ettha citta, idhāpi  cittameva abbhantaraṭṭhena hadaya. Attano sabhāva vā haratīti  hadaya, ra-kārassa da-kāra katvāti neruttikā. Karuṇāya  sītala hadayamassāti karuṇāsītalahadayo, ta karuṇāsītalahadaya.   

 Kāmañcettha paresa  hitopasahārasukhādi-aparihānijjhānasabhāvatāya, byāpādādīna  ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā  mettāmuditānampi cittasītalabhāvakāraatā upalabbhati, tathāpi  paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihisābhūtā  karuṇāva visesena bhagavato cittassa cittapassaddhi viya  sītibhāvanimittanti tassāyeva cittasītalabhāvakāraatā vuttā.  Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraatā vuttāti  daṭṭhabba. Na hi sabbattha niravasesattho upadisīyati,  padhānasahacaraṇāvinābhāvādinayehipi yathālabbhamāna gayhamānattā.  Apicettha tasampayuttañāṇassa cha-asādhāraañāṇapariyāpannatāya  asādhāraañāṇavisesanibandhanabhūtā sātisaya, niravasesañca  sabbaññutaññāṇa (pg.1.8) viya savisayabyāpitāya mahākaruṇābhāvamupagatā  anaññasādhāraasātisayabhāvappattā karuṇāva hadayasītalattahetubhāvena  vuttā. Atha vā satipi mettāmuditāna paresa  hitopasahārasukhādi-aparihānijjhānasabhāvatāya sātisaye  hadayasītalabhāvanibandhanatte sakalabuddhaguavisesakāraatāya tāsampi  kāraanti karuṇāya eva hadayasītalabhāvakāraatā vuttā.  Karuṇānidānā hi sabbepi buddhaguṇā.  Karuṇānubhāvanibbāpiyamānasasāradukkhasantāpassa hi bhagavato  paradukkhāpanayanakāmatāya anekānipi kappānamasakhyeyyāni  akilantarūpasseva niravasesabuddhakaradhammasambharaaniratassa  samadhigatadhammādhipateyyassa ca sannihitesupi  sattasaghātasamupanītahadayūpatāpanimittesu na īsakampi  cittasītibhāvassa aññathattamahosīti. Tīsu cettha vikappesu pahame  vikappe avisesabhūtā buddhabhūmigatā, dutiye tatheva  mahākaruṇābhāvūpagatā, tatiye pahamābhinīhārato paṭṭhāya tīsupi  avatthāsu pavattā bhagavato karuṇā sagahitāti daṭṭhabba. 

 Pajānātīti paññā, yathāsabhāva pakārehi paivijjhatīti  attho. Paññapetīti vā paññā, ta tadattha pākaa karotīti  attho. Sāyeva ñeyyāvaraappahānato pakārehi dhammasabhāvajotanaṭṭhena  pajjototi paññāpajjoto. Paññavato hi ekapallakenapi  nisinnassa dasasahassilokadhātu ekapajjotā hoti. Vuttañheta  bhagavatā “cattārome bhikkhave, pajjotā. Katame cattāro?  Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto, ime kho  bhikkhave, cattāro pajjotā. Etadagga bhikkhave, imesa catunna  pajjotāna yadida paññāpajjoto”ti (a. ni.  4.145). Tena  vihato visesena samugghāṭitoti paññāpajjotavihato, visesatā  cettha upari āvi bhavissati. Muyhanti tena, saya vā muyhati,  muyhanamattameva vā tanti moho, avijjā. Sveva  visayasabhāvapaicchādanato andhakārasarikkhatāya tamo viyāti  mohatamo. Satipi tamasaddassa sadisakappanamantarena  avijjāvācakatte mohasaddasannidhānena tabbisesakatāvettha yuttāti  sadisakappanā. Paññāpajjotavihato mohatamo (pg.1.9) yassāti  paññāpajjotavihatamohatamo, ta paññāpajjotavihatamohatama. 

 Nanu ca sabbesampi khīṇāsavāna paññāpajjotena  avijjandhakārahatatā sambhavati, atha kasmā aññasādhāraṇāvisesaguena  bhagavato thomanā vuttāti? Savāsanappahānena  anaññasādhāraavisesatāsambhavato. Sabbesampi hi khīṇāsavāna  paññāpajjotahatāvijjandhakārattepi sati saddhādhimuttehi viya  diṭṭhippattāna sāvakapaccekabuddhehi sammāsambuddhāna savāsanappahānena  kilesappahānassa viseso vijjatevāti. Atha vā paropadesamantarena  attano santāne accanta avijjandhakāravigamassa nipphāditattā  (nibbattitattā ma. ni. ṭī. 1.1), tattha ca sabbaññutāya balesu  ca vasībhāvassa samadhigatattā, parasantatiyañca  dhammadesanātisayānubhāvena sammadeva tassa pavattitattā, bhagavāyeva  visesato paññāpajjotavihatamohatamabhāvena thometabboti. Imasmiñca  atthavikappe paññāpajjotapadena sasantānagatamohavidhamanā paivedhapaññā  ceva parasantānagatamohavidhamanā desanāpaññā ca sāmaññaniddesena,  ekasesanayena vā sagahitā. Na tu purimasmi atthavikappe viya  paivedhapaññāyevāti veditabba. 

 Aparo nayo– bhagavato ñāṇassa ñeyyapariyantikattā  sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraañāṇasakhātena  paññāpajjotena sakalañeyyadhammasabhāvacchādakamohatamassa vihatattā  anāvaraañāṇabhūtena anaññasādhāraapaññāpajjotavihatamohatamabhāvena  bhagavato thomanā veditabbā. Imasmi pana atthavikappe  mohatamavidhamanante adhigatattā anāvaraañāṇa kāraṇūpacārena  sakasantāne mohatamavidhamananti veditabba. Abhinīhārasampattiyā  savāsanappahānameva hi kilesāna ñeyyāvaraappahānanti, parasantāne  pana mohatamavidhamanassa kāraabhāvato phalūpacārena anāvaraañāṇameva  mohatamavidhamananti vuccati. Anāvaraañāṇanti ca  sabbaññutaññāṇameva, yena dhammadesanāpaccavekkhaṇāni karoti.  Tadidañhi ñāṇadvaya atthato ekameva.  Anavasesasakhatāsakhatasammutidhammārammaatāya sabbaññutaññāṇa  (pg.1.10) tatthāvaraṇābhāvato nissagacāramupādāya anāvaraañāṇanti,  visayappavattimukhena pana aññehi asādhāraabhāvadassanattha dvidhā katvā  chaḷāsādhāraañāṇabhede vutta. 

 Ki panettha kāraa avijjāsamugghātoyeveko pahānasampattivasena  bhagavato thomanāya gayhati, na pana sātisaya  niravasesakilesappahānanti? Vuccate– tappahānavacaneneva hi  tadekaṭṭhatāya sakalasakilesasamugghātassa jotitabhāvato  niravasesakilesappahānamettha gayhati. Na hi so sakileso atthi,  yo niravasesāvijjāsamugghātanena na pahīyatīti. Atha vā  sakalakusaladhammuppattiyā, sasāranivattiyā ca vijjā viya  niravasesākusaladhammuppattiyā, sasārappavattiyā ca avijjāyeva  padhānakāraanti tabbighātavacaneneva  sakalasakilesasamugghātavacanasiddhito soyeveko gayhatīti. Atha vā  sakalasakilesadhammāna muddhabhūtattā avijjāya ta samugghātoyeveko  gayhati. Yathāha– 

  “Avijjā muddhāti jānāhi, vijjā muddhādhipātinī; 

  Saddhāsatisamādhīhi, chandavīriyena sayutā”ti.  (su. ni. 1032 cūḷa. ni. 51). 

 Sanarāmaralokagarunti ettha pana pahamapakatiyā avibhāgena  sattopi naroti vuccati, idha pana dutiyapakatiyā manujapurisoyeva,  itarathā lokasaddassa avattabbatā siyā. “Yathā hi  pahamapakatibhūto satto itarāya pakatiyā seṭṭhaṭṭhena pure uccaṭṭhāne seti  pavattatīti purisoti vuccati, eva jeṭṭhabhāva netīti  naroti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīna pituṭṭhāne  tiṭṭhati, pageva bhattubhūto itarāsan”ti (vi. aṭṭha. 43-46)  nāvāvimānavaṇṇanāya vutta. Ekasesappakappanena puthuvacanantaviggahena  vā narā, maraa maro, so natthi yesanti amarā, saha narehi,  amarehi cāti sanarāmaro.Garati uggacchati uggato pākao  bhavatīti garu, garasaddo hi uggame. Apica pāsāṇacchatta viya  bhāriyaṭṭhena “garū”ti vuccati. 

  Mātāpitācariyesu (pg.1.11)  dujjare alahumhi ca; 

   Mahante cuggate ceva, nichekādikaresu ca. 

  Tathā vaṇṇavisesesu, garusaddo pavattati. 

  Idha pana sabbalokācariye tathāgate.  Keci pana “garu, gurūti ca dvidhā gahetvā bhāriyavācakatte  garusaddo, ācariyavācakatte tu gurusaddo”ti vadanti, ta na gahetabba.  Pāḷivisaye hi sabbesampi yathāvuttānamatthāna vācakatte  garusaddoyevicchitabbo akārassa ākārabhāvena “gāravan”ti  taddhitantapadassa savuddhikassa dassanato. Sakkatabhāsāvisaye pana  gurusaddoyevicchitabbo ukārassa vuddhibhāvena aññathā taddhitantapadassa  dassanatoti. Sanarāmaro ca so loko cāti sanarāmaraloko,  tassa garūti tathā, ta sanarāmaralokagaru.  “Sanaramarūlokagarun”tipi pahanti, tadapi ariyāgāthattā  vuttilakkhaato, atthato ca yuttameva. Atthato hi dīghāyukāpi  samānā yathāpariccheda maraasabhāvattā marūti devā vuccanti. Etena  devamanussāna viya tadavasiṭṭhasattānampi yathāraha guavisesāvahatāya  bhagavato upakārakata dasseti. Nanu cettha devamanussā padhānabhūtā,  atha kasmā tesa appadhānatā niddisīyatīti? Atthato padhānatāya  gahetabbattā. Añño hi saddakkamo, añño atthakkamoti  saddakkamānusārena padhānāpadhānabhāvo na codetabbo. Edisesu hi  samāsapadesu padhānampi appadhāna viya niddisīyati yathā ta  “sarājikāya parisāyā”ti, tasmā sabbattha atthatova adhippāyo  gavesitabbo, na byañjanamattena. Yathāhu porāṇā 

  “Atthañhi nātho saraa avoca, 

   Na byañjana lokahito mahesi. 

  Tasmā akatvā ratimakkharesu, 

  Atthe niveseyya mati matimā”ti. (kakhā. aṭṭha.  pahamapārājikakaṇḍavaṇṇanā). 

 Kāmañcettha sattasakhārabhājanavasena tividho loko,  garubhāvassa pana adhippetattā garukaraasamatthasseva yujjanato  sattalokavasena attho gahetabbo. So hi lokīyanti ettha  puññāpuññāni (pg.1.12)  tabbipāko cāti loko, dassanatthe ca  lokasaddamicchanti saddavidū. Amaraggahaena cettha upapattidevā  adhippetā. Aparo nayo– samūhattho ettha lokasaddo samudāyavasena  lokīyati paññāpīyatīti katvā. Saha narehīti sanarā, teyeva  amarāti sanarāmarā, tesa loko tathā, purimanayeneva yojetabba.  Amarasaddena cettha upapattidevā viya visuddhidevāpi sagayhanti.  Tepi hi paramatthato maraṇābhāvato amarā. Imasmi pana  atthavikappe narāmarānameva gahaa ukkaṭṭhaniddesavasena yathā “satthā  devamanussānan”ti (dī. ni. 1.157 255). Tathā hi  sabbānatthaparihānapubbagamāya niravasesahitasukhavidhānatapparāya  niratisayāya payogasampattiyā, sadevamanussāya pajāya  accantamupakāritāya aparimitanirupamappabhāvaguasamagitāya ca  sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇāna sattāna  uttamamanaññasādhāraa gāravaṭṭhānanti. Kāmañca itthīnampi  tathā-upakārattā bhagavā garuyeva, padhānabhūta pana loka dassetu  purisaligena vuttanti daṭṭhabba. Neruttikā pana avisesanicchitaṭṭhāne  tathā niddiṭṭhamicchanti yathā “narā nāgā ca gandhabbā,  abhivādetvāna pakkamun”ti (apa. 1.1.48). Tathā cāhu– 

  “Napusakena ligena, saddodāhu pumena vā; 

  Niddissatīti ñātabbamavisesavinicchite”ti. 

 Vandeti ettha pana– 

  Vattamānāya pañcamya, sattamyañca vibhattiya; 

  Etesu tīsu hānesu, vandesaddo pavattati. 

  Idha pana vattamānāya aññāsamasambhavato. Tattha ca  uttamapurisavasenattho gahetabbo “aha vandāmī”ti.  Namanathutiyatthesu ca vandasaddamicchanti ācariyā, tena ca sugatapada,  nāthapada vā ajjhāharitvā yojetabba. Sobhana gata gamana etassāti  sugato. Gamanañcettha kāyagamana, ñāṇagamanañca, kāyagamanampi  vineyyajanopasakamana, pakatigamanañcāti dubbidha. Bhagavato hi  vineyyajanopasakamana ekantena tesa hitasukhanipphādanato (pg.1.13) sobhana,  tathā lakkhaṇānubyañjanapaimaṇḍitarūpakāyatāya  dutavilambitakhalitānukaḍḍhananippīḷanukkuika-kuilākulatādidosarahita-  mavahasitarājahasa- vasabhavāraamigarājagamana  pakatigamanañca, vimalavipulakaruṇāsativīriyādiguavisesasahitampi  ñāṇagamana abhinīhārato paṭṭhāya yāva mahābodhi, tāva niravajjatāya  sobhanamevāti. Atha vā “sayambhūñāṇena sakalampi loka  pariññābhisamayavasena parijānanto sammā gato avagatoti sugato.  Yo hi gatyattho, so buddhayattho. Yo ca buddhayattho, so  gatyatthoti. Tathā lokasamudaya pahānābhisamayavasena pajahanto  anuppattidhammatamāpādento sammā gato atītoti sugato.  Lokanirodha sacchikiriyābhisamayavasena sammā gato adhigatoti  sugato. Lokanirodhagāmini paipada bhāvanābhisamayavasena sammā  gato paipannoti sugato, ayañcattho ‘sotāpattimaggena ye  kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī’ti  (mahāni. 38 cūḷani. 27) sugatoti-ādinā  niddesanayena vibhāvetabbo. 

 Aparo nayo– sundara sammāsambodhi, nibbānameva vā gato  adhigatoti sugato. Bhūta taccha atthasahita yathāraha  kālayuttameva vāca vineyyāna sammā gadatīti vā sugato,  da-kārassa ta-kāra katvā, ta sugata. Puññāpuññakammehi  upapajjanavasena gantabbāti gatiyo, upapattibhavavisesā. Tā  pana nirayādibhedena pañcavidhā, sakalassāpi bhavagāmikammassa  ariyamaggādhigamena avipākārahabhāvakaraena nivattitattā pañcahipi  tāhi visayutto hutvā muttoti gativimutto.  Uddhamuddhabhavagāmino hi devā tatakammavipākadānakālānurūpena tato  tato bhavato muttāpi muttamattāva, na pana visaññogavasena muttā,  gatipariyāpannā ca tatabhavagāmikammassa ariyamaggena anivattitattā,  na tathā bhagavā. Bhagavā pana yathāvuttappakārena visayutto hutvā  muttoti. Tasmā anena bhagavato katthacipi gatiyā apariyāpannata  dasseti. Yato ca bhagavā “devātidevo”ti vuccati. Tenevāha– 

  “Yena (pg.1.14) devūpapatyassa, gandhabbo vā vihagamo; 

   Yakkhatta yena gaccheyya, manussattañca abbaje. 

  Te mayha āsavā khīṇā, viddhastā vinaḷīkatā”ti.  (a. ni.  4.36). 

  Tatagatisavattanakānañhi kammakilesāna mahābodhimūleyeva  aggamaggena pahīnattā natthi bhagavato tatagatipariyāpannatāti  accantameva bhagavā  sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi parimuttoti.  Atha vā kāma sa-upādisesāyapi nibbānadhātuyā tāhi gatīhi  vimutto, esā pana “paññāpajjotavihatamohataman”ti etthevantogadhāti  iminā padena anupādisesāya nibbānadhātuyāva thometīti daṭṭhabba. 

 Ettha pana attahitasampattiparahitapaipattivasena dvīhākārehi  bhagavato thomanā katā hoti. Tesu anāvaraañāṇādhigamo, saha  vāsanāya kilesānamaccantappahāna, anupādisesanibbānappatti ca  attahitasampatti nāma, lābhasakkārādinirapekkhacittassa pana  sabbadukkhaniyyānikadhammadesanāpayogato devadattādīsupi viruddhasattesu  nicca hitajjhāsayatā, vinītabbasattāna ñāṇaparipākakālāgamanañca  āsayato parahitapaipatti nāma. Sā pana āsayapayogato duvidhā,  parahitapaipatti tividhā ca attahitasampatti imāya gāthāya yathāraha  pakāsitā hoti. “Karuṇāsītalahadayan”ti hi etena āsayato  parahitapaipatti, sammā gadanatthena sugatasaddena payogato  parahitapaipatti. “Paññāpajjotavihatamohatama gativimuttan”ti  etehi, catusaccapaivedhatthena ca sugatasaddena tividhāpi  attahitasampatti, avasiṭṭhaṭṭhena pana tena, “sanarāmaralokagarun”ti ca  etena sabbāpi attahitasampatti, parahitapaipatti ca pakāsitā hoti. 

 Atha vā hetuphalasattūpakāravasena tīhākārehi thomanā katā.  Tattha hetu nāma mahākaruṇāsamāyogo, bodhisambhārasambharaañca,  tadubhayampi pahamapadena yathārutato, sāmatthiyato ca pakāsita.  Phala pana ñāṇappahāna-ānubhāvarūpakāyasampadāvasena catubbidha (pg.1.15)   Tattha sabbaññutañāṇapadaṭṭhāna maggañāṇa, tammūlakāni ca  dasabalādiñāṇāni ñāṇasampadā,  savāsanasakalasakilesānamaccantamanuppādadhammatāpādana pahānasampadā,  yathicchitanipphādane ādhipacca ānubhāvasampadā,  sakalalokanayanābhisekabhūtā pana lakkhaṇānubyañjanapaimaṇḍitā  attabhāvasampatti rūpakāyasampadā. Tāsu ñāṇappahānasampadā  dutiyapadena, saccapaivedhatthena ca sugatasaddena pakāsitā,  ānubhāvasampadā tatiyapadena, rūpakāyasampadā sobhanakāyagamanatthena  sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Yathāvuttā  duvidhāpi parahitapaipatti sattūpakārasampadā, sā pana sammā  gadanatthena sugatasaddena pakāsitāti veditabbā. 

 Apica imāya gāthāya sammāsambodhi tammūla–  tappaipattiyādayo aneke buddhaguṇā ācariyena pakāsitā honti.  Esā hi ācariyāna pakati, yadida yena kenaci pakārena  atthantaraviññāpana. Katha? “Karuṇāsītalahadayan”ti hi etena  sammāsambodhiyā mūla dasseti  Mahākaruṇāsañcoditamānaso hi  bhagavā sasārapakato sattāna samuddharaattha katābhinīhāro anupubbena  pāramiyo pūretvā anuttara sammāsambodhimadhigatoti karuṇā  sammāsambodhiyā mūla. “Paññāpajjotavihatamohataman”ti etena  sammāsambodhi dasseti. Sabbaññutañāṇapadaṭṭhānañhi aggamaggañāṇa,  aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇa “sammāsambodhī”ti vuccati.  Sammā gamanatthena sugatasaddena sammāsambodhiyā paipatti dasseti  līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogasassatucchedābhinivesādi-antadvayarahitāya  karuṇāpaññāpariggahitāya majjhimāya paipattiyā pakāsanato, itarehi  sammāsambodhiyā padhānāppadhānappabheda payojana dasseti.  Sasāramahoghato sattasantāraañhettha padhāna, tadaññamappadhāna. Tesu ca  padhānena payojanena parahitapaipatti dasseti, itarena attahitasampatti,  tadubhayena ca attahitapaipannādīsu catūsu puggalesu bhagavato  catutthapuggalabhāva pakāseti. Tena ca anuttara dakkhieyyabhāva,  uttamañca vandanīyabhāva, attano ca vandanāya khettagatabhāva vibhāveti. 

 Apica karuṇāggahaena lokiyesu  mahaggatabhāvappattāsādhāraaguadīpanato sabbalokiyaguasampatti  dassitā, paññāggahaena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato  (pg.1.16) sabbalokuttaraguasampatti. Tadubhayaggahaasiddho hi attho  “sanarāmaralokagarun”ti-ādinā vipañcīyatīti. Karuṇāggahaena  ca nirupakkilesamupagamana dasseti, paññāggahaena apagamana. Tathā  karuṇāggahaena lokasamaññānurūpa bhagavato pavatti dasseti  lokavohāravisayattā karuṇāya, paññāggahaena lokasamaññāya  anatidhāvana. Sabhāvānavabodhena hi dhammāna sabhāva atidhāvitvā  sattādiparāmasana hoti. Tathā karuṇāggahaena  mahākaruṇāsamāpattivihāra dasseti, paññāggahaena tīsu kālesu  appaihatañāṇa, catusaccañāṇa, catupaisambhidāñāṇa, catuvesārajjañāṇa,  karuṇāggahaena mahākaruṇāsamāpattiñāṇassa gahitattā  sesāsādhāraañāṇāni, cha abhiññā, aṭṭhasu parisāsu  akampanañāṇāni, dasa balāni, cuddasa buddhaguṇā, soasa ñāṇacariyā,  aṭṭhārasa buddhadhammā, catucattārīsa ñāṇavatthūni, sattasattati  ñāṇavatthūnīti evamādīna anekesa paññāpabhedāna vasena ñāṇacāra  dasseti. Tathā karuṇāggahaena caraasampatti, paññāggahaena  vijjāsampatti. Karuṇāggahaena attādhipatitā, paññāggahaena  dhammādhipatitā. Karuṇāggahaena lokanāthabhāvo, paññāggahaena  attanāthabhāvo. Tathā karuṇāggahaena pubbakārībhāvo, paññāggahaena  kataññutā. Karuṇāggahaena aparantapatā, paññāggahaena anattantapatā.  Karuṇāggahaena vā buddhakaradhammasiddhi, paññāggahaena buddhabhāvasiddhi.  Tathā karuṇāggahaena parasantāraa, paññāggahaena attasantāraa.  Tathā karuṇāggahaena sabbasattesu anuggahacittatā, paññāggahaena  sabbadhammesu virattacittatā dassitā hoti sabbesañca buddhaguṇāna  karuṇā ādi tannidānabhāvato, paññā pariyosāna tato uttari  karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā  dassitā honti. Tathā karuṇāggahaena sīlakkhandhapubbagamo  samādhikkhandho dassito hoti. Karuṇānidānañhi sīla tato  pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti,  paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇāna ādi, samādhi  majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā  sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi  niravasesato buddhaguṇāna dassanupāyo, yadida nayaggāhaa, aññathā ko  (pg.1.17) nāma samattho bhagavato gue anupada niravasesato dassetu. Tenevāha – 

  “Buddhopi buddhassa bhaeyya vaṇṇa, 

   Kappampi ce aññamabhāsamāno. 

  Khīyetha kappo ciradīghamantare, 

  Vaṇṇo na khīyetha tathāgatassā”ti. 

 Teneva ca āyasmatā sāriputtattherenāpi buddhaguaparicchedana pati  bhagavatā anuyuttena “no heta bhante”ti paikkhipitvā “api ca  me bhante dhammanvayo vidito”ti sampasādanīyasutte vutta. 

 Eva sakhepena sakalasabbaññuguehi bhagavato thomanāpubbagama  paṇāma katvā idāni saddhammassāpi thomanāpubbagama paṇāma karonto  “buddhopīti-ādimāha. Tatthāya saha padasambandhena  sakhepattho– yathāvuttavividhaguagaasamannāgato buddhopi ya  ariyamaggasakhāta dhamma, saha pubbabhāgapaipattidhammena vā  ariyamaggabhūta dhamma bhāvetvā ceva ya phalanibbānasakhāta  dhamma, pariyattidhammapaipattidhammehi vā saha phalanibbānabhūta dhamma  sacchikatvā ca sammāsambodhisakhāta buddhabhāvamupagato,  vītamalamanuttara ta dhammampi vandeti. 

 Tattha buddhasaddassa tāva “bujjhitā saccānīti buddho.  Bodhetā pajāyāti buddho”ti-ādinā niddesanayena attho  veditabbo. Atha vā aggamaggañāṇādhigamena savāsanāya  sammohaniddāya accantavigamanato,  aparimitaguagaṇālakatasabbaññutaññāṇappattiyā vikasitabhāvato ca  buddhavāti buddho jāgaraavikasanatthavasena. Atha vā kassacipi  ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvāgahaato  kammavacanicchāyābhāvena avagamanatthavasena kattuniddesova labbhati,  tasmā buddhavāti buddhotipi vattabbo. Padesaggahae hi asati  gahetabbassa nippadesatāva viññāyati yathā “dikkhito na  dadātī”ti. Evañca katvā kammavisesānapekkhā kattari eva  buddhasaddasiddhi veditabbā, atthato (pg.1.18) pana pāramitāparibhāvito  sayambhuñāṇena saha vāsanāya  vihataviddhastaniravasesakilesomahākaruṇāsabbaññutaññāṇādi-aparimeyyaguagaṇādhāro  khandhasantāno buddho, yathāha– 

 “Buddhoti yo so bhagavā sayambhū anācariyako pubbe  ananussutesu dhammesu sāma saccāni abhisambujjhi, tattha ca  sabbaññuta patto, balesu ca vasībhāvan”ti (mahāni. 192   cūḷani. 97 pai. ma. 161). 

 Apisaddo sambhāvane, tena eva guavisesayutto sopi  nāma bhagavā īdisa dhamma bhāvetvā, sacchikatvā ca buddhabhāvamupagato,  kā nāma kathā aññesa sāvakādibhāvamupagamaneti dhamme sambhāvana  dīpeti. Buddhabhāvanti sammāsambodhi. Yena hi nimittabhūtena  sabbaññutaññāṇapadaṭṭhānena aggamaggañāṇena, aggamaggañāṇapadaṭṭhānena ca  sabbaññutaññāṇena bhagavati “buddho”ti nāma, tadārammaañca ñāṇa  pavattati, tamevidha “bhāvo”ti vuccati. Bhavanti buddhisaddā  etenāti hi bhāvo. Tathā hi vadanti– 

  “Yena yena nimittena, buddhi saddo ca vattate; 

  Tatanimittaka bhāvapaccayehi udīritan”ti. 

 Bhāvetvāti uppādetvā, vaḍḍhetvā vā.  Sacchikatvāti paccakkha katvā. Ceva-saddo ca-saddo  ca tadubhayattha samuccaye. Tena hi saddadvayena na kevala bhagavā  dhammassa bhāvanāmattena buddhabhāvamupagato, nāpi sacchikiriyāmattena,  atha kho tadubhayenevāti samuccinoti. Upagatoti patto,  adhigatoti attho. Etassa “buddhabhāvan”ti padena sambandho.  Vītamalanti ettha virahavasena eti pavattatīti vīto, malato  vīto, vīta vā mala yassāti vītamalo, ta vītamala.  “Gatamalan”tipi pāṭho dissati, eva sati sa-upasaggo viya  anupasaggopi gatasaddo virahatthavācako veditabbo dhātūnamanekatthattā.  Gacchati apagacchatīti hi gato, dhammo  Gata vā mala, purimanayena  samāso. Anuttaranti uttaravirahita. Yathānusiṭṭha paipajjamāne  apāyato, sasārato ca apatamāne katvā dhāretīti dhammo,  navavidho lokuttaradhammo. Tappakāsanattā,  sacchikiriyāsammasanapariyāyassa ca labbhamānattā pariyattidhammopi  idha sagahito (pg.1.19)  Tathā hi “abhidhammanayasamudda adhigacchi, tīṇi  piakāni sammasī”ti ca aṭṭhakathāya vutta, tathā “ya dhamma bhāvetvā  sacchikatvā”ti ca vuttattā bhāvanāsacchikiriyāyogyatāya  buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāga-adhisīlasikkhādayopi  idha sagahitāti veditabbā. Tāpi hi vigatapaipakkhatāya  vītamalā, anaññasādhāraatāya anuttarā ca. Katha pana tā bhāvetvā,  sacchikatvā ca bhagavā buddhabhāvamupagatoti? Vuccate– sattānañhi  sasāravaṭṭadukkhanissaraṇāya [nissaraatthāya (paṇṇāsa ṭī.)  nissarae (katthaci)] katamahābhinīhāro  mahākaruṇādhivāsanapesalajjhāsayo paññāvisesapariyodātanimmalāna  dānadamasaññamādīna uttamadhammāna kappāna satasahassādhikāni cattāri  asakhyeyyāni sakkacca nirantara niravasesa bhāvanāsacchikiriyāhi  kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo  adhisīlādhicittāna paramukkasapāramippatto bhagavā paccayākāre  catuvīsatikoisatasahassamukhena mahāvajirañāṇa pesetvā anuttara  sammāsambodhisakhāta buddhabhāvamupagatoti. 

 Imāya pana gāthāya vijjāvimuttisampadādīhi anekehi guehi  yathāraha saddhamma thometi. Katha? Ettha hi “bhāvetvā”ti etena  vijjāsampadāya thometi, “sacchikatvā”ti etena vimuttisampadāya.  Tathā pahamena jhānasampadāya, dutiyena vimokkhasampadāya. Pahamena  vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā pahamena  khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Pahamena vā  vijjūpamatāya, dutiyena vajirūpamatāya. Pahamena vā  virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā pahamena  niyyānabhāvena, dutiyena nissaraabhāvena. Pahamena vā hetubhāvena,  dutiyena asakhatabhāvena. Pahamena vā dassanabhāvena, dutiyena  vivekabhāvena. Pahamena vā adhipatibhāvena, dutiyena amatabhāvena  dhamma thometi. Atha vā “ya dhamma bhāvetvā buddhabhāva upagato”ti  etena svākkhātatāya dhamma thometi, “sacchikatvā”ti etena  sandiṭṭhikatāya. Tathā pahamena akālikatāya, dutiyena  ehipassikatāya. Pahamena vā opaneyyikatāya, dutiyena  paccattaveditabbatāya. Pahamena vā saha pubbabhāgasīlādīhi sekkhehi  sīlasamādhipaññākkhandhehi (pg.1.20)  dutiyena saha asakhatadhātuyā asekkhehi  dhamma thometi. 

 “Vītamalan”ti iminā pana sakilesābhāvadīpanena  visuddhatāya dhamma thometi, “anuttaran”ti etena aññassa visiṭṭhassa  abhāvadīpanena paripuṇṇatāya. Pahamena vā pahānasampadāya, dutiyena  sabhāvasampadāya. Pahamena vā bhāvanāphalayogyatāya. Bhāvanāguena  hi so sakilesamalasamugghātako, tasmānena bhāvanākiriyāya phalamāha.  Dutiyena sacchikiriyāphalayogyatāya. Taduttarikaraṇīyābhāvato hi  anaññasādhāraatāya anuttarabhāvo sacchikiriyānibbattito, tasmānena  sacchikiriyāphalamāhāti. 

 Eva sakhepeneva sabbasaddhammaguehi saddhammassāpi  thomanāpubbagama paṇāma katvā idāni ariyasaghassāpi  thomanāpubbagama paṇāma karonto “sugatassa  orasānan”ti-ādimāha. Tattha sugatassāti sambandhaniddeso,  “puttānan”ti etena sambajjhitabbo. Urasi bhavā, jātā, savuddhā  vā orasā, attajo khettajo antevāsiko dinnakoti  catubbidhesu puttesu attajā, tasarikkhatāya pana ariyapuggalā  “orasā”ti vuccanti. Yathā hi manussāna orasaputtā  attajātatāya pitusantakassa dāyajjassa visesabhāgino honti,  evametepi saddhammasavanante ariyāya jātiyā jātatāya bhagavato  santakassa vimuttisukhassa dhammaratanassa ca dāyajjassa  visesabhāginoti. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmi  okkamamānā, okkantā ca ariyasāvakā bhagavato ure  vāyāmajanitābhijātatāya sadisakappanamantarena nippariyāyeneva  “orasā”ti vattabbatamarahanti. Tathā hi te bhagavatā  āsayānusayacariyādhimutti-ādi-olokanena, vajjānucintanena ca hadaye  katvā vajjato nivāretvā anavajje patiṭṭhāpentena  sīlādidhammasarīraposanena savaḍḍhāpitā. Yathāha bhagavā  itivuttake “ahamasmi bhikkhave brāhmao …pe… tassa me  tumhe puttā orasā mukhato jātā”ti-ādi (itivu. 100). Nanu  sāvakadesitāpi desanā ariyabhāvāvahāti? Sacca, sā pana  tammūlikattā, lakkhaṇādivisesābhāvato ca “bhagavato dhammadesanā  (pg.1.21) icceva sakhya gatā, tasmā bhagavato orasaputtabhāvoyeva tesa  vattabboti, etena catubbidhesu puttesu ariyasaghassa attajaputtabhāva  dasseti. Attano kula punenti sodhenti, mātāpitūna vā hadaya  pūrentīti puttā, attajādayo. Ariyā pana  dhammatantivisodhanena, dhammānudhammapaipattiyā cittārādhanena ca  tappaibhāgatāya bhagavato puttā nāma, tesa. Tassa  “samūhan”ti padena sambandho. 

 Sakilesanimitta hutvā gua māreti vibādhatīti māro,  devaputtamāro. Sināti pare bandhati etāyāti senā, mārassa  senā tathā, mārañca mārasenañca mathenti vilothentīti  mārasenamathanā  tesa. “Māramārasenamathanānan”ti hi  vattabbepi ekadesasarūpekasesavasena eva vutta. Mārasaddasannidhānena vā  senāsaddena mārasenā gahetabbā, gāthābandhavasena cettha rasso.  “Mārasenamaddanānan”tipi katthaci pāṭho, so ayuttova  ariyājātikattā imissā gāthāya. Nanu ca ariyasāvakāna  maggādhigamasamaye bhagavato viya tadantarāyakaraattha devaputtamāro vā  mārasenā vā na apasādeti, atha kasmā eva vuttanti?  Apasādetabbabhāvakāraassa vimathitattā. Tesañhi apasādetabbatāya  kārae sakilese vimathite tepi vimathitā nāma hontīti. Atha vā  khandhābhisakhāramārāna viya devaputtamārassāpi guamārae  sahāyabhāvūpagamanato kilesabalakāyo idha “mārasenā”ti vuccati  yathāha bhagavā 

  “Kāmā te pahamā senā, dutiyā arati vuccati; 

  Tatiyā khuppipāsā te, catutthī tahā pavuccati. 

  Pañcama thinamiddha te, chaṭṭhā bhīrū pavuccati; 

  Sattamī vicikicchā te, makkho thambho te aṭṭhamo. 

  Lābho siloko sakkāro, 

   Micchāladdho ca yo yaso. 

  Yo cattāna samukkase, 

  Pare ca avajānati. 

  Esā (pg.1.22) namuci te senā, kahassābhippahārinī; 

  Na na asūro jināti, jetvā ca labhate sukhan”ti.  (su. ni. 438 mahāni. 28 cūḷani. 47). 

 Sā ca tehi ariyasāvakehi diyaḍḍhasahassabhedā, anantabhedā vā  kilesavāhinī satidhammavicayavīriyasamathādiguapaharaṇīhi odhiso  mathitā, viddhasitā, vihatā ca, tasmā “mārasenamathanā”ti vuccanti.  Vilothanañcettha viddhasana, vihanana vā. Apica  khandhābhisakhāramaccudevaputtamārāna tesa sahāyabhāvūpagamanatāya  senāsakhātassa kilesamārassa ca mathanato “mārasenamathanā”tipi  attho gahetabbo. Evañca sati pañcamāranimmathanabhāvena attho  paripuṇṇo hoti. Ariyasāvakāpi hi samudayappahānapariññāvasena  khandhamāra, sahāyavekallakaraena sabbathā, appavattikaraena ca  abhisakhāramāra, balavidhamanavisayātikkamanavasena maccumāra,  devaputtamārañca samucchedappahānavasena sabbaso appavattikaraena  kilesamāra mathentīti, iminā pana tesa orasaputtabhāve kāraa, tīsu  puttesu ca anujātata dasseti. Mārasenamathanatāya hi te bhagavato  orasaputtā, anujātā cāti. 

 Aṭṭhannanti gaanaparicchedo, tenasatipi tesa tatabhedena  anekasatasahassasakhyābhede ariyabhāvakaramaggaphaladhammabhedena ima  gaanapariccheda nātivattanti maggaṭṭhaphalaṭṭhabhāvānativattanatoti dasseti.  Pi-saddo, api-saddo vā padalīḷādinā kāraena aṭṭhāne  payutto, so “ariyasaghan”ti ettha yojetabbo, tena na kevala  buddhadhammeyeva, atha kho ariyasaghampīti sampiṇḍeti. Yadipi  avayavavinimutto samudāyo nāma koci natthi avayava upādāya  samudāyassa vattabbattā, aviññāyamānasamudāya pana  viññāyamānasamudāyena visesitumarahatīti āha “aṭṭhannampi  samūhan”ti, etena “ariyasaghan”ti ettha na yena kenaci  saṇṭhānādinā, kāyasāmaggiyā vā samudāyabhāvo, api tu  maggaṭṭhaphalaṭṭhabhāvenevāti viseseti. Avayavameva sampiṇḍetvā ūhitabbo  vitakketabbo, sa-ūhanitabbo vā saghaitabboti samūho, soyeva  samoho vacanasiliṭṭhatādinā. Dvidhāpi hi pāṭho yujjati.  Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato  ariyā niruttinayena (pg.1.23)  Atha vā sadevakena lokena saraanti  araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā,  diṭṭhisīlasāmaññena sahato, samagga vā kamma samudāyavasena  samupagatoti sagho, ariyāna sagho, ariyo ca so sagho  ca yathāvuttanayenāti vā ariyasagho, ta ariyasagha.  Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo sagharatanādhīnoti  ariyasaghassa bahūpakārata dassetu idheva “sirasā vande”ti  vutta. Avassañcāyamattho sampaicchitabbo vinayaṭṭhakathādīsupi  (pārā. aṭṭha. ganthārambhakathā) tathā vuttattā. Keci pana  purimagāthāsupi ta padamānetvā yojenti, tadayuttameva ratanattayassa  asādhāraaguappakāsanaṭṭhānattā, yathāvuttakāraassa ca sabbesampi  savaṇṇanākārānamadhippetattāti. 

 Imāya pana gāthāya ariyasaghassa pabhavasampadā  pahānasampadādayo aneke guṇā dassitā honti. Katha? “Sugatassa  orasāna puttānan”ti hi etena ariyasaghassa pabhavasampada dasseti  sammāsambuddhapabhavatādīpanato. “Mārasenamathanānan”ti etena  pahānasampada sakalasakilesappahānadīpanato. “Aṭṭhannampi samūhan”ti  etena ñāṇasampada maggaṭṭhaphalaṭṭhabhāvadīpanato  “Ariyasaghan”ti  etena sabhāvasampada sabbasaghāna aggabhāvadīpanato. Atha vā  “sugatassa orasāna puttānan”ti ariyasaghassa  visuddhanissayabhāvadīpana. “Mārasenamathanānan”ti  sammā-ujuñāyasāmīcipaipannabhāvadīpana. “Aṭṭhannampi samūhan”ti  āhuneyyādibhāvadīpana. “Ariyasaghan”ti  anuttarapuññakkhettabhāvadīpana. Tathā “sugatassa orasāna  puttānan”ti etena ariyasaghassa lokuttarasaraagamanasabbhāva dasseti.  Lokuttarasaraagamanena hi te bhagavato orasaputtā jātā.  “Mārasenamathanānan’ti etena abhinīhārasampadāsiddha  pubbabhāgasammāpaipatti dasseti. Katābhinīhārā hi sammāpaipannā  māra, mārasena vā abhivijinanti. “Aṭṭhannampi samūhan”ti etena  viddhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena  maggaphaladhammāna dassitattā. “Ariyasaghan”ti etena  aggadakkhieyyabhāva dasseti anuttarapuññakkhettabhāvassa dassitattā.  Saraagamanañca sāvakāna sabbaguassa ādi, sapubbabhāgapaipadā  sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo  (pg.1.24) pariyosānanti-ādimajjhapariyosānakalyāṇā sakhepato sabbepi  ariyasaghaguṇā dassitā hontīti. 

 Eva gāthāttayena sakhepato sakalaguasakittanamukhena  ratanattayassa paṇāma katvā idāni ta nipaccakāra yathādhippetapayojane  pariṇāmento “iti me”ti-ādimāha. Tattha iti-saddo  nidassane. Tena gāthāttayena yathāvuttanaya nidasseti. Meti  attāna karaavacanena kattubhāvena niddisati. Tassa “ya puñña mayā  laddhan”ti pāṭhasesena sambandho, sampadānaniddeso vā eso,  “atthī”ti pāṭhaseso, sāminiddeso vā “ya mama puñña  vandanāmayan”ti. Pasīdīyate pasannā, tādisā mati paññā,  citta vā yassāti pasannamati, aññapadaligappadhānattā imassa  samāsapadassa “pasannamatino”ti vutta. Rati nayati, janeti,  vahatīti vā ratana, sattavidha, dasavidha vā ratana, tamiva  imānīti neruttikā. Sadisakappanamaññatra pana yathāvuttavacanattheneva  buddhādīna ratanabhāvo yujjati. Tesañhi “itipi so  bhagavā”ti-ādinā (dī. ni. 1.157 255) yathābhūtague  āvajjantassa amatādhigamahetubhūta anappaka pītipāmojja uppajjati.  Yathāha– 

 “Yasmi mahānāma samaye ariyasāvako tathāgata anussarati,  nevassa tasmi samaye rāgapariyuṭṭhita citta hoti, na dosa …pe…  na moha …pe… ujugatamevassa tasmi samaye citta hoti tathāgata  ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati  atthaveda, labhati dhammaveda, labhati dhammūpasahita pāmojja, pamuditassa  pīti jāyatī”ti-ādi (a. ni.  6.10  11.11). 

  Cittīkatādibhāvo vā ratanaṭṭho. Vuttañheta aṭṭhakathāsu – 

  “Cittīkata mahagghañca, atula dullabhadassana; 

  Anomasattaparibhoga, ratana tena vuccatī”ti. (khu.  pā. aṭṭha. 6.3 udāna. aṭṭha. 47 dī. ni. aṭṭha. 2.33 su.  ni. 1.226 mahāni. aṭṭha. 1.226). 

 Cittīkatabhāvādayo ca anaññasādhāraṇā sātisayato  buddhādīsuyeva labbhantīti. Vitthāro ratanasuttavaṇṇanāya (khu.  pā. aṭṭha. 6.3 su. ni. aṭṭha. 1.226) gahetabbo. Ayamattho (pg.1.25)  pana nibbacanatthavasena na vutto, atha kenāti ce? Loke  ratanasammatassa vatthuno garukātabbatādi-atthavasenāti saddavidū.  Sādhūnañca ramanato, sasāraṇṇavā ca taraato, sugatinibbānañca  nayanato ratana tulyatthasamāsavasena, alamatipapañcena.  Ekasesapakappanena, puthuvacananibbacanena vā ratanāni. Tiṇṇa samūho,  tīṇi vā samāhaṭāni, tayo vā avayavā assāti taya,  ratanānameva taya, nāññesanti ratanattaya. Avayavavinimuttassa  pana samudāyassa abhāvato tīṇi eva ratanāni tathā vuccanti, na  samudāyamatta, samudāyāpekkhāya pana ekavacana kata. Vandīyate  vandanā, sāva vandanāmaya yathā “dānamaya sīlamayan”ti  (dī. ni. 3.305 itivu. 60 netti. 33). Vandanā cettha  kāyavācācittehi tiṇṇa ratanāna guaninnatā, thomanā vā. Apica  tassā cetanāya sahajātādopakāreko  saddhāpaññāsativīriyādisampayuttadhammo vandanā, tāya pakatanti  vandanāmaya yathā “sovaṇṇamaya rūpiyamayan”ti, atthato pana  yathāvuttacetanāva. Ratanattaye, ratanattayassa vā vandanāmaya  ratanattayavandanāmaya. Pujjabhavaphalanibbattanato puñña  niruttinayena, attano kāraka, santāna vā punāti visodhetīti  puñña, sakammakattā dhātussa kāritavasena atthavivaraa labbhati,  saddanipphatti pana suddhavasenevāti saddavidū. 

 Tatasampattiyā vibandhanavasena sattasantānassa antare vemajjhe  eti āgacchatīti antarāyo, diṭṭhadhammikādi-anattho.  Paṇāmapayojane vuttavidhinā suṭṭhu vihato viddhasto antarāyo assāti  suvihatantarāyo. Vihananañcettha taduppādakahetupariharaavasena  tesa antarāyānamanuppattikaraanti daṭṭhabba. Hutvāti  pubbakālakiriyā, tassa “attha pakāsayissāmī”ti etena sambandho.  Tassāti ya-saddena uddiṭṭhassa vandanāmayapuññassa.  Ānubhāvenāti balena. 

  “Tejo ussāhamantā ca, pabhū sattīti pañcime; 

  Ānubhāvo’ti vuccanti, ‘pabhāvo’ti ca te vade”ti. – 

  Vuttesu hi atthesu idha sattiya vattati. Anu punappuna  tasamagi bhāveti vaḍḍhetīti hi anubhāvo, soyeva ānubhāvoti  udānaṭṭhakathāya (pg.1.26)  atthato pana yathāladdhasampattinimittakassa  purimakammassa balānuppadānavasasakhātā vandanāmayapuññassa sattiyeva,  sā ca suvihatantarāyatāya karaa, hetu vā sambhavati. 

 Ettha pana “pasannamatino”ti etena attano pasādasampatti  dasseti. “Ratanattayavandanāmayan”ti etena ratanattayassa  khettabhāvasampatti, tato ca tassa puññassa attano pasādasampattiyā,  ratanattayassa ca khettabhāvasampattiyāti dvīhi agehi atthasavaṇṇanāya  upaghātaka-upaddavāna vihanane samatthata dīpeti. Caturagasampattiyā  dānacetanā viya hi dvayagasampattiyā paṇāmacetanāpi  antarāyavihananena diṭṭhadhammikāti. 

 Eva ratanattayassa nipaccakārakarae payojana dassetvā idāni  yassā dhammadesanāya attha savaṇṇetukāmo, tadapi  savaṇṇetabbadhammabhāvena dassetvā guṇābhitthavanavisesena abhitthavetu  “dīghassāti-ādimāha. Ayañhi ācariyassa pakati, yadida  tatasavaṇṇanāsu ādito tassa tassa savaṇṇetabbadhammassa  visesaguakittanena thomanā. Tathā hi tesu tesu  papañcasūdanīsāratthapakāsanīmanorathapūraṇī-aṭṭhasālinīādīsu  yathākkama “paravādamathanassa, ñāṇappabhedajananassa, dhammakathikapugavāna  vicittapaibhānajananassa, 

  Tassa gambhīrañāṇehi, ogāḷhassa abhihaso; 

  Nānānayavicittassa, abhidhammassa ādito”ti.  Ādinā 

  Thomanā katā. Tattha dīghassāti dīghanāmakassa.  Dīghasuttakitassāti dīghehi abhi-āyatavacanappabandhavantehi  suttehi lakkhitassa, anena “dīgho”ti aya imassa āgamassa  atthānugatā samaññāti dasseti. Nanu ca suttāniyeva āgamo, katha  so tehi akīyatīti? Saccameta paramatthato, paññattito pana  suttāni upādāya āgamabhāvassa paññattattā avayavehi suttehi  avayavībhūto āgamo akīyati. Yatheva hi atthabyañjanasamudāye  “suttan”ti vohāro, eva suttasamudāye āgamavohāroti.  Paiccasamuppādādinipuatthabhāvato nipuassa. Āgacchanti  attatthaparatthādayo ettha, etena, etasmāti vā āgamo,  uttamaṭṭhena, patthanīyaṭṭhena ca so varoti (pg.1.27) āgamavaro. Apica  āgamasammatehi bāhirakapaveditehi  bhāratapurāṇakathānarasīhapurāṇakathādīhi varotipi āgamavaro,  tassa. Buddhānamanubuddhā buddhānubuddhā, buddhāna saccapaivedha  anugamma paividdhasaccā aggasāvakādayo ariyā, tehi  atthasavaṇṇanāvasena, guasavaṇṇanāvasena ca savaṇṇitoti tathā. Atha  vā buddhā ca anubuddhā ca, tehi savaṇṇito yathāvuttanayenāti tathā,  tassa. Sammāsambuddheneva hi tiṇṇampi piakāna atthasavaṇṇanākkamo  bhāsito, tato para sagāyanādivasena sāvakehīti ācariyā vadanti.  Vuttañca majjhimāgamaṭṭhakathāya upālisuttavaṇṇanāya  “veyyākaraassāti vitthāretvā atthadīpakassa. Bhagavatā hi  abyākata tantipada nāma natthi, sabbesayeva attho kathito”ti (ma.  ni. aṭṭha. 3.76). Saddhāvahaguassāti buddhādīsu  pasādāvahaguassa. Nanu ca sabbampi buddhavacana tepiaka  saddhāvahaguameva, atha kasmā ayamaññasādhāraaguena thomitoti?  Sātisayato imassa tagguasampannattā. Ayañhi āgamo  brahmajālādīsu sīladiṭṭhādīna anavasesaniddesādivasena,  mahāpadānādīsu (dī. ni. 2.3) purimabuddhānampi  guaniddesādivasena, pāthikasuttādīsu (dī. ni. 3.1.4) titthiye  madditvā appaivattiyasīhanādanadanādivasena, anuttariyasuttādīsu  visesato buddhaguavibhāvanena ratanattaye sātisaya saddha āvahatīti. 

 Eva savaṇṇetabbadhammassa abhitthavanampi katvā idāni  savaṇṇanāya sampati vakkhamānāya āgamanavisuddhi dassetu  “atthappakāsanatthan”ti-ādimāha. Imāya hi gāthāya  sagītittayamāruhadīghāgamaṭṭhakathātova sīhaabhāsāmatta vinā aya  vakkhamānasavaṇṇanā āgatā, nāññato, tadeva kāraa katvā vattabbā,  nāññanti attano savaṇṇanāya āgamanavisuddhi dasseti. Aparo  nayo– paramanipuagambhīra buddhavisayamāgamavara attano baleneva  vaṇṇayissāmīti aññehi vattumpi asakkueyyattā savaṇṇanānissaya  dassetumāha “atthappakāsanatthan”ti-ādi. Imāya hi  pubbācariyānubhāva nissāyeva tassa attha vaṇṇayissāmīti attano  savaṇṇanānissaya dasseti. Tattha “atthappakāsanatthan”ti  pāṭhattho, sabhāvattho, ñeyyattho, pāṭhānurūpattho, tadanurūpattho,  sāvasesattho, nivarasesattho, nītattho, neyyatthoti-ādinā  (pg.1.28) anekappakārassa atthassa pakāsanatthāya, pakāsanāya vā.  Gāthābandhasampattiyā dvibhāvo. Attho kathīyati etāyāti atthakathā,  sāyeva aṭṭhakathā ttha-kārassa ṭṭha-kāra katvā yathā “dukkhassa  pīḷanaṭṭho”ti (pai. ma. 1.17 2.8), ayañca sasaññogavidhi  ariyājātibhāvato. Akkharacintakāpi hi “tathānaṁṭṭha yugan”ti  lakkhaa vatvā idamevudāharanti. 

  Yāya’tthamabhivaṇṇenti, byañjanatthapadānuga; 

  Nidānavatthusambandha, esā aṭṭhakathā matā. 

 Āditoti-ādimhi pahamasagītiya. Chaabhiññatāya  paramena cittavasībhāvena samannāgatattā, jhānādīsu pañcavasitā  sabbhāvato ca vasino, therā mahākassapādayo, tesa satehi  pañcahi. Yā sagītāti yā aṭṭhakathā attha pakāsetu yuttaṭṭhāne  “ayametassa attho, ayametassa attho”ti sagahetvā vuttā.  Anusagītā ca pacchāpīti na kevala pahamasagītiyameva, atha  kho pacchā dutiyatatiyasagītīsupi. Na ca pañcahi vasisatehi  ādito sagītāyeva, api tu yasattherādīhi anusagītā cāti saha  samuccayena attho veditabbo. Samuccayadvayañhi pacceka kiriyākāla  samuccinoti. 

 Atha porāṇaṭṭhakathāya vijjamānāya kimetāya adhunā puna katāya  savaṇṇanāyāti punaruttiyā, niratthakatāya ca dosa samanussaritvā ta  pariharanto “sīhaadīpan”ti-ādimāha. Ta pariharaeneva hi  imissā savaṇṇanāya nimitta dasseti. Tattha sīha lāti  gahātīti sīhao la-kārassa a-kāra katvā yathā  “garuo”ti. Tasmi vase ādipuriso sīhakumāro, tabbasajātā  pana tambapaṇṇidīpe khattiyā, sabbepi ca janā taddhitavasena,  sadisavohārena vā sīhaḷā, tesa nivāsadīpopi taddhitavasena,  hānīnāmena vā “sīhao”ti veditabbo. Jalamajjhe dippati,  dvidhā vā āpo ettha sandatīti dipo, soyeva dīpo,  bhedāpekkhāya tesa dīpoti tathā. Panasaddo arucisasūcane, tena  kāmañca sā sagītittayamāruhā, tathāpi puna evabhūtāti  aruciyabhāva sasūceti. Tadatthasambandhatāya pana purimagāthāya  “kāmañca sagītā (pg.1.29) anusagītā cā”ti sānuggahatthayojanā sambhavati.  Aññatthāpi hi tathā dissatīti. Ābhatāti jambudīpato  ānītā. Athāti sagītikālato pacchā, eva sati  ābhatapadena sambandho. Athāti vā mahāmahindattherenābhatakālato  pacchā, eva sati hapitapadena sambandho. Sā hi dhammasagāhakattherehi  pahama tīṇi piakāni sagāyitvā tassa atthasavaṇṇanānurūpeneva  vācanāmagga āropitattā tisso sagītiyo āruhāyeva, tato pacchā  ca mahāmahindattherena tambapaṇṇidīpamābhatā, pacchā pana tambapaṇṇiyehi  mahātherehi nikāyantaraladdhisakarapariharaattha sīhaabhāsāya  hapitāti. Ācariyadhammapālatthero pana pacchimasambandhameva  duddasattā pakāseti. Tathā “dīpavāsīnamatthāyāti idampi  hapitā”ti ca “apanetvā āropento”ti ca etehi padehi  sambajjhitabba. Ekapadampi hi āvuttiyādinayehi  anekatthasambandhamupagacchati. Purimasambandhena cettha  sīhaadīpavāsīnamatthāya nikāyantaraladdhisakarapariharaena  sīhaabhāsāya hapitāti tambapaṇṇiyattherehi hapanapayojana dasseti.  Pacchimasambandhena pana imāya savaṇṇanāya jambudīpavāsīna,  aññadīpavāsīnañca atthāya sīhaabhāsāpanayanassa,  tantinayānucchavikabhāsāropanassa ca payojananti. Mahā-issariyattā  mahindoti rājakumārakāle nāma, pacchā pana guamahantatāya  mahāmahindoti vuccati. Sīhaabhāsā nāma anekakkharehi  ekatthassāpi voharaato paresa voharitu atidukkarā kañcukasadisā  sīhaḷāna samudāciṇṇā bhāsā. 

 Eva hotu porāṇaṭṭhakathāya, adhunā kariyamānā pana aṭṭhakathā  katha karīyatīti anuyoge sati imissā aṭṭhakathāya karaappakāra  dassetumāha “apanetvānāti-ādi. Tattha tato mūlaṭṭhakathāto  sīhaabhāsa apanetvā potthake anāropitabhāvena nirakaritvāti  sambandho, etena aya vakkhamānā aṭṭhakathā sagītittayamāropitāya  mūlaṭṭhakathāya sīhaabhāsāpanayanamattamaññatra atthato sasandati ceva  sameti ca yathā “gagodakena yamunodakan”ti dasseti.  “Manorama” miccādīni “bhāsan”ti etassa  sabhāvaniruttibhāvadīpakāni visesanāni. Sabhāvaniruttibhāvena hi  paṇḍitāna mana ramayatīti manoramā. Tanoti atthametāya,  tanīyati vā atthavasena vivarīyati, vaṭṭato vā satte tāreti (pg.1.30)   nānātthavisaya vā kakha taranti etāyāti tanti, pāḷi.  Tassā nayasakhātāya gatiyā chavi chāya anugatāti  tantinayānucchavikā.  Asabhāvaniruttibhāsantarasakiṇṇadosavirahitatāya vigatadosā,  tādisa sabhāvaniruttibhūta 

  “Sā māgadhī mūlabhāsā, narā yāyā’dikappikā; 

  Brahmāno cassutālāpā, sambuddhā cāpi bhāsare”ti. – 

  Vutta pāḷigatibhāsa potthake likhanavasena āropentoti  attho, iminā saddadosābhāvamāha. 

 Samaya avilomentoti siddhantamavirodhento, iminā pana  atthadosābhāvamāha. Aviruddhattā eva hi te theravādāpi idha  pakāsayissanti. Kesa pana samayanti āha  “therānan”ti-ādi, etena rāhulācariyādīna  jetavanavāsī-abhayagirivāsīnikāyāna samaya nivatteti. Thirehi  sīlasutajhānavimuttisakhātehi guehi samannāgatāti therā.  Yathāha “cattārome bhikkhave therakaraṇā dhammā. Katame cattāro?  Idha bhikkhave bhikkhu sīlavā hotī”ti-ādi (a. ni.  4.22).  Apica saccadhammādīhi thirakaraehi samannāgatattā therā.  Yathāha dhammarājā dhammapade– 

  “Yamhi saccañca dhammo ca, ahisā sayamo damo; 

  Sa ve vantamalo dhīro, ‘thero’iti pavuccatī”ti.  (dha. pa. 260). 

  Tesa. Mahākassapattherādīhi āgatā ācariyaparamparā  theravaso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena  tassa samujjalanato ta pakārena dīpenti, tasmi vā padīpasadisāti  theravasapadipā. Vividhena ākārena nicchīyatīti  vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā  vimaticchedanīkathā, suṭṭhu nipuo saho vinicchayo etesanti  sunipuavinicchayā. Atha vā vinicchinotīti  vinicchayo, yathāvuttavisaya ñāṇa, suṭṭhu nipuo cheko  vinicchayo etesanti sunipuavinicchayā. Mahāmeghavane hito  vihāro mahāvihāro, yo satthu mahābodhinā virocati, tasmi  vasanasīlā mahāvihāravāsino (pg.1.31)  tādisāna samaya  avilomentoti attho, etena mahākassapāditheraparamparāgato, tatoyeva  aviparito sahasukhumo vinicchayoti mahāvihāravāsīna samayassa  pamāṇabhūtata puggalādhiṭṭhānavasena dasseti. 

 Hitvā punappunabhatamatthanti ekattha vutampi puna aññattha  ābhatamattha punaruttibhāvato, ganthagarukabhāvato ca cajitvā tassa  āgamavarassa attha pakāsayissāmīti attho. 

 Eva karaappakārampi dassetvā “dīpavāsīnamatthāyā”ti  vuttappayojanato aññampi savaṇṇanāya payojana dassetu  “sujanassa cāti-ādimāha. Tattha sujanassa cāti  ca-saddo samuccayattho, tena na kevala jambudīpavāsīnameva  atthāya, atha kho sādhujanatosanatthañcāti samuccinoti. Teneva ca  tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti  uggahaṇādisukaratāya tesampi bahūpakārattā. Ciraṭṭhitatthañcāti  etthāpi ca-saddo na kevala tadubhayatthameva, api tu  tividhassāpi sāsanadhammassa, pariyattidhammassa vā  pañcavassasahassaparimāṇa cirakāla hitatthañcāti samuccayatthameva  dasseti. Pariyattidhammassa hi hitiyā  paipattidhammapaivedhadhammānampi hiti hoti tasseva tesa mūlabhāvato.  Pariyattidhammo pana sunikkhittena padabyañjanena, tadatthena ca cira  sammā patiṭṭhāti, savaṇṇanāya ca padabyañjana aviparīta sunikkhitta,  tadatthopi aviparīto sunikkhitto hoti, tasmā savaṇṇanāya  aviparītassa padabyañjanassa, tadatthassa ca sunikkhittassa  upāyabhāvamupādāya vutta “ciraṭṭhitatthañca dhammassāti.  Vuttañheta bhagavatā 

 “Dveme bhikkhave dhammā saddhammassa hitiyā asammosāya  anantaradhānāya savattanti. Katame dve? Sunikkhittañca padabyañjana,  attho ca sunīto, ime kho …pe… savattantī”ti-ādi (a. ni.   2.21). 

 Eva payojanampi dassetvā vakkhamānāya savaṇṇanāya  mahattapariccāgena ganthagarukabhāva pariharitumāha  “sīlakathāti-ādi. Tathā hi vutta “na ta  vicarayissāmī”ti. Aparo nayo– yadaṭṭhakatha kattukāmo,  tadekadesabhāvena Visuddhimaggo gahetabboti kathikāna upadesa karonto  (pg.1.32) tattha vicāritadhamme uddesavasena dassetumāha  “sīlakathāti-ādi. Tattha sīlakathāti  cārittavārittādivasena sīlavitthārakathā. Dhutadhammāti  piṇḍapātikagādayo terasa kilesadhunanakadhammā.  Kammaṭṭhānānīti bhāvanāsakhātassa yogakammassa pavattiṭṭhānattā  kammaṭṭhānanāmāni dhammajātāni. Tāni pana pāḷiyamāgatāni aṭṭhati  seva na gahetabbāni, atha kho aṭṭhakathāyamāgatānipi dveti ñāpetu  “sabbānipīti vutta. Cari yāvidhānasahitoti  rāgacaritādīna sabhāvādividhānena saha pavatto, ida pana  “jhānasamāpattivitthāro”ti imassa visesana. Ettha ca  rūpāvacarajjhānāni jhāna, arūpāvacarajjhānāni samāpatti.  Tadubhayampi vā pailaddhamatta jhāna, samāpajjanavasībhāvappatta  samāpatti. Apica tadapi ubhaya jhānameva,  phalasamāpattinirodhasamāpattiyo pana samāpatti, tāsa vitthāroti  attho. 

 Lokiyalokuttarabhedāna channampi abhiññāna gahaattha  “sabbā ca abhiññāyo”ti vutta. Ñāṇavibhagādīsu (vibha.  751) āgatanayena ekavidhādinā bhedena paññāya sakalayitvā  sampiṇḍetvā, gaetvā vā vinicchayana paññāsakalanavinicchayo.  Ariyānīti buddhādīhi ariyehi paivijjhitabbattā,  ariyabhāvasādhakattā vā ariyāni uttarapadalopena. Avitathabhāvena  vā araṇīyattā, avagantabbattā ariyāni, “saccānī”timassa  visesana. 

 Hetādipaccayadhammāna hetupaccayādibhāvena  paccayuppannadhammānamupakārakatā paccayākāro, tassa desanā tathā,  paiccasamuppādakathāti attho. Sā pana  nikāyantaraladdhisakararahitatāya suṭṭhu parisuddhā, ghanavinibbhogassa ca  sudukkaratāya nipuṇā, ekattādinayasahitā ca tattha vicāritāti āha  “suparisuddhanipuanayāti. Padattayampi heta  paccayākāradesanāya visesana. Paisambhidādīsu āgatanaya  avissajjitvāva vicāritattā avimutto tantimaggo yassāti  avimuttatanti maggā. Maggoti cettha pāḷisakhāto upāyo  tatadatthāna avabodhassa, saccapaivedhassa vā upāyabhāvato. Pabandho  vā dīghabhāvena pakatimaggasadisattā, ida pana “vipassanā,  bhāvanāti padadvayassa visesana. 

 Iti (pg.1.33) pana sabbanti ettha iti-saddo parisamāpane  yathā-uddiṭṭha-uddesassa pariniṭṭhitattā, ettaka sabbanti attho.  Panāti vacanālakāramatta visu atthābhāvato.  Padatthasakiṇṇassa, vattabbassa ca avuttassa avasesassa abhāvato  suviññeyyabhāvena suparisuddha, “sabban”ti iminā sambandho,  bhāvanapusaka vā eta “vuttan”ti iminā sambajjhanato.  Bhiyyoti atireka, ativitthāranti attho, etena padatthamattameva  vicārayissāmīti dasseti. Eta sabba idha aṭṭhakathāya na  vicārayissāmi punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo.  Vicarayissāmīti ca gāthābhāvato na vuddhibhāvoti daṭṭhabba. 

 Evampi esa Visuddhimaggo āgamānamattha na pakāseyya, atha  sabbopeso idha vicāritabboyevāti codanāya tathā avicāraassa  ekantakāraa niddhāretvā ta pariharanto “majjhe  Visuddhimaggo”ti-ādimāha. Tattha majjheti khuddakato aññesa  catunnampi āgamāna abbhantare. Hi-saddo kārae, tena yathāvutta  kāraa joteti. Tatthāti tesu catūsu āgamesu.  Yathābhāsitanti bhagavatā ya ya desita, desitānurūpa vā.  Api ca savaṇṇakehi savaṇṇanāvasena ya ya bhāsita,  bhāsitānurūpantipi attho. Iccevāti ettha iti-saddena  yathāvutta kāraa nidasseti, imināva kāraena, idameva vā kāraa  manasi sannidhāyāti attho. Katoti etthāpi “visuddhimaggo  esā”ti pada kammabhāvena sambajjhati āvuttiyādinayenāti daṭṭhabba.  Tampīti ta Visuddhimaggampi ñāṇena gahetvāna. Etāyāti  sumagalavilāsiniyā nāma etāya aṭṭhakathāya. Ettha ca “majjhe  hatvā”ti etena majjhattabhāvadīpanena visesato catunnampi āgamāna  sādhāraaṭṭhakathā Visuddhimaggo, na sumagalavilāsinī-ādayo viya  asādhāraaṭṭhakathāti dasseti. Avisesato pana vinayābhidhammānampi  yathāraha sādhāraaṭṭhakathā hotiyeva, tehi sammissatāya ca tadavasesassa  khuddakāgamassa visesato sādhāraṇā samānāpi ta hapetvā catunnameva  āgamāna sādhāraṇātveva vuttāti. 

 

Iti soasagāthāvaṇṇanā.

 

 

Ganthārambhakathāvaṇṇanā niṭṭhitā.

 

 

 Nidānakathāvaṇṇanā

 

 Eva (pg.1.34) yathāvuttena vividhena nayena paṇāmādika  pakaraṇārambhavidhāna katvā idāni vibhāgavantāna sabhāvavibhāvana  vibhāgadassanavaseneva suvibhāvita, suviññāpitañca hotīti pahama tāva  vaggasuttavasena vibhāga dassetu “tattha dīghāgamo  nāmāti-ādimāha. Tattha tatthāti “dīghassa āgamavarassa  attha pakāsayissāmī”ti yadida vutta, tasmi vacane. “Yassa  attha pakāsayissāmī”ti paiññāta, so dīghāgamo nāma  vaggasuttavasena eva veditabbo, eva vibhāgoti vā attho. Atha vā  tatthāti “dīghāgamanissitan”ti ya vutta, etasmi vacane.  Yo dīghāgamo vutto, so dīghāgamo nāma vaggasuttavasena. Eva  vibhajitabbo, edisoti vā attho. “Dīghassā”ti-ādinā hi  vutta dūravacana ta-saddena painiddisati viya “dīghāgamanissitan”ti  vutta āsannavacanampi ta-saddena painiddisati attano buddhiya parammukha  viya parivattamāna hutvā pavattanato. Edisesu hi hānesu attano  buddhiya sammukha vā parammukha vā parivattamāna yathā tathā vā  painiddisitu vaṭṭati saddamattapainiddesena atthassāvirodhanato.  Vaggasuttādīna nibbacana parato āvi bhavissati. Tayo vaggā  yassāti tivaggo. Catuttisa suttāni ettha sagayhanti, tesa  vā sagaho gaanā etthāti catuttisasuttasagaho. 

 Attano savaṇṇanāya pahamasagītiya nikkhittānukkameneva  pavattabhāva dassetu “tassa …pe… nidānamādīti vutta.  Ādibhāvo hettha sagītikkameneva veditabbo. Kasmā pana catūsu  āgamesu dīghāgamo pahama sagīto, tattha ca sīlakkhandhavaggo pahama  nikkhitto, tasmiñca brahmajālasutta, tatthāpi nidānanti?  Nāyamanuyogo katthacipi na pavattati sabbattheva vacanakkamamatta paicca  anuyuñjitabbato. Apica saddhāvahaguattā dīghāgamova pahama sagīto.  Saddhā hi kusaladhammāna bīja. Yathāha “saddhā bīja tapo  vuṭṭhī”ti (sa. ni.  2.197 su. ni. 77). Saddhāvahaguatā  cassa heṭṭhā dassitāyeva. Kiñca bhiyyo– katipayasuttasagahatāya  ceva appaparimāṇatāya ca uggahaadhāraṇādisukhato pahama sagīto.  Tathā hesa catuttisasuttasagaho, catusaṭṭhibhāṇavāraparimāṇo ca.  Sīlakathābāhullato pana sīlakkhandhavaggo pahama nikkhitto.  Sīlañhi sāsanassa ādi sīlapatiṭṭhānattā sabbaguṇāna (pg.1.35)  Tenevāha  “tasmā tiha tva bhikkhu ādimeva visodhehi kusalesu dhammesu.  Ko cādi kusalāna dhammāna? Sīlañca suvisuddhan”ti-ādi (sa.  ni.  5.469). Sīlakkhandhakathābāhullato hi so  “sīlakkhandhavaggo”ti vutto. Diṭṭhivinivehanakathābhāvato pana  suttantapiakassa niravasesadiṭṭhivibhajana brahmajālasutta pahama  nikkhittanti veditabba. Tepiake hi buddhavacane brahmajālasadisa  diṭṭhigatāni niggumba nijjaa katvā vibhattasutta natthi.  Nidāna pana pahamasagītiya mahākassapattherena puṭṭhena āyasmatā  ānandena desakālādinidassanattha pahama nikkhittanti. Tenāha  “brahmajālassāpīti-ādi. Tattha ca  āyasmatāti-ādinā desaka niyameti,  pahamasagītikāleti pana kālanti, ayamattho upari āvi  bhavissati. 

 

 Pahamamahāsagītikathāvaṇṇanā

 

 Idāni “pahamamahāsagītikāle”ti vacanappasagena ta  pahamamahāsagīti dassento, yassa vā pahamamahāsagītiya  nikkhittānukkamena savaṇṇana kattukāmattā ta vibhāvento tassā  tantiyā āruhāyapi idha vacane kāraa dassetu  “pahamamahāsagīti nāma cesāti-ādimāha. Ettha hi  kiñcāpi …pe… māruhāti etena nanu sā sagītikkhandhake  tantimāruhā, kasmā idha puna vuttā, yadi ca vuttā assa  niratthakatā, ganthagarutā ca siyāti codanālesa dasseti.  “Nidāna …pe… veditabbāti pana etena  nidānakosallatthabhāvato yathāvuttadosatā na siyāti  visesakāraadassanena pariharati. “Pahamamahāsagīti nāma  cesā”ti ettha ca-saddo īdisesu hānesu vattabbasampiṇḍanattho.  Tena hi pahamamahāsagītikāle vutta nidānañca ādi, esā ca  pahamamahāsagīti nāma eva veditabbāti imamattha sampiṇḍeti.  Upaññāsattho vā ca-saddo, upaññāsoti ca vākyārambho vuccati.  Esā hi ganthakārāna pakati, yadida kiñci vatvā puna apara  vattumārabhantāna ca-saddapayogo. Ya pana vajirabuddhittherena vutta  “ettha ca-saddo atirekattho, tena aññāpi atthīti dīpetī”ti  (vajira ṭī. bāhiranidānakathāvaṇṇanā), tadayuttameva. Na hettha  ca-saddena tadattho viññāyati. Yadi cettha tadatthadassanatthameva  ca-kāro adhippeto siyā, eva sati so na kattabboyeva pahamasaddeneva  aññāsa dutiyādisagītīnampi (pg.1.36) atthibhāvassa dassitattā.  Dutiyādimupādāya hi pahamasaddapayogo dīghādimupādāya  rassādisaddapayogo viya. Yathāpaccaya tattha tattha desitattā,  paññattattā ca vippakiṇṇāna dhammavinayāna sagahetvā gāyana kathana  sagīti, etena ta ta sikkhāpadāna, tatasuttānañca  ādipariyosānesu, antarantarā ca sambandhavasena hapita  sagītikārakavacana sagahita hoti. Mahāvisayattā, pūjitattā ca  mahatī sagīti mahāsagīti, pahamā mahāsagīti  pahamamahāsagīti. Kiñcāpīti anuggahattho, tena  pāḷiyampi sā sagītimāruhāvāti anuggaha karoti, evampi  tatthāruhamattena idha sotūna nidānakosalla na hotīti  pana-saddena aruciyattha dasseti. Nidadāti desana  desakālādivasena avidita vidita katvā nidassetīti nidāna,  tasmi kosalla, tadatthāyāti attho. 

 Idāni ta vitthāretvā dassetu  “dhammacakkapavattanañhīti-ādi vutta. Tattha sattāna  dassanānuttariyasaraṇādipailābhahetubhūtāsu vijjamānāsupi aññāsu  bhagavato kiriyāsu “buddho bodheyyan”ti (bu. va. aṭṭha.  abbhantaranidāna 1 cariyā. aṭṭha. pakiṇṇakakathā; udāna aṭṭha.  18) paiññāya anulomanato vineyyāna maggaphaluppattihetubhūtā  kiriyāva nippariyāyena buddhakicca nāmāti ta sarūpato dassetu  “dhammacakkappavattanañhi …pe… vinayanāti vutta.  Dhammacakkappavattanato pana pubbabhāge bhagavatā bhāsita suantānampi  vāsanābhāgiyameva jāta, na sekkhabhāgiya, na nibbedhabhāgiya  tapussabhallikāna saraadāna viya. Esā hi dhammatā, tasmā tameva  mariyādabhāvena vuttanti veditabba. Saddhindriyādi dhammoyeva  pavattanaṭṭhena cakkanti dhammacakka. Atha vā cakkanti āṇā,  dhammato anapetattā dhammañca ta cakkañcāti dhammacakka. Dhammena  ñāyena cakkantipi dhammacakka. Vuttañhi paisambhidāya 

 “Dhammañca pavatteti cakkañcāti dhammacakka. Cakkañca pavatteti  dhammañcāti dhammacakka, dhammena pavattetīti dhammacakka, dhammacariyāya  pavattetīti dhammacakkan”ti-ādi (pai. ma. 2.40 41). 

 Tassa pavattana tathā. Pavattananti ca pavattayamāna,  pavattitanti paccuppannātītavasena dvidhā attho. Ya sandhāya aṭṭhakathāsu  vutta “dhammacakkapavattanasuttanta (pg.1.37) desento dhammacakka pavatteti nāma,  aññāsikoṇḍaññattherassa maggaphalādhigatato paṭṭhāya pavattita nāmā”ti  (sa. ni. aṭṭha. 3.5.1081-1088 pai. ma. aṭṭha. 2.2.40).  Idha pana paccuppannavaseneva attho yutto. Yāvāti  paricchedatthe nipāto, subhaddassa nāma paribbājakassa vinayana  antopariccheda katvāti abhividhivasena attho veditabbo. Tañhi  bhagavā parinibbānamañce nipannoyeva vinesīti. Kata pariniṭṭhāpita  buddhakicca yenāti tathā, tasmi. Katabuddhakicce bhagavati lokanāthe  parinibbuteti sambandho, etena buddhakattabbassa kiccassa kassacipi  asesitabhāva dīpeti. Tatoyeva hi bhagavā parinibbutoti. Nanu ca  sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā nāma. Tathā hi  sāvakabhāsita sutta “buddhabhāsitan”ti vuccati. Sāvakavineyyā ca  na tāva vinītā, tasmā “katabuddhakicce”ti na vattabbanti? Nāya  doso tesa vinayanupāyassa sāvakesu hapitattā. Tenevāha– 

 “Na tāvāha pāpima parinibbāyissāmi, yāva me bhikkhū na  sāvakā bhavissanti viyattā vinītā visāradā bahussutā  dhammadharā …pe… uppanna parappavāda saha dhammena suniggahita  niggahetvā sapāṭihāriya dhamma desessantī”ti-ādi (dī. ni.  2.168 udā. 51). 

 “Kusinārāyan”ti-ādinā bhagavato  parinibbutadesakālavisesavacana “aparinibbuto bhagavā”ti gāhassa  micchābhāvadassanattha, loke jātasavaddhādibhāvadassanatthañca. Tathā hi  manussabhāvassa supākaakaraattha mahābodhisattā carimabhave  dārapariggahādīnipi karontīti. Kusinārāyanti eva nāmake  nagare. Tañhi nagara kusahattha purisa dassanaṭṭhāne māpitattā  “kusināran”ti vuccati, samīpatthe ceta bhumma. Upavattane  mallāna sālavaneti tassa nagarassa upavattanabhūte mallarājūna sālavane.  Tañhi sālavana nagara pavisitukāmā uyyānato upacca vattanti  gacchanti etenāti upavattana. Yathā hi anurādhapurassa  dakkhiapacchimadisāya thūpārāmo, eva ta uyyāna kusinārāya  dakkhiapacchimadisāya hoti. Yathā ca thūpārāmato dakkhiadvārena  nagara pavisanamaggo pācīnamukho gantvā uttarena nivattati, eva  uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā ta  “upavattanan”ti vuccati. Apare pana (pg.1.38) “ta sālavanamupagantvā  mittasuhajje apaloketvā nivattanato upavattananti pākaa jāta  kirā”ti vadanti. Yamakasālānamantareti yamakasālāna  vemajjhe. Tattha kira bhagavato paññattassa parinibbānamañcassa  sīsabhāge ekā sālapanti hoti, pādabhāge ekā. Tatrāpi eko  taruasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Tasmā  “yamakasālānamantare”ti vutta. Apica “yamakasālā nāma  mūlakkhandhaviapapattehi aññamañña sasibbetvā hitasālā”tipi  mahā-aṭṭhakathāya vutta. Mā iti cando vuccati tassa gatiyā  divasassa minitabbato, tadā sabbakalāpāripūriyā puṇṇo eva māti  puṇṇamā. Saddavidū pana “mo sivo candimā cevā”ti vutta  sakkatabhāsānaya gahetvā okārantampi candimavācaka ma-saddamicchanti.  Visākhāya yutto puṇṇamā yatthāti visākhāpuṇṇamo, soyeva  divaso tathā, tasmi. Paccūsati timira vināsetīti paccūso,  pati-pubbo usa-saddo rujāyanti hi neruttikā, soyeva samayoti  rattiyā pacchimayāmapariyāpanno kālaviseso vuccati, tasmi.  Visākhāpuṇṇamadivase īdise rattiyā pacchimasamayeti vutta hoti. 

 Upādīyate kammakilesehīti upādi, vipākakkhandhā,  kaattā ca rūpa. So pana upādi kilesābhisakhāramāranimmathane  anossaṭṭho, idha khandhamaccumāranimmathane ossaṭṭhona sesito, tasmā  natthi etissā upādisakhāto seso, upādissa vā sesoti katvā  “anupādisesāti vuccati. Nibbānadhātūti cettha  nibbutimatta adhippeta, nibbānañca ta sabhāvadhāraato dhātu cāti  katvā. Nibbutiyā hi kāraapariyāyena asakhatadhātu tathā vuccati.  Itthambhūtalakkhae cāya karaaniddeso. Anupādisesatāsakhāta  ima pakāra bhūtassa pattassa parinibbutassa bhagavato lakkhae  nibbānadhātusakhāte atthe tatiyāti vutta hoti. Nanu ca  “anupādisesāyā”ti nibbānadhātuyāva visesana hoti, na  parinibbutassa bhagavato, atha kasmā ta bhagavā pattoti vuttoti?  Nibbānadhātuyā sahacaraato. Tasahacaraena hi bhagavāpi  anupādisesabhāva pattoti vuccati. Atha vā anupādisesabhāvasakhāta  ima pakāra pattāya nibbānadhātuyā lakkhae sañjānanakiriyāya  tatiyātipi vattu yujjati. Anupādisesāya nibbānadhātuyāti  ca anupādisesanibbānadhātu (pg.1.39) hutvāti attho. “Ūnapañcabandhanena  pattenā”ti (pārā. 612). Ettha hi ūnapañcabandhanapatto hutvāti  attha vadanti. Apica nibbānadhātuyā anupādisesāya anupādisesā  hutvā bhūtāyātipi yujjati. Vuttañhi udānaṭṭhakathāya  nandasuttavaṇṇanāya “upaḍḍhullikhitehi kesehīti  itthambhūtalakkhae karaavacana vippakatullikhitehi kesehi  upalakkhitāti attho”ti (udā. aṭṭha. 22) esanayo īdisesu.  Dhātubhājanadivaseti jeṭṭhamāsassa sukkapakkhapañcamīdivasa sandhāya  vutta, tañca na “sannipatitānan”ti etassa visesana, “ussāha  janesī”ti etassa pana visesana “dhātubhājanadivase bhikkhūna  ussāha janesī”ti ussāhajananassa kālavasena  bhinnādhikaraavisesanabhāvato. Dhātubhājanadivasato hi  purimataradivasesupi bhikkhū sannipatitāti. Atha vā  “sannipatitānan”ti ida kāyasāmaggivasena sannipatanameva  sandhāya vutta, na samāgamanamattena. Tasmā “dhātubhājanadivase”ti  ida “sannipatitānan”ti etassa visesana sambhavati, idañca  bhikkhūna ussāha janesīti ettha “bhikkhūnan”ti  etenapi sambajjhanīya  Saghassa thero saghatthero. So pana  sagho ki parimāṇoti āha “sattanna  bhikkhusatasahassānan”ti. Saghasaddena hi aviññāyamānassa  parimāṇassa viññāpanatthameveta puna vutta. Saddavidū pana vadanti– 

  “Samāso ca taddhito ca, vākyatthesu visesakā; 

  Pasiddhiyantu sāmañña, tela sugatacīvara. 

  Tasmā nāmamattabhūtassa saghattherassa visesanatthameveta  puna vuttanti, niccasāpekkhatāya ca edisesu samāso yathā  “devadattassa garukulan”ti. Niccasāpekkhatā cettha saghasaddassa  bhikkhusatasahassasadda sāpekkhattepi aññapadantarābhāvena vākye viya  apekkhitabbatthassa gamakattā. “Sattanna bhikkhusatasahassānan”ti  hi etassa saghasadde avayavībhāvena sambandho, tassāpi sāmibhāvena  therasaddeti. “Sattanna bhikkhusatasahassānan”ti ca  gaapāmokkhabhikkhūyeva sandhāya vutta. Tadā hi sannipatitā bhikkhū  ettakāti gaanapathamatikkantā. Tathā hi veuvagāme  vedanāvikkhambhanato paṭṭhāya “nacireneva bhagavā  parinibbāyissatī”ti sutvā tato tato āgatesu bhikkhūsu  ekabhikkhupi pakkanto nāma natthi. Yathāhu– 

  “Sattasatasahassāni (pg.1.40)  tesu pāmokkhabhikkhavo; 

  Thero mahākassapova, saghatthero tadā ahū”ti. 

 Āyasmā mahākassapo anussaranto maññamāno cintayanto  hutvā ussāha janesi, anussaranto maññamāno cintayanto āyasmā  mahākassapo ussāha janesīti vā sambandho. Mahantehi  sīlakkhandhādīhi samannāgatattā mahanto kassapoti mahākassapo.  Apica “mahākassapo”ti uruvelakassapo nadīkassapo  gayākassapo kumārakassapoti ime khuddānukhuddake there upādāya vuccati.  Kasmā panāyasmā mahākassapo ussāha janesīti anuyoge sati ta  kāraa vibhāvento āha “sattāhaparinibbute”ti-ādi. Satta  ahāni samāhaṭāni sattāha. Sattāha parinibbutassa assāti  tathā yathā “acirapakkanto, māsajāto”ti,  antattha-aññapadasamāsoya, tasmi. Bhagavato parinibbānadivasato  paṭṭhāya sattāhe vītivatteti vutta hoti, etassa “vuttavacanan”ti  padena sambandho, tathā “subhaddena vuḍḍhapabbajitenāti etassapi.  Tattha subhaddoti tassa nāmamatta, vuḍḍhakāle pana pabbajitattā  “vuḍḍhapabbajitenāti vutta, etena subhaddaparibbājakādīhi ta  visesa karoti. “Ala āvuso”ti-ādinā tena vuttavacana  nidasseti. So hi sattāhaparinibbute bhagavati āyasmatā  mahākassapattherena saddhi pāvāya kusināra addhānamaggapaipannesu  pañcamattesu bhikkhusatesu avītarāge bhikkhū antarāmagge  diṭṭha-ājīvakassa santikā bhagavato parinibbāna sutvā pattacīvarāni  chaḍḍetvā bāhā paggayha nānappakāra paridevante disvā evamāha. 

 Kasmā pana so evamāhāti? Bhagavati āghātena. Aya  kireso khandhake āgate ātumāvatthusmi (mahāva. 303)  nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā  aḍḍhateasehi bhikkhusatehi saddhi ātuma gacchante “bhagavā  āgacchatī”ti sutvāāgatakāleyāgudāna karissāmī”ti  sāmaerabhūmiya hite dve putte etadavoca “bhagavā kira tātā ātuma  āgacchati mahatā bhikkhusaghena saddhi aḍḍhateasehi bhikkhusatehi,  gacchatha tumhe tātā, khurabhaṇḍa ādāya nāḷiyā vā pasibbakena vā  anugharaka āhiṇḍatha, loampi telampi taṇḍulampi khādanīyampi  (pg.1.41) saharatha, bhagavato āgatassa yāgudāna karissāmī”ti. Te tathā  akasu. Atha bhagavati ātuma āgantvā bhusāgāraka paviṭṭhe subhaddo  sāyanhasamaya gāmadvāra gantvā manusse āmantetvā “hatthakammamatta me  dethā”ti hatthakamma yācitvā “ki bhante karomā”ti vutte  “idañcidañca gahathā”ti sabbūpakaraṇāni gāhāpetvā vihāre  uddhanāni kāretvā eka kāḷaka kāsāva nivāsetvā tādisameva  pārupitvā “ida karotha, ida karothā”ti sabbaratti vicārento  satasahassa vissajjetvā bhojjayāguñca madhugoakañca paiyādāpesi.  Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha  sappimadhuphāṇitamacchamasapupphaphalarasādi ya kiñci khādanīya nāma  atthi, ta sabba pavisati. Kīḷitukāmāna sīsamakkhanayoggā hoti  sugandhagandhā. 

 Atha bhagavā kālasseva sarīrapaijaggana katvā  bhikkhusaghaparivuto piṇḍāya caritu ātumābhimukho pāyāsi. Atha  tassa ārocesu “bhagavā piṇḍāya gāma pavisati, tayā kassa yāgu  paiyāditā”ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi  ekena hatthena dabbiñca kaacchuñca gahetvā brahmā viya dakkhia  jāṇumaṇḍala bhūmiya patiṭṭhapetvā vanditvā “paiggahātu me bhante  bhagavā yāgun”ti āha. Tato “jānantāpi tathāgatā pucchantī”ti  khandhake (mahāva. 304) āgatanayena bhagavā pucchitvā ca sutvā  ca ta vuḍḍhapabbajita vigarahitvā tasmi vatthusmi  akappiyasamādānasikkhāpada, khurabhaṇḍapariharaasikkhāpadañcāti dve  sikkhāpadāni paññapetvā “anekakappakoiyo bhikkhave bhojana  pariyesanteheva vītināmitā  ida pana tumhāka akappiya, adhammena  uppanna bhojana ima paribhuñjitvā anekāni attabhāvasahassāni  apāyesveva nibbattissanti, apetha mā gahathā”ti vatvā  bhikkhācārābhimukho agamāsi, ekabhikkhunāpi na kiñci gahita.  Subhaddo anattamano hutvā “aya sabba jānāmī”ti āhiṇḍati, sace  na gahetukāmo pesetvā ārocetabba assa, pakkāhāro nāma sabbacira  tiṭṭhanto sattāhamatta tiṭṭheyya, idañca mama yāvajīva pariyatta assa,  sabba tena nāsita, ahitakāmo aya mayhan”ti bhagavati āghāta  bandhitvā dasabale dharamāne kiñci vattu (pg.1.42) nāsakkhi. Eva kirassa  ahosi “aya uccā kulā pabbajito mahāpuriso, sace kiñci  dharantassa vakkhāmi, mamayeva santajjessatī”ti. 

 Svāya ajja mahākassapattherena saddhi gacchanto “parinibbuto  bhagavā”ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha. Thero pana ta  sutvā hadaye pahāra viya, matthake patitasukkhāsani viya  (sukkhāsani viya dī. ni. aṭṭha. 3.232) maññi, dhammasavego  cassa uppajji “sattāhamattaparinibbuto bhagavā, ajjāpissa  suvaṇṇavaṇṇa sarīra dharatiyeva, dukkhena bhagavatā ārādhitasāsane nāma  eva lahu mahanta pāpa kasaa kaṇṭako uppanno, ala kho panesa pāpo  vaḍḍhamāno aññepi evarūpe sahāye labhitvā sāsana osakkāpetun”ti. 

 Tato thero cintesi “sace kho panāha ima mahallaka idheva  pilotika nivāsetvā chārikāya okirāpetvā nīharāpessāmi,  manussā ‘samaassa gotamassa sarīre dharamāneyeva sāvakā  vivadantī’ti amhāka dosa dassessanti, adhivāsemi tāva.  Bhagavatā hi desitadhammo asagahitapuppharāsisadiso, tattha yathā  vātena pahaapupphāni yato vā tato vā gacchanti, evameva evarūpāna  vasena gacchante gacchante kāle vinaye eka dve sikkhāpadāni  nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme eka  dve bhūmantarāni nassissanti, eva anukkamena mūle naṭṭhe pisācasadisā  bhavissāma, tasmā dhammavinayasagaha karissāmi, eva sati  dahasuttena sagahitapupphāni viya aya dhammavinayo niccalo  bhavissati. Etadatthañhi bhagavā mayha tīṇi gāvutāni paccuggamana  akāsi, tīhi ovādehi (sa. ni.  2.149 150 151)  upasampada akāsi, kāyato cīvaraparivattana akāsi, ākāse pāṇi  cāletvā candopamapaipada kathento maññeva sakkhi katvā kathesi,  tikkhattu sakalasāsanaratana paicchāpesi, mādise bhikkhumhi  tiṭṭhamāne aya pāpo sāsane vaḍḍhi mā alattha, yāva adhammo na  dippati, dhammo na paibāhiyyati, avinayo na dippati, vinayo na  paibāhiyyati, adhammavādino na balavanto honti, dhammavādino  na  dubbalā honti, avinayavādino na balavanto honti, vinayavādino  na dubbalā honti, tāva dhammañca vinayañca sagāyissāmi, tato  bhikkhū attano attano pahonaka (pg.1.43) gahetvā kappiyākappiye kathessanti,  athāya pāpo sayameva niggaha pāpuissati, puna sīsa ukkhipitu na  sakkhissati, sāsana iddhañceva phīttañca bhavissatī”ti cintetvā so  “eva nāma mayha citta uppannan”ti kassacipi anārocetvā  bhikkhusagha samassāsetvā atha pacchā dhātubhājanadivase  dhammavinayasagāyanattha bhikkhūna ussāha janesi. Tena vutta  āyasmā mahākassapo sattāhaparinibbute …pe…  dhammavinayasagāyanattha bhikkhūna ussāha janesī”ti. 

 Tattha alanti paikkhepavacana, na yuttanti attho.  Āvusoti paridevante bhikkhū ālapati. Mā socitthāti  citte uppannabalavasokena mā sokamakattha. Mā paridevitthāti  vācāya mā vilāpamakattha. “Paridevana vilāpo”ti hi vutta.  Asocanādīna kāraamāha “sumuttāti-ādinā. Tena  mahāsamaenāti nissakke karaavacana, smāvacanassa vā nābyappadeso.  “Upaddutāti pade pana kattari tatiyāvasena sambandho.  Ubhayāpekkhañheta pada. Upaddutā ca homāti  takālāpekkhavattamānavacana, “tadā”ti seso. Atītatthe vā  vattamānavacana, ahumhāti attho. Anussaranto  dhammasavegavaseneva, na pana kodhādivasena. Dhammasabhāvacintāvasena hi  pavatta sahottappañāṇa dhammasavego. Vuttañheta 

  “Sabbasakhatadhammesu, ottappākārasaṇṭhita; 

  Ñāṇamohitabhārāna, dhammasavegasaññitan”ti.  (sārattha. ṭī. 1ahamamahāsagītikathāvaṇṇanā). 

 Añña ussāhajananakāraa dassetu īdisassāti-ādi  vutta. Tattha īdisassa ca saghasannipātassāti  sattasatasahassagaapāmokkhattherappamukhagaanapathātikkantasaghasannipāta  sandhāya vadati. hāna kho paneta vijjatīti-ādināpi  añña kāraa dasseti. Tiṭṭhati ettha phala tadāyattavuttitāyāti  hāna, hetu. Khoti avadhārae. Panāti  vacanālakāre, eta hāna vijjateva, no na vijjatīti attho. Ki  pana tanti āha “ya pāpabhikkhūti-ādi. Yanti  nipātamatta, kāraaniddeso vā, yena hānena antaradhāpeyyu, tadeta hāna  vijjatiyevāti. Pāpena lāmakena icchāvacarena samannāgatā bhikkhū  pāpabhikkhū (pg.1.44)  Atīto satthā ettha, etassāti vā  atītasatthuka yathā “bahukattuko”ti. Padhāna vacana  pāvacana. Pā-saddo cettha nipāto “pā eva  vutyassā”ti-ādīsu viya. Upasaggapada vā eta, dīgha katvā pana  tathā vutta yathā “pāvadatī”tipi vadanti. Pakkhanti  alajjipakkha. “Yāva cāti-ādinā sagītiyā  sāsanaciraṭṭhitikabhāve kāraa, sādhakañca dasseti. “Tasmā”ti hi  padamajjhāharitvā “sagāyeyyan”ti padena sambandhanīya. 

 Tattha yāva ca dhammavinayo tiṭṭhatīti yattaka kāla dhammo  ca vinayo ca lajjipuggalesu tiṭṭhati. Parinibbānamañcake nipannena  bhagavatā mahāparinibbānasutte (dī. ni. 2.216) vutta sandhāya  “vuttañhetan”ti-ādimāha. Hi-saddo āgamavasena  dahijotako. Desito paññattoti dhammopi desito ceva  paññatto ca. Suttābhidhammasagahitassa hi dhammassa atisajjana  pabodhana desanā, tasseva pakārato ñāpana vineyyasantāne hapana  paññāpana. Vinayopi desito ceva paññatto ca.  Vinayatantisagahitassa hi atthassa atisajjana pabodhana desanā,  tasseva pakārato ñāpana asakarato hapana paññāpana, tasmā  kammadvayampi kiriyādvayena sambajjhana yujjatīti veditabba. 

 Soti so dhammo ca vinayo ca. Mamaccayenāti  mama accayakāle. “Bhummatthe karaaniddeso”ti hi akkharacintakā  vadanti. Hetvatthe vā karaavacana, mama accayahetu tumhāka satthā  nāma bhavissatīti attho. Vuttañhi mahāparinibbānasuttavaṇṇanāya  “mayi parinibbute tumhāka satthukicca sādhessatī”ti (dī. ni.  aṭṭha. 2.216). Lakkhaavacanañhettha hetvatthasādhaka yathā “nette  uju gate satī”ti (a. ni.  4.70 netti. 10.90 93).  Ida vutta hoti– mayā vo hiteneva “ida lahuka, ida garuka, ida  satekiccha, ida atekiccha, ida lokavajja, ida paṇṇattivajja, aya  āpatti puggalassa santike vuṭṭhāti, aya gaassa, aya saghassa  santike vuṭṭhātī”ti sattanna āpattikkhandhāna avītikkamanīyatāvasena  otiṇṇavatthusmi sakhandhakaparivāro ubhatovibhago mahāvinayo nāma  desito, ta sakalampi vinayapiaka mayi parinibbute tumhāka  satthukicca sādhessati “ida vo kattabba, ida vo na kattabban”ti  kattabbākattabbassa vibhāgena (pg.1.45) anusāsanato. hiteneva ca mayā “ime  cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā,  pañcindriyāni, pañca balāni, satta bojjhagā, ariyo aṭṭhagiko  maggo”ti tena tena vineyyāna ajjhāsayānurūpena pakārena ime  sattatisa bodhipakkhiyadhamme vibhajitvā vibhajitvā suttantapiaka  desita, ta sakalampi suttantapiaka mayi parinibbute tumhāka  satthukicca sādhessati tatacariyānurūpa sammāpaipattiyā anusāsanato,  hiteneva ca mayā “ime pañcakkhandhā (dī. ni. aṭṭha. 2.216),  dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni,  bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta  vedanā, satta saññā, satta cetanā, satta cittāni. Tatrāpi ettakā  dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā  pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā  lokuttarā”ti ime dhamme vibhajitvā vibhajitvā abhidhammapiaka  desita, ta sakalampi abhidhammapiaka mayi parinibbute tumhāka  satthukicca sādhessati khandhādivibhāgena ñāyamāna  catusaccasambodhāvahattā. Iti sabbampeta abhisambodhito yāva  parinibbānā pañcacattālīsa vassāni bhāsita lapita “tīṇi  piakāni, pañca nikāyā, navagāni, caturāsīti  dhammakkhandhasahassānī”ti eva mahappabheda hoti. Imāni caturāsīti  dhammakkhandhasahassāni tiṭṭhanti, aha ekova parinibbāyissāmi,  ahañca panidāni ekova ovadāmi anusāsāmi, mayi parinibbute  imāni caturāsīti buddhasahassāni tumhe ovadissanti  anusāsissanti ovādānusāsanakiccassa nipphādanatoti. 

 Sāsananti pariyattipaipattipaivedhavasena tividhampi  sāsana, nippariyāyato pana sattatisa bodhipakkhiyadhammā. Addhāna  gamitumalanti addhaniya, addhānagāmi addhānakkhamanti attho.  Cira hiti etassāti ciraṭṭhitika. Ida vutta hoti– yena  pakārena ida sāsana addhaniya, tatoyeva ca ciraṭṭhitika bhaveyya, tena  pakārena dhammañca vinayañca yadi panāha sagāyeyya, sādhu vatāti. 

 Idāni sammāsambuddhena attano kata anuggahavisesa  samanussaritvā cintanākārampi dassento “yañcāha  bhagavatāti-ādimāha. Tattha “yañcāhan”ti etassa  “anuggahito, pasasito”ti etehi sambandho. Yanti  (pg.1.46) yasmā,  kiriyāparāmasana vā eta, tena “anuggahito, pasasito”ti ettha  anuggahaa, pasasanañca parāmasati. “Dhāressasī”ti-ādika pana  vacana bhagavā aññatarasmi rukkhamūle mahākassapattherena  paññattasaghāṭiya nisinno ta saghāṭi padumapupphavaṇṇena pāṇinā  antantena parāmasanto āha. Vuttañheta kassapasayutte (sa. ni.   2.154) mahākassapatthereneva ānandatthera āmantetvā kathentena– 

 “Atha kho āvuso bhagavā maggā okkamma yena aññatara  rukkhamūla tenupasakami, atha khvāha āvuso paapilotikāna saghāṭi  catuggua paññapetvā bhagavanta etadavoca ‘idha bhante bhagavā nisīdatu,  ya mamassa dīgharatta hitāya sukhāyā’ti  Nisīdi kho āvuso  bhagavā paññatte āsane, nisajja kho ma āvuso bhagavā etadavoca  ‘mudukā kho tyāya kassapa paapilotikāna saghāṭī’ti.  Paiggahātu me bhante bhagavā paapilotikāna saghāṭi anukampa  upādāyāti. Dhāressasi pana me tva kassapa sāṇāni pasukūlāni  nibbasanānīti. Dhāressāmaha bhante bhagavato sāṇāni pasukūlāni  nibbasanānīti. So khvāha āvuso paapilotikāna saghāṭi  bhagavato pādāsi, aha pana bhagavato sāṇāni pasukūlāni  nibbasanāni paipajjin”ti (sa. ni.  2.154). 

 Tattha mudukā kho tyāyanti mudukā kho te aya.  Kasmā pana bhagavā evamāhāti? Therena saha cīvara parivattetukāmatāya.  Kasmā parivattetukāmo jātoti? Thera attano hāne hapetukāmatāya.  Ki sāriputtamoggallānā natthīti? Atthi, eva panassa ahosi  “ime na cira hassanti, ‘kassapo pana vīsavassasatāyuko, so  mayi parinibbute sattapaṇṇiguhāya vasitvā dhammavinayasagaha katvā  mama sāsana pañcavassasahassaparimāṇakāla pavattanaka karissatī”ti  attano na hāne hapesi, eva bhikkhū kassapassa sussusitabba  maññissantī”ti tasmā evamāha. Thero pana yasmā cīvarassa vā  pattassa vā vaṇṇe kathite “ima tumhe gahathā”ti vacana cārittameva,  tasmā “paiggahātu me bhante bhagavā”ti āha. 

 Dhāressasi (pg.1.47) pana me tva kassapāti kassapa tva imāni  paribhogajiṇṇāni pasukūlāni pārupitu sakkhissasīti vadati.  Tañca kho na kāyabala sandhāya, paipattipūraa pana sandhāya evamāha.  Ayañhettha adhippāyo– aha ima cīvara puṇṇa nāma dāsi  pārupitvā āmakasusāne chaḍḍita susāna pavisitvā tumbamattehi  pāṇakehi samparikiṇṇa te pāṇake vidhunitvā mahā-ariyavase hatvā  aggahesi, tassa me ima cīvara gahitadivase dasasahassacakkavāḷe  mahāpathavī mahāvirava viravamānā kampittha, ākāsa taataṭāyi,  cakkavāḷe devatā sādhukāra adasu, ima cīvara gahantena bhikkhunā  jātipasukūlikena jāti-āraññikena jāti-ekāsanikena  jātisapadānacārikena bhavitu vaṭṭati, tva imassa cīvarassa  anucchavika kātu sakkhissasīti. Theropi attanā pañcanna hatthīna  bala dhāreti, so ta atakkayitvā “ahameta paipatti pūressāmī”ti  ussāhena sugatacīvarassa anucchavika kātukāmo “dhāressāmaha  bhante”ti āha. Paipajjinti paipannosi. Eva pana  cīvaraparivattana katvā therena pārupitacīvara bhagavā pārupi, satthu  cīvara thero. Tasmi samaye mahāpathavī udakapariyanta katvā  unnadantī kampittha. 

 Sāṇāni pasukūlānīti matakaevara parivehetvā chaḍḍitāni  tumbamatte kimī papphoetvā gahitāni sāṇavākamayāni  pasukūlacīvarāni. Nibbasanānīti niṭṭhitavasanakiccāni,  paribhogajiṇṇānīti attho. Ettha ca kiñcāpi ekameva ta cīvara,  anekāvayavattā pana bahuvacana katanti majjhimagaṇṭhipade vutta.  Cīvare sādhāraaparibhogenāti ettha attanā  sādhāraaparibhogenāti atthassa viññāyamānattā, viññāyamānatthassa  ca saddassa payoge kāmācārattā “attanā”ti na vutta.  “Dhāressasi pana me tva kassapa sāṇāni pasukūlānī”ti (sa.  ni.  2.154) hi vuttattā “attanāva sādhāraaparibhogenā”ti  viññāyati, nāññena. Na hi kevala saddatoyeva sabbattha  atthanicchayo, atthapakaraṇādināpi yebhuyyena atthassa niyamitattā.  Ācariyadhammapālattherena panettha eva vutta “cīvare  sādhāraaparibhogenāti ettha ‘attanā samasamaṭṭhapanenā’ti idha vutta  attanā– saddamānetvā ‘cīvare attanā sādhāraaparibhogenā’ti  yojetabba. 

  Yassa (pg.1.48) yena hi sambandho, dūraṭṭhampi ca tassa ta; 

  Atthato hyasamānāna, āsannattamakāraanti. 

 Atha vā bhagavatā cīvare sādhāraaparibhogena bhagavatā  anuggahitoti yojanīya. Ekassāpi hi karaaniddesassa  sahādiyogakattutthajotakattasambhavato”ti. Samāna dhāraametassāti  sādhārao, tādiso paribhogoti sādhāraaparibhogo, tena.  Sādhāraaparibhogena ca samasamaṭṭhapanena ca anuggahitoti sambandho. 

 Idāni– 

 “Aha bhikkhave, yāvade ākakhāmi vivicceva kāmehi  vivicca akusalehi dhammehi savitakka savicāra vivekaja pītisukha  pahama jhāna upasampajja viharāmi, kassapopi bhikkhave yāvade  ākakhati vivicceva kāmehi vivicca akusalehi dhammehi savitakka  savicāra vivekaja pītisukha pahama jhāna upasampajja  viharatī”ti-ādinā (sa. ni.  2.152)– 

  Navānupubbavihārachaabhiññāpabhede uttarimanussadhamme  attanā samasamaṭṭhapanatthāya bhagavatā vutta kassapasayutte (sa. ni.   2.151) āgata pāḷimima peyyālamukhena, ādiggahaena ca  sakhipitvā dassento āha “aha bhikkhave”ti-ādi. 

 Tattha yāvadeti yāvadeva, yattaka kāla ākakhāmi,  tattaka kāla viharāmīti attho. Tatoyeva hi majjhimagaṇṭhipade,  cūḷagaṇṭhipade ca “yāvadeti yāvadevāti vutta hotī”ti  likhita. Sayuttaṭṭhakathāyampi “yāvade ākakhāmīti yāvadeva  icchāmī”ti (sa. ni. aṭṭha. 1.2.152) attho vutto. Tathā hi  tattha līnatthapakāsaniya ācariyadhammapālattherena “yāvadevāti  iminā samānattha ‘yāvade’ti ida padan”ti vutta. Potthakesu pana  katthaci “yāvadevā”ti ayameva pāṭho dissati. Api ca  yāvadeti yattaka samāpattivihāra viharitu ākakhāmi, tattaka  samāpattivihāra viharāmīti samāpattiṭṭhāne, yattaka abhiññāvohāra  voharitu (pg.1.49) ākakhāmi, tattaka abhiññāvohāra voharāmīti  abhiññāṭhāne ca saha pāṭhasesena attho veditabbo.  Ācariyadhammapālattherenāpi tadevattha yathālābhanayena dassetu  “yattake samāpattivihāre, abhiññāvohāre vā ākakhanto vihārāmi  ceva voharāmi ca, tathā kassapopīti attho”ti vutta. Apare pana  “yāvadeti ‘ya pahamajjhāna ākakhāmi, ta pahamajjhāna upasampajja  vihārāmī’ti-ādinā samāpattiṭṭhāne, iddhividhābhiññāṭhāne ca  ajjhāharitassa ta-saddassa kammavasena ‘ya dibbasota ākakhāmi,  tena dibbasotena sadde suṇāmī’ti-ādinā sesābhiññāṭhāne karaavasena  yojanā vattabbā”ti vadanti. Vivicceva kāmehīti ettha  eva-saddo niyamattho, ubhayattha yojetabbo. Yamettha vattabba,  tadupari āvi bhavissati. 

 Navānupubbavihārachaabhiññāppabhedeti ettha  navānupubbavihārā nāma anupaipāṭiyā samāpajjitabbattā  evasaññitā nirodhasamāpattiyā saha aṭṭha samāpattiyo.  Chaabhiññā nāma āsavakkhayañāṇena saha pañcābhiññāyo.  Katthaci potthake cettha ādisaddo dissati. So anadhippeto  yathāvuttāya pāḷiyā gahetabbassa atthassa anavasesattā. Manussesu,  manussāna vā uttaribhūtāna, uttarīna vā manussāna jhāyīnañceva  ariyānañca dhammoti uttarimanussadhammo, manussadhammā vā  uttarīti uttarimanussadhammo. Dasa kusalakammapathā cettha vinā  bhāvanāmanasikārena pakatiyāva manussehi nibbattetabbato,  manussattabhāvāvahanato ca manussadhammo nāma, tato uttari pana  jhānādi uttarimanussadhammoti veditabbo. Samasamaṭṭhapanenāti  “aha yattaka kāla, yattake vā samāpattivihāre, yattakā abhiññāyo  ca vaañjemi  tathā kassapopī”ti eva samasama katvā hapanena.  Anekaṭṭhānesu hapana, kassacipi uttarimanussadhammassa asesabhāvena  ekantasamaṭṭhapana vā sandhāya “samasamaṭṭhapanenā”ti vutta, idañca  navānupubbavihārachaabhiññābhāvasāmaññena pasasāmattanti daṭṭhabba. Na  hi āyasmā mahākassapo bhagavā viya devasika  catuvīsatikoisatasahassasakhyā samāpattiyo samāpajjati,  yamakapāṭihāriyādivasena ca abhiññāyo vaañjetīti. Ettha ca  uttarimanussadhamme attanā samasamaṭṭhapanenā”ti ida nidassanamattanti  veditabba. Tathā hi– 

 “Ovada (pg.1.50) kassapa bhikkhū, karohi kassapa bhikkhūna dhammi  katha, aha vā kassapa bhikkhū ovadeyya, tva vā. Aha vā kassapa  bhikkhūna dhammi katha kareyya, tva vā”ti– 

 Evampi attanā samasamaṭṭhapanamakāsiyevāti. 

 Tathāti rūpūpasahāro yathā anuggahito, tathā pasasitoti.  Ākāse pāṇi cāletvāti bhagavatā attanoyeva pāṇi ākāse  cāletvā kulesu alaggacittatāya ceva karaabhūtāya pasasitoti  sambandho. Alaggacittatāyāti vā ādhāre bhumma, ākāse  pāṇi cāletvā kulūpakassa bhikkhuno alaggacittatāya kulesu  alagganacittena bhavitu yuttatāya ceva maññeva sakkhi katvā  pasasitoti attho. Yathāha– 

 “Atha kho bhagavā ākāse pāṇi cālesi seyyathāpi  bhikkhave, aya ākāse pāṇi na sajjati na gayhati na bajjhati,  evameva kho bhikkhave yassa kassaci bhikkhuno kulāni upasakamato  kulesu citta na sajjati na gayhati na bajjhati ‘labhantu lābhakāmā,  puññakāmā karontu puññānī’ti. Yathā sakena lābhena attamano hoti  sumano, eva paresa lābhena attamano hoti sumano. Evarūpo kho  bhikkhave bhikkhu arahati kulāni upasakamitu. Kassapassa bhikkhave  kulāni upasakamato kulesu citta na sajjati na gayhati na bajjhati  ‘labhantu lābhakāmā, puññakāmā karontu puññānī’ti. Yathā sakena  lābhena attamano hoti sumano, eva paresa lābhena attamano hoti  sumano”ti (sa. ni.  2.146). 

 Tattha ākāse pāṇi cālesīti nīle gaganantare  yamakavijjuka sañcālayamāno viya heṭṭhābhāge  uparibhāge, ubhato ca  passesu pāṇi sañcālesi, idañca pana tepiake buddhavacane  asambhinnapada nāma. Attamanoti sakamano, na domanassena  pacchinditvā gahitamano. Sumanoti tuṭṭhamano, idāni yo  hīnādhimuttiko micchāpaipanno eva (pg.1.51) vadeyya “sammāsambuddho  ‘alaggacittatāya ākāse cālitapāṇūpamā kulāni upasakamathā’ti  vadanto aṭṭhāne hapeti, asayhabhāra āropeti, ya na sakkā kātu, ta  kārehī”ti, tassa vādapatha pacchinditvā “sakkā ca kho eva kātu,  atthi evarūpo bhikkhū”ti āyasmanta mahākassapattherameva sakkhi  katvā dassento “kassapassa bhikkhave”ti-ādimāha. 

 Aññampi pasasanamāha “candopamapaipadāya cāti,  candapaibhāgāya paipadāya ca karaabhūtāya pasasito, tassa vā  ādhārabhūtāya maññeva sakkhi katvā pasasitoti attho. Yathāha– 

 “Candūpamā bhikkhave kulāni upasakamatha apakasseva kāya,  apakassa citta niccanavakā kulesu appagabbhā. Seyyathāpi bhikkhave  puriso jarudapāna vā olokeyya pabbatavisama vā nadīvidugga vā  apakasseva kāya, apakassa citta, evameva kho bhikkhave candūpamā  kulāni upasakamatha apakasseva kāya, apakassa citta niccanavakā  kulesu appagabbhā. Kassapo bhikkhave candūpamo kulāni upasakamati  apakasseva kāya, apakassa citta niccanavako kulesu appagabbho”ti  (sa. ni.  2.146). 

 Tattha candūpamāti candasadisā hutvā. Ki  parimaṇḍalatāya sadisāti? No, apica kho yathā cando gaganatala  pakkhandamāno na kenaci saddhi santhava vā sineha vā ālaya vā  nikanti vā patthana vā pariyuṭṭhāna vā karoti, na ca na hoti  mahājanassa piyo manāpo, tumhepi eva kenaci saddhi santhavādīna  akaraena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni  cattāri kulāni upasakamathāti attho. Apica yathā cando  andhakāra vidhamati, āloka pharati, eva kilesandhakāravidhamanena,  ñāṇālokapharaena ca candūpamā hutvāti evamādīhipi nayehi attho  daṭṭhabbo. 

 Apakasseva kāya, apakassa cittanti teneva  santhavādīnamakaraena kāyañca cittañca apakassitvā, akaḍḍhitvā  apanetvāti attho. Niccanavakāti nicca navikāva,  āgantukasadisā eva hutvāti attho. Āgantuko (pg.1.52) hi paipāṭiyā  sampattageha pavisitvā sace na gharasāmikā disvā “amhāka  puttabhātaropi vippavāsagatā eva vicarisū”ti anukampamānā  nisīdāpetvā bhojenti, bhuttamattoyeva “tumhāka bhājana gahathā”ti  uṭṭhāya pakkamati, na tehi saddhi santhava vā karoti, kiccakaraṇīyāni  vā savidahati, eva tumhepi paipāṭiyā sampattaghara pavisitvā ya  iriyāpathesu pasannā manussā denti, ta gahetvā pacchinnasanthavā tesa  kiccakaraṇīye abyāvaṭā hutvā nikkhamathāti dīpeti.  Appagabbhāti na pagabbhā, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena  vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitā kulāni  upasakamathāti attho. 

 Jarudapānanti jiṇṇakūpa. Pabbatavisamanti pabbate  visama papātaṭṭhāna. Nadīvidugganti nadiyā vidugga  chinnataaṭṭhāna. Evameva khoti ettha ida opammasasandana  jarudapānādayo viya hi cattāri kulāni, olokanapuriso viya  bhikkhu, yathā pana anapakaṭṭhakāyacitto tāni olokento puriso  tattha patati, eva arakkhitehi kāyādīhi kulāni upasakamanto  bhikkhu kulesu bajjhati, tato nānappakāra sīlapādabhañjanādika anattha  pāpuṇāti. Yathā pana apakaṭṭhakāyacitto puriso tattha na patati, eva  rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitehi cittehi,  sūpaṭṭhitāya satiyā apakaṭṭhakāyacitto hutvā kulāni upasakamanto  bhikkhu kulesu na bajjhati, athassa  sīlasaddhāsamādhipaññāsakhātāni pādahatthakucchisīsāni na bhañjanti,  rāgakaṇṭakādayo na vijjhanti, sukhito yenakāma agatapubba  nibbānadisa gacchati, evarūpo aya mahākassapoti hīnādhimuttikassa  micchāpaipannassa vādapathapacchindanattha mahākassapatthera eva sakkhi  katvā dassento “kassapo bhikkhave”ti-ādimāhāti.  Evampettha atthamicchanti-alaggacittatāsakhātāya candopamapaipadāya  karaabhūtāya pasasito, tassa vā ādhārabhūtāya maññeva sakkhi katvā  pasasitoti, eva sati ceva-saddo, ca-saddo ca na payujjitabbo dvinna  padāna tulyādhikaraattā, ayameva attho pāṭho ca yuttataro viya  dissati parinibbānasuttavaṇṇanāyaākāse pāṇi cāletvā  candūpama paipada kathento ma kāyasakkhi katvā kathesī”ti (dī.  ni. aṭṭha. 2.232) vuttattāti. 

 Tassa (pg.1.53) kimañña āṇaya bhavissati, aññatra  dhammavinayasagāyanāti adhippāyo. Tattha tassāti ya-saddassa  kāraanidassane “tasmā”ti ajjhāharitvā tassa meti attho,  kiriyāparāmasane pana tassa anuggahaassa, pasasanassa cāti.  Potthakesupi katthaci “tassa me”ti pāṭho dissati, eva sati  kiriyāparāmasane “tassā”ti apara padamajjhāharitabba. Natthi  ia  yassāti aao, tassa bhāvo āṇaya. Dhammavinayasagāyana  hapetvā añña ki nāma tassa iavirahitatta bhavissati, na  bhavissati evāti attho. “Nanu ma bhagavāti-ādinā  vuttamevattha upamāvasena vibhāveti.  Sakakavaca-issariyānuppadānenāti ettha kavaco nāma  uracchado, yena uro chādīyate, tassa ca cīvaranidassanena gahaa,  issariyassa pana abhiññāsamāpattinidassanenāti daṭṭhabba.  Kulavasappatiṭṭhāpakanti kulavasassa kulapaveiyā patiṭṭhāpaka.  “Me”ti padassa niccasāpekkhattā  saddhammavasappatiṭṭhāpakoti samāso. Ida vutta hoti–  sattusaghanimmaddanena attano kulavasappatiṭṭhāpanattha  sakakavaca-issariyānuppadānena kulavasappatiṭṭhāpaka putta rājā viya  bhagavāpi ma dīghadassī “saddhammavasappatiṭṭhāpako me aya  bhavissatī”ti mantvā sāsanapaccatthikagaanimmaddanena  saddhammavasappatiṭṭhāpanattha cīvaradānasamasamaṭṭhapanasakhātena iminā  asādhāraṇānuggahena anuggahesi nanu, imāya ca uḷārāya pasasāya  pasasi nanūti. Iti cintayantoti ettha itisaddena  “antaradhāpeyyu, sagāyeyya, kimañña āṇaya bhavissatī”ti  vacanapubbagama, “hāna kho paneta vijjatī”ti-ādi vākyattaya  nidasseti. 

 Idāni yathāvuttamattha sagītikkhandhakapāḷiyā sādhento āha  “yathāhāti-ādi. Tattha yathāhāti ki āha, mayā  vuttassa atthassa sādhaka ki āhāti vutta hoti. Yathā vā yena  pakārena mayā vutta, tathā tena pakārena pāḷiyampi āhāti attho.  Yathā vā ya vacana pāḷiya āha, tathā tena vacanena mayā vuttavacana  sasandati ceva sameti ca yathā ta gagodakena yamunodakantipi  vattabbo pāḷiyā sādhanattha udāharitabhāvassa paccakkhato  viññāyamānattā, viññāyamānatthassa ca saddassa payoge kāmācārattā.  Adhippāyavibhāvanatthā hi atthayojanā. Yathā vā yena pakārena  dhammavinayasagāyanattha bhikkhūna (pg.1.54) ussāha janesi, tathā tena pakārena  pāḷiyampi āhāti attho. Evamīdisesu. 

 Ekamidāhanti ettha idanti nipātamatta. Eka  samayanti ca bhummatthe upayogavacana, ekasmi samayeti attho.  Pāvāyāti pāvānagarato, tattha piṇḍāya caritvā “kusināra  gamissāmī”ti addhānamaggappaipannoti vutta hoti.  Addhānamaggoti ca dīghamaggo vuccati, dīghapariyāyo hettha  addhānasaddo. Mahatāti guamahattenapi sakhyāmahattenapi mahatā.  “Pañcamattehīti-ādinā sakhyāmahatta dasseti, mattasaddo  ca pamāṇavacano “bhojane mattaññutā”ti-ādīsu (a. ni.   3.16) viya. “Dhammavinayasagāyanattha ussāha janesī”ti  etassatthassa sādhanattha āhatā “atha kho”ti-ādikā pāḷi  yathāvuttamattha na sādheti  Na hettha ussāhajananappakāro āgatoti  codana pariharitumāha “sabba subhaddakaṇḍa vitthārato  veditabban”ti. Evampesā codanā tadavatthāyevāti vutta  “tato para āhāti-ādi. Apica yathāvuttatthasādhikā pāḷi  mahatarāti ganthagarutāpariharaattha majjhe peyyālamukhena ādi-antameva  pāḷi dassento “sabba subhaddakaṇḍa vitthārato veditabban”ti  āha. Tena hi “atha khvāha āvuso maggā okkamma aññatarasmi  rukkhamūle nisīdī”ti (cūḷava. 437) vuttapāḷito paṭṭhāya  “ya na icchissāma, na ta karissāmā”ti (cūḷava. 437)  vuttapāḷipariyosāna subhaddakaṇḍa dasseti. 

 “Tato paran”ti-ādinā pana tadavasesa “handa maya  āvuso”ti-ādika ussāhajananappakāradassanapāḷi. Tasmā tato  para āhāti ettha subhaddakaṇḍato para  ussāhajananappakāradassanavacanamāhāti attho veditabbo.  Mahāgaṇṭhipadepi hi soyevattho vutto.  Ācariyasāriputtattherenāpi (sārattha. ṭī.  1ahamamahāsagītikathāvaṇṇanā) tatheva adhippeto.  Ācariyadhammapālattherena pana “tato paranti tato bhikkhūna  ussāhajananato parato”ti (dī. ni. ṭī.  1ahamamahāsagītikathāvaṇṇanā) vutta, tadeta vicāretabba heṭṭhā  ussāhajananappakārassa pāḷiya avuttattā. Ayameva hi  ussāhajananappakāro yadida “handa maya āvuso dhammañca vinayañca  sagāyeyyāma, pure adhammo dippatī”ti-ādi. Yadi (pg.1.55) pana  subhaddakaṇḍameva ussāhajananahetubhūtassa subhaddena vuttavacanassa pakāsanattā  ussāhajanananti vadeyya, natthevettha vicāretabbatāti. Pure  adhammo dippatīti ettha adhammo nāma  dasakusalakammapathapaipakkhabhūto adhammo. Dhammavinayasagāyanattha  ussāhajananappasagattā vā tadasagāyanahetuko dosagaopi sambhavati,  “adhammavādino balavanto honti, dhammavādino dubbalā hontī”ti  vuttattā sīlavipatti-ādihetuko pāpicchatādidosagao adhammotipi  vadanti. Pure dippatīti api nāma dippati. Sasayatthe hi  pure-saddo. Atha vā yāva adhammo dhamma paibāhitu samattho hoti,  tato puretaramevāti attho. Āsanne hi anadhippete aya pure-saddo.  Dippatīti dippissati, pure-saddayogena hi anāgatatthe aya  vattamānapayogo yathā “purā vassati devo”ti. Tathā hi vutta 

  “Anāgate sannicchaye, tathātīte ciratane; 

  Kāladvayepi kavīhi, puresaddo payujjate”ti. (vajira.  ṭī. bāhiranidānakathāvaṇṇanā). 

  “Pureyāvapurāyoge  nicca vā karahi kadā; 

  Lacchāyamapi ki vutte, vattamānā bhavissatī”ti ca. 

 Keci panettha eva vaṇṇayanti– pureti pacchā anāgate,  yathā addhāna gacchantassa gantabbamaggo “pure”ti vuccati, tathā  idhāpi maggagamananayena anāgatakālo “pure”ti vuccatīti. Eva  sati takālāpekkhāya cettha vattamānapayogo sambhavati. Dhammo  paibāhiyyatīti etthāpi pure-saddena yojetvā vuttanayena attho  veditabbo, tathā dhammopi adhammaviparītavasena, ito parampi eseva  nayo. Avinayoti pahānavinayasavaravinayāna paipakkhabhūto  avinayo. Vinayavādino dubbalā hontīti eva iti-saddena  pāṭho, so “tato para āhā”ti ettha āha-saddena sambajjhitabbo. 

 Tena hīti uyyojanatthe nipāto. Uccinane uyyojentā  hi mahākassapatthera evamāhasu “bhikkhū uccinatūti,  sagītiyā anurūpe bhikkhū uccinitvā upadhāretvā gahātūti attho.  “Sakala …pe… pariggahesīti etena  sukkhavipassakakhīṇāsavapariyantāna yathāvuttapuggalāna satipi (pg.1.56)  āgamādhigamasambhave saha paisambhidāhi pana tevijjādiguayuttāna  āgamādhigamasampattiyā ukkasagatattā sagītiyā bahūpakārata dasseti.  Sakala suttageyyādika navaga ettha, etassāti vā sakalanavaga,  satthu bhagavato sāsana satthusāsana sāsīyati etenāti katvā,  tadeva satthusāsananti sakalanavagasatthusāsana. Nava vā  suttageyyādīni agāni ettha, etassāti vā navaga, tameva  satthusāsana, tañca sakalameva, na ekadesanti tathā. Atthakāmena  pariyāpuitabbā sikkhitabbā, diṭṭhadhammikādipurisattha vā nipphādetu  pariyattā samatthāti pariyatti, tīṇi piakāni,  sakalanavagasatthusāsanasakhātā pariyatti, ta dhārentīti tathā,  tādiseti attho. Puthujjana …pe…  sukkhavipassakakhīṇāsavabhikkhūti ettha– 

  “Duve puthujjanā vuttā, buddhenādiccabandhunā; 

  Andho puthujjano eko, kalyāṇeko puthujjano”ti.  (dī. ni. aṭṭha. 1.7 ma. ni. aṭṭha. 1.2 sa. ni. aṭṭha.  2.61 a. ni. aṭṭha. 1.51 cūḷani. aṭṭha. 88 pai. ma.  aṭṭha. 2.130).– 

  Vuttesu kalyāṇaputhujjanāva adhippetā  saddantarasannidhānenapi atthavisesassa viññātabbattā.  Samathabhāvanāsinehābhāvena sukkhā lūkhā asiniddhā vipassanā  etesanti sukkhavipassakā, teyeva khīṇāsavāti tathā.  “Bhikkhū”ti pana sabbattha yojetabba. Vuttañhi– 

  “Yañcatthavato saddekasesato vāpi suyyate; 

  Ta sambajjhate pacceka, yathālābha kadācipī”ti. 

 Tipiakasabbapariyattippabhedadhareti ettha tiṇṇa piakāna  samāhāro tipiaka, tasakhāta navagādivasena anekabhedabhinna  sabba pariyattippabheda dhārentīti tathā, tādise. Anu anu ta  samagina bhāveti vaḍḍhetīti anubhāvo, soyeva ānubhāvo,  pabhāvo, mahanto ānubhāvo yesa te mahānubhāvā. “Etadagga  bhikkhave”ti bhagavatā vuttavacanamupādāya pavattattā “etadaggan”ti pada  anukaraajanāma nāma yathā “yevāpanakan”ti, tabbasena  vuttaṭṭhānantaramidha etadagga, tamāropiteti attho. Etadagga  eso bhikkhu aggoti vā āropitepi vaṭṭati. Tadanāropitāpi  avasesaguasampannattā uccinitā tattha santīti dassetu  “yebhuyyenāti vutta. Tisso vijjā tevijjā, tā  (pg.1.57) ādi yesa chaabhiññādīnanti tevijjādayo, te bhedā  anekappakārā yesanti tevijjādibhedā. Atha vā tisso vijjā  assa khīṇāsavassāti tevijjo, so ādi yesa  chaabhiññādīnanti tevijjādayo, teyeva bhedā yesanti  tevijjādibhedā. Tevijjachaabhiññādivasena anekabhedabhinne  khīṇāsavabhikkhūyevāti vutta hoti. Ye sandhāya vuttanti ye  bhikkhū sandhāya ida “atha kho”ti-ādivacana sagītikkhandhake vutta.  Iminā kiñcāpi pāḷiya avisesatova vutta, tathāpi visesena  yathāvuttakhīṇāsavabhikkhūyeva sandhāya vuttanti pāḷiyā sasandana  karoti. 

 Nanu ca sakalanavagasatthusāsanapariyattidharā khīṇāsavā  anekasatā, anekasahassā ca, kasmā thero ekenūnamakāsīti codana  uddharitvā visesakāraadassanena ta pariharitu “kissa  panāti-ādi vutta. Tattha kissāti kasmā.  Pakkhantarajotako pana-saddo. Okāsakaraatthanti  okāsakaraanimitta okāsakaraahetu. Attha-saddo hi  “chaatthañca nagarato nikkhamitvā missakapabbata  abhiruhatū”ti-ādīsu viya kāraavacano, “kissa hetū”ti-ādīsu  (ma. ni. 1.238) viya ca hetvatthe paccattavacana. Tathā hi  vaṇṇayanti “chaatthanti chaanimitta chaahetūti attho”ti.  Evañca sati pucchāsabhāgatāvissajjanāya hoti, esa nayo īdisesu. 

 Kasmā panassa okāsamakāsīti āha “tenāti-ādi.  Hi-saddo kāraatthe. “So hāyasmāti-ādinā  “sahāpi vināpi na sakkā”ti vuttavacane pacceka kāraa dasseti.  Keci pana “tamattha vivaratī”ti vadanti, tadayutta “tasmā”ti  kāraavacanadassanato. “Tasmā”ti-ādinā hi kāraadassanaṭṭhāne  kāraajotakoyeva hi-saddo. Saññāṇamattajotakā sākhābhagopamā hi  nipātāti, evamīdisesu. Sikkhatīti sekkho, sikkhana vā  sikkhā, sāyeva tassa sīlanti sekkho. So hi  apariyositasikkhattā, tadadhimuttattā ca ekantena sikkhanasīlo, na  asekkho viya pariniṭṭhitasikkho tattha paippassaddhussāho, nāpi  vissaṭṭhasikkho pacurajano viya tattha anadhimutto, kitavasena viya  ca taddhitavasenidha tappakatiyattho gayhati yathā “kāruiko”ti.  Atha vā ariyāya jātiyā tīsupi sikkhāsu jāto, tattha vā  bhavoti (pg.1.58) sekkho. Apica ikkhati etāyāti ikkhā,  maggaphalasammādiṭṭhi, saha ikkhāyāti sekkho.  Uparimaggattayakiccassa apariyositattā saha karaṇīyenāti  sakaraṇīyo. Assāti anena, “appaccakkha nāmā”ti etena  sambandho. Assāti vā “natthī”ti ettha  kiriyāpaiggahakavacana. Paguappavattibhāvato appaccakkha nāma  natthi. Vinayaṭṭhakathāya pana “asammukhā paiggahita nāma  natthī”ti (pārā. aṭṭha. 1ahamamahāsagītikathāvaṇṇanā) vutta, ta” dve sahassāni bhikkhuto”ti vuttampi bhagavato santike  paiggahitameva nāmāti katvā vutta. Tathā hi sāvakabhāsitampi sutta  “buddhabhāsitan”ti vuccatīti. 

 “Yathāhāti-ādinā āyasmatā ānandena vuttagāthameva  sādhakabhāvena dasseti. Ayañhi gāthā gopakamoggallānena nāma  brāhmaena “buddhasāsane tva bahussutoti pākao, kittakā dhammā te  satthārā bhāsitā, tayā ca dhāritā”ti pucchitena tassa paivacana  dentena āyasmatā ānandeneva gopakamoggallānasutte, attano  guadassanavasena vā theragāthāyampi bhāsitā. Tatthāya sakhepattho – buddhato satthu santikā dvāsīti  dhammakkhandhasahassāni aha gahi adhigahi, dve  dhammakkhandhasahassāni bhikkhuto dhammasenāpati-ādīna bhikkhūna  santikā gahi. Ye dhammā me jivhāgge, hadaye vā  pavattino paguṇā vācuggatā, te dhammā tadubhaya sampiṇḍetvā  caturāsīti dhammakkhandhasahassānīti. Keci pana  “yemeti ettha ‘ye ime’ti padaccheda katvā ye ime dhammā buddhassa,  bhikkhūnañca pavattino pavattitā, tesu dhammesu buddhato dvāsīti  sahassāni aha gahi, dve sahassāni bhikkhuto gahi, eva  caturāsīti dhammakkhandhasahassānī”ti sambandha vadanti, ayañca  sambandho “ettakāyeva dhammakkhandhā”ti sanniṭṭhānassa  aviññāyamānattā kecivādo nāma kato. 

 “Sahāpi na sakkā”ti vattabbahetuto “vināpi na sakkā”ti  vattabbahetuyeva balavataro sagītiyā bahukārattā. Tasmā tattha codana  dassetvā pariharitu “yadi evan”ti-ādi vutta. Tattha  yadi evanti eva vinā yadi na sakkā, tathā satīti attho.  Sekkhopi samānoti sekkhapuggalo samānopi. Māna-saddo  hettha lakkhae. Bahukārattāti bahūpakārattā. Upakāravacano hi  kāra-saddo “appakampi (pg.1.59) kata kāra, puñña hoti mahapphalan”ti-ādīsu  viya. Assāti bhaveyya. Atha-saddo pucchāya. Pañhe  “atha tva kena vaṇṇenā”ti hi payogamudāharanti. “Eva  sante”ti pana attho vattabbo. Parūpavādavivajjanatoti  yathāvuttakāraa ajānantāna paresa āropita-upavādato vivajjitukāmattā.  Ta vivarati “thero hīti-ādinā. Ativiya  vissatthoti atireka vissāsiko. Kena viññāyatīti āha  “tathā hīti-ādi. Dahīkaraa vā eta vacana.  “Vuttañhi, tathā hi iccete dahīkaraatthe”ti hi vadanti saddavidū.  Nanti ānandatthera. “Ovadatī”ti iminā sambandho.  Ānandattherassa yebhuyyena navakāya parisāya vibbhamane mahākassapatthero  “na vāya kumārako mattamaññāsī”ti (sa. ni. 2.154) āha.  Tathā hi parinibbute bhagavati mahākassapatthero bhagavato parinibbāne  sannipatitassa bhikkhusaghassa majjhe nisīditvā  dhammavinayasagāyanattha pañcasate bhikkhū uccinitvā “rājagahe  āvuso vassa vasantā dhammavinaya sagāyissāma, tumhe pure  vassūpanāyikāya attano attano palibodha pacchinditvā rājagahe  sannipatathā”ti vatvā attanā rājagaha gato. 

 Ānandattheropi bhagavato pattacīvaramādāya mahājana saññāpento  sāvatthi gantvā tato nikkhamma rājagaha gacchanto dakkhiṇāgirismi  cārika cari. Tasmi samaye ānandattherassa tisamattā  saddhivihārikā yebhuyyena kumārakā ekavassikaduvassikabhikkhū ceva  anupasampannā ca vibbhamisu. Kasmā panete pabbajitā, kasmā ca  vibbhamisūti? Tesa kira mātāpitaro cintesuānandatthero  satthuvissāsiko aṭṭha vare yācitvā upaṭṭhahati, icchiticchitaṭṭhāna  satthāra gahetvā gantu sakkoti, amhāka dārake etassa santike  pabbajeyyāma, eva so satthāra gahetvā āgamissati, tasmi āgate  maya mahāsakkāra kātu labhissāmā”ti. Iminā tāva kāraena nesa  ñātakā te pabbājesu, satthari pana parinibbute tesa sā patthanā  upacchinnā, atha ne ekadivaseneva uppabbājesu. Atha ānandatthera  dakkhiṇāgirismi cārika caritvā rājagahamāgata disvā  mahākassapatthero evamāhāti. Vuttañheta kassapasayutte– 

 “Atha (pg.1.60) kiñcarahi tva āvuso ānanda imehi navehi bhikkhūhi  indriyesu aguttadvārehi bhojane amattaññūhi jāgariya ananuyuttehi  saddhi cārika carasi, sassaghāta maññe carasi, kulūpaghāta maññe  carasi, olujjati kho te āvuso ānanda parisā, palujjanti kho  te āvuso navappāyā, na vāya kumārako mattamaññāsīti. 

 Api me bhante kassapa sirasmi palitāni jātāni, atha ca  pana maya ajjāpi āyasmato mahākassapassa kumārakavādā na  muccāmāti. Tathā hi pana tva āvuso ānanda imehi navehi  bhikkhūhi indriyesu aguttadvārehi bhojane amattaññūhi jāgariya  ananuyuttehi saddhi cārika carasi, sassaghāta maññe carasi,  kulūpaghāta maññe carasi, olujjati kho te āvuso ānanda parisā,  palujjanti kho te āvuso navappāyā, na vāya kumārako  mattamaññāsī”ti (sa. ni. 2.154). 

 Tattha sassaghāta maññe carasīti sassa ghātento viya  āhiṇḍasi. Kulūpaghāta maññe carasīti kulāni upaghātento  viya āhiṇḍasi. Olujjatīti palujjati bhijjati.  Palujjanti kho te āvuso navappāyāti āvuso ānanda ete  tuyha pāyena yebhuyyena navakā ekavassikaduvassikadaharā ceva sāmaerā  ca palujjanti. Na vāya kumārako mattamaññāsīti aya  kumārako attano pamāṇa na vata jānātīti thera tajjento āha.  Kumārakavādā na muccāmāti kumārakavādato na muccāma.  Tathā hi pana tvanti idamassa eva vattabbatāya kāraadassanattha  vutta. Ayañhettha adhippāyo– yasmā tva imehi navehi  indriyasavaravirahitehi bhojane amattaññūhi saddhi vicarasi, tasmā  kumārakehi saddhi vicaranto “kumārako”ti vattabbata arahasīti. 

 Na vāya kumārako mattamaññāsīti ettha vā-saddo  padapūrae. Vā-saddo hi  upamānasamuccayasasayavissaggavikappapadapūraṇādīsu bahūsu atthesu  dissati. Tathā hesa “paṇḍito vāpi tena so”ti-ādīsu (dha.  pa. 63) upamāne (pg.1.61) dissati, sadisabhāveti attho. “Ta vāpi  dhīrā muni vedayantī”ti-ādīsu (su. ni. 213) samuccaye.  “Ke vā ime kassa vā”ti-ādīsu (pārā. 296) sasaye. “Aya  vā imesa samaabrāhmaṇāna sabbabālo sabbamūḷho”ti-ādīsu (dī.  ni. 181) vavassagge. “Ye hi keci bhikkhave samaṇā vā  brāhmaṇā vā”ti-ādīsupi (ma. ni. 1.170 sa. ni.  2.13)  vikappe. “Na vāha paṇṇa bhuñjāmi, na heta mayha  bhojanan”ti-ādīsu padapūrae. Idhāpi padapūrae daṭṭhabbo. Teneva ca  ācariyadhammapālattherena vā-saddassa atthuddhāra karontena vutta “na  vāya kumārako mattamaññāsī”ti-ādīsu padapūrae”ti.  Sayuttaṭṭhakathāyampi idameva vutta “na vāya kumārako  mattamaññāsīti aya kumārako attano pamāṇa na vata jānāsīti thera  tajjento āhā”ti (sa. ni. aṭṭha. 2.154). Etthāpi  “vatā”ti vacanasiliṭṭhatāya vutta. “Na vāyan”ti etassa  vā “na ve ayan”ti padaccheda katvā ve-saddassattha dassentena  “vatā”ti vutta. Tathā hi ve-saddassa ekasatthabhāve tadeva pāḷi  payoga katvā udāharanti neruttikā. Vajirabuddhitthero pana eva  vadati “na vāyanti ettha ca vāti vibhāsā,  aññāsipi na aññāsipī”ti, (vajira. ṭī.  pahamamahāsagītikathāvaṇṇanā) ta tassa matimatta sayuttaṭṭhakathāya tathā  avuttattā. Idameka parūpavādasambhavakāraa “tattha kecī”ti-ādinā  sambajjhitabba. 

 Aññampi kāraamāha “sakyakulappasuto cāyasmāti.  Sākiyakule jāto, sākiyakulabhāvena vā pākao ca āyasmā  ānando. Tattha …pe… upavadeyyunti sambandho. Aññampi kāraa  vadati “tathāgatassa bhātā cūḷapituputto”ti. Bhātāti  cettha kaniṭṭhabhātā cūḷapituputtabhāvena, na pana vayasā sahajātabhāvato. 

  “Suddhodano dhotodano, sakkasukkāmitodanā; 

  Amitā pālitā cāti, ime pañca imā duve”ti. 

  Vuttesu hi sabbakaniṭṭhassa amitodanasakkassa putto  āyasmā ānando. Vuttañhi manorathapūraiya 

 “Kappasatasahassa (pg.1.62) pana dāna dadamāno amhāka bodhisattena  saddhi tusitapure nibbattitvā tato cuto amitodanasakkassa gehe  nibbatti, athassa sabbe ñātake ānandite pamodite karonto jātoti  ānando’tveva nāmamakasū”ti. 

  Tathāyeva vutta papañcasūdaniyampi– 

 “Aññe pana vadanti– nāyasmā ānando bhagavatā sahajāto,  vayasā ca cūḷapituputtatāya ca bhagavato kaniṭṭhabhātāyeva. Tathā hi  manorathapūraiya ekanipātavaṇṇanāya sahajātagaane so na  vuto”ti. 

  Ya vuccati, ta gahetabba. Tatthāti tasmi  vissatthādibhāve sati.  Ativissatthasakyakulappasutatathāgatabhātubhāvatoti vutta hoti.  Bhāvenabhāvalakkhae hi katthaci hetvattho sampajjati. Tathā hi  ācariyadhammapālattherena nettiṭṭhakathāya “gunnañce taramānānan”ti  gāthāvaṇṇanāya vutta 

 “Sabbā tā jimha gacchantīti sabbā tā gāviyo  kuilameva gacchanti, kasmā? Nette jimhagate sati nette kuila gate  sati, nettassa kuila gatattāti attho”ti. 

 Udānaṭṭhakathāyampi “iti imasmi sati ida hotī”ti  suttapadavaṇṇanāya “hetu-atthatā bhummavacanassa kāraassa bhāvena  tadavinābhāvī phalassa bhāvo lakkhīyatīti veditabbā”ti (udā.  aṭṭha. 1.1). Tatthāti vā nimittabhūte vissatthādimhīti  attho, tasmi uccinanetipi vadanti. Chandāgamana viyāti  ettha chandā āgamana viyāti padacchedo. Chandāti ca hetumhi  nissakkavacana, chandena āgamana pavattana viyāti attho, chandena  akattabbakaraamivāti vutta hoti, chanda vā āgacchati  sampayogavasenāti chandāgamana, tathā pavatto apāyagamanīyo  akusalacittuppādo. Atha vā ananurūpa gamana agamana. Chandena  agamana chandāgamana, chandena sinehena ananurūpa gamana pavattana  viya akattabbakaraa viyāti vutta hoti. Asekkhabhūtā paisambhidā,  tapattāti (pg.1.63) tathā, asekkhā ca te paisambhidāppattā cāti vā tathā,  tādise. Sekkhapaisambhidāppattanti etthāpi esa nayo.  Parivajjentoti hetvatthe antasaddo, parivajjanahetūti attho.  Anumatiyāti anuññāya, yācanāyāti vutta hoti. 

 “Kiñcāpi sekkho”ti ida asekkhānayeva uccinitattā  vutta, na sekkhāna agatigamanasambhavena. Pahamamaggeneva hi cattāri  agatigamanāni pahīyanti, tasmā kiñcāpi sekkho, tathāpi thero  āyasmanta ānanda uccinatūti sambandho. Na pana kiñcāpi  sekkho, tathāpi abhabbo agati gantunti.  “Abhabbo”ti-ādinā pana dhammasagītiyā tassa arahabhāva  dassento vijjamānague katheti, tena sagītiyā dhammavinayavinicchaye  sampatte chandādivasena aññathā akathetvā yathābhūtameva kathessatīti  dasseti. Na gantabbā, ananurūpā vā gatīti agati, ta.  Pariyattoti adhigato uggahito. 

 “Evan”ti-ādinā sanniṭṭhānagaana dasseti.  Uccinitenāti uccinitvā gahitena. Apica eva …pe…  uccinīti nigamana, “tenāyasmatāti-ādi pana  sanniṭṭhānagaanadassanantipi vadanti. 

 Eva sagāyakavicinanappakāra dassetvā aññampi sagāyanattha  desavicinanādippakāra dassento “atha kho”ti-ādimāha.  Tattha etadahosīti eta parivitakkana ahosi. Nu-saddena hi  parivitakkana dasseti. Rājagahanti “rājagahasāmanta gahetvā  vuttan”ti gaṇṭhipadesu vadanti. Gāvo caranti etthāti  gocaro, gunna caraaṭṭhāna, so viyāti gocaro, bhikkhūna  caraaṭṭhāna, mahanto so assa, etthāti vā mahāgocara.  Aṭṭhārasanna mahāvihārānampi atthitāya pahūtasenāsana. 

 Thāvarakammanti ciraṭṭhāyikamma. Visabhāgapuggalo  subhaddasadiso. Ukkoeyyāti nivāreyya. Iti-saddo  idamatthe, iminā manasikārena hetubhūtena etadahosīti attho.  Garubhāvajananattha ñattidutiyena kammena sagha sāvesi, na  apalokanañattikammamattenāti adhippāyo. 

 Kadā panāya katāti āha “aya panāti-ādi. Eva  katabhāvo ca imāya gaanāya viññāyatīti dasseti “bhagavā  hīti-ādinā. Athāti anantaratthe nipāto,  parinibbānantaramevāti attho. Sattāhanti (pg.1.64) hi  parinibbānadivasampi sagahitvā vutta. Assāti bhagavato,  “sarīran”ti iminā sambandho. Savegavatthu kittetvā kittetvā  aniccatāpaisaññuttāni gītāni gāyitvā pūjāvasena kīḷanato  sundara kīḷanadivasā sādhukīḷanadivasā nāma,  saparahitasādhanaṭṭhena vā sādhūti vuttāna sappurisāna savegavatthu  kittetvā kittetvā kīḷanadivasātipi yujjati. Imasmiñca  purimasattāhe ekadeseneva sādhukīḷanamakasu. Visesato pana  dhātupūjādivasesuyeva. Tathā hi vutta  mahāparinibbānasuttaṭṭhakathāya (dī. ni. aṭṭha. 2.235)– 

 “Ito purimesu hi dvīsu sattāhesu te bhikkhū saghassa  hānanisajjokāsa karontā khādanīya bhojanīya savidahantā  sādhukīḷikāya okāsa na labhisu, tato nesa ahosi ‘ima sattāha  sādhukīḷita kīḷissāma, hāna kho paneta vijjati, ya amhāka  pamattabhāva ñatvā kocideva āgantvā dhātuyo gaheyya, tasmā ārakkha  hapetvā kīḷissāmā’ti, tena te evamakasū”ti. 

  Tathāpi te dhātupūjāyapi katattā dhātupūjādivasā nāma.  Imeyeva visesena bhagavati kattabbassa aññassa abhāvato ekadesena  katampi sādhukīḷana upādāya “sādhukīḷanadivasā”ti pākaṭā  jātāti āha “eva sattāha sādhukīḷanadivasā nāma  ahesun”ti. 

 Citakāyāti vīsasataratanuccāya candanadārucitakāya,  padhānakiccavaseneva ca sattāha citakāya agginā jhāyīti vutta. Na  hi accantasayogavasena nirantara sattāhameva agginā jhāyi tattha  pacchimadivaseyeva jhāyitattā, tasmā sattāhasminti attho veditabbo.  Purimapacchimānañhi dvinna sattāhānamantare sattāhe yattha katthacipi  divase jhāyamāne sati “sattāhe jhāyī”ti vattu yujjati. Yathāha – 

 “Tena kho pana samayena cattāro mallapāmokkhā sīsa nhātā  ahatāni vatthāni nivatthā ‘maya bhagavato citaka āḷimpessāmā’ti  na sakkonti āḷimpetun”ti-ādi (dī. ni. 2.233). 

 Sattipañjara (pg.1.65) katvāti sattikhaggādihatthehi purisehi  mallarājūna bhagavato dhātu-ārakkhakaraa upalakkhaavasenāha.  Sattihatthā purisā hi sattiyo yathā “kuntā pacarantī”ti, tāhi  samantato rakkhāpanavasena pañjarapaibhāgattā sattipañjara.  Sandhāgāra nāma rājūna ekā mahāsālā. Uyyogakālādīsu hi  rājāno tattha hatvā “ettakā purato gacchantu, ettakā pacchato,  ettakā ubhohi passehi, ettakā hatthīsu abhiruhantu, ettakā assesu,  ettakā rathesū”ti eva sandhi karonti mariyāda bandhanti, tasmā ta  hāna “sandhāgāran”ti vuccati. Apica uyyogaṭṭhānato  āgantvāpi yāva gehesu allagomayaparibhaṇḍādīni karonti, tāva dve  tīṇi divasāni rājāno tattha santhambhanti vissamanti parissaya  vinodentītipi sandhāgāra, rājūna vā saha atthānusāsana  agārantipi sandhāgāra ha-kārassa dha-kāra, anusarāgamañca  katvā, yasmā vā rājāno tattha sannipatitvā “imasmi kāle  kasitu vaṭṭati, imasmi kāle vapitun”ti evamādinā nayena  gharāvāsakiccāni sammantayanti, tasmā chinnavicchinna gharāvāsa tattha  sandhārentītipi sandhāgāra. Visākhapuṇṇamito paṭṭhāya yāva  visākhamāsassa amāvāsī, tāva soasa divasā sīhaavohāravasena  gahitattā, jeṭṭhamūlamāsassa sukkapakkhe ca pañca divasāti āha  “iti ekavīsati divasā gatāti. Tattha carimadivaseyeva  dhātuyo bhājayisu, tasmiyeva ca divase aya kammavācā katā. Tena  vutta “jeṭṭhamūlasukkapakkhapañcamiyan”ti-ādi. Tattha  jeṭṭhanakkhatta vā mūlanakkhatta vā tassa māsassa puṇṇamiya candena  yutta, tasmā so māso “jeṭṭhamūlamāso”ti vuccati.  Anācāranti heṭṭhā vutta anācāra. 

 Yadi eva kasmā vinayaṭṭhakathāya, (pārā. aṭṭha.  1ahamamahāsagītikathāvaṇṇanā) magalasuttaṭṭhakathāyañca (khu.  pā. aṭṭha. magalasuttavaṇṇanā) “sattasu sādhukīḷanadivasesu, sattasu  ca dhātupūjādivasesu vītivattesū”ti vuttanti? Sattasu  dhātupūjādivasesu gahitesu tadavinābhāvato majjhe citakāya  jhāyanasattāhampi gahitamevāti katvā visu na vutta viya dissati.  Yadi eva kasmā “aḍḍhamāso atikkanto, diyaḍḍhamāso seso”ti  ca vuttanti? Nāya doso. Appakañhi ūnamadhika vā gaanūpaga na  hoti, tasmā appakena adhikopi samudāyo anadhiko viya hotīti  katvā aḍḍhamāsato adhikepi pañcadivase “aḍḍhamāso  atikkanto”ti vutta dvāsītikhandhakavattāna katthaci “asīti  khandhakavattānī”ti vacana viya, tathā appakena ūnopi samudāyo  anūno viya hotīti (pg.1.66) katvā diyaḍḍhamāsato ūnepi pañcadivase  “diyaḍḍhamāso seso”ti vutta satipaṭṭhānavibhagaṭṭhakathāya  (vibha. 356) chamāsato ūnepi aḍḍhamāse “chamāsa sajjhāyo  kātabbo”ti vacana viya, aññathā aṭṭhakathāna aññamaññavirodho siyā.  Apica dīghabhāṇakāna matena tiṇṇa sattāhāna vasena “ekavīsati  divasā gatā”ti idha vutta. Vinayasuttanipātakhuddakapāṭhaṭṭhakathāsu pana  khuddakabhāṇakāna matena ekameva jhāyanadivasa katvā tadavasesāna dvinna  sattāhāna vasena “aḍḍhamāso atikkanto, diyaḍḍhamāso seso”ti ca  vutta. Pahamabuddhavacanādīsu viya ta ta bhāṇakāna matena aṭṭhakathāsupi  vacanabhedo hotīti gahetabba. Evampettha vadanti–  parinibbānadivasato paṭṭhāya ādimhi cattāro sādhukīḷanadivasāyeva,  tato para tayo sādhukīḷanadivasā ceva citakajhāyanadivasā ca, tato  para eko citakajhāyanadivasoyeva, tato para tayo  citakajhāyanadivasā ceva dhātupūjādivasā ca, tato para cattāro  dhātupūjādivasāyeva, iti ta ta kiccānurūpagaanavasena tīṇi  sattāhāni paripūrenti, agahitaggahaena pana aḍḍhamāsova hoti.  “Ekavīsati divasā gatā”ti idha vuttavacanañca ta ta  kiccānurūpagaaneneva. Evañhi catūsupi aṭṭhakathāsu vuttavacana  sametīti vicāretvā gahetabba. Vajirabuddhittherena pana vutta  “aḍḍhamāso atikkantoti ettha eko divaso naṭṭho, so  pāṭipadadivaso, kolāhaladivaso nāma so, tasmā idha na  gahito”ti, (vajira. ṭī. pahamamahāsagītikathāvaṇṇanā) ta na  sundara parinibbānasuttantapāḷiya (dī. ni. 2.227)  pāṭipadadivasatoyeva paṭṭhāya sattāhassa vuttattā, aṭṭhakathāyañca  parinibbānadivasena saddhi tiṇṇa sattāhāna gaitattā. Tathā hi  parinibbānadivasena saddhi tiṇṇa sattāhāna gaaneneva  jeṭṭhamūlasukkapakkhapañcamī ekavīsatimo divaso hoti. 

 Cattālīsa divasāti jeṭṭhamūlasukkapakkhachaṭṭhadivasato yāva  āsahī puṇṇamī, tāva gaetvā vutta. Etthantareti  cattālīsadivasabbhantare. Rogo eva rogapalibodho.  Ācariyupajjhāyesu kattabbakiccameva ācariyupajjhāyapalibodho  (pg.1.67)  tathā mātāpitupalibodho. Yathādhippeta attha, kamma vā  paribundheti uparodheti pavattitu na detīti palibodho ra-kārassa  la-kāra katvā. Ta palibodha chinditvā ta karaṇīya karotūti  sagāhakena chinditabba ta sabba palibodha chinditvā  dhammavinayasagāyanasakhāta tadeva karaṇīya karotu. 

 Aññepi mahātherāti anuruddhattherādayo.  Sokasallasamappitanti sokasakhātena sallena anupaviṭṭha paividdha.  Asamucchinna-avijjātahānusayattā avijjātahābhisakhātena kammunā  bhavayonigatiṭṭhitisattāvāsesu khandhapañcakasakhāta attabhāva janeti  abhinibbattetīti jano. Kilese janeti, ajani,  janissatīti vā jano, mahanto jano tathā, ta.  Āgatāgatanti āgatamāgata yathā “ekeko”ti. Ettha siyā – “thero attano pañcasatāya parisāya parivutto rājagaha gato,  aññepi mahātherā attano attano parivāre gahetvā sokasallasamappita  mahājana assāsetukāmā ta ta disa pakkantā”ti idha vuttavacana  samantapāsādikāya “mahākassapatthero ‘rājagaha āvuso gacchāmā’ti  upaḍḍha bhikkhusagha gahetvā eka magga gato, anuruddhattheropi upaḍḍha  gahetvā eka magga gato”ti (pārā. aṭṭha.  pahamamahāsagītikathāvaṇṇanā) vuttavacanañca aññamañña viruddha hoti.  Idha hi mahākassapattherādayo attano attano parivārabhikkhūhiyeva  saddhi ta ta disa gatāti attho āpajjati, tattha pana  mahākassapatthera-anuruddhattherāyeva paccekamupaḍḍhasaghena saddhi ekeka magga  gatāti? Vuccate– tadubhayampi hi vacana na virujjhati atthato  sasandanattā. Idha hi niravasesena therāna paccekagamanavacanameva tattha  nayavasena dasseti, idha attano attano parisāya gamanavacanañca tattha  upaḍḍhasaghena saddhi gamanavacanena. Upaḍḍhasaghoti hi  sakasakaparisābhūto bhikkhugao gayhati upaḍḍhasaddassa asamepi bhāge  pavattattā. Yadi hi sannipatite saghe upaḍḍhasaghena saddhinti attha  gaheyya, tadā saghassa gaanapathamatītattā na yujjateva  yadi ca  sagāyanattha uccinitāna pañcanna bhikkhusatāna majjhe upaḍḍhasaghena  saddhinti attha gaheyya, evampi tesa gaapāmokkhānayeva uccinitattā  na yujjateva. Paccekagaino hete. Vuttañhi “sattasatasahassāni,  tesu pāmokkhabhikkhavo”ti (pg.1.68)  iti atthato sasandanattā tadeta ubhayampi  vacana aññamañña na virujjhatīti. Tatabhāṇakāna mateneva vuttantipi  vadanti. 

 “Aparinibbutassa bhagavato”ti-ādinā yojetabba.  Pattacīvaramādāyāti ettha catumahārājadattiyaselamayapatta,  sugatacīvarañca gahitvāti attho. Soyeva hi patto bhagavatā sadā  paribhutto. Vuttañhi samacittapaipadāsuttaṭṭhakathāya  “vassavutthānusārena atirekavīsativassakālepi tasseva paribhuttabhāva  dīpetukāmena pātova sarīrapaijaggana katvā sunivatthanivāsano  sugatacīvara pārupitvā selamayapattamādāya bhikkhusaghaparivuto  dakkhiadvārena nagara pavisitvā piṇḍāya caranto”ti (a. ni.  aṭṭha. 2.37) gandhamālādayo nesa hattheti gandhamālādihatthā. 

 Tatrāti tissa sāvatthiya. Sudanti nipātamatta.  Aniccatādipaisayuttāyāti “sabbe sakhārā  aniccā”ti-ādinā (dha. pa. 277) aniccasabhāvapaisaññuttāya.  Dhammena yuttā, dhammassa vā patirūpāti dhammī, tādisāya.  Saññāpetvāti suṭṭhu jānāpetvā, samassāsetvāti vutta hoti.  Vasitagandhakuinti niccasāpekkhattā samāso.  Paribhogacetiyabhāvato “gandhakui vanditvāti vutta.  “Vanditvā”ti ca “vivaritvā”ti ettha pubbakālakiriyā. Tathā  hi ācariyasāriputtattherena vutta “gandhakuiyā dvāra vivaritvāti  paribhogacetiyabhāvato gandhakui vanditvā gandhakuiyā dvāra vivarīti  veditabban”ti (sārattha. ṭī. 1ahamamahāsagītikathā) milātā  mālā, sāyeva kacavara, milāta vā mālāsakhāta kacavara tathā.  Atiharitvāti pahama hapitaṭṭhānamabhimukha haritvā. Yathāṭhāne  hapetvāti pahama hapitaṭṭhāna anatikkamitvā yathāṭhitaṭṭhāneyeva hapetvā.  Bhagavato hitakāle karaṇīya vatta sabbamakāsīti senāsane  kattabbavatta sandhāya vutta. Kurumāno cāti ta sabba vatta  karonto ca. Lakkhae hi aya māna-saddo. Nhānakoṭṭhakassa  sammajjanañca tasmi udakassa upaṭṭhāpanañca, tāni ādīni yesa  dhammadesanā-ovādādīnanti tathā, tesa kālesūti attho. Sīhassa  migarājassa seyyā sīhaseyyā, taddhitavasena, sadisavohārena vā  bhagavato seyyāpi “sīhaseyyā”ti vuccati. Tejussada-iriyāpathattā  uttamaseyyā vā, ya sandhāya vutta “atha kho bhagavā dakkhiena  passena sīhaseyya kappesi (pg.1.69) pāde pāda accādhāya sato sampajāno”ti,  (dī. ni. 2.198) ta. Kappanakālo karaakālo nanūti  yojetabba. 

 “Yathā tan”ti-ādinā yathāvuttamattha upamāya āvi  karoti. Tattha yathā aññopi bhagavato …pe… patiṭṭhitapemo ceva  akhīṇāsavo ca anekesu …pe… upakārasañjanitacittamaddavo ca  akāsi, eva āyasmāpi ānando bhagavato gua …pe… maddavo ca  hutvā akāsīti yojanā. Nti nipātamatta. Apica etena  tathākaraahetu dasseti, yathā aññepi yathāvuttasabhāvā akasu, tathā  āyasmāpi ānando bhagavato …pe… patiṭṭhitapemattā ceva  akhīṇāsavattā ca anekesu …pe… upakārasañjanitacittamaddavattā  cāti hetu-atthassa labbhamānattā. Hetugabbhāni hi etāni padāni  tadatthasseva tathākaraahetubhāvato. Dhanapāladamana (cūḷava. 342),  suvaṇṇakakkaa (jā. 1.5.94), cūḷahasa (jā.  1.15.133) -mahāhasajātakādīhi (jā. 2.21.89) cettha  vibhāvetabbo. Guṇāna gao, soyeva amatanipphādakarasasadisatāya  amataraso. Ta jānanapakatitāyāti patiṭṭhitapade hetu.  Upakāra …pe… maddavoti upakārapubbabhāvena  sammājanitacittamuduko. Evampi so iminā kāraena  adhivāsesīti dassento “tamenan”ti-ādimāha. Tattha  tamenanti ta āyasmanta ānanda. Eta-saddo hi padālakāramatta.  Ayañhi saddapakati, yadida dvīsu sabbanāmesu pubbapadasseva  atthapadatā. Savejesīti “nanu bhagavatā paikacceva akkhāta  ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo’ti-ādinā (dī.  ni. 2.183 sa. ni.  5.379 a. ni.  10.48) savega  janesī”ti (dī. ni. ṭī. pahamamahāsagītikathāvaṇṇanā)  ācariyadhammapālattherena vutta, eva sati “bhante …pe…  assāsessathāti pahama vatvā”ti saha pāṭhasesena yojanā assa.  Yathārutato pana ādyatthena iti-saddena “evamādinā savejesī”ti  yojanāpi yujjateva. Yena kenaci hi vacanena savega janesi, ta  sabbampi savejanassa karaa sambhavatīti. Santhambhitvāti  paridevanādivirahena attāna paibandhetvā patiṭṭhāpetvā.  Ussannadhātukanti upacitapittasemhādidosa. Pittasemhavātavasena  hi tisso dhātuyo idha bhesajjakaraayogyatāya (pg.1.70) adhippetā, yā  “dosā, malā”ti ca loke vuccanti, pathavī āpo tejo vāyo  ākāsoti ca bhedena pacceka pañcavidhā. Vuttañhi– 

  “Vāyupittakaphā dosā, dhātavo ca malā tathā; 

  Tatthāpi pañcadhākhyātā, pacceka dehadhāraṇā. 

  Sarīradūsanā dosā, malīnakaraṇā malā; 

  Dhāraṇā dhātavo te tu, itthamanvatthasaññakā”ti. 

 Samassāsetunti santappetu. Devatāya savejitadivasato,  jetavanavihāra paviṭṭhadivasato vā dutiyadivase. Viriccati  etenāti virecana, osadhaparibhāvita khīrameva virecana tathā.  Ya sandhāyāti ya bhesajjapāna sandhāya. Agapaccagena  sobhatīti subho, manuno apacca mānavo, na-kārassa pana  a-kāre kate māṇavo. Manūti hi pahamakappikakāle manussāna  mātāpituṭṭhāne hito puriso, yo sāsane “mahāsammatarājā”ti vutto.  So hi sakalalokassa hita manabhi jānātīti manūti vuccati.  Evampettha vadanti “dantaja na-kārasahito mānavasaddo  sabbasattasādhāraavacano, muddhaja a-kārasahito pana māṇavasaddo  kucchitamūḷhāpaccavacano”ti. Cūḷakammavibhagasuttaṭṭhakathāyampi  (ma. ni. aṭṭha. 4.289) hi muddhaja a-kārasahitasseva  māṇavasaddassa attho vaṇṇito. Taṭṭīkāyampi “ya apacca kucchita  mūḷha vā, tattha loke māṇavavohāro, yebhuyyena ca sattā daharakāle  mūḷhadhātukā hontīti tassevattho pakāsito”ti vadanti ācariyā.  Aññattha ca vīsativassabbhantaro yuvā māṇavo, idha pana tabbohārena  mahallakopi. Vuttañhi cūḷakammavibhagasuttavaṇṇanāya  “māṇavoti pana ta taruakāle voharisu, so mahallakakālepi teneva  vohārena voharīyatī”ti, (ma. ni. aṭṭha. 4.289) subhanāmakena  laddhamāṇavavohārenāti attho. So pana “satthā parinibbuto,  ānandatthero kirassa pattacīvaramādāya āgato, mahājano ta  dassanāya upasakamatī”ti sutvā “vihāra kho pana gantvā  mahājanamajjhe na sakkā sukhena paisanthāra vā kātu, dhammakatha vā  sotu, gehamāgatayeva na disvā sukhena paisanthāra karissāmi  (pg.1.71)  ekā  ca me kakhā atthi, tampi na pucchissāmī”ti cintetvā eka  māṇavaka pesesi, ta sandhāyāha “pahita māṇavakan”ti khuddake  cettha kapaccayo. Etadavocāti eta “akālo”ti-ādika  vacana ānandatthero avoca. 

 Akāloti ajja gantu ayuttakālo. Kasmāti ce  “atthi me”ti-ādimāha. Bhesajjamattāti appaka bhesajja.  Appattho hettha mattāsaddo “mattā sukhapariccāgā”ti-ādīsu (dha.  pa. 290) viya. Pītāti pivitā. Svepīti ettha  “api-saddo apekkho mantā nuññāyā”ti (vajira. ṭī.  pahamamahāsagītikathāvaṇṇanā) vajirabuddhittherena vutta. Aya  pana tassādhippāyo– “appeva nāmā”ti sasayamatte vutte  anuññātabhāvo na siddho, tasmā ta sādhanattha “apī”ti vutta, tena  imamattha dīpeti “appeva nāma sve maya upasakameyyāma,  upasakamitu paibalā samānā upasakamissāma cā”ti. 

 Dutiyadivaseti khīravirecanapītadivasato dutiyadivase.  Cetakattherenāti cetiyaraṭṭhe jātattā cetakoti eva  laddhanāmena therena. Pacchāsamaenāti pacchānugatena samaena.  Sahatthe ceta karaavacana. Subhena māṇavena puṭṭhoti “yesu  dhammesu bhava gotamo ima loka patiṭṭhapesi, te tassa accayena naṭṭhā nu  kho, dharanti nu kho, sace dharanti, bhava (natthi dī. ni. aṭṭha.  1.448) ānando jānissati, handa na pucchāmī”ti eva cintetvā  “yesa so bhava gotamo dhammāna vaṇṇavādī ahosi, yattha ca ima  janata samādapesi nivesesi patiṭṭhāpesi, katamesāna kho bho ānanda  dhammāna so bhava gotamo vaṇṇavādī ahosī”ti-ādinā (dī. ni.  1.448) puṭṭho, athassa thero tīṇi piakāni sīlakkhandhādīhi  tīhi khandhehi sagahetvā dassento “tiṇṇa kho māṇava khandhāna  so bhagavā vaṇṇavādī”ti-ādinā (dī. ni. 1.449) idha  sīlakkhandhavagge dasama suttamabhāsi, ta sandhāyāha  “imasmi …pe… mabhāsīti. 

 Khaṇḍanti chinna. Phullanti bhinna,  sevālāhichattakādivikassana vā, tesa paisakharaa sammā  pākatikakaraa, abhinavapaikaraanti vutta hoti. Upakaṭṭhāyāti  āsannāya. Vassa upanenti upagacchanti etthāti  vassūpanāyikā, vassūpagatakālo, tāya. Sagītipāḷiya  (cūḷava. 440) sāmaññena vuttampi vacana (pg.1.72) eva gateyeva sandhāya  vuttanti sasandetu sādhetu vā āha “evañhīti-ādi. 

 Rājagaha parivāretvāti bahinagare hitabhāvena vutta.  Chaḍḍitapatita-uklāpāti chaḍḍitā ca patitā ca uklāpā ca. Ida  vutta hoti– bhagavato parinibbānaṭṭhāna gacchantehi bhikkhūhi chaḍḍitā  vissaṭṭhā, tatoyeva ca upacikādīhi khāditattā ito cito ca  patitā, sammajjanābhāvena ākiṇṇakacavarattā uklāpā cāti. Tadevattha  “bhagavato hīti-ādinā vibhāveti. Avakuthi  pūtibhāvamagamāsīti uklāpo tha-kārassa la-kāra katvā, ujjhiṭṭho  vā kalāposamūhoti uklāpo, vaṇṇasagamanavaseneva vutta yathā  “upakleso, sneho”– iccādi, tena yuttāti tathā. Paricchedavasena  veṇīyanti dissantīti pariveṇā. Kurumānāti kattukāmā.  Senāsanavattāna paññattattā, senāsanakkhandhake ca senāsanapaibaddhāna  bahūnampi vacanāna vuttattā senāsanapaisakharaampi tassa pūjāyeva  nāmāti āha “bhagavato vacanapūjanatthan”ti. Pahama  māsanti vassānassa pahama māsa. Accantasayoge ceta upayogavacana.  “Titthiyavādaparimocanatthañcāti vuttamattha pākaa kātu  “titthiyā hīti-ādi vutta. 

 Yanti katikavattakaraa. Edisesu hi hānesu ya-saddo  ta-saddānapekkho teneva atthassa paripuṇṇattā. Ya vā katikavatta  sandhāya “atha kho”ti-ādi vutta, tadeva mayāpi vuttanti  attho. Esa nayo īdisesu bhagavatā …pe… vaṇṇitanti  senāsanavatta paññapentena senāsanakkhandhake (cūḷava. 308) ca  senāsanapaibaddhavacana kathentena vaṇṇita. Sagāyissāmāti  ettha iti-saddassa “vutta ahosī”ti ca ubhayattha sambandho, ekassa  vā iti-saddassa lopo. 

 Dutiyadivaseti eva cintitadivasato dutiyadivase, so  ca kho vassūpanāyikadivasato dutiyadivasova. Therā hi  āsahipuṇṇamito pāṭipadadivaseyeva sannipatitvā vassamupagantvā eva  cintesunti. Rājadvāreti rājagehadvāre. Hatthakammanti  hatthakiriya, hatthakammassa karaanti vutta hoti. Paivedesunti  jānāpesu. Visaṭṭhāti nirāsakacittā. Āṇāyeva (pg.1.73)  appaihatavuttiyā pavattanaṭṭhena cakkanti āṇācakka. Tathā  dhammoyeva cakkanti dhammacakka, ta panidha  desanāñāṇapaivedhañāṇavasena duvidhampi yujjati tadubhayeneva sagītiyā  pavattanato. “Dhammacakkanti ceta desanāñāṇassāpi nāma,  paivedhañāṇassāpī”ti (sa. ni. aṭṭha. 2.3.78) hi  aṭṭhakathāsu vutta. Sannisajjaṭṭhānanti sannipatitvā  nisīdanaṭṭhāna. Satta paṇṇāni yassāti sattapaṇṇī, yo  “chattapaṇṇo, visamacchado” tipi vuccati, tassa jātaguhadvāreti  attho. 

 Vissakammunāti sakkassa devānamindassa  kammākammavidhāyaka devaputta sandhāyāha.  Suvibhattabhittithambhasopānanti ettha suvibhattapadassa dvandato pubbe  suyyamānattā sabbehi dvandapadehi sambandho, tathā  “nānāvidha …pe… vicittan”ti-ādīsupi.  Rājabhavanavibhūtinti rājabhavanasampatti, rājabhavanasobha vā.  Avahasantamivāti avahāsa kurumāna viya. Siriyāti  sobhāsakhātāya lakkhiyā. Niketanamivāti vasanaṭṭhānamiva,  “jalantamivā”tipi pāṭho. Ekasmiyeva pānīyatitthe nipatantā  pakkhino viya sabbesampi janāna cakkhūni maṇḍapeyeva nipatantīti  vutta “ekanipāta …pe… vihagānan”ti.  Nayanavihagānanti nayanasakhātavihagāna.  Lokarāmaeyyakamiva sampiṇḍitanti yadi loke vijjamāna  rāmaeyyaka sabbameva ānetvā ekattha sampiṇḍita siyā, ta viyāti  vutta hoti, ya ya vā loke ramitumarahati, ta sabba  sampiṇḍitamivātipi attho. Daṭṭhabbasāramaṇḍanti pheggurahita  sāra viya, kasaavinimutta pasanna viya ca daṭṭhumaraharūpesu sārabhūta,  pasannabhūtañca. Apica daṭṭhabbo dassanīyo sārabhūto visiṭṭhataro  maṇḍo maṇḍana alakāro etassāti daṭṭhabbasāramaṇḍo, ta. Maṇḍa  sūriyarasmi pāti nivāreti, sabbesa vā janāna maṇḍa pasanna pāti  rakkhati, maṇḍanamalakāra vā pāti pivati alakaritu yuttabhāvenāti  maṇḍapo, ta. 

 Kusumadāmāni ca tāni olambakāni ceti  kusumadāmolambakāni. Visesanassa cettha paranipāto yathā  “agyāhito”ti. Vividhāniyeva kusumadāmolambakāni tathā, tāni  viniggalanta visesena vamenta nikkhāmentamiva cāru sobhana vitāna  etthāti tathā. Kuṭṭena gahito sama katoti kuṭṭimo, koṭṭimo  vā, tādisoyeva maṇīti maikoṭṭimo (pg.1.74)  nānāratanehi vicitto  maikoṭṭimo, tassa tala tathā. Atha vā maiyo koṭṭetvā  katatalattā maikoṭṭena nipphattanti maikoṭṭima, tameva tala,  nānāratanavicitta maikoṭṭimatala tathā. Tamiva ca  nānāpupphūpahāravicitta supariniṭṭhitabhūmikammanti sambandho. Pupphapūjā  pupphūpahāro. Ettha hi nānāratanavicittaggahaa  nānāpupphūpahāravicittatāyanidassana, maikoṭṭimatalaggahaa  supariniṭṭhitabhūmikammatāyāti daṭṭhabba. Nanti maṇḍapa.  Brahmavimānasadisanti bhāvanapusaka, yathā brahmavimāna sobhati,  tathā alakaritvāti attho. Visesena mānetabbanti vimāna.  Saddavidū pana “vihe ākāse māyanti gacchanti devā yenāti  vimānan”ti vadanti. Visesena vā sucaritakammunā mīyati  nimmīyatīti vimāna, vīti vā sakuo vuccati, ta saṇṭhānena  mīyati nimmīyatīti vimānanti-ādināpi vattabbo.  Vimānaṭṭhakathāya pana “ekayojanadviyojanādibhāvena  pamāṇavisesayuttatāya, sobhātisayayogena ca visesato mānanīyatāya  vimānan”ti (vi. va. aṭṭha. ganthārambhakathā) vutta. Natthi  agghametesanti anagghāni, aparimāṇagghāni  agghitumasakkueyyānīti vutta hoti. Patirūpa, pacceka vā  attharitabbānīti paccattharaṇāni, tesa satāni tathā.  Uttarābhimukhanti uttaradisābhimukha. Dhammopi satthāyeva  satthukiccanipphādanatoti vutta “buddhassa bhagavato āsanāraha  dhammāsana paññapetvāti. Yathāha “yo kho …pe… mamaccayena  satthā”ti-ādi, (dī. ni. 2.216) tathāgatappaveditadhammadesakassa  vā satthukiccāvahattā tathārūpe āsane nisīditumarahatīti dassetumpi  eva vutta. Āsanārahanti nisīdanāraha. Dhammāsananti  dhammadesakāsana, dhamma vā kathetu yuttāsana. Dantakhacitanti  dantehi khacita, hatthidantehi katanti vutta hoti. “Danto nāma  hatthidanto vuccatī”ti hi vutta. Etthāti etasmi dhammāsane.  Mama kiccanti mama kamma, mayā vā karaṇīya. 

 Idāni āyasmato ānandassa asekkhabhūmisamāpajjana dassento  “tasmiñca panāti-ādimāha. Tattha tasmiñca pana  divasaeti tathā raññā ārocāpitadivase, sāvaamāsassa kāḷapakkhacatutthadivaseti vutta hoti. Anatthajananato  visasakāsatāya kileso visa, tassa khīṇāsavabhāvato  aññathābhāvasakhātā satti gandho. Tathā hi so (pg.1.75) bhagavato  parinibbānādīsu vilāpādimakāsi. Apica  visajananakapupphādigandhapaibhāgatāya nānāvidhadukkhahetukiriyājananako  kilesova “visagandho”ti vuccati. Tathā hi so “visa  haratīti visattikā, visamūlāti visattikā, visaphalāti  visattikā, visaparibhogāti visattikā”ti-ādinā (mahāni. 3)  vuttoti. Apica visagandhonāma virūpo masādigandho,  tasadisatāya pana kileso. “Vissasaddo hi virūpe”ti (dha.  sa. ṭī. 624) abhidhammaṭīkāyavutta. Addhāti  ekasato. Saveganti dhammasavega. “Ohitabhārānan”ti hi  yebhuyyena, padhānena ca vutta. Edisesu pana hānesu tadaññesampi  dhammasavegoyeva adhippeto. Tathā hi “savego nāma sahottappa  ñāṇa, so tassā bhagavato dassane uppajjī”ti (vi. va. aṭṭha.  838) rajjumālāvimānavaṇṇanāyavutta, sā ca tadā  aviññātasāsanā anāgataphalāti. Itarathā hi cittutrāsavasena  dosoyeva savegoti āpajjati, evañca sati so tassa  asekkhabhūmisamāpajjanassa ekasakāraa na siyā. Evamabhūto ca so  idha na vattabboyevāti alamatipapañcena. Tenāti tasmā sve  saghasannipātassa vattamānattā, sekkhasakaraṇīyattā vā. Te na  yuttanti tava na yutta, tayā vā sannipāta gantu na patirūpa. 

 Metanti mama eta gamana. Yvāhanti yo aha,  yanti vā kiriyāparāmasana, tena “gaccheyyan”ti ettha  gamanakiriya parāmasati, kiriyāparāmasanassa ca ya ta-saddassa aya  pakati, yadida napusakaligena, ekavacanena ca yogyatā tathāyeva tattha  tattha dassanato. Kiriyāya hi sabhāvato napusakattamekattañca  icchanti saddavidū. Āvajjesīti upanāmesi. Muttāti  muccitā. Appattañcāti agatañca, bimbohane na tāva hapitanti  vutta hoti. Etasmi antareti etthantare, iminā padadvayena  dassitakālāna vemajjhakkhae, tathādassitakāladvayassa vā vivareti  vutta hoti. 

  “Kārae ceva citte ca, khaasmi vivarepi ca; 

  Vemajjhādīsu atthesu ‘antarā’ti ravo gato”ti. 

  Hi vutta. Anupādāyāti tahādiṭṭhivasena kañci  dhamma aggahetvā, yehi vā kilesehi muccati, tesa lesamattampi  aggahetvā. Āsavehīti (pg.1.76) bhavato ā bhavagga, dhammato ca ā  gotrabhu savanato pavattanato āsavasaññitehi kilesehi.  Upalakkhaavacanamattañceta. Tadekaṭṭhatāya hi sabbehipi kilesehi  sabbehipi pāpadhammehi citta vimuccatiyeva. Citta vimuccīti  citta arahattamaggakkhae āsavehi vimuccamāna hutvā  arahattaphalakkhae vimucci. Tadattha vivarati  “ayañhīti-ādinā. Cakamenāti cakamanakiriyāya.  Visesanti attanā laddhamaggaphalato visesamaggaphala.  Vivaṭṭūpanissayabhūta kata upacita puñña yenāti katapuñño,  arahattādhigamāya katādhikāroti attho. Padhānamanuyuñjāti  vīriyamanuyuñjāhi, arahattasamāpattiyā anuyoga karohīti vutta hoti.  Hohisīti bhavissasi. Kathādosoti kathāya doso  vitathabhāvo. Accāraddhanti ativiya āraddha.  Uddhaccāyāti uddhatabhāvāya. Handāti vossaggavacana.  Tena hi adhunāyeva yojemi, na panāha papañca karomīti vossagga  karoti. Vīriyasamata yojemīti cakamanavīriyassa  adhimattattā tassa hāpanavasena samādhinā samatāpādanena vīriyassa  samata samabhāva yojemi, vīriyena vā samathasakhāta samādhi  yojemītipi attho. Dvidhāpi hi pāṭho dissati.  Vissamissāmīti assasissāmi. Idāni tassa visesato  pasasanārahabhāva dassetu “tenāti-ādi vutta. Tenāti  catu-iriyāpathavirahitatākāraena. “Anipanno”ti-ādīni  paccuppannavacanāneva. Parinibbutopi so ākāseyeva parinibbāyi.  Tasmā therassa kilesaparinibbāna, khandhaparinibbānañca visesena  pasasāraha acchariyabbhutamevāti. 

 Dutiyadivaseti therena arahattapattadivasato dutiyadivase.  Pañcamiyanti tithīpekkhāya vutta, “dutiyadivase”ti iminā  tulyādhikaraa. Bhinnaligampi hi tulyatthapada dissati yathā  “guo pamāṇa, vīsati cittāni” iccādi.  Kāḷapakkhassāti sāvaamāsakāḷapakkhassa. Pahamañhi māsa  khaṇḍaphullapaisakharaamakasu, pahamamāsabhāvo ca  majjhimappadesavohārena. Tattha hi purimapuṇṇamito yāva aparā  puṇṇamī, tāva eko māsoti voharanti. Tato tīṇi divasāni  rājā maṇḍapamakāsi, tato dutiyadivase thero arahatta sacchākāsi,  tatiyadivase pana sannipatitvā therā sagītimakasu, tasmā  āsahimāsakāḷapakkhapāṭipadato yāva sāvaamāsakāḷapakkhapañcamī  (pg.1.77)  tāva pañcadivasādhiko ekamāso hoti. Samānoti  uppajjamāno. Haṭṭhatuṭṭhacittoti ativiya somanassacitto,  pāmojjena vā haṭṭhacitto pītiyā tuṭṭhacitto. Ekasanti ekasmi  ase, vāmaseti attho. Tathā hi vagīsasuttavaṇṇanāya vutta 

 “Ekasa cīvaranti ettha puna saṇṭhāpanavasena eva vutta,  ekasanti ca vāmasa pārupitvā hitasseta adhivacana. Yato yathā  vāmasa pārupitvā hita hoti, tathā cīvara katvāti evamassattho  veditabbo”ti (su. ni. aṭṭha. 2.345). 

 Bandha …pe… viyāti vaṇṭato  pavuttasuparipakkatālaphalamiva. Paṇḍu …pe… viyāti  sitapītapabhāyuttapaṇḍuromajakambale hapito jātimā mai viya,  jātivacanena cettha kuttima nivatteti. Samuggatapuṇṇacando  viyāti juhapakkhapannarasuposathe samuggato soasakalāparipuṇṇo  cando viya. Bālā …pe… viyāti  taruasūriyapabhāsamphassena phullitasuvaṇṇavaṇṇaparāgagabbha satapattapaddha  viya. “Piñjarasaddo hi hemavaṇṇapariyāyo”ti (sārattha. ṭī.  1.22) sāratthadīpaniya vutto. Pariyodātenāti  pabhassarena. Sappabhenāti vaṇṇappabhāya, sīlappabhāya ca  samannāgatena. Sassirikenāti sarīrasobhaggādisakhātāya  siriyā ativiya sirimatā. Mukhavarenāti  yathāvuttasobhāsamalakatattā uttamamukhena. Kāma “ahamasmi arahatta  patto”ti nārocesi, tathārūpāya pana uttamalīḷāya gamanato passantā  sabbepi tamattha jānanti, tasmā ārocento viya hotīti āha  “attano arahattappatti ārocayamāno viya agamāsīti. 

 Kimattha panāya evamārocayamāno viya agamāsīti? Vuccate – so hi “attupanāyika akatvā aññabyākaraa bhagavatā  savaṇṇitan”ti manasi karitvā “sekkhatāya dhammavinayasagītiyā  gahetumayuttampi bahussutattā gahissāmā”ti nisinnāna therāna  arahattappattivijānanena somanassuppādanattha, “appamatto hohī”ti  bhagavatā dinna-ovādassa ca saphalatādīpanattha evamārocayamāno viya  agamāsīti. Āyasmato mahākassapassa (pg.1.78) etadahosi  samasamaṭṭhapanādinā yathāvuttakāraena satthukappattā. Dhareyyāti  vijjamāno bhaveyya. “Sobhati vata te āvuso ānanda  arahattasamadhigamatā”ti-ādinā sādhukāramadāsi. Ayamidha  dīghabhāṇakāna vādo. Khuddakabhāṇakesu ca  suttanipātakhuddakapāṭhabhāṇakāna vādotipi yujjati tadaṭṭhakathāsupi tathā  vuttattā. 

 Majjhima nikāya bhaanti sīlenāti majjhimabhāṇakā,  tappaguṇā ācariyā. Yathāvuḍḍhanti vuḍḍhapaipāṭi,  tadanatikkamitvā vā. Tatthāti tasmi bhikkhusaghe.  Ānandassa etamāsananti sambandho. Tasmi samayeti tasmi  evakathanasamaye. Thero cintesi “kuhi gato”ti pucchantāna  attāna dassente ativiya pākaabhāvena bhavissamānattā, ayampi  majjhimabhāṇakesveva ekaccāna vādo, tasmā itipi eke vadantīti  sambandho. Ākāsena āgantvā attano āsaneyeva attāna  dassesītipi tesameva ekacce vadanti. Pulligavisaye hi “eke”ti  vutte sabbattha “ekacce”ti attho veditabbo. Tīsupi cettha vādesu  tesa tesa bhāṇakāna tena tenākārena āgatamatta hapetvā visu visu  vacane añña visesakāraa natthi. Sattamāsa katāya hi  dhammavinayasagītiyā kadāci pakatiyāva, kadāci pathaviya  nimujjitvā, kadāci ākāsena āgatattā ta tadāgamanamupādāya tathā  tathā vadanti. Apica sagītiyā ādidivaseyeva pahama pakatiyā  āgantvā tato para ākāsamabbhuggantvā parisa pattakāle tato  otaritvā bhikkhupanti apīḷento pathaviya nimujjitvā āsane  attāna dassesītipi vadanti. Yathā vā tathā vā āgacchatu,  āgamanākāramatta na pamāṇa, āgantvā gatakāle āyasmato  mahākassapassa sādhukāradānameva pamāṇa satthārā  dātabbasādhukāradāneneva arahattappattiyā aññesampi ñāpitattā, bhagavati  dharamāne paiggahetabbāya ca pasasāya therassa paiggahitattā. Tasmā  tamattha dassento “yathā vāti-ādimāha.  Sabbatthāpīti sabbesupi tīsu vādesu. 

 Bhikkhū āmantesīti bhikkhū ālapīti ayamettha attho,  aññatra pana ñāpanepi dissati yathāāmantayāmi vo bhikkhave,  (dī. ni. 2.218) paivedayāmi vo bhikkhave”ti (pg.1.79) (a. ni.   7.72) pakkosanepi dissati yathā “ehi tva bhikkhu mama  vacanena sāriputta āmantehī”ti (a. ni.  9.11) ālapanepi  dissati yathā “tatra kho bhagavā bhikkhū āmantesi  ‘bhikkhavo’ti” (sa. ni. 1.249), idhāpi ālapaneti  sāratthadīpaniya (sārattha. ṭī. 1ahamamahāsagītikathāvaṇṇanā) vutta.  Ālapanamattassa pana abhāvato “ki pahama sagāyāmā”ti-ādinā  vuttena viññāpiyamānatthantarena ca sahacaraato ñāpaneva vaṭṭati, tasmā  āmantesīti paivedesi viññāpesīti attho vattabbo. “Tatra  kho bhagavā bhikkhū āmantesi ‘bhikkhavo’ti, ‘bhaddante’ti te bhikkhū  bhagavato paccassosun”ti-ādīsu (sa. ni.  1.249) hi  ālapanamattameva dissati, na viññāpiyamānatthantara, ta pana  “bhūtapubba bhikkhave”ti-ādinā (sa. ni.  1.249) paccekameva  āraddha. Tasmā tādisesveva ālapane vaṭṭatīti no takko. Saddavidū  pana vadanti “āmantayitvā devindo, vissakamma  mahiddhikan’ti-ādīsu (cariyā. 107) viya mantasaddo guttabhāsane.  Tasmāāmantesī’ti etassa sammantayīti attho”ti.  Āvuso”ti-ādi āmantanākāradīpana. Dhamma vā vinaya  vāti ettha vā-saddo vikappane, tena “kimeka tesu pahama  sagāyāmā”ti dasseti. Kasmā āyūti āha “vinaye  hite”ti-ādi. “Yasmā, tasmā”ti ca ajjhāharitvā yojetabba.  Tasmāti tāya āyusarikkhatāya  Dhuranti jeṭṭhaka.  No nappahotīti pahotiyeva. Dvipaisedho hi saha atisayena  pakatyatthadīpako. 

 Etadagganti eso aggo. Ligavipallāsena hi aya  niddeso. Yadidanti ca yo aya, yadida khandhapañcakanti vā  yojetabba. Evañhi sati “etadaggan”ti yathārutaligameva.  “Yadidan”ti padassa ca aya sabhāvo, yā tassa tassa atthassa  vattabbassa ligānurūpena “yo ayan”ti vā “yā ayan”ti vā  “ya idan”ti vā yojetabbatā tathāyevassa tattha tattha dassitattā.  Bhikkhūna vinayadharānanti niddhāraachaṭṭhīniddeso. 

 Attanāva attāna sammannīti sayameva attāna sammata  akāsi. “Attanā”ti hi ida tatiyāvisesana bhavati, tañca  parehi sammannana nivatteti, “attanā”ti vā aya  vibhatyantapatirūpako abyayasaddo (pg.1.80)  Keci pana “ligatthe tatiyā  abhihitakattubhāvato”ti vadanti. Tadayuttameva “thero”ti kattuno  vijjamānattā. Vissajjanatthāya attanāva attāna sammannīti yojetabba.  Pucchadhātussa dvikammikattā “upāli vinayan”ti kammadvaya vutta. 

 Bījani gahetvāti ettha bījanīgahaa dhammakathikāna  dhammatāti veditabba. Tāya hi dhammakathikāna parisāya  hatthakukkuccamukhavikārādi paicchādīyati. Bhagavā ca dhammakathikāna  dhammatādassanatthameva vicitrabījani gahāti. Aññathā hi  sabbassapi lokassa alakārabhūta paramukkasagatasikkhāsayamāna buddhāna  mukhacandamaṇḍala paicchādetabba na siyā. “Pahama āvuso upāli  pārājika kattha paññattan”ti kasmā vutta, nanu tassa sagītiyā  purimakāle pahamabhāvo na yuttoti? No na yutto bhagavatā  paññattānukkamena, pātimokkhuddesānukkamena ca pahamabhāvassa siddhattā.  Yebhuyyena hi tīṇi piakāni bhagavato dharamānakāle hitānukkameneva  sagītāni, visesato vinayābhidhammapiakānīti daṭṭhabba.  Kismi vatthusminti, methunadhammeti ca nimittatthe  bhummavacana. “Kattha paññattan”ti-ādinā dassitena saha  tadavasiṭṭhampi sagahetvā dassetu “vatthumpi pucchīti-ādi vutta. 

 Sagītikārakavacanasammissa vā nu kho, suddha vā  buddhavacananti āsakāpariharaattha, yathāsagītasseva pamāṇabhāva  dassanatthañca puccha samuddharitvā vissajjento “ki  panetthāti-ādimāha. Ettha pahamapārājiketi etissa  tathāsagītāya pahamapārājikapāḷiya. Tenevāha “na hi tathāgatā  ekabyañjanampi niratthaka vadantī”ti. Apanetabbanti  atirekabhāvena niratthakatāya, vitathabhāvena vā ayuttatāya  chaḍḍetabbavacana. Pakkhipitabbanti asampuṇṇatāya upanetabbavacana.  Kasmāti āha “na hīti-ādi. Sāvakāna pana  devatāna vā bhāsiteti bhagavato pucchāthomanādivasena bhāsita  sandhāyāha. Sabbatthāpīti bhagavato sāvakāna devatānañca  bhāsitepi. Ta pana pakkhipana sambandhavacanamattasseva, na  sabhāvāyuttiyā atthassāti dasseti “ki pana tan”ti-ādinā  sambandhavacanamattanti pubbāparasambandhavacanameva. Ida  pahamapārājikanti vavatthapetvā hapesu imināva vācanāmaggena  uggahaadhāraṇādikiccanipphādanattha, tadatthameva ca  gaasajjhāyamakasu “tena …pe… viharatīti.  Sajjhāyārambhakāleyeva pathavī akampitthāti vadanti, tadida pana  pathavīkampana therāna dhammasajjhāyānubhāvenāti (pg.1.81) ñāpetu “sādhukāra  dadamānā viyāti vutta. Udakapariyantanti  pathavīsandhāraka-udakapariyanta. Tasmiñhi caliteyeva sāpi calati,  etena ca padesapathavīkampana nivatteti. 

 Kiñcāpi pāḷiya gaanā natthi, sagītimāropitāni pana  ettakānevāti dīpetu “pañcasattati sikkhāpadānīti vutta  “purimanayenevāti etena sādhukāra dadamānā viyāti  atthamāha. Na kevala sikkhāpadakaṇḍavibhaganiyameneva, atha kho  pamāṇaniyamenāpīti dassetu “catusaṭṭhibhāṇavārāti vutta.  Ettha ca bhāṇavāroti– 

  “Aṭṭhakkharā ekapada, ekagāthā catuppada; 

  Gāthā cekā mato gantho, gantho bāttisatakkharo. 

 

  Bāttisakkharaganthāna, paññāsadvisata pana; 

  Bhāṇavāro mato eko, svaṭṭhakkharasahassako”ti. 

 

 Eva aṭṭhakkharasahassaparimāṇo pāṭho vuccati. Bhaitabbo vāro  yassāti hi bhāṇavāro, ekena sajjhāyanamaggena kathetabbavāroti  attho. Khandhakanti mahāvaggacūḷavagga. Khandhāna samūhato,  pakāsanato vā khandhakoti hi vuccati, khandhāti cettha  pabbajjūpasampadādivinayakammasakhātā,  cārittavārittasikkhāpadasakhātā ca paññattiyo adhippetā.  Pabbajjādīni hi bhagavatā paññattattā paññattiyoti vuccanti.  Paññattiyañca khandhasaddo dissati “dārukkhandho, (a. ni.   6.41) aggikkhandho (a. ni.  7.72),  udakakkhandho”ti-ādīsu (a. ni.  5.45 6.37) viya.  Apica bhāgarāsaṭṭhatāpi yujjatiyeva tāsa paññattīna bhāgato, rāsito  ca vibhattattā, ta pana vinayapiaka bhāṇakehi rakkhita gopita  sagahāruhanayeneva cirakāla anassamāna hutvā patiṭṭhahissatīti  āyasmanta upālitthera paicchāpesuāvuso ima tuyha nissitake  vācehī”ti. 

 Dhamma sagāyitukāmoti suttantābhidhammasagīti kattukāmo  “dhammo ca vinayo ca desito paññatto”ti-ādīsu (dī. ni.  2.216) viya pārisesanayena dhammasaddassa suttantābhidhammesveva  pavattanato. Ayamattho upari āvi bhavissati. 

 Sagha ñāpesīti ettha heṭṭhā vuttanayena attho veditabbo.  Katara āvuso piakanti vinayāvasesesu dvīsu piakesu katara  piaka. Vinayābhidhammānampi (pg.1.82) khuddakasagītipariyāpannattā tamantarena  vutta “suttantapiake catasso sagītiyo”ti.  Sagītiyoti ca sagāyanakāle dīghādivasena visu visu  niyametvā sagayhamānattā nikāyāva vuccanti. Tenāha  “dīghasagītin”ti-ādi. Suttāneva sampiṇḍetvā  vaggakaraavasena tayo vaggā, nāññānīti dassetu “catuttisa  suttāni tayo vaggāti vutta. Tasmā catuttisa suttāni tayo  vaggā honti, suttāni vā catuttisa, tesa vaggakaraavasena tayo  vaggā, tesu tīsu vaggesūti yojetabba. “Brahmajālasutta nāma  atthi, ta pahama sagāyāmā”ti vutte kasmāti codanāsambhavato  “tividhasīlālakatan”ti-ādimāha. Hetugabbhāni hi etāni.  Cūḷamajjhimamahāsīlavasena tividhassāpi sīlassa pakāsanattā tena  alakata vibhūsita tathā nānāvidhe micchājīvabhūte kuhanalapanādayo  viddhasetīti nānāvidhamicchājīvakuhanalapanādividdhasana. Tattha  kuhanāti kuhāyanā,  paccayapaisevanasāmantajappana-iriyāpathasannissitasakhātena tividhena  vatthunā vimhāpanāti attho. Lapanāti vihāra āgate manusse  disvā “kimatthāya bhonto āgatā, ki bhikkhū nimantetu. Yadi  eva gacchatha, aha pacchato bhikkhū gahetvā āgacchāmī”ti evamādinā  bhāsanā. Ādisaddena pupphadānādayo, nemittikatādayo ca sagahāti.  Apicettha micchājīvasaddena kuhanalapanāhi sesa anesana gahāti.  Ādisaddena pana tadavasesa mahicchatādika dussilyanti daṭṭhabba.  Dvāsaṭṭhi diṭṭhiyo eva palivehanaṭṭhena jālasarikkhatāya jāla,  tassa vinivehana apalivehakaraa tathā. 

 Antarā ca bhante rājagaha antarā ca nāḷandanti ettha  antarāsaddo vivare “apicāya bhikkhave tapodādvinna  mahānirayāna antarikāya āgacchatī”ti-ādīsu (pārā. 231) viya.  Tasmā rājagahassa ca nāḷandassa ca vivareti attho daṭṭhabbo.  Antarāsaddena pana yuttattā upayogavacana kata. Īdisesu hānesu  akkharacintakā “antarā gāmañca nadiñca yātī”ti eva ekameva  antarāsadda payujjanti, so dutiyapadenapi yojetabbo hoti.  Ayojiyamāne hi upayogavacana na pāpuṇāti sāmivacanassa pasage  antarāsaddayogena upayogavacanassa icchitattā. Tattha rañño  kīḷanattha paibhānacittavicitra-agāramakasu, ta  “rājāgārakan”ti vuccati, tasmi. Ambalaṭṭhikāti  rañño (pg.1.83) uyyāna. Tassa kira dvārasamīpe taruo ambarukkho atthi,  ta “ambalaṭṭhikā”ti vadanti, tassa samīpe pavattattā uyyānampi  “ambalaṭṭhikā” tveva sakhya gata yathā “varuanagaran”ti, tasmā  ambalaṭṭhikāya nāma uyyāne rājāgāraketi attho. Aviññāyamānassa  hi viññāpanattha eta ādhāradvaya vutta rājāgārametassāti vā  rājāgāraka, uyyāna, rājāgāravati ambalaṭṭhikāya nāma  uyyāneti attho. Bhinnaligampi hi visesanapadamatthī”ti keci  vadanti, eva sati rājāgāra ādhāro na siyā.  “Rājāgāraketi evanāmake uyyāne abhiramanāraha kira  rājāgārampi. Tattha, yassa vaseneta eva nāma labhatī”ti (vajira.  ṭī. pahamamahāsagītikathāvaṇṇanā) vajirabuddhitthero. Eva  sati “ambalaṭṭhikāyan”ti āsannataruambarukkhena visesetvā  “rājāgārake”ti uyyānameva nāmavasena vuttanti attho āpajjati,  tathā ca vuttadosova siyā. Suppiyañca paribbājakanti  suppiya nāma sañcayassa antevāsi channaparibbājakañca.  Brahmadattañca māṇavanti ettha taruo “māṇavo”ti vutto  “ambaṭṭho māṇavo, agako māṇavo”ti-ādīsu (dī. ni. 1.259  211) viya, tasmā brahmadatta nāma taruapurisañca ārabbhāti attho.  Vaṇṇāvaṇṇeti pasasāya ceva garahāya ca. Atha vā guo  vaṇṇo, aguo avaṇṇo, tesa bhāsana uttarapadalopena tathā vutta yathā  “rūpabhavo rūpan”ti. 

 “Tato paran”ti-ādimhi aya vacanakkamo–  sāmaññaphala panāvuso ānanda kattha bhāsitanti? Rājagahe bhante  jīvakambavaneti. Kena saddhinti? Ajātasattunā vedehiputtena  saddhinti. Atha kho āyasmā mahākassapo āyasmanta ānanda  sāmaññaphalassa nidānampi pucchi, puggalampi pucchīti. Ettha hi  “ka ārabbhā”ti avatvā “kena saddhin”ti vattabba. Kasmāti ce?  Na bhagavatā eva eta sutta bhāsita, raññāpi “yathā nu kho  imāni puthusippāyatanānī”ti-ādinā (dī. ni. 1.163) kiñci  kiñci vuttamatthi, tasmā evameva vattabbanti. Imināva nayena  sabbattha “ka ārabbhā”ti vā “kena saddhin”ti vā yathāraha vatvā  sagītimakāsīti daṭṭhabba. Tantinti suttavaggasamudāyavasena  vavatthita pāḷi. Evañca katvā “tivaggasagaha  catuttisasuttapaimaṇḍitan”ti vacana upapanna hoti. Pariharathāti  uggahaavācanādivasena dhāretha. Tato anantara sagāyitvāti  sambandho. 

 “Dhammasagaho (pg.1.84) cā”ti-ādinā samāso. Eva savaṇṇita  porāṇakehīti attho. Etena “mahādhammahadayena, mahādhātukathāya vā  saddhi sattappakaraa abhidhammapiaka nāmā”ti vutta vitaṇḍavādimata  paikkhipitvā “kathāvatthunāva saddhin”ti vutta samānavādimata  dasseti. Sahañāṇassa, sahañāṇavantāna vā visayabhāvato  sukhumañāṇagocara. 

 Cūḷaniddesamahāniddesavasena duvidhopi niddeso.  Jātakādike khuddakanikāyapariyāpanne, yebhuyyena ca dhammaniddesabhūte  tādise abhidhammapiakeva sagahitu yutta, na pana  dīghanikāyādippakāre suttantapiake, nāpi paññattiniddesabhūte  vinayapiaketi dīghabhāṇakā jātakādīna abhidhammapiake sagaha  vadanti. Cariyāpiakabuddhavasānañcettha aggahaa jātakagatikattā,  nettipeakopadesādīnañca niddesapaisambhidāmaggagatikattā.  Majjhimabhāṇakā pana aṭṭhuppattivasena desitāna jātakādīna  yathānulomadesanābhāvato tādise suttantapiake sagaho yutto, na pana  sabhāvadhammaniddesabhūte yathādhammasāsane abhidhammapiake, nāpi  paññattiniddesabhūte yathāparādhasāsane vinayapiaketi jātakādīna  suttantapiakapariyāpannata vadanti. Yuttamettha vicāretvā gahetabba. 

 Eva nimittapayojanakāladesakārakakaraappakārehi pahama sagīti  dassetvā idāni tattha vavatthāpitesu dhammavinayesu  nānappakārakosallattha ekavidhādibheda dassetu  “evametan”ti-ādimāha. Tattha “evan”ti iminā  etasaddena parāmasitabba yathāvuttasagītippakāra nidasseti.  “Yañhīti-ādi vitthāro. Anuttara sammāsambodhinti  anāvaraañāṇapadaṭṭhāna maggañāṇa, maggañāṇapadaṭṭhānañca anāvaraañāṇa.  Etthantareti abhisambujjhanassa, parinibbāyanassa ca vivare.  Tadeta pañcacattālīsa vassānīti kālavasena niyameti.  Paccavekkhantena vāti udānādivasena pavattadhamma sandhāyāha. Ya  vacana vutta, sabba tanti sambandho. Ki panetanti āha  “vimuttirasamevāti, na tadaññarasanti vutta hoti.  Vimuccitthāti vimutti, rasitabba assādetabbanti rasa,  vimuttisakhāta rasametassāti vimuttirasa, arahattaphalassādanti  attho. Aya ācariyasāriputtattherassa mati (sārattha. ṭī.  pahamamahāsagītikathāvaṇṇanā). Ācariyadhammapālatthero pana ta  kecivāda katvā imamatthamāha (pg.1.85) “vimuccati vimuccitthāti  vimutti, yathāraha maggo phalañca. Rasanti guo,  sampattikicca vā  vuttanayena samāso. Vimuttānisasa,  vimuttisampattika vā maggaphalanipphādanato, vimuttikicca vā  kilesānamaccantavimuttisampādanatoti attho”ti (dī. ni. ṭī.  1ahamamahāsagītikathāvaṇṇanā). Aguttaraṭṭhakathāya pana  “attharasassādīsu attharaso nāma cattāri sāmaññaphalāni,  dhammaraso nāma cattāro maggā, vimuttiraso nāma amatanibbānan”ti  (a. ni. aṭṭha. 1.1.335) vutta. 

 Kiñcāpi avisesena sabbampi buddhavacana kilesavinayanena  vinayo, yathānusiṭṭha paipajjamāne apāyapatanādito dhāraena  dhammo ca hoti, tathāpi idhādhippeteyeva dhammavinaye  vatticchāvasena sarūpato niddhāretu “tattha  vinayapiakan”ti-ādimāha. Avasesa buddhavacana dhammo  khandhādivasena sabhāvadhammadesanābāhullato. Atha vā yadipi vinayo  ca dhammoyeva pariyattiyādibhāvato, tathāpi vinayasaddasannidhāne  bhinnādhikaraabhāvena payutto dhammasaddo vinayatanti viparīta tantimeva  dīpeti yathā “puññañāṇasambhārā, gobalībaddan”ti. Payogavasena ta  dassentena “tenevāhāti-ādi vutta. Yena vinaya …pe…  dhammo, teneva tesa tathābhāva sagītikkhandhake (cūḷava.  347) āhāti attho. 

 “Anekajātisasāran”ti aya gāthā bhagavatā attano  sabbaññutaññāṇapadaṭṭhāna arahattappatti paccavekkhantena ekūnavīsatimassa  paccavekkhaañāṇassa anantara bhāsitā, tasmā  “pahamabuddhavacanan”ti vuttā. Ida kira sabbabuddhehi  avijahita udāna. Ayamassa sakhepattho– aha imassa  attabhāvasakhātassa gehassa kāraka tahāvaḍḍhaki gavesanto yena  ñāṇena ta daṭṭhu sakkā, tassa bodhiñāṇassatthāya dīpakarapādamūle  katābhinīhāro ettaka kāla anekajātisasāra  anekajātisatasahassasakhya sasāravaṭṭa anibbisa  anibbisanto ta ñāṇa avindanto alabhantoyeva sandhāvissa  sasari. Yasmā jarābyādhimaraamissatāya jāti nāmesā  punappuna upagantu dukkhā, na ca sā tasmi adiṭṭhe  nivattati, tasmā ta gavesanto sandhāvissanti attho. Idāni bho  attabhāvasakhātassa gehassa kāraka tahāvaḍḍhaki tva mayā  sabbaññutaññāṇa paivijjhantena diṭṭho asi. Puna ima  attabhāvasakhāta mama geha na kāhasi na karissasi. Tava  sabbā avasesakilesa phāsukā mayā bhaggā bhañjitā  (pg.1.86)  Imassa tayā katassa attabhāvasakhātassa gehassa kūṭa  avijjāsakhāta kaṇṇikamaṇḍala visakhata viddhasita.  Idāni mama citta visakhāra nibbāna ārammaakaraavasena  gata anupaviṭṭha. Ahañca tahāna khaya sakhāta  arahattamagga, arahattaphala vā ajjhagā adhigato pattosmīti.  Gaṇṭhipadesu pana visakhāragata cittameva tahāna khayasakhāta  arahattamagga, arahattaphala vā ajjhagā adhigatanti attho vutto. 

 “Sandhāvissan”ti ettha ca “gāthāyamatītatthe imissan”ti  neruttikā. “Takālavacanicchāyamatītepi bhavissantī”ti keci.  Punappunanti abhihatthe nipāto. Pātabbā rakkhitabbāti  phāsu pa-kārassa pha-kāra katvā, phusitabbāti vā phāsu,  sāyeva phāsukā. Ajjhagāti ca “ajjataniyamāttami vā a  vā”ti vadanti. Yadi pana cittameva kattā, tadā parokkhāyeva.  Antojappanavasena kira bhagavā “anekajātisasāran”ti  gāthādvayamāha, tasmā esā manasā pavattitadhammānamādi. “Yadā  have pātubhavanti dhammā”ti aya pana vācāya pavattitadhammānanti  vadanti. 

 Kecīti khandhakabhāṇakā. Pahama vutto pana  dhammapadabhāṇakāna vādo. Yadā …pe… dhammāti ettha  nidassanattho, ādyattho ca iti-saddo luttaniddiṭṭho. Nidassanena hi  mariyādavacanena vinā padatthavipallāsakārināva attho paripuṇṇo na  hoti. Tattha ādyatthameva iti-sadda gahetvā iti-saddo ādi-attho,  “tena ātāpino …pe… sahetudhamman’ti-ādigāthāttaya  sagahātī”ti (sārattha. ṭī. pahamamahāsagītikathāvaṇṇanā)  ācariyasāriputtattherena vutta. Khandhaketi mahāvagge.  Udānagāthanti jātiyā ekavacana, tatthāpi vā pahamagāthameva  gahetvā vuttanti veditabba. 

 Ettha ca khandhakabhāṇakā eva vadanti “dhammapadabhāṇakāna  gāthā manasāva desitattā tadā mahato janassa upakārāya nāhosi,  amhāka pana gāthā vacībheda katvā desitattā tadā suantāna  devabrahmāna upakārāya ahosi, tasmā idameva pahamabuddhavacanan”ti.  Dhammapadabhāṇakā pana “desanāya janassa upakārānupakārabhāvo  pahamabhāve lakkhaa na hoti, bhagavatā manasā pahama desitattā idameva  pahamabuddhavacanan”ti vadanti (pg.1.87)  Tasmā ubhayampi ubhayathā yujjatīti  veditabba. Nanu ca yadi “anekajātisasāran”ti gāthā manasāva  desitā, atha kasmā dhammapadaṭṭhakathāya “anekajātisasāran’ti  ima dhammadesana satthā bodhirukkhamūle nisinno udānavasena udānetvā  aparabhāge ānandattherena puṭṭho kathesī”ti (dha. pa. aṭṭha. 2.152 udānavatthu) vuttanti? Atthavasena tathāyeva gahetabbattā. Tatthāpi hi  manasā udānetvāti atthoyeva gahetabbo. Desanā viya hi udānampi  manasā udāna, vacasā udānanti dvidhā viññāyati. Yadi cāya  vacasā udāna siyā, udānapāḷiyamāruhā bhaveyya  tasmā  udānapāḷiyamanāruhabhāvoyeva vacasā anudānetvā manasā udānabhāve  kāraanti daṭṭhabba. “Pāṭipadadivase”ti ida  “sabbaññubhāvappattassā”ti etena na sambajjhitabba,  “paccavekkhantassa uppannā”ti etena pana sambajjhitabba.  Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññuta patto.  Lokiyasamaye pana evampi sambajjhana bhavati, tathāpi nesa  sāsanasamayoti na gahetabba. Somanassameva somanassamaya  yathā “dānamaya, sīlamayan”ti, (dī. ni. 3.305 itivu.  60 netti. 34) tasampayuttañāṇenāti attho. Somanassena vā  sahajātādisattiyā pakata, tādisena ñāṇenātipi vaṭṭati. 

 Handāti codanatthe nipāto. Igha sampādethāti hi  codeti. Āmantayāmīti paivedayāmi, bodhemīti attho.  Voti pana “āmantayāmī”ti etassa kammapada.  Āmantanatthe dutiyāyeva, na catutthī”ti hi vatvā tamevudāharanti  akkharacintakā. Vayadhammāti aniccalakkhaamukhena  sakhārāna dukkhānattalakkhaampi vibhāveti “yadanicca, ta dukkha.  Ya dukkha, tadanattā”ti (sa. ni.  2.15 45 76 77  2.3.1 4 pai. ma. 2.10) vacanato.  Lakkhaattayavibhāvananayeneva ca tadārammaa vipassana dassento  sabbatitthiyāna avisayabhūta buddhāveika catusaccakammaṭṭhānādhiṭṭhāna  aviparīta nibbānagāminipaipada pakāsetīti daṭṭhabba. Idāni tattha  sammāpaipattiya niyojeti “appamādena sampādethā”ti, tāya  catusaccakammaṭṭhānādhiṭṭhānāya aviparītanibbānagāminipaipadāya  appamādena sampādethāti attho. Apica “vayadhammā  sakhārāti etena sakhepena savejetvā “appamādena  sampādethāti sakhepeneva niravasesa sammāpaipatti dasseti  (pg.1.88)  Appamādapadañhi sikkhattayasagahita kevalaparipuṇṇa sāsana  pariyādiyitvā tiṭṭhati, sikkhattayasagahitāya kevalaparipuṇṇāya  sāsanasakhātāya sammāpaipattiyā appamādena sampādethāti attho.  Ubhinnamantareti dvinna vacanānamantarāḷe vemajjhe. Ettha hi  kālavatā kālopi nidassito tadavinābhāvittāti veditabbo. 

 Suttantapiakanti ettha suttameva suttanta yathā  “kammanta, vanantan”ti. Sagītañca asagītañcāti  sabbasarūpamāha. “Asagītanti ca  sagītikkhandhakakathāvatthuppakaraṇādi. Keci pana ‘subhasutta (dī.  ni. 1.444) pahamasagītiyamasagītan’ti vadanti, ta na yujjati.  Pahamasagītito puretarameva hi āyasmatā ānandattherena jetavane  viharantena subhassa māṇavassa bhāsitan”ti (dī. ni. ṭī.  pahamamahāsagītikathāvaṇṇanā) ācariyadhammapālattherena vutta.  Subhasutta pana “eva me sutta eka samaya āyasmā ānando  sāvatthiya viharati jetavane anāthapiṇḍikassa ārāme  aciraparinibbute bhagavatī”ti-ādinā (dī. ni. 1.444) āgata.  Tattha “eva me sutan”ti-ādivacana pahamasagītiya āyasmatā  ānandatthereneva vattu yuttarūpa na hoti. Na hi ānandatthero sayameva  subhasutta desetvā “eva me sutan”ti-ādīni vadati. Eva pana  vattabba siyā “ekamidāha bhante samaya sāvatthiya viharāmi jetavane  anāthapiṇḍikassa ārāme”ti-ādi. Tasmā  dutiyatatiyasagītikārakehi “eva me sutan”ti-ādinā subhasutta  sagītimāropita viya dissati. Athācariyadhammapālattherassa  evamadhippāyo siyāānandatthereneva vuttampi subhasutta  pahamasagītimāropetvā tanti hapetukāmehi mahākassapattherādīhi  aññesu suttesu āgatanayeneva ‘eva me sutan’ti-ādinā tanti  hapitā”ti. Eva sati yujjeyya. Atha vā āyasmā ānando  subhasutta saya desentopi sāmaññaphalādīsu bhagavatā desitanayeneva  desesīti bhagavato sammukhā laddhanaye hatvā desitattā bhagavatā desita  dhamma attani adahanto “eva me sutan”ti-ādimāhāti  evamadhippāyepi sati yujjateva. “Anusagītañcātipi pāṭho.  Dutiyatatiyasagītīsu puna sagītañcāti atthavasena  ninnānākaraameva. Samodhānetvā vinayapiaka nāma veditabba,  sutta …pe… abhidhammapiaka nāma veditabbanti yojanā. 

 Bhikkhubhikkhunīpātimokkhavasena (pg.1.89) ubhayāni pātimokkhāni.  Bhikkhubhikkhunīvibhagavasena dve vibhagā.  Mahāvaggacūḷavaggesu āgatā dvāvīsati khandhakā. Pacceka  soasahi vārehi upalakkhitattā soasa parivārāti vutta.  Parivārapāḷiyañhi mahāvibhage soasa vārā, bhikkhunīvibhage soasa  vārā cāti bāttisa vārā āgatā. Potthakesu pana katthaci  “parivārā”ti ettakameva dissati, bahūsu pana potthakesu  vinayaṭṭhakathāya, abhidhammaṭṭhakathāyañca “soasa parivārā”ti evameva  dissamānattā ayampi pāṭho na sakkā paibāhitunti tassevattho vutto.  “Itīti yathāvutta buddhavacana nidassetvā  “idan”ti ta parāmasati. Iti-saddo vā idamatthe,  idanti vacanasiliṭṭhatāmatta, iti idanti vā pariyāyadvaya  idamattheyeva vattati “idānetarahi vijjatī”ti-ādīsu viya. Esa  nayo īdisesu. Brahmajālādīni catuttisa suttāni sagayhanti ettha,  etena vā, tesa vā sagaho gaanā etassāti  brahmajālādicatuttisasuttasagaho. Evamitaresupi. Heṭṭhā vuttesu  dīghabhāṇakamajjhimabhāṇakāna vādesu majjhimabhāṇakānaññeva vādassa  yuttatarattā khuddakapāṭhādayopi suttantapiakeyeva sagahetvā dassento  “khuddaka …pe… suttantapiaka nāmāti āha. Tattha  “suṇātha bhāvitattāna, gāthā atthūpanāyikāti (theragā.  nidānagāthā) vuttattā “theragāthā therīgāthā”ti ca pāṭho yutto. 

 Eva sarūpato piakattaya niyametvā idāni nibbacana dassetu  “tatthāti-ādi vutta. Tatthāti tesu tibbidhesu  piakesu. Vividhavisesanayattāti vividhanayattā, visesanayattā  ca. Vinayanatoti vinayanabhāvato, bhāvappadhānaniddesoya,  bhāvalopo vā, itarathā dabbameva padhāna siyā, tathā ca sati  vinayanatāguasamaginā vinayadabbeneva hetubhūtena vinayoti akkhāto,  na pana vinayanatāguenāti anadhippetatthappasago bhaveyya. Aya nayo  edisesu. Vinīyate vā vinayana, tatoti attho. Aya  vinayoti atthapaññattibhūto saññīsakhāto aya tanti vinayo.  Vinayoti akkhātoti saddapaññattibhūto saññāsakhāto vinayo  nāmāti kathito. Atthapaññattiyā hi nāmapaññattivibhāvana  nibbacananti.  

 Idāni (pg.1.90) imissā gāthāya attha vibhāvento āha “vividhā  hīti-ādi. “Vividhā ettha nayā, tasmā vividhanayattā  vinayoti akkhāto”ti-ādinā yojetabba. Vividhatta sarūpato  dasseti “pañcavidhāti-ādinā, tathā visesattampi  “dahīkammāti-ādinā. Lokavajjesu sikkhāpadesu  dahīkammapayojanā, paṇṇattivajjesu sithilakaraapayojanā.  Saññamavela abhibhavitvā pavatto ācāro ajjhācāro,  vītikkamo, kāye, vācāya ca pavatto so, tassa nisedhana tathā, tena  tathānisedhanameva pariyāyena kāyavācāvinayana nāmāti dasseti.  “Tasmāti vatvā tassānekadhā parāmasanamāha  “vividhanayattāti-ādi. Yathāvuttā ca gāthā īdisassa  nibbacanassa pakāsanattha vuttāti dassetu “tenāti-ādi vutta.  Tenāti vividhanayattādihetunā karaabhūtenāti vadanti.  Apica “vividhā hī”ti-ādivākyassa yathāvuttassa gua dassento  “tenāti-ādimāhātipi sambandha vadanti. Eva sati  tenāti vividhanayattādinā hetubhūtenāti attho. Atha vā  yathāvuttavacanameva sandhāya porāṇehi aya gāthā vuttāti sasandetu  “tenāti-ādi vuttantipi vadanti, dutiyanaye viya  “tenā”ti padassa attho. Etanti gāthāvacana.  Etassāti vinayasaddassa, “vacanatthā”ti padena sambandho.  “Vacanassa attho”ti hi sambandhe vuttepi tassa vacanasāmaññato  visesa dassetu “etassāti puna vutta. Neruttikā pana  samāsataddhitesu siddhesu sāmaññattā, nāmasaddattā ca edisesu  saddantarena visesitabhāva icchanti. 

 “Atthānan”ti pada “sūcanato …pe… suttāṇā”ti padehi  yathāraha kammasambandhavasena yojetabba. Tamattha vivarati  “tañhīti-ādinā. Attatthaparatthādibhede attheti yo ta  sutta sajjhāyati, suṇāti, vāceti, cinteti, deseti ca, suttena  sagahito sīlādi-attho tassapi hoti, tena parassa sādhetabbato  parassapīti tadubhaya ta sutta sūceti dīpeti, tathā  diṭṭhadhammikasamparāyikatthe lokiyalokuttaratthe cāti evamādibhede atthe  ādi-saddena sagahāti. Atthasaddo cāya hitapariyāyo, na  bhāsitatthavacano. Yadi siyā, sutta attanopi bhāsitattha sūceti,  parassapīti ayamanadhippetattho vutto siyā. Suttena hi yo attho  pakāsito, so tasseva pakāsakassa (pg.1.91) suttassa hoti, tasmā na tena  parattho sūcito, tena sūcetabbassa paratthassa nivattetabbassa abhāvā  attatthaggahaañca na kattabba. Attatthaparatthavinimuttassa bhāsitatthassa  abhāvā ādiggahaañca na kattabba, tasmā yathāvuttassa hitapariyāyassa  atthassa sutte asambhavato suttādhārassa puggalassa vasena attatthaparatthā  vuttā. 

 Atha vā sutta anapekkhitvā ye attatthādayo atthappabhedā “na  haññadattha’tthi pasasalābhā”ti etassa padassa niddese (mahāni.  63) vuttā “attattho, parattho, ubhayattho, diṭṭhadhammiko attho,  samparāyiko attho, uttāno attho, gambhīro attho, gūḷho attho,  paicchanno attho, neyyo attho, nīto attho, anavajjo attho,  nikkileso attho, vodāno attho, paramattho”ti, (mahāni. 63)  te atthappabhede sūcetīti attho gahetabbo. Kiñcāpi hi  suttanirapekkha attatthādayo vuttā suttatthabhāvena aniddiṭṭhattā, tesu pana  ekopi atthappabhedo suttena dīpetabbata nātivattatīti. Imasmiñca  atthavikappe atthasaddo bhāsitatthapariyāyopi hoti. Ettha hi  purimakā pañca atthappabhedā hitapariyāyā, tato pare cha  bhāsitatthappabhedā, pacchimakā cattāro ubhayasabhāvā. Tattha  suviññeyyatāya vibhāvena anagādhabhāvo uttāno. Duradhigamatāya  vibhāvena agādhabhāvo gambhīro. Avivao gūḷho.  Mūludakādayo viya pasunā akkharasannivesādinā tirohito  paicchanno. Niddhāretvā ñāpetabbo neyyo.  Yathārutavasena veditabbo nīto. Anavajjanikkilesavodānā  pariyāyavasena vuttā, kusalavipākakiriyādhammavasena vā yathākkama  yojetabbā. Paramattho nibbāna, dhammāna aviparītasabhāvo eva  vā. 

 Atha vā “attanā ca appiccho hotī”ti attattha,  “appicchakathañca paresa kattā hotī”ti parattha sūceti. Eva  “attanā ca pāṇātipātā paivirato hoti, parañca pāṇātipātā  veramaiyā samādapetī”ti-ādisuttāni (a. ni.  4.99 265)  yojetabbāni. Apare pana “yathāsabhāva bhāsita attattha,  pūraakassapādīnamaññatitthiyāna samayabhūta parattha sūceti, suttena vā  sagahita attattha, suttānulomabhūta parattha, suttantanayabhūta vā attattha,  vinayābhidhammanayabhūta parattha (pg.1.92) sūcetī”tipi vadanti.  Vinayābhidhammehi ca visesetvā suttasaddassa attho vattabbo, tasmā  veneyyajjhāsayavasappavattāya desanāya sātisaya attahitaparahitādīni  pakāsitāni honti tappadhānabhāvato, na pana  āṇādhammasabhāva-vasappavattāyāti idameva “atthāna sūcanato  suttan”ti vutta. Sūca-saddassa cettha rasso. “Evañca katvā  ‘ettaka tassa bhagavato suttāgata suttapariyāpannan’ti (pāci. 655  1242) ca sakavāde pañca suttasatānī’ti (aṭṭhasā. nidānakathā,  kathā. aṭṭha. nidānakathā) ca evamādīsu suttasaddo upacaritoti  gahetabbo”ti (sārattha. ṭī. pahamamahāsagītikathāvaṇṇanā)  ācariyasāriputtattherena vutta. Aññe pana yathāvuttasadiseneva  nibbacanena suttasaddassa vinayābhidhammānampi vācakatta vadanti. 

 Sutte ca āṇādhammasabhāvo veneyyajjhāsayamanuvattati, na  vinayābhidhammesu viya veneyyajjhāsayo āṇādhammasabhāve, tasmā  veneyyāna ekantahitapailābhasavattanikā suttantadesanāti āha  “suvuttā cettha atthāti-ādi.  “Ekantahitapailābhasavattanikā suttantadesanā”ti idampi veneyyāna  hitasampādane suttantadesanāya tapparabhāvameva sandhāya vutta.  Tapparabhāvo ca veneyyajjhāsayānulomato daṭṭhabbo. Tenevāha  “veneyyajjhāsayānulomena vuttattāti. Etena ca hetunā nanu  vinayābhidhammāpi suvuttā, atha kasmā idameva eva vuttanti anuyoga  pariharati. 

 Anupubbasikkhādivasena kālantarena atthābhinipphatti dassetu  “sassamiva phalan”ti vutta. Ida vutta hoti– yathā sassa  nāma vapanaropanādikkhaeyeva phala na pasavati,  anupubbajagganādivasena kālantareneva pasavati, tathā idampi  savanadhāraṇādikkhaeyeva atthe na pasavati, anupubbasikkhādivasena  kālantareneva pasavatīti. Pasavatīti ca phalati,  abhinipphādetīti attho. Abhinipphādanameva hi phalana.  Upāyasamagīnaññeva atthābhinipphatti dassento “dhenu viya  khīran”ti āha. Ayamettha adhippāyo– yathā dhenu nāma kāle  jātavacchā thana gahetvā duhata upāyavantānameva khīra paggharāpeti, na  akāle ajātavacchā. Kālepi vā visāṇādika gahetvā duhata  anupāyavantāna, tathā idampi nissaraṇādinā savanadhāraṇādīni kuruta  upāyavantānameva (pg.1.93) sīlādi-atthe paggharāpeti, na alagaddūpamāya  savanadhāraṇādīni kuruta anupāyavantānanti. Yadipi  “sūdatīti etassa gharati siñcatīti attho, tathāpi  sakammikadhātuttā paggharāpetīti kāritavasena attho vutto yathā  “taratī”ti etassa nipātetīti attho”ti. “Suttāṇāti  etassa atthamāha “suṭṭhu ca ne tāyatīti. Neti atthe. 

 Suttasabhāganti suttasadisa. Tabbhāva dasseti  “yathā hīti-ādinā. Tacchakāna suttanti vaḍḍhakīna  kāḷasutta. Pamāṇa hoti tadanusārena tacchanato. Ida vutta  hoti– yathā kāḷasutta pasāretvā saññāṇe kate gahetabba,  vissajjetabbañca paññāyati, tasmā ta tacchakāna pamāṇa hoti, eva  vivādesu uppannesu sutte ānītamatte “ida gahetabba, ida  vissajjetabban”ti pākaattā vivādo vūpasammati, tasmā eta viññūna  pamāṇanti. Idāni aññathāpi suttasabhāgata vibhāvento “yathā  cāti-ādimāha. Suttenāti pupphāvutena yena kenaci  thirasuttena. Sagahitānīti suṭṭhu, sama vā gahitāni,  āvutānīti attho. Na vikiriyantīti ito cito ca  vippakiṇṇābhāvamāha, na viddhasīyantīti chejjabhejjābhāva.  Ayametthādhippāyo– yathā thirasuttena sagahitāni pupphāni vātena na  vikiriyanti na viddhasīyanti, eva suttena sagahitā atthā  micchāvādena na vikiriyanti na viddhasīyantīti.  Veneyyajjhāsayavasappavattāya ca desanāya attatthaparatthādīna  sātisayappakāsanato āṇādhammasabhāvehi vinayābhidhammehi visesetvā  imasseva suttasabhāgatā vuttā. “Tenāti-ādīsu  vuttanayānusārena sambandho ceva attho ca yathāraha vattabbo. Ettha ca  “suttantapiakan”ti heṭṭhā vuttepi antasaddassa avacana tassa visu  atthābhāvadassanattha tabbhāvavuttito. Sahayogassa hi saddassa  avacanena sesatā tassa tulyādhikaraata, anatthakata vā ñāpeti. 

 Yanti esa nipāto kārae, yenāti attho. Ettha  abhidhamme vuḍḍhimanto dhammā yena vuttā, tena abhidhammo nāma  akkhātoti pacceka yojetabba. Abhi-saddassa atthavasenāya pabhedoti  tassa tadatthappavattatādassanena tamattha sādhento  “ayañhīti-ādimāha. Abhi-saddo (pg.1.94) kamanakiriyāya  vuḍḍhibhāvasakhātamatirekattha dīpetīti vutta  “abhikkamantīti-ādīsu vuḍḍhiya āgato”ti.  Abhiññātāti aḍḍhacandādinā kenaci saññāṇena ñātā, paññātā  pākaṭāti vutta hoti. Aḍḍhacandādibhāvo hi rattiyā  upalakkhaavasena paññāṇa hoti “yasmā aḍḍho, tasmā aṭṭhamī.  Yasmā ūno, tasmā cātuddasī. Yasmā puṇṇo, tasmā pannarasī”ti.  Abhilakkhitāti etthāpi ayamevattho veditabbo, ida pana  mūlapaṇṇāsake bhayabheravasutte (ma. ni. 1.34)  abhilakkhitasaddapariyāyo abhiññātasaddoti āha “abhiññātā  abhilakkhitāti-ādīsu lakkhae”ti. Yajjeva lakkhitasaddasseva  lakkhaatthadīpanato abhi-saddo anatthakova siyāti? Neva daṭṭhabba  tassāpi tadatthajotanato. Vācakasaddasannidhāne hi upasagganipātā  tadatthajotakamattāti lakkhitasaddena vācakabhāvena pakāsitassa  lakkhaatthasseva jotakabhāvena pakāsanato abhi-saddopi lakkhae  pavattatīti vuttoti daṭṭhabba. Rājābhirājāti parehi rājūhi  pūjitumaraho rājā. Pūjiteti pūjārahe. Ida pana suttanipāte  selasutte (su. ni. 553ādayo). 

 Abhidhammeti “supinantena sukkavisaṭṭhiyā anāpattibhāvepi  akusalacetanā upalabbhatī”ti-ādinā (sārattha. ṭī.  pahamamahāsagītikathāvaṇṇanā) vinayapaññattiyā sakaravirahite dhamme.  Pubbāparavirodhābhāvena yathāvuttadhammānameva aññamaññasakaravirahato  aññamaññasakaravirahite dhammetipi vadanti. “Pāṇātipāto  akusalan”ti (ma. ni. 2.192) evamādīsu vā maraṇādhippāyassa  jīvitindriyupacchedakapayogasamuṭṭhāpikā cetanā akusalo, na  pāṇasakhātajīvitindriyassa upacchedasakhāto atipāto. Tathā  “adinnassa parasantakassa ādānasakhātā viññatti abyākato  dhammo, taviññattisamuṭṭhāpikā theyyacetanā akusalo dhammo”ti  evamādināpi aññamaññasakaravirahite dhammeti attho veditabbo.  Abhivinayeti ettha pana “jātarūparajata na paiggahetabban”ti  vadanto vinaye vineti nāma. Ettha ca “eva paiggahato  pācittiya, eva pana dukkaan”ti vadanto abhivinaye vineti nāmāti  vadanti. Tasmā jātarūparajata parasantaka theyyacittena gahantassa  yathāvatthu (pg.1.95) pārājikathullaccayadukkaesu aññatara, bhaṇḍāgārikasīsena  gahantassa pācittiya, attano atthāya gahantassa nissaggiya  pācittiya, kevala lolatāya gahantassa anāmāsadukkaa,  rūpiyachaḍḍakasammatassa anāpattīti eva aññamaññasakaravirahite  vinayepi paibalo vinetunti attho daṭṭhabbo. Eva pana paricchinnata  sarūpato sakhepeneva dassento “aññamañña …pe… hotīti  āha. 

 Abhikkantenāti ettha kantiyā adhikatta abhi-saddo  dīpetīti vutta “adhike”ti. Nanu ca “abhikkamantī”ti  ettha abhi-saddo kamanakiriyāya vuḍḍhibhāva atirekatta dīpeti,  “abhiññātā abhilakkhitā”ti ettha ñāṇalakkhaakiriyāna  supākaata visesa, “abhikkantenā”ti ettha kantiyā adhikatta  visiṭṭhabhāva dīpetīti ida tāva yutta kiriyāvisesakattā upasaggassa.  “Pādayo kiriyāyoge upasaggā”ti hi saddasatthe vutta.  “Abhirājā, abhivinaye”ti pana pūjitaparicchinnesu rājavinayesu  abhi-saddo vattatīti kathameta yujjeyya. Na hi asatvavācī saddo  satvavācako sambhavatīti? Natthi atra doso  pūjanaparicchedanakiriyānampi dīpanato, tāhi ca kiriyāhi yuttesu  rājavinayesupi pavattattā. Abhipūjito rājāti hi atthena  kiriyākārakasambandha nimitta katvā kammasādhanabhūta rājadabba  abhi-saddo padhānato vadati, pūjanakiriya pana appadhānato. Tathā  abhiparicchinno vinayoti atthena kiriyākārakasambandha nimitta  katvā kammasādhanabhūta vinayadabba abhi-saddo padhānato vadati,  paricchindanakiriya pana appadhānato. Tasmā atimālādīsu  ati-saddo viya abhi-saddo ettha saha sādhanena kiriya vadatīti  abhirāja-abhivinayasaddā sopasaggāva siddhā. Eva abhidhammasaddepi  abhisaddo saha sādhanena vuḍḍhiyādikiriya vadatīti ayamattho  dassitoti veditabba. 

 Hotu abhi-saddo yathāvuttesu atthesu, tappayogena pana dhammasaddena  dīpitā vuḍḍhimantādayo dhammā ettha vuttā na bhaveyyu, katha ayamattho  yujjeyyāti anuyoge sati ta pariharanto “ettha  cāti-ādimāha. Tattha etthāti etasmi abhidhamme.  Upanyāse ca-saddo. Bhāvetīti cittassa vaḍḍhana vutta,  pharitvāti ārammaassa vaḍḍhana, tasmā tāhi  bhāvanāpharaavuḍḍhīhi vuḍḍhimantopi dhammā vuttāti attho (pg.1.96)   Ārammaṇādīhīti ārammaasampayuttakammadvārapaipadādīhi.  Ekantato lokuttaradhammānaññeva pūjārahattā “sekkhā  dhammāti-ādinā teyeva pūjitāti dassitā.  “Pūjārahāti etena kattādisādhana, atītādikāla,  sakkueyyattha vā nivatteti. Pūjitabbāyeva hi dhammā  kālavisesaniyamarahitā pūjārahā ettha vuttāti adhippāyo dassito.  Sabhāvaparicchinnattāti phusanādisabhāvena paricchinnattā.  Kāmāvacarehi mahantabhāvato mahaggatā dhammā adhikā, tatopi  uttaravirahato anuttarā dhammāti dasseti “mahaggatāti-ādinā.  Tenāti “vuḍḍhimanto”ti-ādinā vacanena karaabhūtena,  hetubhūtena vā. 

 Ya panetthāti etesu vinayādīsu tīsu aññamaññavisiṭṭhesu  ya avisiṭṭha samāna, ta piakanti attho. Vinayādayo  hi tayo saddā aññamaññāsādhāraattā visiṭṭhā nāma, piakasaddo pana  tehi tīhipi sādhāraattā “avisiṭṭho”ti vuccati.  Pariyattibbhājanatthatoti pariyāpuitabbatthapatiṭṭhānatthehi  karaabhūtehi, visesanabhūtehi vā. Apica pariyattibbhājanatthato  pariyattibhājanatthanti āhūti attho daṭṭhabbo. Paccattatthe hi to-saddo  iti-saddena niddisitabbattā. Itinā niddisitabbehito–  saddamicchanti neruttikā yathā “aniccato dukkhato anattato  vipassantī”ti (paṭṭhā. 1.1.406 408 411) etena  pariyāpuitabbato, tatadatthāna bhājanato ca piaka nāmāti  dasseti. Anipphannapāṭipadikapadañheta. Saddavidū pana “pia  saddasaghāṭesū”ti vatvā idha vuttameva payogamudāharanti, tasmā tesa  matena piṭīyati saddīyati pariyāpuṇīyatīti piaka, piṭīyati  vā saghāṭīyati tatadattho etthāti piakanti nibbacana  kātabba. “Tenāti-ādinā samāsa dasseti. 

 Mā piakasampadānenāti kālāmasutte, (a. ni.   3.66) sāḷhasutte (a. ni.  3.67) ca āgata pāḷimāha.  Tadaṭṭhakathāyañca “amhāka piakatantiyā saddhi sametīti mā  gahitthā”ti (a. ni. aṭṭha. 2.3.66) attho vutto.  Ācariyasāriputtattherena pana “pāḷisampadānavasena mā  gahathā”ti (sārattha. ṭī. pahamamahāsagītikathāvaṇṇanā) vutta.  Kudālapiakamādāyāti kudālañca (pg.1.97) piakañca ādāya. Ku  vuccati pathavī, tassā dālanato vidālanato ayomaya-upakaraaviseso  kudāla nāma. Tesa tesa vatthūna bhājanabhāvato  tālapaṇṇavettalatādīhi kato bhājanaviseso piaka nāma. Ida  pana mūlapaṇṇāsake kakacūpamasutte (ma. ni. 1.227). 

 “Tena …pe… ñeyyā”ti gāthāpada ulligetvā  “tenāti-ādinā vivarati. Sabbādīhi sabbanāmehi vuttassa  vā ligamādiyate, vuccamānassa vā, idha pana vatticchāya vuttassevāti  katvā “vinayo ca so piakañcāti vutta.  “Yathāvutteneva nayenāti iminā “eva duvidhatthena …pe…  katvā”ti ca “pariyattibhāvato, tassa tassa atthassa bhājanato  cā”ti ca vutta sabbamatidisati. Tayopīti ettha  apisaddo, pi-saddo vā avayavasampiṇḍanattho.  “Apī”ti avatvā “pī”ti vadanto hi api-saddo viya  pi-saddopi visu nipāto atthīti dasseti. 

 Kathetabbāna atthāna desakāyattena āṇādividhinā atisajjana  pabodhana desanā. Sāsitabbapuggalagatena  yathāparādhādisāsitabbabhāvena anusāsana vinayana sāsana.  Kathetabbassa savarāsavarādino atthassa kathana vacanapaibaddhatākaraa  kathā, ida vutta hoti– desitāra bhagavantamapekkhitvā  desanā, sāsitabbapuggalavasena sāsana, kathetabbassa  atthassa vasena kathāti evamimesa nānākaraa veditabbanti.  Ettha ca kiñcāpi desanādayo desetabbādinirapekkhā na honti,  āṇādayo pana visesato desakādi-adhīnāti ta ta visesayogavasena  desanādīna bhedo vutto. Yathā hi āṇāvidhāna visesato  āṇārahādhīna tattha kosallayogato, eva vohāraparamatthavidhānāni ca  vidhāyakādhīnānīti āṇādividhino desakāyattatā vuttā.  Aparādhajjhāsayānurūpa viya ca dhammānurūpampi sāsana visesato,  tathā vinetabbapuggalāpekkhanti sāsitabbapuggalavasena sāsana vutta.  Savarāsavaranāmarūpāna viya ca vinibbehetabbāya diṭṭhiyā kathana sati  vācāvatthusmi, nāsatīti visesato tadadhīna, tasmā kathetabbassa  atthassa vasena kathā vuttā. Honti cettha– 

  “Desakassa (pg.1.98) vasenettha, desanā piakattaya; 

  Sāsitabbavaseneta, sāsananti pavuccati. 

  Kathetabbassa atthassa, vasenāpi kathāti ca; 

  Desanāsāsanakathā-bhedampeva pakāsaye”ti. 

 Padattayampeta samodhānetvā tāsa bhedoti katvā bhedasaddo visu  visu yojetabbo dvandapadato para suyyamānattā “desanābheda,  sāsanabheda, kathābhedañca yathāraha paridīpaye”ti. Bhedanti ca  nānatta, visesa vā. Tesu piakesu. Sikkhā ca pahānañca  gambhīrabhāvo ca, tañca yathāraha paridīpaye. 

 Dutiyagāthāya pariyattibheda pariyāpuanassa pakāra,  visesañca vibhāvaye. Yahi vinayādike piake. Ya sampatti,  vipattiñca yathā bhikkhu pāpuṇāti, tathā tampi sabba tahi  vibhāvayeti sambandho. Atha vā ya pariyattibheda sampatti, vipattiñca  yahi yathā bhikkhu pāpuṇāti, tathā tampi sabba tahi vibhāvayeti  yojetabba. Yathāti ca yehi  upārambhādihetupariyāpuanādippakārehi,  upārambhanissaraadhammakosarakkhaahetupariyāpuana  suppaipattiduppaipattīti etehi pakārehīti vutta hoti. Santesupi  ca aññesu tathā pāpuantesu jeṭṭhaseṭṭhāsannasadāsannihitabhāvato,  yathānusiṭṭha sammāpaipajjanena dhammādhiṭṭhānabhāvato ca bhikkhūti  vutta. 

 Tatrāti tāsu gāthāsu. Ayanti adhunā vakkhamānā  kathā. Paridīpanāti samantato pakāsanā, kiñcimattampi  asesetvā vibhajanāti vutta hoti. Vibhāvanāti eva  paridīpanāyapi sati gūḷha paicchannamakatvā sotūna suviññeyyabhāvena  āvibhāvanā. Sakhepena paridīpanā, vitthārena vibhāvanātipi  vadanti. Apica eta padadvaya heṭṭhā vuttānurūpato kathita, atthato pana  ekameva. Tasmā paridīpanā pahamagāthāya, vibhāvanā dutiyagāthāyāti  yojetabba. Ca-saddena ubhayattha aññamañña samucceti. Kasmā,  vuccantīti āha “ettha hīti-ādi. Hīti kārae  nipāto “akkharavipattiya hī”ti-ādīsu viya. Yasmā, kasmāti  vā attho. Āṇa paetu [hapetu (sārattha. ṭī.  1ahamamahāsagītikathāvaṇṇanā)] arahatīti āṇāraho,  sammāsambuddhattā, mahākāruikatāya (pg.1.99) ca aviparītahitopadesakabhāvena  pamāṇavacanattā āṇārahena bhagavatāti attho.  Vohāraparamatthadhammānampi tattha sabbhāvato āṇābāhullato”ti  vutta, tena yebhuyyanaya dasseti. Ito paresupi eseva nayo.  Visesena sattāna mana avaharatīti vohāro, paññatti, tasmi  kusalo, tena. 

 Pacuro bahulo aparādho doso vītikkamo yesa te  pacurāparādhā, seyyasakattherādayo. Yathāparādhanti  dosānurūpa. “Anekajjhāsayāti-ādīsu āsayova  ajjhāsayo, so atthato diṭṭhi, ñāṇañca, pabhedato pana  catubbidho hoti. Vuttañca– 

  “Sassatucchedadiṭṭhī ca, khanti cevānulomikā; 

  Yathābhūtañca ya ñāṇa, eta āsayasadditan”ti. 

 Tattha sabbadiṭṭhīna sassatucchedadiṭṭhīhi sagahitattā sabbepi  diṭṭhigatikā sattā imā eva dve diṭṭhiyo sannissitā. Yathāha  “dvayanissito kho panāya kaccāna loko yebhuyyena atthitañca  natthitañcā”ti, (sa. ni.  2.15) atthitāti hi  sassataggāho adhippeto, natthitāti ucchedaggāho. Aya tāva  vaṭṭanissitāna puthujjanāna āsayo. Vivaṭṭanissitāna pana  suddhasattāna anulomikā khanti, yathābhūtañāṇanti duvidho āsayo.  Tattha ca anulomikā khanti vipassanāñāṇa.  Yathābhūtañāṇa pana kammasakatāñāṇa. Catubbidho peso  āsayanti sattā ettha nivasanti, citta vā āgamma seti etthāti  āsayo migāsayo viya. Yathā migo gocarāya gantvāpi  paccāgantvā tattheva vanagahane sayatīti ta tassa “āsayo”ti  vuccati, tathā citta aññathāpi pavattitvā yattha paccāgamma seti, tassa  so “āsayo”ti. Kāmarāgādayo satta anusayā.  Mūsikavisa viya kāraalābhe uppajjamānārahā anāgatā, atītā,  paccuppannā ca tasabhāvattā tathā vuccanti. Na hi dhammāna kālabhedena  sabhāvabhedoti. Cariyāti rāgacariyādikā cha mūlacariyā,  antarabhedena anekavidhā, sasaggavasena pana tesaṭṭhi honti. Atha vā  cariyāti sucaritaduccaritavasena duvidha carita. Tañhi vibhage  caritaniddese niddiṭṭha. 

 “Adhimutti (pg.1.100) nāma ‘ajjeva pabbajissāmi, ajjeva  arahatta gahissāmī’ti-ādinā tanninnabhāvena pavattamāna sanniṭṭhānan”ti  (sārattha. ṭī. pahamamahāsagītikathāvaṇṇanā) gaṇṭhipadesu vutta.  Ācariyadhammapālattherena pana “adhimutti nāma sattāna  pubbacariyavasena abhiruci, sā duvidhā hīnapaṇītabhedenā’ti (dī.  ni. ṭī. pahamamahāsagītikathāvaṇṇanā) vutta. Tathā hi yāya  hīnādhimuttikā sattā hīnādhimuttikeyeva satte sevanti,  paṇītādhimuttikā paṇītādhimuttikeyeva  Sace hi ācariyupajjhāyā  sīlavanto na honti, saddhivihārikā sīlavanto, te attano  ācariyupajjhāyepi na upasakamanti, attanā sadise sāruppabhikkhūyeva  upasakamanti. Sace ācariyupajjhāyā sāruppabhikkhū, itare  asāruppā, tepi na ācariyupajjhāye upasakamanti, attanā sadise  asāruppabhikkhūyeva upasakamanti. Dhātusayuttavasena (sa. ni.   2.85ādayo) cesa attho dīpetabbo. Evamaya  hīnādhimuttikādīna aññamañño pasevanādiniyamitā abhiruci  ajjhāsayadhātu “adhimuttī”ti veditabbā. Anekā ajjhāsayādayo  te yesa atthi, anekā vā ajjhāsayādayo yesanti tathā yathā  “bahukattuko, bahunadiko”ti. Yathānulomanti ajjhāsayādīna  anuloma anatikkamma, ye ye vā ajjhāsayādayo anulomā, tehi  tehīti attho. Āsayādīna anulomassa vā anurūpantipi vadanti.  Ghanavinibbhogābhāvato diṭṭhimānatahāvasena “aha mama  santakan”ti eva pavattasaññino. Yathādhammanti “natthettha  attā, attaniya vā, kevala dhammamattamevetan”ti evamādinā  dhammasabhāvānurūpanti attho. 

 Savaraa savaro, kāyavācāhi avītikkamo. Mahanto  savaro asavaro. Vuḍḍhi-attho hi aya a-kāro yathā  “asekkhā dhammā”ti (dha. sa. tikamātikā 21) tayogatāya ca  khuddako savaro pārisesādinayena savaro, tasmā khuddako, mahanto ca  savaroti attho. Tenāha “savarā savaro”ti-ādi.  Diṭṭhivinivehanāti diṭṭhiyā vimocana, atthato pana tassa  ujuvipaccanikā sammādiṭṭhi-ādayo dhammā. Tathā cāha  “dvāsaṭṭhidiṭṭhipaipakkhabhūtāti. Nāmassa, rūpassa,  nāmarūpassa ca paricchindana nāmarūpaparicchedo, so pana  “rāgādipaipakkhabhūto”ti vacanato tathāpavattameva ñāṇa. 

 “Tīsupīti-ādinā (pg.1.101) aparaḍḍha vivarati. Tīsupi tāsa  vacanasambhavato “visesenāti vutta. Tadeta sabbattha  yojetabba. Tatra “yāya adhisīlasikkhā, aya imasmi atthe  adhippetā sikkhā”ti vacanato āha “vinayapiake  adhisīlasikkhāti. Suttantapāḷiya “vivicceva  kāmehī”ti-ādinā (dī. ni. 1.226 sa. ni. 1.152 a.  ni.  4.123) samādhidesanābāhullato “suttanta piake  adhicittasikkhāti vutta. Nāmarūpaparicchedassa  adhipaññāpadaṭṭhānato, adhipaññāya ca atthāya  tadavasesanāmarūpadhammakathanato āha “abhidhammapiake  adhipaññāsikkhāti. 

 Kilesānanti saklesadhammāna, kammakilesāna vā,  ubhayāpekkhañceta “yo kāyavacīdvārehi kilesāna vītikkamo, tassa  pahāna, tassa paipakkhattā”ti ca. “Vītikkamo”ti aya  “paipakkhan”ti bhāvayoge sambandho, “sīlassā”ti pana  bhāvapaccaye. Eva sabbattha. Anusayavasena santāne anuvattantā  kilesā kāraalābhe pariyuṭṭhitāpi sīlabhedabhayavasena vītikkamitu na  labhantīti āha “vītikkamapaipakkhattā sīlassāti.  Okāsādānavasena kilesāna citte kusalappavatti pariyādiyitvā  uṭṭhāna pariyuṭṭhāna, tassa pahāna, cittasantāne uppattivasena  kilesāna pariyuṭṭhānassa pahānanti vutta hoti. “Kilesānan”ti  hi adhikāro, ta pana pariyuṭṭhānappahāna cittasamādahanavasena bhavatīti  āha “pariyuṭṭhānapaipakkhattā samādhissāti.  Appahīnabhāvena santāne anu anu sayanakā anurūpakāraalābhe  uppajjanārahā thāmagatā kāmarāgādayo satta kilesā anusayā,  tesa pahāna, te pana sabbaso ariyamaggapaññāya pahīyantīti āha  “anusayapaipakkhattā paññāyāti. 

 Dīpālokena viya tamassa dānādipuññakiriyavatthugatena tena  tena kusalagena tassa tassa akusalassa pahāna tadagappahāna.  Idha pana adhisīlasikkhāya vuttaṭṭhānattā tena tena susīlyagena tassa  tassa dussīlyagassa pahāna “tadagappahānan”ti gahetabba.  Upacārappanābhedena samādhinā pavattinivāraena ghaappahārena viya  jalatale sevālassa tesa tesa nīvaraṇādidhammāna vikkhambhanavasena  pahāna vikkhambhanappahāna. Catunna ariyamaggāna bhāvitattā ta  ta maggavato santāne samudayapakkhikassa (pg.1.102) kilesagaassa  accantamappavattisakhāta samucchindanavasena pahāna samucchedappahāna.  Duṭṭhu carita, sakilesehi vā dūsita carita duccarita.  Tadeva yattha uppanna, ta santāna sammā kilisati vibādhati,  upatāpeti cāti sakileso, tassa pahāna.  Kāyavacīduccaritavasena pavattasakilesassa tadagavasena pahāna vutta  sīlassa duccaritapaipakkhattā. Sikkhattayānusārena hi attho  veditabbo. Tasatīti tahā, sāva vuttanayena sakileso, tassa  vikkhambhanavasena pahāna vutta samādhissa kāmacchandapaipakkhattā.  Diṭṭhiyeva yathāvuttanayena sakileso, tassa samucchedavasena  pahāna vutta paññāya attādivinimuttasabhāva dhammappakāsanato. 

 Ekamekasmiñcetthāti etesu tīsu piakesu ekamekasmi  piake, ca-saddo vākyārambhe, pakkhantare vā. Pi-saddo,  api-saddo vā avayavasampiṇḍane, tena na kevala catubbidhasseva  gambhīrabhāvo, atha kho pacceka tadavayavānampīti sampiṇḍana karoti.  Esa nayo īdisesu. Idāni te sarūpato dassetu  “tatthāti-ādi vutta. Tattha tantīti pāḷi. Sā hi  ukkaṭṭhāna sīlādi-atthāna bodhanato, sabhāvaniruttibhāvato, buddhādīhi  bhāsitattā ca pakaṭṭhāna vacanāna āḷi pantīti “pāḷīti  vuccati. 

 Idha pana vinayagaṇṭhipadakārādīna saddavādīna matena pubbe  vavatthāpitā paramatthasaddappabandhabhūtā tanti dhammo nāma.  Iti-saddo hi nāmatthe, “dhammo”ti vā vuccati.  Tassāyevāti tassā yathāvuttāya eva tantiyā attho.  Manasā vavatthāpitāyāti uggahaa-dhāraṇādivasappavattena manasā  pubbe vavatthāpitāya yathāvuttāya paramatthasaddappabandhabhūtāya tassā  tantiyā. Desanāti pacchā paresamavabodhanattha desanāsakhātā  paramatthasaddappabandhabhūtā tantiyeva. Apica yathāvuttatanti  sakhātasaddasamuṭṭhāpako cittuppādo desanā. Tantiyā,  tanti-atthassa cāti yathāvuttāya duvidhāyapi tantiyā, tadatthassa ca  yathābhūtāvabodhoti attho veditabbo. Te hi bhagavatā vuccamānassa  atthassa, vohārassa ca dīpako saddoyeva tanti nāmāti vadanti.  Tesa pana vāde dhammassāpi saddasabhāvattā dhammadesanāna ko  visesoti ce? Tesa tesa atthāna bodhakabhāvena ñāto,  uggahaṇādivasena (pg.1.103) ca pubbe vavatthāpito paramatthasaddappabandho  dhammo, pacchā paresa avabodhanattha pavattito ta tadatthappakāsako  saddo desanāti ayamimesa visesoti. Atha vā  yathāvuttasaddasamuṭṭhāpako cittuppādo desanā desīyati samuṭṭhāpīyati  saddo etenāti katvā musāvādādayo viya tatthāpi hi  musāvādādisamuṭṭhāpikā cetanā musāvādādisaddehi voharīyatīti.  Kiñcāpi akkharāvalibhūto paññattisaddoyeva atthassa ñāpako, tathāpi  mūlakāraabhāvato “akkharasaññāto”ti-ādīsu viya tassāyeva  atthoti paramatthasaddoyeva atthassa ñāpakabhāvena vuttoti daṭṭhabba.  “Tassā tantiyā desanā”ti ca sadisavohārena vutta yathā  “uppannā ca kusalādhammā bhiyyobhāvāya vepullāya savattantī”ti. 

 Abhidhammagaṇṭhipadakārādīna pana paṇṇattivādīna matena  sammutiparamatthabhedassa atthassa anurūpavācakabhāvena paramatthasaddesu  ekantena bhagavatā manasā vavatthāpitā nāmapaññattipabandhabhūtā tanti  dhammo nāma, “dhammo”ti vā vuccati. Tassāyevāti  tassā nāmapaññattibhūtāya tantiyā eva attho. Manasā  vavatthāpitāyāti sammutiparamatthabhedassa atthassānurūpavācakabhāvena  paramatthasaddesu bhagavatā manasā vavatthāpitāya nāmapaṇṇattipabandhabhūtāya  tassā tantiyā. Desanāti paresa pabodhanena atisajjanā  vācāya pakāsanā vacībhedabhūtā paramatthasaddappabandhasakhātā tanti.  Tantiyā, tanti-atthassa cāti yathāvuttāya dubbidhāyapi tantiyā,  tadatthassa ca yathābhūtāvabodhoti attho. Te hi eva vadanti–  sabhāvatthassa, sabhāvavohārassa ca anurūpavaseneva bhagavatā manasā  vavatthāpitā paṇṇatti idha “tantī”ti vuccati. Yadi ca  saddavādīna matena saddoyeva idha tanti nāma siyā. Tantiyā,  desanāya ca nānattena bhavitabba, manasā vavatthāpitāya ca tantiyā  vacībhedakaraamatta hapetvā desanāya nānatta natthi. Tathā hi desana  dassentena manasā vavatthāpitāya tantiyā desanāti vacībhedakaraamatta  vinā tantiyā saha desanāya anaññatā vuttā. Tathā ca upari  “desanāti paññattī”ti vuttattā desanāya anaññabhāvena tantiyāpi  paṇṇattibhāvo kathito hoti. 

 Apica (pg.1.104) yadi tantiyā aññāyeva desanā siyā, “tantiyā ca  tanti-atthassa ca desanāya ca yathābhūtāvabodho”ti vattabba siyā.  Eva pana avatvā “tantiyā ca tanti-atthassa ca yathābhūtāvabodho”ti  vuttattā tantiyā, desanāya ca anaññabhāvo dassito hoti. Evañca  katvā upari “desanā nāma paññattī”ti dassentena desanāya  anaññabhāvato tantiyā paṇṇattibhāvo kathito hotīti. Tadubhayampi  pana paramatthato saddoyeva paramatthavinimuttāya sammutiyā abhāvā,  imameva ca naya gahetvā keci ācariyā “dhammo ca desanā ca  paramatthato saddo evā”ti voharanti, tepi anupavajjāyeva. Yathā  kāmāvacarapaisandhivipākā “parittārammaṇā”ti vuccanti, eva  sampadamida daṭṭhabba. Na hi kāmāvacarapaisandhivipākā  “nibbattitaparamatthavisayāyevā”ti sakkā vattu  itthipurisādi-ākāraparivitakkapubbakāna rāgādi-akusalāna,  mettādikusalānañca ārammaa gahetvāpi samuppajjanato.  Paramatthadhammamūlakattā panassa parikappassa paramatthavisayatā sakkā  paññapetu, evamidhāpi daṭṭhabbanti ca. Evampi paṇṇattivādīna mata  hotu, saddavādīna matepi dhammadesanāna nānatta vuttanayeneva  ācariyadhammapālattherā dīhi pakāsitanti. Hoti cettha– 

  “Saddo dhammo desanā ca, iccāhu apare garū; 

  Dhammo paṇṇatti saddo tu, desanā vāti cāpare”ti. 

 Tīsupi cetesu ete dhammatthadesanāpaivedhāti ettha  tanti-attho, tantidesanā, tanti-atthapaivedho cāti ime tayo  tantivisayā hontīti vinayapiakādīna atthadesanāpaivedhādhārabhāvo  yutto, piakāni pana tantiyevāti tesa dhammādhārabhāvo katha  yujjeyyāti? Tantisamudāyassa avayavatantiyā ādhārabhāvato.  Samudāyo hi avayavassa parikappanāmattasiddhena ādhārabhāvena vuccati  yathā “rukkhe sākhā”ti. Ettha ca dhammādīna dukkhogāhabhāvato  tehi dhammādīhi vinayādayo gambhīrāti vinayādīnampi catubbidho  gambhīrabhāvo vuttoyeva, tasmā dhammādayo eva dukkhogāhattā gambhīrā,  na vinayādayoti na codetabbameta samukhena, visayavisayīmukhena ca  vinayādīnaññeva gambhīrabhāvassa vuttattā. Dhammo hi vinayādayo eva  abhinnattā. Tesa visayo attho vācakabhūtāna tesameva vāccabhāvato,  visayino desanāpaivedhā (pg.1.105) dhammatthavisayabhāvatoti. Tattha paivedhassa  dukkarabhāvato dhammatthāna, desanāñāṇassa dukkarabhāvato desanāya ca  dukkhogāhabhāvo veditabbo, paivedhassa pana uppādetu asakkueyyattā,  tabbisayañāṇuppattiyā ca dukkarabhāvato dukkhogāhatā veditabbā.  Dhammatthadesanāna gambhīrabhāvato tabbisayo paivedhopi gambhīro yathā  ta gambhīrassa udakassa pamāṇaggahae dīghena pamāṇena bhavitabba,  evasampadamidanti (vajira. ṭī. pahamamahāsagītikathāvaṇṇanā)  vajirabuddhitthero. Piakāvayavāna dhammādīna vuccamāno  gambhīrabhāvo tasamudāyassa piakassāpi vuttoyeva, tasmā tathā na  codetabbantipi vadanti, vicāretabbameta sabbesampi tesa  piakāvayavāsambhavato. Mahāsamuddo dukkhogāho, alabbhaneyyapatiṭṭho  viya cāti sambandho. Atthavasā hi vibhattivacanaligapariṇāmoti.  Dukkhena ogayhanti, dukkho vā ogāho anto pavisanametesūti  dukkhogāhā. Na labhitabboti alabbhanīyo, soyeva  alabbhaneyyo, labhīyate vā labbhana, ta nārahatīti  alabbhaneyyo. Patiṭṭhahanti ettha okāseti patiṭṭho,  patiṭṭhahana vā patiṭṭho, alabbhaneyyo so yesu te  alabbhaneyyapatiṭṭhā. Ekadesena ogāhantehipi mandabuddhīhi  patiṭṭhā laddhu na sakkāyevāti dassetu eta puna vutta.  “Evan”ti-ādi nigamana. 

 Idāni hetuhetuphalādīnampi vasena gambhīrabhāva dassento  “aparo nayo”ti-ādimāha. Tattha hetūti paccayo. So  ca attano phala dahati vidahatīti dhammo da-kārassa dha-kāra  katvā. Dhammasaddassa cettha hetupariyāyatā katha viññāyatīti āha  “vuttañhetan”ti-ādi. Vutta paisambhidāvibhage (vibha.  718). Nanu ca “hetumhi ñāṇa dhammapaisambhidā”ti etena  vacanena dhammassa hetubhāvo katha viññāyatīti?  “Dhammapaisambhidā”ti etassa samāsapadassa avayavapadattha dassentena  “hetumhi ñāṇan”ti vuttattā. “Dhamme paisambhidā  dhammapaisambhidā”ti ettha hi “dhamme”ti etassa attha dassentena  “hetumhī”ti vutta, “paisambhidā”ti etassa attha dassentena  ñāṇan”ti. Tasmā hetudhammasaddā ekatthā, ñāṇapaisambhidā  saddā cāti imamattha vadantena sādhito dhammassa hetubhāvoti. Tathā  “hetuphale ñāṇa atthapaisambhidāti etena vacanena sādhito  atthassa hetuphalabhāvoti (pg.1.106) daṭṭhabbo. Hetuno phala hetuphala, tañca  hetu-anusārena arīyati adhigamīyatīti atthoti vuccati. 

 Desanāti paññattīti ettha saddavādīna vāde  atthabyañjanakā aviparītābhilāpadhammaniruttibhūtā  paramatthasaddappabandhasakhātā tanti “desanā”ti vuccati, desanā  nāmāti vā attho. Desīyati attho etāyāti hi desanā.  Pakārena ñāpīyati attho etāya, pakārato vā ñāpetīti paññatti.  Tameva sarūpato dassetu “yathādhamma dhammābhilāpoti  adhippāyo”ti vutta. Yathādhammanti ettha pana dhammasaddo  hetu, hetuphalañca sabba sagahāti. Sabhāvavācako hesa dhammasaddo, na  pariyattihetu-ādivācako, tasmā yo yo avijjāsakhārādidhammo,  tasmi tasminti attho. Tesa tesa avijjāsakhārādidhammāna  anurūpa vā yathādhamma. Desanāpi hi paivedho viya  aviparītasavisayavibhāvanato dhammānurūpa pavattati, tatoyeva ca  aviparītābhilāpoti vuccati. Dhammābhilāpoti hi  atthabyañjanako aviparītābhilāpo dhammaniruttibhūto tantisakhāto  paramatthasaddappabandho. So hi abhilappati uccārīyatīti  abhilāpo, dhammo aviparīto sabhāvabhūto abhilāpo  dhammābhilāpoti vuccati, etena “tatra dhammaniruttābhilāpe ñāṇa  niruttipaisambhidā”ti (vibha. 718) ettha vutta dhammanirutti  dasseti saddasabhāvattā desanāya. Tathā hi niruttipaisambhidāya  parittārammaṇādibhāvo paisambhidāvibhagapāḷiya (vibha. 718)  vutto. Tadaṭṭhakathāya ca “ta sabhāvanirutti sadda ārammaa  katvā”ti-ādinā (vibha. aṭṭha. 718) tassā saddārammaatā  dassitā. “Imassa atthassa aya saddo vācako”ti hi  vacanavacanatthe vavatthapetvā ta ta vacanatthavibhāvanavasena pavattito saddo  “desanā”ti vuccati. “Adhippāyo”ti etena “desanāti  paññattī”ti eta vacana dhammaniruttābhilāpa sandhāya vutta, na tato  vinimutta paññatti sandhāyāti dasseti anekadhā atthasambhave attanā  adhippetatthasseva vuttattāti aya saddavādīna vādato vinicchayo. 

 Paññattivādīna vāde pana sammutiparamatthabhedassa  atthassānurūpavācakabhāvena paramatthasaddesu bhagavatā manasā vavatthāpitā  tantisakhātā nāmapaññatti desanā nāma, “desanā”ti vā  vuccatīti attho. Tadeva mūlakāraabhūtassa (pg.1.107) saddassa dassanavasena  kāraṇūpacārena dassetu “yathādhamma dhammābhilāpoti  adhippāyo”ti vutta. Kiñcāpi hi “dhammābhilāpo”ti ettha  abhilappati uccārīyatīti abhilāpoti saddo vuccati, na  paṇṇatti, tathāpi sadde vuccamāne tadanurūpa vohāra gahetvā tena  vohārena dīpitassa atthassa jānanato sadde kathite tadanurūpā  paṇṇattipi kāraṇūpacārena kathitāyeva hoti. Apica  “dhammābhilāpoti attho”ti avatvā “dhammābhilāpoti  adhippāyo”ti vuttattā desanā nāma saddo na hotīti dīpitameva.  Tena hi adhippāyamattameva mūlakāraasaddavasena kathita, na idha  gahetabbo “desanā”ti etassa atthoti aya paññattivādīna vādato  vinicchayo. Atthantaramāha “anuloma …pe… kathanan”ti,  etena heṭṭhā vutta desanāsamuṭṭhāpaka cittuppāda dasseti. Kathīyati  attho etenāti hi kathana. Ādisaddena nītaneyyādikā  pāḷigatiyo, ekattādinandiyāvattādikā pāḷinissitā ca nayā  sagahitā. 

 Sayameva paivijjhati, etena vā paivijjhantīti  paivedho, ñāṇa. Tadeva abhisameti, etena vā abhisamentīti  abhisamayotipi vuccati. Idāni ta paivedha  abhisamayappabhedato, abhisamayākārato, ārammaato, sabhāvato ca  pākaa kātu “so cāti-ādi vutta. Tattha hi  lokiyalokuttaroti pabhedato, visayato, asammohatoti  ākārato, dhammesu, atthesu, paññattīsūti ārammaato,  atthānurūpa, dhammānurūpa, paññattipathānurūpanti sabhāvato ca  pākaa karoti. Tattha visayato atthādi-anurūpa dhammādīsu avabodho  nāma avijjādidhammārammao, sakhārādi-atthārammao,  tadubhayapaññāpanārammao ca lokiyo abhisamayo. Asammohato  atthādi-anurūpa dhammādīsu avabodho nāma nibbānārammao  maggasampayutto yathāvuttadhammatthapaññattīsu sammohaviddhasano  lokuttaro abhisamayo. Tathā hi “aya hetu, idamassa phala,  aya tadubhayānurūpo vohāro”ti eva ārammaakaraavasena lokiyañāṇa  visayato paivijjhati, lokuttarañāṇa pana tesu hetuhetuphalādīsu  sammohassañāṇena samucchinnattā asammohato paivijjhati. Lokuttaro  pana paivedho (pg.1.108) visayato nibbānassa, asammohato ca itarassātipi  vadanti eke. 

 Atthānurūpa dhammesūti “avijjā hetu, sakhārā  hetusamuppannā, sakhāre uppādeti avijjā”ti eva kāriyānurūpa  kāraesūti attho. Atha vā  “puññābhisakhāra-apuññābhisakhāra-āneñjābhisakhāresu tīsu  apuññābhisakhārassa avijjā sampayuttapaccayo, itaresa  yathānurūpan”ti-ādinā kāriyānurūpa kāraesu paivedhotipi attho.  Dhammānurūpa atthesūti “avijjāpaccayā sakhārā”ti-ādinā  (ma. ni. 3.126 sa. ni.  2.1 udā. 1 vibha. 225)  kāraṇānurūpa kāriyesu. Chabbidhāya paññattiyā patho  paññattipatho, tassa anurūpa tathā, paññattiyā  vuccamānadhammānurūpa paññattīsu avabodhoti attho. Abhisamayato  aññampi paivedhattha dassetu “tesan”ti-ādimāha.  Paivijjhīyatīti paivedhoti hi tatarūpādidhammāna aviparītasabhāvo  vuccati. Tattha tatthāti tasmi tasmi piake, pāḷipadese vā.  Salakkhaasakhātoti  ruppananamanaphusanādisakasakalakkhaasakhāto. 

 Yathāvuttehi dhammādīhi piakāna gambhīrabhāva dassetu  “idānīti-ādimāha. Dhammajātanti kāraappabhedo,  kāraameva vā. Atthajātanti kāriyappabhedo, kāriyameva vā.  Yā cāya desanāti sambandho. Tadatthavijānanavasena abhimukho  hoti. Yo cetthāti yo etāsu ta ta piakāgatāsu  dhammatthadesanāsu paivedho, yo ca etesu piakesu tesa tesa dhammāna  aviparītasabhāvoti attho. Sambharitabbato kusalameva  sambhāro, so sammā anupacito yehi te  anupacitakusalasambhārā, tatova duppaññehi, nippaññehīti  attho. Na hi paññavato, paññāya vā duṭṭhubhāvo dūsitabhāvo ca  sambhavatīti nippaññattāyeva duppaññā yathā “dussīlo”ti (a.  ni.  5.213  10.75 pārā. 295 dha. pa. 308).  Ettha ca avijjāsakhārādīna dhammatthāna duppaivijjhatāya  dukkhogāhatā, tesa paññāpanassa dukkarabhāvato tadesanāya,  abhisamayasakhātassa paivedhassa uppādanavisayīkaraṇāna  asakkueyyattā, aviparītasabhāvasakhātassa paivedhassa  dubbiññeyyatāya dukkhogāhatā veditabbā. Evampīti  pi-saddo pubbe (pg.1.109) vutta pakārantara sampiṇḍeti. Eva pahamagāthāya  anūna paripuṇṇa paridīpitatthabhāva dassento  “ettāvatāti-ādimāha. “Siddhe hi satyārambho  atthantaraviññāpanāya vā hoti, niyamāya vā”ti iminā  punārambhavacanena anūna paripuṇṇa paridīpitatthabhāva dasseti.  Ettāvatāti paricchedatthe nipāto, ettakena vacanakkamenāti attho.  Eta vā parimāṇa yassāti ettāva, tena, etaparimāṇavatā  saddatthakkamenāti attho. “Sadde hi vutte tadatthopi vuttoyeva  nāmā”ti vadanti. Vutto savaṇṇito attho yassāti vuttatthā.   

 Etthāti etissā gāthāya. Eva attho, vinicchayoti  vā seso. Tīsu piakesūti ettha “ekekasmin”ti  adhikārato, pakaraato vā veditabba. “Ekamekasmiñcetthā”ti  (dī. ni. aṭṭha. 1ahamamahāsagītikathā) hi heṭṭhā vutta. Atha  vā vatticchānupubbikattā saddapaipattiyā niddhāraamidha avattukāmena  ādhāroyeva vutto. Na cettha codetabba “tīsuyeva piakesu tividho  pariyattibhedo daṭṭhabbo siyā”ti samudāyavasena vuttassāpi vākyassa  avayavādhippāyasambhavato. Dissati hi avayavavākyanipphatti  “brāhmaṇādayo bhuñjantū”ti-ādīsu, tasmā alamatipapañcena. Yathā  attho na virujjhati, tathāyeva gahetabboti. Eva sabbattha.  Pariyattibhedoti pariyāpuana pariyatti.  Pariyāpuanavācako hettha pariyattisaddo, na pana pāḷipariyāyo, tasmā  pariyāpuanappakāroti attho. Atha vā tīhi pakārehi  pariyāpuitabbā pāḷiyo eva “pariyattīti vuccanti. Tathā  ceva abhidhammaṭṭhakathāya sīhaagaṇṭhipade vuttanti vadanti. Evampi hi  alagaddūpamāpariyāpuanayogato “alagaddūpamā pariyattī”ti pāḷipi  sakkā vattu. Evañca katvā “duggahitā upārambhādihetu pariyāpuṭā  alagaddūpamā”ti parato niddesavacanampi upapanna hoti. Tattha hi  pāḷiyeva “duggahitā, pariyāpuṭā”ti ca vattu yuttā. 

 Alagaddo alagaddaggahaa upamā etissāti alagaddūpamā.  Alagaddassa gahaañhettha alagaddasaddena vuttanti daṭṭhabba. Āpūpikoti  ettha āpūpa-saddena āpūpakhādana viya, veikoti ettha vīṇāsaddena  vīṇāvādanaggahaa viya ca. Alagaddaggahaena hi pariyatti  upamīyati (pg.1.110)  na alagaddena. “Alagaddaggahaṇūpamā”ti vā vattabbe  majjhepadalopa katvā “alagaddūpamā”ti vutta “oṭṭhamukho”ti-ādīsu  viya. Alagaddoti ca āsīviso vuccati. Gadoti hi  visassa nāma, tañca tassa ala paripuṇṇa atthi, tasmā ala  pariyatto paripuṇṇo gado assāti alagaddo anunāsikalopa,  da-kārāgamañca katvā, ala vā jīvitaharae samattho gado yassāti  alagaddo vuttanayena. Vaṭṭadukkhato nissaraa attho  payojanametissāti nissaraatthā. Bhaṇḍāgāre niyutto  bhaṇḍāgāriko, rājaratanānupālako, so viyāti tathā,  dhammaratanānupālako khīṇāsavo. Aññamatthamanapekkhitvā  bhaṇḍāgārikasseva sato pariyatti bhaṇḍāgārikapariyatti. 

 Duggahitāti duṭṭhu gahitā. Tadeva sarūpato niyametu  “upārambhādihetu pariyāpuṭāti āha,  upārambha-itivādappamokkhādihetu uggahitāti attho.  Lābhasakkārādihetu pariyāpuanampi ettheva sagahitanti daṭṭhabba.  Vuttañheta alagaddasuttaṭṭhakathāya 

 “Yo buddhavacana uggahetvā ‘eva cīvarādīni vā labhissāmi,  catuparisamajjhe vā ma jānissantī’ti lābhasakkārahetu pariyāpuṇāti,  tassa sā pariyatti alagaddapariyatti nāma. Eva pariyāpuanato  hi buddhavacana apariyāpuitvā niddokkamana varataran”ti (ma. ni.  aṭṭha. 2.239). 

 Nanu ca alagaddaggahaṇūpamā pariyatti “alagaddūpamā”ti  vuccati, evañca sati suggahitāpi pariyatti “alagaddūpamā”ti vattu  vaṭṭati tatthāpi alagaddaggahaassa upamābhāvena pāḷiya vuttattā.  Vuttañheta 

 “Seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī  alagaddapariyesana caramāno, so passeyya mahanta alagadda, tamena  ajapadena daṇḍena suniggahita niggaheyya  ajapadena daṇḍena  suniggahita niggahitvā gīvāya suggahita gaheyya. Kiñcāpi so  bhikkhave, alagaddo tassa purisassa hattha vā bāha vā aññatara vā  agapaccaga bhogehi paliveheyya (pg.1.111)  Atha kho so neva tatonidāna  maraa vā nigaccheyya maraamatta vā dukkha. Ta kissa hetu,  suggahitattā bhikkhave, alagaddassa. Evameva kho bhikkhave, idhekacce  kulaputtā dhamma pariyāpuanti sutta geyyan”ti-ādi (ma. ni.  1.239). 

 Tasmā idha duggahitā eva pariyatti alagaddūpamāti aya  viseso kuto viññāyati, yena duggahitā upārambhādihetu pariyāpuṭā  “alagaddūpamā”ti vuccatīti? Saccameta, ida pana pārisesañāyena  vuttanti daṭṭhabba. Tathā hi nissaraatthabhaṇḍāgārikapariyattīna visu  gahitattā pārisesato alagaddassa duggahaṇūpamāyeva pariyatti  “alagaddūpamā”ti viññāyati. Alagaddassa suggahaṇūpamā hi  pariyatti nissaraatthā vā hoti, bhaṇḍāgārikapariyatti vā. Tasmā  suvuttameta “duggahitā …pe… pariyattī”ti. Idāni tamattha  pāḷiyā sādhento “ya sandhāyāti-ādimāha. Tattha  yanti ya pariyattiduggahaa. Majjhimanikāye mūlapaṇṇāsake  alagaddasutte (ma. ni. 1.239) bhagavatā vutta. 

 Alagaddatthikoti āsīvisena, āsīvisa vā atthiko,  alagadda gavesati pariyesati sīlenāti alagaddagavesī.  Alagaddapariyesana caramānoti āsīvisapariyesanattha caramāno.  Tadatthe heta paccattavacana, upayogavacana vā, alagaddapariyesanaṭṭhāna vā  caramāno. Alagadda pariyesanti etthāti hi alagaddapariyesana.  Tamenanti ta alagadda. Bhogeti sarīre. “Bhogo tu  phaino tanū”ti hi vutta. Bhujīyati kuila karīyatīti bhogo.  Tassāti purisassa. Hatthe vā bāhāya vāti sambandho.  Maibandhato paṭṭhāya yāva agganakhā hattho. Saddhi aggabāhāya  avasesā bāhā, katthaci pana kapparato paṭṭhāya yāva agganakhā  “hattho”ti vutta bāhāya visu anāgatattā. Vuttalakkhaa  hatthañca bāhañca hapetvā avasesa sarīra agapaccaga.  Tatonidānanti tannidāna, takāraṇāti attho. Ta hatthādīsu asana  nidāna kāraa etassāti “tannidānan”ti hi vattabbe  “tatonidānan”ti purimapade paccattatthe nissakkavacana katvā, tassa  ca lopamakatvā niddeso, hetvatthe ca paccattavacana. Kāraatthe  nipātapadametantipi vadanti. Apica “tatonidānan”ti eta  “maraa vā maraamatta vā dukkhan”ti ettha vuttanayena visesana.  Ta (pg.1.112) kissa hetūti ya vutta hatthādīsu asana, tannidānañca  maraṇādi-upagamana  ta kissa hetu kena kāraenāti ce? Tassa  purisassa alagaddassa duggahitattā. 

 Idhāti imasmi sāsane. Moghapurisāti  guasārarahitatāya tucchapurisā. Dhammanti pāḷidhamma.  Pariyāpuantīti uggahanti, sajjhāyanti ceva vācuggata  karontā dhārenti cāti vutta hoti. “Dhamman”ti sāmaññato  vuttameva sarūpena dasseti “suttan”ti-ādinā. Na hi  suttādinavagato añño dhammo nāma atthi. Tathā hi vutta  “tesa dhammānan”ti. Atthanti cettha sambandhīniddeso  eso, atthanti ca yathābhūta bhāsitattha, payojanatthañca  sāmaññaniddesena, ekasesanayena vā vutta. Yañhi pada sutisāmaññena  anekadhā attha dīpeti, ta sāmaññaniddesena, ekasesanayena vāti  sabbattha veditabba. Na upaparikkhantīti na pariggahanti na  vicārenti. Ikkhasaddassa hi dassanakesu idha dassanameva attho,  tassa ca pariggahanacakkhulocanesu pariggahanameva, tañca vicāraṇā  pariyādānavasena dubbidhesu vicāraṇāyeva, sā ca vīmasāyeva, na  vicāro, vīmasā ca nāmesā bhāsitatthavīmasā, payojanatthavīmasā  cāti idha dubbidhāva adhippetā, tāsu “imasmi hāne sīla kathita,  imasmi samādhi, imasmi paññā, mayañca ta pūressāmā”ti eva  bhāsitatthavīmasañceva “sīla samādhissa kāraa, samādhi  vipassanāyā”ti-ādinā payojanatthavīmasañca na karontīti attho.  Anupaparikkhatanti anupaparikkhantāna tesa moghapurisāna.  Na nijjhānakkhamantīti nijjhāna nissesena pekkhana pañña na  khamanti. Jhe-saddo hi idha pekkhaneyeva, na cintanajhāpanesu, tañca  ñāṇapekkhanameva, na cakkhupekkhana, ārammaṇūpanijjhānameva vā, na  lakkhaṇūpanijjhāna, tasmā paññāya disvā rocetvā gahetabbā na  hontīti adhippāyo veditabbo. Nissesena jhāyate pekkhateti hi  nijjhāna. Sandhivasena anusvāralopo nijjhānakkhamantīti,  “nijjhāna khamantītipi pāṭho, tena imamattha dīpeti  “tesa paññāya atthassa anupaparikkhanato te dhammā na upaṭṭhahanti,  imasmi hāne sīla, samādhi, vipassanā, maggo, vaṭṭa, vivaṭṭha  kathitanti eva jānitu na sakkā hontī”ti. 

 Upārambhānisasā cevāti paresa vāde dosāropanānisasā  ca hutvā. Bhuso ārambhanañhi paresa vāde dosāropana  upārambho, pariyatti (pg.1.113) nissāya paravambhananti vutta hoti. Tathā  hesa “paravajjānupanayanalakkhao”ti vutto. Iti  vādappamokkhānisasā cāti iti eva etāya pariyattiyā  vādappamokkhānisasā attano upari parehi āropitassa vādassa  niggahassa attato, sakavādato vā pamokkhapayojanā ca hutvā.  Iti saddo idamatthe, tena “pariyāpuantī”ti ettha  pariyāpuana parāmasati. Vadanti niggahanti etenāti vādo,  doso, pamuccana, pamuccāpana vā pamokkho, attano upari  āropitassa pamokkho ānisaso yesa tathā. Āropitavādo hi  “vādo”ti vutto yathā “devena datto datto”ti. Vādoti  vā upavādonindā yathāvuttanayeneva samāso. Ida vutta hoti–  parehi sakavāde dose āropite, nindāya vā āropitāya ta dosa,  ninda vā evañca evañca mocessāmāti iminā ca kāraena  pariyāpuantīti. Atha vā so so vādo iti vādo  iti-saddassa saha vicchāya ta-saddatthe pavattattā. Itivādasa pamokkho  yathāvuttanayena, so ānisaso yesa tathā, ta ta vādapamocanānisasā  hutvāti attho. Yassa catthāyāti yassa ca sīlādipūraassa,  maggaphalanibbānabhūtassa vā anupādāvimokkhassa atthāya. Abhedepi  bhedavohāro eso yathā “paimāya sarīran”ti, bhedyabhedaka vā eta  yathā “kathinassatthāya ābhata dussan”ti. “Tañcassa atthan”ti  hi vutta. Ca-saddo avadhārae, tena tadatthāya eva pariyāpuana  sambhavati, nāññatthāyāti vinicchinoti. Dhamma  pariyāpuantīti hi jāti-ācāravasena duvidhāpi kulaputtā ñāyena  dhamma pariyāpuantīti attho. Tañcassa attha nānubhontīti  assa dhammassa sīlādipūraasakhāta, maggaphalanibbānabhūta vā  anupādāvimokkhasakhāta attha ete duggahitagāhino nānubhonti na  vindantiyeva. 

 Aparo nayo– yassa upārambhassa, itivādappamokkhassa vā  atthāya ye moghapurisā dhamma pariyāpuanti, te parehi “ayamattho  na hotī”ti vutte duggahitattāyeva “tadatthova hotī”ti  paipādanakkhamā na honti, tasmā parassa vāde upārambha āropetu  attano vāda pamocetuñca asakkontāpi ta attha nānubhonti ca na  vindantiyevāti evampettha attho daṭṭhabbo. Idhāpi hi ca-saddo  avadhāraatthova. “Tesan”ti-ādīsu (pg.1.114) tesa te dhammā  duggahitattā upārambhamānadabbamakkhapalāsādihetubhāvena dīgharatta  ahitāya dukkhāya savattantīti attho. Duggahitāti hi  hetugabbhavacana. Tenāha “duggahitattā bhikkhave, dhammānan”ti (ma.  ni. 1.238). Ettha ca kārae phalavohāravasena “te dhammā  ahitāya dukkhāya savattantī’ti vutta yathā “ghatamāyu, dadhi  balan”ti. Tathā hi kiñcāpi na te dhammā ahitāya dukkhāya  savattanti, tathāpi vuttanayena pariyāpuantāna sajjhāyanakāle,  vivādakāle ca tammūlakāna upārambhādīna anekesa akusalāna  uppattisambhavato “te …pe… savattantī”ti vuccati. Ta  kissa hetūti ettha nti yathāvuttassatthassa ananubhavana, tesañca  dhammāna ahitāya dukkhāya savattana parāmasati. Kissāti  sāmivacana hetvatthe, tathā hetūti paccattavacanañca. 

 Yā panāti ettha kiriyā pāḷivasena vuttanayena attho  veditabbo. Tattha kiriyāpakkhe yā suggahitāti abhedepi bhedavohāro  “cārika pakkamati, cārika caramāno”ti-ādīsu (dī. ni.  1.254 300) viya. Tadevattha vivarati  “sīlakkhandhādīti-ādinā, ādisaddena cettha  samādhivipassanādīna sagaho. Yo hi buddhavacana uggahitvā  sīlassa āgataṭṭhāne sīla pūretvā, samādhino āgataṭṭhāne samādhi  gabbha gahāpetvā, vipassanāya āgataṭṭhāne vipassana paṭṭhapetvā,  maggaphalāna āgataṭṭhāne “magga bhāvessāmi, phala  sacchikarissāmī”ti uggahāti, tasseva sā pariyatti nissaraatthā  nāma hoti. Yanti ya pariyattisuggahaa. Vutta  alagaddasutte. Dīgharatta hitāya sukhāya savattantīti sīlādīna  āgataṭṭhāne sīlādīni pūrentānampi arahatta patvā parisamajjhe dhamma  desetvā dhammadesanāya pasannehi upanīte cattāro paccaye  paribhuñjantānampi paresa vāde sahadhammena upārambha āropentānampi  sakavādato parehi āropitadosa pariharantānampi dīgharatta hitāya  sukhāya savattantīti attho. Tathā hi na kevala suggahitapariyatti  nissāya maggabhāvanāphalasacchikiriyādīniyeva, api tu  paravādaniggahasakavādapatiṭṭhāpanānipi ijjhanti. Tathā ca vutta  parinibbānasuttā dīsu “uppanna parappavāda sahadhammena  suniggahita niggahetvā sappāṭihāriya dhamma desessantī”ti-ādi  (dī. ni. 2.68). 

 Ya (pg.1.115) panāti etthāpi vuttanayena duvidhena attho.  Dukkhaparijānena pariññātakkhandho. Samudayappahānena  pahīnakileso. Paividdhārahattaphalatāya paividdhākuppo.  Akuppanti ca arahattaphalasseta nāma. Satipi hi cattunna  maggāna, catunnañca phalāna avinassanabhāve sattanna sekkhāna  sakasakanāmapariccāgena uparūpari nāmantarappattito tesa maggaphalāti  “akuppāmi”ti na vuccanti. Arahā pana sabbadāpi arahāyeva  nāmāti tasseva phala puggalanāmavasena “akuppan”ti vutta, iminā  ca imamattha dasseti “khīṇāsavasseva pariyatti bhaṇḍāgārikapariyatti  nāmā”ti. Tassa hi apariññāta, appahīna abhāvita, asacchikata  vā natthi, tasmā so buddhavacana pariyāpuantopi tantidhārako  paveṇīpālako vasānurakkhakova hutvā pariyāpuṇāti, tenevāha  “paveṇīpālanatthāyāti-ādi. Paveṇī cettha  dhammasantati dhammassa avicchedena pavatti. Buddhassa bhagavato  vasoti ca yathāvuttapaveṇīyeva. 

 Nanu ca yadi paveṇīpālanatthāya buddhavacanassa pariyāpuana  bhaṇḍāgārikapariyatti, atha kasmā “khīṇāsavo”ti visesetvā vutta.  Ekaccassa hi puthujjanassāpi aya nayo labbhati. Tathā hi  ekacco puthujjano bhikkhu chātakabhayādinā ganthadhuresu ekasmi hāne  vasitumasakkontesu saya bhikkhācārena atikilamamāno “atimadhura  buddhavacana mā nassatu, tanti dhāressāmi, vasa hapessāmi, pavei  pālessāmī”ti pariyāpuṇāti. Tasmā tassāpi pariyatti  bhaṇḍāgārikapariyatti nāma kasmā na hotīti? Vuccate– eva  santepi hi puthujjanassa pariyatti bhaṇḍāgārikapariyatti nāma na hoti.  Kiñcāpi hi puthujjano “pavei pālessāmī”ti ajjhāsayena  pariyāpuṇāti, attano pana bhavakantārato avitiṇṇattā tassa sā  pariyatti nissaraatthāyeva nāma hoti, tasmā puthujjanassa pariyatti  alagaddupamā vā hoti, nissaraatthā vā. Sattanna sekkhāna  nissaraatthāva. Khīṇāsavāna bhaṇḍāgārikapariyattiyevāti veditabba.  Khīṇāsavo hi bhaṇḍāgārika sadisattā “bhaṇḍāgāriko”ti vuccati.  Yathā hi bhaṇḍāgāriko alakārabhaṇḍa paisāmetvā pasādhanakāle  tadupiya alakārabhaṇḍa rañño upanāmetvā ta alakaroti, eva  khīṇāsavopi dhammaratanabhaṇḍa sampaicchitvā mokkhādhigamāya (pg.1.116) bhabbarūpe  sahetuke satte passitvā tadanurūpa dhammadesana vaḍḍhetvā  maggagabojjhagādisakhātena lokuttarena alakārena alakarotīti. 

 Eva tisso pariyattiyo vibhajitvā idāni tīsupi piakesu  yathāraha sampattivipattiyo niddhāretvā vibhajanto “vinaye  panāti-ādimāha. “Sīlasampada nissāya tisso vijjā  pāpuṇātīti-ādīsu yasmā sīla visujjhamāna satisampajaññabalena,  kammassakatāñāṇabalena ca sakilesamalato visujjhati, pāripūriñca  gacchati, tasmā sīlasampadā sijjhamānā upanissayasampattibhāvena  satibala, ñāṇabalañca paccupaṭṭhapetīti tassā vijjattayūpanissayatā  veditabbā sabhāgahetusampādanato. Satibalena hi  pubbenivāsavijjāsiddhi. Sampajaññabalena sabbakiccesu  sudiṭṭhakāritāparicayena cutūpapātañāṇānubaddhāya dutiyavijjāya siddhi.  Vītikkamābhāvena sakilesappahānasabbhāvato vivaṭṭūpanissayatāvasena  ajjhāsayasuddhiyā tatiyavijjāsiddhi. Puretarasiddhāna samādhipaññāna  pāripūri vinā sīlassa āsavakkhayañāṇūpanissayatā  sukkhavipassakakhīṇāsavehi dīpetabbā. “Samāhito yathābhūta  pajānātī”ti (sa. ni.  3.5  5.1071 netti. 40 mi.  pa. 14) vacanato samādhisampadā chaabhiññatāya upanissayo.  “Yogā ve jāyate bhūrī”ti (dha. pa. 282) vacanato pubbayogena  garuvāsadesabhāsākosalla-uggahaaparipucchādīhi ca paribhāvitā  paññāsampadā paisambhidāppabhedassa upanissayo. Ettha ca  “sīlasampada nissāyā”ti vuttattā yassa samādhivijambhanabhūtā  anavasesā cha abhiññā na ijjhanti, tassa ukkaṭṭhaparicchedavasena na  samādhisampadā atthīti satipi vijjāna abhiññekadesabhāve  sīlasampadāsamudāgatā eva tisso vijjā gahitā, yathā ca  paññāsampadāsamudāgatā catasso paisambhidā upanissayasampannassa  maggeneva ijjhanti maggakkhaeyeva tāsa pailaddhattā. Eva  sīlasampadāsamudāgatā tisso vijjā, samādhisampadāsamudāgatā ca cha  abhiññā upanissayasampannassa maggeneva ijjhantīti maggādhigameneva  tāsa adhigamo veditabbo. Paccekabuddhāna, sammāsambuddhānañca  paccekabodhisammāsambodhisamadhigamasadisā hi imesa ariyāna ime  visesādhigamāti. 

 Tāsayeva (pg.1.117) ca tattha pabhedavacanatoti ettha “tāsayevā”ti  avadhāraa pāpuitabbāna chaabhiññācatupaisambhidāna vinaye  pabhedavacanābhāva sandhāya vutta. Verañjakaṇḍe (pārā. 12) hi  tisso vijjāva vibhattāti. Casaddena samuccinanañca tāsa ettha  ekadesavacana sandhāya vutta abhiññāpaisambhidānampi ekadesāna tattha  vuttattā. Dutiye “tāsayevā”ti avadhāraa catasso paisambhidā  apekkhitvā kata, na tisso vijjā. Tā hi chasu abhiññāsu  antogadhattā sutte vibhattāyevāti. Ca-saddena ca  paisambhidānamekadesavacana samuccinoti. Tatiye “tāsañcā”ti  ca-saddena sesānampi tattha atthibhāva dīpeti. Abhidhamme hi tisso  vijjā, cha abhiññā, catasso ca paisambhidā vuttāyeva.  Paisambhidāna pana aññattha pabhedavacanābhāva, tattheva ca sammā  vibhattabhāva dīpetukāmo heṭṭhā vuttanayena avadhāraamakatvā  “tatthevāti parivattetvā avadhāraa hapeti. “Abhidhamme  pana tisso vijjā, cha abhiññā, catasso ca paisambhidā aññe ca  sammappadhānādayo guavisesā vibhattā. Kiñcāpi vibhattā, visesato  pana paññājātikattā catassova paisambhidā pāpuṇātīti dassanattha  ‘tāsañca tatthevā’ti avadhāraavipallāso kato”ti  vajirabuddhitthero. “Evan”ti-ādi nigamana. 

 Sukho samphasso etesanti sukhasamphassāni,  anuññātāniyeva tādisāni attharaapāvuraṇādīni, tesa  phassasāmaññato sukho vā samphasso tathā, anuññāto so yesanti  anuññātasukhasamphassāni, tādisāni attharaapāvuraṇādīni tesa  phassena samānatāya. Upādinnakaphasso itthiphasso,  methunadhammoyeva. Vutta ariṭṭhena nāma gaddhabādhipubbena bhikkhunā  (ma. ni. 234 pāci. 417). So hi bahussuto dhammakathiko  kammakilesavipāka-upavāda-āṇāvītikkamavasena pañcavidhesu antarāyikesu  āṇāvītikkamantarāyika na jānāti, sesantarāyikeyeva jānāti,  tasmā so rahogato eva cintesi “ime agārikā pañca kāmague  paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti,  bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti  (pg.1.118)  …pe…  kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaapāvuraṇāni  paribhuñjanti, eta sabbampi vaṭṭati, kasmā itthīnayeva  rūpasaddagandharasaphoṭṭhabbā na vaṭṭanti, etepi vaṭṭantiyevā”ti anavajjena  paccayaparibhogarasena sāvajja kāmaguaparibhogarasa sasanditvā  sachandarāgaparibhogañca nicchandarāgaparibhogañca eka katvā thullavākehi  saddhi atisukhumasutta ghaento viya, sāsapena saddhi sineruno  sadisata upasaharanto viya ca pāpaka diṭṭhigata uppādetvā “ki  bhagavatā mahāsamudda bandhantena viya mahatā ussāhena pahamapārājika  paññatta, natthi ettha doso”ti sabbaññutaññāṇena saddhi  paivirujjhanto vesārajjañāṇa paibāhanto ariyamagge  khāṇukaṇṭakādīni pakkhipanto “methunadhamme doso natthī”ti  jinacakke pahāramadāsi, tenāha “tathāhan”ti-ādi. 

 Anatikkamanatthena antarāye niyuttā, antarāya vā phala  arahanti, antarāyassa vā karaasīlāti antarāyikā,  saggamokkhāna antarāyakarāti vutta hoti. Te ca  kammakilesavipāka-upavāda-āṇāvītikkamavasena pañcavidhā. Vitthāro  ariṭṭhasikkhāpadavaṇṇanādīsu (pāci. aṭṭha. 417) gahetabbo. Aya  panettha padatthasambandho– ye ime dhammā antarāyikā iti bhagavatā  vuttā desitā ceva paññattā ca, te dhamme paisevato paisevantassa  yathā yena pakārena te dhammā antarāyāya saggamokkhāna  antarāyakaraattha nāla samatthā na honti, tathā tena pakārena aha  bhagavatā desita dhamma ājānāmīti. Tato dussīlabhāva  pāpuṇātīti tato anavajjasaññibhāvahetuto vītikkamitvā  dussīlabhāva pāpuṇāti. 

 Cattāro …pe…ādīsūti ettha ādi-saddena– 

 “Cattārome bhikkhave, puggalā santo savijjamānā lokasmi.  Katame cattāro? Attahitāya paipanno no parahitāya, parahitāya  paipanno no attahitāya, nevattahitāya paipanno no parahitāya,  attahitāya ceva paipanno parahitāya ca …pe… ime kho  bhikkhave …pe… lokasmin”ti (a. ni. 4.96)– 

  Evamādinā (pg.1.119) puggaladesanāpaisaññuttasuttantapāḷi  nidasseti. Adhippāyanti “aya puggaladesanāvohāravasena, na  paramatthato”ti eva bhagavato adhippāya. Vuttañhi– 

  “Duve saccāni akkhāsi, sambuddho vadata varo; 

  Sammuti paramatthañca, tatiya nūpalabbhati. 

  Saketavacana sacca, lokasammutikāraṇā; 

  Paramatthavacana sacca, dhammāna bhūtakāraṇā. 

  Tasmā vohārakusalassa, lokanāthassa satthuno; 

  Sammuti voharantassa, musāvādo na jāyatī”ti.  (ma. ni. aṭṭha. 1.57 a. ni. aṭṭha. 1.1.170 itivu.  aṭṭha. 24). 

 Na hi lokasammuti buddhā bhagavanto vijahanti, lokasamaññāya  lokaniruttiyā lokābhilāpe hitāyeva dhamma desenti. Apica  “hirottappadīpanattha, kammassakatādīpanatthan”ti (ma. ni. aṭṭha.  1.57 a. ni. aṭṭha. 1.1.202 itivu. aṭṭha. 24 kathā.  anuṭī. 1) evamādīhipi aṭṭhahi kāraehi bhagavā puggalakatha  kathetī”ti eva adhippāyamajānanto. Ayamattho upari āvi  bhavissati. Duggahita gahātīti “tathāha bhagavatā dhamma  desita ājānāmi, yathā tadevida viññāṇa sandhāvati sasarati  anaññan”ti-ādinā (ma. ni. 1.144) duggahita katvā gahāti,  viparīta gahātīti vutta hoti. Duggahitanti hi  bhāvanapusakaniddeso kiriyāyavisesanabhāvena napusakaligena  niddisitabbattā. Ayañhi bhāvanapusakapadassa pakati, yadida  napusakaligena niddisitabbattā, bhāvappaṭṭhānatā,  sakammākammakiriyānuyoga paccattopayogavacanatā ca. Tena vutta  “duggahita katvā”ti. Yanti duggahitagāha.  Majjhimanikāye mūlapaṇṇāsake mahātahāsakhayasutte (ma. ni.  1.144) tathāvādīna sādhināmaka kevaṭṭaputta bhikkhu ārabbha bhagavatā  vutta. Attanā duggahitena dhammenāti pāṭhaseso,  micchāsabhāvenāti attho. Atha vā duggahaa duggahita,  attanāti ca sāmi-atthe karaavacana, vibhattiyantapatirūpaka vā  abyayapada, tasmā attano duggahaena viparītagāhenāti attho.  Abbhācikkhatīti abbhakkhāna karoti. Attano kusalamūlāni  khananto attāna khanati nāma. Tatoti  duggahitabhāvahetuto. 

 Dhammacintanti (pg.1.120) dhammasabhāvavicāra. Atidhāvantoti  hātabbamariyādāya aṭṭhatvā “cittuppādamattenapi dāna hoti, sayameva  citta attano ārammaa hoti, sabbampi citta sabhāvadhammārammaameva  hotī”ti ca evamādinā atikkamitvā pavattayamāno.  Cintetumasakkueyyāni  anaraharūpāni vā acinteyyāni nāma,  tāni dassento “vuttañhetan”ti-ādimāha. Tattha  acinteyyānīti tesa sabhāvadassana. Na  cintetabbānīti tattha kattabbakiccadassana.  “Yānīti-ādi tassa hetudassana. Yāni cintento  ummādassa cittakkhepassa, vighātassa vihesassa ca bhāgī assa,  acinteyyāni imāni cattāri na cintetabbāni, imāni vā cattāri  acinteyyāni nāma na cintetabbāni, yāni vā …pe… assa,  tasmā na cintetabbāni acintetabbabhūtāni imāni cattāri  acinteyyāni nāmāti yojanā. Iti-saddena pana– 

 “Katamāni cattāri? Buddhāna bhikkhave buddhavisayo  acinteyyo na cintetabbo, ya cintento ummādassa vighātassa bhāgī  assa. Jhāyissa bhikkhave jhānavisayo acinteyyo …pe…  kammavipāko bhikkhave acinteyyo …pe… lokacintā bhikkhave  acinteyyā …pe… imāni …pe… assā”ti (a. ni.  4.77)– 

 Caturaguttare vutta acinteyyasutta ādi katvā sabba  acinteyyabhāvadīpaka pāḷi sagahāti. Kāma acinteyyāni cha  asādhāraañāṇādīni, tāni pana anussarantassa kusaluppattihetubhāvato  cintetabbāni, imāni pana eva na honti aphalabhāvato, tasmā na  cintetabbāni. “Dussīlya …pe… pabhedan”ti iminā  vipatti sarūpato dasseti. “Katha?  Piakavasenā”ti-ādivacanasambajjhanena pubbāparasambandha dassento  “eva nānappakārato”ti-ādimāha.  Pubbāparasambandhavirahitañhi vacana byākula. Sotūnañca  atthaviññāpaka na hoti, pubbāparaññūnameva ca tathāvicāritavacana  visayo. Yathāha– 

  “Pubbāparaññū atthaññū, niruttipadakovido; 

  Suggahītañca gahāti, atthañco’ paparikkhatī”ti.  (theragā. 1031). 

 Tesanti piakāna. Etanti buddhavacana. 

 Sīlakkhandhavaggamahāvaggapāthikavaggasakhātehi (pg.1.121) tīhi vaggehi  sagaho etesanti tivaggasagahāni. Gāthāya pana yassa  nikāyassa suttagaanato catuttiseva suttantā. Vaggasagahavasena  tayo vaggā assa sagahassāti tivaggo sagaho. Pahamo esa  nikāyo dīghanikāyoti anulomiko apaccanīko,  atthānulomanato atthānulomanāmiko vā, anvatthanāmoti attho.  Tattha “tivaggo sagaho”ti eta “yassā”ti antarikepi  samāsoyeva hoti, na vākyanti daṭṭhabba “nava pana bhikkhunā  cīvaralābhenā”ti (pāci. 368) ettha “navacīvaralābhenā”ti pada  viya. Tathā hi aṭṭhakathācariyā vaṇṇayanti “alabbhīti labho,  labho eva lābho. Ki alabbhi? Cīvara. Kīdisa? Nava, iti  ‘navacīvaralābhenā’ti vattabbe anunāsikalopa akatvā  ‘navacīvaralābhenā’ti vutta, pailaddhanavacīvarenāti attho. Majjhe  hitapadadvaye panāti nipāto. Bhikkhunāti yena laddha, tassa  nidassanan”ti (pāci. aṭṭha. 368). Idhāpi saddato, atthato ca  vākye yuttiyā-abhāvato samāsoyeva sambhavati. “Tivaggo”ti  padañhi “sagaho”ti ettha yadi karaa, eva sati karaavacanantameva  siyā. Yadi ca padadvayameta tulyādhikaraa, tathā ca sati  napusakaligameva siyā “tilokan”ti-ādipada viya. Tathā  “tivaggo”ti etassa “sagaho”ti padamantarena aññatthāsambandho  na sambhavati, tattha ca tādisena vākyena sambajjhana na yutta, tasmā  samānepi padantarantarike saddatthāvirodhabhāvoyeva samāsatākāraanti  samāso eva yutto. Tayo vaggā assa sagahassāti hi  tivaggosagaho akārassa okārādesa, okārāgama vā katvā  yathā “sattāhaparinibbuto, acirapakkanto, māsajāto”ti-ādi,  assa sagahassāti ca sagahitassa assa nikāyassāti attho.  Apare pana “tayo vaggā yassāti katvā ‘sagaho’ti padena  tulyādhikaraameva sambhavati, sagahoti ca gaanā.  Ṭīkācariyehi (sārattha. ṭī. 1ahamamahāsagītikathāvaṇṇanā)  pana ‘tayo vaggā assa sagahassā’ti padadvayassa tulyādhikaraatāyeva  dassitā”ti vadanti, tadayuttameva sakhyāsakhyeyyāna missakattā,  apākaattā ca. 

 Atthānulomikatta vibhāvetumāha “kasmāti-ādi.  Guopacārena, taddhitavasena vā dīgha-saddena dīghappamāṇāni suttāniyeva  gahitāni (pg.1.122)  nikāyasaddo ca ruhivasena samūhanivāsatthesu vattatīti  dasseti “dīghappamāṇānan”ti-ādinā. Saketasiddhattā  vacanīyavācakāna payogato tadatthesu tassa saketasiddhata ñāpento  “nāhan”ti-ādimāha. Ekanikāyampīti ekasamūhampi.  Eva cittanti eva vicitta. Yathayidanti yathā ime  tiracchānagatā pāṇā. Poikā, cikkhallikā ca khattiyā, tesa  nivāso “poikanikāyo cikkhallikanikāyo”ti vuccati.  Etthāti nikāyasaddassa samūhanivāsāna vācakabhāve.  Sādhakānīti adhippetassatthassa sādhanato udāharaṇāni vuccanti.  “Samānītānī”ti pāṭhasesena cetassa sambandho, sakkhīni vā  yathāvuttanayena sādhakāni. Yañhi niddhāretvā adhippetattha sādhenti    ta “sakkhī”ti vadanti. Tathā hi manorathapūraiya vutta  “pañcagarujātaka (jā. 1.1.132) pana sakkhibhāvatthāya āharitvā  kathetabban”ti (a. ni. aṭṭha. 1.1.5) sāsanatoti  sāsanapayogato, sāsane vā. Lokatoti lokiyapayogato,  loke vā. Ida pana piakattaye na vijjati, tasmā eva vuttanti  vadanti. Ettha ca pahamamudāharaa sāsanato sādhakavacana, dutiya  lokatoti daṭṭhabba. 

 Mūlapariyāya vaggādivasena pañcadasavaggasagahāni. Aḍḍhena  dutiya diyaḍḍha, tadeva sata, ekasata, paññāsa ca suttānīti  vutta hoti. Yatthāti yasmi nikāye.  Pañcadasavaggapariggahoti pañcadasahi vaggehi pariggahito  sagahito. 

 Sayujjanti etthāti sayutta, kesa sayutta? Suttavaggāna.  Yathā hi byañjanasamudāye pada, padasamudāye ca vākya,  vākyasamudāye sutta, suttasamudāye vaggoti samaññā, eva vaggasamudāye  sayuttasamaññā. Devatāya pucchitena kathitasuttavaggādīna sayuttattā  devatāsayuttādibhāvo (sa. ni.  1.1), tenāha  “devatāsayuttādivasenāti-ādi. “Suttantāna sahassāni  satta suttasatāni cā”ti pāṭhe suttantāna satta sahassāni, satta  suttasatāni cāti yojetabba. “Satta suttasahassāni, satta  suttasatāni cātipi pāṭho. Sayuttasagahoti  sayuttanikāyassa sagaho gaanā. 

 Ekekehi (pg.1.123) agehi uparūpari uttaro adhiko etthāti  aguttaroti āha “ekeka-agātirekavasenāti-ādi.  Tattha hi ekekato paṭṭhāya yāva ekādasa agāni kathitāni.  Aganti ca dhammakoṭṭhāso. 

 Pubbeti suttantapiakaniddese. Vuttameva pakārantarena  sakhipitvā avisesetvā dassetu hapetvāti-ādi vutta.  “Sakala vinayapiakan”ti-ādinā vuttameva hi iminā  pakārantarena sakhipitvā dasseti. Apica yathāvuttato avasiṭṭha ya  kiñci bhagavatā dinnanaye hatvā desita, bhagavatā ca anumodita  nettipeakopadesādika, ta sabbampi ettheva pariyāpannanti  anavasesapariyādānavasena dassetu eva vuttantipi daṭṭhabba. Siddhepi  hi sati ārambho atthantaraviññāpanāya vā hoti, niyamāya vāti.  Ettha ca yathā “dīghappamāṇānan”ti-ādi vutta, eva  “khuddakappamāṇānan”ti-ādimavatvā sarūpasseva kathana  vinayābhidhammādīna dīghappamāṇānampi tadantogadhatāyāti daṭṭhabba, tena  ca viññāyati “na sabbattha khuddakapariyāpannesu tassa  anvatthasamaññatā, dīghanikāyādisabhāvaviparītabhāvasāmaññena pana  katthaci tabbohāratā”ti. Tadaññanti tehi catūhi nikāyehi  añña, avasesanti attho. 

 Navappabhedanti ettha katha paneta navappabheda hoti. Tathā  hi navahi agehi vavatthitehi aññamaññasakararahitehi bhavitabba, tathā  ca sati asuttasabhāvāneva geyyagādīni siyu, atha suttasabhāvāneva  geyyagādīni, eva sati suttanti visu suttagameva na siyā, eva  sante aṭṭhaga sāsananti āpajjati. Apica “sagāthaka sutta geyya,  niggāthaka sutta veyyākaraan”ti (dī. ni. aṭṭha., pārā. aṭṭha.  pahamamahāsagītikathā) aṭṭhakathāya vutta. Suttañca nāma  sagāthaka vā siyā, niggāthaka vā, tasmā agadvayeneva tadubhaya  sagahitanti tadubhayavinimutta sutta udānādivisesasaññārahita natthi,  ya suttaga siyā, athāpi kathañci visu suttaga siyā,  magalasuttādīna (khu. pā. 1 su. ni. 261) suttagasagaho  na siyā gāthābhāvato dhammapadādīna viya. Geyyagasagaho vā siyā  sagāthakattā sagāthāvaggassa viya. Tathā ubhatovibhagādīsu  sagāthakappadesānanti? Vuccate– 

  Suttanti (pg.1.124) sāmaññavidhi, visesavidhayo pare; 

  Sanimittā niruhattā, sahatāññena nāññato. (dī.  ni. ṭī. 1ahamamahāsagītikathā). 

  Yathāvuttassa dosassa, natthi etthāvagāhaa; 

  Tasmā asakarayeva, navaga satthusāsana. (sārattha.  ṭī. 1ahamamahāsagītikathā). 

  Sabbassāpi hi buddhavacanassa suttanti aya  sāmaññavidhi. Tathā hi “ettaka tassa bhagavato suttāgata  suttapariyāpanna, (pāci. aṭṭha. 655 1242) sāvatthiyā  suttavibhage, (cūḷava. 456) sakavāde pañca suttasatānī”ti-ādi  (dha. sa. aṭṭha. nidānakathā) vacanato vinayābhidhammapariyatti  visesesupi suttavohāro dissati. Teneva ca āyasmā mahākaccāyano  nettiya āha “navavidhasuttantapariyeṭṭhī”ti (netti.  sagahavāravaṇṇanā) tattha hi suttādivasena navagassa sāsanassa  pariyeṭṭhi pariyesanā atthavicāraṇā “navavidha suttantapariyeṭṭhī”ti  vuttā. Tadekadesesu pana pare geyyādayo sanimittā  visesavidhayo tena tena nimittena patiṭṭhitā. Tathā hi geyyassa  sagāthakatta tabbhāvanimitta. Lokepi hi sasiloka sagāthaka  cuṇṇiyagantha “geyyan”ti vadanti, gāthāvirahe pana sati puccha  katvā vissajjanabhāvo veyyākaraassa tabbhāvanimitta.  Pucchāvissajjanañhi “byākaraan”ti vuccati, byākaraameva  veyyākaraa. Eva sante sagāthakādīnampi puccha katvā  vissajjanavasena pavattāna veyyākaraabhāvo āpajjatīti? Nāpajjati  geyyādisaññāna anokāsabhāvato. Sa-okāsavidhito hi  anokāsavidhi balavā. Apica “gāthāvirahe satī”ti visesitattā.  Yathādhippetassa hi atthassa anadhippetato byavacchedaka visesana.  Tathā hi dhammapadādīsu kevalagāthābandhesu, sagāthakattepi  somanassañāṇamayikagāthāpaisaññuttesu, “vutta hetan”ti-ādivacana  sambandhesu, abbhutadhammapaisayuttesu ca suttavisesesu yathākkama  gāthā-udāna-itivuttaka abbhutadhammasaññā patiṭṭhitā. Ettha hi satipi  saññāntaranimittayoge anokāsasaññāna balavabhāveneva gāthādisaññā  patiṭṭhitā, tathā satipi gāthābandhabhāve bhagavato atītāsu jātīsu  cariyānubhāvappakāsakesu jātakasaññā patiṭṭhitā, satipi  pañhāvissajjanabhāve (pg.1.125)  sagāthakatte ca kesuci suttantesu vedassa  labhāpanato vedallasaññā patiṭṭhitā, eva tena tena sagāthakattādinā  nimittena tesu tesu suttavisesesu geyyādisaññā patiṭṭhitāti  visesavidhayo suttagato pare geyyādayo, ya panettha  geyyagādinimittarahita, ta suttagameva visesasaññāparihārena  sāmaññasaññāya pavattanato. Nanu ca eva santepi sagāthaka sutta  geyya, niggāthaka sutta veyyākaraanti tadubhayavinimuttassa suttassa  abhāvato visu suttagameva na siyāti codanā tadavatthā evāti? Na  tadavatthā sodhitattā. Sodhitañhi pubbe gāthāvirahe sati  pucchāvissajjanabhāvo veyyākaraassa tabbhāvanimittanti. 

 Yañca vutta “gāthābhāvato magalasuttādīna (khu. pā.  1 su. ni. 261) suttagasagaho na siyā”ti, tampi na,  niruhattā. Niruho hi magalasuttādīna suttabhāvo. Na hi  tāni dhammapadabuddhavasādayo viya gāthābhāvena saññitāni, atha kho  suttabhāveneva. Teneva hi akathāya “suttanāmakan”ti nāmaggahaa  kata. Yañca pana vutta “sagāthakattā geyyagasagaho vā siyā”ti,  tampi natthi. Kasmāti ce? Yasmā sahatāññena, tasmā.  Sahabhāvo hi nāma attato aññena hoti. Saha gāthāhīti ca  sagāthaka, na ca magalasuttādīsu gāthāvinimutto koci  suttapadeso atthi, yo “saha gāthāhī”ti vucceyya, nanu ca  gāthāsamudāyo tadekadesāhi gāthāhi añño hoti, yassa vasena  “saha gāthāhī”ti sakkā vattunti? Ta na. Na hi  avayavavinimutto samudāyo nāma koci atthi, yo tadekadesehi saha  bhaveyya. Katthaci pana “dīghasuttakitassā”ti-ādīsu  samudāyekadesāna vibhāgavacana vohāramatta pati pariyāyavacanameva,  ayañca nippariyāyena pabhedavibhāgadassanakathāti  Yampi vutta  “ubhatovibhagādīsu sagāthakappadesāna geyyagasagaho siyā”ti,  tampi na, aññato. Aññāyeva hi tā gāthā jātakādipariyāpannattā.  Tādisāyeva hi kāraṇānurūpena tattha desitā, ato na tāhi  ubhatovibhagādīna geyyagabhāvoti. Eva suttādinavagāna  aññamaññasakarābhāvo veditabboti. 

 Idāni (pg.1.126) etāni navagāni vibhajitvā dassento  “tatthāti-ādimāha. Niddeso nāma suttanipāte 

  “Kāma kāmayamānassa, tassa ce ta samijjhati; 

  Addhā pītimano hoti, laddhā macco  yadicchatī”ti-ādinā. (su. ni. 772).– 

  Āgatassa aṭṭhakavaggassa; 

  “Kenassu nivuto loko, (iccāyasmā ajito); 

   Kenassu na pakāsati. 

  Kissābhilepana brūsi, 

  Kisu tassa mahabbhayan”ti-ādinā. (su. ni.  1038).– 

  Āgatassa pārāyanavaggassa; 

  “Sabbesu bhūtesu nidhāya daṇḍa, 

   Avihehaya aññatarampi tesa. 

  Na puttamiccheyya kuto sahāya, 

  Eko care khaggavisāṇakappo”ti-ādinā. (su.  ni. 35).– 

  Āgatassa khaggavisāṇasuttassa ca atthavibhāgavasena  satthukappena āyasmatā dhammasenāpatisāriputtattherena kato  niddeso, yo “mahāniddeso, cūḷaniddeso”ti vuccati. Evamidha  niddesassa suttagasagaho bhadantabuddhadhosācariyena dassito, tathā  aññatthāpi vinayaṭṭhakathādīsu  ācariyadhammapālattherenāpi  nettippakaraaṭṭhakathāya. Apare pana niddesassa gāthāveyyākaraagesu  dvīsu sagaha vadanti. Vuttañheta niddesaṭṭhakathāya upasenattherena– 

 “So panesa vinayapiaka …pe… abhidhammapiakanti tīsu  piakesu suttantapiakapariyāpanno, dīghanikāyo …pe…  khuddakanikāyoti pañcasu nikāyesu khuddakamahānikāyapariyāpanno,  sutta …pe… vedallanti navasu satthusāsanagesu yathāsambhava  gāthagaveyyākaraagadvayasagahito”ti (mahāni. aṭṭha. ganthārambhakathā). 

 Ettha (pg.1.127) tāva katthaci pucchāvissajjanasabbhāvato niddesekadesassa  veyyākaraagasagaho yujjatu, agāthābhāvato gāthagasagaho katha  yujjeyyāti vīmasitabbameta. Dhammāpadādīna viya hi kevala  gāthābandhabhāvo gāthagassa tabbhāvanimitta. Dhammapadādīsu hi kevala  gāthābandhesu gāthāsamaññā patiṭṭhitā, niddese ca na koci kevalo  gāthābandappadeso upalabbhati. Sammāsambuddhena bhāsitānayeva hi  aṭṭhakavaggādisagahitāna gāthāna niddesamatta dhammasenāpatinā kata.  Atthavibhajanattha ānītāpi hi tā aṭṭhakavaggādisagahitā  niddisitabbā mūlagāthāyo suttanipātapariyāpannattā aññāyevāti na  niddesasakhya gacchanti ubhatovibhagādīsu āgatāpi ta  vohāramalabhamānā jātakādipariyāpannā gāthāyo viya, tasmā  kāraantaramettha gavesitabba, yuttatara vā gahetabba. 

 Nālakasutta nāma dhammacakkappavattita divasato sattame  divase nālakattherassa “moneyya te upaññissan”ti-ādinā (su.  ni. 706) bhagavatā bhāsita moneyya paipadāparidīpaka sutta.  Tuvaṭṭakasutta nāma mahāsamayasuttantadesanāya sannipatitesu devesu  “kā nu kho arahattappattiyā paipattī”ti uppannacittāna ekaccāna  devatāna tamattha pakāsetu nimmitabuddhena attāna pucchāpetvā “mūla  papañcasakhāyā”ti-ādinā (su. ni. 922) bhagavatā bhāsita sutta.  Evamidha suttanipāte āgatāna magalasuttādīna suttagasagaho  dassito, tattheva āgatāna asuttanāmikāna suddhikagāthāna  gāthagasagahañca dassayissati, eva sati suttanipātaṭṭhakathārambhe– 

  “Gāthāsatasamākiṇṇo, geyyabyākaraakito; 

  Kasmā suttanipātoti, sakhamesa gatoti ce”ti.  (su. ni. aṭṭha. 1.ganthārambhakathā).– 

  Sakalassāpi suttanipātassa geyyaveyyākaraagasagaho  kasmā coditoti? Nāya virodho. Kevalañhi tattha codakena  sagāthakatta, katthaci pucchāvissajjanattañca gahetvā codanāmatta kata,  aññathā suttanipāte niggāthakassa suttasseva abhāvato  veyyākaraagasagaho na codetabbo siyā, tasmā codakassa vacanameta  appamāṇanti idha, aññāsu ca vinayaṭṭhakathādīsu vuttanayeneva tassa  (pg.1.128) suttagagāthagasagaho dassitoti. Suttanti cuṇṇiyasutta.  Visesenāti rāsibhāvena hita sandhāyāha. Sagāthāvaggo  geyyanti sambandho. 

 “Aṭṭhahi agehi asagahita nāma paisambhidādī”ti tīsupi  kira gaṇṭhipadesu vutta. Apare pana paisambhidāmaggassa  geyyaveyyākaraagadvayasagaha vadanti. Vuttañheta tadaṭṭhakathāya  “navasu satthusāsanagesu yathāsambhava  geyyaveyyākaraagadvayasagahitan”ti (pai. ma. aṭṭha.  1.ganthārambhakathā), etthāpi geyyagasagahitabhāvo vuttanayena  vīmasitabbo. No suttanāmikāti asuttanāmikā sagītikāle  suttasamaññāya apaññātā. “Suddhikagāthā nāma vatthugāthā”ti  tīsupi kira gaṇṭhipadesu vutta, vatthugāthāti ca  pārāyanavaggassa nidānamāropentena āyasmatā ānandattherena  sagītikāle vuttā chappaññāsa gāthāyo, nālakasuttassa  nidānamāropentena teneva tadā vuttā vīsatimattā gāthāyo ca vuccanti.  Suttanipātaṭṭhakathāya (su. ni. aṭṭha. 2.685) pana  “parinibbute bhagavati sagīti karontenāyasmatā mahākassapena tameva  moneyyapaipada puṭṭho āyasmā ānando yena, yadā ca samādapito  nālakatthero bhagavanta pucchi, ta sabba pākaa katvā dassetukāmo  ānandajāte’ti-ādikā (su. ni. 684) vīsati vatthugāthāyo  vatvā vissajjesi, ta sabbampi ‘nālakasuttan”ti vuccatī”ti  āgatattā nālakasuttassa vatthugāthāyo nālakasuttaggahaeneva gahitāti  pārāyanavaggassa vatthugāthāyo idha suddhikagāthāti gahetabba. Tattheva  ca pārāyanavagge ajitamāṇavakādīna soasanna brāhmaṇāna pucchāgāthā,  bhagavato vissajjanagāthā ca pāḷiya suttanāmena avatvā  ‘ajitamāṇavakapucchā, tissametteyyamāṇavakapucchā”ti-ādinā (su.  ni. 1038) āgatattā, cuṇṇiyaganthe hi asammissattā ca “no  suttanāmikā suddhikagāthā nāmā”ti vattu vaṭṭati. 

 “Somanassañāṇamayikagāthāpaisayuttāti etena  udānaṭṭhena udānanti anvatthasaññata dasseti (udā. aṭṭha.  ganthārambhakathā) kimida udāna nāma? Pītivegasamuṭṭhāpito udāhāro.  Yathā hi ya telādi minitabbavatthu māna gahetu na sakkoti,  vissanditvā gacchati, ta “avasesako”ti vuccati. Yañca  (pg.1.129) jala  taḷāka gahetu na sakkoti, ajjhottharitvā gacchati, ta “mahogho’ti  vuccati, evameva ya pītivegasamuṭṭhāpita vitakkavipphāra antohadaya  sandhāretu na sakkoti, so adhiko hutvā anto asaṇṭhahitvā bahi  vacīdvārena nikkhanto paiggāhakanirapekkho udāhāraviseso  “udānan”ti vuccati (udā. aṭṭha. ganthārambhakathā) “uda mode  kīḷāyañcā”ti hi akkharacintakā vadanti, idañca yebhuyyena  vutta dhammasavegavasena uditassāpi “sace bhāyatha  dukkhassā”ti-ādi-udānassa (udā. 44) udānapāḷiya  āgatattā, tathā“gāthāpaisayuttā”ti idampi yebhuyyeneva “atthi  bhikkhave, tadāyatana, yattha neva pathavī, na āpo”ti-ādikassa  (udā. 71) cuṇṇiyavākyavasena uditassāpi tattha āgatattā. Nanu  ca udāna nāma pītisomanassasamuṭṭāpito, dhammasavegasamuṭṭhāpito vā  dhammapaiggāhakanirapekkho gāthābandhavasena, cuṇṇiyavākyavasena ca  pavatto udāhāro, tathā ceva sabbattha āgata, idha kasmā  “bhikkhave”ti āmantana vuttanti? Tesa bhikkhūna saññāpanattha  eva, na paiggāhakakaraattha. Nibbānapaisayuttañhi bhagavā dhamma  desetvā nibbānaguṇānussaraena uppannapītisomanassena udāna  udānento “aya nibbānadhammo kathamapaccayo upalabbhatī”ti tesa  bhikkhūna cetoparivitakkamaññāya tesa tamattha ñāpetukāmena  “tadāyatanan”ti vutta, na pana ekantato te paiggāhake katvāti  veditabbanti. 

 Tayida sabbaññubuddhabhāsita paccekabuddhabhāsita sāvakabhāsitanti  tibbidha hoti. Tattha paccekabuddhabhāsita 

  “Sabbesu bhūtesu nidhāya daṇḍa, 

  Avihehaya aññatarampi tesan”ti. Ādinā (su.  ni. 35)– 

  Khaggavisāṇasutte āgata. Sāvakabhāsitampi– 

  “Sabbo (pg.1.130) rāgo pahīno me, 

   Sabbo doso samūhato. 

  Sabbo me vihato moho, 

  Sītibhūtosmi nibbuto”ti. Ādinā (theragā.  79)– 

  Theragāthāsu  

  “Kāyena savutā āsi, vācāya uda cetasā; 

  Samūla tahamabbuyha, sītibhūtāmhi nibbutā”ti.  (therīgā. 15).– 

  Therīgāthāsu ca āgata. Aññānipi sakkādīhi  devehi bhāsitāni “aho dāna paramadāna, kassape  suppatiṭṭhitan”ti-ādīni (udā. 27). Soadaṇḍabrāhmaṇādīhi  manussehi ca bhāsitāni “Namo tassa bhagavato”ti-ādīni (dī.  ni. 2.371 ma. ni. 1.290 2.290 357 sa. ni.  1187  2.38 a. ni.  5.194) tisso sagītiyo  āruhāni udānāni santi eva, tāni sabbānipi idha na  adhippetāni. Ya pana sammāsambuddhena sāma āhaccabhāsita  jinavacanabhūta, tadeva dhammasagāhakehi “udānan”ti sagīta, tadeva  ca sandhāya bhagavatā pariyattidhamma navadhā vibhajitvā uddisantena  “udānan”ti vutta. Yā pana “anekajātisasāran”ti-ādikā  (dha. pa. 153) gāthā bhagavatā bodhimūle udānavasena pavattitā,  anekasatasahassāna sammāsambuddhāna udānabhūtā ca, tā aparabhāge  dhammabhaṇḍāgārikassa bhagavatā desitattā dhammasagāhakehi  udānapāḷiya sagaha anāropetvā dhammapade sagahitā, yañca  “aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño”ti  (sa. ni.  5.1081 mahāva. 17 pai. ma. 2.30)  udānavacana dasasahassilokadhātuyā devamanussāna  pavedanasamatthanigghosavipphāra bhagavatā bhāsita, tadapi pahamabodhiya  sabbesa eva bhikkhūna sammāpaipattipaccavekkhaahetukaārādhayisu  vata ma bhikkhū eka samayan”ti-ādivacana (ma. ni. 1.225)  viya dhammacakkappavattanasuttantadesanāpariyosāne attanāpi  adhigatadhammekadesassa yathādesitassa ariyamaggassa sabbapahama  sāvakesu therena adhigatattā attano parissamassa  saphalabhāvapaccavekkhaahetuta pītisomanassajanita (pg.1.131) udāhāramatta, na pana  “yadā have pātubhavanti dhammā”ti-ādivacana viya (mahāva. 1  udā. 1) pavattiyā, nivattiyā vā pakāsananti dhammasagāhakehi  udānapāḷiya na sagītanti daṭṭhabba. Udānapāḷiya pana  aṭṭhasu vaggesu dasa dasa katvā asītiyeva suttantā sagītā. Tathā  hi tadaṭṭhakathāya vutta 

 “Asītiyeva suttantā, vaggā aṭṭha samāsato”ti. (udā.  aṭṭha. ganthārambhakathā). 

 Idha pana “dve-asīti suttantā”ti vutta, ta udānapāḷiyā na  sameti, tasmā “asīti suttantā”ti pāṭhena bhavitabba. Apica na  kevala idheva, atha kho aññāsupi (vi. aṭṭha.  1ahamamahāsagītikathā) vinayābhidhammaṭṭhakathāsu (dha. sa.  nidānakathā) tathāyeva vuttattā “appaka pana ūnamadhika vā gaanūpaga  na hotī”ti pariyāyena anekasena vutta siyā. Yathā vā tathā vā  anumānena gaanameva hi tattha tattha ūnādhikasakhyā, itarathā tāyeva  na siyuntipi vadanti, pacchā pamādalekhavacana vā eta. 

 Vuttañheta bhagavatāti-ādinayappavattāti ettha  ādisaddena “vuttañheta bhagavatā, vuttamarahatāti me suta.  Ekadhamma bhikkhave, pajahatha, aha vo pāṭibhogo anāgāmitāya.  Katama ekadhamma? Lobha bhikkhave, ekadhamma pajahatha, aha vo  pāṭibhogo anāgāmitāyā”ti (itivu. 1) evamādinā  ekadukatikacatukkanipātavasena vutta dvādasuttarasatasuttasamūha sagahāti.  Tathā hi itivuttakapāḷiyameva udānagāthāhi dvādasuttarasatasuttāni  gaetvā sagītāni, tadaṭṭhakathāyampi (itivu. aṭṭha.  nidānavaṇṇanā) tathāyeva vutta. Tasmā “dvādasuttarasatasuttantā  icceva pāṭhena bhavitabba, yathāvuttanayena vā anekasato vuttantipi vattu  sakkā, tathāpi īdise hāne pamāṇa dassentena yāthāvatova niyametvā  dassetabbanti “dasuttarasatasuttantā”ti ida pacchā pamādalekhamevāti  gahetabbanti vadanti. Iti eva bhagavatā vutta itivutta.  Itivuttanti sagīta itivuttaka. Ruhināma vā eta yathā  “yevāpanaka, natumhākavaggo”ti, vuttañheta bhagavatā, vuttamarahatāti me  sutanti nidānavacanena sagīta yathāvuttasuttasamūha. 

 Jāta (pg.1.132) bhūta purāvuttha bhagavato pubbacarita kāyati katheti  pakāseti etenāti jātaka, ta pana imānīti dassetu  “apaṇṇakajātakādīnīti-ādimāha. Tattha  “paññāsādhikāni pañcajātakasatānīti ida appaka pana  ūnamadhika vā gaanūpaga na hotīti katvā anekasena,  vohārasukhatāmattena ca vutta. Ekasato hi sattacattālīsādhikāniyeva  yathāvuttagaanato tīhi ūnattā. Tathā hi ekanipāte paññāsasata,  dukanipāte sata, tikanipāte paññāsa, tathā catukkanipāte,  pañcakanipāte pañcavīsa, chakkanipāte vīsa, sattanipāte ekavīsa,  aṭṭhanipāte dasa, navanipāte dvādasa, dasanipāte soasa,  ekādasanipāte nava, dvādasanipāte dasa, tathā terasanipāte,  pakiṇṇakanipāte terasa, vīsatinipāte cuddasa, tisanipāte dasa,  cattālīsanipāte pañca, paṇṇāsanipāte tīṇi, saṭṭhinipāte dve, tathā  sattatinipāte, asītinipāte pañca, mahānipāte dasāti  sattacattālīsādhikāneva pañca jātakasatāni sagītānīti. 

 Abbhuto dhammo sabhāvo vutto yatthāti abbhutadhamma, ta  panidanti āha “cattārome”ti-ādi. Ādisaddena cettha – 

 “Cattārome bhikkhave, acchariyā abbhutā dhammā ānande.  Katame cattāro? Sace bhikkhave, bhikkhuparisā ānanda dassanāya  upasakamati, dassanenapi sā attamanā hoti. Tatra ce ānando,  dhamma bhāsati, bhāsitenapi sā attamanā hoti, atittāva bhikkhave  bhikkhuparisā hoti, atha ānando tuhī bhavati. Sace bhikkhave,  bhikkhunīparisā …pe… upāsakaparisā …pe… upāsikā  parisā …pe… tuhī bhavati. Ime kho bhikkhave …pe…  ānande”ti (a. ni. 4.129)– 

  Evamādinayappavatta tattha tattha bhāsita sabbampi  acchariyabbhutadhammapaisayutta suttanta sagahāti. 

 Cūḷavedallādīsu (ma. ni. 1.460) visākhena nāma  upāsakena puṭṭhāya dhammadinnāya nāma bhikkhuniyā bhāsita sutta  cūḷavedalla nāma. Mahākoṭṭhikattherena pucchitena āyasmatā  sāriputtattherena bhāsita mahāvedalla (ma. ni. 1.449)  nāma. Sammādiṭṭhisuttampi (pg.1.133) (ma. ni. 1.89) bhikkhūhi puṭṭhena  teneva bhāsita, etāni majjhimanikāyapariyāpannāni. Sakkapañha  (dī. ni. 2.344) pana sakkena puṭṭho bhagavā abhāsi, ta  dīghanikāyapariyāpanna. Mahāpuṇṇamasutta (ma. ni. 3.85)  pana tadahuposathe pannarase puṇṇamāya rattiyā aññatarena bhikkhunā puṭṭhena  bhagavatā bhāsita, ta majjhimanikāyapariyāpanna. Evamādayo  sabbepi tattha tatthāgatā vedañca tuṭṭhiñca laddhā laddhā  pucchitasuttantā “vedallan”ti veditabba. Vedanti ñāṇa.  Tuṭṭhinti yathābhāsitadhammadesana viditvā “sādhu ayye  sādhāvuso”ti-ādinā abbhanumodanavasappavatta pītisomanassa.  Laddhā laddhāti labhitvā labhitvā, punappuna labhitvāti vutta  hoti, etena vedasaddo ñāṇe, somanasse ca ekasesanayena,  sāmaññaniddesena vā pavattati, vedamhi nissita tassa  labhāpanavasenāti vedallanti ca dasseti. 

 Eva agavasena sakalampi buddhavacana vibhajitvā idāni  dhammakkhandhavasena vibhajitukāmo “kathan”ti-ādimāha. Tattha  dhammakkhandhavasenāti dhammarāsivasena. “Dvāsītīti  aya gāthā vuttatthāva. Eva paridīpitadhammakkhandhavasenāti  gopakamoggallānena nāma brāhmaena puṭṭhena gopakamoggallānasutte  (ma. ni. 3.79) attano guappakāsanattha vā theragāthāya  (theragā. 1017ādayo) āyasmatā ānandattherena samantato  dīpitadhammakkhandhavasena iminā eva tena aparidīpitāpi  dhammakkhandhā santīti pakāseti, tasmā kathāvatthuppakaraa  mādhuriyasuttādīna (ma. ni. 2.317) vimānavatthādīsu  kesañci gāthānañca vasena caturāsītisahassatopi dhammakkhandhāna  adhikatā veditabbā. 

 Ettha ca subhasutta (dī. ni. 1.444),  gopakamoggallānasuttañca parinibbute bhagavati ānandattherena  bhāsitattā caturāsītidhammakkhandhasahassesu antogadha hoti, na  hotīti? Paisambhidāgaṇṭhipade tāva ida vutta “saya  vuttadhammakkhandhānampi bhikkhuto gahiteyeva sagahetvā evamāhāti  daṭṭhabban”ti, bhagavatā pana dinnanaye hatvā bhāsitattā “saya vuttampi  ceta suttadvaya bhagavato gahiteyeva sagahetvā vuttan”ti evampi vattu  yuttatara viya dissati. Bhagavatā hi dinnanaye hatvā sāvakā dhamma  desenti, teneva sāvakabhāsitampi kathāvatthādika buddhabhāsita nāma  jāta (pg.1.134)  tatoyeva ca attanā bhāsitampi subhasuttādika  sagītimāropentena āyasmatā ānandattherena “eva me sutan”ti vutta. 

 Ekānusandhika sutta satipaṭṭhānādi. Satipaṭṭhānasuttañhi  “ekāyano aya bhikkhave, maggo sattāna visuddhiyā”ti-ādinā  (dī. ni. 2.373 ma. ni. 1.106 sa. ni.  3.367-384) cattāro satipaṭṭhāne ārabhitvā tesayeva  vibhāgadassanavasena pavattattā “ekānusandhikan”ti vuccati.  Anekānusandhika parinibbānasuttādi (dī. ni. 2.131 ādayo) parinibbānasuttañhi nānāṭhānesu nānādhammadesanāna vasena  pavattattā “anekānusandhikan”ti vuccati. 

  “Kati chinde kati jahe, kati cuttari bhāvaye; 

  Kati sagātigo bhikkhu, ‘oghatiṇṇo’ti vuccatī”ti.  (sa. ni. 1.5).– 

  Evamādinā pañhāpucchana gāthābandhesu eko  dhammakkhandho. 

  “Pañca chinde pañca jahe, pañca cuttari bhāvaye; 

  Pañca sagātigo bhikkhu, ‘oghatiṇṇo’ti vuccatī”ti.  (sa. ni. 1.5).– 

  Evamādinā ca vissajjana eko dhammakkhandho. 

 Tikadukabhājana dhammasagaiya  nikkhepakaṇḍa-aṭṭhakathākaṇḍavasena gahetabba. Tasmā ya  kusalattikamātikāpadassa (dha. sa. 1) vibhajanavasena  nikkhepakaṇḍe vutta 

 “Katame dhammā kusalā? Tīṇi kusalamūlāni …pe… ime  dhammā kusalā. Katame dhammā akusalā? Tīṇi  akusalamūlāni …pe… ime dhammā akusalā. Katame dhammā  abyākatā”? Kusalākusalāna dhammāna vipākā …pe… ime dhammā  abyākatā”ti (dha. sa. 187), 

 Ayameko dhammakkhandho. Esa nayo  sesattikadukapadavibhajanesupi. Yadapi aṭṭhakathākaṇḍe vutta 

 “Katame dhammā kusalā? Catūsu bhūmīsu kusala. Ime dhammā  kusalā. Katame dhammā akusalā? Dvādasa akusalacittuppādā. Ime  dhammā akusalā. Katame dhammā abyākatā? Catūsu (pg.1.135) bhūmīsu vipāko  tīsu bhūmīsu kiriyābyākata rūpañca nibbānañca. Ime dhammā  abyākatā”ti (dha. sa. 1386), 

 Aya kusalattikamātikāpadassa vibhajanavasena pavatto eko  dhammakkhandho. Esa nayo sesesupi. Cittavārabhājana pana  cittuppādakaṇḍa vasena (dha. sa. 1) gahetabba. Yañhi tattha  vutta kusalacittavibhajanattha 

 “Katame dhammā kusalā? Yasmi samaye kāmāvacara kusala  citta uppanna hoti somanassasahagata ñāṇasampayutta rūpārammaa  vā …pe… tasmi samaye phasso hoti …pe… avikkhepo  hotī”ti (dha. sa. 1), 

 Ayameko dhammakkhandho. Eva sesacittavāravibhajanesu.  Eko dhammakkhandhoti (ekameko dhammakkhandho chaa aṭṭha.) ca  ekeko dhammakkhandhoti attho. “Ekameka tikadukabhājana, ekameka  cittavārabhājanan”ti ca vacanato hi “ekeko”ti avuttepi  ayamattho sāmatthiyato viññāyamānova hoti. 

 Vatthu nāma sudinnakaṇḍādi. Mātikā nāma “yo  pana bhikkhu bhikkhūna sikkhāsājīvasamāpanno”ti-ādinā (pārā.  44) tasmi tasmi ajjhācāre paññatta uddesa sikkhāpada.  Padabhājaniyanti tassa tassa sikkhāpadassa “yo panāti yo  yādiso”ti-ādi (pārā. 45) nayappavatta padavibhajana.  Antarāpattīti “pailāta ukkhipati, āpatti dukkaassā”ti  (pāci. 355) evamādinā sikkhāpadantaresu paññattā āpatti.  Āpattīti tatasikkhāpadānurūpa vutto tikacchedamutto āpattivāro.  Anāpattīti “anāpatti ajānantassa asādiyantassa  khittacittassa vedanāṭṭassa ādikammikassā”ti-ādi (pārā. 66)  nayappavatto anāpattivāro. Tikacchedoti “dasāhātikkante  atikkantasaññī nissaggiya pācittiya, dasāhātikkante  vematiko …pe… dasāhātikkante anatikkantasaññī nissaggiya  pācittiyan”ti (pārā. 468) evamādinayappavatto  tikapācittiya-tika-dukkaṭādibhedo tikaparicchedo. Tatthāti  tesu vatthumātikādīsu. 

 Eva (pg.1.136) anekanayasamalakata sagītippakāra dassetvā “aya  dhammo, aya vinayo …pe… imāni caturāsīti  dhammakkhandhasahassānī”ti buddhavacana dhammavinayādibhedena vavatthapetvā  sagāyantena mahākassapappamukhena vasīgaena  anekacchariyapātubhāvapaimaṇḍitāya sagītiyā imassa dīghāgamassa  dhammabhāvo, majjhimabuddhavacanādibhāvo ca vavatthāpitoti dassento  “evametan”ti-ādimāha. Sādhāraavacanena dassitepi hi  “yadattha savaṇṇetu idamārabhati, soyeva padhānavasena dassito”ti  ācariyehi aya sambandho vutto. Aparo nayo– heṭṭhā vuttesu  ekavidhādibhedabhinnesu pakāresu dhammavinayādibhāvo sagītikārake heva  sagītikāle vavatthāpito, na pacchā kappanamattasiddhoti dassento  “evametan”ti-ādimāhātipi vattabbo. Na kevala  yathāvuttappakārameva vavatthāpetvā sagīta, atha kho aññampīti dasseti  “na kevalañcāti-ādinā. Udānasagaho nāma  pahamapārājikādīsu āgatāna vinītavatthu-ādīna sakhepato  sagahadassanavasena dhammasagāhakehi hapitā 

  “Makkaṭī vajjiputtā ca, gihī naggo ca titthiyā; 

  Dārikuppalavaṇṇā ca, byañjanehi pare duve”ti.  Ādikā (pārā. 66).– 

  Gāthāyo. Vuccamānassa hi vuttassa vā atthassa  vippakiṇṇabhāvena pavattitu adatvā uddha dāna rakkhaa udāna,  sagahavacananti attho. Sīlakkhandhavaggamūlapariyāyavaggādivasena  vaggasagaho. Vaggoti hi dhammasagāhakeheva katā  suttasamudāyassa samaññā. Uttarimanussapeyyālanīlapeyyālādivasena  peyyālasagaho. Pātu rakkhitu, vitthāritu vā alanti hi  peyyāla, sakhipitvā dassanavacana. Aguttaranikāyādīsu  nipātasagaho, gāthagādivasena nipātana. Samudāyakaraañhi  nipāto. Devatāsayuttādivasena (sa. ni. 1.1) sayuttasagaho.  Vaggasamudāye eva dhammasagāhakehi katā sayuttasamaññā.  Mūlapaṇṇāsakādivasena paṇṇāsasagaho, paññāsa paññāsa suttāni  gaetvā sagahoti vutta hoti. Ādisaddena tassa tassa pāḷiya  dissamāna sagītikārakavacana sagahāti. Udānasagaha …pe…  paṇṇāsasagahādīhi anekavidha tathā. Sattahi māsehīti  kiriyāpavagge tatiyā “ekāheneva (pg.1.137) bārāṇasi pāyāsi. Navahi  māsehi vihāra niṭṭhāpesī”ti-ādīsu viya. Kiriyāya āsu  pariniṭṭhāpanañhi kiriyāpavaggo. 

 Tadā anekacchariyapātubhāvadassanena sādhūna pasādajananatthamāha  “sagītipariyosāne cassāti-ādi. Assa buddhavacanassa  sagītipariyosāne sañjātappamodā viya, sādhukāra dadamānā viya ca  sakampi …pe… pāturahesunti sambandho. Viyāti hi  ubhayattha yojetabba. Pavattane, pavattanāya vā samattha  pavattanasamattha. Udakapariyantanti  pathavīsandhāraka-udakapariyosāna katvā, saha tena udakena, ta vā udaka  āhaccāti vutta hoti, tena ekadesakampana nivāreti.  Sakampīti uddha uddha gacchantī suṭṭhu kampi. Sampakampīti  uddhamadho ca gacchantī sammā pakārena kampi. Sampavedhīti  catūsu disāsu gacchantī suṭṭhu bhiyyo pavedhi. Eva etena padattayena  chappakāra pathavīcalana dasseti. Atha vā puratthimato, pacchimato ca  unnamana-onamanavasena sakampi. Uttarato, dakkhiato ca  unnamana-onamanavasena sampakampi. Majjhimato, pariyantato ca  unnamana-onamanavasena sampavedhi. Evampi chappakāra pathavīcalana  dasseti, ya sandhāya aṭṭhakathāsu vutta  

 “Puratthimato unnamati pacchimato onamati, pacchimato  unnamati puratthimato onamati, uttarato unnamati dakkhiato  onamati, dakkhiato unnamati uttarato onamati  majjhimato  unnamati pariyantato onamati, pariyantato unnamati majjhimato  onamatīti eva chappakāra …pe… akampitthā”ti (bu. va. aṭṭha.  71). 

 Acchara paharitu yuttāni acchariyāni,  pupphavassacelukkhepādīni aññāyapi sā samaññāya pākaṭāti dassento  āha “yā loke”ti-ādi. Yā pahamamahāsagīti  dhammasagāhakehi mahākassapādīhi pañcahi satehi yena katā sagītā,  tena pañca satāni etissāti “pañcasatāti ca thereheva  katattā therā mahākassapādayo etissā, therehi vā katāti  “therikāti ca loke pavuccati, aya pahamamahāsagīti  nāmāti sambandho. 

 Eva (pg.1.138) pahamamahāsagīti dassetvā yadattha sā idha dassitā,  idāni ta nidāna nigamanavasena dassento  “imissāti-ādimāha. Ādinikāyassāti  suttantapiakapariyāpannesu pañcasu nikāyesu ādibhūtassa  dīghanikāyassa. Khuddakapariyāpanno hi vinayo pahama sagīto.  Tathā hi vutta “suttanta piake”ti. Tenāti  tathāvuttattā, iminā yathāvuttapahamamahāsagītiya tathāvacanameva sandhāya  mayā heṭṭhā eva vuttanti pubbāparasambandha, yathāvuttavitthāravacanassa vā  gua dassetīti. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya  ajjavamaddavasoraccasaddhāsatidhitibuddhikhanti vīriyādidhammasamaginā  sāṭṭhakathe piakattaye asagāsahīravisāradañāṇacārinā  anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgainā  mahāveyyākaraena ñāṇābhivasadhammasenāpatināmatherena  mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā bāhiranidānavaṇṇanāya līnatthapakāsanā. 

 

Nidānakathāvaṇṇanā niṭṭhitā.

 

 

1. Brahmajālasutta

 

 Paribbājakakathāvaṇṇanā

 

  1. Ettāvatā (pg.1.139) ca  paramasahasukhumagambhīraduddasānekavidhanayasamalakata brahmajālassa  sādhāraato bāhiranidāna dassetvā idāni abbhantaranidāna  savaṇṇento atthādhigamassa sunikkhittapadamūlakattā,  sunikkhittapadabhāvassa ca “idamevan”ti sabhāvavibhāvanena  padavibhāgena sādhetabbattā pahama tāva padavibhāga dassetu “tattha  evan”ti-ādimāha. Padavibhāgena hi “ida nāma eta padan”ti  vijānanena tatapadānurūpa ligavibhatti vacana kālapayogādika  sammāpatiṭṭhāpanato yathāvuttassa padassa sunikkhittatā hoti, tāya ca  atthassa samadhigamiyatā. Yathāha “sunikkhittassa bhikkhave–  padabyañjanassa atthopi sunayohotī”ti-ādi. Apica sambandhato,  padato, padavibhāgato, padatthato anuyogato, parihārato cāti  chahākārehi atthavaṇṇanā kātabbā. Tattha sambandho nāma  desanāsambandho, ya lokiyā “ummugghāto”tipi vadanti, so pana  pāḷiyā nidānapāḷivasena, nidānapāḷiyā ca sagītivasena  veditabbo. Pahamamahāsagīti dassentena hi nidānapāḷiyā sambandho  dassito, tasmā padādivaseneva savaṇṇana karonto  “evan”ti-ādimāha. Ettha ca “evanti  nipātapadanti-ādinā padato, padavibhāgato ca savaṇṇana karoti  padāna tabbisesānañca dassitattā. Padavibhāgoti hi padāna  visesoyeva adhippeto, na padaviggaho. Padāni ca padavibhāgo ca  padavibhāgo. Atha vā padavibhāgo ca padaviggaho ca  padavibhāgoti ekasesavasena padapadaviggahāpi padavibhāgasaddena  vuttāti daṭṭhabba. Padaviggahato pana “bhikkhūna sagho”ti-ādinā  upari savaṇṇana karissati, tathā padatthānuyogaparihārehipi.  Evanti ettha luttaniddiṭṭha-iti-saddo ādi-attho antarāsadda ca  saddādīnampi sagahitattā, nayaggahaena vā te gahitā. Tenāha  “meti-ādīni nāmapadānīti. Itarathā hi antarāsadda ca  saddādīnampi nipātabhāvo vattabbo siyā. Meti-ādīnīti  ettha pana ādi-saddena yāva (pg.1.140) paisaddo  tāva tadavasiṭṭhāyeva saddā  sagahitā. Paṭīti upasaggapada patisaddassa kāriyabhāvato. 

 Idāni atthuddhārakkamena padatthato savaṇṇana karonto  “atthato panāti-ādimāha. Imasmi pana hāne sotūna  savaṇṇanānayakosallattha savaṇṇanāppakārā vattabbā. Katha? 

           Ekanāḷikā kathā ca, caturassā tathāpi ca; 

           Nisinnavattikā ceva, tidhā savaṇṇana vade. 

 Tattha pāḷi vatvā ekekapadassa atthakathana ekāya nāḷiyā  minitasadisattā, ekeka vā pada nāḷa mūla, ekameka pada vā  nāḷikā atthaniggamanamaggo etissāti katvā ekanāḷikā  nāma. Paipakkha dassetvā, paipakkhassa ca upama dassetvā,  sapakkha dassetvā, sapakkhassa ca upama dassetvā, kathana catūhi  bhāgehi vuttattā, cattāro vā rassā sallakkhaṇūpāyā etissāti katvā  caturassā nāma, visabhāgadhammavaseneva pariyosāna gantvā puna  sabhāgadhammavaseneva pariyosānagamana nisīdāpetvā patiṭṭhāpetvā  āvattanayuttattā, niyamato vā nisinnassa āraddhassa vatto savatto  etissāti katvā nisinnavattikā nāma, yathāraddhassa atthassa  visu visu pariyosānāpi niyuttāti vutta hoti, sodāharaṇā pana  kathā aguttaraṭṭhakathāya taṭṭīkāya ekādasanipāte gopālakasuttavaṇṇanāto  gahetabbā. 

           Bhedakathā tatvakathā, pariyāyakathāpi ca; 

           Iti atthakkame vidvā, tidhā savaṇṇana vade. 

 Tattha pakati-ādivicāraṇā bhedakathā yathā “bujjhatīti  buddho”ti-ādi. Sarūpavicāraṇā tatvakathā yathā “buddhoti  yo so bhagavā sayambhū anācariyako”ti-ādi (mahāni. 192  cūḷani. 97 pai. ma. 1.161). Vevacanavicāraṇā  pariyāyakathā yathā “buddho bhagavā sabbaññū  lokanāyako”ti-ādi (netti. 38vevacanāhāravibhaganissito  pāḷi). 

           Payojanañca piṇḍattho, anusandhi ca codanā; 

           Parihāro ca sabbattha, pañcadhā vaṇṇana vade. 

 Tattha (pg.1.141) payojana nāma desanāphala, ta pana sutamayañāṇādi.  Piṇḍattho nāma vippakiṇṇassa atthassa suvijānanattha  sampiṇḍetvā kathana. Anusandhi nāma pucchānusandhādi.  Codanā nāma yathāvuttassa vacanassa virodhikathana.  Parihāro nāma tassa avirodhikathana. 

           Ummugghāto padañceva, padattho padaviggaho; 

           Cālanā paccupaṭṭhāna, chadhā savaṇṇana vade. (vajira.  ṭī. pahamamahāsagītivaṇṇanā). 

 Tattha ajjhattikādinidāna ummugghāto.  “Evamidan”ti nānāvidhena padavisesatākathana pada,  saddatthādhippāyatthādi padattho. Anekadhā nibbacana  padaviggaho. Cālanā nāma codanā. Paccupaṭṭhāna  parihāro. 

           Samuṭṭhāna padattho ca, bhāvānuvādavidhayo; 

           Virodho parihāro ca, nigamananti aṭṭhadhā. 

 Tattha samuṭṭhānanti ajjhattikādinidāna.  Padatthoti adhippetānadhippetādivasena anekadhā padassa attho.  Bhāvoti adhippāyo. Anuvādavidhayoti pahamavacana  vidhi, tadāvikaraavasena pacchā vacana anuvādo,  visesanavisesyāna vā vidhānuvāda samaññā. Virodhoti  atthanicchayanattha codanā. Parihāroti tassā sodhanā.  Nigamananti anusandhiyā anurūpa appanā. 

           Ādito tassa nidāna, vattabba tappayojana; 

           Piṇḍattho ceva padattho, sambandho adhippāyako; 

           Codanā sodhanā ceti, aṭṭhadhā vaṇṇana vade. 

 Tattha sambandho nāma pubbāparasambandho, yo  “anusandhī”ti vuccati. Sesā vuttatthāva, evamādinā tattha  tatthāgate savaṇṇanāppakāre ñatvā sabbattha yathāraha vicetabbāti. 

 Evamanekatthappabhedatā payogatova ñātabbāti tabbasena ta  samatthetu “tathā hesāti-ādi vutta. Atha vā aya saddo  imassatthassa vācakoti saketavavatthitāyeva saddā ta tadatthassa  vācakā  saketo ca nāma payogavasena siddhoti dassetumpi ida  vuttanti daṭṭhabba. Evamīdisesu. Nanu ca– 

           “Yathāpi (pg.1.142) puppharāsimhā, kayirā mālāgue bahū; 

           Eva jātena maccena, kattabba kusala bahun”ti. (dha.  pa. 53). 

  Ettha eva-saddena upamākārasseva vuttattā ākāratthoyeva  eva-saddo siyāti? Na, visesasabbhāvato. “Eva byā  kho”ti-ādīsu (ma. ni. 234 396) hi ākāramattavācakoyeva  ākāratthoti adhippeto, na pana ākāravisesavācako. Ettha hi  kiñcāpi puppharāsisadisato manussūpapatti sappurisūpanissaya  saddhammasavana  yonisomanasikārabhogasampatti-ādidānādipuññakiriyāhetusamudāyato  sobhāsugandhatādiguayogena mālāguasadisiyo bahukā puññakiriyā  maritabbasabhāvatāya maccena sattena kattabbāti atthassa jotitattā  puppharāsimālāguṇāva upamā nāma upamīyati etāyāti katvā, tesa  upamākāro ca yathāsaddena aniyamato jotito, tasmā “eva-saddo  niyamato upamākāranigamanattho”ti vattu yutta, tathāpi so upamākāro  niyamiyamāno atthato upamāva hoti nissayabhūta tamantarena  nissitabhūtassa upamākārassa alabbhamānattāti adhippāyenāha  “upamāya āgato”ti. Atha vā upamīyana sadisīkaraanti  katvā puppharāsimālāguehi sadisabhāvasakhāto upamākāroyeva upamā  nāma. “Saddhammatta siyopamā”ti hi vutta, tasmā  ākāramattavācakova ākārattho eva-saddo.  Upamāsakhāta-ākāravisesavācako pana upamātthoyevāti vutta  “upamāya āgato”ti. 

 Tathā “eva iminā ākārena abhikkamitabban”ti-ādinā  upadisiyamānāya samaasāruppāya ākappasampattiyā upadisanākāropi  atthato upadesoyevāti āha “eva …pe… upadese”ti.  Evametanti ettha pana bhagavatā yathāvuttamattha aviparītato  jānantehi kata tattha savijjamānaguṇāna pakārehi hasana udaggatākaraa  sampahasana. Tattha sampahasanākāropi atthato sampahasanamevāti  vutta “sampahasaneti. Evameva panāyanti ettha ca  dosavibhāvanena gārayhavacana garahaa, tadākāropi atthato  garahaa nāma, tasmā “garahae”ti (pg.1.143) vutta. So cettha  garahaṇākāro “vasalī”ti-ādikhusanasaddasannidhānato eva-saddena  pakāsitoti viññāyati, yathā cettha eva upamākārādayopi  upamādivasena vuttāna puppharāsi-ādisaddāna sannidhānatoti daṭṭhabba.  Jotakamattā hi nipātāti. Evamevāti ca adhunā  bhāsitākāreneva. Aya vasalaguayogato vasalī kāḷakaṇṇī yasmi  vā tasmi vā hāne bhāsatīti sambandho. Eva bhanteti sādhu  bhante, suṭṭhu bhanteti vutta hoti. Ettha pana dhammassa sādhuka  savanamanasikāre sanniyojitehi bhikkhūhi tattha attano hitabhāvassa  paijānanameva vacanasampaiggaho, tadākāropi atthato  vacanasampaiggahoyeva nāma, tenāha “vacanasampaiggahe”ti. 

 Eva byā khoti eva viya kho. Eva khoti hi imesa  padānamantare viyasaddassa byāpadesoti neruttikā “va-kārassa,  ba-kāra, ya-kārasayogañca katvā dīghavasena padasiddhī”tipi vadanti.  Ākāreti ākāramatte. Appābādhanti  visabhāgavedanābhāva. Appātakanti kicchajīvitakararogābhāva. Lahuṭṭhānanti niggelaññatāya  lahutāyutta uṭṭhāna. Balanti kāyabala. Phāsuvihāranti  catūsu iriyāpathesu sukhavihāra. Vitthāro dasama  subhasuttaṭṭhakathāya meva (dī. ni. aṭṭha. 1.445) āvi  bhavissati. Evañca vadehīti yathāha vadāmi, evampi samaa  ānanda vadehi. “Sādhu kira bhavan”ti-ādika idāni  vattabbavacana, so ca vadanākāro idha eva-saddena nidassīyatīti vutta  “nidassane”ti. Kālāmāti kālāmagottasambandhe jane  ālapati. “Ime …pe… vāti ya mayā vutta, ta ki  maññathāti attho. Samattāti paripūritā. Samādinnāti  samādiyitā. Savattanti vā no vā savattanti ettha vacanadvaye katha  vo tumhāka mati hotīti yojetabba. Eva noti evameva  amhāka mati ettha hoti, amhākamettha mati hoti yevātipi attho.  Ettha ca tesa yathāvuttadhammāna ahitadukkhāvahabhāve  sanniṭṭhānajananattha anumatiggahaavasena “savattanti no vā, katha vo  ettha hotī”ti pucchāya katāya “eva no ettha hotī”ti vuttattā  tadākārasanniṭṭhāna eva-saddena vibhāvita, so ca tesa dhammāna ahitāya  dukkhāya savattanākāro niyamiyamāno atthato (pg.1.144) avadhāraamevāti vutta  “avadhārae”ti. Ākāratthamaññatra sabbattha vuttanayena  codanā, sodhanā ca veditabbā. 

 Ādisaddena cettha idamatthapucchāparimāṇādi-atthāna sagaho  daṭṭhabbo. Tathā hi “evagatāni, evavidho, evamākāro”ti ca  ādīsu idamatthe, gatavidhākārasaddā pana pakārapariyāyā.  Gatavidhayuttākārasadde hi lokiyā pakāratthe vadanti. “Eva su te  sunhātā suvilittā kappitakesamassū āmuttamaikuṇḍalābharaṇā  odātavatthavasanā pañcahi kāmaguehi samappitā samagībhūtā  paricārenti, seyyathāpi tva etarahi sācariyakoti? No hida bho  gotamā”ti-ādīsu (dī. ni. 1.286) pucchāya. “Eva  lahuparivatta (a. ni.  1.48), evamāyupariyanto”ti (pārā.  12) ca ādīsu parimāṇe. Etthāpi “sunhātā  suvilittā”ti-ādivacana pucchā, lahuparivatta, āyūna pamāṇañca  parimāṇa, tadākāropi atthato pucchā ca parimāṇañca nāma, tasmā  etesu pucchattho, parimāṇattho ca evasaddo veditabboti. Idha pana  so katamesu bhavati, sabbattha vā, aniyamato padese vāti codanāya  “svāyamidhāti-ādi vutta. 

 Nanu ekasmiyeva atthe siyā, kasmā tīsupīti ca, hotu  tibbidhesu atthesu, kena kimattha dīpetīti ca anuyoga pariharanto  “tatthāti-ādimāha. Tatthāti tesu tīsu atthesu.  Ekattanānatta-abyāpāra-evadhammatāsakhātā,  nandiyāvattatipukkhalasīhavikkīḷita-akusadisālocanasakhātā vā  ādhārādibhedavasena nānāvidhā nayā nānānayā, pāḷigatiyo vā  nayā, tā ca paññatti-anupaññatti ādivasena, sakhepavitthārādivasena,  sakilesabhāgiyādilokiyāditadubhayavomissakādivasena,  kusalādivasena, khandhādivasena, sagahādivasena, samayavimuttādivasena,  hapanādivasena, kusalamūlādivasena, tikapaṭṭhānādivasena ca  piakattayānurūpa nānāppakārāti nānānayā. Tehi nipua  saha sukhuma tathā. Āsayova ajjhāsayo, te ca  sassatādibhedena, tattha ca apparajakkhatādivasena anekā,  attajjhāsayādayo eva vā samuṭṭhānamuppattihetu etassāti tathā,  upanetabbābhāvato atthabyañjane (pg.1.145) hi sampanna paripuṇṇa tathā. Apica  sakāsanapakāsanavivaraavibhajana-uttānīkaraapaññattivasena chahi  atthapadehi, akkharapadabyañjana-ākāraniruttiniddesavasena chahi  byañjanapadehi ca sampanna samannāgata tathā. Atha vā viññūna  hadayagamato, savane atittijananato, byañjanarasavasena  paramagambhīrabhāvato, vicārae atittijananato, attharasavasena ca  sampanna sādurasa tathā. 

 Pāṭihāriyapadassa vacanattha “paipakkhaharaato  rāgādikilesāpanayanato pāṭihāriyan”ti vadanti. Bhagavato  pana paipakkhā rāgādayo na santi, ye haritabbā bodhimūleyeva  savāsanasakalasakilesāna pahīnattā. Puthujjanānampi ca  vigatūpakkilese aṭṭhaguasamannāgate citte hatapaipakkhe satiyeva  iddhividha pavattati, tasmā puthujjanesu pavattavohārenapi na sakkā idha  “pāṭihāriyan”ti vattu, sace pana mahākāruikassa bhagavato  veneyyagatāva kilesā paipakkhā sasārapakanimuggassa sattanikāyassa  samuddharitukāmato, tasmā tesa veneyyagatakilesasakhātāna  paipakkhāna haraato pāṭihāriyanti vutta assa, eva sati yuttameta. 

 Atha vā bhagavato sāsanassa paipakkhā titthiyā, tesa  titthiyabhūtāna paipakkhāna haraato pāṭihāriyantipi yujjati.  Kāmañcettha titthiyā haritabbā nāssu, tesa pana  santānagatadiṭṭhiharaavasena diṭṭhippakāsane asamatthatākāraena ca  iddhi-ādesanānusāsanīsakhātehi tīhipi pāṭihāriyehi te haritā  apanītā nāma honti. Paṭīti vā aya saddo “pacchā”ti  etassa attha bodheti “tasmi paipaviṭṭhamhi, añño āgañchi  brāhmao”ti-ādīsu (su. ni. 985 cūḷani. 4) viya, tasmā  samāhite citte vigatūpaklese katakiccena pacchā haritabba pavattetabbanti  paihāriya, tadeva dīghavasena, sakatthavuttipaccayavasena vā  pāṭihāriya, attano vā upaklesesu catutthajjhānamaggehi haritesu  pacchā tadaññesa haraa pāṭihāriya vuttanayena.  Iddhi-ādesanānusāsaniyo hi vigatūpaklesena, katakiccena ca  sattahitattha puna pavattetabbā, hatesu ca attano upaklesesu parasattāna  upaklesaharaṇāni ca hontīti tadubhayampi nibbacana yujjati. 

 Apica (pg.1.146) yathāvuttehi nibbacanehi iddhi-ādesanānusāsanīsakhāto  samudāyo paihāriya nāma. Ekeka pana tasmi bhava  “pāṭihāriyan”ti vuccati visesatthajotakapaccayantarena  saddaracanāvisesasambhavato, paihāriya vā catutthajjhāna, maggo ca  paipakkhaharaato, tattha jāta, tasmi vā nimittabhūte, tato vā  āgatanti pāṭihāriya. Vicitrā hi taddhitavutti. Tassa pana  iddhi-ādesanānusāsanībhedena, visayabhedena ca bahuvidhassa bhagavato  desanāya labbhamānattā “vividhapāṭihāriyanti vutta. Bhagavā  hi kadāci iddhivasenāpi desana karoti nimmitabuddhena saha  pucchāvissajjanādīsu, kadāci ādesanāvasenāpi āmagandhabrāhmaassa  dhammadesanādīsu (su. ni. aṭṭha. 1.241), yebhuyyena pana  anusāsaniyā. Anusāsanīpāṭihāriyañhi buddhāna satata dhammadesanā.  Iti tatadesanākārena anekavidhapāṭihāriyatā desanāya labbhati.  Ayamattho upari ekādasamassa kevaṭṭasuttassa vaṇṇanāya (dī. ni.  aṭṭha. 1.481) āvi bhavissati. Atha vā tassa vividhassāpi  pāṭihāriyassa bhagavato desanāya sasūcanato  “vividhapāṭihāriyan”ti vutta, anekavidhapāṭihāriyadassananti  attho. 

 Dhammaniruttiyāva bhagavati dhamma desente sabbesa suantāna  nānābhāsitāna tatabhāsānurūpato desanā sotapathamāgacchatīti āha  “sabba …pe… māgacchantan”ti. Sotameva sotapatho,  savana vā sota, tassa patho tathā, sotadvāranti attho.  Sabbākārenāti yathādesitākārena. Ko samattho  viññātu, asamatthoyeva, tasmāti pāṭhaseso. Panāti  ekasatthe  tena saddhāsatidhitivīriyādibalasakhātena  sabbathāmena ekaseneva sotukāmatāsakhātakusalacchandassa janana  dasseti. Janetvāpīti ettha pi-saddo, api-saddo  vā sambhāvanattho “buddhopi buddhabhāva bhāvetvā”ti-ādīsu (dī. ni.  aṭṭha 1 ma. ni. aṭṭha. 1 sa. ni. aṭṭha. 1 a. ni. aṭṭha  1ahamaganthārambhakathā) viya, tena “sabbathāmena ekaseneva  sotukāmata janetvāpi nāma ekenākārena suta, kimaga pana  aññathā”ti tathāsute dhamme sambhāvana karoti. Keci pana  “edisesu garahattho”ti vadanti, tadayuttameva garahatthassa  avijjamānattā, vijjamānatthasseva ca upasagganipātāna jotakattā.  “Nānānayanipuan”ti-ādinā (pg.1.147) hi sabbappakārena  sotumasakkueyyabhāvena dhammassa idha sambhāvanameva karoti, tasmā  “api dibbesu kāmesu, rati so nādhigacchatī”ti-ādīsuyeva (dha.  pa. 187) garahatthasambhavesu garahattho veditabboti.  Api-saddo ca īdisesu hānesu nipātoyeva, na upasaggo. Tathā  hi “api-saddo ca nipātapakkhiko kātabbo, yattha  kiriyāvācakato pubbo na hotī”ti akkharacintakā vadanti.  Mayāpīti ettha pana na kevala mayāva, atha kho aññehipi  tathārūpehīti sampiṇḍanattho gahetabbo. 

 Sāma bhavatīti sayambhū, anācariyako. Na maya ida  sacchikatanti ettha pana “na attano ñāṇeneva attanā  sacchikatan”ti pakaraato attho viññāyati. Sāmaññavacanassāpi  hi  sampayogavippayogasahacaraavirodhasaddantarasannidhānaliga-ocityakāladesapakaraṇādivasena  visesatthaggahaa sambhavati. Eva sabbattha. Parimocentoti  “puna capara bhikkhave, idhekacco pāpabhikkhu tathāgatappavedita  dhammavinaya pariyāpuitvā attano dahatī”ti (pārā. 195)  vuttadosato parimocāpanahetu. Hetvatthe hi anta-saddo “asambudha  buddhanisevitan”ti-ādīsu (vi. aṭṭha. 1.ganthārambhakathā) viya.  Imassa suttassa savaṇṇanāppakāravicāraena attano ñāṇassa paccakkhata  sandhāya “idāni vattabban”ti vutta. Esā hi  savaṇṇanākārāna pakati, yadida savaṇṇetabbadhamme sabbattha  “ayamimassa attho, evamidha savaṇṇayissāmī”ti puretarameva  savaṇṇanāppakāravicāraṇā. 

 Etadaggapadassattho vuttova. “Bahussutānan”ti-ādīsu  pana aññepi therā bahussutā, satimanto, gatimanto, dhitimanto,  upaṭṭhākā ca atthi, aya panāyasmā buddhavacana gahanto dasabalassa  sāsane bhaṇḍāgārikapariyattiya hatvā gahi, tasmā bahussutāna aggo  nāma jāto. Imassa ca therassa buddhavacana uggahetvā dhāraasati  aññehi therehi balavatarā ahosi, tasmā satimantāna aggo nāma  jāto. Ayamevāyasmā ekapade hatvā saṭṭhipadasahassāni gahanto  satthārā kathitaniyāmena sabbapadāni jānāti, tasmā gatimantāna  aggo nāma jāto (pg.1.148)  Tasseva cāyasmato buddhavacana uggahanavīriya,  sajjhāyanavīriyañca aññehi asadisa ahosi, tasmā dhitimantāna  aggo nāma jāto. Tathāgata upaṭṭhahanto cesa na aññesa  upaṭṭhākabhikkhūna upaṭṭhahanākārena upaṭṭhahati. Aññepi hi tathāgata  upaṭṭhahisu, na ca pana buddhāna mana gahetvā upaṭṭhahitu sakkonti, aya  pana thero upaṭṭhākaṭṭhāna laddhadivasato paṭṭhāya āraddhavīriyo hutvā  tathāgatassa mana gahetvā upaṭṭhahi, tasmā upaṭṭhākāna aggo nāma jāto.  Atthakusaloti bhāsitatthe, payojanatthe ca cheko.  Dhammoti pāḷidhammo, nānāvidho vā hetu. Byañjananti  akkhara atthassa byañjanato. Padena hi byañjitopi attho  akkharamūlakattā padassa “akkharena byañjito”ti vuccati.  Atthassa viyañjanato vā vākyampi idha byañjana nāma.  Vākyena hi attho paripuṇṇa byañjīyati, yato “byañjanehi  vivaratī”ti āyasmatā mahākaccāyanattherena vutta. Niruttīti  nibbacana, pañcavidhā vā niruttinayā. Tesampi hi  saddaracanāvisesena atthādhigamahetuto idha gahaa yujjati.  Pubbāpara nāma pubbāparānusandhi, suttassa vā pubbabhāgena  aparabhāgassa sasandana. Bhagavatā ca pañcavidha-etadaggaṭṭhānena  dhammasenāpatinā ca pañcavidhakosallena pasaṭṭhabhāvānurūpanti sambandho.  Dhāraabalanti dhāraasakhāta bala, dhārae vā bala, ubhayatthāpi  dhāretu sāmatthiyanti vutta hoti. Dassento hutvā,  dassanahetūtipi attho. Tañca kho atthato vā byañjanato vā  anūnamanadhikanti avadhāraaphalamāha. Na aññathā daṭṭhabbanti  pana nivattetabbattha. Na aññathāti ca bhagavato sammukhā  sutākārato na aññathā, na pana bhagavatā desitākārato.  Acinteyyānubhāvā hi bhagavato desanā, evañca katvā “sabbappakārena  ko samattho viññātun”ti heṭṭhā vuttavacana samatthita hoti, itarathā  bhagavatā desitākāreneva sotu samatthattā tadeta na vattabba siyā.  Yathāvuttena pana atthena dhāraabaladassanañca na virujjhati  sutākārāvirujjhanavasena dhāraassa adhippetattā, aññathā bhagavatā  desitākāreneva dhāritu samatthanato heṭṭhā vuttavacanena virujjheyya. Na  hettha dvinna atthāna atthantaratāparihāro yutto tesa dvinnampi atthāna  sutabhāvadīpanena ekavisayattā, itarathā thero bhagavato desanāya  sabbathā paiggahae pacchimatthavasena samattho, purimatthavasena ca  asamatthoti āpajjeyyāti. 

 “Yo (pg.1.149) paro na hoti, so attā”ti vuttāya  niyakajjhattasakhātāya santatiyā pavattanako tividhopi me-saddo,  tasmā kiñcāpi niyakajjhattasantativasena ekasmi yevatthe me-saddo  dissati, tathāpi karaasampadānasāminiddesavasena vijjamānavibhattibheda  sandhāya vutta “tīsu atthesu dissatīti, tīsu  vibhattiyatthesu attanā saññuttavibhattito dissatīti attho   Gāthābhigītanti gāthāya abhigīta abhimukha gāyita.  Abhojaneyyanti bhojana kātumanaraharūpa. Abhigītapadassa  kattupekkhattā mayāti attho. Eva sesesupi yathāraha. Sutasaddassa  kammabhāvasādhanavasena dvādhippāyikapadattā yathāyoga “mayā sutan”ti  ca “mama sutan”ti ca atthadvaye yujjati. 

 Kiñcāpi upasaggo kiriya viseseti, jotakamattabhāvato pana  satipi tasmi sutasaddoyeva ta ta attha vadatīti anupasaggassa  sutasaddassa atthuddhāre sa-upasaggassa gahaa na virujjhatīti āha  “sa-upasaggo ca anupasaggo cāti. Assāti  sutasaddassa. Upasaggavasenapi dhātusaddo visesatthavācako yathā  “anubhavati parābhavatī”ti vutta “gacchantoti attho”ti.  Tathā anupasaggopi dhātusaddo sa-upasaggo viya visesatthavācakoti  āha “vissutadhammassāti attho”ti. Evamīdisesu.  Sotaviññeyyanti sotadvāranissitena viññāṇena viññātabba,  sasambhārakathā vā esā, sotadvārena viññātabbanti attho.  Sotadvārānusāraviññātadharoti sotadvārānusārena manoviññāṇena  viññātadhammadharo. Na hi sotadvāranissitaviññāṇamattena dhammo  viññāyati, atha kho tadanusāramanoviññāṇeneva, sutadharoti ca  tathā viññātadhammadharo vutto, tasmā tadatthoyeva sambhavatīti eva vutta.  Kammabhāvasādhanāni sutasadde sambhavantīti dassetu “idha  panāti-ādimāha. Pubbāparapadasambandhavasena atthassa upapannatā,  anupapannatā ca viññāyati, tasmā sutasaddasseva vasena ayamattho  “upapanno, anupapanno”ti vā na viññātabboti codanāya  pubbāparapadasambandhavasena etadatthassa upapannata dassetu  “me-saddassa hīti-ādi vutta. Mayāti atthe satīti  kattutthe karaaniddesavasena mayāti atthe vattabbe sati, yadā me-saddassa  kattuvasena karaaniddeso, tadāti vutta hoti. Mamāti atthe  satīti sambandhīyatthe sāminiddesavasena (pg.1.150) mamāti atthe vattabbe sati,  yadā sambandhavasena sāmi niddeso, tadāti vutta hoti. 

 Eva saddato ñātabbamattha viññāpetvā idāni tehi  dassetabbamattha nidassento “evametesūti-ādimāha.  Sutasaddasannidhāne payuttena eva-saddena savanakiriyājotakeneva  bhavitabba vijjamānatthassa jotakamattattā nipātānanti vutta  “evanti sotaviññāṇādiviññāṇakiccanidassanan”ti.  Savanāya eva hi ākāro, nidassana, avadhāraampi, tasmā yathāvutto  eva-saddassa tividhopi attho savanakiriyājotakabhāvena  idhādhippetoti. Ādi-saddena cettha sampaicchanādīna  sotadvārikaviññāṇāna, tadabhinipātānañca manodvārika viññāṇāna  gahaa veditabba, yato sotadvārānusāraviññātatthe idha sutasaddoti  vutto. Avadhāraaphalattā saddapayogassa sabbampi vākya  antogadhāvadhāraa, tasmā “sutan”ti etassa sutamevāti  ayamattho labbhatīti āha “assavanabhāvapaikkhepato”ti.  Etena hi vacanena avadhāraena nirākata dasseti. Yathā pana ya suta  sutamevāti niyametabba, tathā ca ta suta sammā suta hotīti  avadhāraaphala dassetu vutta  “anūnādhikāviparītaggahaanidassanan”ti. Atha vā  saddantaratthāpohanavasena saddo attha vadati, tasmā “sutan”ti  etassa asuta na hotīti ayamattho labbhatīti sandhāya  “assavanabhāvapaikkhepato”ti vutta, iminā diṭṭhādinivattana  karoti diṭṭhādīna “asutan”ti saddantaratthabhāvena nivattetabbattā.  Ida vutta hoti– na ida mayā attano ñāṇena diṭṭha, na ca  sayambhuñāṇena sacchikata, atha kho suta, tañca kho suta sammadevāti.  Tadeva sammā sutabhāva sandhāyāha “anūnā …pe…  dassanan”ti. Hoti cettha– 

           “Evādisattiyā ceva, aññatthāpohanena ca; 

           Dvidhā saddo atthantara, nivatteti yathārahan”ti. 

 Apica avadhāraatthe eva-sadde ayamatthayojanā karīyatīti  tadapekkhassa sutasaddassa sāvadhāraattho vutto  “assavanabhāvapaikkhepato”ti, tadavadhāraaphala dasseti  “anū …pe… dassanan”ti iminā. Savana-saddo cettha  bhāvasaddena yogato kammasādhano veditabbo “suyyatī”ti.  Anūnādhikatāya bhagavato sammukhā sutākārato aviparīta (pg.1.151)   aviparītassa vā suttassa gahaa, tassa nidassana tathā, iti  savanahetu suantapuggalasavanavisesavasena aya yojanā katā. 

 Eva padattayassa ekena pakārena atthayojana dassetvā idāni  pakārantarenāpi ta dassetu “tathāti-ādi vutta. Tattha  tassāti yā bhagavato sammukhā dhammassavanākārena pavattā  manodvārikaviññāṇavīthi, tassā. Sā hi nānāppakārena ārammae  pavattitu samatthā, na sotadvārika viññāṇavīthi ekārammaeyeva  pavattanato, tathā ceva vutta “sotadvārānusārenāti. Tena hi  sotadvārikaviññāṇavīthi nivattati. Nānappakārenāti  vakkhamānena anekavihitena byañjanatthaggahaṇākārasakhātena  nānāvidhena ākārena, etena imissā yojanāya ākārattho eva-saddo  gahitoti dasseti. Pavattibhāvappakāsananti pavattiyā  atthibhāvappakāsana. Yasmi pakāre vuttappakārā viññāṇavīthi  nānappakārena pavattā, tadeva ārammaa sandhāya  “dhammappakāsanan”ti vutta, na pana sutasaddassa dhammattha, tena  vutta “aya dhammo suto”ti. Tassā hi viññāṇavīthiyā  ārammaameva “aya dhammo suto”ti vuccati. Tañca niyamiyamāna  yathāvuttāya viññāṇavīthiyā ārammaabhūta suttameva.  Ayañhetthāti-ādi vuttassevatthassa pākaṭīkaraa.  Tappākaṭīkaraattho hettha hi-saddo. Viññāṇavīthiyā  karaabhūtāya mayā na añña kata, ida pana ārammaa kata.  Ki pana tanti ce? Aya dhammo sutoti. Aya  panetthādhippāyo– ākāratthe eva-sadde “ekenākārenā”ti yo  ākāro vutto, so atthato sotadvārānusāraviññāṇavīthiyā  nānappakārena ārammae pavattibhāvoyeva, tena ca tadārammaabhūtassa  dhammasseva savana kata, na aññanti. Eva savanakiriyāya  karaakattukammaviseso imissā yojanāya dassito. 

 Aññampi yojanamāha “tathāti-ādinā. Nidassanattha  eva-sadda gahetvā nidassanena ca nidassitabbassāvinābhāvato  “evanti nidassitabbappakāsanan”ti vutta. Iminā hi  tadavinābhāvato evasaddena sakalampi sutta paccāmaṭṭhanti dasseti,  sutasaddassa kiriyāparattā, savanakiriyāya ca  sādhāraaviññāṇappabandhapaibaddhattā tasmiñca viññāṇappabandhe (pg.1.152)  puggalavohāroti vutta “puggalakiccappakāsanan”ti.  Sādhāraaviññāṇappabandho hi paṇṇattiyā idha puggalo nāma,  savanakiriyā pana tassa kicca nāma. Na hi  puggalavohārarahite dhammappabandhe savanakiriyā labbhati vohāravisayattā  tassā kiriyāyāti daṭṭhabba. “Idan”ti-ādi piṇḍatthadassana  mayāti yathāvuttaviññāṇappabandhasakhātapuggalabhūtena mayā.  Sutanti savanakiriyāsakhātena puggalakiccena yojita,  imissā pana yojanāya puggalabyāpāravisayassa puggalassa,  puggalabyāpārassa ca nidassana katanti daṭṭhabba. 

 Ākāratthameva eva-sadda gahetvā purimayojanāya aññathāpi  atthayojana dassetu “tathāti-ādi vutta.  Cittasantānassāti yathāvuttaviññāṇappabandhassa.  Nānākārappavattiyāti nānappakārena ārammae pavattiyā.  Nānappakāra atthabyañjanassa gahaa, nānappakārassa vā atthabyañjanassa  gahaa tathā, tatoyeva sāākārapaññattī”ti vuttāti tadevattha  samattheti “evanti hīti-ādinā. Ākārapaññattīti  ca upādāpaññattiyeva, dhammāna pana pavatti-ākāramupādāya paññattattā  tadaññāya upādāpaññattiyā visesanattha ākārapaññattīti  vuttā visayaniddesoti uppattiṭṭhānaniddeso. Sotabbabhūto hi  dhammo savanakiriyākattubhūtassa puggalassa savanakiriyāvasena  pavattiṭṭhāna kiriyāya kattukammaṭṭhattā tabbasena ca tadādhārassāpi  dabbassa ādhārabhāvassa icchitattā, idha pana kiriyāya  kattupavattiṭṭhānabhāvo icchitoti kammameva ādhāravasena vutta, tenāha  “kattu visayaggahaasanniṭṭhānan”ti, ārammaameva vā visayo.  Ārammaañhi tadārammaikassa pavattiṭṭhāna. Evampi hi attho  suviññeyyataro hoti. Yathāvuttavacane piṇḍattha dassetu  “ettāvatāti-ādi vutta. Ettāvatā ettakena yathāvuttatthena  padattayena, kata hotīti sambandho. Nānākārappavattenāti  nānappakārena ārammae pavattena. Cittasantānenāti  yathāvuttaviññāṇavīthisakhātena cittappabandhena. Gahaasadde ceta  karaa. Cittasantānavinimuttassa kassaci kattu paramatthato abhāvepi  saddavohārena buddhiparikappitabhedavacanicchāya cittasantānato aññamiva  tasamagi katvā abhedepi bhedavohārena “cittasantānena  tasamagino”ti vutta. Vohāravisayo hi saddo  nekantaparamatthikoti (pg.1.153) (kārakarūpasiddhiya yo kāreti sahetusutta  passitabba) savanakiriyāvisayopi sotabbadhammo savanakiriyāvasena  pavattacittasantānassa idha paramatthato kattubhāvato tassa visayoyevāti  vutta “kattu visayaggahaasanniṭṭhānan”ti. 

 Apica savanavasena cittappavattiyā eva savanakiriyābhāvato  tavasena tadaññanāmarūpadhammasamudāyabhūtassa takiriyākattu ca visayo  hotīti katvā tathā vutta. Ida vutta hoti– purimanaye  savanakiriyā, takkattā ca paramatthato tathāpavattacittasantānameva, tasmā  kiriyāvisayopi “kattu visayo”ti vutto. Pacchimanaye pana  tathāpavattacittasantāna kiriyā, tadaññadhammasamudāyo pana kattā, tasmā  kāma ekantato kiriyāvisayoyevesa dhammo, tathāpi kiriyāvasena  “tabbantakattu visayo”ti vuttoti. Tasamaginoti tena  cittasantānena samagino. Kattūti kattārassa.  Visayoti ārammaavasena pavattiṭṭhāna, ārammaameva vā.  Sutākārassa ca therassa sammā nicchitabhāvato “gahaasanniṭṭhānan”ti  vutta. 

 Aparo nayo– yassa …pe… ākārapaññattīti  ākāratthena eva-saddena yojana katvā tadeva avadhāraatthampi gahetvā  imasmiyeva naye yojetu “gahaa kata” icceva avatvā  “gahaasanniṭṭhāna katan”ti vuttanti daṭṭhabba. Avadhāraena hi  sanniṭṭhānamidhādhippeta, tasmā “ettāvatāti-ādinā  avadhāraatthampi eva-sadda gahetvā ayameva yojanā katāti dassetīti  veditabba, imissā pana yojanāya  gahaṇākāragāhakatabbisayavisesanidassana katanti daṭṭhabba. 

 Aññampi yojanamāha “atha vāti-ādinā. Pubbe  attanā sutāna nānāvihitāna suttasakhātāna atthabyañjanāna  upadhāritarūpassa ākārassa nidassanassa, avadhāraassa vā  pakāsanasabhāvo eva-saddoti tadākārādibhūtassa upadhāraassa  puggalapaññattiyā upādānabhūtadhammappabandhabyāpāratāya  “puggalakiccaniddeso”ti vutta attanā sutānañhi  atthabyañjanāna puna upadhāraa ākārādittaya, tañca eva-saddassa attho.  So pana ya dhammappabandha upādāya puggalapaññatti pavattā, tassa  byāpārabhūta kiccameva (pg.1.154)  tasmā eva-saddena puggalakicca niddisīyatīti.  Kāma savanakiriyā puggalabyāpāropi avisesena, tathāpi visesato  viññāṇabyāpārovāti vutta “viññāṇakiccaniddeso”ti. Tathā  hi puggalavādīnampi savanakiriyā viññāṇanirapekkhā natthi  savanādīna visesato viññāṇabyāpārabhāvena icchitattā. Meti  saddappavattiyā ekanteneva sattavisayattā, viññāṇakiccassa ca  sattaviññāṇānamabhedakaraavasena tattheva samodahitabbato  “ubhayakiccayuttapuggalaniddeso”ti vutta. “Ayan”ti-ādi  tappākaṭīkaraa. Ettha hi savanakiccaviññāṇasamagināti  eva-saddena niddiṭṭha puggalakicca sandhāya vutta, ta pana puggalassa  savanakiccaviññāṇasamagībhāvena puggalakicca nāmāti dassetu  “puggalakiccasamaginā”ti avatvā  “savanakiccaviññāṇasamagināti āha, tasmā  “puggalakiccan”ti niddiṭṭhasavanakiccavatā viññāṇena samagināti  attho. Viññāṇavasena, laddhasavanakiccavohārenāti ca  sutasaddena niddiṭṭha viññāṇakicca sandhāya vutta. Savanameva kicca  yassāti tathā. Savanakiccanti vohāro savanakiccavohāro,  laddho so yenāti tathā. Laddhasavanakiccavohārena  viññāṇasakhātena vasena sāmatthiyenāti attho. Aya pana  sambandho– savanakiccaviññāṇasamaginā puggalena mayā  laddhasavanakiccavohārena viññāṇavasena karaabhūtena sutanti. 

 Apica “evan”ti saddassattho avijjamānapaññatti,  “sutan”ti saddassattho vijjamānapaññatti, tasmā te  tathārūpapaññatti upādānabhūtapuggalabyāpārabhāveneva dassento āha  “evanti puggalakiccaniddeso. Sutanti  viññāṇakiccaniddeso”ti. Na hi paramatthatoyeva niyamiyamāne  sati puggalakiccaviññāṇakiccavasena aya vibhāgo labbhatīti.  Imissā pana yojanāya kattubyāpārakaraabyāpārakattuniddeso katoti  veditabbo. 

 Sabbassāpi saddādhigamanīyassa atthassa paññattimukheneva  paipajjitabbattā, sabbāsañca paññattīna vijjamānādivasena chasu  paññattibhedesu antogadhattā tāsu “evan”ti-ādīna paññattīna sarūpa  niddhāretvā dassento “evanti cāti-ādimāha. Tattha  “evan”ti ca “me”ti ca vuccamānassa atthassa ākārādibhūtassa  dhammāna asallakkhaabhāvato avijjamānapaññattibhāvoti āha  “saccikaṭṭhaparamatthavasena avijjamānapaññattīti.  Saccikaṭṭhaparamatthavasenāti (pg.1.155) ca bhūtattha-uttamatthavasenāti attho.  Ida vutta hoti– yo māyāmarīci-ādayo viya abhūtattho,  anussavādīhi gahetabbo viya anuttamattho ca na hoti, so  rūpasaddādisabhāvo, ruppanānubhavanādisabhāvo vā attho “saccikaṭṭho,  paramattho”ti ca vuccati, “eva me”ti padāna pana attho abhūtattā,  anuttamattā ca na tathā vuccati, tasmā bhūtattha-uttamatthasakhātena  saccikaṭṭhaparamatthavasena visesanabhūtena avijjamānapaññattiyevāti.  Etena ca visesanena bālajanehi “atthī”ti parikappita paññattimatta  nivatteti. Tadevattha pākaa karoti, hetunā vā sādheti  “kiñhettha tan”ti-ādinā. Ya dhammajāta, atthajāta vā  “evan”ti vā “me”ti vā niddesa labhetha, ta ettha  rūpaphassādidhammasamudāye, “eva me”ti padāna vā atthe.  Paramatthato na atthīti yojanā. Rūpaphassādibhāvena niddiṭṭho  paramatthato ettha attheva, “eva me”ti pana niddiṭṭho natthīti  adhippāyo. Sutanti pana saddāyatana sandhāyāha  “vijjamānapaññattīti. “Saccikaṭṭhaparamatthavasenā”ti cettha  adhikāro. “Yañhīti-ādi tappākaṭīkaraa, hetudassana vā.  Ya ta saddāyatana sotena sotadvārena,  tannissitaviññāṇena vā upaladdha adhigamitabbanti attho.  Tena hi saddāyatanamidha gahita kammasādhanenāti dasseti. 

 Eva aṭṭhakathānayena paññattisarūpa niddhāretvā idāni  aṭṭhakathāmuttakenāpi nayena vuttesu chasu paññattibhedesu  “evan”ti-ādīna paññattīna sarūpa niddhārento  “tathāti-ādimāha. Upādāpaññatti ādayo hi  porāṇaṭṭhakathāto muttā sagahakāreneva ācariyena vuttā. Vitthāro  abhidhammaṭṭhakathāya gahetabbo. Ta tanti ta ta dhammajāta,  sotapathamāgate dhamme upādāya tesa upadhāritākāranidassanāvadhāraassa  paccāmasanavasena evanti ca sasantatipariyāpanne khandhe upādāya  meti ca vattabbattāti attho. Rūpavedanādibhedehi dhamme upādāya  nissāya kāraa katvā paññatti upādāpaññatti yathā “tāni  tāni agāni upādāya ratho geha, te te rūparasādayo upādāya ghao  pao, candimasūriyaparivattādayo upādāya kālo disā”ti-ādi.  Paññapetabbaṭṭhena cesā paññatti nāma, na paññāpanaṭṭhena. Yā pana tassa  atthassa paññāpanā, aya avijjamānapaññattiyeva. Diṭṭhādīni  upanidhāya (pg.1.156) vattabbatoti diṭṭhamutaviññāte upanidhāya upatthambha  katvā apekkhitvā vattabbattā. Diṭṭhādisabhāvavirahite saddāyatane  vattamānopi hi sutavohāro “dutiya tatiyan”ti-ādiko viya  pahamādīni diṭṭhamutaviññāte apekkhitvā pavatto  “upanidhāpaññatīti vuccate. Sā panesā anekavidhā  tadaññapekkhūpanidhā hatthagatūpanidhā sampayuttūpanidhāsamāropitūpanidhā  avidūragatūpanidhā paibhāgūpanidhā  tabbahulūpanidhātabbisiṭṭhūpanidhā”ti-ādinā. Tāsu aya “dutiya  tatiyan”ti-ādikā viya pahamādīna diṭṭhādīna aññamaññamapekkhitvā  vuttattā tadaññapekkhūpanidhāpaññatti nāma. 

 Eva paññattiyāpi atthādhigamanīyatāsakhāta dassetabbattha  dassetvā idāni saddasāmatthiyena dīpetabbamattha niddhāretvā dīpento  “ettha cāti-ādimāha. Etthāti etasmi vacanattaye.  Ca-saddo upanyāso atthantara ārabhitukāmena yojitattā.  “Sutan”ti vutte asuta na hotīti pakāsitoyamattho, tasmā tathā  suta-saddena pakāsitā attanā paividdhasuttassa pakāravisesā  “evan”ti therena paccāmaṭṭhāti tena eva-saddena asammoho  dīpito nāma, tenāha “evanti vacanena asammoha dīpetīti.  Asammohanti ca yathāsute sutte asammoha. Tadeva yuttiyā,  byatirekena ca samatthehi “na hīti-ādinā vakkhamānañca  sutta nānappakāra duppaividdhañca. Eva nānappakāre duppaividdhe sutte  katha sammūḷho nānappakārapaivedhasamattho bhavissati. Imāya  yuttiyā, iminā ca byatirekena therassa tattha asammūḷhabhāvasakhāto  dīpetabbo attho viññāyatīti vutta hoti. Evamīdisesu yathāraha.  Bhagavato sammukhā sutākārassa yāthāvato upari therena dassiyamānattā  “suttassa asammosa dīpetīti vutta. Kālantarenāti  sutakālato aparena kālena. Yassa …pe… paijānāti,  therassa pana suvaṇṇabhājane pakkhittasīhavasā viya anassamāna  asammuṭṭha tiṭṭhati, tasmā so eva paijānātīti vutta hoti. Eva  dīpitena pana atthena ki pakāsitanti āha  “iccassāti-ādi. Tattha iccassāti iti assa,  tasmā asammohassa, asammosassa ca dīpitattā assa  therassapaññāsiddhīti-ādinā sambandho. Asammohenāti  sammohābhāvena. Paññāvajjitasamādhi-ādidhammajātena tasampayuttāya  paññāya (pg.1.157) siddhi sahajātādisattiyā sijjhanato. Sammohapaipakkhena  vā paññāsakhātena dhammajātena. Savanakālasambhūtāya hi paññāya  taduttarikālapaññāsiddhi upanissayādikoiyā sijjhanato.  Itaratthāpi yathāraha nayo netabbo. 

 Eva pakāsitena pana atthena ki vibhāvitanti āha  “tatthāti-ādi. Tatthāti tesu dubbidhesu dhammesu.  Byañjanāna paivijjhitabbo ākāro nātigambhīro, yathāsutadhāraameva  tattha karaṇīya, tasmā tattha satiyā byāpāro adhiko, paññā pana  guṇībhūtāti vutta “paññāpubbagamāyāti-ādi. Paññāya  pubbagamā paññāpubbagamāti hi nibbacana, pubbagamatā cettha  padhānabhāvo “manopubbagamā dhammā”ti-ādīsu (dha. pa. 1) viya.  Apica yathā cakkhuviññāṇādīsu āvajjanādayo pubbagamā  samānāpi tadārammaassa avijānanato appadhānabhūtā, eva  pubbagamāyapi appadhānatte sati paññāpubbagamā etissāti  nibbacanampi yujjati. Pubbagamatā cettha purecāribhāvo. Iti  sahajātapubbagamo purejātapubbagamoti duvidhopi pubbagamo idha  sambhavati, yathā cettha, eva sati “pubbagamāyā”ti etthāpi  yathāsambhavamesa nayo veditabbo. Eva vibhāvitena samatthatāvacanena  kimanubhāvitanti āha “tadubhayasamatthatāyogenāti-ādi.  Tattha atthabyañjanasampannassāti atthabyañjanena paripuṇṇassa,  sakāsanādīhi vā chahi atthapadehi, akkharādīhi ca chahi  byañjanapadehi samannāgatassa, atthabyañjanasakhātena vā rasena  sādurasassa. Pariyattidhammoyeva navalokuttararatanasannidhānato  sattavidhassa, dasavidhassa vā ratanassa sannidhāno koso viyāti  dhammakoso, tathā dhammabhaṇḍāgāro, tattha niyuttoti  dhammabhaṇḍāgāriko. Atha vā nānārājabhaṇḍarakkhako  bhaṇḍāgāriko viyāti bhaṇḍāgāriko, dhammassa anurakkhako  bhaṇḍāgārikoti tameva sadisatākāraadassanena visesetvā  “dhammabhaṇḍāgāriko”ti vutto. Yathāha– 

           “Bahussuto dhammadharo, sabbapāṭhī ca sāsane; 

           Ānando nāma nāmena, dhammārakkho tava mune”ti.  (apa. 1.542). 

 Aññathāpi dīpetabbamattha dīpeti “aparo  nayo”ti-ādinā, eva saddena vuccamānāna  ākāranidassanāvadhāraatthāna aviparītasaddhammavisayattā tabbisayehi  (pg.1.158) tehi atthehi yoniso manasikārassa dīpana yuttanti vutta  “yoni …pe… dīpetīti.  “Ayoniso”ti-ādinā byatirekena ñāpakahetudassana. Tattha  katthaci hi-saddo dissati, so kārae, kasmāti attho, iminā  vacaneneva yoniso manasikaroto nānappakārapaivedhasambhavato aggi  viya dhūmena kāriyena kāraabhūto so viññāyatīti tadanvayampi  atthāpattiyā dasseti. Esa nayo sabbattha yathāraha. “Brahmajāla  āvuso kattha bhāsitan”ti-ādi pucchāvasena adhunā pakaraappattassa  vakkhamānassa suttassa “sutan”ti padena vuccamāna bhagavato sammukhā  savana samādhānamantarena na sambhavatīti katvā vutta “avikkhepa  dīpetīti. “Vikkhittacittassāti-ādinā  byatirekakāraena ñāpakahetu dassetvā tadeva samattheti “tathā  hīti-ādinā. Sabbasampattiyāti sabbena  atthabyañjanadesakapayojanādinā sampattiyā. Ki iminā pakāsitanti  āha “yoniso manasikārena cetthāti-ādi. Etthāti  etasmi dhammadvaye. “Na hi vikkhittacitto”ti-ādinā  kāraabhūtena avikkhepena, sappurisūpanissayena ca phalabhūtassa  saddhammassavanassa siddhiyā eva samatthana vutta, avikkhepena pana  sappurisūpanissayassa siddhiyā samatthana na vutta. Kasmāti ce?  Vikkhittacittāna sappurise payirupāsanābhāvassa atthato siddhattā.  Atthavaseneva hi so pākaoti na vutto. 

 Etthāha– yathā yoniso manasikārena phalabhūtena  attasammāpaidhipubbekatapuññatāna kāraabhūtāna siddhi vuttā  tadavinābhāvato, eva avikkhepena phalabhūtena  saddhammassavanasappurisūpanissayāna kāraabhūtāna siddhi vattabbā siyā  assutavato, sappurisūpanissayavirahitassa ca tadabhāvato. Eva  santepi “na hi vikkhittacitto”ti-ādisamatthanavacanena  avikkhepena, sappurisūpanissayena ca kāraabhūtena saddhammassavanasseva  phalabhūtassa siddhi vuttā, kasmā paneva vuttāti? Vuccate–  adhippāyantarasambhavato hi tathā siddhi vuttā. Aya panetthādhippāyo – saddhammassavanasappurisūpanissayā na ekantena avikkhepassa kāraa  bāhirakāraattā, avikkhepo pana sappurisūpanissayo viya  saddhammassavanassa ekantakāraa ajjhattikakāraattā, tasmā  ekantakārae honte kimatthiyā anekantakāraa pati  phalabhāvaparikappanāti tathāyevetassa (pg.1.159) siddhi vuttāti. Ettha ca pahama  phalena kāraassa siddhidassana nadīpūrena viya upari vuṭṭhisabbhāvassa,  dutiya kāraena phalassa siddhidassana ekantavassinā viya  meghavuṭṭhānena vuṭṭhipavattiyā. 

 “Aparo nayo”ti-ādinā aññathāpi dīpetabbatthamāha,  yasmā na hotīti sambandho. Evanti …pe…  nānākāraniddesoti heṭṭhā vutta, so ca ākāroti  sotadvārānusāraviññāṇavīthisakhātassa cittasantānassa nānākārena  ārammae pavattiyā nānatthabyañjanaggahaasakhāto so bhagavato  vacanassa atthabyañjanappabhedaparicchedavasena  sakalasāsanasampatti-ogāhanākāro. Eva bhaddakoti  niravasesaparahitapāripūribhāvakāraattā eva yathāvuttena  nānatthabyañjanaggahaena sundaro seṭṭho, samāsapada vā eta eva īdiso  bhaddo yassāti katvā. Na paihito appaihito, sammā  appai hito attā yassāti tathā, tassa.  Pacchimacakkadvayasampattinti  attasammāpaidhipubbekatapuññatāsakhātaguadvayasampatti. Guasseva hi  aparāparavuttiyā pavattanaṭṭhena cakkabhāvo. Caranti vā etena sattā  sampattibhava, sampattibhavesūti vā cakka. Ya sandhāya vutta  “cattārimāni bhikkhave, cakkāni, yehi samannāgatāna devamanussāna  catucakka vattatī”ti-ādi (a. ni.  4.31) pacchimabhāvo cettha  desanākkamavaseneva. Purimacakkadvayasampattinti  patirūpadesavāsasappurisūpanissayasakhātaguadvayasampatti. Sesa  vuttanayameva. Tasmāti purimakāraa purimassevāti idha  kāraamāha “na hīti-ādinā. 

 Tena ki pakāsitanti āha “iccassāti-ādi.  Iti imāya catucakkasampattiyā kāraabhūtāya. Assa  therassa. Pacchimacakkadvayasiddhiyāti pacchimacakkadvayassa  atthibhāvena siddhiyā  Āsayasuddhīti  vipassanāñāṇasakhātāya anulomikakhantiyā,  kammassakatāñāṇa-maggañāṇasakhātassa yathābhūtañāṇassa cāti  duvidhassāpi āsayassa asuddhihetubhūtāna kilesāna dūrībhāvena  suddhi. Tadeva hi dvaya vivaṭṭanissitāna suddhasattāna āsayo.  Sammāpaihitatto hi pubbe ca katapuñño suddhāsayo hoti. Tathā hi  vutta “sammāpaihita citta, seyyaso na tato kare”ti, (dha. pa.  43) “katapuññosi tva ānanda, padhānamanuyuñja (pg.1.160) khippa hohisi  anāsavo”ti (dī. ni. 2.207) ca. Keci pana  “kattukamyatāchando āsayo”ti vadanti, tadayuttameva “tāya ca  āsayasuddhiyā adhigamabyattisiddhī”ti vacanena virodhato. Evampi  maggañāṇasakhātassa āsayassa suddhi na yuttā tāya  adhigamabyattisiddhiyā avattabbatoti? No na yutto purimassa  maggassa, pacchimāna maggāna, phalānañca kāraabhāvato.  Payogasuddhīti yonisomanasikārapubbagamassa  dhammassavanapayogassa visadabhāvena suddhi, sabbassa vā  kāyavacīpayogassa niddosabhāvena suddhi. Patirūpadesavāsī, hi  sappurisasevī ca yathāvuttavisuddhapayogo hoti. Tathāvisuddhena  yonisomanasikārapubbagamena dhammassavanapayogena,  vippaisārābhāvāvahena ca kāyavacīpayogena avikkhittacitto  pariyattiya visārado hoti, tathābhūto ca thero, tena viññāyati  purimacakkadvayasiddhiyā therassa payogasuddhi siddhāvāti. Tena ki  vibhāvitanti āha “tāya cāti-ādi.  Adhigamabyattisiddhīti paivedhasakhāte adhigame chekabhāvasiddhi.  Adhigametabbato hi paivijjhitabbato paivedho  “adhigamo”ti aṭṭhakathāsu vutto, āgamoti ca pariyatti  āgacchanti attatthaparatthādayo etena, ābhuso vā gamitabbo  ñātabboti katvā. 

 Tena kimanubhāvitanti āha “itīti-ādi.  Itīti eva vuttanayena, tasmā siddhattāti vā kāraaniddeso.  Vacananti nidānavacana lokato, dhammato ca siddhāya upamāya  tamattha ñāpetu “aruugga viyāti-ādimāha. “Upamāya  midhekacce, attha jānanti paṇḍitā”ti (jā. 2.19.24) hi vutta.  Aruoti sūriyassa udayato pubbabhāge uṭṭhitarasi, tassa  ugga uggamana udayato udayantassa udayāvāsamuggacchato  sūriyassa pubbagama purecara bhavitu arahati viyāti  sambandho. Ida vutta hoti– āgamādhigamabyattiyā īdisassa  therassa vuttanidānavacana bhagavato vacanassa pubbagama bhavitumarahati,  nidānabhāva gata hotīti idamatthajāta anubhāvitanti. 

 Idāni aparampi pubbe vuttassa asammohāsammosasakhātassa  dīpetabbassatthassa dīpakehi eva-sadda suta-saddehi pakāsetabbamattha  pakāsento “aparo nayo”ti-ādimāha. Tattha hi  “nānappakārapaivedhadīpakena  sotabbappabhedapaivedhadīpakenā”ti ca  iminā tehi saddehi pubbe (pg.1.161) dīpita asammohāsammosasakhāta  dīpetabbatthamāha asammohena nānappakārapaivedhassa, asammosena ca  sotabbappabhedapaivedhassa sijjhanato. “Attano”ti-ādīhi  pana pakāsetabbattha. Tena vutta ācariyadhammapālattherena  “nānappakārapaivedhadīpakenāti-ādinā eva-sadda suta-saddāna therassa  atthabyañjanesu asammohāsammosadīpanato catupaisambhidāvasena  atthayojana dassetī”ti (dī. ni. ṭī. 1.1). Hetugabbhañceta  padadvaya, nānappakārapaivedhasakhātassa,  sotabbappabheda-paivedhasakhātassa ca dīpetabbatthassa dīpakattāti vutta  hoti. Santassa vijjamānassa bhāvo sabbhāvo,  atthapaibhānapaisambhidāhi sampattiyā sabbhāvo tathā.  “Sambhavan”tipi pāṭho, sambhavana sambhavo,  atthapaibhānapaisambhidāsampattīna sambhavo tathā. Eva itaratthāpi.  “Sotabbappabhedapaivedhadīpakenāti etena pana aya suta-saddo  eva-saddasannidhānato, vakkhamānāpekkhāya vā sāmaññeneva vuttepi  sotabbadhammavisesa āmasatīti dasseti. Ettha ca  sotabbadhammasakhātāya pāḷiyā nidassetabbāna  bhāsitatthapayojanatthāna, tīsu ca ñāṇesu pavattañāṇassa  nānappakārabhāvato tabbhāvapaivedhadīpakena eva-saddena  atthapaibhānapaisambhidāsampattisabbhāvadīpana yutta, sotabbadhammassa  pana atthādhigamahetuto, tavasena ca tadavasesahetuppabhedassa gahitattā,  niruttibhāvato ca sotabbappabhedadīpakena suta-saddena  dhammaniruttipaisambhidāsampattisabbhāvadīpana yuttanti veditabba.  Tadevatthañhi ñāpetu “asammohadīpakena, asammosadīpakenā”ti ca  avatvā tathā vuttanti. 

 Eva asammohāsammosasakhātassa dīpetabbassatthassa dīpakehi  eva-sadda suta-saddehi pakāsetabbamattha pakāsetvā idāni  yonisomanasikārāvikkhepasakhātassa dīpetabbassatthassa dīpakehipi  tehi pakāsetabbamattha pakāsento “evanti cāti-ādimāha.  Tattha hi “evanti …pe… bhāsamāno, sutanti ida …pe…  bhāsamāno”ti ca iminā tehi saddehi pubbe dīpita  yonisomanasikārāvikkhepasakhāta dīpetabbatthamāha, “ete  mayāti-ādīhi pana pakāsetabbattha savanayogadīpakanti ca  avikkhepavasena savanayogassa sijjhanato tadeva sandhāyāha  (pg.1.162)  Tathā  hi ācariyadhammapālattherena vutta “savanadhāraavacīparicariyā  pariyattidhammāna visesena sotāvadhāraapaibaddhāti te  avikkhepadīpakena sutasaddena yojetvā”ti (dī. ni. ṭī. 1.1).  Manodiṭṭhīhi pariyattidhammāna anupekkhanasuppaivedhā visesato  manasikārapaibaddhā, tasmā taddīpakavacaneneva ete mayā dhammā  manasānupekkhitā diṭṭhiyā suppaividdhāti imamattha pakāsetīti vutta  “evanti ca …pe… dīpetī”ti tattha dhammāti  pariyattidhammā. Manasānupekkhitāti “idha sīla kathita, idha  samādhi, idha paññā, ettakāva ettha anusandhayo”ti-ādibhedena manasā  anupekkhitā. Diṭṭhiyā suppaividdhāti  nijjhānakkhantisakhātāya, ñātapariññāsakhātāya vā diṭṭhiyā tattha  vuttarūpārūpadhamme “iti rūpa, ettaka rūpan”ti-ādinā suṭṭhu  vavatthāpetvā paividdhā. 

 Savanadhāraavacīparicariyā ca pariyattidhammāna visesena  sotāvadhāraapaibaddhā, tasmā taddīpakavacaneneva bahū mayā dhammā sutā  dhātā vacasā paricitāti imamattha pakāsetīti vutta “sutanti  ida …pe… dīpetīti. Tattha sutāti sotadvārānusārena  viññātā. Dhātāti suvaṇṇabhājane pakkhittasīhavasā viya  manasi suppatiṭṭhitabhāvasādhanena upadhāritā. Vacasā  paricitāti paguatāsampādanena vācāya paricitā sajjhāyitā.  Idāni pakāsetabbatthadvayadīpakena yathāvuttasaddadvayena vibhāvetabbamattha  vibhāvento “tadubhayenapīti-ādimāha. Tattha  tadubhayenāti purimanaye, pacchimanaye ca yathāvuttassa  pakāsetabbassatthassa pakāsakena tena dubbidhena saddena.  Atthabyañjanapāripūri dīpentoti ādarajananassa kāraavacana.  Tadeva kāraa byatirekena vivarati, yuttiyā vā daha karoti  “atthabyañjanaparipuṇṇañhīti-ādinā. Asuantoti  cettha lakkhae, hetumhi vā anta-saddo. Mahatā hitāti  mahantato hitasmā. Paribāhiroti sabbato bhāgena bāhiro. 

 Etena pana vibhāvetabbatthadīpakena saddadvayena  anubhāvetabbatthamanubhāvento “eva me sutanti  imināti-ādimāha. Pubbe visu visu atthe yojitāyeva ete  saddā idha ekassevānubhāvatthassa anubhāvakabhāvena gahitāti ñāpetu  “sakalenāti vutta. Kāmañca me-saddo imasmi (pg.1.163) hāne pubbena  yojito, tadapekkhāna pana eva-sadda suta-saddāna sahacaraato,  avinābhāvato ca tathā vuttanti daṭṭhabba. Tathāgatappaveditanti  tathāgatena pakārato vidita, bhāsita vā. Attano adahantoti  attani “mamedan”ti aṭṭhapento. Bhummatthe ceta sāmivacana.  Asappurisabhūminti asappurisavisaya, so ca atthato  apakataññutāsakhātā “idhekacco pāpabhikkhu tathāgatappavedita  dhammavinaya pariyāpuitvā attano dahatī”ti (pārā. 195) eva  mahācoradīpakena bhagavatā vuttā anariyavohārāvatthā, tathā cāha  “tathāgata …pe… adahanto”ti. Hutvāti cettha seso.  Tathā sāvakatta paijānantoti sappurisabhūmi-okkamanasarūpakathana.  Nanu ca ānandattherassa “mameta vacanan”ti adhimānassa,  mahākassapattherādīnañca tadāsakāya abhāvato  asappurisabhūmisamatikkamādivacana niratthaka siyāti? Nayidameva  “eva me sutan”ti vadantena ayampi attho anubhāvitoti atthasseva  dassanato. Tena hi anubhāvetabbamatthayeva tathā dasseti, na pana  ānandattherassa adhimānassa, mahākassapattherādīnañca tadāsakāya  sambhavanti niṭṭhamettha gantabba. Keci pana “devatāna  parivitakkāpekkha tathāvacana, tasmā edisī codanā anavakāsā”ti  vadanti. Tasmi kira samaye ekaccāna devatāna eva cetaso  parivitakko udapādi “bhagavā ca parinibbuto, ayañcāyasmā  ānando desanākusalo, idāni dhamma deseti, sakyakulappasuto  tathāgatassa bhātā, cūḷapituputto ca, ki nu kho so saya sacchikata  dhamma deseti, udāhu bhagavatoyeva vacana yathāsutan”ti, tesameva  cetoparivitakkamaññāya tadabhipariharaattha  asappurisabhūmisamatikkamanādi-attho anubhāvitoti. Sāyeva yathāvuttā  anariyavohārāvatthā asaddhammo, tadavatthānokkamanasakhātā ca  sāvakattapaijānanā saddhammo. Eva sati pariyāyantarena  purimatthameva dassetīti gahetabba. Apica kuhanalapanādivasena pavatto  akusalarāsi asaddhammo, tabbirahitabhāvo ca saddhammo.  “Kevalan”ti-ādināpi vuttassevatthassa pariyāyantarena dassana,  yathāvuttāya anariyavohārāvatthāya parimoceti. Sāvakatta  paijānanena satthāra apadisatīti attho. Apica  satthukappādikiriyato attāna parimoceti takkiriyāsakāya  (pg.1.164) sambhavato. “Satthu bhagavatoyeva vacana mayāsutan”ti satthāra  apadisatīti atthantaramanubhāvana hoti.  “Jinavacanan”ti-ādipi pariyāyantaradassana,  atthantaramanubhāvanameva vā. Appetīti nidasseti.  Diṭṭhadhammikasamparāyikaparamatthesu yathāraha satte netīti netti,  dhammoyeva netti tathā. Vuttanayena cettha ubhayathā adhippāyo  veditabbo. 

 Aparampi anubhāvetabbamatthamanubhāveti  “apicāti-ādinā. Tattha uppāditabhāvatanti  desanāvasena pavattitabhāva. Purimavacana vivarantoti bhagavatā  desitavasena purimatara savijjamāna bhagavatā vacanameva uttāni  karonto, ida vacananti sambandho. Catūhi vesārajjañāṇehi  visāradassa, visāradahetubhūtacatuvesārajjañāṇasampannassa vā.  Dasañāṇabaladharassa. Sammāsambuddhabhāvasakhāte uttamaṭṭhāne hitassa,  usabhassa idanti vā atthena āsabhasakhāte akampanasabhāvabhūte hāne  hitassa. “Evameva kho bhikkhave, yadā tathāgato loke  uppajjati …pe… so dhamma desetī”ti-ādinā (a. ni.   4.33) sīhopamasuttādīsu āgatena anekanayena  sīhanādanadino. Sabbasattesu, sabbasattāna vā uttamassa. Na cettha  niddhāraalakkhaṇābhāvato niddhāraavasena samāso. Sabbattha hi  sakkataganthesu, sāsanaganthesu ca evameva vutta. Dhammena  sattānamissarassa. Dhammasseva issarassa taduppādanavasenātipi  vadanti. Sesapadadvaya tassevatthassa pariyāyantaradīpana. Dhammena  lokassa padīpamiva bhūtassa, taduppādakabhāvena vā  dhammasakhātapadīpasampannassa. “Dhammakāyoti bhikkhave,  tathāgatasseta adhivacanan”ti (dī. ni. 3.118) hi vutta.  Dhammena lokapaisaraabhūtassa, dhammasakhātena vā paisaraena  sampannassa. “Yanūnāha …pe… tameva dhamma sakkatvā garu katvā  mānetvā pūjetvā upanissāya vihareyyan”ti (a. ni.  4.21  sa. ni.  1.173) hi vutta. Saddhindriyādisaddhammasakhātassa  varacakkassa pavattino, saddhammānametassa vā āṇācakkavarassa pavattino  sammāsambuddhassa tassa bhagavato ida vacana sammukhāva mayā  paiggahitanti yojetabba. Byañjaneti padasamudāyabhūte vākye.  Kakhā vā vimati vāti ettha dahatara niviṭṭhā vicikicchā  kakhā. Nātisasappana matibhedamatta vimati. Sammukhā  paiggahitamida mayāti tathā akattabbabhāvakāraavacana.  Attanā uppāditabhāva appaijānanto purimavacana $1.0165  vivarantoti pana assaddhiyavināsanassa, saddhāsampadamuppādanassa ca  kāraavacana. “Tenetan”ti-ādinā yathāvuttamevattha udānavasena  dasseti. 

 “Eva me sutan”ti eva vadanto gotamagottassa  sammāsambuddhassa sāvako, gotamagottasambandho vā sāvako āyasmā  ānando bhagavatā bhāsitabhāvassa, sammukhā paiggahitabhāvassa ca  sūcanato, tathāsūcaneneva ca khalitadunniruttādigahaadosābhāvassa  sijjhanato sāsane assaddha vināsayati, saddha vaḍḍhetīti attho.  Ettha ca pañcamādayo tisso atthayojanā ākārādi-atthesu  aggahitavisesameva eva-sadda gahetvā dassitā, tato parā tisso  ākāratthameva eva-sadda gahetvā vibhāvitā, pacchimā pana tisso  yathākkama ākārattha, nidassanattha, avadhāraatthañca eva-sadda gahetvā  yojitāti daṭṭhabba. Honti cettha– 

           “Dassana dīpanañcāpi, pakāsana vibhāvana; 

           Anubhāvanamiccattho, kiriyāyogena pañcadhā. 

           Dassito paramparāya, siddho nekatthavuttiyā; 

           Eva me sutamiccettha, padattaye nayaññunā”ti. 

 Eka-saddo pana aññaseṭṭhāsahāyasakhyādīsu dissati. Tathā  hesa “sassato attā ca loko ca, idameva sacca moghamaññanti  ittheke abhivadantī”ti-ādīsu (ma. ni. 3.27) aññatthe  dissati, “cetaso ekodibhāvan”ti-ādīsu (dī. ni. 1.228  pārā. 11) seṭṭhe, “ekovūpakaṭṭho”ti-ādīsu (dī. ni. 1.405  dī. ni. 2.215 ma. ni. 1.80 sa. ni.  3.63 vibha.  4.445) asahāye, “ekova kho bhikkhave, khao ca samayo ca  brahmacariyavāsāyā”ti-ādīsu (a. ni.  8.29) sakhyāya,  idhāpi sakhyāyamevāti dassento āha “ekanti  gaanaparicchedaniddeso”ti (itivu. aṭṭha. 1 dī. ni. ṭī.  1aribbājakakathāvaṇṇanā) ekoyevesa samayo, na dve vā tayo vāti  ūnādhikābhāvena gaanassa paricchedaniddeso ekanti aya saddoti  attho, tena kassa paricchindananti anuyoge sati (pg.1.166) “samayan”ti  vuttanti dassento āha “samayanti paricchinnaniddeso”ti.  Eva paricchedaparicchinnavasena vuttepi “aya nāma samayo”ti  sarūpato aniyamitattā aniyamitavacanamevāti dasseti  “eka …pe dīpanan”ti iminā. 

 Idāni samayasaddassa anekatthavuttita atthuddhāravasena dassetvā  idhādhippetamattha niyamento “tatthāti-ādimāha.  Tatthāti tasmi “eka samayan”ti padadvaye, samabhiniviṭṭho  samaya saddoti sambandho. Na pana dissatīti tesvekasmiyeva atthe  idha pavattanato. Samavāyeti paccayasāmaggiya, kāraasamavāyeti  attho. Khaeti okāse. Hetudiṭṭhīsūti hetumhi ceva  laddhiyañca. Assāti samayasaddassa. Kālañca samayañca  upādāyāti ettha kālo nāma upasakamanassa yuttakālo.  Samayo nāma tasseva paccayasāmaggī, atthato pana  tadanurūpasarīrabalañceva tappaccayaparissayābhāvo ca. Upādāna  nāma ñāṇena tesa gahaa, tasmā yathāvutta kālañca samayañca paññāya  gahetvā upadhāretvāti attho. Ida vutta hoti– sace amhāka sve  gamanassa yuttakālo bhavissati, kāye balamattā ca pharissati,  gamanapaccayā ca añño aphāsuvihāro na bhavissati, atheta kālañca  gamanakāraasamavāyasakhāta samayañca upadhāretvā appeva nāma svepi  āgaccheyyāmāti. Khaoti okāso. Tathāgatuppādādiko hi  maggabrahmacariyassa okāso tappaccayapailābhahetuttā. Khao eva ca  samayo. Yo “khao”ti ca “samayo”ti ca vuccati, so  ekovāti adhippāyo. Diyaḍḍho māso seso gimhāna  uhasamayo. Vassānassa pahamo māso pariḷāhasamayo.  Mahāsamayoti mahāsamūho. Samāso vā esa, byāso vā. Pavuṭṭha  vana pavana, tasmi, kapilavatthusāmante mahāvanasakhāte  vanasaṇḍeti attho. Samayopi khoti ettha samayoti  sikkhāpadapūraassa hetu. Bhaddālīti tassa bhikkhussa nāma.  Ida vutta hoti– tayā bhaddāli paivijjhitabbayuttaka eka kāraa  atthi, tampi te na paividdha na sallakkhitanti. Ki ta kāraanti  āha “bhagavāpi kho”ti-ādi. 

 “Uggahamāno”ti-ādīsu mānoti tassa  paribbājakassa pakatināma, kiñci kiñci pana sippa uggahetu  samatthatāya “uggahamāno”ti na (pg.1.167) sañjānanti, tasmā  “uggahamāno”ti vuccati. Samaamuṇḍikassa putto  samaamuṇḍikāputto. So kira devadattassa upaṭṭhāko. Samaya  diṭṭhi pakārena vadanti etthāti samayappavādako, tasmi,  diṭṭhippavādaketi attho. Tasmi kira hāne  cakītārukkhapokkharasātippabhūtayo brāhmaṇā,  nigaṇṭhācelakaparibbājakādayo ca pabbajitā sannipatitvā attano  attano samaya pakārena vadanti kathenti dīpenti, tasmā so ārāmo  “samayappavādako”ti vuccati. Sveva tindukācīrasakhātāya  timbarūsakarukkhapantiyā parikkhittattā “tindukācīro”ti  vuccati. Ekā sālā etthāti ekasālako. Yasmā panettha  pahama ekā sālā ahosi, pacchā pana mahāpuñña poṭṭhapādaparibbājaka  nissāya bahū sālā katā, tasmā tameva pahama kata eka sāla  upādāya laddhapubbanāmavasena “ekasālako”ti vuccati. Mallikāya  nāma pasenadirañño deviyā uyyānabhūto so pupphaphalasacchanno  ārāmo, tena vutta “mallikāya ārāme”ti.  Paivasatīti tasmi phāsutāya vasati. 

 Diṭṭhe dhammeti paccakkhe attabhāve. Atthoti vuḍḍhi.  Kammakilesavasena samparetabbato sammā pāpuitabbato  samparāyo, paraloko, tattha niyutto samparāyiko, paralokattho.  Atthābhisamayāti yathāvutta-ubhayatthasakhātahitapailābhā.  Samparāyikopi hi attho kāraassa nipphannattā pailaddho nāma  hotīti ta atthadvayamekato katvā “atthābhisamayā”ti vutta. Dhiyā  paññāya tatadatthe rāti gahāti, dhī vā paññā etassatthīti  dhīro. Paṇḍā vuccati paññā. Sā hi sukhumesupi atthesu  paati gacchati, dukkhādīna vā pīḷanādi-ākāra jānātīti paṇḍā.  Tāya ito gatoti paṇḍito. Atha vā itā sañjātā paṇḍā  etassa, paati vā ñāṇagatiyā gacchatīti paṇḍito. Sammā  mānābhisamayāti mānassa sammā pahānena. Sammāti cettha  aggamaggañāṇena samucchedappahāna vutta. Antanti avasāna.  Pīḷana tasamagino hisana avipphāritākaraa. Tadeva attho  tathā ttha-kārassa ṭṭha-kāra katvā. Samecca paccayehi katabhāvo  sakhataṭṭho. Dukkhadukkhatādivasena santāpana paridahana  santāpaṭṭho. Jarāya, maraena cāti dvidhā vipariṇāmetabbo  vipariṇāmaṭṭho (pg.1.168)  Abhisametabbo paivijjhitabbo  abhisamayaṭṭho, pīḷanādīniyeva. Tāni hi abhisametabbabhāvena  ekībhāvamupanetvā “abhisamayaṭṭho”ti vuttāni. Abhisamayassa vā  paivedhassa attho gocaro abhisamayaṭṭhoti tāniyeva  tabbisaya-bhāvūpagamana-sāmaññato ekattena vuttāni. Ettha ca  upasaggāna jotakamattattā tassa tassa atthassa vācako samayasaddo  evāti samayasaddassa atthuddhārepi sa-upasaggo abhisamayo vutto. 

 Tesu pana atthesu aya vacanattho– sahakārīkāraavasena  sannijjha sameti samavetīti samayo, samavāyo. Sameti  samāgacchati maggabrahmacariyamettha tadādhārapuggalavasenāti samayo,  khao. Samenti ettha, etena vā sagacchanti dhammā, sattā vā  sahajātādīhi, uppādādīhi cāti samayo, kālo.  Dhammappavattimattatāya hi atthato abhūtopi kālo dhammappavattiyā  adhikaraa, karaa viya ca parikappanāmattasiddhena rūpena voharīyati.  Sama, sammā vā avayavāna ayana pavatti avaṭṭhānanti samayo,  samūho yathā “samudāyo”ti. Avayavāna sahāvaṭṭhānameva hi samūho,  na pana avayavavinimutto samūho nāma koci paramatthato atthi.  Paccayantarasamāgame eti phala uppajjati, pavattati vā etasmāti  samayo, hetu yathā “samudayo”ti. So hi  paccayantarasamāgamaneneva attano phala uppādaṭṭhitisamagībhāva karoti.  Sameti sayojanabhāvato sambandho hutvā eti attano visaye pavattati,  dahaggaabhāvato vā tasaññuttā sattā ayanti etena yathābhinivesa  pavattantīti samayo, diṭṭhi. Diṭṭhisayojanena hi sattā  ativiya bajjhanti. Samiti sagati samodhāna samayo,  pailābho. Samassa nirodhassa yāna pāpuana, sammā vā yāna  apagamo appavatti samayo, pahāna. Abhimukha ñāṇena sammā  etabbo abhigantabboti abhisamayo, dhammāna aviparīto  sabhāvo. Abhimukhabhāvena ta ta sabhāva sammā eti gacchati  bujjhatīti abhisamayo, dhammāna yathābhūtasabhāvāvabodho. 

 Nanu ca atthamatta yathādhippeta pati saddā abhinivisantīti na  ekena saddena aneke atthā abhidhīyanti, atha kasmā idha  samayasaddassa anekadhā attho vuttoti? Saccameta saddavisese  apekkhite saddavisese (pg.1.169) hi apekkhite na ekena saddena anekatthābhidhāna  sambhavati. Na hi yo kālādi-attho samaya-saddo, soyeva  samūhādi-attha vadati. Ettha pana tesa tesamatthāna  samayasaddavacanīyatāsāmaññamupādāya anekatthatā samaya-saddassa vuttāti.  Eva sabbattha atthuddhāre. Hoti cettha– 

           “Sāmaññavacanīyata, upādāya anekadhā; 

           Attha vade na hi saddo, eko nekatthako siyā”ti. 

 Samavāyādi-atthāna idha asambhavato, kālasseva ca  apadisitabbattā “idha panassa kālo attho”ti vutta.  Desadesakādīna viya hi kālassa nidānabhāvena adhippetattā sopi  idha apadisīyati. ‘Iminā kīdisa kāla dīpetīti āha  “tenāti-ādi. Tenāti kālatthena samaya-saddena.  Aḍḍhamāso pakkhavasena vutto, pubbahādiko divasabhāgavasena,  pahamayāmādiko pahāravasena. Ādi-saddena khaalayādayo  sagahitā, aniyamitavasena eka kāla dīpetīti attho. 

 Kasmā panettha aniyamitavasena kālo niddiṭṭho, na  utusavaccharādinā niyamitavasenāti āha “tattha  kiñcāpīti-ādi. Kiñcāpi paññāya vidita suvavatthāpita,  tathāpīti sambandho. Vacasā dhāretu vā saya uddisitu  vā parena uddisāpetu vā na sakkā nānappakārabhāvato bahu  ca vattabba hoti yāva kālappabhedo, tāva vattabbattā. “Eka  samayan”ti vutte pana na so kālappabhedo atthi, yo  etthānantogadho siyāti dasseti “ekeneva padena tamattha  samodhānetvāti iminā. Eva lokiyasammatakālavasena samayattha  dassetvā idāni sāsane pākaakālavasena samayattha dassetu “ye  vā ime”ti-ādi vutta. Apica utusavaccharādivasena niyama  akatvā samayasaddassa vacane ayampi guo laddhoyevāti dassento  “ye vā ime”ti-ādimāha. Sāmaññajotanā hi visese  avatiṭṭhati tassā visesaparihāravisayattā. Tattha ye ime samayāti  sambandho. Bhagavato mātukucchi-okkamanakālo cettha  gabbhokkantisamayo. Cattāri nimittāni passitvā  savejanakālo savegasamayo. Chabbassāni sambodhisamadhigamāya  cariyakālo (pg.1.170) dukkarakārikasamayo. Devasika jhānaphalasamāpattīhi  vītināmanakālo diṭṭhadhammasukhavihārasamayo, visesato pana  sattasattāhāni jhānasamāpattivaañjanakālo. Pañcacattālīsavassāni  tatadhammadesanākālo desanāsamayo. Ādi-saddena  yamakapāṭihāriyasamayādayo sagahāti. Pakāsāti  dasasahassilokadhātupakampana-obhāsapātubhāvādīhi pākaṭā. “Eka  samayan”ti vutte tadaññepi samayā santīti atthāpattito tesu  samayesu idha desanāsamayasakhāto samayaviseso “eka samayan”ti  vuttoti dīpetīti adhippāyo. 

 Yathāvuttappabhedesuyeva samayesu ekadesa pakārantarehi sagahetvā  dassetu “yo cāyan”ti-ādi vutta. Tattha hi  ñāṇakiccasamayo, attahitapaipattisamayo ca  abhisambodhisamayoyeva. Ariyatuhībhāvasamayo  diṭṭhadhammasukhavihārasamayo.  Karuṇākiccaparahitapaipattidhammikathāsamayo desanāsamayo, tasmā  tesu vuttappabhedesu samayesu ekadesova pakārantarena dassitoti daṭṭhabba.  “Sannipatitāna vo bhikkhave dvaya karaṇīya dhammī kathā vā  ariyo vā tuhībhāvo”ti (udā. 12) vuttasamaye sandhāya  “sannipatitāna karaṇīyadvayasamayesūti vutta. Tesupi  samayesūti karuṇākiccaparahitapaipattidhammikathādesanāsamayesupi.  Aññatara samaya sandhāya “eka samayan”ti vutta atthato abhedattā. 

 Aññattha viya bhummavacanena ca karaavacanena ca niddesamakatvā  idha upayogavacanena niddesapayojana niddhāretukāmo parammukhena codana  samuṭṭhapeti “kasmā panetthāti-ādinā. Etthāti  eka samayan”ti imasmi pade, karaavacanena niddeso kato yathāti  sambandho. Bhavanti etthāti bhumma, okāso, tattha pavatta  vacana vibhatti bhummavacana. Karoti kiriyamabhinipphādebhi  etenāti karaa, kiriyānipphattikāraa. Upayujjitabbo  kiriyāyāti upayogo, kamma, tattha vacana tathā.  “Tatthāti-ādinā yathāvuttacodana pariharati. Tatthāti  tesu abhidhammatadaññasuttapadavinayesu. Tathāti  bhummavacanakaraavacanehi atthasambhavato cāti yojetabba,  adhikaraabhāvenabhāvalakkhaatthāna, hetukaraatthānañca (pg.1.171) sambhavatoti  attho. Idhāti idhasmi suttapade. Aññathāti  upayogavacanena. Atthasambhavatoti accantasayogatthassa  sambhavato. 

 “Tattha hīti-ādi tabbivaraa. Itoti “eka  samayan”ti suttapadato. Adhikaraatthoti ādhārattho. Bhavana  bhāvo, kiriyā, kiriyāya kiriyantaralakkhaa  bhāvenabhāvalakkhaa, tadevattho tathā. Kena samayatthena ida  atthadvaya sambhavatīti anuyoge sati tadatthadvayasambhavānurūpena  samayatthena, ta daha karonto “adhikaraañhīti-ādimāha.  Padatthatoyeva hi yathāvuttamatthadvaya siddha, vibhatti pana jotakamattā.  Tattha kālasakhāto, kālasaddassa vā attho yassāti kālattho.  Samūhasakhāto, ‘samūhasaddassa vā attho yassāti  samūhattho, ko so? Samayo. Ida vutta hoti– kālattho,  samūhattho ca samayo tattha abhidhamme vuttāna phassādidhammāna  adhikaraa ādhāroti, yasmi kāle, dhammapuñje vā kāmāvacara kusala  citta uppanna hoti, tasmiyeva kāle, dhammapuñje vā phassādayopi  hontīti ayañhi tattha attho. Nanu cāya upādāpaññattimatto  kālo, vohāramatto ca samūho, so katha adhikaraa siyā tattha  vuttadhammānanti? Nāya doso. Yathā hi kālo saya paramatthato  avijjamānopi sabhāvadhammaparicchinnattā ādhārabhāvena paññāto,  sabhāvadhammaparicchinno ca takhaappavattāna tato pubbe, parato ca  abhāvato “pubbahejāto, sāyanhe āgacchatī”ti-ādīsu, samūho ca  avayavavinimutto visu avijjamānopi kappanāmattasiddhattā avayavāna  ādhārabhāvena paññāpīyati “rukkhe sākhā, yavarāsiya  pattasambhūto”ti-ādīsu, evamidhāpi sabhāvadhammaparicchinnattā,  kappanāmattasiddhattā ca tadubhaya tattha vuttadhammāna adhikaraabhāvena  paññāpīyatīti. 

 “Khaasamavāyahetusakhātassāti-ādi  bhāvenabhāvalakkhaatthasambhavadassana. Tattha khao nāma  aṭṭhakkhaavinimutto navamo buddhuppādakkhao, yāni vā panetāni  “cattārimāni bhikkhave, cakkāni, yehi (pg.1.172) samannāgatāna devamussāna  catucakka pavattatī”ti (a. ni.  4.31) ettha patirūpadesavāso  sappurisūpanissayo attasammāpaṇīdhi pubbekatapuññatāti cattāri  cakkāni vuttāni, tāni ekajjha katvā okāsaṭṭhena “khao”ti  veditabbāni. Tāni hi kusaluppattiyā okāsabhūtāni.  Samavāyo nāma “cakkhuñca paicca rūpe ca uppajjati  cakkhuviññāṇan”ti-ādinā (ma. ni. 1.204 3.421 425  426 sa. ni.  2.43 44 sa. ni.  3.60 kathā.  465 467) niddiṭṭhā cakkhuviññāṇādisādhāraaphalanipphādakattena  saṇṭhitā cakkhurūpādipaccayasāmaggī. Cakkhurūpādīnañhi  cakkhuviññāṇādi sādhāraaphala. Hetu nāma  yonisomanasikārādijanakahetu. Yathāvuttassa khaasakhātassa,  samavāyasakhātassa, hetusakhātassa ca samayassa sattāsakhātena  bhāvena tesa phassādīna dhammāna sattāsakhāto bhāvo lakkhīyati  viññāyatīti attho. Ida vutta hoti– yathā “gāvīsu  duyhamānāsu gato, duddhāsu āgato”ti ettha dohanakiriyāya  gamanakiriyā lakkhīyati, evamidhāpi yathāvuttassa samayassa  sattākiriyāya cittassa uppādakiriyā, phassādīna bhavanakiriyā ca  lakkhīyatīti. Nanu cettha sattākiriyā avijjamānāva, katha tāya  lakkhīyatīti? Sacca, tathāpi “yasmi samaye”ti ca vutte satīti  ayamattho viññāyamāno evahoti aññakiriyāsambandhābhāve padatthassa  sattāvirahābhāvato, tasmā atthato gamyamānāya tāya sattākiriyāya  lakkhīyatīti. Ayañhi tattha attho– yasmi yathāvutte khae,  paccayasamavāye, hetumhi vā sati kāmāvacara kusala citta uppanna  hoti, tasmiyeva khae, paccayasamavāye, hetumhi vā sati phassādayopi  hontīti. Aya pana attho abhidhammeyeva (aṭṭhasā.  kāmāvacarakusalapadabhājanīye) nidassanavasena vutto, yathārahamesa nayo  aññesupi suttapadesūti. Tasmāti adhikaraatthassa,  bhāvenabhāvalakkhaatthassa ca sambhavato. Tadatthajotanatthanti  tadubhayatthassa samayasaddatthabhāvena vijjamānasseva bhummavacanavasena  dīpanattha. Vibhattiyo hi padīpo viya vatthuno vijjamānasseva  atthassa jotakāti, ayamattho saddasatthesu pākaoyeva. 

 Hetu-attho, karaattho ca sambhavatīti “annena vasati,  vijjāya vasatī”ti-ādīsu viya hetu-attho, “pharasunā chindati,  kudālena khaatī”ti-ādīsu (pg.1.173) viya karaattho ca sambhavati. Katha pana  sambhavatīti āha “yo hi so”ti-ādi. Vinaye  (pārā. 20) āgatasikkhāpadapaññattiyācanavatthuvasena thera mariyāda  katvā “sāriputtādīhipi duviññeyyo”ti vutta. Tena  samayena hetubhūtena karaabhūtenāti ettha pana tatavatthuvītikkamova  sikkhāpadapaññattiyā hetu ceva karaañca. Tathā hi yadā bhagavā  sikkhāpadapaññattiyā pahamameva tesa tesa tattha tattha  sikkhāpadapaññattihetubhūta ta ta vītikkama apekkhamāno viharati   tadā  ta ta vītikkama apekkhitvā tadattha vasatīti siddho vatthuvītikkamassa  sikkhāpadapaññattihetubhāvo “annenavasatī”ti-ādīsu annamapekkhitvā  tadattha vasatīti-ādinā kāraena annādīna hetubhāvo viya.  Sikkhāpadapaññattikāle pana teneva pubbasiddhena vītikkamena sikkhāpada  paññapeti, tasmā sikkhāpadapaññattiyā sādhakatamattā karaabhāvopi  vītikkamasseva siddho “asinā chindatī”ti-ādīsu asinā  chindanakiriya sādhetīti-ādinā kāraena asi-ādīna karaabhāvo  viya. Eva santepi vītikkama apekkhamāno teneva saddhi  tannissitampi kāla apekkhitvā viharatīti kālassāpi idha  hetubhāvo vutto, sikkhāpada paññapento ca ta ta vītikkamakāla  anatikkamitvā teneva kālena sikkhāpada paññapetīti  vītikkamanissayassa kālassāpi karaabhāvo vutto, tasmā iminā  pariyāyena kālassāpi hetubhāvo, karaabhāvo ca labbhatīti vutta  “tena samayena hetubhūtena karaabhūtenā”ti, nippariyāyena pana  vītikkamoyeva hetubhūto, karaabhūto ca. So hi vītikkamakkhae hetu  hutvā pacchā sikkhāpadapaññāpanakkhae karaampi hotīti.  Sikkhāpadāni paññāpayantoti vītikkama pucchitvā bhikkhusagha  sannipātāpetvā otiṇṇavatthu ta puggala paipucchitvā, vigarahitvā ca  ta ta vatthu-otiṇṇakāla anatikkamitvā teneva kālena karaabhūtena  sikkhāpadāni paññapento. Sikkhāpadapaññattihetuñca  apekkhamānoti tatiyapārājikādīsu (pārā. 162) viya  sikkhāpadapaññattiyā hetubhūta ta ta vatthuvītikkamasamaya apekkhamāno  tena samayena hetubhūtena bhagavā tattha tattha vihāsīti attho. 

 “Sikkhāpadāni (pg.1.174) paññāpayanto, sikkhāpadapaññattihetuñca  apekkhamāno”ti ida yathākkama karaabhāvassa, hetubhāvassa ca  samatthanavacana, tasmā tadanurūpa “tenasamayena karaabhūtena  hetubhūtenā”ti eva vattabbepi pahama “hetubhūtenā”ti uppaipāṭivacana  tattha hetubhāvassa sātisayamadhippetattā vuttanti veditabba. “Bhagavā  hi verañjāya viharanto dhammasenāpatittherassa  sikkhāpadapaññattiyācanahetubhūta parivitakkasamaya apekkhamāno tena  samayena hetubhūtena vihāsī”ti tīsupi kira gaṇṭhipadesu vutta.  “Ki panettha yutticintāya, ācariyassa idha kamavacanicchā natthīti  evameta gahetabba– aññāsupi hi aṭṭhakathāsu ayameva anukkamo vutto,  na ca tāsu ‘tena samayena verañjāya viharatī’ti vinayapāḷipade  hetu-atthasseva sātisaya adhippetabhāvadīpanattha vutto avisayattā,  sikkhāpadāni paññāpayanto hetubhūtena, karaabhūtena ca samayena  vihāsi, sikkhāpadapaññattihetuñca apekkhamāno hetubhūtena samayena  vihāsīti evamettha yathālābha sambandhabhāvato eva vutto”tipi vadanti.  Tasmāti yathāvuttassa duvidhassāpi atthassa sambhavato.  Tadatthajotanatthanti vuttanayena karaavacanena tadubhayatthassa  jotanattha. Tatthāti tasmi vinaye. Ettha ca  sikkhāpadapaññattiyā eva vītikkamasamayassa sādhakatamattā tassa  karaabhāve “sikkhāpadāni paññāpayanto”ti ajjhāharitapadena  sambandho, hetubhāve pana tadapekkhanamattattā “viharatī”ti padenevāti  daṭṭhabba. Tathāyeva hi vutta “tena samayena hetubhūtena, karaabhūtena ca  sikkhāpadāni paññāpayanto, sikkhāpadapaññattihetuñca apekkhamāno  bhagavā tattha tattha vihāsī”ti. Karaañhi kiriyattha, na hetu viya  kiriyākāraa. Hetu pana kiriyākāraa, na karaa viya  kiriyatthoti. 

 “Idha panāti-ādinā upayogavacanassa  accantasayogatthasambhavadassana, accantameva dabbaguakiriyāhi sayogo  accantasayogo, nirantarameva tehi sayuttabhāvoti vutta hoti.  Soyevattho tathā. Evajātiketi evasabhāve. Katha sambhavatīti  āha “yañhīti-ādi. Accantamevāti ārabbhato paṭṭhāya  yāva desanāniṭṭhāna, tāva ekasameva, nirantaramevāti attho.  Karuṇāvihārenāti parahitapaipattisakhātena karuṇāvihārena.  Tathā hi karuṇānidānattā (pg.1.175) desanāya idha parahitapaipatti  “karuṇāvihāro”ti vuttā, na pana karuṇāsamāpattivihāro. Na hi  desanākāle desetabbadhammavisayassa desanāñāṇassa sattavisayāya  mahākaruṇāya sahuppatti sambhavati bhinnavisayattā, tasmā karuṇāya  pavatto vihāroti katvā parahitapaipattivihāro idha  “karuṇāvihāro”ti veditabbo. Tasmāti  accantasayogatthasambhavato. Tadatthajotanatthanti vuttanayena  upayogavibhattiyā tadatthassa jotanattha upayoganiddeso kato yathā  “māsa sajjhāyati, divasa bhuñjatī”ti. Tenāti yena  kāraena abhidhamme, ito aññesu ca suttapadesu bhummavacanassa  adhikaraattho, bhāvenabhāvalakkhaattho ca, vinaye karaavacanassa  hetu-attho, karaattho ca idha upayogavacanassa accantasayogattho  sambhavati, tenāti attho. Etanti yathā vuttassatthassa  sagahagāthāpada aññatrāti abhidhamme ito aññesu suttapadesu,  vinaye ca. Samayoti samayasaddo. Saddeyeva hi vibhattiparā  bhavati-atthe asambhavato. Soti sveva samayasaddo. 

 Eva attano mati dassetvā idāni porāṇācariyamati dassetu  “porāṇā panāti-ādi vutta. Porāṇāti ca purimā  aṭṭhakathācariyā. “Tasmi samaye”ti vā …pe… “eka  samayan”ti vā esa bhedoti sambandho. Abhilāpamattabhedoti  vacanamattena bhedo viseso, na pana atthena, tenāha “sabbattha  bhummamevattho”ti, sabbesupi atthato ādhāro eva atthoti vutta  hoti  Iminā ca vacanena suttavinayesu vibhattivipariṇāmo kato,  bhummatthe vā upayogakaraavibhattiyo siddhāti dasseti.  “Tasmāti-ādinā tesa matidassane guamāha. 

 Bhāriyaṭṭhena garu. Tadevattha saketato samattheti  “garu hīti-ādinā saketavisayo hi saddo tavavatthitoyeva  cesa atthabodhakoti. Garunti garukātabba jana.  “Loke”ti iminā na kevala sāsaneyeva, lokepi  garukātabbaṭṭhena bhagavāti saketasiddhīti dasseti. Yadi  garukātabbaṭṭhena bhagavā, atha ayameva sātisaya bhagavā nāmāti  dassento “ayañcā”ti-ādimāha. Tathā hi lokanātho  aparimitanirupamappabhāvasīlādiguavisesasamagitāya,  sabbānatthaparihārapubbagamāya (pg.1.176) niravasesahitasukhavidhānatapparāya  niratisayāya payogasampattiyā sadevamanussāya pajāya  accantupakāritāya ca aparimāṇāsu lokadhātūsu aparimāṇāna sattāna  uttama gāravaṭṭhānanti. Na kevala lokeyeva, atha kho sāsanepīti  dasseti “porāṇehīti-ādinā, porāṇehīti ca  aṭṭhakathācariyehīti attho. Seṭṭhavācakavacanampi seṭṭhaguasahacaraato  seṭṭhamevāti vutta “bhagavāti vacana seṭṭhan”ti. Vuccati attho,  etenāti hi vacana, saddo. Atha vā vuccatīti vacana,  attho, tasmā yo “bhagavā”ti vacanena vacanīyo attho, so  seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi eseva nayo.  Gāravayuttoti garubhāvayutto garuguayogattā, sātisaya vā  garukaraṇārahatāya gāravayutto, gāravārahoti attho. Yena  kāraattayena so tathāgato garu bhāriyaṭṭhena, tena “bhagavā”ti  vuccatīti sambandho. Garutākāraadassanañheta padattaya.  “Sippādisikkhāpakāpi garūyeva nāma honti, na ca gāravayuttā,  aya pana tādiso na hoti, tasmā garūti katvā ‘gāravayutto’ti  vuttan”ti keci. Eva sati tadeta visesanapadamatta, purimapadadvayameva  kāraadassana siyā. 

 Apicāti atthantaravikappatthe nipāto, aparo nayoti  attho. Tattha– 

           “Vaṇṇagamo vaṇṇavipariyāyo, 

           Dve cāpare vaṇṇavikāranāsā. 

           Dhātūnamatthātisayena yogo, 

           Taduccate pañcavidhā niruttī”ti.– 

  Vutta niruttilakkhaa gahetvā, “pisodarādīni  yathopadiṭṭhan”ti vuttasaddanayena vā pisodarādi-ākatigaapakkhepalakkhaa  gahetvā lokiya lokuttarasukhābhinibbattaka sīlādipārappatta  bhāgyamassa atthīti “bhāgyavā”ti vattabbe “bhagavā”ti vuttanti  āha “bhāgyavāti. Tathā  anekabhedabhinnakilesasatasahassāni, sakhepato vā pañcamāre abhañjīti  “bhaggavā”ti vattabbe “bhagavā”ti vuttanti dasseti  “bhaggavāti iminā. Loke (pg.1.177) ca bhaga-saddo  issariyadhammayasasirīkāmapayattesu chasu dhammesu pavattati, te ca  bhagasakhātā dhammā assa santīti bhagavāti attha dassetu  “yutto bhagehi cāti vutta. Kusalādīhi anekabhedehi  sabbadhamme vibhaji vibhajitvā vivaritvā desesīti “vibhattavā”ti  vattabbe “bhagavā”ti vuttanti āha “vibhattavāti.  Dibbabrahma-ariyavihāre, kāyacitta-upadhiviveke,  suññatānimittāppaihitavimokkhe, aññe ca lokiyalokuttare  uttarimanussadhamme bhaji sevi bahulamakāsīti “bhattavā”ti vattabbe  “bhagavā”ti vuttanti dasseti “bhattavāti iminā. Tīsu  bhavesu tahāsakhāta gamanamanena vanta vamitanti “bhavesu  vantagamano”ti vattabbe bhavasaddato bha-kāra gamanasaddato ga-kāra  vantasaddato va-kāra ādāya, tassa ca dīgha katvā vaṇṇavipariyāyena  “bhagavā”ti vuttanti dassetu “vantagamano bhavesūti vutta.  “Yato bhāgyavā, tato bhagavā”ti-ādinā pacceka yojetabba.  Assa padassāti “bhagavā”ti padassa. Vitthāratthoti  vitthārabhūto attho. “So cāti-ādinā ganthamahatta  pariharati. Vuttoyeva, na pana idha pana vattabbo  Visuddhimaggassa imissā aṭṭhakathāya ekadesabhāvatoti adhippāyo. 

 Apica bhage vani, vamīti vā bhagavā. So hi bhage  sīlādigue vani bhaji sevi, te vā bhagasakhāte sīlādigue  vineyyasantānesu “katha nu kho uppajjeyyun”ti vani yāci patthayi,  eva bhage vanīti bhagavā, bhage vā siri, issariya, yasañca  vami kheapiṇḍa viya chaḍḍayi. Tathā hi bhagavā hatthagata  cakkavattisiri, catudīpissariya, cakkavattisampattisannissayañca  sattaratanasamujjala yasa anapekkho chaḍḍayi. Atha vā bhāni nāma  nakkhattāni, tehi sama gacchanti pavattantīti bhagā ākārassa  rassa katvā, sineruyugandharādigatā bhājanalokasobhā. Tā bhagā  vami tappaibaddhachandarāgappahānena pajahi, eva bhage vamīti  bhagavāti evamādīhi tattha tatthāgatanayehi cassa attho vattabbo,  amhehi pana so ganthabhīrujanānuggahaattha, ganthagarutāpariharaatthañca  ajjhupekkhitoti. 

 Evametesa avayavattha dassetvā idāni samudāyattha dassento  purimapadattayassa samudāyatthena vuttāvasesena tesamatthāna paiyogitāya  tenāpi saha dassetu “ettāvatāti-ādimāha.  Ettāvatāti (pg.1.178) etassa “eva me sutan”ti vacanena “eka samaya  bhagavā” tivacanenāti imehi sambandho. Etthāti etasmi  nidānavacane. Yathāsuta dhamma desentoti ettha anta-saddo  hetu-attho. Tathādesitattā hi paccakkha karoti nāma. Esa nayo  aparatthāpi. “Yo kho ānanda, mayā dhammo ca …pe…  satthā”ti vacanato dhammassa satthubhāvapariyāyo vijjatevāti katvā  “dhammasarīra paccakkha karotīti vutta. Dhammakāyanti  hi bhagavato sambandhībhūta dhammasakhāta kāyanti attho. Tathā ca  vutta “dhammakāyoti bhikkhave, tathāgatasseta adhivacanan”ti. Ta  pana kimatthiyanti āha “tenāti-ādi. Tenāti ca  tādisena paccakkhakaraenāti attho. Ida adhunā  vakkhamānasutta pāvacana pakaṭṭha uttama buddhassa bhagavato vacana  nāma. Tasmā tumhāka atikkantasatthuka atītasatthukabhāvo  na hotīti attho. Bhāvappadhāno hi aya niddeso, bhāvalopo  vā, itarathā pāvacanameva anatikkantasatthuka, satthu-adassanena pana  ukkaṇṭhitassa janassa atikkantasatthukabhāvoti attho āpajjeyya,  evañca sati “aya vo satthāti satthu-adassanena ukkaṇṭhita jana  samassāsetī” tivacanena saha virodho bhaveyyāti vadanti. Ida  pāvacana satthukiccanipphādanena na atītasatthukanti pana attho.  Satthūti kammatthe chaṭṭhī, samāsapada vā eta  satthu-adassanenāti. Ukkaṇṭhana ukkaṇṭho, kicchajīvitā.  “Kaha kicchajīvane”ti hi vadanti. Tamito pattoti ukkaṇṭhito,  anabhiratiyā vā pīḷito vikkhittacitto hutvā sīsa ukkhipitvā  uddha kaṇṭha katvā ito cito ca olokento āhiṇḍati, viharati  cāti ukkaṇṭhito niruttinayena, ta ukkaṇṭhita.  Saddasāmatthiyādhigatamatto cesa, vohārato pana anabhiratiyā  pīḷitanti attho. Esa nayo sabbattha. Samassāsetīti  assāsa janeti. 

 Tasmi samayeti imassa suttassa sagītisamaye. Kāma  vijjamānepi bhagavati eva vattumarahati, idha pana avijjamāneyeva  tasmi eva vadati, tasmā sandhāyabhāsitavasena tadattha dassetīti āha  “avijjamānabhāva dassento”ti. Parinibbānanti  anupādisesanibbānadhātuvasena khandhaparinibbāna. Tenāti  tathāsādhanena. Evavidhassāti evapakārassa, evasabhāvassātipi  (pg.1.179) attho. Nāma-saddo garahāya nipāto “atthi nāma ānanda  thera bhikkhu vihesiyamāna ajjhupekkhissathā”ti-ādīsu (a. ni.   5.166) viya, tena ediso api bhagavā parinibbuto, kā nāma  kathā aññesanti garahattha joteti. Ariyadhammassāti ariyāna  dhammassa, ariyabhūtassa vā dhammassa. Dasavidhassa kāyabalassa,  ñāṇabalassa ca vasena dasabaladharo. Vajirassa nāma  maivisesassa saghāto samūho ekagghano, tena samāno kāyo  yassāti tathā. Ida vutta hoti– yathā vajirasaghāto nāma na  aññena mainā vā pāsāṇena vā bhejjo, api tu soyeva añña mai  vā pāsāṇa vā bhindati. Teneva vutta “vajirassa natthi koci  abhejjo mai vā pāsāṇo vā”ti, eva bhagavāpi kenaci  abhejjasarīro. Na hi bhagavato rūpakāye kenaci antarāyo kātu  sakkāti. Nāmasaddassa garahājotakattā pi-saddo sampiṇḍanajotako  “na kevala bhagavāyeva, atha kho aññepī”ti. Ettha ca  evaguasamannāgatattā aparinibbutasabhāvena bhavitu yuttopi esa  parinibbuto evāti pakaraṇānurūpamattha dassetu “evan”ti-ādi  vuttanti daṭṭhabba. Āsā patthanā kena janetabbā, na  janetabbā evāti attho. “Aha cira jīvi, cira jīvāmi, cira  jīvissāmi, sukha jīvi, sukha jīvāmi, sukha jīvissāmī”ti  majjanavasena uppanno māno jīvitamado nāma, tena matto pamatto  tathā. Savejetīti savega janeti, tatoyeva assa janassa  saddhamme ussāha janeti. Savejanañhi ussāhahetu “saviggo  yoniso padahatī”ti vacanato. 

 Desanāsampatti niddisati vakkhamānassa sakalasuttassa  “evan”ti nidassanato. Sāvakasampattinti  suantapuggalasampatti niddisati paisambhidāppattena pañcasu hānesu  bhagavatā etadagge hapitena, pañcasu ca kosallesu āyasmatā  dhammasenāpatinā pasasitena mayā mahāsāvakena suta, tañca kho  sayameva suta na anussuta, na ca paramparābhatanti atthassa dīpanato.  Kālasampatti niddisati bhagavātisadasannidhāne payuttassa  samayasaddassa buddhuppāda-paimaṇḍita-samaya-bhāva-dīpanato.  Buddhuppādaparamā hi kālasampadā. Teneta vuccati– 

           “Kappakasāyakaliyuge (pg.1.180)  buddhuppādo aho mahacchariya; 

           Hutavahamajjhe jāta, samuditamakarandamaravindan”ti.  (dī. ni. ṭī. 1.1 sa. ni. ṭī. 1.1). 

 Tassāyamattho– kappasakhātakālasañcayassa lekhanavasena  pavatte kaliyugasakhāte sakarājasammate vassādisamūhe jāto  buddhuppādakhaasakhāto dinasamūho andhassa pabbatārohanamiva kadāci  pavattanaṭṭhena, acchara paharitu yuttaṭṭhena ca mahacchariya hoti. Kimiva  jātanti ce? Hutavahasakhātassa pāvakassa majjhe sammā  uditamadhumanta aravindasakhāta vārijamiva jātanti.  Desakasampatti niddisati guavisiṭṭhasattuttamagāravādhivacanato. 

 Eva padachakkassa padānukkamena nānappakārato atthavaṇṇana katvā  idāni “antarā ca rājagahan”ti-ādīna padānamatthavaṇṇana karonto  “antarā cāti-ādimāha. Antarā ca rājagaha antarā  ca nāḷandanti ettha samabhiniviṭṭho antarā-saddo dissati  sāmaññavacanīyatthamapekkhitvā pakaraṇādisāmatthiyādigatatthamantarenāti  attho. Eva panassa nānatthabhāvo payogato avagamīyatīti dasseti  “tadantaran”ti-ādinā. Tattha tadantaranti ta kāraa.  Mañca tañca mantenti, kimantara ki kāraanti attho.  Vijjantarikāyāti vijjuniccharaakkhae. Dhovantī itthī  addasāti sambandho. Antaratoti hadaye. Kopāti  cittakālussiyakaraato cittapakopā rāgādayo. Antarā  vosānanti ārambhanipphattīna vemajjhe pariyosāna āpādi.  Apicāti tathāpi, eva pabhavasampannepīti attho. Dvinna  mahānirayānanti lohakumbhīniraye sandhāyāha. Antarikāyāti  antarena. Rājagahanagara kira āvijjhitvā mahāpetaloko. Tattha  dvinna mahālohakumbhīnirayāna antarena aya tapodā nadī āgacchati,  tasmā sā kuthitā sandatīti. Svāyamidha vivare pavattati  tadaññesamasambhavato. Ettha ca “tadantara ko jāneyya, (a. ni.   6.44  10.75) etesa antarā kappā, gaanāto asakhiyā,  (bu. va. 28.9) antarantarā katha opātetī”ti-ādīsu (ma. ni.  2.426 pahā. va. 66 cūḷava. 376) viya kāraavemajjhesu  vattamānā antarāsaddāyeva udāharitabbā siyu, na pana  cittakhaavivaresu vattamānā antarika-antarasaddā (pg.1.181)  Antarāsaddassa hi  ayamatthuddhāroti. Aya panetthādhippāyo siyā– yesu atthesu  antarikasaddo, antarasaddo ca pavattati, tesu antarāsaddopīti  samānatthattā antarāsaddatthe vattamāno antarikasaddo, antarasaddo, ca  udāhaoti. Atha vā antarāsaddoyeva “yassantarato”ti (udā.  20) ettha gāthābandhasukhattha rassa katvā vutto– 

           “Yassantarato na santi kopā, 

           Itibhavābhavatañca vītivatto. 

           Ta vigatabhaya sukhi asoka, 

           Devā nānubhavanti dassanāyā”ti. (udā. 20). – 

  Hi aya udāne bhaddiyasutte gāthā. Soyeva  ika-saddena sakatthapavattena pada vaḍḍhetvā “antarikāyā”ti ca vutto,  tasmā udāharaodāharitabbānamettha virodhābhāvo veditabboti.  Kimattha atthavisesaniyamo katoti āha “tasmāti-ādi.  Nanu cettha upayogavacanameva, atha kasmā sambandhīyattho vutto,  sambandhīyatthe vā kasmā upayogavacana katanti anuyogasambhavato ta  pariharitu “antarāsaddena panāti-ādi vutta, tena  sambandhīyatthe sāmivacanappasage saddantarayogena laddhamida  upayogavacananti dasseti, na kevala sāsaneva, lokepi evamevida  laddhanti dassento īdisesu cāti-ādimāha.  Visesayogatādassanamukhena hi ayamatthopi dassito. Ekenapi  antarā-saddena yuttattā dve upayogavacanāni kātabbāni. Dvīhi pana  yoge kā kathāti atthassa sijjhanato. Akkhara cintenti  ligavibhattiyādīhīti akkharacintakā, saddavidū.  Akkhara-saddena cettha tammūlakāni padādīnipi gahetabbāni. Yadipi  saddato ekameva yujjanti, atthato pana so dvikkhattu yojetabbo  ekassāpi padassa āvuttiyādinayena anekadhā sampajjanatoti dasseti  “dutiyapadenapīti-ādinā. Ko pana doso ayojiteti  āha “ayojiyamāne upayogavacana na pāpuṇātīti.  Dutiyapada na pāpuṇātīti attho saddantarayogavasā saddeyeva  sāmivacanappasage upayogavibhattiyā icchitattā. Saddādhikāro hi  vibhattipayogo. 

 Addhāna-saddo (pg.1.182) dīghapariyāyoti āha  “dīghamaggan”ti. Kittāvatā pana so dīgho nāma  tadatthabhūtoti codanamapaneti “addhānagamanasamayassa  hīti-ādinā. Addhānagamanasamayassa vibhageti  gaabhojanasikkhāpadādīsu addhānagamanasamayasaddassa padabhājanīyabhūte  vibhage (pāci. 217). Aḍḍhayojanampi addhānamaggo, pageva  taduttari. Aḍḍhameva yojanassa aḍḍhayojana, dvigāvutamatta.  Idha pana catugāvutappamāṇa yojanameva, tasmā  “addhānamaggapaipanno”ti vadatīti adhippāyo. 

 Mahantasaddo uttamattho, bahvattho ca idhādhippetoti āha  “mahatāti-ādi. Guamahattenāti  appicchatādiguamahantabhāvena. Sakhyāmahattenāti  gaanamahantabhāvena. Tadevattha samattheti “so hīti-ādinā.  So bhikkhusaghoti idha āgato tadā parivārabhūto  bhikkhusagho. Mahāti uttamo. Vākyepi hi tamicchanti  payogavasā. Appicchatāti nillobhatā saddo cettha sāvaseso,  attho pana niravaseso. Na hi “appalobhatāti  abhitthavitumarahatī”ti aṭṭhakathāsu vutta.  Majjhimāgamaṭīkākāro pana ācariyadhammapālatthero evamāha  “appasaddassa parittapariyāya manasi katvā ‘byañjana sāvasesa  viyā’ti (mahāni. aṭṭha. 85) aṭṭhakathāya vutta. Appasaddo  panettha ‘abhāvattho’ tipi sakkā viññātu  ‘appābādhatañcasañjānāmī’ti-ādīsu (ma. ni. 1.225) viyā”ti.  Sakhyāyapi mahāti gaanāyapi bahu ahosi,  “bhikkhusagho”ti padāvatthikantavacanavasena savaṇṇetabbapadassa  chedanamiva hotīti tadaparāmasitvā “tena bhikkhusaghenā”ti puna  vākyāvatthikantavacanavasena savaṇṇetabbapadena sadisīkaraa. Esā hi  savaṇṇanakāna pakati, yadida vibhattiyānapekkhāvasena yathāraha  savaṇṇetabbapadattha savaṇṇetvā puna tattha vijjamānavibhattivasena  parivattetvā nikkhipananti. Diṭṭhisīlasāmaññena sahatattā saghoti  imamattha vibhāvento āha “diṭṭhisīlasāmaññasaghātena  samaagaenāti. Ettha pana “yāya diṭṭhi ariyā niyyānikā  niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā  diṭṭhisāmaññagato viharatī”ti (dī. ni. 3.324 356 ma.  ni. 1.492 3.54 pari. 274) eva vuttāya diṭṭhiyā.  “Yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni  akammāsāni bhujissāni (pg.1.183) viññuppasatthāni aparāmaṭṭhāni  samādhisavattanikāni, tathārūpesu sīlesu sīlasāmaññagato  viharatī”ti (dī. ni. 3.323 ma. ni. 1.492 3.54 a.  ni.  6.11 pari. 274) eva vuttānañca sīlāna sāmaññena  saghāto saghaito sametoti diṭṭhisīlasāmaññasaghāto,  samaagao, diṭṭhisīlasāmaññena sahatoti vutta hoti.  “Diṭṭhisīlasāmaññasaghāṭasakhātenā tipi pāṭho. Tathā  sakhātena katitenāti attho. Tathā hi diṭṭhisīlādīna  niyatasabhāvattā sotāpannāpi aññamañña diṭṭhisīlasāmaññena sahatā,  pageva sakadāgāmi-ādayo, tathā ca vutta “niyato  sambodhiparāyao”ti, (sa. ni.  2.41  5.198 1004)  “aṭṭhānameta bhikkhave, anavakāso, ya diṭṭhisampanno puggalo  sañciccapāṇa jīvitā voropeyya, neta hāna vijjatī”ti ca ādi.  Ariyapuggalassa hi yattha katthaci dūre hitāpi attano guasāmaggiyā  sahatatāyeva, “tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati, (ma.  ni. 1.492) tathārūpesu sīlesu sīlasāmaññagato viharatī”ti  (ma. ni. 1.492) vacanato pana puthujjanānampi diṭṭhisīlasāmaññena  sahatabhāvo labbhatiyeva. Saddhi-saddo ekatoti atthe nipāto.  Pañca …pe… mattānīti pañca-saddena mattasadda sakhipitvā  bāhiratthasamāso vutto. Etesanti bhikkhusatāna. Puna pañca  mattā pamāṇāti byāso, nikāralopo cettha napusakaligattā. 

 Suppiyoti tassa nāmameva, na guṇādi. Na kevala  bhikkhusaghena saddhi bhagavāyeva, atha kho suppiyopi paribbājako  brahmadattena māṇavena saddhinti puggala sampiṇḍeti, tañca kho  maggapaipannasabhāgatāya eva, na sīlācārādisabhāgatāyāti vutta  “pi-kāro”ti-ādi. Sukhuccāraavasena pubbāparapadāna  sambandhamattakarabhāva sandhāya “padasandhikaro”ti vutta, na pana  sarabyañjanādisandhibhāva, tenāha “byañjanasiliṭṭhatāvasena  vutto”ti, etena padapūraamattanti dasseti. Apica avadhāraatthopi  kho-saddo yutto “assosi kho verañjo brāhmao”ti-ādīsu (pārā.  1) viya, tena addhānamaggapaipanno ahosiyeva, nāssa  maggapaipattiyā koci antarāyo ahosīti ayamattho dīpito hoti.  Sañjayassāti rājagahavāsino sañjayanāmassa paribbājakassa,  yassa santike pahama upatissakolitāpi pabbajisu  channaparibbājakova (pg.1.184)  na acelakaparibbājako. “Yadā,  tadāti ca etena samakālameva addhānamaggapaipannata dasseti.  Atītakālattho pāḷiya hotisaddo yogavibhāgena,  takālāpekkhāya vā eva vutta, tadā hotīti attho. 

 Anteti samīpe. Vasatīti  vattapaivattādikaraavasena sabbiriyāpathasādhāraavacana, avacaratīti  vutta hoti, tenevāha “samīpacāro santikāvacaro sisso”ti.  Coditā devadūtehīti daharakumāro jarājiṇṇasatto gilāno  kammakāraṇā, kammakāraikā vā matasattoti imehi pañcahi devadūtehi  coditā ovaditā savega uppāditā samānāpi. Te hi devā  viya dūtā, visuddhidevāna vā dūtāti devadūtā.  Hīnakāyūpagāti apāyakāyamupagatā. Narasakhātā te māṇavāti  sambandho. Sāmaññavasena cettha satto “māṇavo”ti vutto, itare  pana visesavasena. Pakaraṇādhigato hesa atthuddhāroti.  Katakammehīti katacorakammehi. Taruoti soasavassato  paṭṭhāya pattavīsativasso, udānaṭṭhakathāyañhi “sattā  jātadivasato paṭṭhāya yāva pañcadasavassakā, tāva ‘kumārakā,  bālā’ti ca vuccanti. Tato para vīsativassāni ‘yuvāno’”ti  (udā. aṭṭha. 44) vutta. Taruo, māṇavo, yuvāti ca atthato  eka, lokiyā pana “dvādasavassato paṭṭhāya yāva jaramappatto, tāva  taruo”tipi vadanti. 

 Tesu vā dvīsu janesūti niddhārae bhumma. Yo vā  “eka samayan”ti pubbe adhigato kālo, tassa painiddeso  tatrāti yañhi samaya bhagavā antarā rājagahañca nāḷandañca  addhānamaggapaipanno, tasmiyeva samaye suppiyopi ta addhānamagga  paipanno avaṇṇa bhāsati, brahmadatto ca vaṇṇa bhāsatīti.  Nipātamattanti ettha mattasaddena visesatthābhāvato  padapūraatta dasseti. Madhupiṇḍikapariyāyoti madhupiṇḍikadesanā  nāma iti na suttanta dhārehi, rājaññāti pāyāsirājaññanāmaka  rājānamālapati. Pariyāyati parivattatīti pariyāyo, vāro.  Pariyāyeti desetabbamattha paipādetīti pariyāyo, desanā.  Pariyāyati attano phala paiggahetvā pavattatīti pariyāyo,  kāraa. Anekasaddeneva anekavidhenāti attho viññāyati  adhippāyamattenāti (pg.1.185) āha “anekavidhenāti. Kāraañcettha  kāraapatirūpakameva, na ekasakāraa avaṇṇakāraassa abhūtattā, tasmā  kāraenāti kāraapatirūpakenāti attho. Tathā hi vakkhati  “akāraameva ‘kāraan’ti vatvā”ti (dī. ni. aṭṭha. 1.1).  Jātivasenida bahvatthe ekavacananti dasseti  “bahūhīti-ādinā. 

 “Avaṇṇavirahitassa asamānavaṇṇasamannāgatassapīti  vakkhamānakāraassa akāraabhāvahetudassanattha vutta, dosavirahitassapi  asadisaguasamannāgatassāpīti attho. Buddhassa bhagavato avaṇṇa  dosa nindanti sambandho. “Ya loke”ti-ādinā  arasarūpanibbhoga-akiriyavāda-ucchedavādajegucchīvenayikatapassī-apagabbhabhāvāna  kāraapatirūpaka dasseti. Tasmāti hi eta  “arasarūpo …pe… apagabbho”ti imehi padehi sambandhitabba.  Ida vutta hoti– lokasammato  abhivādanapaccuṭṭhāna-añjalīkammasāmīcikamma-āsanābhinimantanasakhāto  sāmaggīraso samaassa gotamassa natthi, tasmā so  sāmaggīrasasakhātena rasena asampannasabhāvo, tena  sāmaggīrasasakhātena paribhogena asamannāgato. Tassa  akattabbatāvādo, ucchijjitabbatāvādo ca, ta sabba gūtha viya  maṇḍanajātiyo puriso jegucchī. Tassa vināsako sova tadakaraato  vinetabbo. Tadakaraena vayovuḍḍhe tāpeti tadācāravirahitatāya vā  kapaapuriso. Tadakaraena devalokagabbhato apagato, tadakaraato vā  so hīnagabbho cāti eva tadeva abhivādanādi-akaraa arasarūpatādīna  kāraapatirūpaka daṭṭhabba. “Natthi …pe… viseso”ti  etassa pana “sundarikāya nāma paribbājikāya maraṇānavabodho,  sasārassa ādikoiyā apaññāyanapaiññā, hapanīyapucchāya  abyākatavatthubyākaraan”ti evamādīni kāraapatirūpakāni  niddhāritabbāni, tathā “takkapariyāhata samao …pe…  sayampaibhānan”ti etassa “anācariyakena sāma paivedhena tattha  tattha tathā tathā dhammadesanā, katthaci paresa paipucchākathana,  mahāmoggallānādīhi ārocitanayeneva byākaraan”ti evamādīni,  “samao …pe… na aggapuggalo”ti etesa pana  “sabbadhammāna kameneva (pg.1.186) anavabodho, lokantassa ajānana, attanā  icchitatapacārābhāvo”ti evamādīni. Jhānavimokkhādi heṭṭhā  vuttanayena uttarimanussadhammo. Ariya visuddha, uttama vā  ñāṇasakhāta dassana, ala kilesaviddhasanasamattha ariyañāṇadassana  ettha, etassāti vā alamariyañāṇadassano. Sveva  viseso tathā. Ariyañāṇadassanameva vā visesa vuttanayena  ala pariyatta yassa, yasminti vā  alamariyañāṇadassanaviseso, uttarimanussadhammova.  Takkapariyāhatanti kappanāmattena samantato āharita, vitakkena vā  parighaita. Vīmasānucaritanti vīmasanāya punappuna parimajjita.  Sayampaibhānanti sayameva attano vibhūta, tādisa dhammanti  sambandho. Akāraanti ayutta anupapatti. Kāraapade ceta  visesana. Na hi arasarūpatādayo dosā bhagavati savijjanti,  dhammasaghesu ca durakkhātaduppaipannādayo akāraanti vā  yuttikāraarahita attanā paiññāmatta. Pakatikammapadañceta.  Imasmiñca atthe kāraa vatvāti ettha kāraa ivāti  iva-saddattho rūpakanayena yojetabbo patirūpakakāraassa adhippetattā.  Tathā tathāti jātivuḍḍhānamanabhivādanādinā tena tena  ākārena. Vaṇṇasaddassa guapasasāsu pavattanato yathākkama  “avaṇṇa dosa nindan”ti vutta. 

 Durakkhātoti duṭṭhumākkhāto, tathā duppaivedito.  Vaṭṭato niyyātīti niyyāna, tadeva niyyāniko, tato vā  niyyāna nissaraa, tattha niyuttoti niyyāniko. Vaṭṭato vā  niyyātīti niyyāniko ya-kārassa ka-kāra, ī-kārassa ca  rassa katvā. “Anīya-saddo hi bahulā kattu-abhidhāyako”ti  saddavidū vadanti, na niyyāniko tathā. Sasāradukkhassa  anupasamasavattaniko vuttanayena. Paccanīkapaipadanti  sammāpaipattiyā viruddhapaipada. Ananulomapaipadanti  sappurisāna ananulomapaipada. Adhammānulomapaipadanti  lokuttaradhammassa ananulomapaipada. Kasmā panettha “avaṇṇa  bhāsati, vaṇṇa bhāsatī”ti ca vattamānakālaniddeso kato, nanu  sagītikālato so avaṇṇavaṇṇāna bhāsanakālo atītoti?  Saccameta, “addhānamaggapaipanno hotī”ti ettha hoti-saddo viya  atītakālatthattā pana bhāsati-saddassa eva vuttanti daṭṭhabba. Atha vā  yasmi kāle tehi avaṇṇo vaṇṇo ca bhāsīyati, tamapekkhitvā  (pg.1.187) eva vutta, evañca katvā “tatrā”ti padassa kālapainiddesavikappana  aṭṭhakathāya avuttampi supapanna hoti. 

 “Suppiyassa pana …pe… bhāsatī”ti pāḷiyā  sambandhadassana “antevāsī panassāti-ādivacana.  Aparāmasitabba ariyūpavādakamma, tathā anakkamitabba.  Svāyanti so ācariyo. Asidhāranti asinā  tikhiabhāga. Kakacadanta pantiyanti khandhakakacassa  dantasakhātāya visamapantiyā. Hatthena vā pādena vā yena kenaci  vā agapaccagena paharitvā kīḷamāno viya.  Akkhikaṇṇakosasakhātaṭṭhānavasena tīhi pakārehi bhinno mado  yassāti pabhinnamado, ta. Avaṇṇa bhāsamānoti avaṇṇa  bhāsanahetu. Hetu-attho hi aya māna-saddo. Na ayo vuḍḍhi  anayo. Soyeva byasana, atirekabyasananti attho, ta  pāpuissati ekantamahāsāvajjattā ratanattayopavādassa. Tenevāha – 

           “Yo nindiya pasasati, 

           Ta vā nindati yo pasasiyo. 

           Vicināti mukhena so kali, 

           Kalinā tena sukha na vindatī”ti. (su. ni.  663 sa ni. 1.180-181 netti. 92). 

 “Amhāka ācariyo”ti-ādinā brahmadattassa saveguppatti,  attano ācariye ca kāruññappavatti dassetvā kiñcāpi antevāsinā  ācariyassa anukūlena bhavitabba, aya pana paṇḍitajātikattā na  īdisesu hānesu tamanuvattatīti idānissa kammassakatāñāṇappavatti  dassento ācariye kho panāti-ādimāha.  Halāhalanti takhaaññeva māraaka visa. Hanatīti hi  halo na-kārassa la-kāra katvā, halānampi viseso halo  halāhalo majjhedīghavasena, etena ca aññe aṭṭhavidhe vise  nivatteti. Vuttañca– 

           “Pume paṇḍe ca kākola, kāḷakūṭahalāhalā; 

           Sarotthikosukike yo, brahmaputto padīpano. 

           Dārado vacchanābho ca, visabhedā ime navā”ti. 

 Kharodakanti (pg.1.188) caṇḍasotodaka. “Khārodakan”tipi  pāṭho, atiloatāya tittodakanti attho. Narakapapātanti  corapapāta. Māṇavakāti attānameva ovaditu ālapati  “samayopi kho te bhaddāli appaividdho-ahosī”ti-ādīsu (ma.  ni. 2.135) viya. “Kammassakā”ti kammameva attasantakabhāva  vatvā tadeva vivarati “attano kammānurūpameva gati  gacchantīti-ādinā. Yonisoti upāyena ñāyena.  Ummujjitvāti ācariyo viya ayoniso ariyūpavāde  animmujjanto yoniso ariyūpavādato ummujjitvā, uddha hutvāti  attho. Maddamānoti maddanto bhindanto. Ekasakāraameva idha  kāraanti dassetukāmena “sammāti vutta. “Yathā  tan”ti-ādinā tassa samāraddhabhāva dasseti, nti ca nipātamatta.  Ida vutta hoti– yathā añño paṇḍitasabhāvo jāti ācāravasena  kulaputto anekapariyāyena tiṇṇa ratanāna vaṇṇa bhāsitumārabhati, tathā  ayampi āraddho, tañca kho api nāmāyamācariyo ettakenāpi  ratanattayāvaṇṇabhāsato orameyyāti. 

 Sapparājavaṇṇanti ahirājavaṇṇa.  Vaṇṇapokkharatāyāti vaṇṇasundaratāya, vaṇṇasarīrena vā.  Vārija kamala na paharāmi na bhañjāmi, ārā dūratova  upasighāmīti attho. Athāti eva santepi.  Gandhatthenoti gandhacoro. Saññūḷhāti ganthitā bandhitā.  Gahapatīti upāligahapati nāṭaputtassa ālapana. Ettha ca  vaṇṇitabbo “ayamīdiso”ti pakāsetabboti vaṇṇo, saṇṭhāna.  Vaṇṇīyati asakarato vavatthāpīyatīti vaṇṇo, jāti.  Vaṇṇeti vikāramāpajjamāna hadayagatabhāva pakāsetīti vaṇṇo,  rūpāyatana. Vaṇṇīyati phalametena yathāsabhāvato vibhāvīyatīti  vaṇṇo, kāraa. Vaṇṇīyati appamahantādivasena pamīyatīti  vaṇṇo, pamāṇa. Vaṇṇīyati pasasīyatīti vaṇṇo   guo.  Vaṇṇana guasakittana vaṇṇo, pasasā. Eva tattha tattha  vaṇṇasaddassuppatti veditabbā. Ādisaddena jātarūpapuinakkharādayo  sagahāti. “Idha guopi pasasāpī”ti vuttameva samattheti  “aya kirāti-ādinā. Kirāti cettha anussavanatthe,  padapūraamatte vā. Guṇūpasañhitanti guopasaññuta.  “Guṇūpasañhita pasasan”ti pana vadanto pasasāya eva guabhāsana  siddha tassā tadavinābhāvato, tasmā idamatthadvaya yujjatīti dasseti. 

 Katha (pg.1.189) bhāsatīti āha “tatthāti-ādi. Eko ca so  puggalo cāti ekapuggalo. Kenaṭṭhena ekapuggalo?  Asadisaṭṭhena, guavisiṭṭhaṭṭhena, asamasamaṭṭhena ca. So hi  pahamābhinīhārakāle dasanna pāramīna paipāṭiyā āvajjana ādi  katvā bodhisambhārasambharaaguehi ceva buddhaguehi ca sesamahājanena  asadiso. Ye cassa guṇā, tepi aññasattāna guehi visiṭṭhā,  purimakā ca sammāsambuddhā sabbasattehi asamā, tehi pana  ayameveko rūpakāyanāmakāyehi samo. Loketi sattaloke.  “Uppajjamāno uppajjatīti pana ida ubhayampi  vippakatavacanameva uppādakiriyāya vattamānakālikattā.  Uppajjamāno bahujanahitāya uppajjati, na aññena  kāraenāti eva panettha attho veditabbo. Lakkhae hesa māna-saddo,  evarūpañcettha lakkhaa na sakkā aññena saddalakkhaena paibāhitu.  Apica uppajjamāno nāma, uppajjati nāma, uppanno nāmāti ayamettha  bhedo veditabbo. Esa hi dīpakarapādamūlato paṭṭhāya yāva  anāgāmiphala, tāva uppajjamāno nāma, arahattamaggakkhae uppajjati  nāma, arahattaphalakkhae uppanno nāma. Buddhānañhi sāvakāna viya na  paipāṭiyā iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena  sakalopi sabbaññuguarāsi āgatova nāma hoti, tasmā  nibbattasabbakiccattā arahattaphalakkhae uppanno nāma, tadanibbattattā  tadaññakkhae yathāraha “uppajjamāno uppajjati” cceva vuccati.  Imasmimpi sutte arahattaphalakkhaayeva sandhāya “uppajjatī”ti vutta.  Atītakālikassāpi vattamānapayogassa katthaci diṭṭhattā uppanno  hotīti ayañhettha attho. Eva sati “uppajjamāno”ti cettha  māna-saddo sāmatthiyattho. Yāvatā sāmatthiyena mahābodhisattāna  carimabhave uppatti icchitabbā, tāvatā sāmatthiyena bodhisambhārabhūtena  paripuṇṇena samannāgato hutvāti attho. Tathāsāmatthiyayogena hi  uppajjamāno nāmāti. Sabbasattehi asamo, asamehi  purimabuddheheva samo majjhe bhinnasuvaṇṇa nikkha viya  nibbisiṭṭho, “ekapuggalo”ti cetassa visesana. Ālayasakhāta  taha samugghāteti samucchindatīti ālayasamugghāto. Vaṭṭa  upacchindatīti vaṭṭupacchedo. 

 Pahontenāti sakkontena. “Pañcanikāye”ti vatvāpi  anekāvayavattā tesa na ettakena sabbathā pariyādānanti “navaga  satthusāsana caturāsīti (pg.1.190) dhammakkhandhasahassānī”ti vutta.  Atitthenāti anotaraaṭṭhānena. Na vattabbo aparimāṇavaṇṇattā  buddhādīna, niravasesānañca tesa idha pakāsanena pāḷisavaṇṇanāya eva  sampajjanato, cittasampahasanakammaṭṭhānasampajjanavasena ca saphalattā.  Thāmo veditabbo sabbathāmena pakāsitattā. Ki pana so tathā  ogāhetvā bhāsatīti āha. “Brahmadatto panāti-ādi.  Anukkamena punappuna vā savana anussavo, paramparasavana.  Ādi-saddena ākāraparivitakkadiṭṭhinijjhānakkhantiyo sagahāti.  Tattha “sundaramida kāraan”ti eva sayameva kāraaparivitakkana  ākāraparivitakko. Attano diṭṭhiyā nijjhāyitvā khamana  ruccana diṭṭhinijjhānakkhantīti aṭṭhakathāsu vutta, tehiyeva  sambandhitenāti attho. Matta-saddo hettha visesanivatti-attho,  tena yathāvutta kāraa nivatteti. Attano thāmenāti attano  ñāṇabaleneva, na pana buddhādīna guṇānurūpanti adhippāyo.  Asakhyeyyāparimeyyappabhedā hi buddhādīna guṇā. Vuttañheta 

           “Buddhopi buddhassa bhaeyya vaṇṇa, 

           Kappampi ce aññamabhāsamāno. 

           Khīyetha kappo ciradīghamantare, 

           Vaṇṇo na khīyetha tathāgatassā”ti. (dī. ni.  aṭṭha. 1.304 3.141 ma. ni. aṭṭha. 2.425 udā. aṭṭha.  53 bu. va. aṭṭha. 4.1 apa. aṭṭha. 2.91 cariyā. aṭṭha.  9 329). 

  Idhāpi vakkhati “appamattaka kho panetan”ti-ādi. 

 Iti-saddo nidassanattho vuttappakāra nidasseti.  Ha-kāro nipātamattanti āha “eva te”ti.  Aññamaññassāti ida ruhipada “eko ekāyā”ti (pārā.  444 452) pada viyāti dassento “añño-aññassāti  ruhipadeneva vivarati. “Ujumevāti sāvadhāraasamāsata  vatvā tena nivattetabbattha āha īsakampi apariharitvāti,  thokatarampi avirajjhitvāti attho. Kathanti āha  ācariyena hīti-ādi. Pubbe ekavāramiva  avaṇṇavaṇṇabhāsane niddiṭṭhepi “ujuvipaccanīkavādā”ti (dī. ni.  1.1) vuttattā anekavārameva te eva bhāsantīti veditabbanti dassetu  “puna itaro avaṇṇa itaro vaṇṇan”ti vutta. Tena hi  visaddassa vividhatthata samattheti. Sāraphalaketi  sāradāruphalake (pg.1.191)  uttamaphalake vā. Visarukkha-āṇinti  visadārumayapaṭāṇi. Iriyāpathānubandhanena anubandhā honti, na  sammāpaipatti-anubandhanena. 

 Sīsānulokinoti sīsena anulokino, sīsa  ukkhipitvā maggānukkamena olokayamānāti attho. Tasmi  kāleti yamhi savacchare, utumhi, māse, pakkhe vā bhagavā ta  addhānamagga paipanno, tasmi kāle. Tena hi aniyamato  savacchara-utumāsaḍḍhamāsāva niddisitā “ta divasan”ti divasassa  visu niddiṭṭhattā, muhuttādīnañca divasapariyāpannato. “Ta addhāna  paipanno”ti cettha ādhāravacanameta. Teneva hi  kiriyāvicchedadassanavasena “rājagahe piṇḍāya caratī”ti saha  pubbakālakiriyāhi vattamānaniddeso kato, itarathā tasmi kāle  rājagahe piṇḍāya carati, ta addhānamaggañca paipannoti anadhippetattho  āpajjeyya. Na hi asamānavisayā kiriyā ekādhārā sambhavanti,  yā cettha adhippetā addhānapaipajjanakiriyā, sā ca aniyamitā na  yuttāti. Rājagahaparivattakesūti rājagaha parivattetvā hitesu.  “Aññatarasmin”ti iminā tesu bhagavato anibaddhavāsa  dasseti. Soti eva rājagahe vasamāno so bhagavā. Piṇḍāya  caraenapi hi tattha paibaddhabhāvavacanato sannivāsattameva dasseti.  Yadi pana “piṇḍāya caramāno so bhagavā”ti paccāmaseyya,  yathāvuttova anadhippetattho āpajjeyyāti. Ta divasanti ya  divasa addhānamagga paipanno, ta divasa. Ta addhāna  paipannoti ettha accantasayogavacanameta. Bhattabhuñjanato pacchā  pacchābhatta, tasmi pacchābhattasamaye. Piṇḍapātapaikkantoti  yattha piṇḍapātatthāya caritvā bhuñjanti, tato apakkanto. Ta  addhāna paipannoti “nāḷandāya veneyyāna vividhahitasukhanipphatti  ākakhamāno imissā aṭṭhuppattiyā tividhasīlālakata  nānāvidhakuhanalapanādimicchājīvaviddhasana dvāsaṭṭhidiṭṭhijālavinivehana  dasasahassilokadhātupakampana brahmajālasutta desessāmī”ti ta yathāvutta  dīghamagga paipanno, ida pana kāraa pakaraatova pākaanti na vutta.  Ettāvatā “kasmā pana bhagavā ta addhāna paipanno”ti codanā  visodhitā hoti. 

 Idāni itarampi codana visodhitu “suppiyopīti  vutta. Tasmi kāle, ta divasa anubandhoti ca vuttanayena sambandho.  Pāto (pg.1.192) asitabboti pātarāso, so bhutto yenāti  bhuttapātarāso. Iccevāti evameva manasi sannidhāya, na pana  “bhagavanta, bhikkhusaghañca piṭṭhito piṭṭhito anubandhissāmī”ti.  Tena vutta “bhagavato ta magga paipannabhāva ajānantovāti,  tathā ajānanto eva hutvā anubandhoti attho. Na hi so bhagavanta  daṭṭhumeva icchati, tenāha “sace pana jāneyya, nānubandheyyāti.  Ettāvatā “kasmā ca suppiyo anubandho”ti codanā visodhitā  hoti. “So”ti-ādinā aparampi codana visodheti.  Kadāci pana bhagavā aññataraveseneva gacchati  agulimāladamanapakkusāti-abhiggamanādīsu, kadāci buddhasiriyā,  idhāpi īdisāya buddhasiriyāti dassetu “buddhasiriyā  sobhamānan”ti-ādi vutta. Sirīti cettha  sarīrasobhaggādisampatti, tadeva upamāvasena dasseti  “rattakambalaparikkhittamivāti-ādinā. Gacchatīti jagamo  yathā “cakamo”ti. Cañcalamāno gacchanto giri,  tādisassa kanakagirino sikharamivāti attho. 

 “Tasmi kirāti-ādi tabbivaraa, pāḷiya  adassitattā, porāṇaṭṭhakathāyañca anāgatattā anussavasiddhā aya  kathāti dassetu “kirāti vuttanti vadanti, tathā vā hotu  aññathā vā, attanā adiṭṭha, asuta, amutañca anussavamevāti daṭṭhabba.  Nīlapītalohitodātamañjiṭṭhapabhassaravasena chabbaṇṇā.  Samantāti samantato dasahi disāhi. Asītihatthappamāṇeti  tesa rasmīna pakatiyā pavattiṭṭhānavasena vutta, tasmā samantato, upari  ca pacceka asītihatthamatte padese pakatiyāva ghanībhūtā rasmiyo  tiṭṭhantīti daṭṭhabba, vinayaṭīkāya pana “tāyeva byāmappabhā  nāma. Yato chabbaṇṇā rasmiyo taḷākato mātikā viya dasasu  disāsu dhāvanti, sā yasmā byāmamattā viya khāyati, tasmā  byāmappabhāti vuccatī”ti vutta, (vi. vi. ṭī. 1.16)  sagītisuttavaṇṇanāya pana vakkhati “puratthimakāyato  suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihattha hāna gahāti.  Pacchimakāyato. Dakkhiahatthato. Vāmahatthato suvaṇṇavaṇṇā rasmi  uṭṭhahitvā asītihattha hāna gahāti. Upari kesantato paṭṭhāya  sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaganatale (pg.1.193) asītihattha  hāna gahāti. Heṭṭhā pādatalehi pavāḷavaṇṇā rasmi uṭṭhahitvā  ghanapathaviya asītihattha hāna gahāti. Eva samantā  asītihatthamatta hāna chabbaṇṇā buddharasmiyo vijjotamānā  vipphandamānā vidhāvantī”ti (dī. ni. aṭṭha. 3.299) keci pana  aññathāpi parikappanāmattena vadanti, ta na gahetabba tathā aññattha  anāgatattā, ayuttattā ca. Tāsa pana buddharasmīna tadā  aniggūhitabhāvadassanattha “tasmi kira samaye”ti vutta.  Pakkusāti-abhiggamanādīsu viya hi tadā tāsa niggūhane kiñci  kāraa natthi. Ādhāvantīti abhimukha disa dhāvanti.  Vidhāvantīti vividhā hutvā vidisa dhāvanti. 

 Tasmi vanantare dissamānākārena tāsa rasmīna sobhā  viññāyatīti āha “ratanāveḷāti-ādi. Ratanāveḷā  nāma ratanamayavaasaka muddha avati rakkhatīti hi aveḷā,  āveḷā vā, muddhamālā. Ukkā nāma yā sajotibhūtā,  tāsa sata, nipatana nipāto, tassa nipāto, tena samākula  tathā. Pisitabbattā piṭṭha, cīnadese jāta piṭṭha cīnapiṭṭha,  rattacuṇṇa, ya “sindūro”tipi vuccati, cīnapiṭṭhameva cuṇṇa.  Vāyuno vegena ito cito ca khitta tanti tathā. Indassa dhanu  lokasaketavasenāti indadhanu, sūriyarasmivasena gagane  paññāyamānākāraviseso. Kuila aciraṭṭhāyittā virūpa hutvā javati  dhāvatīti vijju, sāyeva latā tasadisabhāvenāti tathā,  vāyuvegato valāhakaghaṭṭaneneva jātarasmi. Tāyati avijahanavasena  ākāsa pāletīti tārā, gaasaddo pacceka yojetabbo. Tassa  pabhā tathā. Vipphuritaviccharitamivāti ābhāya vividha  pharamāna, vijjotayamāna viya ca. Vanassa antara vivara  vanantara, bhagavatā pattapattavanappadesanti vutta hoti. 

 Asītiyā anubyañjanehi tambanakhatādīhi anurañjita tathā.  Kamala padumapuṇḍarīkāni, avasesa nīlarattasetabheda saroruha  uppala, iti pañcavidhā pakajajāti pariggahitā hoti.  Vikasita phullita tadubhaya yassa sarassa tathā. Sabbena pakārena  parito samantato phullati vikasatīti sabbapāliphulla a-kārassa  ā-kāra, ra-kārassa ca la-kāra katvā yathā “pālibhaddo”ti,  tārāna marīci pabhā, tāya vikasita vijjotita (pg.1.194) tathā. Byāmappabhāya  parikkhepo parimaṇḍalo, tena vilāsinī sobhinī tathā.  Mahāpurisalakkhaṇāni aññamaññapaibaddhattā mālākāreneva hitānīti  vutta “dvattisavaralakkhaamālāti. Dvattisacandādīna mālā  kenaci ganthetvā paipāṭiyā ca hapitāti na vattabbā “yadi  siyā”ti parikappanāmattena hi “ganthetvā  hapitadvattisacandamālāyāti-ādi vutta. Parikappopamā hesā,  lokepi ca dissati. 

           “Mayeva mukhasobhāsse, tyalaminduvikatthanā; 

           Yatombujepi sātthīti, parikappopamā ayan”ti. 

 Dvattisacandamālāya siri attano siriyā abhibhavantī ivāti  sambandho. Esa nayo sesesupi. 

 Eva bhagavato tadā sobha dassetvā idāni bhikkhusaghassāpi  sobha dassento “tañca panāti-ādimāha  Catubbidhāya  appicchatāya appicchā. Dvādasahi santosehi santuṭṭhā.  Tividhena vivekena pavivittā. Rājarājamahāmattādīhi  asasaṭṭhā. Duppaipattikāna codakā. Pāpe akusale  garahino paresa hitapaipattiyā vattāro. Paresañca  vacanakkhamā. Vimuttiñāṇadassana nāma paccavekkhaañāṇa.  “Tesan”ti-ādinā tadabhisambandhena bhagavato sobha dasseti.  Rattapadumāna saṇḍo samūho vana, tassa majjhe gatā tathā. “Ratta  paduma, seta puṇḍarīkan”ti pattaniyamamantarena tathā vutta,  pattaniyamena pana satapatta paduma, ūnakasatapatta puṇḍarīka.  Pavāḷa viddumo, tena katāya vedikāya parikkhitto viya.  Migapakkhīnampīti pi-saddo, api-saddo vā  sambhāvanāya, tenāha “pageva devamanussānan”ti.  Mahātherāti mahāsāvake sandhāyāha. Surañjitabhāvena īsaka  kahavaṇṇatāya meghavaṇṇa. Ekasa karitvāti ekasapārupanavasena  vāmase karitvā. Kattarassa jiṇṇassa ālambano daṇḍo  kattaradaṇḍo, bāhullavasenāya samaññā. Suvamma nāma  sobhauracchado, tena vammitā sannaddhāti suvammavammitā,  ida tesa pasukūladhāraanidassana. Yesa kucchigata sabbampi  tiapalāsādi gandhajātameva hoti, te gandhahatthino nāma, ye  “hemavatā”tipi vuccanti, tesampi therāna sīlādiguagandhatāya  tasadisatā. Antojaṭābahijaṭāsakhātāya (pg.1.195) tahājaṭāya  vijaitabhāvato vijaitajaṭā. Tahābandhanāya chinnattā  chinnabandhanā. “So”ti-ādi yathāvuttavacanassa guadassana.  Anubuddhehīti buddhānamanubuddhehi. Tepi hi ekadesena bhagavatā  paividdhapaibhāgeneva cattāri saccāni bujjhanti.  Pattaparivāritanti pupphadalena parivārita. Ka vuccati  kamalādi, tasmi sarati virājatīti kesara, kiñjakkho.  Kaṇṇe karīyatīti kaṇṇikā. Kaṇṇālakāro,  tasadisaṇṭhānatāya kaṇṇikā, bījakoso. Channa hasakulāna  seṭṭho dhataraṭṭho hasarājā viya, hārito nāma mahābrahmā viya.   

 Eva gacchanta bhagavanta, bhikkhū ca disvā attano parisa  olokesīti sambandho. Kājadaṇḍaketi kājasakhāte  bhārāvahadaṇḍake, kājasmi vā bhāralaggitadaṇḍake. Khuddaka pīṭha  pīṭhaka. Mūle, agge ca tidhā kato daṇḍo tidaṇḍo.  Morahatthako morapiñcha. Khuddaka pasibba pasibbaka.  Kuṇḍikā kamaṇḍalu. Sā hi ka udaka udeti pasaveti, rakkhatīti  vā kuṇḍikā niruttinayena. Gahita omakato lujjita, vividha  lujjitañca pīṭhaka …pe… kuṇḍikādi-anekaparikkhārasakhāta bhāra  bharati vahatīti gahita …pe… bhārabharitā. Itīti  nidassanattho. Evanti idamattho. Eva ida vacanamādi yassa  vacanassa tathā, tadeva niratthaka vacana yassāti  evamādiniratthakavacanā. Mukha etassa atthīti mukharā,  sabbepi mukhavantā eva, aya pana pharusābhilāpamukhavatī, tasmā eva  vutta. Nindāyañhi aya rapaccayo. Mukhena vā amanāpa kamma rāti  gahātīti mukharā. Vividhā kiṇṇā vācā yassāti  vikiṇṇavācā. Tassāti suppiyassa paribbājakassa. Nti  yathāvuttappakāra parisa. 

 Idānīti tassa tathārūpāya parisāya dassanakkhae.  Panāti arucisasūcanattho, tathāpīti attho.  Lābha …pe… hāniyā ceva hetubhūtāya. Katha hānīti āha  “aññatitthiyānañhīti-ādi. Nissirīkatanti  nisobhata, ayamattho morajātakādīhipi dīpetabbo.  “Upatissakolitānañcāti-ādinā pakkhahānitāya vitthāro.  Āyasmato sāriputtassa, mahāmoggallānassa ca bhagavato santike  pabbajja sandhāya “tesu pana pakkantesūti vutta. Tesa  pabbajitakāleyeva aḍḍhateyyasata paribbājakaparisā pabbaji, tato  parampi (pg.1.196) tadanupabbajitā paribbājakaparisā aparimāṇāti dasseti  “sāpi tesa parisā bhinnāti iminā. Yāya kāyaci hi  paribbājakaparisāya pabbajitāya tassa parisā bhinnāyeva nāma  samānagaattāti tathā vutta. “Imehīti-ādinā  lābhapakkhahāni nigamanavasena dasseti. Usūyasakhātassa visassa  uggāro uggilana usūyavisuggāro, ta. Ettha ca “yasmā  panesā”ti-ādināva “kasmā ca so ratanattayassa avaṇṇa  bhāsatī”ti codana visodheti, “sace”ti-ādika pana sabbampi  tapparivāravacanamevāti tehipi sā visodhitāyeva nāma. Bhagavato  virodhānunayābhāvavīmasanattha ete avaṇṇa vaṇṇa bhāsanti. “Mārena  anvāviṭṭhā eva bhāsantī”ti ca keci vadanti, tadayuttameva aṭṭhakathāya  ujuvipaccanīkattā. Pākaoyevāyamatthoti. 

  2. Yasmā atthagato sūriyo, tasmā akālo  dāni gantunti sambandho. 

 Ambalaṭṭhikāti sāmīpikavohāro yathā “varuanagara,  godāgāmo”ti āha “tassa kirāti-ādi. Taruapariyāyo  laṭṭhikā-saddo rukkhavisaye yathā “mahāvana ajjhogāhetvā  beluvalaṭṭhikāya mūle divāvihāra nisīdī”ti-ādīsūti dasseti”  “taruambarukkho”ti iminā. Keci pana “ambalaṭṭhikā  nāma vuttanayena eko gāmo”ti vadanti, tesa mate  ambalaṭṭhikāyanti samīpatthe bhummavacana.  Chāyūdakasampannanti chāyāya ceva udakena ca sampanna.  Mañjusāti peḷā. Paibhānacittavicittanti  itthipurisasaññogādinā paibhānacittena vicitta, etena rañño  agāra, tadeva rājāgārakanti dasseti. Rājāgāraka nāma  vessavaamahārājassa devāyatananti eke. 

 Bahuparissayoti bahupaddavo. Kehīti vutta  “core’hipī”ti-ādi. Handāti vacanavossaggatthe nipāto,  tadānubhāvato nipparissayatthāya idāni upagantvā sve gamissāmīti  adhippāyo. “Saddhi antevāsinā brahmadattena māṇavenā  ticceva sīhaaṭṭhakathāya vutta, tañca kho pāḷi-āruhavaseneva, na pana  tadā suppiyassa parisāya abhāvatoti imamattha dassetu “saddhi  attano parisāyāti idha vutta. Kasmā panettha brahmadattoyeva  pāḷiyamāruho, na pana tadavasesā suppiyassa parisāti (pg.1.197)   Desanānadhīnabhāvena payojanābhāvato. Yathā ceta, eva aññampi  edisa payojanābhāvato sagītikārakehi na sagītanti daṭṭhabba.  Keci pana “pāḷiya vuttan”ti ādhāra vatvā ‘tadeta na  sīhaaṭṭhakathānayadassana, pāḷiya vuttabhāvadassanamevā’ti” vadanti, ta  na yujjati. Pāḷi-āruhavaseneva pāḷiya vuttanti adhippetatthassa  āpajjanato. Tasmā yathāvuttanayeneva attho gahetabboti.  “Vuttanti vā amhehipi idha vattabbanti attho. Evañhi tadā  aññāyapi parisāya vijjamānabhāvadassanattha eva vutta,  pāḷiyamāruhavasena pana aññathāpi idha vattabbanti adhippāyo  yutto”ti vadanti. 

 Idāni “tatrāpi sudan”ti-ādipāḷiyā sambandha dassetu  “eva vāsa upagato panāti-ādi vutta. Parivāretvā  nisinno hotīti sambandho. Kucchita kattabbanti kukata,  tassa bhāvo kukkucca, kucchitakiriyā, ito cito ca  cañcalananti attho, hatthassa kukkucca tathā. “Sā  hīti-ādinā tathābhūtatāya kāraa dasseti. Nivāteti  vātavirahitaṭṭhāne. Yathāvuttadosābhāvena niccalā. Ta  vibhūtinti tādisa sobha. Vippalapantīti  sativossaggavasena vividhā lapanti. Nillālitajivhāti ito  cito ca nikkhantajivhā. Kākacchamānāti kākāna  saddasadisa sadda kurumānā. Gharugharupassāsinoti gharugharu-iti  sadda janetvā passasantā. Issāvasenāti yathāvuttehi dvīhi  kāraehi usūyanavasena. “Sabba vattabban”ti iminā  ādipeyyālanayoyan”ti dasseti. 

  3. Sammā pahonti ta ta kammanti sampahulā,  bahavo, tenāha “bahukānan”ti. Sabbantimena paricchedena  catuvaggasagheneva vinayakammassa kattabbattā  “vinayapariyāyenāti-ādi vutta. Tayo janāti cesa  upalakkhaaniddeso dvinnampi sampahulattā. Tattha tattha tathāyevāgatattā  “suttantapariyāyenāti-ādimāha. Ta ta pāḷiyā  āgatavohāravasena hi aya bhedo. Tayo janā tayo eva nāma, tato  paṭṭhāya uttari catupañcajanādikā sampahulāti attho. Tatoti  cāya mariyādāvadhi. Maṇḍalamāḷoti anekatthapavattā samaññā,  idha pana īdisāya evāti niyamento āha “katthacīti-ādi.  Kaṇṇikā vuccati kūṭa. Hasavaṭṭakacchannenāti  hasamaṇḍalākārachannena. Tadeva channa aññattha (pg.1.198)  “supaṇṇavakacchadanan”ti vutta. Kūṭena yutto agāro, soyeva  sālāti kūṭāgārasālā. Thambhapanti parikkhipitvāti  thambhamāla parivāretvā, parimaṇḍalākārena thambhapanti katvāti vutta  hoti. Upaṭṭhānasālā nāma payirupāsanasālā. Yattha  upaṭṭhānamatta karonti, na ekarattadirattādivasena nisīdana, idha pana  tathā katā nisīdanasālāyevāti dasseti “idha  panāti-ādinā. Teneva pāḷiya “sannipatitāna” ntveva avatvā  “sannisinnānan”tipi vutta. Mānitabboti māḷo, mīyati  pamīyatīti vā māḷo. Maṇḍalākārena paicchanno māḷoti  maṇḍalamāḷo, anekakoavanto paissayaviseso.  “Sannisinnānan”ti nisajjanavasena vutta,  nisajjanavasena vā “sannisinnānan”ti  savaṇṇetabbapadamajjhāharitvā sambandho. Iminā nisīdana-iriyāpatha,  kāyasāmaggīvasena ca samodhāna sandhāya padadvayameta vuttanti dasseti.  Sakhiyā vuccati kathā sammā khiyanato kathanato.  Kathādhammoti kathāsabhāvo, upaparikkhā vidhīti keci. 

 “Acchariyan”ti-ādi tassa rūpadassananti āha  “katamo pana so”ti-ādi. Soti kathādhammo.  “Nīyatīti nayo, attho, saddasattha anugato nayo  saddanayo”ti (dī. ni. ṭī. 1.3)  ācariyadhammapālattherena vutta. Nīyati attho etenāti vā  nayo, upāyo, saddasatthe āgato nayo atthagahaṇūpāyo  saddanayo. Tattha hi anabhihavuttike acchariya-saddo icchito  ruhivasena. Tenevāha “andhassa pabbatārohaa viyāti-ādi.  Tassa hi tadārohaa na nicca, kadāciyeva siyā, evamidampi.  Accharāyogga acchariya niruttinayena yoggasaddassa lopato,  taddhitavasena vā iyapaccayassa vicitravuttito, so pana  porāṇaṭṭhakathāyameva āgatattā “aṭṭhakathānayo”ti vutto. Pubbe  abhūtanti abhūtapubba, etena na bhūta abhūtanti nibbacana,  bhūta-saddassa ca atītattha dasseti. Yāvañcidanti sandhivasena  niggahitāgamoti āha “yāva ca idan”ti, etassa ca  “suppaividitā”ti etena sambandho. Yāva cayattaka  ida aya nānādhimuttikatā suppaividitā, ta “ettakamevā”ti na  sakkā amhehi paivijjhitu, akkhātuñcāti sapāṭhasesattho. Tenevāha  “tena suppaividitatāya appameyyata dassetīti. 

 “Bhagavatāti-ādīhi (pg.1.199) padehi samānādhikaraabhāvena  vuttattā tenāti ettha ta-saddo sakatthapainiddeso, tasmā  yena abhisambuddhabhāvena bhagavā pakato samāno supākao nāma hoti,  tadabhisambuddhabhāva saddhi āgamanapaipadāya tassa atthabhāvena dassento  “yo so”ti-ādimāha  Na hettha so pubbe vutto atthi, yo  attho tehi therehi ta-saddena parāmasitabbo bhaveyya. Tasmā  yathāvuttaguasakhāta sakatthayevesa padhānabhāvena parāmasatīti daṭṭhabba.  Anuttara sammāsambodhinti aggamaggañāṇapadaṭṭhāna anāvaraañāṇa,  anāvaraañāṇapadaṭṭhānañca aggamaggañāṇa. Tadubhayañhi sammā  aviparīta sayameva bujjhati, sammā vā pasaṭṭhā sundara bujjhatīti  sammāsambodhi. Sā pana buddhāna sabbaguasampatti deti  abhiseko viya rañño sabbalokissariyabhāva, tasmā “anuttarā  sammāsambodhī”ti vuccati. Abhisambuddhoti abbhaññāsi  paivijjhi, tena tādisena bhagavatāti attho. Satipi  ñāṇadassanāna idha paññāvevacanabhāve tena tena visesena nesa  visayavisesappavatti dassento “tesa tesa sattānan”ti-ādimāha.  Ettha hi pahamamattha asādhāraañāṇavasena dasseti.  Āsayānusayañāṇena jānatā sabbaññutānāvaraañāṇehi  passatāti attho. 

 Dutiya vijjattayavasena. Pubbenivāsādīhīti  pubbenivāsāsavakkhayañāṇehi. Tatiya abhiññānāvaraañāṇavasena.  Abhiññāpariyāpannepi “tīhi vijjāhīti tāsa  rāsibhedadassanattha vutta. Anāvaraañāṇasakhātena  samantacakkhunā passatāti attho. Catuttha  sabbaññutaññāṇamasacakkhuvasena. Paññāyāti sabbaññutaññāṇena.  Kuṭṭassa bhittiyā tiro para, anto vā, tadādīsu  gatāni. Ativisuddhenāti ativiya visuddhena  pañcavaṇṇasamannāgatena sunīlapāsādika-akkhilomasamalakatena rattiñceva  divā ca samantā yojana passantena masacakkhunā. Pañcama  paivedhadesanāñāṇavasena. “Attahitasādhikāyāti ekasato  vutta, pariyāyato panesā parahitasādhikāpi hoti. Tāya hi  dhammasabhāvapaicchādakakilesasamugghātāya desanāñāṇādi sambhavati.  Paivedhapaññāyāti ariyamaggapaññāya. Vipassanāsahagato  samādhi padaṭṭhāna (pg.1.200) āsannakāraametissāti samādhipadaṭṭhānā, tāya.  Desanāpaññāyāti desanākiccanipphādakena sabbaññutaññāṇena.  Arīnanti kilesārīna, pañcamārāna vā, sāsanapaccatthikāna vā  aññatitthiyāna. Tesa hanana pāṭihāriyehi abhibhavana  appaibhānatākaraa, ajjhupekkhanañca majjhimapaṇṇāsake pañcamavagge  sagīta cakīsuttañcettha (ma. ni. 2.422) nidassana, etena  arayo hatā anenāti niruttinayena padasiddhimāha. Ato nāvacanassa  tābyappadeso mahāvisayenāti daṭṭhabba. Apica arayo hanatīti  antasaddena padasiddhi, ikārassa ca akāro. Paccayādīna  sampadānabhūtāna, tesa vā paiggahaa, paiggahitu vā arahatīti  arahanti dasseti “paccayādīnañca arahattāti iminā.  Sammāti aviparīta. Sāmañcāti sayameva, aparaneyyo  hutvāti vutta hoti. Katha panettha “sabbadhammānan”ti aya viseso  labbhatīti? Sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca  visesassa anupayojetabbato yajjeva “dhammānan”ti  visesovānupayojito siyā, kasmā sabbadhammānanti ayamattho  anupayojīyatīti? Ekadesassa aggahaato. Padesaggahae hi  asati gahetabbassa nippadesatā viññāyati yathā “dikkhito na  dadātī”ti, esa nayo īdisesu. 

 Idāni ca catūhi padehi catuvesārajjavasena attanā adhippetatara  chaṭṭhamattha dassetu “antarāyikadhamme vāti-ādi vutta. Tathā  hi tadeva nigamana karoti “evan”ti-ādinā. Tattha  antarāyakaradhammañāṇena jānatā, niyyānikadhammañāṇena  passatā, āsavakkhayañāṇena arahatā, sabbaññutaññāṇena  sammāsambuddhenaāti yathākkama yojetabba. Anatthacaraena  kilesā eva arayoti kilesārayo, tesa kilesārīna.  Etthāha– yassa ñāṇassa vasena sammā sāmañca sabbadhammāna buddhattā  bhagavā sammāsambuddho nāma jāto, ki panida ñāṇa sabbadhammāna  bujjhanavasena pavattamāna sakiyeva sabbasmi visaye pavattati, udāhu  kamenāti. Kiñcettha– yadi tāva sakiyeva sabbasmi visaye  pavattati, eva sati atītānāgatapaccuppanna-ajjhattabahiddhādibhedabhinnāna  sakhatadhammāna, asakhatasammutidhammānañca ekajjha upaṭṭhāne dūrato  cittapaa pekkhantassa viya paibhāgenāvabodho na siyā, tathā ca sati  “sabbe dhammā anattā”ti (pg.1.201) (a. ni.  3.137 dha. pa. 279  mahāni. 27 cūḷani. 8 10 netti. 5) vipassantāna  anattākārena viya sabbe dhammā anirūpitarūpena bhagavato ñāṇavisayā  hontīti āpajjati. Yepi “sabbañeyyadhammāna hitilakkhaavisaya  vikapparahita sabbakāla buddhāna ñāṇa pavattati, tena te ‘sabbavidū’ti  vuccanti. Evañca katvā 

           ‘Gaccha samāhito nāgo, hito nāgo samāhito; 

           Seyya samāhito nāgo, nisinnopi samāhito’ti.  (a. ni.  6.43).– 

  Idampi sabbadā ñāṇappavattidīpaka aguttarāgame  nāgopamasuttavacana suvutta nāma hotī”ti vadanti, tesampi vāde  vuttadosā nātivatti. hitilakkhaṇārammaatāya ca  atītānāgatadhammāna tadabhāvato ekadesavisayameva bhagavato ñāṇa  siyā, tasmā sakiññeva sabbasmi visaye ñāṇa pavattatīti na  yujjati. Atha kamena sabbasmimpi visaye ñāṇa pavattati, evampi na  yujjati. Na hi jātibhūmisabhāvādivasena, disādesakālādivasena ca  anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaivedho  sambhavati apariyantabhāvato ñeyyassa. Ye pana “atthassa  avisavādanato ñeyyassa ekadesa paccakkha katvā sesepi evanti  adhimuccitvā vavatthāpanena sabbaññū nāma bhagavā jāto, tañca ñāṇa  na anumānika nāma sasayābhāvato. Sasayānubaddhañhi ñāṇa loke  anumānikan”ti vadanti, tesampi ta na yuttameva. Sabbassa hi  appaccakkhabhāve atthāvisavādanena ñeyyassa ekadesa paccakkha katvā  sesepi evanti adhimuccitvā vavatthāpanasseva asambhavato tathā  asakkueyyattā ca. Yañhi sesa, tadapaccakkhameva, atha tampi  paccakkha, tassa sesabhāvo eva na siyā, apariyantabhāvato ñeyyassa  tathāvavatthitumeva na sakkāti? Sabbameta akāraa. Kasmā?  Avisayavicāraabhāvato. Vuttañheta bhagavatā “buddhāna bhikkhave,  buddhavisayo acinteyyo na cintetabbo, ya cintento ummādassa  vighātassa bhāgī assā”ti (a. ni.  4.77) ida panettha  sanniṭṭhāna– ya kiñci bhagavatā ñātu icchita, sakalamekadeso vā,  tattha tattha appaihatavuttitāya paccakkhato ñāṇa pavattati  niccasamādhānañca vikkhepābhāvato, ñātu icchitassa ca sakalassa  avisayabhāve tassa ākakhāpaibaddhavuttitā na siyā, ekanteneva  (pg.1.202) sā  icchitabbā, sabbe dhammā buddhassa bhagavato āvajjanapaibaddhā  ākakhāpaibaddhā manasikārapaibaddhā cittuppādapaibaddhāti   (mahāni. 69 156 cūḷani. 85 pai. ma. 3.5) vacanato.  Atītānāgatavisayampi bhagavato ñāṇa anumānāgamatakkagahaavirahitattā  paccakkhameva.  

 Nanu ca etasmimpi pakkhe yadā sakala ñātu icchita, tadā  sakiyeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇa  pavatteyyāti vuttadosā nātivattiyevāti? Na, tassa visodhitattā.  Visodhito hi so buddhavisayo acinteyyoti. Aññathā  pacurajanañāṇasamānavuttitāya buddhāna bhagavantāna ñāṇassa acinteyyatā  na siyā, tasmā sakaladhammārammaampi ta ekadhammārammaa viya  suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyya,  “yāvataka neyya, tāvataka ñāṇa. Yāvataka ñāṇa, tāvataka neyya.  Neyyapariyantika ñāṇa, ñāṇapariyantika neyya. Neyya atikkamitvā  ñāṇa nappavattati, ñāṇa atikkamitvā neyyapatho natthi.  Aññamaññapariyantaṭṭhāyino te dhammā, yathā dvinna samuggapaalāna sammā  phusitāna heṭṭhima samuggapaala uparima nātivattati, uparima  samuggapaala heṭṭhima nātivattati. Aññamaññapariyantaṭṭhāyino, evameva  buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino …pe…  te dhammā”ti (mahāni. 69 156 cūḷani. 85 pai. ma.  3.5) evamekajjha, visu, saki, kamena vā icchānurūpa  pavattassa  tassa ñāṇassa vasena sammā sāmañca sabbadhammāna buddhattā bhagavā  sammāsambuddho nāma jātoti. 

 Aya panettha aṭṭhakathāmuttako nayo– hānāṭhānādīni  chabbisayāni chahi ñāṇehi jānatā, yathākammūpage satte  cutūpapātadibbacakkhuñāṇehi passatā, savāsanānamāsavāna  āsavakkhayañāṇena khīṇattā arahatā, jhānādidhamme  sakilesavodānavasena sāmayeva aviparītāvabodhato  sammāsambuddhena, eva dasabalañāṇavasena catūhākārehi thomitena.  Apica tīsu kālesu appaihatañāṇatāya jānatā, tiṇṇampi  kammāna ñāṇānuparivattito nisammakāritāya passatā, davādīna  channamabhāvasādhikāya pahānasampadāya arahatā, chandādīna  channamahānihetubhūtāya aparikkhayapaibhānasādhikāya sabbaññutāya  sammāsambuddhena (pg.1.203)  eva aṭṭhārasāveikabuddhadhammavasena (dī. ni.  aṭṭha. 3.305) catūhākārehi thomitenāti evamādinā tesa tesa  ñāṇadassanapahānabodhanatthehi sagahitāna buddhaguṇāna vasena yojanā  kātabbāti. 

 Catuvesārajja sandhāya “catūhākārehīti vutta.  “Thomitenāti etena imesa “bhagavatā”ti padassa  visesanata dasseti. Yadipi hīnapaṇītabhedena duvidhāva adhimutti  pāḷiya vuttā, pavatti-ākāravasena pana anekabhedabhinnāvāti āha  “nānādhimuttikatāti. Sā pana adhimutti  ajjhāsayadhātuyeva, tadapi tathā tathā dassana, khamana, rocanañcāti  attha viññāpeti “nānajjhāsayatāti iminā. Tathā hi  vakkhati “nānādhimuttikatā nānajjhāsayatā nānādiṭṭhikatā  nānakkhantitā nānārucitā”ti. “Yāvañcidan”ti etassa  “suppaividitā”ti iminā sambandho. Tattha ca idanti  padapūraamatta, “nānādhimuttikatāti etena vā padena  samānādhikaraa, tassattho pana pākaoyevāti āha “yāva ca  suṭṭhu paividitāti. 

 “Yā ca ayan”ti-ādinā dhātusayuttapāḷi dassento  tadeva sayutta manasi karitvā tesa avaṇṇavaṇṇabhāsanena saddhi ghaetvā  therānamaya sakhiyadhammo udapādīti dasseti. Ato assa  bhagavato dhātusayuttadesanānayena tāsa suppaividitabhāva  samatthanavasena dassetu “aya hī”ti-ādimāhāti attho daṭṭhabbo.  Suppaividitabhāvasamatthanañhi “aya hīti-ādivacana.  Tattha yā aya nānādhimuttikatā …pe… rucitāti sambandho.  Dhātusoti ajjhāsayadhātuyā. Sasandantīti sambandhenti  vissāsenti. Samentīti sammā, saha vā bhavanti.  “Hīnādhimuttikāti-ādi tathābhāvavibhāvana. Atītampi  addhānanti atītasmi kāle, accantasayoge vā eta upayogavacana.  Nānādhimuttikatā-padassa nānajjhāsayatāti atthavacana.  Nānādiṭṭhi …pe… rucitāti tassa sarūpadassana.  Sassatādiladdhivasena nānādiṭṭhikatā.  Pāpācārakalyāṇācārādipakativasena nānakkhantitā.  Pāpicchā-appicchādivasena nānārucitā. Nāḷiyāti tumbena,  āḷhakena vā. Tulāyāti mānena.  Nānādhimuttikatāñāṇanti cettha sabbaññutaññāṇameva adhippeta, na  dasabalañāṇanti āha (pg.1.204) “sabbaññutaññāṇenāti. Eva  ācariyadhammapālattherena (dī. ni. ṭī. 1.3) vutta,  abhidhammaṭṭhakathāya, dasabalasuttaṭṭhakathāsu (ma. ni. aṭṭha. 1.149  a. ni. aṭṭha. 3.10.21 vibha. aṭṭha. 831) ca evamāgata. 

 Paravādī panāha “dasabalañāṇa nāma pāṭiyekka natthi,  sabbaññutaññāṇassevāya pabhedo”ti, ta tathā na daṭṭhabba. Aññameva hi  dasabalañāṇa, añña sabbaññutaññāṇa. Dasabalañāṇañhi sakakiccameva  jānāti, sabbaññutaññāṇa pana tampi tato avasesampi jānāti.  Dasabalañāṇesu hi pahama kāraṇākāraameva jānāti, dutiya  kammantaravipākantarameva, tatiya kammaparicchedameva, catuttha  dhātunānattakāraameva, pañcama sattānamajjhāsayādhimuttimeva, chaṭṭha  indriyāna tikkhamudubhāvameva, sattama jhānādīhi saddhi tesa  sakilesādimeva, aṭṭhama pubbenivutthakkhandhasantatimeva, navama sattāna  cutipaisandhimeva, dasama saccaparicchedameva, sabbaññutaññāṇa pana  etehi jānitabbañca tato uttariñca jānāti, etesa pana kicca na  sabba karoti. Tañhi jhāna hutvā appetu na sakkoti, iddhi hutvā  vikubbitu na sakkoti, maggo hutvā kilese khepetu na sakkoti.  Apica paravādī eva pucchitabbo “dasabalañāṇa nāma eta  savitakkasavicāra avitakkavicāramatta avitakka-avicāra, kāmāvacara  rūpāvacara arūpāvacara, lokiya lokuttaran”ti. Jānanto  paipāṭiyā satta ñāṇāni “savitakkasavicārānī”ti vakkhati, tato  parāni dve “avitakka-avicārānī”ti vakkhati, āsavakkhayañāṇa  “siyā savitakkasavicāra, siyā avitakkavicāramatta, siyā  avitakka-avicāran”ti vakkhati, tathā paipāṭiyā satta kāmāvacarāni,  tato para dve rūpāvacarāni, avasāne eka “lokuttaran’ti vakkhati,  sabbaññutaññāṇa pana savitakkasavicārameva, kāmāvacarameva,  lokiyamevāti. Iti aññadeva dasabalañāṇa, añña  sabbaññutaññāṇanti, tasmā pañcamabalañāṇasakhātena  nānādhimuttikatāñāṇena ca sabbaññutaññāṇena ca viditāti attho  veditabbo. Ca-kāropi hi potthakesu dissati. Sāti  yathāvuttā nānādhimuttikatā. “Dvepi nāmāti-ādinā  yathāvuttasuttassattha sakhepena dassetvā “imesu  cāpīti-ādinā tassa sakhiyadhammassa tadabhisambandhata āvi  karoti. Iti ha meti ettha evasaddatthe iti-saddo,  ha-kāro nipātamatta, āgamo vā. Sandhivasena (pg.1.205) ikāralopo,  akārādeso vāti dasseti “eva ime”ti iminā. 

  4. “Viditvā”ti ettha pakatiyatthabhūtā  vijānanakiriyā sāmaññena abhedavatīpi samānā tatakaraayogyatāya  anekappabhedāti dassetu “bhagavā hīti-ādi vutta.  Vatthūnīti gharavatthūni. “Sabbaññutaññāṇena disvā  aññāsī”ti ca vohāravacanamattameta. Na hi tena dassanato añña  jānana nāma natthi. Tadida ñāṇa āvajjanapaibaddha  ākakhāpaibaddha manasikārapaibaddha cittuppādapaibaddha hutvā pavattati.  Ki nāma karonto bhagavā tena ñāṇena āvajjanādipaibaddhena  aññāsīti sotūnamatthassa suviññāpanattha parammukhā viya codana  samuṭṭhāpeti “ki karonto aññāsīti iminā,  pacchimayāmakicca karonto ta ñāṇa āvajjanādipaibaddha hutvā tena  tathā aññāsīti vutta hoti. Sāmaññasmi sati visesavacana  sātthaka siyāti anuyogenāha “kiccañcanāmetan”ti-ādi.  Arahattamaggena samugghāta kata tassa  samuṭṭhāpakakilesasamugghāṭanena, yato “natthi abyāvaamano”ti  aṭṭhārasasu buddhadhammesu vuccati. Niratthako cittasamudācāro natthīti  hettha attho. Evampi vuttānuyogo tadavatthoyevāti codanamapaneti  “ta pañcavidhan”ti-ādinā. Tattha purimakiccadvaya  divasabhāgavasena, itarattaya rattibhāgavasena gahetabba tathāyeva  vakkhamānattā. 

 “Upaṭṭhākānuggahaattha, sarīraphāsukatthañcāti etena  anekakappasamupacitapuññasambhārajanita bhagavato mukhavara duggandhādidosa  nāma natthi, tadubhayatthameva pana mukhadhovanādīni karotīti dasseti.  Sabbopi hi buddhāna kāyo bāhirabbhantarehi malehi anupakkiliṭṭho  sudhotamai viya hoti. Vivittāsaneti phalasamāpattīnamanurūpe  vivekānubrūhanāsane. Vītināmetvāti phalasamāpattīhi  vītināmana vutta, tampi na vivekaninnatāya, paresañca diṭṭhānugati  āpajjanattha. Surattadupaṭṭa antaravāsaka vihāranivāsanaparivattanavasena  nivāsetvā vijjulatāsadisa kāyabandhana bandhitvā meghavaṇṇa  sugatacīvara pārupitvā selamayapatta ādāyāti adhippāyo. Tathāyeva  hi tattha tattha vutto. “Kadāci ekako”ti-ādi (pg.1.206) tesa tesa  vineyyāna vinayanānukūla bhagavato upasakamanadassana. Gāma vā  nigama vāti ettha vā-saddo vikappanattho, tena nagarampi  vikappeti. Yathāruci vattamānehi anekehi pāṭihāriyehi pavisatīti  sambandho. 

 “Seyyathidan”ti-ādinā pacchimapakkha vitthāreti.  Seyyathidanti ca ta katamanti atthe nipāto, ida vā  sappāṭihīrapavisana katamantipi vaṭṭati. Mudugatavātāti  mudubhūtā, mudubhāvena vā gatā vātā. Udakaphusitānīti  udakabindūni. Muñcantāti osiñcantā. Reu  vūpasametvāti raja sannisīdāpetvā upari vitāna hutvā  tiṭṭhanti caṇḍa-vātātapa-himapātādi-haraena vitānakiccanipphādakattā,  tato tato himavantādīsu pupphūpagarukkhato upasaharitvāti atthassa  viññāyamānattā tathā na vutta. Samabhāgakaraamattena onamanti,  unnamanti ca, tatoyeva pādanikkhepasamaye samāva bhūmi hoti.  Nidassanamattañceta sakkharakathalakaṇṭakasakukalalādi-apagamanassāpi  sambhavato, tañca suppatiṭṭhitapādatālakkhaassa nissandaphala, na  iddhinimmāna. Padumapupphāni vāti ettha vā-saddo  vikappanattho, tena “yadi yathāvuttanayena samā bhūmi hoti, eva  sati tāni na paiggahanti, tathā pana asatiyeva paiggahantī”ti  bhagavato yathāruci pavattana dasseti. Sabbadāva bhagavato gamana pahama  dakkhiapāduddharaasakhātānubyañjanapaimaṇḍitanti āha  hapitamatte dakkhiapāde”ti. Buddhāna sabbadakkhiatāya  tathā vuttanti ācariyadhammapālatthero,(dī. ni. ṭī.  1.4) ācariyasāriputtatthero (a. ni. aṭṭha. 1.53) ca  vadati, sabbesa uttamatāya eva vuttanti attho. Eva sati  uttamapurisāna tathāpakatitāyāti āpajjati. hapitamatte nikkhamitvā  dhāvantīti sambandho. Idañca yāvadeva vineyyajanavinayanattha satthu  pāṭihāriyanti tesa dassanaṭṭhāna sandhāya vutta.  “Chabbaṇṇarasmiyo”ti vatvāpi “suvaṇṇarasapiñjarāni  viyāti vacana bhagavato sarīre pītābhāya yebhuyyatāyāti daṭṭhabba.  “Rasa-saddo cettha udakapariyāyo, piñjara-saddo  hemavaṇṇapariyāyo, suvaṇṇajaladhārā viya suvaṇṇavaṇṇānīti attho”ti  (sārattha. ṭī. 1.buddhāciṇṇakathā.22) sāratthadīpaniya vutta.  Pāsādakūṭāgārādīni tesu tesu gāmanigamādīsu savijjamānāni  alakarontiyo hutvā. 

 “Tathāti-ādinā (pg.1.207) sayameva dhammatāvasena tesa saddakaraa  dasseti. Tadā kāya upagacchantīti kāyūpagāni, na yattha  katthaci hitāni. “Antaravīthin”ti iminā bhagavato  piṇḍāya gamanānurūpavīthi dasseti. Na hi bhagavā  loluppacārapiṇḍacāriko viya yattha katthaci gacchati. Ye pahama  gatā, ye vā tadanucchavika piṇḍapāta dātu samatthā, te bhagavatopi  patta gahantīti veditabba. Paimānentīti patissamānasā  pūjenti, bhagavanta vā paimānāpenti paimānanta karonti.  Vohāramattañceta, bhagavato pana apaimānanā nāma natthi.  Cittasantānānīti atīte, etarahi ca pavattacittasantānāni.  Yathā keci arahatte patiṭṭhahanti, tathā dhamma desetīti sambandho.  Keci pabbajitvāti ca arahattasamāpannāna  pabbajjāsakhepagatadassanattha  na pana gihīna  arahattasamāpannatāpaikkhepanattha. Ayañhi arahattappattāna gihīna  sabhāvo, yā tadaheva pabbajjā vā, kāla kiriyāvāti. Tathā hi  vutta āyasmatā nāgasenattherena “visama mahārāja, gihiliga,  visame lige ligadubbalatāya arahatta patto gihī tasmiyeva divase  pabbajati vā parinibbāyati vā neso mahārāja, doso arahattassa,  gihiligasseveso doso yadida ligadubbalatā”ti (mi. pa.  5.2.2) sabba vattabba. Ettha ca sappāṭihīrappavesanasambandheneva  mahājanānuggahaa dassita, appāṭihīrappavesanena ca pana “te  sunivatthā supārutā”ti-ādivacana yathāraha sambandhitvā  mahājanānuggahaa atthato vibhāvetabba hoti. Tampi hi  purebhattakiccamevāti. Upaṭṭhānasālā cettha maṇḍalamāḷo. Tattha  gantvā maṇḍalamāḷeti idha pāṭho likhito.  “Gandhamaṇḍalamāḷe”tipi (a. ni. aṭṭha. 1.53)  manorathapūraiyā dissati, taṭṭīkāyañca “catujjātiyagandhena  paribhaṇḍe maṇḍalamāḷe”ti vutta. Gandhakui pavisatīti ca  pavisanakiriyāsambandhatāya, tassamīpatāya ca vutta, tasmā pavisitu  gacchatīti attho daṭṭhabbo, na pana anto tiṭṭhatīti. Evañhi “atha  kho bhagavā”ti-ādivacana (dī. ni. 1.4) sūpapanna hoti. 

 Atha khoti eva gandhakui pavisitu gamanakāle.  Upaṭṭhāneti samīpapadese. “Pāde pakkhāletvā pādapīṭhe  hatvā bhikkhusagha ovadatīti ettha pāde pakkhālentova pādapīṭhe  tiṭṭhanto ovadatīti veditabba. Etadatthayeva (pg.1.208) hi bhikkhūna  bhattakiccapariyosāna āgamayamāno nisīdi. Dullabhā  sampattīti satipi manussattapailābhe  patirūpadesavāsa-indriyāvekallasaddhāpailābhādayo sampattisakhātā guṇā  dullabhāti attho. Potthakesu pana “dullabhā saddhāsampattī”ti pāṭho  dissati, so ayuttova. Tatthāti tasmi pādapīṭhe hatvā  ovadanakāle, tesu vā bhikkhūsu, rattiyā vasana hāna rattiṭṭhāna,  tathā divāṭhāna. “Kecīti-ādi tabbivaraa.  Cātumahārājikabhavananti cātumahārājikadevaloke suññavimānāni  sandhāya vutta. Esa nayo tāvatisabhavanādīsupi. Tato bhagavā  gandhakui pavisitvā pacchābhatta tayo bhāge katvā pahamabhāge sace  ākakhati, dakkhiena passena sīhaseyya kappeti, sace nākakhati,  buddhāciṇṇa phalasamāpatti samāpajjati, atha yathākālapariccheda tato  vuṭṭhahitvā dutiyabhāge pacchimayāmassa tatiyakoṭṭhāse viya loka  voloketi veneyyāna ñāṇaparipāka passitu, tenāha “sace  ākakhatīti-ādi. Sīhaseyyanti-ādīnamattho heṭṭhā vuttova.  Yañhi apubba pada anuttāna, tadeva vaṇṇayissāma. Sammā  assāsitabboti gāhāpanavasena upatthambhitabboti samassāsito.  Tādiso kāyo yassāti tathā. Dhammassavanattha sannipatati.  Tassā parisāya cittācāra ñatvā katabhāva sandhāyāha  “sampattaparisāya-anurūpena pāṭihāriyenāti. Yattha dhamma  saha bhāsanti, sā dhammasabhā nāma. Kālayuttanti  “imissā velāya imassa eva vattabban”ti tatakālānurūpa.  Samayayuttanti tasseva vevacana, aṭṭhuppatti-anurūpa vā  samayayutta. Atha vā samayayuttanti hetudāharaehi yutta.  Kālena sāpadesañhi bhagavā dhamma deseti. Kāla viditvā parisa  uyyojeti, na yāva samandhakārā dhamma desetīti adhippāyo.  “Samaya viditvā parisa uyyojesī”tipi katthaci  pariyāyavacanapāṭho dissati, so pacchā pamādalikhito. 

 Gattānīti kāyoyeva anekāvayavattā vutto. “Utu  gahāpetīti iminā utugahāpanatthameva osiñcana, na pana  malavikkhālanatthanti dasseti. Na hi bhagavato kāye rajojalla  upalimpatīti. Catujjātikena gandhena paribhāvitā kuṭī gandhakuṭī.  Tassā parivea tathā. Phalasamāpattīhi muhutta paisallīno.  Tato tatoti attano attano (pg.1.209) rattiṭṭhānadivāṭhānato, upagantvā, samīpe  vā hāna upaṭṭhāna, bhajana sevananti attho. Tatthāti  tasmi nisīdanaṭṭhāne, purimayāme vā, tesu vā bhikkhūsu. 

 Pañhākathanādivasena adhippāya sampādento  “dasasahassilokadhātū”ti eva avatvā tassā anekāvayavasagahaattha  “sakaladasasahassilokadhātūti vutta.  Purebhattapacchābhattapurimayāmesu manussaparisābāhullato okāsa alabhitvā  idāni majjhimayāmeyeva okāsa labhamānā, bhagavatā vā  katokāsatāya okāsa labhamānāti adhippāyo. Kīdisa pana  pucchantīti āha “yathābhisakhata antamaso  caturakkharampīti. Yathābhisakhatanti abhisakhatānurūpa,  tadanatikkamma vā, etena yathā tathā attano paibhānānurūpa  pucchantīti dasseti. 

 Pacchābhattakālassa tīsu bhāgesu pahamabhāge sīhaseyyākappana  ekanta na hotīti āha “purebhattato paṭṭhāya nisajjāya  pīḷitassa sarīrassāti. Teneva hi pubbe “sace  ākakhatī”ti tadā sīhaseyyākappanassa anibaddhatā vibhāvitā.  Kilāsubhāvo kilamatho. Sarīrassa kilāsubhāvamocanattha  cakamena vītināmeti sīhaseyya kappetīti sambandho.  Buddhacakkhunāti āsayānusaya-indriyaparopariyattañāṇasakhātena  pañcamachaṭṭhabalabhūtena buddhacakkhunā. Tena hi lokavolokanabāhullatāya  ta “buddhacakkhū”ti vuccati, idañca pacchimayāme bhagavato bahula  āciṇṇavasena vutta. Appekadā avasiṭṭhabalañāṇehi,  sabbaññutaññāṇeneva ca bhagavā tamattha sādheti. 

 “Pacchimayāmakicca karonto aññāsī”ti pubbe vuttamattha  samatthento “tasmi pana divase”ti-ādimāha. Buddhāna  bhagavantāna yattha katthaci vasantāna ida pañcavidha kicca  avijahitameva hoti sabbakāla suppatiṭṭhitasatisampajaññattā, tasmā  tadahepi tadavijahanabhāvadassanattha idha pañcavidhakiccapayojananti  daṭṭhabba. Cakamanti tattha cakamanānurūpaṭṭhāna. Cakamamāno  aññāsīti yojetabba. Pubbe vutte atthadvaye pacchimatthaññeva gahetvā  “sabbaññutaññāṇa ārabbhāti vutta. Purimattho hi  pakaraṇādhigatattā suviññeyyoti. 

 “Atha (pg.1.210) kho bhagavā tesa bhikkhūna ima sakhiyadhamma viditvā  yena maṇḍalamāḷo, tenupasakamī”ti aya sāvasesapāṭho, tasmā eta  viditvā, eva cintetvā ca upasakamīti attho veditabboti dassetu  ñatvā ca panassāti-ādi vutta. Tattha assa  etadahosīti assa bhagavato eta parivitakkana, eso vā cetaso  parivitakko ahosi, ligavipallāsoya “etadaggan”ti-ādīsu (a.  ni. 1.188ādayo) viya. Sabbaññutaññāṇakicca na  sabbathā pākaa. Nirantaranti anupubbārocanavasena nibbivara,  yathābhāsitassa vā ārocanavasena nibbisesa. Bhāvanapusakañceta.  Ta aṭṭhuppatti katvāti ta yathārocita vacana imassa suttassa  uppattikāraa katvā, imassa vā suttassa desanāya uppanna kāraa  katvātipi attho. Attha-saddo cettha kārae, tena imassa  suttassa aṭṭhuppattika nikkhepa dasseti. Dvāsaṭṭhiyā hānesūti  dvāsaṭṭhidiṭṭhigataṭṭhānesu. Appaivattiyanti samaena vā brāhmaena  vā devena vā mārena vā brahmunā vā kenaci vā lokasmi anivattiya.  Sīhanāda nadantoti seṭṭhanādasakhāta abhītanāda nadanto.  Ya pana lokiyā vadanti– 

           “Uttarasmi pade byagghapugavosabhakuñjarā; 

           Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā”ti. 

  Ta yebhuyyavasenāti daṭṭhabba. Sīhanādasadisa vā nāda  nadanto. Ayamattho sīhanādasuttena (a. ni.  6.64   10.21) dīpetabbo. Yathā vā kesaro migarājā sahanato,  hananato, ca “sīho”ti vuccati, eva tathāgatopi lokadhammāna  sahanato, parappavādāna hananato ca “sīho”ti vuccati. Tasmā  sīhassa tathāgatassa nāda nadantotipi attho daṭṭhabbo. Yathā hi  sīho sīhabalena samannāgato sabbattha visārado vigatalomahaso  sīhanāda nadati, eva tathāgatasīhopi tathāgatabalehi samannāgato  aṭṭhasu parisāsu visārado vigatalomahaso “ime  diṭṭhiṭṭhānā”ti-ādinā nayena nānāvidhadesanāvilāsasampanna sīhanāda  nadati  Ya sandhāya vutta “sīhoti kho bhikkhave, tathāgatasseta  adhivacana arahato sammāsambuddhassa. Ya kho bhikkhave, tathāgato  parisāya dhamma deseti, idamassa hoti sīhanādasmin”ti (a. ni.   10.21). “Ime (pg.1.211) diṭṭhiṭṭhānā”ti-ādikā hi idha  vakkhamānadesanāyeva sīhanādo. Tesa “vedanāpaccayā  tahā”ti-ādinā vakkhamānanayena paccayākārassa samodhānampi  veditabba. Sineru …pe… viya cāti upamādvayena  brahmajāladesanāya anaññasādhāraattā sudukkarata dasseti.  Suvaṇṇakūṭenāti suvaṇṇamayapaharaopakaraavisesena.  Ratananikūṭena viya agāra arahattanikūṭena brahmajālasuttanta  niṭṭhapento, nikūṭenāti ca niṭṭhānagatena accuggatakūṭenāti attho.  Idañca arahattaphalapariyosānattā sabbaguṇāna tadeva sabbesa  uttaritaranti vutta. Purimo pana me-saddo desanāpekkhoti  parinibbutassāpi me sā desanā aparabhāge pañcavassasahassānīti  attho yutto. Savana-uggahaadhāraavācanādivasena paricaya karonte,  tathā ca paipanne nibbāna sampāpikā bhavissatīti adhippāyo. 

 Yadaggena yenāti karaaniddeso, tadaggena tenā  tipi daṭṭhabba. Etanti “yena tenā”ti eta padadvaya.  Tatthāti hi tasmi maṇḍalamāḷeti attho. Yenāti vā  bhummatthe karaavacana. Tenāti pana upayogatthe. Tasmā  tatthāti ta maṇḍalamāḷantipi vadanti. Upasakamīti ca  upasakamantoti attho paccuppannakālassa adhippetattā, tadupasakamanassa  pana atītabhāvassa sūcanato “upasakamī”ti takkālāpekkhanavasena  atītapayogo vutto. Evañhi “upasakamitvā”ti vacana sūpapanna  hoti. Itarathā dvinnampi vacanāna atītakālikattā tathāvattabbameva  na siyā. Upasakamanassa ca gamana, upagamanañcāti dvidhā attho,  idha pana gamanameva. Sampattukāmatāya hi ya kiñci hāna gacchanto  ta ta padesātikkamanavasena “ta hāna upasakami upasakamanto”ti  vattabbata labhati, tenāha “tattha gato”ti, tena upagamanattha  nivatteti. Yañhi hāna pattumicchanto gacchati, ta pattatāyeva  “upagamanan”ti vuccati. Yamettha na savaṇṇita  “upasakamitvāti pada, ta upasakamanapariyosānadīpana.  Atha vā gatoti upagato. Anupasaggopi hi saddo sa-upasaggo  viya atthantara vadati sa-upasaggopi anupasaggo viyāti. Ato  “upasakamitvāti padassa eva upagato tato āsannatara  bhikkhūna samīpasakhāta pañha vā kathetu, dhamma vā desetu  sakkueyyaṭṭhāna upagantvāti attho veditabbo. Apica yenāti  hetumhi karaavacana. Yena kāraena bhagavatā so (pg.1.212) maṇḍalamāḷo  upasakamitabbo, tena kāraena upasakamīti attho. Kāraa pana  “ime bhikkhū”ti-ādinā aṭṭhakathāya vuttameva. 

 Paññatte āsane nisīdīti ettha kenida paññattanti  anuyoge sati bhikkhūhīti dassetu “buddhakāle  kirāti-ādimāha. Tattha buddhakāleti dharamānassa bhagavato  kāle. Visesanti yathāladdhato uttari jhānamaggaphala.  Athāti sasayatthe nipāto, yadi passatīti attho.  Vitakkayamāna na bhikkhunti sambandho, tathā tato passanahetu  dassetvā, ovaditvāti ca. Anamataggeti anādimati.  Ākāsa uppatitvāti ākāse uggantvā. Īdisesu hi  bhummattho eva yujjatīti udānaṭṭhakathāya vutta. Bhāroti  takhaeyeva bhagavato anucchavikāsanassa dullabhattā garukamma.  Phalakanti nisīdanatthāya kata phala. Kaṭṭhakanti  nisīdanayogya phalakato añña dārukkhandha. Sakaḍḍhitvāti  saharitvā. Tatthāti purāṇapaṇṇesu, kevala tesu eva  nisīditumananucchavikattā tathā vutta, tatthāti vā tesu  pīṭhādīsu. Eva sati sakaḍḍhitvā paññapentīti atthavasā vibhatti  vipariṇāmetvā sambandho. Papphoetvāti yathāṭhita  rajojallādi-sakiṇṇamananurūpanti tabbisodhanattha sañcāletvā.  “Amhāka īdisā kathā aññatarissā desanāya kāraa bhavitu yuttā,  avassa bhagavā āgamissatī”ti ñatvā yathānisīdana sandhāya eva  vutta. Ettha ca “idhāgato samao vā brāhmao vā tāvakālika  gahitvā paribhuñjatū”ti raññā hapita, tena ca āgatakāle paribhutta  āsana rañño nisīdanāsananti veditabba. Na hi tathā  aṭṭhapita bhikkhūhi paribhuñjitu, bhagavato ca paññapetu vaṭṭati. Tasmā  tādisa rañño nisīdanāsana pāḷiya kathitanti dassetu “ta  sandhāyāti-ādi vutta. Adhimuttiñāṇanti ca sattāna  nānādhimuttikatārammaa sabbaññutaññāṇa, balañāṇañca, vuttovāyamattho. 

 “Nisajjāti ida nisīdanapariyosānadīpananti  dasseti “evan”ti-ādinā. “Tesa bhikkhūna ime  sakhiyadhamma viditvā”ti vuttattā jānantoyeva pucchīti ayamattho  siddhoti āha “jānantoyevāti. Asati kathāvatthumhi  tadanurūpā uparūpari vattabbā visesakathā na samūpabrūhatīti  kathāsamuṭṭhāpanattha pucchana veditabba. Nu-iti pucchanatthe.  Asa-saddo pavattanattheti vutta “katamāya nu …pe…  bhavathāti. Etthāti etasmi hāne (pg.1.213) sandhivasena ukārassa  okārādesova, na pahamāya pāḷiyā atthato visesoti dasseti  “tassāpi purimoyeva attho”ti iminā.  Purimoyevatthoti ca “katamāya nu bhavathā”ti eva vutto attho. 

 “Kā ca panā”ti ettha ca-saddo byatireke “yo ca  buddhañca dhammañca, saghañca saraa gato”ti-ādīsu viya. Byatireko  ca nāma pubbe vuttatthāpekkhako visesātirekattho, so ca ta pubbe  yathāpucchitāya kathāya vakkhamāna vippakatabhāvasakhāta byatirekattha  joteti. Pana-saddo vacanālakāro  Tādiso pana attho  saddasatthatova suviññeyyoti katvā tadaññesameva attha dassetu  “antarākathāti kammaṭṭhāna …pe… kathāti-ādimāha.  Kammaṭṭhānamanasikāra-uddesaparipucchādayo samaakaraṇīyabhūtāti  antarāsaddena apekkhite karaṇīyavisese sambandhāpādānabhāvena vattabbe  tesameva vattabbarūpattā  “kammaṭṭhānamanasikāra-uddesaparipucchādīnan”ti vutta. Yāya hi  kathāya te bhikkhū sannisinnā, sā eva antarākathā vippakatā  visesena puna pucchīyati, na tadaññe  kammaṭṭhānamanasikāra-uddesaparipucchādayoti. Antarāsaddassa aññatthamāha  “aññā, ekāti ca. Pariyāyavacanañheta padadvaya. Yasmā  aññatthe aya antarāsaddo “bhūmantara, samayantaran”ti-ādīsu viya.  Tasmā “kammaṭṭhānamanasikāra-uddesaparipucchādīnan”ti nissakkatthe  sāmivacana daṭṭhabba. Vemajjhe vā antarāsaddo, sā pana tesa  vemajjhabhūtattā aññāyeva, tehi ca asammissattā visu ekāyevāti  adhippāya dassetu “aññā, ekāti ca vutta. Pakārena  karaa pakato, tato vigatā, vigata vā pakata yassāti  vippakatā, apariniṭṭhitā. Sikhanti pariyosāna. Aya  pana tadabhisambandhavasena uttari kathetukamyatāpucchā, ta sandhāyāha  “nāhan”ti-ādi. Kathābhagatthanti kathāya bhañjanattha.  Atthato āpannattā sabbaññupavāraa pavāreti. Aniyyānikattā  saggamokkhamaggāna tiracchānabhūtā kathā tiracchānakathā.  Tiracchānabhūtāti ca tirokaraabhūtā, vibandhanabhūtāti attho.  Ādi-saddena cettha coramahāmattasenābhayakathādika anekavihita  niratthakakatha sagahāti. Aya kathā evāti antogadhāvadhāraata  (pg.1.214)  aññatthāpohana vā sandhāya ceta vutta. Athāti tassā  avippakatakāleyeva. “Ta no”ti-ādinā atthato āpannamāha.  Esa nayo īdisesu. Nanu ca tehi bhikkhūhi sā kathā “iti  ha me”ti-ādinā yathādhippāya niṭṭhāpitāyevāti? Na niṭṭhāpitā  bhagavato upasakamanena upacchinnattā. Yadi hi bhagavā tasmi khae  na upasakameyya, bhiyyopi tappaibaddhāyeva tathā pavatteyyu, bhagavato  upasakamanena pana na pavattesu, tenevāha “aya no …pe…  anuppatto”ti. 

 Idāni nidānassa, nidānavaṇṇanāya vā pariniṭṭhitabhāva  dassento tassa bhagavato vacanassānukūlabhāvampi samatthetu  “ettāvatāti-ādimāha. Ettāvatāti hi ettakena  “eva me sutan”ti-ādivacanakkamena ya nidāna bhāsitanti vā  ettakena “tattha evanti nipātapadan”ti-ādivacanakkamena atthavaṇṇanā  samattāti vā dvidhā attho daṭṭhabbo. “Kamala …pe…  salilāyāti-ādinā pana tassa nidānassa bhagavato  vacanassānukūlabhāva dīpeti. Tattha  kamalakuvalayujjalavimalasādhurasasalilāyāti kamalasakhātehi  padumapuṇḍarīkasetuppalarattuppalehi ceva kuvalayasakhātena nīluppalena ca  ujjalavimalasādhurasasalilavatiyā.  Nimmalasilātalaracanavilāsasobhitaratanasopānanti nimmalena  silātalena racanāya vilāsena līlāya sobhitaratanasopānavanta,  nimmalasilātalena vā racanavilāsena, susakhatakiriyāsobhena ca  sobhitaratanasopāna, vilāsasobhitasaddehi vā ativiya sobhitabhāvo  vutto. Vippakiṇṇamuttātalasadisavālukācuṇṇapaṇḍarabhūmibhāganti  vividhena pakiṇṇāya muttāya talasadisāna vālukāna cuṇṇehi  paṇḍaravaṇṇabhūmibhāgavanta.  Suvibhattabhittivicitravedikāparikkhittassāti suṭṭhu vibhattāhi  bhittīhi vicitrassa, vedikāhi parikkhittassa ca. Uccatarena  nakkhattapatha ākāsa phusitukāmatāya viya, vijambhitasaddena cetassa  sambandho. Vijambhitasamussayassāti vikkīḷanasamūhavantassa.  Dantamayasahamuduphalakakañcanalatāvinaddhamaigaappabhāsamudayujjalasobhanti  dantamaye ativiya siniddhaphalake kañcanamayāhi latāhi vinaddhāna  maṇīna gaappabhāsamudāyena samujjalasobhāsampanna.  Suvaṇṇavalayanupurādisaghaṭṭanasaddasammissitakathitahasita-  madhurassaragehajanavicaritassāti  suvaṇṇamayaniyurapādakaakādīna (pg.1.215) aññamañña saghaṭṭanena janitasaddehi  sammissitakathitasarahasitasarasakhātena madhurassarena sampannāna  gehanivāsīna naranārīna vicaritaṭṭhānabhūtassa.  Uḷārissariyavibhavasobhitassāti  uḷāratāsampannajana-issariyasampannajanavibhavasampannajanehi, tannivāsīna  vā naranārīna uttamādhipaccabhogehi sobhitassa.  Suvaṇṇarajatamaimuttāpavāḷādijutivissaravijjotitasuppatiṭṭhitavisāla  dvārabāhanti suvaṇṇarajatanānāmaimuttāpavāḷādīna jutīhi  pabhassaravijjotitasuppatiṭṭhitavitthatadvārabāha. 

 Tividhasīlādidassanavasena buddhassa guṇānubhāva sammā  sūcetīti buddhaguṇānubhāvasasūcaka, tassa. Kālo ca deso ca  desako ca vatthu ca parisā ca, tāsa apadesena nidassanena  paimaṇḍita tathā. 

 Kimattha panettha dhammavinayasagahe kariyamāne nidānavacana  vutta, nanu bhagavatā bhāsitavacanasseva sagaho kātabboti? Vuccate–  desanāya hiti-asammosasaddheyyabhāvasampādanattha.  Kāladesadesakavatthuparisāpadesehi upanibandhitvā hapitā hi desanā  ciraṭṭhitikā hoti, asammosadhammā, saddheyyā ca  desakālavatthuhetunimittehi upanibandho viya vohāravinicchayo, teneva  cāyasmatā mahākassapena “brahmajāla āvuso ānanda kattha  bhāsitan”ti-ādinā (cūḷava. 439) desādipucchāsu katāsu tāsa  vissajjana karontena dhammabhaṇḍāgārikena āyasmatā ānandattherena  nidāna bhāsitanti tadevidhāpi vutta  “kāladesadesakavatthuparisāpadesapaimaṇḍita nidānan”ti. 

 Apica satthusampattipakāsanattha nidānavacana. Tathāgatassa hi  bhagavato pubba-racanā-numānāgama-takkābhāvato sammāsambuddhattasiddhi.  Sammāsambuddhabhāvena hissa puretara racanāya, “evampi nāma  bhaveyyā”ti anumānassa, āgamantara nissāya parivitakkassa ca  abhāvo sabbattha appaihatañāṇacāratāya ekappamāṇattā ñeyyadhammesu.  Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānurodhabhāvato  khīṇāsavattasiddhi. Khīṇāsavatāya hi ācariyamuṭṭhi-ādīnamabhāvo,  visuddhā ca parānuggahappavatti. Iti desakasakilesabhūtāna  diṭṭhisīlasampattidūsakāna avijjātahāna abhāvasasūcakehi (pg.1.216)   ñāṇappahānasampadābhibyañjanakehi ca sambuddhavisuddhabhāvehi  purimavesārajjadvayasiddhi. Tatoyeva ca antarāyikaniyyānikesu  sammohābhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato  catuvesārajjasamannāgamo, attahitaparahitapaipatti ca nidānavacanena  pakāsitā hoti sampattaparisāya ajjhāsayānurūpa  hānuppattikapaibhānena dhammadesanādīpanato, “jānatā  passatā”ti-ādivacanato ca, tena vutta “satthusampattipakāsanattha  nidānavacanan”ti. 

 Apica sāsanasampattipakāsanattha nidānavacana.  Ñāṇakaruṇāpariggahitasabbakiriyassa hi bhagavato natthi niratthikā  pavatti, attahitatthā vā, tasmā paresayeva hitāya pavattasabbakiriyassa  sammāsambuddhassa sakalampi kāyavacīmanokamma yathāpavatta vuccamāna  diṭṭhadhammikasamparāyikaparamatthehi yathāraha sattāna anusāsanaṭṭhena  sāsana, na kabbaracanā. Tayida satthu carita  kāladesadesakavatthuparisāpadesehi saddhi tattha tattha nidānavacanehi  yathāsambhava pakāsīyati. Atha vā satthuno pamāṇabhāvappakāsanena  sāsanassa pamāṇabhāvappakāsanattha nidānavacana, tañcassa  pamāṇabhāvadassana “bhagavā”ti iminā tathāgatassa  guavisiṭṭhasabbasattuttamabhāvadīpanena ceva “jānatā passatā”ti-ādinā  āsayānusayañāṇādipayogadīpanena ca vibhāvita hoti, idamettha  nidānavacanapayojanassa mukhamattanidassana. Ko hi samattho  buddhānubuddhena dhammabhaṇḍāgārikena bhāsitassa nidānassa payojanāni  niravasesato vibhāvitunti. Honti cettha– 

           “Desanāciraṭṭhitattha, asammosāya bhāsita; 

           Saddhāya cāpi nidāna, vedehena yasassinā. 

           Satthusampattiyā ceva, sāsanasampadāya ca; 

           Tassa pamāṇabhāvassa, dassanatthampi bhāsitan”ti. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya  ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaginā  sāṭṭhakathe piakattaye asagāsahīravisāradañāṇacārinā  anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgainā  mahāveyyākaraena ñāṇābhivasadhammasenāpatināmatherena (pg.1.217)  mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā abbhantaranidānavaṇṇanāya līnatthapakāsanā. 

 

  Nidānavaṇṇanā niṭṭhitā. 

 

  5. Eva abbhantaranidānasavaṇṇana katvā idāni  yathānikkhittassa suttassa savaṇṇana karonto anupubbāvirodhinī  savaṇṇanā kamānatikkamanena byākuladosappahāyinī, viññūnañca  cittārādhinī, āgatabhāro ca avassa āvahitabboti savaṇṇakassa  sampattabhārāvahanena paṇḍitācārasamatikkamābhāvavibhāvinī, tasmā  tadāvikaraasādhaka savaṇṇanokāsavicāraa kātumāha  “idānīti-ādi. Nikkhittassāti desitassa,  “desanā nikkhepo”ti hi eta atthato bhinnampi sarūpato ekameva,  desanāpi hi desetabbassa sīlādi-atthassa veneyyasantānesu  nikkhipanato “nikkhepo”ti vuccati. Nanu suttameva  savaṇṇīyatīti āha “sā panesāti-ādi. Ida vutta hoti – suttanikkhepa vicāretvā vuccamānā savaṇṇanā “aya desanā  evasamuṭṭhānā”ti suttassa sammadeva nidānaparijjhānena tabbaṇṇanāya  suviññeyyattā pākaṭā hoti, tasmā tadeva sādhāraato pahama  vicārayissāmāti. Yā hi sā kathā suttatthasavaṇṇanāpākaakārinī,  sā sabbāpi savaṇṇakena vattabbā. Tadatthavijānanupāyattā ca sā  pariyāyena savaṇṇanāyevāti. Idha pana tasmi vicārite yassā  aṭṭhuppattiyā ida sutta nikkhitta, tassā vibhāgavasena “mama vā  bhikkhave”ti-ādinā (dī. ni. 1.5), “appamattaka kho  panetan”ti-ādinā (dī. ni. 1.7), “atthi bhikkhave”ti-ādinā  (dī. ni. 1.28) ca vuttāna suttapadesāna savaṇṇanā vuccamānā  tata-anusandhidassanasukhatāya suviññeyyāti daṭṭhabba. Tattha yathā  anekasata-anekasahassabhedānipi suttantāni  sakilesabhāgiyādisāsanapaṭṭhānanayena soasavidhabhāva nātivattanti,  eva attajjhāsayādi-sutta-nikkhepavasena catubbidhabhāvanti āha  “cattāro suttanikkhepāti. Nanu sasaggabhedopi sambhavati,  atha kasmā “cattāro suttanikkhepā”ti vuttanti? Sasaggabhedassa  sabbattha alabbhamānattā. Attajjhāsayassa, hi aṭṭhuppattiyā ca  parajjhāsayapucchāvasikehi saddhi sasaggabhedo sambhavati.  “Attajjhāsayo (pg.1.218) ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko  ca, attajjhāsayo ca parajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko  ca parajjhāsayo ca aṭṭhuppattiko ca pucchāvasiko ca, aṭṭhuppattiko ca  parajjhāsayo ca pucchāvasiko cā”ti  ajjhāsayapucchānusandhisabbhāvato. Attajjhāsayaṭṭhuppattīna pana  aññamañña sasaggo natthi, tasmā niravasesa patthāranayena  sasaggabhedassa alabbhanato eva vuttanti daṭṭhabba. 

 Atha vā aṭṭhuppattiyā attajjhāsayenapi siyā sasaggabhedo,  tadantogadhattā pana sasaggavasena vuttāna sesanikkhepāna  mūlanikkhepeyeva sandhāya “cattāro suttanikkhepā”ti vutta. Imasmi  pana atthavikappe yathāraha ekakadukatikacatukavasena sāsanapaṭṭhānanayena  suttanikkhepā vattabbāti nayamatta dassetīti veditabba. Tatrāya  vacanattho– nikkhipana kathana nikkhepo, suttassa nikkhepo  suttanikkhepo, suttadesanāti attho. Nikkhipīyatīti vā  nikkhepo, suttameva nikkhepo suttanikkhepo. Attano  ajjhāsayo attajjhāsayo, so assa atthi kāraavasenāti  attajjhāsayo, attano ajjhāsayo vā etassa yathāvuttanayenāti  attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vaso  pucchāvaso, so etassa atthi yathāvuttanayenāti  pucchāvasiko. Araṇīyato avagantabbato attho vuccati  suttadesanāya vatthu, tassa uppatti atthuppatti, sā eva aṭṭhuppatti  ttha-kārassa ṭṭha-kāra katvā, sā etassa atthi vuttanayenāti  aṭṭhuppattiko. Apica nikkhipīyati suttametenāti  nikkhepo, attajjhāsayādisuttadesanākāraameva. Etasmi pana  atthavikappe attano ajjhāsayo attajjhāsayo. Paresa  ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā,  pucchitabbo attho. Tassā pucchāya vasena pavatta dhammapaiggāhakāna  vacana pucchāvasika. Tadeva nikkhepasaddāpekkhāya pulligavasena vutta  “pucchāvasiko”ti. Vuttanayena aṭṭhuppattiyeva  aṭṭhuppattikoti eva attho daṭṭhabbo. 

 Ettha ca paresa indriyaparipākādikāraa nirapekkhitvā attano  ajjhāsayeneva dhammatantihapanattha pavattitadesanattā attajjhāsayassa  visu nikkhepabhāvo yutto. Teneva vakkhati “attano ajjhāsayeneva  (pg.1.219) kathetī”ti (dī. ni. aṭṭha. 1.5). Parajjhāsayapucchāvasikāna  pana paresa ajjhāsayapucchāna desanānimittabhūtāna uppattiya pavattattā  katha aṭṭhuppattike anavarodho siyā, pucchāvasikaṭṭhuppattikāna vā  parajjhāsayānurodhena pavattitadesanattā katha parajjhāsaye anavarodho  siyāti na codetabbameta. Paresañhi  abhinīhāraparipucchādivinimuttasseva suttadesanākārauppādassa  aṭṭhuppattivasena gahitattā parajjhāsayapucchāvasikāna visu gahaa.  Tathā hi dhammadāyādasuttādīna (ma. ni. 1.29)  āmisuppādādidesanānimitta “aṭṭhuppattī”ti vuccati. Paresa puccha  vinā ajjhāsayameva nimitta katvā desito parajjhāsayo.  Pucchāvasena desito pucchāvasikoti pākaovāyamattho. 

 Anajjhiṭṭhoti pucchādinā anajjhesito ayācito,  attano ajjhāsayeneva katheti dhammatantihapanatthanti adhippāyo.  Hāroti āvai yathā “muttāhāro”ti, sveva hārako,  sammappadhānasuttantāna hārako tathā. Anupubbena hi sayuttake  niddiṭṭhāna sammappadhānapaisayuttāna suttantāna āvai  “sammappadhānasuttantahārako”ti vuccati, tathā  iddhipādahārakādi.  Iddhipāda-indriyabalabojjhagamaggagasuttantahārakoti pubbapadesu  parapadalopo, dvandagabbhasamāso vā eso, peyyālaniddeso vā.  Tesanti yathāvuttasuttāna. 

 Paripakkāti pariatā. Vimuttiparipācanīyāti  arahattaphala paripācentā saddhindriyādayo dhammā. Khayeti  khayanattha, khayakāraabhūtāya vā dhammadesanāya. Ajjhāsayanti  adhimutti. Khantinti diṭṭhinijjhānakkhanti. Mananti  citta. Abhinīhāranti paidhāna. Bujjhanabhāvanti  bujjhanasabhāva, bujjhanākāra vā. Avekkhitvāti  paccavekkhitvā, apekkhitvā vā. 

 Cattāro vaṇṇāti cattāri kulāni, cattāro vā  rūpādipamāṇā sattā. Mahārājānoti cattāro mahārājāno  devā. Vuccanti ki, pañcupādānakkhandhā kinti attho. 

 Kasmāti āha “aṭṭhuppattiya hīti-ādi.  Vaṇṇāvaṇṇeti nimitte bhumma, vaṇṇasaddena cettha “acchariya  āvuso”ti-ādinā (dī. ni. 1.4) bhikkhusaghena vuttopi vaṇṇo  sagahito. Tampi hi aṭṭhuppatti katvā “atthi bhikkhave aññe  (pg.1.220) dhammā”ti-ādinā (dī. ni. 1.28) upari desana ārabhissati.  Tadeva vivarati ācariyo”ti-ādinā. “Mama vā  bhikkhave, pare vaṇṇa bhāseyyun”ti imissā desanāya brahmadattena vutta  vaṇṇa aṭṭhuppatti katvā desitattā āha “antevāsī vaṇṇan”ti.  Idāni pāḷiyā sambandha dassetu “itīti-ādi vutta.  Desanākusaloti “imissā aṭṭhuppattiyā aya desanā  sambhavatī”ti desanāya kusalo, etena pakaraṇānugua bhagavato  thomanamakāsi. Esā hi savaṇṇanakāna pakati, yadida tattha tattha  pakaraṇādhigataguena bhagavato thomanā. Vā-saddo cettha  upamānasamuccayasasayavacanavossaggapadapūraasadisavikappādīsu  bahūsvatthesu dissati. Tathā hesa “paṇḍitovāpi tena  so”ti-ādīsu upamāne dissati, sadisabhāveti attho. “Ta vāpi  dhīrā muni pavedayantī”ti-ādīsu (su. ni0213) samuccaye.  “Ke vā ime kassa vā”ti-ādīsu (pārā. 296) sasaye. “Aya  vā (ayañca) (dī. ni. 1.181) imesa samaabrāhmaṇāna sabbabālo  sabbamūḷho”ti-ādīsu (dī. ni. 1.181) vacanavossagge. “Na  vāya kumārako mattamaññāsī”ti-ādīsu (sa. ni.  2.154)  padapūrae. “Madhu vā maññati bālo, yāva pāpa na  paccatī”ti-ādīsu (dha. pa. 69) sadise. “Ye hi keci  bhikkhave, samaṇā vā brāhmaṇā vā”ti-ādīsu (ma. ni. 1.170  sa. ni.  5.1092) vikappe. Idhāpi vikappeyeva. Mama vā  dhammassa vā saghassa vāti vividhā visu vikappanassa jotakattāti  āha “vā-saddo vikappanattho”ti. Para-saddo pana  attheva aññattho “ahañceva kho pana dhamma deseyya, pare ca me na  ājāneyyun”ti-ādīsu (dī. ni. 2.64 ma. ni. 1.281  2.337 mahāva. 7 8) atthi adhikattho  “indriyaparopariyattan”ti-ādīsu (vibha. 814 a. ni.   10.21 ma. ni. 1.148 pai. ma. 1.68 1.111) atthi  pacchābhāgattho “parato āgamissatī”ti-ādīsu. Atthi  paccanīkattho “uppanna parappavāda sahadhammena suniggahita  niggahetvā”ti-ādīsu (dī. ni. 2.168 sa. ni.  5.822  a. ni. 8.70 udā. 51) idhāpi paccanīkatthoti dasseti  “paiviruddhā sattāti iminā. Sāsanassa paccanīkabhūtā  paccatthikā sattāti attho. Ta-saddo pareti vuttamattha  avaṇṇabhāsanakiriyāvisiṭṭha parāmasatīti vutta “ye avaṇṇa  vadanti, tesūti. 

 Nanu (pg.1.221) tesa āghāto natthi guamahattattā, atha kasmā eva  vuttanti codanālesa dassetvā tadapaneti “kiñcāpīti-ādinā.  Kiñcāpi natthi, atha kho tathāpīti attho. Īdisesupīti  ettha pi-saddo sambhāvanattho, tena ratanattayanimittampi  akusalacitta na uppādetabba, pageva vaṭṭāmisalokāmisanimittanti  sambhāveti. Pariyattidhammoyeva saddhammanayanaṭṭhena nettīti  dhammanetti. Āhanatīti ābhuso ghaṭṭeti, hisati vā,  vibādhati, upatāpeti cāti attho. Katthaci “etthā”ti pāṭho  dissati, so pacchālikhito porāṇapāṭhānugatāya ṭīkāya virodhattā,  atthayuttiyā ca abhāvato. Yadipi domanassādayo ca āhananti,  kopeyeva panāya niruhoti dasseti “kopasseta  adhivacanan”ti iminā. Avayavatthañhi dassetvā tattha pariyāyena  attha dassento evamāha. Adhivacananti ca adhikicca pavatta  vacana, pasiddha vā vacana, nāmanti attho. Evamitaresupi. Ettha  ca sabhāvadhammato aññassa kattu-abhāvajotanatthaāhanatī”ti  kattutthe āghātasadda dasseti. Āhanati etena, āhananamatta vā  āghātoti karaabhāvatthāpi sambhavantiyeva.  “Appatītāti etassattho “atuṭṭhā asomanassikāti  vutto, ida pana pākaapariyāyena apaccayasaddassa nibbacanadassana,  tammukhena pana na pacceti tenāti appaccayoti kātabba.  Abhirādhayatīti sādhayati. Etthāti etesu tīsu padesu.  Dvīhīti āghāta-anabhiraddhipadehi. Ekenāti  apaccayapadena. Ettakesu gahitesu tasampayuttā aggahitā siyu, na ca  sakkā tepi aggahitu ekuppādādisabhāvattāti codana visodhetu  “tesan”ti-ādi vutta, tesanti yathāvuttāna  sakhārakkhandhavedanākkhandhekadesāna. Sesānanti  saññāviññāṇāvasiṭṭhasakhārakkhandhekadesāna. Karaanti  uppādana. Āghātādīnañhi pavattiyā paccayasamavāyana idha  “karaan”ti vutta, ta pana atthato uppādanameva. Tadanuppādanañhi  sandhāya pāḷiya “na karaṇīyā”ti vutta. Paikkhittameva  yathāraha ekuppādanirodhārammaavatthubhāvato. 

 Tatthāti tasmi manopadose. “Tesu  avaṇṇabhāsakesūti iminā ādhāratthe bhumma dasseti. Nimittatthe,  bhāvalakkhae vā eta bhummanti āha “tasmi vā avaṇṇe”ti.  Na hi aguo, nindā vā kopadomanassāna ādhāro sambhavati  tabbhāsakāyattattā tesa. Assathāti (pg.1.222) sattamiyā rūpa  ce-saddayogena parikappanavisayattāti dasseti “bhaveyyāthāti  iminā. “Bhaveyyātha ce, yadi bhaveyyāthā’ti ca vadanto ‘yathākkama  pubbāparayogino ete saddā’ti ñāpetī”ti vadanti. “Kupitā  kopena anattamanā domanassenāti iminā “eva pahamena  nayenā”ti-ādinā vuttavacana atthantarābhāvadassanena samattheti.  “Tumhākan”ti iminā samānattho “tumhan”ti eko  saddo “amhākan”ti iminā samānattho “amhan”ti saddo viya  yathā “tasmā hi amha daharā na mīyare”ti (jā. 1.93) āha  “tumhākayevāti. Atthavasā ligavipariyāyoti katvā  “tāya ca anattamanatāyāti vutta. “Antarāyo”ti vutte  samaadhammavisesānanti atthassa pakaraato viññāyamānattā,  viññāyamānatthassa ca saddassa payoge kāmacārattā  “pahamajjhānādīna antarāyo”ti vutta. Ettha ca  “antarāyo”ti ida manopadosassa akaraṇīyatāya kāraavacana.  Yasmā tumhākameva tena kopādinā pahamajjhānādīnamantarāyo  bhaveyya, tasmā te kopādipariyāyena vuttā āghātādayo na  karaṇīyāti adhippāyo, tena “nāha sabbaññū”ti issarabhāvena tumhe  tato nivāremi, atha kho imināva kāraenāti dasseti. Ta pana  kāraavacana yasmā ādīnavavibhāvana hoti, tasmāādīnava  dassento”ti heṭṭhā vuttanti daṭṭhabba. 

 So pana manopadoso na kevala kālantarabhāvinoyeva  hitasukhassa antarāyakaro, atha kho takhaapavattanārahassapi  hitasukhassa antarāyakaroti manopadose ādīnava dahatara katvā  dassetu “api nūti-ādimāhātipi sambandho vattabbo.  Paresanti ye attato aññe, tesanti attho, na pana “pare  avaṇṇa bhāseyyun”ti-ādīsu viya paiviruddhasattānanti āha  “yesa kesañcīti. Tadevattha samattheti “kupito  hīti-ādinā. Pāḷiya subhāsitadubbhāsitavacanajānanampi  tadatthajānaneneva siddhanti āha “subhāsitadubbhāsitassa  atthan”ti. 

 Andhatamanti andhabhāvakara tama, ativiya vā tama. Ya  nara sahate abhibhavati, tassa andhatamanti sambandho. Yanti  vā bhummatthe paccattavacana, yasmi kāle sahate, tadā andhatama hotīti  attho (pg.1.223)  kāraaniddeso vā, yena kāraena sahate, tena andhatamanti.  Eva sati yata-saddāna niccasambandhattā “yadā”ti ajjhāharitabba.  Kiriyāparāmasana vā eta, “kodho sahate”ti yadeta kodhassa  abhibhavana vutta, eta andhatamanti. Tato ca kuddho attha na  jānāti, kuddho dhamma na passatīti yojetabba. Attha dhammanti  pāḷi-attha, pāḷidhammañca. Cittappakopanoti cittassa  pakatibhāvavijahanena padūsako. Antaratoti abbhantarato,  cittato vā kodhavasena bhaya jāta. Nti tathāsabhāva kodha, kodhassa  vā anatthajananādippakāra. 

 Sabbatthāpīti sabbesupi pahamadutiyatatiyanayesu.  “Avaṇṇe paipajjitabbākāran”ti adhikāro.  Avaṇṇabhāsakānamavisayattā “tatrāti padassa tasmi avaṇṇeti  atthova dassito. Abhūtanti kattubhūta vacana, ya vacana abhūta  hotīti attho. Abhūtatoti pana abhūtatākiriyāva  bhāvappadhānattā, bhāvalopattā cāti dasseti “abhūtabhāvenevāti  iminā. “Itipetan”ti-ādi nibbehanākāranidassananti dassetu  “kathan”ti-ādi vutta. Tatrāti tasmi vacane.  Yojanāti adhippāyapayojanā. Tuhīti abhāsanatthe  nipāto, bhāvanapusako cesa. “Itipeta abhūtan”ti vatvā “ya  tumhehīti-ādinā tadattha vivarati. Imināpīti  pi-saddena anekavidha kāraa sampiṇḍeti. Kāraasarūpamāha  “sabbaññuyevāti-ādinā. Eva-saddo tīsupi padesu  yojetabbo, sabbaññubhāvato na asabbaññū, svākkhātattā na  durakkhāto, suppaipannattā na duppaipannoti imināpi kāraena  nibbehetabbanti vutta hoti. “Kasmā pana  sabbaññū”ti-ādipaicodanāyapi takāraadassanena nibbehetabbamevāti  āha “tatra idañcidañca kāraan”ti. Tatrāti tesu  sabbaññutādīsu. Idañca idañca kāraanti anekavidhena  kāraṇānukāraa dassetvā “na sabbaññū”ti-ādivacana nibbehetabbanti  attho. Tatrida kāraa  sabbaññū eva amhāka satthā  aviparītadhammadesanattā. Svākkhāto eva dhammo ekantaniyyānikattā.  Suppaipanno eva sagho sakilesarahitattāti.  Kāraṇānukāraadassanampettha asabbaññutādivacana-nibbehanameva  tathādassanassa tesampi kāraabhāvatoti daṭṭhabba. Kāraakāraampi hi  “kāraan”tveva vuccati, patiṭṭhānapatiṭṭhānampi “patiṭṭhānan”tveva yathā  “tiehi bhatta (pg.1.224) siniddha, pāsāde dhammamajjhāyatī”ti. Dutiya  padanti “atacchan”ti pada. Pahamassa padassāti  “abhūtan”ti padassa. Catutthanti “na ca paneta amhesu  savijjatī”ti pada. Tatiyassāti “natthi ceta amhesū”ti  padassa. Vividhamekattheyeva pavatta vacana vivacana, tadeva vevacana,  vacananti vā attho saddena vacanīyattā “bhagavāti vacana seṭṭha,  bhagavāti vacanamuttaman”ti-ādīsu (dī. ni. aṭṭha. 1.1ma. ni.  aṭṭha. 1.1 a. ni. 1.rūpādivaggavaṇṇanā; pārā. aṭṭha. 1.1)  viya. Nānāsabhāvato vigata vacana yassāti vevacana  vuttanayena, pariyāyavacananti attho. 

 Etthāha– kasmā panettha pariyāyavacana vutta, nanu  ekekapadavaseneva adhippeto attho siddho, eva siddhe sati kimete  tena pariyāyavacanena. Tadetañhi ganthagāravādi-anekadosakara, yadi ca  ta vattabba siyā, tadeva vutta assa, na tadaññanti? Vuccate–  desanākāle, hi āyatiñca kassaci kathañci tadatthapaivedhanattha  pariyāyavacana vutta. Desanāpaiggāhakesu hi yo tesa  pariyāyavacanāna ya pubbe saketa karoti “idamimassatthassa  vacanan”ti, tassa teneva tadatthapaivedho hoti. Apica tasmi khae  vikkhittacittāna aññavihitāna vipariyāyāna aññena pariyāyena  tadatthāvabodhanatthampi pariyāyavacana vutta. Yañhi ye na suanti,  tapparihāyanavasena tesa sabbathā paripuṇṇassa yathāvuttassa atthassa  anavabodho siyā, pariyāyavacane pana vutte tabbasena  paripuṇṇamatthāvabodho hoti. Atha vā mandabuddhīna punappuna  tadatthalakkhaena asammohanattha pariyāyavacana vutta. Mandabuddhīnañhi  ekeneva padena ekatthassa sallakkhaena sammoho hoti, anekena  pariyāyena pana ekatthassa sallakkhaena tathāsammoho na hoti  anekappavattinimittena ekattheyeva pavattasaddena yathādhippetassa atthassa  nicchitattā. 

 Aparo nayo– “anekepi atthā samānabyañjanā hontī”ti  yā atthantaraparikappanā siyā, tassā parivajjanatthampi pariyāyavacana  vuttanti veditabba. Anekesampi hi atthāna ekapadavacanīyatāvasena  samānabyañjanattā yathāvuttassa padassa “ayamattho nu kho adhippeto,  udāhu ayamatthovā”ti pavatta sotūnamatthantaraparikappana vevacana  aññamañña bhedakavasena parivajjeti. Vuttañca– 

           “Nekatthavuttiyā (pg.1.225) saddo, na visesatthañāpako; 

           Pariyāyena yutto tu, pariyāyo ca bhedako”ti. 

 Aparo nayo– anaññassāpi pariyāyavacanassa vacane  anekāhi tāhi tāhi nāmapaññattīhi tesa tesa atthāna  paññāpanatthampi pariyāyavacana vattabba hoti. Tathā hi pariyāyavacane  vutte “imassatthassa idamidampi nāman”ti sotūna anekadhā  nāmapaññattivijānana. Tato ca tatapaññattikosalla hoti seyyathāpi  nighaṇṭusatthe paricayata. Apica dhammakathikāna  tanti-atthupanibandhanaparāvabodhanāna sukhasiddhiyāpi pariyāyavacana.  Tabbacanena hi dhammadesakāna tanti-atthassa attano citte  upanibandhanena hapanena paresa sotūnamavabodhana sukhasiddha hoti. Atha  vā sammāsambuddhassa attano dhammaniruttipaisambhidāsampattiyā  vibhāvanattha, veneyyānañca tattha bījavāpanattha pariyāyavacana bhagavā  niddisati. Tadasampattikassa hi tathāvacana na sambhavati. Tena ca  pariyāyavacanena yathāsutena tassa dhammaniruttipaisambhidāsampattiya  tapparicaraena, tadaññasucaritasamupabrūhanena ca puññasakhātassa  bījassa vapana sambhavati. Ko hi īdisāya sampattiyā  viññāyamānāya tadeta nābhipattheyyāti, ki vā bahunā. Yassā  dhammadhātuyā suppaividdhattā sammāsambuddho yathā sabbasmi atthe  appaihatañāṇacāro, tathā sabbasmi saddavohāreti ekampi attha  anekehi pariyāyehi bodheti, natthi tattha dandhāyitatta vitthāritatta,  nāpi dhammadesanāya hāni, āveiko cāya buddhadhammo.  Sabbaññutaññāṇassa hi suppaividitabhāvena paisambhidāñāṇehi viya  tenapi ñāṇena atthe, dhamme, niruttiyā ca appaihatavuttitāya  buddhalīḷāya ekampi attha anekehi pariyāyehi bodheti, na pana  tasmi saddavohāre, tathābodhane vā mandabhāvo sammābodhanassa  sādhanattā, na ca tena atthassa vitthārabhāvo ekassevatthassa  desetabbassa subbijānanakāraattā, nāpi tabbacanena dhammadesanāhāni  tassa desanāsampattibhāvato. Tasmā sātthaka pariyāyavacana, na cāpi  ta ganthagāravādi-anekadosakaranti daṭṭhabba. Ya paneta vutta “yadi ca  ta vattabba siyā, tadeva vutta assa, na tadaññan”ti, tampi na yutta  payojanantarasambhavato. Tadeva hi avatvā tadaññassa vacanena  desanākkhae samāhitacittānampi sammadeva paiggahantāna  tatapadantogadhapavattinimittamārabbha (pg.1.226) tadatthādhigamo hoti, itarathā  tasmiyeva pade punappuna vutte tesa tadatthānadhigatatā siyāti. Honti  cettha– 

           “Yena kenaci atthassa, bodhāya aññasaddato; 

           Vikkhittakamanānampi, pariyāyakathā katā. 

           Mandānañca amūḷhattha, atthantaranisedhayā; 

           Tatanāmaniruhattha, pariyāyakathā katā. 

           Desakāna sukarattha, tanti-atthāvabodhane; 

           Dhammaniruttibodhattha, pariyāyakathā katā. 

           Veneyyāna tattha bījavāpanatthañca attano; 

           Dhammadhātuyā līḷāya, pariyāyakathā katā. 

           Tadeva tu avatvāna, tadaññehi pabodhana; 

           Sammāpaiggahantāna, atthādhigamāya katan”ti. 

 Ida pana nibbehana īdiseyeva, na sabbattha kātabbanti  dassento “idañcāti-ādimāha. Tattha avaṇṇeyevāti  kāraapatirūpa vatvā, avatvā vā dosapatiṭṭhāpanavasena nindāya eva.  Na sabbatthāti na kevala akkosanakhusanavambhanādīsu sabbattha  nibbehana kātabbanti attho. Tadevattha “yadi hīti-ādinā  pākaa karoti. “Sāsakanīyo hotī”ti vutta tathānibbehetabbatāya  kāraameva “tasmāti painiddisati.  “Oṭṭhosīti-ādi “na sabbatthā”ti etassa vivaraa.  Jātināmagottakammasippa-ābādha liga kilesa āpatti  akkosanasakhātehi dasahi akkosavatthūhi. Adhivāsanameva  khanti, na diṭṭhinijjhānakkhamanādayoti adhivāsanakhanti. 

  6. Eva avaṇṇabhūmiyā savaṇṇana katvā idāni  vaṇṇabhūmiyāpi savaṇṇana kātumāha “evan”ti-ādi. Tattha  avaṇṇabhūmiyanti avaṇṇappakāsanaṭṭhāne. Tādilakkhaanti  ettha “pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti tādī,  tiṇṇāvīti tādī, muttāvīti tādī, taniddesā tādī”ti   (mahāni. 38) niddesanayena pañcasu atthesu idha pahamenatthena tādī.  Tatrāya niddeso– 

  Katha arahā iṭṭhāniṭṭhe tādī, arahā lābhepi tādī,  alābhepi tādī, yasepi, ayasepi, pasasāyapi, nindāyapi, sukhepi  (pg.1.227)   dukkhepi tādī, ekañce bāha gandhena limpeyyu, ekañce bāha vāsiyā  taccheyyu, amusmi natthi rāgo, amusmi natthi paigho   anunayapaighavippahīno ugghāṭinigghāṭivītivatto,  anurodhavirodhasamatikkanto, eva arahā iṭṭhāniṭṭhe tādīti (mahāni.  38). 

 Vacanattho pana tamiva dissatīti tādī, iṭṭhamiva  aniṭṭhampi passatīti attho. Tassa lakkhaa tādilakkhaa,  iṭṭhāniṭṭhesu samapekkhanasabhāvo. Atha vā tamiva dissate tādī,  so eva sabhāvo, tadeva lakkhaa tādilakkhaanti.  Vaṇṇabhūmiya tādilakkhaa dassetunti sambandho. Para-saddo  aññattheti āha “ye kecīti-ādi. Ānandanti bhusa  pamodanti tasamagino sattā etenāti ānandasaddassa karaatthata  dasseti. Sobhanamano sumano, citta, sobhana vā mano  yassāti sumano, tasamagīpuggalo. Nanu ca cittavācakabhāve  sati cetasikasukhassa bhāvatthatā yuttā, puggalavācakabhāve pana  cittameva bhāvattho siyā, na cetasikasukha, sumanasaddassa dabbanimitta  pati pavattattā yathā “daṇḍitta sikhittan”ti-ādīti? Saccameta  dabbe apekkhite, idha pana tadanapekkhitvā tena dabbena yutta  mūlanimittabhūta cetasikasukhameva apekkhitvā sumanasaddo pavatto,  tasmā etthāpi cetasikasukhameva bhāvattho sambhavati, tenāha  “cetasikasukhasseta adhivacanan”ti. Etena hi vacanena  tadaññacetasikānampi cittapaibaddhattā, cittakiriyattā ca yathāsambhava  somanassabhāvo āpajjatīti codana nāpajjateva ruhisaddattā tassa  yathā “pakajan”ti pariharati. Ubbilayatīti ubbila, bhindati  purimāvatthāya visesa āpajjatīti attho. Tadeva ubbilāvita  paccayantarāgamādivasena. Uddha palavatīti vā ubbilāvita  akārāna ikāra, ākārañca katvā, cittameva “cetaso”ti vuttattā.  Taddhite pana siddhe ta abyatiritta tasmi pade vacanīyassa  sāmaññabhāvato, tassa vā saddassa nāmapadattā, tasmā kassāti  sambandhīvisesānuyoge “cetaso”ti vuttanti dassetu  “kassāti-ādi vutta. Esa nayo īdisesu. Yāya  uppannāya kāyacitta vātapūritabhastā viya uddhumāyanākārappatta hoti  tassā gehasitāya odagyapītiyā eta adhivacananti sarūpa dasseti  “uddhaccāvahāyāti-ādinā. Uddhaccāvahāyāti  uddhatabhāvāvahāya. Uppilāpeti (pg.1.228) citta uppilāvita karotīti  ubbilāpanā, sā eva pīti, tassā. Khandhavasena  dhammavisesatta āha “idhāpīti-ādinā.  Avaṇṇabhūmimapekkhāya api-saddo “ayampi pārājiko”ti-ādīsu  (pārā. 1.89 91 167 171 195 197) viya, idha ca  kiñcāpi tesa bhikkhūna ubbilāvitameva natthi, atha kho āyati  kulaputtāna edisesupi hānesu akusaluppatti paisedhento dhammanetti  hapetīti. Dvīhi padehi sakhārakkhandho, ekena vedanākkhandho  vuttoti etthāpi “tesa vasena sesāna sampayuttadhammāna karaa  paikkhittamevā”ti ca aṭṭhakathāya vuttanayena sakkā viññātunti  na  vutta. “Pi-saddo sambhāvanattho”ti-ādinā vuttanayena cettha attho  yathāsambhava veditabbo. 

 Tumhayevassa tena antarāyoti etthāpi  “antarāyo”ti ida “ubbilāvitattassa  akaraṇīyatākāraavacana”ti-ādinā heṭṭhā avaṇṇapakkhe amhehi  vuttanayānusārena attho daṭṭhabbo. Ettha ca “ānandino  ubbilāvitā”ti dīpita pītimeva gahetvā “tena  ubbilāvitattenāti vacana somanassarahitāya pītiyā abhāvato  tabbacaneneva “sumanā”ti dīpita somanassampi siddhamevāti katvā  vutta. Atha vā somanassassa antarāyakaratā pākaṭā, na tathā  pītiyāti eva vuttanti daṭṭhabba. Kasmā panetanti yathāvutta  attha avibhāgato manasi katvā codeti. Ācariyo  “saccan”ti tamattha paijānitvā “ta panāti-ādinā  vibhajjabyākaraavasena pariharati. 

 Tattha etanti ānandādīnamakaraṇīyatāvacana, nanu  bhagavatā vaṇṇitanti sambandho. Buddhoti kittayantassāti  “buddho”ti vacana guṇānussaraavasena kathentassa sādhujanassa.  Kasienāti kasiatāya sakalabhāvena. Jambudīpassāti  cetassa avayavabhāvena sambandhīvacana. Apare pana  “jambudīpassāti karaavacanatthe sāmivacana”ti vadanti, tesa  matena kasiajambudīpasaddāna samānādhikaraabhāvo daṭṭhabbo,  karaavacanañca nissakkatthe. Pageva ekadesato panāti api-saddo  sambhāvane. Ādi-saddena cettha– 

 “Mā soci udāyi, ānando avītarāgo kāla kareyya, tena  cittappasādena sattakkhattu devarajja kāreyya, sattakkhattu (pg.1.229) imasmiyeva  jambudīpe mahārajja kāreyya, apica udāyi ānando diṭṭheva dhamme  parinibbāyissatī”ti-ādisutta (a. ni.  3.81)– 

  Sagahita. Nti suttantare vutta pītisomanassa.  Nekkhammassitanti kāmato nikkhamane kusaladhamme nissita.  Idhāti imasmi sutte. Gehassitanti gehavāsīna  samudāciṇṇato gehasakhāte kāmague nissita. Kasmā  tadevidhādhippetanti āha “idañhīti-ādi. “Āyasmato  channassa uppannasadisan”ti vuttamattha pākaa kātu, samatthetu vā  “tenevāti-ādi vutta. Visesa nibbattetu nāsakkhi  bhagavati, dhamme ca pavattagehassitapematāya. Parinibbānakāleti  parinibbānāsannakāle bhagavatā paññattena tajjitoti vā sambandho.  Parinibbānakāleti vā bhagavato parinibbutakāle saghena  tajjito nibbattetīti vā sambandho. Brahmadaṇḍenāti  “bhikkhūhi itthannāmo neva vattabbo, na ovaditabbo,  nānusāsitabbo”ti (cūḷava. 445) katena brahmadaṇḍena.  Tajjitoti savejito. Tasmāti yasmā  gehassitapītisomanassa jhānādīna antarāyakara, tasmā. Vuttañheta  bhagavatā sakkapañhasutte “somanassapāha devānaminda, duvidhena  vadāmi sevitabbampi asevitabbampī”ti (dī. ni. 2.359). 

 “Ayañhīti-ādinā tadevattha kāraato samattheti.  Rāgasahitattā hi sā antarāyakarāti. Ettha pana “idañhi  rāgasañhita pītisomanassan”ti vattabba siyā, tathāpi pītiggahaena  somanassampi gahitameva hoti somanassarahitāya pītiyā abhāvatoti  heṭṭhā vuttanayena pītiyeva gahitā. Apica  sevitabbāsevitabbavibhāgassa sutte vacanato somanassassa pākao  antarāyakarabhāvo, na tathā pītiyāti sāyeva rāgasahitatthena  visesetvā vuttā. Avaṇṇabhūmiyā saddhi sambandhitvā pākaa kātu  “lobho cāti-ādi vutta. Kodhasadisovāti  avaṇṇabhūmiya vuttakodhasadiso eva. “Luddho”ti-ādigāthāna  “kuddho”ti-ādigāthāsu vuttanayena attho daṭṭhabbo. 

 “Mama vā bhikkhave pare vaṇṇa bhāseyyu, dhammassa vā vaṇṇa  bhāseyyu, saghassa vā vaṇṇa bhāseyyu, tatra ce tumhe assatha  ānandino sumanā ubbilāvitā (pg.1.230)  api nu tumhe paresa  subhāsitadubbhāsita ājāneyyāthāti? No heta bhante”ti aya  tatiyavāro nāma avaṇṇabhūmiya vuttanayavasena tatiyavāraṭṭhāne  nīharitabbattā, so desanākāle tena vārena bodhetabbapuggalābhāvato  desanāya anāgatopi tadatthasambhavato atthato āgatoyeva.  Yathā ta vitthāravasena kathāvatthuppakaraanti dassetu  “tatiyavāro panāti-ādi vutta, etena savaṇṇanākāle  tathābujjhanakasattāna vasena so vāro ānetvā savaṇṇetabboti dasseti.  “Yatheva hīti-ādinā tadevatthasambhava vibhāveti. Kuddho  attha na jānāti yathevāti sambandho. 

 Paipajjitabbākāradassanavāreti yathāvutta tatiyavāra  upādāya vattabbe catutthavāre. “Tumhāka satthā”ti vacanato pabhuti  yāva “imināpi kāraena tacchan”ti vacana, tāva yojanā.  “So hi bhagavāti-ādi tabbivaraa. Tattha itipīti  imināpi kāraena. Vitthāro Visuddhimagge (visuddhi. 123 ādayo) “anāpatti upasampannassa bhūta ārocetī”ti (pāci.  77) vuttepi sabhāgānameva ārocana yuttanti āha “sabhāgāna  bhikkhūnayeva paijānitabban”ti. Teyeva hi tassa atthakāmā,  saddheyyavacanattañca maññanti, tato ca “sāsanassa amoghatā dīpitā  hotī”ti vuttatthasamatthana siyā. “Evañhīti-ādi  kāraavacana. Pāpicchatā ceva parivajjitā, kattubhūtā vā sā,  hotīti sambandho. Amoghatāti niyyānikabhāvena atucchatā.  Vuttanayenāti “tatra tumhehīti tasmi vaṇṇe tumhehī”ti-ādinā  ceva “dutiya pada pahamassa padassa, catutthañca tatiyassa  vevacanan”ti-ādinā ca vuttanayena. 

 

 Cūḷasīlavaṇṇanā

 

  7. Ko anusandhīti pucchā “nanu ettakeneva  yathāvuttehi avaṇṇavaṇṇehi sambandhā desanāmatthaka pattā”ti  anuyogasambhavato katā. Vaṇṇena ca avaṇṇena cāti  tadubhayapadena. Atthaniddeso viya hi saddaniddesopīti  akkharacintakā. Atha vā tathābhāsanassa kāraattā, koṭṭhāsattā ca  “padehīti vutta. Avaṇṇena ca vaṇṇena cāti pana  aguaguavasena, nindāpasasāvasena ca sarūpadassana.  “Nivatto amūlakatāya (pg.1.231) vissajjetabbatābhāvato”ti (dī. ni.  ṭī. 1.7) ācariyadhammapālattherena vutta. Ta vitthāretvā  desanāya bodhetabbapuggalābhāvato ettakāva sā yuttarūpāti bhagavato  ajjhāsayeneva adesanābhāvena nivatto, yathā ta vaṇṇabhūmiya  tatiyavārotipi daṭṭhabba. Tathā bodhetabbapuggalasambhavena  vissajjetabbatāya adhigatabhāvato anuvattatiyeva. Itipeta  bhūtanti ettha iti-saddo ādi-attho taduparipi anuvattakattā,  tena vakkhati “idha panāti-ādi. Ettāvatā aya  vaṇṇānusandhīti dassetvā duvidhesu pana tesu vaṇṇesu brahmadattassa  vaṇṇānusandhīti dassento “so panāti-ādimāha.  Upari suññatāpakāsane anusandhi dassessati “atthi  bhikkhave”ti-ādinā (dī. ni. 1.28). 

 Eva pucchāvissajjanāmukhena samudāyatthata vatvā idāni  avayavatthata dasseti “tatthāti-ādinā. Appameva parito  samantato khaṇḍitattā paritta nāmāti āha “appamattakanti  parittassa nāman”ti. Mattā vuccati pamāṇa mīyate  parimīyateti katvā. Samāsantakakārena appamattaka yathā  “bahuputtako”ti, eva oramattakepi. Eteneva “appā mattā  appamattā, sā etassāti appamattakan”ti-ādinā  kapaccayassa sātthakatampi dasseti atthato abhinnattā. Mattakasaddassa  anatthakabhāvato sīlameva sīlamattaka. Anatthakabhāvoti ca  sakatthatā purimapadattheyeva pavattanato. Na hi saddā kevala anatthakā  bhavantīti akkharacintakā. Nanu ca bhagavato pāramitānubhāvena  niratthakamekakkharampi mukhavara nārohati, sakalañca pariyattisāsana  pade pade catusaccappakāsananti vutta, katha tassa anatthakatā  sambhavatīti? Sacca, tampi padantarābhihitassa atthassa  visesanavasena tadabhihita attha vadati eva, so pana attho vināpi  tena padantareneva sakkā viññātunti anatthakamicceva vuttanti. Nanu  avocumha “anatthakabhāvo …pe… pavattanato”ti. Apica  vineyyajjhāsayānurūpavasena bhagavato desanā pavattati, vineyyā ca  anādimatisasāre lokiyesuyeva saddesu paribhāvitacittā, loke ca  asatipi atthantarāvabodhe vācāsiliṭṭhatādivasena saddapayogo dissati  “labbhati palabbhati, khañjati nikhañjati, āgacchati  paccāgacchatī”ti-ādinā. Tathāparicitānañca tathāvidheneva  saddapayogena atthāvagamo (pg.1.232) sukho hotīti anatthakasaddapayogo vuttoti.  Eva sabbattha. Hoti cettha– 

           “Padantaravacanīya-ssatthassa visesanāya. 

           Bodhanāya vineyyāna, tathānatthapada vade”ti. 

 Atha vā sīlamattakanti ettha matta-saddo  visesanivatti-attho “avitakkavicāramattā dhammā (dha. sa.  tikamātikā) manomattā dhātu manodhātū”ti (dha. sa. mūlaṭī.  499) ca ādīsu viya. “Appamattaka oramattakan”ti padadvayena  sāmaññato vuttoyeva hi attho “sīlamattakan”ti padena visesato  vutto, tena ca sīla eva sīlamatta, tadeva sīlamattakanti nibbacana  kātabbanti dassetu “sīlameva sīlamattakan”ti vutta. 

 Aya pana aṭṭhakathāmuttako nayo– oramattakanti ettha  oranti apārabhāgo “orato bhoga (mahāva. 66) ora  pāran”ti-ādīsu viya. Atha vā heṭṭhā-attho orasaddo ora  āgamanāya ye paccayā, te orambhāgiyāni sayojanānīti-ādīsu viya.  Sīlañhi samādhipaññāyo apekkhitvā apārabhāge, heṭṭhābhāge ca  hoti, ubhayatthāpi “ore pavatta matta yassā”ti-ādinā viggaho.  Sīlamattakanti etthāpi mattasaddo amahatthavācako  “bhesajjamattā”ti-ādīsu viya. Atha vā sīlepi tadekadesasseva  sagahaattha amahatthavācako ettha mattasaddo vutto. Tathā hi  indriyasavarapaccayasannissitasīlāni idha desana anāruhāni.  Kasmāti ce? Yasmā tāni pātimokkhasavara-ājīvapārisuddhisīlāni  viya na sabbaputhujjanesu pākaṭānīti. Mattanti cettha  visesanivatti-atthe napusakaliga. Pamāṇappakatthesu pana “mattan”ti  vā “mattā”ti vā napusakitthiliga. 

 “Ida vutta hotīti-ādinā saha yojanāya piṇḍattha  dasseti. Yena sīlena vadeyya, eta sīlamattaka nāmāti sambandho.  “Vaṇṇa vadāmīti ussāha katvāpīti ida “vaṇṇa  vadamāno”ti etassa vivaraa. Etena hi “ekapuggalo bhikkhave,  loke uppajjamāno uppajjatī”ti-ādīsu (a. ni.  1.170)  viya mānasaddassa sāmatthiyatthata dasseti. “Ussāha kurumāno”ti  (pg.1.233) avatvā “katvā”ti ca vacana tvādipaccayantapadānamiva  mānantapaccayantapadānampi parakiriyāpekkhamevāti dassanattha.  “Tattha siyāti-ādinā sandhāyabhāsitamattha ajānitvā  nītatthameva gahetvā suttantaravirodhita maññamānassa kassaci īdisī  codanā siyāti dasseti. Tatthāti tasmi “appamattaka kho  panetan”ti-ādivacane (dī. ni. 1.7). Kammaṭṭhānabhāvane yuñjati  sīlenāti yogī, tassa. 

 Alakaraa vibhūsana alakāro, pasādhanakiriyā. Ala  karoti etenevāti vā alakāro, kuṇḍalādipasādhana.  Maṇḍīyate maṇḍana, ūnaṭṭhānapūraa. Maṇḍīyati etenāti vā  maṇḍana, mukhacuṇṇādi-ūnapūraopakaraa. Idha pana  sadisavohārena, taddhitavasena vā sīlameva tathā vutta.  Maṇḍaneti maṇḍanahetu, maṇḍanakiriyānimitta gatoti attho.  Atha vā maṇḍati sīlenāti maṇḍano, maṇḍanajātiko puriso.  Bahumhi ceta jātyāpekkhāya ekavacana. Ubbāhanatthepi hi  ekavacanamicchanti keci, tadayuttameva saddasatthe anāgatattā,  atthayuttiyā ca abhāvato. Kathañhi ekavacananiddiṭṭhato ubbāhanakaraa  yutta siyā ekasmi yevatthe ubbāhitabbassa aññassatthassa abhāvato.  Tasmā vipallāsavasena bahvatthe ida ekavacana daṭṭhabba,  maṇḍanasīlesūti attho. Ācariyadhammapālattherenapi hi  ayamevidha vinicchayo (dī. ni. ṭī. 1.7) vutto.  Aggatanti uttamabhāva. 

 Assa bhavissāmīti ākakheyyāti sambandho.  Assāti bhaveyya. Paripūrakārīti cettha iti-saddo  ādi-attho, pakārattho vā, tena sakalampi sīlathomanasutta dasseti. 

 Kikīva aṇḍanti etthāpi tadatthena iti-saddena– 

           “Kikīva aṇḍa camarīva vāladhi, 

           Piyava putta nayanava ekaka. 

           Tatheva sīla anurakkhamānā, 

           Supesalā hotha sadā sagāravā”ti. (visuddhi.  1.19).– 

  Gātha sagahāti. “Pupphagandho”ti vatvā tadekadesena  dassetu “na candanan”ti-ādi vutta. Candana tagara mallikāti  hi tasahacaraato tesa (pg.1.234) gandhova vutto. Pupphagandhoti ca pupphañca  tadavaseso gandho cāti attho. Tagaramallikāhi vā avasiṭṭho  “pupphagandho”ti vutto. Satañca gandhoti ettha sīlameva  sadisavohārena vā taddhitavasena vā gandho. Sīlanibandhano vā  thutighoso vuttanayena “gandho”ti adhippeto. Sīlañhi kittiyā  nimitta. Yathāha “sīlavato kalyāṇo kittisaddo  abbhuggacchatī”ti (dī. ni. 2.150 3.316 a. ni.   5.213 mahāva. 785 udā. 76). Sappuriso  pavāyati pakārehi gandhati tassa gandhūpagarukkhapaibhāgattā. 

 Vassikīti sumanapuppha, “vassikan”tipi pāṭho,  tadatthova. Gandhā eva gandhajātā, gandhappakārā vā.  Yvāyanti yadida, uttamo gandho vātīti sambandho. 

 Sammadaññā vimuttānanti sammā aññāya jānitvā,  aggamaggena vā vimuttāna. Magga na vindatīti kāraa na  labhati, na jānāti vā. 

 “Sīle patiṭṭhāyāti gāthāya paisandhipaññāya  sapañño ātāpī vīriyavā pārihārikapaññāya nipako narasakhāto bhikkhu sīle patiṭṭhāya citta tappadhānena  vutta samādhi bhāvaya bhāvayanto bhāvanāhetu tathā pañña  vipassanañca ima antojaṭābahijaṭāsakhāta jaa vijaaye  vijaeyya vijaitu samattheyyāti sakhepattho. 

 Pathavi nissāyāti pathavi rasaggahaavasena nissāya,  sīlasmi pana paripūraavasena nissāya patiṭṭhāna daṭṭhabba. 

 Appakamahantatāya pārāpārādi viya upanidhāpaññattibhāvato  aññamañña upanidhāya āhāti vissajjetu “upari gue  upanidhāyāti vutta. Sīlañhīti ettha hi-saddo  kāraattho, tenida kāraa dasseti “yasmā sīla kiñcāpi  patiṭṭhābhāvena samādhissa bahūpakāra, pabhāvādiguavisese panassa  upanidhāya kalampi bhāga na upeti, tathā samādhi ca paññāyā”ti.  Tenevāha “tasmāti-ādi. Na pāpuṇātīti  guasamabhāvena na sampāpuṇāti, na sametīti vutta hoti.  Uparimanti samādhipañña. Upanidhāyāti upatthambha katvā.  Tañhi tādisāya paññattiyā upatthambhana hoti. Heṭṭhimanti  sīlasamādhidvaya. 

 “Kathan”ti-ādi (pg.1.235) vitthāravacana.  Kaṇḍambamūlikapāṭihāriyakathanañcettha yathākathañcipi sīlassa  samādhimapāpuatāsiddhiyevidhādhippetāti pākaatarapāṭihāriyabhāvena,  nidassananayena cāti daṭṭhabba. “Abhi …pe…  titthiyamaddanan”ti ida pana tassa yamakapāṭihāriyassa  supākaabhāvadassanattha, aññehi bodhimūle ñātisamāgamādīsu ca  katapāṭihāriyehi visesadassanatthañca vutta. Sambodhito hi aṭṭhamepi  divase devatāna “buddho vā no vā”ti uppannakakhāvidhamanattha  ākāse ratanacakama māpetvā cakamanto pāṭihāriya akāsi, tato  dutiyasavacchare kulanagaragato kapilavatthupure nigrodhārāme ñātīna  samāgamepi tesa mānamadappahānattha yamakapāṭihāriya akāsi. Tattha  abhisambodhitoti abhisambujjhanakālato.  Sāvatthinagaradvāreti sāvatthinagarassa dakkhiadvāre.  Kaṇḍambarukkhamūleti kaṇḍena nāma pasenadirañño uyyānapālena  ropitattā kaṇḍambanāmakassa rukkhassa mūle.  Yamakapāṭihāriyakaraatthāya bhagavato citte uppanne “tadanucchavika  hāna icchitabban”ti ratanamaṇḍapādi sakkena devaraññā āṇattena  vissakammunā katanti vadanti keci. Bhagavatā nimmitanti apare.  Aṭṭhakathāsu pana anekāsu “sakkena devānamindena āṇāpitena  vissakammadevaputtena maṇḍapo kato, cakamo pana bhagavatā nimmito”ti  vutta. Dibbasetacchatte devatāhi dhāriyamāneti attho  viññāyati aññesamasambhavato. “Dvādasayojanāya  parisāyāti ida catūsu disāsu pacceka dvādasayojana manussaparisa  sandhāya vutta. Tadā kira dasasahassilokadhātuto cakkavāḷagabbha  paripūretvā devabrahmānopi sannipatisu. Yo koci evarūpa  pāṭihāriya kātu samattho ce, so āgacchatūti codanāsadisattā vutta  “attādānaparidīpanan”ti. Attādānañhi anuyogo  paipakkhassa attassa ādāna gahaanti katvā.   Titthiyamaddananti “pāṭihāriya karissāmā”ti kuhāyanavasena pubbe  uṭṭhitāna titthiyāna maddana, tañca tathā kātu asamatthatāsampādanameva.  Tadeta padadvaya “yamakapāṭihāriyan”ti etena sambandhitabba.  Rājagahaseṭṭhino candanaghaikuppattito paṭṭhāya sabbameva cettha vattabba. 

 Uparimakāyatoti-ādi (pg.1.236) paisambhidāmagge (pai. ma.  1.116) āgatanayadassana, tena vutta  “iti-ādinayappavattan”ti, “sabba vitthāretabban”ti ca.  Tatthāya pāḷiseso– 

 “Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato  udakadhārā pavattati. Puratthimakāyato aggi, pacchimakāyato udaka.  Pacchimakāyato aggi, puratthimakāyato udaka. Dakkhia-akkhito  aggi, vāma-akkhito udaka. Vāma-akkhito aggi,  dakkhia-akkhito udaka. Dakkhiakaṇṇasotato aggi,  vāmakaṇṇasotato udaka. Vāmakaṇṇasotato aggi,  dakkhiakaṇṇasotato udaka. Dakkhianāsikāsotato aggi,  vāmanāsikāsotato udaka. Vāmanāsikāsotato aggi,  dakkhianāsikāsotato udaka. Dakkhia-asakūṭato aggi,  vāma-asakūṭato udaka. Vāma-asakūṭato aggi, dakkhia-asakūṭato  udaka. Dakkhiahatthato aggi, vāmahatthato udaka. Vāmahatthato  aggi, dakkhiahatthato udaka. Dakkhiapassato aggi, vāmapassato  udaka. Vāmapassato aggi, dakkhiapassato udaka.  Dakkhiapādato aggi, vāmapādato udaka. Vāmapādato aggi,  dakkhiapādato udaka. Agulagulehi aggi, agulantarikāhi udaka.  Agulantarikāhi aggi, agulagulehi udaka. Ekekalomato  aggi, ekekalomato udaka. Lomakūpato lomakūpato aggikkhandho  pavattati, lomakūpato lomakūpato udakadhārā pavattatī”ti. 

 Aṭṭhakathāya pana “ekekalomakūpato” icceva (pai. ma. aṭṭha.  2.1.116) āgata. 

 Channa vaṇṇānanti etthāpi nīlāna pītakāna lohitakāna  odātāna mañjiṭṭhāna pabhassarānanti aya sabbopi pāḷiseso  peyyālanayena, ādi-saddena ca dassito. Ettha ca channa vaṇṇāna  ubbāhanabhūtāna yamakā yamakā vaṇṇā pavattantīti pāṭhasesena sambandho,  tena vakkhati “dutiyā dutiyā rasmiyo”ti-ādi. Tattha hi tāsa  yamaka (pg.1.237) yamaka pavattanākārena saha āvajjanaparikammādhiṭṭhānāna visu  pavatti dassitā. Keci pana “channa vaṇṇānan”ti etassa  “aggikkhandho udakadhārā”ti purimehi padehi sambandha vadanti,  tadayuttameva aggikkhandha-udakadhārāna atthāya tejokasiavāyokasiṇāna  samāpajjanassa vakkhamānattā. Channa vaṇṇāna chabbaṇṇā  pavattantīti kattuvasena vā sambandho yathā “ekassa cepi bhikkhuno  na paibhāseyya ta bhikkhuni apasādetun”ti (pāci. 558).  Kattukammesu hi bahulā sāmivacana ākhyātapayogepi icchanti  neruttikā. 

 Eva pāḷinayena yamakapāṭihāriya dassetvā idāni ta  aṭṭhakathānayena vivaranto paccāsattinayena “channa vaṇṇānan”ti padameva  pahama vivaritu “tassāti-ādimāha. Tattha tassāti  bhagavato. “Suvaṇṇavaṇṇā rasmiyo”ti ida tāsa pītābhāna  yebhuyyatāya vutta, chabbaṇṇāhi rasmīhi alakaraakālo viyāti attho.  Tāpi hi cakkavāḷagabbhato uggantvā brahmalokamāhacca painivattitvā  cakkavāḷamukhavaṭṭimeva gahisu. Ekacakkavāḷagabbha vakagopānasika  viya bodhighara ahosi ekāloka. Dutiyā dutiyā rasmiyoti  purimapurimato pacchā pacchā nikkhantā rasmiyo. Kasmā  sadisākāravasena “viyā”ti vacana vuttanti āha  “dvinnañcāti-ādi. Dvinnañca cittāna ekakkhae pavatti  nāma natthi, yehi tā eva siyu, tathāpi iminā kāraadvayena  evameva khāyantīti adhippāyo. Bhavagaparivāsassāti  bhavagavasena parivasanassa, bhavagasakhātassa parivasanassa vā,  bhavagapatanassāti vutta hoti. Āciṇṇavasitāyāti  āvajjanasamāpajjanādīhi pañcahākārehi samāciṇṇaparicayatāya. Nanu  ca ekassāpi cittassa pavattiyā dve kisso rasmiyopi sambhaveyyunti  anuyogamapaneti “tassā tassā pana rasmiyāti-ādinā.  Cittavāranānattā āvajjanaparikammacittāni, kasianānattā  adhiṭṭhānacittavārānipi visu visuyeva pavattanti.  Āvajjanāvasāne tikkhattu pavattajavanāni parikammanāmeneva idha  vuttāni. 

 Kathanti āha “nīlarasmi-atthāya hīti-ādi.  “Mañjiṭṭharasmi-atthāya lohitakasia, pabhassararasmi-atthāya  pītakasian”ti ida lohitapītarasmīna kāraeyeva vutte siddhanti na  vutta. Tāsameva hi mañjiṭṭhapabhassararasmiyo (pg.1.238) visesapabhedabhūtāti.  “Aggikkhandhatthāyāti-ādinā  “uparimakāyato”ti-ādīna vivaraa.  Aggikkhandha-udakakkhandhāpi aññamañña-asammissā yāva brahmalokā  uggantvā cakkavāḷamukhavaṭṭiya patisu, ta divasa pana satthā yo yo  yasmi yasmi dhamme ca pāṭihāriye ca pasanno, tassa tassa  ajjhāsayavasena ta ta dhammañca kathesi, pāṭihāriyañca dassesi, eva  dhamme bhāsiyamāne, pāṭihāriye ca kariyamāne mahājano  dhammābhisamayo ahosi. Tasmiñca samāgame attano mana gahetvā  pañha pucchitu samattha adisvā nimmita buddha māpesi, tena pucchita  pañha satthā vissajjesi. Satthārā pucchita pañha so vissajjesi,  satthu cakamanakāle nimmito hānādīsu aññatara kappesi, tassa  cakamanakāle satthā hānādīsu aññatara kappesīti etamattha dassetu  “satthā cakamatīti-ādi vutta. “Sabba  vitthāretabban”ti etena “satthā tiṭṭhati, nimmito cakamati vā  nisīdati vā seyya vā kappetī”ti-ādinā (pai. ma. 1.116)  catūsu iriyāpathesu ekekamūlakā satthupakkhe cattāro  nimmitapakkhe  cattāroti sabbe aṭṭha vārā vitthāretvā vattabbāti dasseti. Yasmā  sīla samādhissa patiṭṭhāmattameva hutvā nivattati, samādhiyeva tattha  patiṭṭhāya yathāvutta sabba pāṭihāriyakicca pavatteti, tasmā tadeta  samādhikiccamevāti vutta “ettha ekampīti-ādi. 

 “Ya panāti-ādinā samādhissa paññamapāpuatā  vibhāvitā, ya pana paivijjhi, ida paivijjhana  paññākiccanti attho. Ta anukkamato dasseti  “bhagavāti-ādinā. “Kappasatasahassādhikāni cattāri  asakhyeyyānīti ida dīpakarapādamūle katapahamābhinīhārato  paṭṭhāya vutta, tato pubbepi yattakena tasmi bhave icchanto sāvakabodhi  pattu sakkueyya, tattaka puññasambhāra samupacinīti veditabba.  Tatoyeva hi “manussatta ligasampatti, hetu  satthāradassanan”ti-ādinā (bu. va. 59) vuttesu aṭṭhadhammesu  hetusampannatā ahosi. Keci pana manopaidhānavacīpaidhānavasena  anekadhā asakhyeyyapariccheda katvā pubbasambhāra vadanti, tadayuttameva  sagahāruhāsu aṭṭhakathāsu tathā avuttattā. Tāsu hi yathāvuttanayena  pahamābhinīhārato pubbe hetusampannatāyeva dassitā.  Ekūnatisavassakāle nikkhamma pabbajitvāti sambandho.  Cakkaratanārahapuññavantatāya (pg.1.239) bodhisatto cakkavattisirisampannoti tassa  nivāsabhavana “cakkavattisirinivāsabhūtan”ti vutta.  Bhavanāti rammasurammasubhasakhātā niketanā.  Padhānayoganti dukkaracariyāya uttamavīriyānuyoga. 

 Uruvelāya kira senānigame kuumbikassa dhītā sujātā nāma  dārikā vayappattā nerañjarāya tīre nigrodhamūle patthanamakāsi  “sacāha samajātika kulaghara gantvā pahamagabbhe putta labhissāmi,  khīrapāyāsena balikamma karissāmī”ti, (ma. ni. aṭṭha. 2.284  jā. aṭṭha. 1.avidūre nidānakathā) tassā sā patthanā samijjhi.  Sā satta dhenuyo laṭṭhivane khādāpetvā tāsampi dhītaro gāviyo laddhā  tatheva khādāpetvā puna tāsampi dhītaro tathevāti  sattaputtinattipanattiparamparāgatāhi dhenūhi khīra gahetvā khīrapāyāsa  pacitumārabhi. Tasmi khae mahābrahmā tiyojanika setacchatta upari  dhāresi, sakko devarājā aggi ujjālesi, sakalaloke vijjamānarasa  devatā pakkhipisu, pāyāsa dakkhiṇāvaṭṭa hutvā pacati, ta sā  suvaṇṇapātiyā satasahassagghanikāya saheva bodhisattassa datvā pakkāmi.  Atha bodhisatto ta gahetvā nerañjarāya tīre suppatiṭṭhite nāma titthe  ekatālaṭṭhippamāṇe ekūnapaññāsapiṇḍe karonto paribhuñji, ta sandhāya  vutta “visākhāpuṇṇamāya uruvelagāme sujātāya dvinna  pakkhittadibboja madhupāyāsa paribhuñjitvāti. Tattha  sujātāyāti āyasmato yasattherassa mātubhūtāya pacchā  saraagamanaṭṭhāne etadaggappattāya sujātāya nāma seṭṭhibhariyāya.  Agamagānusārino rasassa sāro upatthambhabalakaro bhūtanissito eko  viseso ojā nāma, sā divi bhavā pakkhittā etthāti  pakkhittadibbojo, ta. Pātabbo ca so asitabbo cāti  pāyāso, rasa katvā pivitu, ālopa katvā ca bhuñjitu yutto  bhojanaviseso, madhunā sitto pāyāso madhupāyāso, ta. 

 Tato nerañjarāya tīre mahāsālavane nānāsamāpattīhi  divāvihārassa katattā “sāyanhasamaye”ti-ādi vutta.  Vitthāro tattha tattha gahetabbo. Dakkhiuttarenāti  divāvihārato bodhiyā pavisanamagga sandhāyāha, ujuka  dakkhiuttaragatena devatāhi alakatena maggenāti attho (pg.1.240)  Evampi  vadanti “dakkhiuttarenāti dakkhiapacchimuttarena  ādi-avasānagahaena majjhimassāpi gahitattā, tathā luttapayogassa ca  dassanato. Evañhi sati ‘dakkhiapacchimuttaradisābhāgena bodhimaṇḍa  pavisitvā tiṭṭhatī’ti (jā. aṭṭha. 1.avidūrenidānakathā)  jātakanidāne vuttavacanena sametī”ti. Dakkhiadisato  gantabbo uttaradisābhāgo dakkhiuttaro, tena pavisitvāti apare.  Keci pana “uttarasaddo cettha maggavācako. Yadi hi  disāvācako bhaveyya, ‘dakkhiuttarāyā’ti vadeyyā”ti, ta na  “uttarena nadī sīdā, gambhīrā duratikkamā”ti-ādinā  disāvācakassāpi enayogassa dassanato, uttarasaddassa ca  maggavācakassa anāgatattā. Apica disābhāga sandhāya eva vutta.  Disābhāgopi hi disā evāti. Atha antarāmagge sotthiyena nāma  tiahārakabrāhmaena dinnā aṭṭha kusatiamuṭṭhiyo gahetvā  asitañcanagirisakāsa sabbabodhisattānamassāsajananaṭṭhāne samāviruha  bodhiyā maṇḍanabhūta bodhimaṇḍamupagantvā tikkhattu padakkhia katvā  dakkhiadisābhāge aṭṭhāsi, so pana padeso paduminipatte udakabindu  viya pakampittha, tato pacchimadisābhāga, uttaradisābhāgañca gantvā  tiṭṭhantepi mahāpurise tatheva te akampisu, tato “nāya sabbopi  padeso mama gua sandhāretu samattho”ti puratthimadisābhāgamagamāsi,  tattha pallakappamāṇa niccalamahosi, tasseva ca nippariyāyena  bodhimaṇḍasamaññā, mahāpuriso “ida kilesaviddhasanaṭṭhānan”ti  sanniṭṭhāna katvā pubbuttaradisābhāge hito tattha akampanappadese tāni  tiṇāni agge gahetvā sañcālesi, tāvadeva cuddasahattho pallako  ahosi, tānipi tiṇāni vicittākārena tūlikāya lekhā gahitāni  viya ahesu. So tattha tisandhipallaka ābhujitvā caturagasamannāgata  mettākammaṭṭhāna pubbagama katvā caturagika vīriya adhiṭṭhahitvā  nisīdi, tamattha sakhipitvā dassento “bodhimaṇḍa  pavisitvāti-ādimāha. 

 Tattha bodhi vuccati arahattamaggañāṇa, sabbaññutaññāṇañca,  sā maṇḍati thāmagatatāya pasīdati etthāti bodhimaṇḍo,  nippariyāyena yathāvuttappadeso, pariyāyena pana idha dumarājā. Tathā  hi ācariyānandattherena vutta  “bodhimaṇḍasaddopahamābhisambuddhaṭṭhāne eva daṭṭhabbo, na yattha katthaci  bodhirukkhassa patiṭṭhitaṭṭhāne”ti, ta. 

 Māravijayasabbaññutaññāṇapailābhādīhi (pg.1.241) bhagavanta assāsetīti  assattho. Āpubbañhi sāsasadda anusiṭṭhitosanesu icchanti,  ya tu loke “caladalo, kuñjarāsano” tipi vadanti.  Accuggatabhāvena, ajeyyabhūmisīsagatabhāvena,  sakalasabbaññuguapailābhaṭṭhānaviruhabhāvena ca dumāna rājāti  dumarājā, assattho ca so dumarājā cāti  assatthadumarājā ta. Dvinna ūrujāṇusandhīna,  ūrumūlakaisandhissa ca vasena tayo sandhayo, saṇṭhānavasena vā tayo  koṇā yassāti tisandhi, sveva pallako ūrubaddhāsana  parisamantato akana āsananti atthena ra-kārassa la-kāra,  dvibhāvañca katvā, tīhi vā sandhīhi lakkhito pallako   tisandhipallako, ta. Ābhujitvāti ābandhitvā, ubho pāde  samañchite katvāti vutta hoti. Vitthāro  sāmaññaphalasuttavaṇṇanāya (dī. ni. aṭṭha. 1.216)  āgamissati. Attā, mitto, majjhatto, verīti catūsupi  samappavattanavasena caturagasamannāgata mettākammaṭṭhāna.  “Caturagasamannāgatan”ti ida pana “vīriyādhiṭṭhānan”ti etenāpi  yojetabba. Tampi hi– 

 Kāma taco ca nhāru ca aṭṭhi ca avasissatu, upasussatu  sarīre masalohita, ya ta purisathāmena purisavīriyena purisaparakkamena  pattabba, na ta apāpuitvā vīriyassa saṇṭhāna bhavissatī”ti (ma.  ni. 2.184 sa. ni. 1.266 a. ni.  3.51 a. ni.   8.13 mahāni. 17 196)– 

  Vuttanayena caturagasamannāgatameva. 

 Cuddasa hatthā vitthatappamāṇabhāvena yassāti cuddasahattho.  Parisamantato akīyate lakkhīyate paricchedavasenāti pallako  ra-kārassa la-kāra, tassa ca dvitta katvā. Apica “ida  kilesaviddhasanaṭṭhānan”ti aṭṭhakathāsu vacanato palla kilesaviddhasana  karoti etthāti pallako niggahitāgamavasena, aluttasamāsavasena  vā, cuddasahattho ca so pallako ca, sveva uttamaṭṭhena patthanīyaṭṭhena ca  varoti cuddasahatthapallakavaro, tattha gato pavatto nisinno tathā.  Cuddasahatthatā cettha vitthāravasena gahetabbā. Tāniyeva (pg.1.242) hi tiṇāni  aparimitapuññānubhāvato cuddasahatthavitthatapallakabhāvena pavattāni, na ca  tāni aṭṭhamuṭṭhippamāṇāni cuddasahattha-accuggatāni sambhavanti  Tatoyeva  ca idha “tiasanthara santharitvā”ti vutta, dhammapadaṭṭhakathādīsu  ca “tiṇāni santharitvā …pe… puratthimābhimukho nisīditvā”ti  (dha. sa. aṭṭha. 1.sāriputtheravaṇṇanā; dha. sa. aṭṭha. 1.nidānakathā).  Aññattha ca “tiṇāsane cuddasahatthasammate”ti. Keci pana  “accuggatabhāveneva cuddasahattho”ti yathā tathā parikappanāvasena  vadanti, ta na gahetabba yathāvuttena kāraena, sādhakena ca viruddhattā.  Kāmañca manorathapūraiyā caturaguttaravaṇṇanāya “tikkhattu  bodhi padakkhia katvā bodhimaṇḍa āruyha cuddasahatthubbedhe hāne  tiasanthara santharitvā caturagavīriya adhiṭṭhāya nisinnakālato”ti  (a. ni. aṭṭha. 2.4.33) pāṭho dissati, tathāpi tattha  ubbedhasaddo vitthāravācakoti veditabbo, yathā “tiriya  soasubbedho, uddhamāhu sahassadhā”ti (jā. 1.3.40)  mahāpanādajātake. Tathā hi tadaṭṭhakathāya vutta “tiriya  soasubbedhoti vitthārato soasakaṇḍapātavitthāro ahosī”ti  (jātaka aṭṭha. 2-302piṭṭhe). Aññathā hi ākāseyeva  ukkhipitvā tiasantharaa kata, na acalapadeseti attho āpajjeyya  santharaakiriyādhārabhāvato tassa, so cattho anadhippeto aññattha  anāgatattāti. 

 Rajatakkhandha piṭṭhito katvā viyāti sambandho.  Atthanti pacchimapabbata. Mārabalanti māra, mārabalañca,  mārassa vā sāmatthiya. Pubbenivāsanti pubbe nivutthakkhandha.  Dibbacakkhunti dibbacakkhuñāṇa. “Kiccha vatāya loko  āpanno”ti-ādinā (dī. ni. 2.57 sa. ni.  2.4)  jarāmaraamukhena paccayākāre ñāṇa otāretvā.  Ānāpānacatutthajjhānanti etthāpi “sabbabuddhāna āciṇṇan”ti  vibhattivipariṇāma katvā yojetabba. Tampi hi  buddhānamāciṇṇamevāti vadanti. Pādaka katvāti kāraa,  patiṭṭhāna vā katvā. “Vipassana vaḍḍhetvāti  chattisakoisatasahassamukhena  āsavakkhayañāṇasakhātamahāvajirañāṇagabbha gahāpanavasena vipassana  bhāvetvā. Sabbaññutaññāṇādhigamāya anupadadhammavipassanāvasena  anekākāravokāre sakhāre sammasato chattisakoisatasahassamukhena  pavatta vipassanāñāṇampi hi “mahāvajirañāṇan”ti (pg.1.243) vuccati,  catuvīsatikoisatasahassasakhyāya devasika vaañjanakasamāpattīna  purecarānucarañāṇampi. Idha pana maggañāṇameva, visesato ca  aggamaggañāṇa, tasmā tasseva vipassanāgabbhabhāvo veditabboti.  Sabbabuddhagueti sabbaññutādiniravasesabuddhague. Tassā pādaka  katvā samādhi nivattoti vutta “idamassa paññākiccan”ti.  Assāti bhagavato. 

 “Tattha yathā hatthe”ti-ādinā upamāya pākaṭīkaraa.  Hattheti hatthapasate, karapue vā. Pātiyanti sarāvake.  Ghaeti udakaharaaghae. Dvattisadoagahanappamāṇa kuṇḍa  kolambo. Tato mahatarā cāṭi. Tatopi mahatī  mahākumbhī. Soṇḍī kusobbho. Nadībhāgo kandaro.  Cakkavāḷapādesu samuddo cakkavāḷamahāsamuddo.  Sinerupādake mahāsamuddeti sīdantarasamudda sandhāyāha.  “Pātiyan”ti-ādināpi tadevattha pakārantarena vibhāveti.  Paritta hoti yathāti sambandho. Yassā pāḷiyā atthavibhāvanatthāya  yā savaṇṇanā vuttā, tadeva tassā guabhāvena dassetu  “tenāhāti-ādi vutta. Eva sabbattha. 

 “Duve puthujjanāti-ādi puthujjanesu  labbhamānavibhāgadassanatthameva vutta, na pana  mūlapariyāyasavaṇṇanādīsu (ma. ni. aṭṭha. 1.2) viya  puthujjanavisesaniddhāraattha niravasesaputhujjanasseva idha adhippetattā.  Sabbopi hi puthujjano bhagavato uparigue vibhāvetu na sakkoti, tiṭṭhatu  tāva puthujjano, ariyasāvakapaccekabuddhānampi avisayā eva buddhaguṇā.  Tathā hi vakkhati “sotāpanno”ti-ādi (dī. ni. aṭṭha.  1.7). Gottasambandhatāya ādiccassa sūriyadevaputtassa bandhūti  ādiccabandhu, tena vutta niddese 

 Ādicco vuccati sūriyo. Sūriyo gotamo gottena,  bhagavāpi gotamo gottena, bhagavā sūriyassa gottañātako gottabandhu,  tasmā buddho ādiccabandhū”ti (mahāni. 150 cūḷani. 99). 

 Saddavidū pana “buddhassādiccabandhunā”ti pāṭhamicchanti.  Ādiccassa bandhunā gottena samāno gottasakhāto bandhu yassa, buddho  ca so ādiccabandhu cāti katvā. Yasmā pana  khandhakathādikosallenāpi upakkilesānupakkilesāna jānanahetubhūta  bāhusacca hoti, yathāha– 

 “Kittāvatā (pg.1.244) nu kho bhante bahussuto hotīti? Yato kho  bhikkhu khandhakusalo hoti. Dhātu …pe… āyatana …pe…  paiccasamuppādakusalo hoti, ettāvatā kho bhikkhu bahussuto  hotī”ti. 

  Tasmā “yassa khandhadhātu-āyatanādīsūti-ādi  vutta. Ādi-saddena cettha yāva paiccasamuppādā sagahāti.  Tattha vācuggatakaraa uggaho. Atthassa paripucchana  paripucchā. Aṭṭhakathāvasena atthassa sotadvārapaibaddhatākaraa  savana. Byañjanatthāna sunikkhepasunayanena dhammassa pariharaa  dhāraa. Eva sutadhātaparicitāna vitakkana manasānupekkhana  paccavekkhaa. 

 Eva pabheda dassetvā vacanatthampi dasseti  “duvidho”ti-ādinā. Puthūnanti anekavidhāna  kilesādīna. Puthujjanantogadhattāti bahūna janāna abbhantare  samavarodhabhāvato puthujjanoti sambandho. Puthucāya janoti puthu  eva visuyeva aya sakhya gato. Itīti tasmā puthujjanoti  sambandho. Eva gāthābandhena sakhepato dassitamattha “so  hīti-ādinā vivarati. “Nānappakārānan”ti iminā  puthu-saddo idha bahvatthoti dasseti. 

 Ādi-saddena sagahitamattha, tadatthassa ca sādhaka  ambasecanagarusinānanayena niddesapāḷiyā dassento  “yathāhāti-ādimāha. Avihatā sakkāyadiṭṭhiyo, puthu  bahukā tā etesanti puthu-avihatasakkāyadiṭṭhikā, etena avihatattā  puthu sakkāyadiṭṭhiyo janenti, puthūhi vā sakkāyadiṭṭhīhi janitāti  attha dasseti. Avihatatthameva vā janasaddo vadati, tasmā puthu  sakkāyadiṭṭhiyo janenti na vihananti, janā vā avihatā puthu  sakkāyadiṭṭhiyo etesanti attha dassetītipi vaṭṭati,  visesanaparanipātanañcettha daṭṭhabba yathā “agyāhito”ti.  “Puthu satthārāna mukhullokikāti etena puthu bahavo janā  satthāro etesanti nibbacana dassita. Puthu sabbagatīhi  avuṭṭhitāti ettha pana kammakilesehi janetabbā, jāyanti vā sattā  etthāti janā, gatiyo, puthu sabbā eva janā gatiyo etesanti  vacanattho. “Puthu nānābhisakhāre (pg.1.245)  abhisakharontīti etena ca jāyanti etehi sattāti janā,  puññābhisakhārādayo, puthu nānāvidhā janā sakhārā etesa  vijjanti, puthu vā nānābhisakhāre janenti abhisakharontīti  atthamāha. Tato para pana “puthu nānā-oghehi  vuyhantīti-ādi-atthattaya janenti etehi sattāti janā,  kāmoghādayo, rāgasantāpādayo, rāgapariḷāhādayo ca, sabbepi vā  kilesapariḷāhā. Puthu nānappakārā te etesa vijjanti, tehi vā  janenti vuyhanti, santāpenti, pariahanti cāti nibbacana dassetu  vutta. “Rattā giddhāti-ādi pariyāyavacana. 

 Api ca rattāti vattha viya ragajātena cittassa  vipariṇāmakarena chandarāgena rattā. Giddhāti  abhikakhanasabhāvena abhigijjhanena giddhā. Gathitāti  ganthitā viya dummocanīyabhāvena tattha paibaddhā. Mucchitāti  kilesāvisanavasena visaññībhūtā viya anaññakiccamoha samāpannā.  Ajjhosannāti anaññāsādhārae viya katvā gilitvā  pariniṭṭhapetvā hitā. Laggāti gāvo kaṇṭake viya āsattā,  mahāpalipe vā patanena nāsikaggapalipannapuriso viya  uddharitumasakkueyyabhāvena nimuggā. Laggitāti makkaṭālepena  viya makkao pañcanna indriyāna vasena āsagitā, palibuddhāti  sambaddhā, upaddutā vāti ayamattho aguttaraṭīkāya (a. ni.  aṭṭha. 1.51) vutto. Etena jāyatīti jano, “rāgo  gedho”ti evamādiko, puthu nānāvidho jano rāgādiko etesa, puthūsu  vā pañcasu kāmaguesu janā rattā giddhā …pe… palibuddhāti attha  dasseti. 

 Āvutāti-ādipi pariyāyavacanameva. Apica  āvutāti āvaritā. Nivutāti nivāritā.  Ophutāti paliguṇṭhitā, pariyonaddhā vā. Pihitāti  pidahitā. Paicchannāti chāditā. Paikujjitāti  heṭṭhāmukhajātā”ti tattheva (a. ni. aṭṭha. 1.51) vutta. Ettha ca  janenti etehīti janā, nīvaraṇā, puthu nānāvidhā janā  nīvaraṇā etesa, puthūhi vā nīvaraehi janā āvutā …pe…  paikujjitāti nibbacana dasseti. Puthūsu nīcadhammasamācāresu  jāyati, puthūna vā abbhantare jano antogadho, puthu vā bahuko  janoti attha dasseti “puthūnan”ti-ādinā, etena ca  tatiyapāda vivarati, samattheti vā. “Puthuvāti-ādinā pana  catutthapāda. Puthu visasaṭṭho eva jano puthujjanoti ayañhettha  vacanattho. 

 Yehi (pg.1.246) guavisesehi nimittabhūtehi bhagavati “tathāgato”ti aya  samaññā pavattā, ta dassanattha “aṭṭhahi kāraehi bhagavā  tathāgato”ti-ādi vutta. Ekopi hi saddo  anekapavattinimittamadhikicca anekadhā atthappakāsako, bhagavato ca  sabbepi nāmasaddā anekaguanemittikāyeva. Yathāha– 

           “Asakhyeyyāni nāmāni, saguena mahesino; 

           Guena nāmamuddheyya, api nāmasahassato”ti. (dha.  sa. 1313 udā. aṭṭha. 57 pai. ma. aṭṭha. 1.76 dī.  ni. ṭī. 1.413). 

 Kāni pana tānīti anuyoge sati pahama tassarūpa sakhepato  uddisitvā “kathan”ti-ādinā niddisati. Tathā  āgatoti ettha ākāraniyamanavasena opammasampaipādanattho  tathā-saddo. Sāmaññajotanāya visesāvaṭṭhānato, visesatthinā  ca sāmaññasaddassāpi visesattheyeva anupayujjitabbato paipadāgamanattho  āgata saddo daṭṭhabbo, na ñāṇagamanattho tathalakkhaa  āgato”ti-ādīsu (dī. ni. aṭṭha. 1.7 ma. ni. aṭṭha. 1.12  sa. ni. aṭṭha. 2.3.78 a. ni. aṭṭha. 1.170 theragā.  aṭṭha. 1.43 itivu. aṭṭha. 38 pai. ma. aṭṭha. 1.37 bu.  va. aṭṭha. 2 mahāni. aṭṭha. 14) viya  nāpi kāyagamanādi  attho “āgato kho mahāsamao, māgadhāna giribbajan”ti-ādīsu  (mahāva. 53) viya. Tattha yassa ākārassa niyamanavasena  opammasampaipādanattho tathā-saddo, tadākāra karuṇāpadhānattā tassa  mahākaruṇāmukhena purimabuddhāna āgamanapaipadāya udāharaavasena  sāmaññato dassento “yathā sabbaloke”ti-ādimāha.  Yata-saddāna ekantasambandhabhāvato cettha tathā-saddassatthadassane  yathā-saddena attho vibhāvito. Tadeva vitthāreti “yathā  vipassī bhagavāti-ādinā, vipassī-ādīnañcettha channa  sammāsambuddhāna mahāpadānasuttādīsu (dī. ni. 2.4)  sampahulaniddesena (dī. ni. aṭṭha. 2.sambahulaparicchedavaṇṇanā)  supākaattā, āsannattā ca tesa vasena ta paipada dassetīti daṭṭhabba.  Āgato yathā, tathā āgatoti sabbatra sambandho. “Ki vutta  hotīti-ādināpi tadeva painiddisati. Tattha yena  abhinīhārenāti  manussattaligasampattihetusatthāradassanapabbajjāguasampatti-adhikārachandāna  vasena aṭṭhagasamannāgatena mahāpaidhānena (pg.1.247)  Sabbesañhi buddhāna  pahamapaidhāna imināva nīhārena samijjhati. Abhinīhāroti cettha  mūlapaidhānasseta adhivacananti daṭṭhabba. 

 Eva mahābhinīhāravasena “tathāgato”ti padassa attha dassetvā  idāni pāramīpūraavasenapi dassetu “atha vāti-ādimāha.  “Ettha ca suttantikāna mahābodhiyānapaipadāya kosallajananattha  pāramīsu aya vitthārakathā”ti-ādinā ācariyadhammapālattherena  (dī. ni. ṭī. 1.7) yā pāramīsu vinicchayakathā vuttā,  kiñcāpi sā amhehi idha vuccamānā ganthavitthārakarā viya  bhavissati, yasmā panāya savaṇṇanā etissa pacchā  pamādalekhavisodhanavasena, tadavasesatthapariyādānavasena ca pavattā,  tasmā sāpi pāramīkathā idha vattabbāyevāti tato ceva  cariyāpiakaṭṭhakathāto ca āharitvā yathāraha gāthābandhehi  samalakaritvā atthamadhippāyañca visodhayamānā bhavissati. Katha? 

           Kā panetā pāramiyo, kenaṭṭhena katīvidhā; 

           Ko ca tāsa kamo kāni, lakkhaṇādīni sabbathā. 

           Ko paccayo, sakileso, vodāna paipakkhako; 

           Paipattivibhāgo ca, sagaho sampadā tathā. 

           Kittakena sampādana, ānisaso ca ki phala; 

           Pañhameta vissajjitvā, bhavissati vinicchayo. 

  Tatrida vissajjana 

 Kā panetā pāramiyoti– 

           Tahāmānādimaññatra, upāyakusalena yā; 

           Ñāṇena pariggahitā, pāramī sā vibhāvitā. 

  Tahāmānādinā hi anupahatā  karuṇūpāyakosallapariggahitā dānādayo guasakhātā etā kiriyā  “pāramī”ti vibhāvitā. 

 Kenaṭṭhena pāramiyoti– 

           Paramo uttamaṭṭhena, tassāya pāramī tathā; 

           Kamma bhāvoti dānādi, taddhitato tidhā matā. 

           Pūreti (pg.1.248) mavati pare, para majjati mayati; 

           Munāti minoti tathā, minātīti vā paramo. 

           Pāre majjati sodheti, mavati mayatīti vā; 

           Māyeti ta vā munāti, minoti mināti tathā. 

           Pāramīti mahāsatto, vuttānusārato pana; 

           Taddhitatthattayeneva, pāramīti aya matā. 

 Dānasīlādiguavisesayogena hi sattuttamatāya mahābodhisatto  paramo, tassa aya, bhāvo, kammanti vā pāramī,  dānādikiriyā. Atha vā parati pūretīti paramo  niruttinayena, dānādiguṇāna pūrako, pālako ca bodhisatto, paramassa  aya, bhāvo, kamma vā pāramī. Apica pare satte mavati  attani bandhati guavisesayogena, para vā atireka majjati  sakilesamalato, para vā seṭṭha nibbāna visesena mayati gacchati, para  vā loka pamāṇabhūtena ñāṇavisesena idhalokamiva munāti  paricchindati, para vā ativiya sīlādiguagaa attano santāne  minoti pakkhipati, para vā attabhūtato dhammakāyato añña, paipakkha  vā tadanatthakara kilesacoragaa mināti hisatīti paramo,  mahāsatto, “paramassa ayan”ti-ādinā vuttanayena pāramī.  Pāre vā nibbāne majjati sujjhati, satte ca sodheti, tattha vā satte  mavati bandhati yojeti, ta vā mayati gacchati, satte ca māyeti  gameti, ta vā yāthāvato munāti paricchindati, tattha vā satte  minoti pakkhipati, tattha vā sattāna kilesāri mināti hisatīti  pāramī, mahāsatto, “tassa ayan”ti-ādinā dānādikiriyāva  pāramīti. Iminā nayena pāramīna vacanattho veditabbo. 

 Katividhāti sakhepato dasavidhā, tā pana  buddhavasapāḷiya (bu. va. 1.76) sarūpato āgatāyeva.  Yathāha “vicinanto tadādakkhi, pahama dānapāramin”ti-ādi (bu.  va. 2.116). Yathā cāha– 

 “Kati nu kho bhante buddhakārakā dhammāti? Dasa kho  sāriputta buddhakārakā dhammā, katame dasa? Dāna kho sāriputta  buddhakārako dhammo, sīla nekkhamma paññā vīriya khanti sacca  adhiṭṭhāna (pg.1.249) mettā upekkhā buddhakārako dhammo, ime kho sāriputta dasa  buddhakārakā dhammāti. Idamavoca bhagavā, ida vatvāna sugato athāpara  etadavoca satthā 

           ‘Dāna sīlañca nekkhamma, paññāvīriyena pañcama; 

           Khantisaccamadhiṭṭhāna, mettupekkhāti te dasā’ti”.  (bu. va. 1.76). 

 Keci pana “chabbidhā”ti vadanti, ta etāsa sagahavasena  vutta. So pana sagaho parato āvi bhavissati. 

 Ko ca tāsa kamoti ettha kamo nāma desanākkamo,  so ca pahamasamādānahetuko, samādāna pavicayahetuka, iti yathā  ādimhi pahamābhinīhārakāle pavicitā, samādinnā ca, tathā  desitā.  Yathāha “vicinanto tadādakkhi, pahama dānapāramin”ti-ādi  (bu. va. 2.116) teneta vuccati– 

           “Pahama samādānatā-vasenāya kamo ruto. 

           Atha vā aññamaññassa, bahūpakāratopi cā”ti. 

 Tattha hi dāna sīlassa bahūpakāra, sukarañcāti ta ādimhi  vutta. Dāna pana sīlapariggahita mahapphala hoti mahānisasanti  dānānantara sīla vutta. Sīla nekkhammapariggahita …pe…  nekkhamma paññāpariggahita …pe… paññā vīriyapariggahitā …pe…  vīriya khantipariggahita …pe… khanti saccapariggahitā …pe…  sacca adhiṭṭhānapariggahita …pe… adhiṭṭhāna mettāpariggahita …pe…  mettā upekkhāpariggahitā mahapphalā hoti mahānisasāti mettānantara  upekkhā vuttā. Upekkhā pana karuṇāpariggahitā, karuṇā ca  upekkhāpariggahitāti veditabbā. Katha pana mahākāruikā  bodhisattā sattesu upekkhakā hontīti? Upekkhitabbayuttakesu kañci  kāla upekkhakā honti, na pana sabbattha, sabbadā cāti keci.  Apare pana na ca sattesu upekkhakā, sattakatesu pana vippakāresu  upekkhakā hontīti, idamevettha yutta. 

 Aparo nayo– 

           Sabbasādhāraatādi-kāraehipi īrita. 

           Dāna ādimhi sesā tu, purimepi apekkhakā. 

 Pacurajanesupi (pg.1.250) hi pavattiyā sabbasattasādhāraattā, appaphalattā,  sukarattā ca dāna ādimhi vutta. Sīlena  dāyakapaiggāhakasuddhito parānuggaha vatvā parapīḷānivattivacanato,  kiriyadhamma vatvā akiriyadhammavacanato, bhogasampattihetu vatvā  bhavasampattihetuvacanato ca dānassānantara sīla vutta.  Nekkhammena sīlasampattisiddhito, kāyavacīsucarita vatvā  manosucaritavacanato, visuddhasīlassa sukheneva jhānasamijjhanato,  kammāparādhappahānena payogasuddhi vatvā kilesāparādhappahānena  āsayasuddhivacanato, vītikkamappahāne hitassa pariyuṭṭhānappahānavacanato  ca sīlassānantara nekkhamma vutta. Paññāya nekkhammassa  siddhiparisuddhito, jhānābhāve paññābhāvavacanato. Samādhipadaṭṭhānā hi  paññā, paññāpaccupaṭṭhāno ca samādhi. Samathanimitta vatvā  upekkhānimittavacanato, parahitajjhānena  parahitakaraṇūpāyakosallavacanato ca nekkhammassānantara paññā  vuttā. Vīriyārambhena paññākiccasiddhito,  sattasuññatādhammanijjhānakkhanti vatvā sattahitāya ārambhassa  acchariyatāvacanato, upekkhānimitta vatvā paggahanimittavacanato,  nisammakārita vatvā uṭṭhānavacanato ca. Nisammakārino hi uṭṭhāna  phalavisesamāvahatīti paññāyānantara vīriya vutta. 

 Vīriyena titikkhāsiddhito. Vīriyavā hi āraddhavīriyattā  sattasakhārehi upanīta dukkha abhibhuyya viharati. Vīriyassa  titikkhālakārabhāvato. Vīriyavato hi titikkhā sobhati.  Paggahanimitta vatvā samathanimittavacanato, accārambhena  uddhaccadosappahānavacanato. Dhammanijjhānakkhantiyā hi uddhaccadoso  pahīyati. Vīriyavato sātaccakaraavacanato. Khantibahulo hi  anuddhato sātaccakārī hoti. Appamādavato parahitakiriyārambhe  paccupakāratahābhāvavacanato. Yāthāvato dhammanijjhāne hi sati tahā  na hoti. Parahitārambhe paramepi parakatadukkhasahanatāvacanato ca  vīriyassānantara khanti vuttā. Saccena khantiyā  cirādhiṭṭhānato, apakārino apakārakhanti vatvā tadupakārakarae  avisavādavacanato, khantiyā apavādavācāvikampanena bhūtavāditāya  avijahanavacanato, sattasuññatādhamma-nijjhānakkhanti vatvā  tadupabrūhitañāṇasaccassa vacanato ca khantiyānantara sacca vutta.  Adhiṭṭhānena saccasiddhito. Acalādhiṭṭhānassa hi virati sijjhati.  Avisavādita vatvā (pg.1.251) tattha acalabhāvavacanato. Saccasandho hi  dānādīsu paiññānurūpa niccalo pavattati. Ñāṇasacca vatvā  sambhāresu pavattiniṭṭhāpanavacanato. Yathābhūtañāṇavā hi bodhisambhāresu  adhiṭṭhāti, te ca niṭṭhāpeti. Paipakkhehi akampiyabhāvato ca  saccassānantara adhiṭṭhāna vutta. Mettāya  parahitakaraasamādānādhiṭṭhānasiddhito, adhiṭṭhāna vatvā  hitūpasahāravacanato. Bodhisambhāre hi adhitiṭṭhamāno mettāvihārī  hoti. Acalādhiṭṭhānassa samādānāvikopanena samādānasambhavato ca  adhiṭṭhānassānantara mettā vuttā. Upekkhāya mettāvisuddhito,  sattesu hitūpasahāra vatvā tadaparādhesu udāsīnatāvacanato, mettābhāvana  vatvā tannissandabhāvanāvacanato, “hitakāmasattepi upekkhako”ti  acchariyaguatāvacanato ca mettāyānantara upekkhā vuttāti  evametāsa kamo veditabbo. 

 Kāni lakkhaṇādīni sabbathāti ettha pana avisesena– 

           Paresamanuggahaa  lakkhaanti pavuccati; 

           Upakāro akampo ca, raso hitesitāpi ca. 

           Buddhatta paccupaṭṭhāna, dayā ñāṇa pavuccati; 

           Padaṭṭhānanti tāsantu, pacceka tāni bhedato. 

 Sabbāpi hi pāramiyo parānuggahalakkhaṇā, paresa  upakārakaraarasā, avikampanarasā vā, hitesitāpaccupaṭṭhānā,  buddhattapaccupaṭṭhānā vā, mahākaruṇāpadaṭṭhānā, karuṇūpāyakosallapadaṭṭhānā vā. 

 Visesena pana yasmā karuṇūpāyakosallapariggahitā  attupakaraapariccāgacetanā dānapāramī.  Karuṇūpāyakosallapariggahita kāyavacīsucarita atthato akattabbavirati,  kattabbakaraacetanādayo ca sīlapāramī.  Karuṇūpāyakosallapariggahito ādīnavadassanapubbagamo kāmabhavehi  nikkhamanacittuppādo nekkhammapāramī.  Karuṇūpāyakosallapariggahito dhammāna sāmaññavisesalakkhaṇāvabodho  paññāpāramī. Karuṇūpāyakosallapariggahito kāyacittehi  parahitārambho vīriyapāramī. Karuṇūpāyakosallapariggahito  sattasakhārāparādhasahanasakhāto adosappadhāno tadākārappavatto  cittuppādo khantipāramī. Karuṇūpāyakosallapariggahita  viraticetanādibheda avisavādana saccapāramī (pg.1.252)   Karuṇūpāyakosallapariggahito acalasamādānādhiṭṭhānasakhāto  tadākārappavatto cittuppādo adhiṭṭhānapāramī.  Karuṇūpāyakosallapariggahito lokassa hitasukhūpasahāro atthato  abyāpādo mettāpāramī. Karuṇūpāyakosallapariggahitā  anunayapaighaviddhasanasakhātā iṭṭhāniṭṭhesu sattasakhāresu samappavatti  upekkhāpāramī. 

 Tasmā pariccāgalakkhaa dāna, deyyadhamme  lobhaviddhasanarasa, anāsattipaccupaṭṭhāna, bhavavibhavasampattipaccupaṭṭhāna vā,  pariccajitabbavatthupadaṭṭhāna. Sīlanalakkhaa sīla,  samādhānalakkhaa, patiṭṭhānalakkhaa vāti vutta hoti.  Dussīlyaviddhasanarasa, anavajjarasa vā, soceyyapaccupaṭṭhāna,  hirottappapadaṭṭhāna. Kāmato, bhavato ca nikkhamanalakkhaa  nekkhamma, tadādīnavavibhāvanarasa, tatoyeva vimukhabhāvapaccupaṭṭhāna,  savegapadaṭṭhāna. Yathāsabhāvapaivedhalakkhaṇā paññā,  akkhalitapaivedhalakkhaṇā vā kusalissāsakhitta-usupaivedho viya,  visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā  araññagatasudesako viya, samādhipadaṭṭhānā  catusaccapadaṭṭhānā vā.  Ussāhalakkhaa vīriya, upatthambhanarasa, asasīdanapaccupaṭṭhāna,  vīriyārambhavatthupadaṭṭhāna, savegapadaṭṭhāna vā. 

 Khamanalakkhaṇā khanti, iṭṭhāniṭṭhasahanarasā,  adhivāsanapaccupaṭṭhānā, avirodhapaccupaṭṭhānā vā, yathābhūtadassanapadaṭṭhānā.  Avisavādanalakkhaa sacca, yāthāvavibhāvanarasa,  sādhutāpaccupaṭṭhāna, soraccapadaṭṭhāna. Bodhisambhāresu adhiṭṭhānalakkhaa  adhiṭṭhāna, tesa paipakkhābhibhavanarasa, tattha acalatāpaccupaṭṭhāna,  bodhisambhārapadaṭṭhāna. Hitākārappavattilakkhaṇā mettā,  hitūpasahārarasā, āghātavinayanarasā vā, sommabhāvapaccupaṭṭhānā, sattāna  manāpabhāvadassanapadaṭṭhānā. Majjhattākārappavattilakkhaṇā  upekkhā, samabhāvadassanarasā, paighānunayavūpasamapaccupaṭṭhānā,  kammassakatāpaccavekkhaapadaṭṭhānā. Ettha ca  karuṇūpāyakosallapariggahitatā dānādīna pariccāgādilakkhaassa  visesanabhāvena vattabbā, yato tāni pāramīsakhya labhanti. Na hi  sammāsambodhiyādipatthanamaññatra akaruṇūpāyakosallapariggahitāni  vaṭṭagāmīni dānādīni pāramīsakhya labhantīti. 

 Ko (pg.1.253) paccayoti– 

           Abhinīhāro ca tāsa, dayā ñāṇañca paccayo; 

           Ussāhummagavatthāna, hitācārādayo tathā. 

 Abhinīhāro tāva pāramīna sabbāsampi paccayo. Yo hi aya  “manussatta ligasampattī”ti-ādi (bu. va. 2.59)  aṭṭhadhammasamodhānasampādito “tiṇṇo tāreyya mutto moceyya, buddho  bodheyya suddho sodheyya, danto dameyya, santo sameyya, assattho  assāseyya, parinibbuto parinibbāpeyyan”ti-ādinā pavatto  abhinīhāro, so avisesena sabbapāramīna paccayo.  Tappavattiyā hi uddha pāramīna pavicayupaṭṭhānasamādānādhiṭṭhānanipphattiyo  mahāpurisāna sambhavanti, abhinīhāro ca nāmesa atthato bhesamaṭṭhagāna  samodhānena tathāpavatto cittuppādo, “aho vatāha anuttara  sammāsambodhi abhisambujjheyya, sabbasattāna hitasukha  nipphādeyyan”ti-ādipatthanāsakhāto acinteyya buddhabhūmi, aparimāṇa  lokahitañca ārabbha pavattiyā sabbabuddhakārakadhammamūlabhūto paramabhaddako  paramakalyāṇo aparimeyyappabhāvo puññavisesoti daṭṭhabbo. 

 Tassa ca uppattiyā saheva mahāpuriso mahābodhiyānapaipatti  otiṇṇo nāma hoti, niyatabhāvasamadhigamanato, tato ca  anivattanasabhāvato “bodhisatto”ti samañña labhati, sabbabhāgena  sammāsambodhiya sammāsattamānasatā, bodhisambhāre sikkhāsamatthatā  cassa santiṭṭhati. Yathāvuttābhinīhārasamijjhanena hi mahāpurisā  sabbaññutaññāṇādhigamanapubbaligena sayambhuñāṇena sammadeva  sabbapāramiyo vicinitvā samādāya anukkamena paripūrenti, yathā ta  katamahābhinīhāro sumedhapaṇḍito. Yathāha– 

           “Handa buddhakare dhamme, vicināmi ito cito; 

           Uddha adho dasa disā, yāvatā dhammadhātuyā. 

           Vicinanto tadā dakkhi, pahama dānapāramin”ti.  (bu. va. 2.115 116).– 

  Vitthāro. Lakkhaṇādito panesa sammadeva  sammāsambodhipaidhānalakkhao, “aho vatāha anuttara  sammāsambodhi abhisambujjheyya, sabbasattāna (pg.1.254) hitasukha  nipphādeyyan”ti-ādipatthanāraso, bodhisambhārahetubhāvapaccupaṭṭhāno,  mahākaruṇāpadaṭṭhāno, upanissayasampattipadaṭṭhāno vā. 

 Tassa pana abhinīhārassa cattāro paccayā, cattāro hetū,  cattāri ca balāni veditabbāni. Tattha katame cattāro paccayā  mahābhinīhārāya? Idha mahāpuriso passati tathāgata mahatā  buddhānubhāvena acchariyabbhuta pāṭihāriya karonta, tassa ta nissāya  ta ārammaa katvā mahābodhiya citta santiṭṭhati “mahānubhāvā vatāya  dhammadhātu, yassā suppaividdhattā bhagavā eva acchariyabbhutadhammo,  acinteyyānubhāvo cā”ti, so tameva mahānubhāvadassana nissāya ta  paccaya katvā sambodhiya adhimuccanto tattha citta hapeti, aya  pahamo paccayo mahābhinīhārāya. 

 Na heva kho passati tathāgatassa yathāvutta mahānubhāvata, apica  kho suṇāti “ediso ca ediso ca bhagavā”ti, so ta nissāya  ta paccaya katvā sambodhiya adhimuccanto tattha citta hapeti, aya  dutiyo paccayo mahābhinīhārāya. 

 Na heva kho passati tathāgatassa yathāvutta mahānubhāvata, nāpi  ta parato suṇāti, apica kho tathāgatassa dhamma desentassa  “dasabalasamannāgato bhikkhave, tathāgato”ti-ādinā (sa. ni.   2.21) buddhānubhāvapaisayutta dhamma suṇāti, so ta  nissāya …pe… aya tatiyo paccayo mahābhinīhārāya. 

 Na heva kho passati tathāgatassa yathāvutta mahānubhāvata, nāpi  ta parato suṇāti, nāpi tathāgatassa dhamma suṇāti, apica kho  uḷārajjhāsayo kalyāṇādhimuttiko “ahameta buddhavasa buddhatanti  buddhapavei buddadhammata paripālessāmī”ti yāvadeva dhammaññeva  sakkaronto garu karonto mānento pūjento dhamma apacayamāno ta  nissāya …pe… hapeti, aya catuttho paccayo  mahābhinīhārāyāti. 

 Katame (pg.1.255) cattāro hetū mahābhinīhārāya? Idha mahāpuriso  pakatiyā upanissayasampanno hoti purimakesu buddhesu katādhikāro,  aya pahamo hetu mahābhinīhārāya. Puna capara mahāpuriso  pakatiyāpi karuṇājjhāsayo hoti karuṇādhimutto sattāna dukkha  apanetukāmo, apica attano kāyañca jīvitañca pariccaji, aya  dutiyo hetu mahābhinīhārāya. Puna capara mahāpuriso  sakalatopi vaṭṭadukkhato sattahitāya dukkaracariyato sucirampi kāla  ghaento vāyamanto anibbinno hoti anutrāsī, yāva  icchitatthanipphatti, aya tatiyo hetu mahābhinīhārāya. Puna  capara mahāpuriso kalyāṇamittasannissito hoti, yo ahitato na  nivāreti, hite patiṭṭhāpeti, aya catuttho hetu mahābhinīhārāya. 

 Tatrāya mahāpurisassa upanissayasampadā– ekantenevassa yathā  ajjhāsayo sambodhininno hoti sambodhipoo sambodhipabbhāro, tathā  sattāna hitacariyāya, yato anena purimabuddhāna santike sambodhiyā  paidhāna kata hoti manasā, vācāya ca “ahampi ediso  sammāsambuddho hutvā sammadeva sattāna hitasukha nipphādeyyan”ti.  Eva sampannūpanissayassa panassa imāni upanissayasampattiyā  ligāni sambhavanti, yehi samannāgatassa sāvakabodhisattehi,  paccekabodhisattehi ca mahāviseso mahanta nānākaraa paññāyati  indriyato, paipattito, kosallato ca. Idha hi upanissayasampanno  mahāpuriso yathā visadindriyo hoti visadañāṇo, na tathā itare.  Parahitāya paipanno hoti, no attahitāya. Tathā hi so yathā  bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya  devamanussāna paipajji, na tathā itare, tattha ca kosalla āvahati  hānuppattikapaibhānena, hānāṭhānakusalatāya ca. 

 Tathā mahāpuriso pakatiyā dānajjhāsayo hoti dānābhirato,  sati deyyadhamme detiyeva, na dānato sakoca āpajjati, satata samita  savibhāgasīlo hoti, pamuditova deti ādarajāto, na  udāsīnacitto, mahantampi dāna datvā neva (pg.1.256) dānena santuṭṭho hoti,  pageva appa. Paresañca ussāha janento dāne vaṇṇa bhāsati,  dānapaisayutta dhammakatha karoti, aññe ca paresa dente disvā  attamano hoti, bhayaṭṭhānesu ca paresa abhaya detīti evamādīni  dānajjhāsayassa mahāpurisassa dānapāramiyā ligāni. 

 Tathā pāṇātipātādīhi pāpadhammehi hirīyati ottappati,  sattāna avihehanajātiko hoti, sorato sukhasīlo asaho amāyāvī  ujujātiko subbaco sovacassakaraṇīyehi dhammehi samannāgato  mudujātiko athaddho anatimānī, parasantaka nādiyati antamaso  tiasalākamupādāya, attano hatthe nikkhitta ia vā gahetvā para na  visavādeti, parasmi vā attano santake byāmūḷhe, vissarite vā ta  saññāpetvā paipādeti yathā ta na parahatthagata hoti, aloluppo  hoti, parapariggahitesu pāpaka cittampi na uppādeti,  itthibyasanādīni dūrato parivajjeti, saccavādī saccasandho bhinnāna  sandhātā sahitāna anuppadātā piyavādī mihitapubbagamo pubbabhāsī  atthavādī dhammavādī anabhijjhālu abyāpannacitto aviparītadassano  kammassakatāñāṇena, saccānulomikañāṇena ca, kataññū katavedī  vuḍḍhāpacāyī suvisuddhājīvo dhammakāmo, paresampi dhamme samādapetā  sabbena sabba akiccato satte nivāretā kiccesu patiṭṭhapetā attanā ca  tattha kicce yoga āpajjitā, katvā vā pana saya akattabba sīghaññeva  tato paivirato hotīti evamādīni sīlajjhāsayassa mahāpurisassa  sīlapāramiyā ligāni. 

 Tathā mandakileso hoti mandanīvarao pavivekajjhāsayo  avikkhepabahulo, na tassa pāpakā vitakkā cittamanvāssavanti,  vivekagatassa cassa appakasireneva citta samādhiyati, amittapakkhepi  tuvaa mettacittatā santiṭṭhati, pageva itarasmi, satimā ca hoti  cirakatampi cirabhāsitampi susaritā anussaritā, medhāvī ca hoti  dhammojapaññāya samannāgato, nipako ca hoti tāsu tāsu  itikattabbatāsu, āraddhavīriyo ca hoti sattāna hitakiriyāsu,  khantibalasamannāgato ca hoti sabbasaho, acalādhiṭṭhāno ca hoti  dahasamādāno, ajjhupekkhako ca hoti upekkhāṭhānīyesu dhammesūti  evamādīni mahāpurisassa nekkhammajjhāsayādīna vasena  nekkhammapāramiyādīna ligāni veditabbāni. 

 Evametehi (pg.1.257) bodhisambhāraligehi samannāgatassa mahāpurisassa ya  vutta “mahābhinīhārāya kalyāṇamittasannissayo hetū”ti, tatrida  sakhepato kalyāṇamittalakkhaa– idha kalyāṇamitto saddhāsampanno  hoti sīlasampanno sutasampanno cāgavīriyasatisamādhipaññāsampanno.  Tattha saddhāsampattiyā saddahati tathāgatassa bodhi kamma, kammaphalañca,  tena sammāsambodhiyā hetubhūta sattesu hitesita na pariccajati.  Sīlasampattiyā sattāna piyo hoti manāpo garu bhāvanīyo codako  pāpagarahiko vattā vacanakkhamo. Sutasampattiyā sattāna hitasukhāvaha  gambhīra dhammakatha kattā hoti. Cāgasampattiyā appiccho hoti  samāhito santuṭṭho pavivitto asasaṭṭho. Vīriyasampattiyā  āraddhavīriyo hoti sattāna hitapaipattiyā. Satisampattiyā  upaṭṭhitassatī hoti anavajjesu dhammesu. Samādhisampattiyā  avikkhitto hoti samāhitacitto. Paññāsampattiyā aviparīta  pajānāti. So satiyā kusalāna dhammāna gatiyo samanvesamāno  paññāya sattāna hitāhita yathābhūta jānitvā samādhinā tattha  ekaggacitto hutvā vīriyena ahitā satte nisedhetvā hite niyojeti.  Tenāha– 

           “Piyo garu bhāvanīyo, vattā ca vacanakkhamo; 

           Gambhīrañca katha kattā, no caṭṭhāne niyojako”ti.  (a. ni. 7.37 netti. 113). 

 Eva guasamannāgatava kalyāṇamitta upanissāya mahāpuriso  attano upanissayasampatti sammadeva pariyodapeti.  Suvisuddhāsayapayogova hutvā catūhi balehi samannāgato nacireneva  aṭṭhage samodhānetvā mahābhinīhāra karonto bodhisattabhāve patiṭṭhahati  anivattidhammo niyato sambodhiparāyao. 

 Tassimāni cattāri balāni ajjhattikabala yā  sammāsambodhiya attasannissayā dhammagāravena abhiruci  ekantaninnajjhāsayatā, yāya mahāpuriso attādhipatilajjāsannissayo,  abhinīhārasampanno ca hutvā pāramiyo pūretvā sammāsambodhi  pāpuṇāti. Bāhirabala yā sammāsambodhiya parasannissayā  abhiruci ekantaninnajjhāsayatā, yāya mahāpuriso  lokādhipati-ottappanasannissayo, abhinīhārasampanno ca hutvā  pāramiyo (pg.1.258) pūretvā sammāsambodhi pāpuṇāti. Upanissayabala yā  sammāsambodhiya upanissayasampattiyā abhiruci  ekantaninnajjhāsayatā, yāya mahāpuriso tikkhindriyo,  visadadhātuko, satisannissayo, abhinīhārasampanno ca hutvā pāramiyo  pūretvā sammāsambodhi pāpuṇāti. Payogabala yā  sammāsambodhiyā tajjā payogasampadā sakkaccakāritā sātaccakāritā,  yāya mahāpuriso visuddhapayogo, nirantarakārī, abhinīhārasampanno ca  hutvā pāramiyo pūretvā sammāsambodhi pāpuṇāti. Evamaya catūhi  paccayehi, catūhi hetūhi, catūhi ca balehi sampannasamudāgamo  aṭṭhagasamodhānasampādito abhinīhāro pāramīna paccayo hoti  mūlakāraabhāvato. 

 Yassa ca pavattiyā mahāpurise cattāro acchariyā abbhutā  dhammā patiṭṭhahanti, sabba sattanikāya attano orasaputta viya  piyacittena pariggahāti, na cassa citta puna sakilesavasena  sakilissati, sattāna hitasukhāvaho cassa ajjhāsayo, payogo ca  hoti, attano ca buddhakārakadhammā uparūpari vaḍḍhanti, paripaccanti  ca, yato mahāpuriso uḷāratarena puññābhisandena kusalābhisandena  pavaḍḍhiyā [pavattiyā (cariyā. aṭṭha. pakiṇṇakakathā)] paccayena  sukhassāhārena samannāgato sattāna dakkhieyyo uttama gāravaṭṭhāna,  asadisa puññakkhettañca hoti. Evamanekaguo anekānisaso  mahābhinīhāro pāramīna paccayoti veditabbo. 

 Yathā ca mahābhinīhāro, eva mahākaruṇā, upāyakosallañca.  Tattha upāyakosalla nāma dānādīna bodhisambhārabhāvassa  nimittabhūtā paññā, yāhi mahākaruṇūpāyakosallatāhi mahāpurisāna  attasukhanirapekkhatā, nirantara parasukhakaraapasutatā, sudukkarehi  mahābodhisattacaritehi visādābhāvo,  pasādasavuddhidassanasavanānussaraṇāvatthāsupi sattāna  hitasukhapailābhahetubhāvo ca sampajjati. Tathā hi tassa paññāya  buddhabhāvasiddhi, karuṇāya buddhakammasiddhi. Paññāya saya tarati,  karuṇāya pare tāreti. Paññāya paradukkha parijānāti, karuṇāya  paradukkhapaikāra ārabhati. Paññāya dukkha nibbindati, karuṇāya  dukkha sampaicchati. Paññāya nibbānābhimukho hoti, karuṇāya  (pg.1.259) ta   na pāpuṇāti. Tathā karuṇāya sasārābhimukho hoti, paññāya tatra  nābhiramati. Paññāya sabbattha virajjati, karuṇānugatattā na ca na  sabbesamanuggahāya pavatto, karuṇāya sabbepi anukampati, paññānugatattā  na ca na sabbattha virattacitto. Paññāya ahakāramamakārābhāvo,  karuṇāya ālasiyadīnatābhāvo. 

 Tathā paññākaruṇāhi yathākkama attanāthaparanāthatā,  dhīravīrabhāvo, anattantapāparantapatā, attahitaparahitanipphatti,  nibbhayābhīsanakabhāvo, dhammādhipatilokādhipatitā,  kataññupubbakāribhāvo, mohatahāvigamo, vijjācaraasiddhi,  balavesārajjanipphattīti sabbassāpi pāramitāphalassa visesena  upāyabhāvato paññā karuṇā pāramīna paccayo. Ida pana dvaya pāramīna  viya paidhānassāpi paccayo. 

 Tathā ussāha-ummaga-avatthānahitacariyā ca pāramīna paccayoti  veditabbo. Yā ca buddhabhāvassa uppattiṭṭhānatāya  “buddhabhūmiyo”ti vuccanti. Tattha ussāho nāma  bodhisambhārāna abbhussāhanavīriya. Ummago nāma bodhisambhāresu  upāyakosallabhūtā paññā. Avatthāna nāma adhiṭṭhāna,  acalādhiṭṭhānatā. Hitacariyā nāma mettābhāvanā, karuṇābhāvanā  ca. Yathāha– 

 “Kati pana bhante, buddhabhūmiyoti? Catasso kho sāriputta,  buddhabhūmiyo. Katamā catasso? Ussāho ca hoti vīriya, ummago  ca hoti paññābhāvanā, avatthānañca hoti adhiṭṭhāna, hitacariyā ca  hoti mettābhāvanā. Imā kho sāriputta, catasso buddhabhūmiyo”ti  (su. ni. aṭṭha. 1.34). 

 Tathā nekkhammapaviveka-alobhādosāmohanissaraappabhedā ca  cha ajjhāsayā. Vuttañheta 

 “Nekkhammajjhāsayā ca bodhisattā kāmesu, gharāvāse ca  dosadassāvino, pavivekajjhāsayā ca bodhisattā sagaikāya  dosadassāvino. Alobha …pe… lobhe …pe… adosa …pe…  dose …pe… amoha …pe… mohe …pe… nissaraa …pe…  sabbabhavesu dosadassāvino”ti (su. ni. aṭṭha. 1.34 visuddhi.  1.49). 

 Tasmā (pg.1.260) ete ca cha ajjhāsayāpi pāramīna paccayāti veditabbā.  Na hi lobhādīsu ādīnavadassanena, alobhādīna adhikabhāvena ca  vinā dānādipāramiyo sambhavanti. Alobhādīnañhi adhikabhāvena  pariccāgādininnacittatā, alobhajjhāsayāditā cāti, yathā cete, eva  dānajjhāsayatādayopi. Yathāha– 

 “Kati pana bhante bodhāya carantāna bodhisattāna  ajjhāsayāti? Dasa kho sāriputta, bodhāya carantāna bodhisattāna  ajjhāsayā. Katame dasa? Dānajjhāsayā sāriputta, bodhisattā  macchere dosadassāvino. Sīla …pe… asavare …pe…  nekkhamma …pe… kāmesu …pe… yathābhūtañāṇa …pe…  vicikicchāya. …Pe… vīriya  …pe… kosajje …pe…  khanti …pe… akkhantiya …pe… sacca …pe…  visavādane …pe… adhiṭṭhāna …pe… anadhiṭṭhāne …pe…  mettā …pe… byāpāde …pe… upekkhā …pe… sukhadukkhesu  ādīnavadassāvino”ti. 

 Etesu hi  macchera-asavarakāmavicikicchākosajja-akkhantivisavādana-anadhiṭṭhāna-  byāpādasukhadukkhasakhātesu  ādīnavadassanapubbagamā dānādininnacittatāsakhātā  dānajjhāsayatādayo dānādipāramīna nibbattiyā paccayo. Tathā  apariccāgapariccāgādīsu yathākkama ādīnavānisasapaccavekkhaampi  dānādipāramīna paccayo hoti. 

 Tatrāya paccavekkhaṇāvidhi– khettavatthuhiraññasuvaṇṇagomahi  sadāsīdāsaputtadārādipariggahabyāsattacittāna sattāna khettādīna  vatthukāmabhāvena bahupatthanīyabhāvato, rājacorādisādhāraabhāvato,  vivādādhiṭṭhānato, sapattakaraato, nissārato, pailābhaparipālanesu  paravihehanahetubhāvato,  vināsanimittañcasokādi-anekavihitabyasanāvahato tadāsattinidānañca  maccheramalapariyuṭṭhitacittāna apāyūpapattihetubhāvatoti eva  vividhavipulānatthāvahāni pariggahitavatthūni nāma, tesa  pariccāgoyeveko sotthibhāvoti pariccāge appamādo karaṇīyo. 

 Apica “yācako yācamāno attano guyhassa ācikkhanato  mayha vissāsiko”ti ca “pahāya gamanīya attano santaka gahetvā  paraloka yāhīti-upadisanato mayha upadesako”ti ca “āditte viya  (pg.1.261) agāre maraagginā āditte loke tato mayha santakassa apaharaato  apavāhakasahāyo”ti ca “apavāhitassa cassa  ajjhāpananikkhepaṭṭhānabhūto”ti ca “dānasakhāte kalyāṇakammasmi  sahāyabhāvato, sabbasampattīna aggabhūtāya paramadullabhāya buddhabhūmiyā  sampattihetubhāvato ca paramo kalyāṇamitto”ti ca paccavekkhitabba. 

 Tathā “uḷāre kammani anenāha sambhāvito, tasmā sā  sambhāvanā avitathā kātabbā”ti ca “ekantabheditāya jīvitassa  āyācitenāpi mayā dātabba, pageva yācitenā”ti ca  “uḷārajjhāsayehi gavesitvāpi dātabbo, [dātabbato (cariyā.   aṭṭha. pakiṇṇakakathāvaṇṇanā)] sayamevāgato mama puññenā”ti ca  “yācakassa dānāpadesena mayhamevāyamanuggaho”ti ca “aha viya  aya sabbopi loko mayā anuggahetabbo”ti ca “asati yācake  katha mayha dānapāramī pūreyyā”ti ca “yācakānamevatthāya mayā  sabbopi pariggahetabbo”ti ca “ayācitvāpi ma mama santaka  yācakā kadā sayameva gaheyyun”ti ca “kathamaha yācakāna piyo  cassa manāpo”ti ca “katha vā te mayha piyā cassu manāpā”ti ca  “katha vāha dadamāno datvāpi ca attamano assa pamudito  pītisomanassajāto”ti ca “katha vā me yācakā bhaveyyu, uḷāro  ca dānajjhāsayo”ti ca “katha vāhamayācito eva yācakāna  hadayamaññāya dadeyyan”ti “sati dhane, yācake ca apariccāgo  mahatī mayha vañcanā”ti ca “kathamaha attano agāni,  jīvitañcāpi pariccajeyyan”ti ca cāganinnatā upaṭṭhapetabbā. 

 Apica “attho nāmāya nirapekkha dāyakamanugacchati yathā ta  nirapekkha khepaka kiako”ti atthe nirapekkhatāya citta uppādetabba.  Yācamāno pana yadi piyapuggalo hoti “piyo ma yācatī”ti  somanassa uppādetabba. Atha udāsīnapuggalo hoti “aya ma  yācamāno addhā iminā pariccāgena mitto hotī”ti somanassa  uppādetabba. Dadanto hi yācakāna piyo hotīti. Atha pana  verīpuggalo yācati, “paccatthiko ma yācati, aya ma yācamāno  addhā iminā pariccāgena verīpi piyo mitto hotī”ti visesato  somanassa uppādetabba. Eva (pg.1.262) piyapuggale viya majjhattaverīpuggalesupi  mettāpubbagama karua upaṭṭhapetvāva dātabba. 

 Sace panassa cirakāla paribhāvitattā lobhassa deyyadhammavisayā  lobhadhammā uppajjeyyu, tena bodhisattapaiññena iti  paisañcikkhitabba “nanu tayā sappurisa sambodhāya abhinīhāra  karontena sabbasattānamupakārāya aya kāyo nissaṭṭho,  tappariccāgamayañca puñña, tattha nāma te bāhirepi vatthusmi  abhisagappavatti hatthisinānasadisī hoti, tasmā tayā na katthaci  abhisago uppādetabbo. Seyyathāpi nāma mahato bhesajjarukkhassa  tiṭṭhato mūla mūlatthikā haranti, papaika, taca, khandha, viapa, sākha,  palāsa, puppha, phala phalatthikā haranti, na tassa rukkhassa ‘mayha  santaka ete harantī’ti vitakkasamudācāro hoti, evameva  sabbalokahitāya ussukkamāpajjantena mayā mahādukkhe akataññuke  niccāsucimhi kāye paresa upakārāya viniyujjamāne aumattopi  micchāvitakko na uppādetabbo. Ko vā ettha viseso  ajjhattikabāhiresu mahābhūtesu ekantabhedanavikiraaviddhasanadhammesu.  Kevala pana sammohavijambhitameta, yadida ‘eta mama, esohamasmi,  eso me attā’ti abhiniveso, tasmā bāhiresu mahābhūtesu viya  ajjhattikesupi karacaraanayanādīsu, masādīsu ca anapekkhena hutvā  ‘ta tadatthikā harantū’ti nissaṭṭhacittena bhavitabban”ti. Eva  paisañcikkhato cassa sambodhāya pahitattassa kāyajīvitesu  nirapekkhassa appakasireneva kāyavacīmanokammāni suvisuddhāni  honti, so visuddhakāyavacīmanokammanto visuddhājīvo ñāyapaipattiya  hito āyāpāyupāyakosallasamannāgamena bhiyyoso mattāya  deyyadhammapariccāgena, abhayadānasaddhammadānehi ca sabbasatte anuggahitu  samattho hoti, aya tāva dānapāramiya paccavekkhaṇānayo. 

 Sīlapāramiya pana eva paccavekkhitabba– “idañhi  sīla nāma gagodakādīhi visodhetu asakkueyyassa dosamalassa  vikkhālanajala, haricandanādīhi vinetu asakkueyyassa  rāgādipariḷāhassa vinayana, muttāhāramakuakuṇḍalādīhi  pacurajanālakārehi asādhārao sādhūnamalakāraviseso,  sabbadisāvāyanako atikittimo [sabbadisāvāyanato akittimo  (cariyā. aṭṭha. pakiṇṇakakathāvaṇṇanā; dī. ni. ṭī. 1.7)]  sabbakālānurūpo (pg.1.263) ca surabhigandho, khattiyamahāsālādīhi, devatāhi ca  vandanīyādibhāvāvahanato paramo vasīkaraamanto,  cātumahārājikādidevalokārohaasopānapanti, jhānābhiññāna  adhigamūpāyo, nibbānamahānagarassa sampāpakamaggo,  sāvakabodhipaccekabodhisammāsambodhīna patiṭṭhānabhūmi, ya ya vā  panicchita patthita, tassa tassa samijjhanūpāyabhāvato  cintāmaikapparukkhādike ca atiseti. Vuttañheta bhagavatā  “ijjhati bhikkhave, sīlavato cetopaidhi visuddhattā”ti (dī.  ni. 3.337 sa. ni.  4.352 a. ni.  8.35).  Aparampi vuttaākakheyya ce bhikkhave, bhikkhu sabrahmacārīna  piyo ca assa manāpo ca garu ca bhāvanīyo cāti, sīlesvevassa  paripūrakārī”ti-ādi (ma. ni. 1.65). Tathā  “avippaisāratthāni kho ānanda kusalāni sīlānī”ti, (a.  ni.  10.1 11.1) “pañcime gahapatayo, ānisasā sīlavato  sīlasampadāyā”ti-ādisuttānañca (dī. ni. 2.150 a. ni.   5.213 udā. 76 mahāva. 385) vasena sīlaguṇā  paccavekkhitabbā. Tathā aggikkhandhopamasuttādīna (a. ni.   7.72) vasena sīlavirahe ādīnavā. 

 Apica pītisomanassanimittato,  attānuvādaparānuvādadaṇḍaduggatibhayābhāvato, viññūhi pāsasabhāvato,  avippaisārahetuto, paramasotthiṭṭhānato,  kulasāpateyyādhipateyyajīvitarūpaṭṭhānabandhumittasampattīna atisayanato ca  sīla paccavekkhitabba. Sīlavato hi attano sīlasampadāhetu mahanta  pītisomanassa uppajjati “kata vata mayā kusala, kata kalyāṇa,  kata bhīruttāṇan”ti. 

 Tathā sīlavato attā na upavadati, na ca pare viññū,  daṇḍaduggatibhayānañca sambhavoyeva natthi, “sīlavā purisapuggalo  kalyāṇadhammo”ti viññūna pāsaso ca hoti. Tathā sīlavato yvāya  “kata vata mayā pāpa, kata ludda, kata kibbisan”ti dussīlassa  vippaisāro uppajjati, so na hoti. Sīlañca nāmeta  appamādādhiṭṭhānato, bhogabyasanādiparihāramukhena mahato atthassa  sādhanato, magalabhāvato, parama sotthiṭṭhāna. Nihīnajaccopi sīlavā  khattiyamahāsālādīna pūjanīyo hotīti kulasampatti atiseti  sīlasampadā, “ta ki maññasi (pg.1.264) mahārāja, idha te assa dāso  kammakaro”ti-ādi (dī. ni. 1.183)  vakkhamānasāmaññasuttavacanañcettha sādhaka, corādīhi asādhāraato,  paralokānugamanato, mahapphalabhāvato, samathādiguṇādhiṭṭhānato ca  bāhiradhana sāpateyya atiseti sīla. Paramassa cittissariyassa  adhiṭṭhānabhāvato khattiyādīnamissariya atiseti sīla.  Sīlanimittañhi tatasattanikāyesu sattānamissariya,  vassasatādidīghappamāṇato ca jīvitato ekāhampi sīlavato  jīvitassa visiṭṭhatāvacanato, satipi jīvite sikkhānikkhipanassa  maraatāvacanato ca sīla jīvitato visiṭṭhatara. Verīnampi  manuññabhāvāvahanato, jarārogavipattīhi anabhibhavanīyato ca  rūpasampatti atiseti sīla. Pāsādahammiyādiṭṭhānappabhede  rājayuvarājasenāpati-ādihānavisese ca sukhavisesādhiṭṭhānabhāvato  atiseti sīla. Sabhāvasiniddhe santikāvacarepi bandhujane, mittajane  ca ekantahitasampādanato, paralokānugamanato ca atiseti sīla.  “Na ta mātā pitā kayirā”ti-ādi (dha. pa. 43) vacanañcettha  sādhaka. Tathā hatthi-assarathapattibalakāyehi,  mantāgadasotthānapayogehi ca durārakkhānamanāthāna attādhīnato,  anaparādhīnato, mahāvisayato ca ārakkhabhāvena sīlameva visiṭṭhatara.  Tenevāha “dhammo have rakkhati dhammacārin”ti-ādi (theragā.  303 jā. 1.10.102). Evamanekaguasamannāgata sīlanti  paccavekkhantassa aparipuṇṇā ceva sīlasampadā pāripūri gacchati,  aparisuddhā ca pārisuddhi. 

 Sace panassa dīgharatta paricayena sīlapaipakkhadhammā dosādayo  antarantarā uppajjeyyu, tena bodhisattapaiññena eva  paisañcikkhitabba “nanu tayā bodhāya paidhāna kata, sīlavekallena  ca na sakkā na ca sukarā lokiyāpi sampattiyo pāpuitu, pageva  lokuttarā”ti. Sabbasampattīnamaggabhūtāya sammāsambodhiyā  adhiṭṭhānabhūtena sīlena paramukkasagatena bhavitabba, tasmā “kikīva  aṇḍan”ti-ādinā (dī. ni. aṭṭha. 1.7 visuddhi. 1.19)  vuttanayena sammadeva sīla rakkhantena suṭṭhu tayā pesalena bhavitabba. 

 Apica (pg.1.265) tayā dhammadesanāya yānattaye  sattānamavatāraaparipācanāni kātabbāni, sīlavekallassa ca vacana na  paccetabba hoti, asappāyāhāravicārassa viya vejjassa tikicchana,  tasmā “kathāha saddheyyo hutvā sattānamavatāraaparipācanāni  kareyyan”ti sabhāvaparisuddhasīlena bhavitabba. Kiñca  jhānādiguavisesayogena me sattānamupakārakaraasamatthatā,  paññāpāramī-ādiparipūraañca jhānādayo guṇā ca sīlapārisuddhi vinā  na sambhavantīti sammadeva sīla sodhetabba. 

 Tathā “sambādho gharāvāso rajopatho”ti-ādinā (dī. ni.  1.111 ma. ni. 1.291 371 2.10 3.13 218 sa.  ni.  2.154  5.1002 a. ni.  10.99 netti. 94)  gharāvāse, “aṭṭhikakalūpamā kāmā”ti-ādinā (ma. ni. 1.234  2.42 pāci. 417 cūḷani. 147) “mātāpi puttena  vivadatī”ti-ādinā (ma. ni. 1.168) ca kāmesu, “seyyathāpi  puriso ia ādāya kammante payojeyyā”ti-ādinā (ma. ni.  1.426) kāmacchandādīsu ādīnavadassanapubbagamā, vuttavipariyāyena  “abbhokāso pabbajjā”ti-ādinā (dī. ni. 1.191 398 ma.  ni. 1.291 371 2.10 3.13 218 sa. ni. 1.291  sa. ni.  5.1002 a. ni.  10.99 netti. 98)  pabbajjādīsu ānisasāpaisakhāvasena nekkhammapāramiya  paccavekkhaṇā kātabbā. Ayamettha sakhepo, vitthāro pana  dukkhakkhandha-āsivisopamasuttādi (ma. ni. 1.163 175 sa.  ni.  4.238) vasena veditabbo. 

 Tathā “paññāya vinā dānādayo dhammā na visujjhanti,  yathāsaka byāpārasamatthā ca na hontī”ti paññāya guṇā manasi  kātabbā. Yatheva hi jīvitena vinā sarīrayanta na sobhati, na ca  attano kiriyāsu paipattisamattha hoti. Yathā ca cakkhādīni  indriyāni viññāṇena vinā yathāsaka visayesu kicca kātu  nappahonti, eva saddhādīni indriyāni paññāya vinā  sakakiccapaipattiyamasamatthānīti pariccāgādipaipattiya paññā  padhānakāraa. Ummīlitapaññācakkhukā hi mahāsattā bodhisattā  attano agapaccagānipi datvā anattukkasakā, aparavambhakā ca honti,  bhesajjarukkhā viya vikapparahitā kālattayepi somanassajātā.  Paññāvasena hi upāyakosallayogato pariccāgo parahitapavattiyā  dānapāramibhāva upeti. Attatthañhi dāna muddhasadisa [vuddhisadisa  (dī. ni. ṭī. 1.7)] hoti. 

 Tathā (pg.1.266) paññāya abhāvena tahādisakilesāviyogato sīlassa  visuddhiyeva na sambhavati, kuto sabbaññuguṇādhiṭṭhānabhāvo. Paññavā  eva ca gharāvāse kāmaguesu sasāre ca ādīnava, pabbajjāya  jhānasamāpattiya nibbāne ca ānisasa suṭṭhu sallakkhento pabbajitvā  jhānasamāpattiyo nibbattetvā nibbānaninno, pare ca tattha patiṭṭhapeti. 

 Vīriyañca paññārahita yathicchitamattha na sādheti  durārambhabhāvato. Anārambhoyeva hi durārambhato seyyo, paññāsahitena  pana vīriyena na kiñci duradhigama upāyapaipattito. Tathā paññavā  eva parāpakārādīnamadhivāsakajātiyo hoti, na duppañño.  Paññāvirahitassa ca parehi upanītā apakārā khantiyā paipakkhameva  anubrūhenti. Paññavato pana te khantisampattiyā anubrūhanavasena  assā thirabhāvāya savattanti. Paññavā eva tīṇipi saccāni tesa  kāraṇāni paipakkhe ca yathābhūta jānitvā paresa avisavādako hoti.  Tathā paññābalena attānamupatthambhetvā dhitisampadāya sabbapāramīsu  acalasamādānādhiṭṭhāno hoti. Paññavā eva ca  piyamajjhattaverivibhāgamakatvā sabbattha hitūpasahārakusalo hoti.  Tathā paññāvasena lābhālābhādilokadhammasannipāte nibbikāratāya  majjhatto hoti. Eva sabbāsa pāramīna paññāva pārisuddhihetūti  paññāguṇā paccavekkhitabbā. 

 Apica paññāya vinā na dassanasampatti, antarena ca  diṭṭhisampada na sīlasampadā, sīladiṭṭhisampadārahitassa ca na  samādhisampadā, asamāhitena ca na sakkā attahitamattampi sādhetu,  pageva ukkasagata parahitanti. “Nanu tayā parahitāya paipannena  sakkacca paññāpārisuddhiyā āyogo karaṇīyo”ti bodhisattena attā  ovaditabbo. Paññānubhāvena hi mahāsatto caturadhiṭṭhānādhiṭṭhito  catūhi sagahavatthūhi loka anuggahanto satte niyyānamagge  avatāreti, indriyāni ca nesa paripāceti. Tathā paññābalena  khandhāyatanādīsu pavicayabahulo pavattinivattiyo yāthāvato  parijānanto dānādayo guavisese nibbedhabhāgiyabhāva nayanto  bodhisattasikkhāya paripūrakārī hotīti evamādinā anekākāravokāre  paññāgue vavatthapetvā paññāpāramī anubrūhetabbā. 

 Tathā (pg.1.267) dissamānapārānipi lokiyāni kammāni nihīnavīriyena  pāpuitumasakkueyyāni, agaitakhedena pana āraddhavīriyena duradhigama  nāma natthi. Nihīnavīriyo hi “sasāramahoghato sabbasatte  santāressāmī”ti ārabhitumeva na sakkuoti. Majjhimo pana  ārabhitvāna antarāvosānamāpajjati. Ukkaṭṭhavīriyo pana  attasukhanirapekkho ārabhitvā pāramadhigacchatīti vīriyasampatti  paccavekkhitabbā. 

 Apica “yassa attano eva sasārapakato  samuddharaatthamārambho, tassāpi vīriyassa sithilabhāvena manorathāna  matthakappatti na sakkā sambhāvetu, pageva sadevakassa lokassa  samuddharaattha katābhinīhārenā”ti ca “rāgādīna dosagaṇāna  mattamahānāgānamiva dunnivāraabhāvato, tannidānānañca kammasamādānāna  ukkhittāsikavadhakasadisabhāvato, tannimittānañca duggatīna sabbadā  vivaamukhabhāvato, tattha niyojakānañca pāpamittāna sadā  sannihitabhāvato, tadovādakāritāya ca vasalassa puthujjanabhāvassa sati  sambhave yutta sayameva sasāradukkhato nissaritun”ti ca  “micchāvitakkā vīriyānubhāvena dūrī bhavantī”ti ca “yadi pana  sambodhi attādhīnena vīriyena sakkā samadhigantu, kimettha dukkaran”ti  ca evamādinā nayena vīriyaguṇā paccavekkhitabbā. 

 Tathā “khanti nāmāya niravasesaguapaipakkhassa kodhassa  vidhamanato guasampādane sādhūna appaihatamāyudha, parābhibhavane  samatthānamalakāro, samaabrāhmaṇāna balasampadā, kodhaggivinayanā  udakadhārā, kalyāṇakittisaddassa sañjātideso, pāpapuggalāna  vacīvisavūpasamakaro mantāgado, savare hitāna paramā dhīrapakati,  gambhīrāsayatāya sāgaro, dosamahāsāgarassa velā, apāyadvārassa  pidhānakavāṭa devabrahmalokāna ārohaasopāna,  sabbaguṇānamadhivāsabhūmi, uttamā kāyavacīmanovisuddhī”ti manasi  kātabba. Apica “ete sattā khantisampattiyā abhāvato idhaloke  tapanti, paraloke ca tapanīyadhammānuyogato”ti ca “yadipi  parāpakāranimitta dukkha uppajjati, tassa pana dukkhassa khettabhūto  attabhāvo, bījabhūtañca kamma mayāva abhisakhatan”ti ca “tassa  ca dukkhassa āṇayakaraametan”ti ca “apakārake asati katha  mayha khantisampadā sambhavatī”ti ca “yadipāya etarahi apakārako  (pg.1.268)   aya nāma pubbe anena mayha upakāro kato”ti ca “apakāro eva  vā khantinimittatāya upakāro”ti ca “sabbepime sattā mayha  puttasadisā, puttakatāparādhesu ca ko kujjhissatī”ti ca “yena  kodhabhūtāvesena aya mayha aparajjhati, svāya kodhabhūtāveso mayā  vinetabbo”ti ca “yena apakārena ida mayha dukkha uppanna, tassa  ahampi nimittan”ti ca “yehi dhammehi apakāro kato, yattha ca  kato, sabbepi te tasmiyeva khae niruddhā, kassidāni kena kopo  kātabbo”ti ca “anattatāya sabbadhammāna ko kassa aparajjhatī”ti  ca paccavekkhantena khantisampadā brūhetabbā. 

 Yadi panassa dīgharatta paricayena parāpakāranimittako kodho  citta pariyādāya tiṭṭheyya, tena iti paisañcikkhitabba “khanti  nāmesā parāpakārassa paipakkhapaipattīna paccupakārakāraan”ti ca  “apakāro ca mayha dukkhuppādanena dukkhupanisāya saddhāya,  sabbaloke anabhiratisaññāya ca paccayo”ti ca “indriyapakatiresā,  yadida iṭṭhāniṭṭhavisayasamāyogo, tattha aniṭṭhavisayasamāyogo mayha na  siyāti ta kutettha labbhā”ti ca “kodhavasiko satto kodhena  ummatto vikkhittacitto, tattha ki paccapakārenā”ti ca “sabbepime  sattā sammāsambuddhena orasaputtā viya paripālitā, tasmā na tattha  mayā cittakopo kātabbo”ti ca “aparādhake ca sati gue guavati  mayā kopo na kātabbo”ti ca “asati gue kassacipi  guassābhāvato visesena karuṇāyitabbo”ti ca “kopena mayha  guayasā nihīyantī”ti ca “kujjhanena mayha  dubbaṇṇadukkhaseyyādayo sapattakantā āgacchantī”ti ca “kodho ca  nāmāya sabbadukkhāhitakārako sabbasukhahitavināsako balavā  paccatthiko”ti ca “sati ca khantiyā na koci paccatthiko”ti ca  “aparādhakena aparādhanimitta ya dukkha āyati laddhabba, sati ca  khantiyā mayha tadabhāvo”ti ca “cintentena, kujjhantena ca mayā  paccatthikoyeva anuvattito”ti ca “kodhe ca mayā khantiyā  abhibhūte tassa dāsabhūto paccatthiko sammadeva abhibhūto”ti ca  “kodhanimitta khantiguapariccāgo mayha na yutto”ti ca “sati  ca kodhe guavirodhapaccanīkadhamme katha me sīlādidhammā pāripūri  gaccheyyu, asati ca tesu kathāha sattāna upakārabahulo (pg.1.269) paiññānurūpa  uttama sampatti pāpuissāmī”ti ca “khantiyā ca sati bahiddhā  vikkhepābhāvato samāhitassa sabbe sakhārā aniccato dukkhato  sabbe dhammā anattato nibbāna asakhatāmatasantapaṇītatādibhāvato  nijjhāna khamanti, ‘buddhadhammā ca acinteyyāparimeyyappabhavā’ti”,  tato ca “anulomikakhantiya hito ‘kevalā ime  attattaniyabhāvarahitā dhammamattā yathāsaka paccayehi uppajjanti  vinassanti, na kutoci āgacchanti, na kuhiñci gacchanti, na ca  katthaci patiṭṭhitā, na cettha koci kassaci byāpāro’ti  ahakāramamakārānadhiṭṭhānatā nijjhāna khamati, yena bodhisatto  bodhiyā niyato anāvattidhammo hotī”ti evamādinā  khantipāramiyā paccavekkhaṇā veditabbā. 

 Tathā “saccena vinā sīlādīnamasambhavato,  paiññānurūpapaipattiyā abhāvato, saccadhammātikkame ca  sabbapāpadhammāna samosaraabhāvato, asaccasandhassa appaccayikabhāvato,  āyatiñca anādeyyavacanatāvahanato, sampannasaccassa  sabbaguṇādhiṭṭhānabhāvato, saccādhiṭṭhānena sabbasambodhisambhārāna  pārisuddhipāripūrisamanvāyato, sabhāvadhammāvisavādanena  sabbabodhisambhārakiccakaraato  bodhisattapaipattiyā ca  parinipphattito”ti-ādinā saccapāramiyā sampattiyo  paccavekkhitabbā. 

 Tathā “dānādīsu dahasamādāna, tappaipakkhasannipāte ca  nesa acalādhiṭṭhāna, tattha ca dhīravīrabhāva vinā na dānādisambhārā  sambodhinimittā sambhavantī”ti-ādinā adhiṭṭhānaguṇā  paccavekkhitabbā. 

 Tathā “attahitamatte avatiṭṭhantenāpi sattesu hitacittata vinā  na sakkā idhalokaparalokasampattiyo pāpuitu, pageva sabbasatte  nibbānasampattiya patiṭṭhāpetukāmenā”ti ca “pacchā sabbasattāna  lokuttarasampattimākakhantena idāni lokiyasampattimākakhā  yuttarūpā”ti ca “idāni āsayamattena paresa hitasukhūpasahāra  kātumasakkonto kadā payogena ta sādhayissāmī”ti ca “idāni  mayā hitasukhūpasahārena savaddhitā pacchā dhammasavibhāgasahāyā mayha  bhavissantī”ti ca “etehi vinā na mayha bodhisambhārā  sambhavanti, tasmā sabbabuddhaguavibhūtinipphattikāraattā mayha ete  parama puññakkhetta anuttara kusalāyatana uttama (pg.1.270) gāravaṭṭhānan”ti ca  “savisesa sabbesupi sattesu hitajjhāsayatā paccupaṭṭhapetabbā, kiñca  karuṇādhiṭṭhānatopi sabbasattesu mettā anubrūhetabbā. Vimariyādīkatena  hi cetasā sattesu hitasukhūpasahāraniratassa tesa  ahitadukkhāpanayanakāmatā balavatī uppajjati dahamūlā, karuṇā ca  sabbesa buddhakārakadhammāna ādi caraa patiṭṭhā mūla mukha pamukhan”ti  evamādinā mettāguṇā paccavekkhitabbā. 

 Tathā “upekkhāya abhāve sattehi katā vippakārā cittassa  vikāra uppādeyyu, sati ca cittavikāre dānādisambhārāna sambhavo  eva natthī”ti ca “mettāsinehena sinehite citte upekkhāya vinā  sambhārāna pārisuddhi na hotī”ti ca “anupekkhako sakhāresu  puññasambhāra, tabbipākañca sattahitattha pariṇāmetu na sakkotī”ti ca  upekkhāya abhāve deyyadhammapaiggāhakāna vibhāgamakatvā pariccajitu na  sakkotī”ti ca “upekkhārahitena jīvitaparikkhārāna, jīvitassa  vā antarāya amanasikaritvā sīlavisodhana kātu na sakkā”ti ca  tathā “upekkhāvasena aratiratisahasseva nekkhammabalasiddhito,  upapattito ikkhanavaseneva sabbasambhārakiccanipphattito,  accāraddhavīriyassa anupekkhane padhānakiccākaraato, upekkhato eva  titikkhānijjhānasambhavato, upekkhāvasena sattasakhārāna  avisavādanato, lokadhammāna ajjhupekkhanena samādinnadhammesu  acalādhiṭṭhānasiddhito, parāpakārādīsu anābhogavaseneva  mettāvihāranipphattitoti sabbasambodhisambhārāna  samādānādhiṭṭhānapāripūrinipphattiyo upekkhānubhāvena sampajjantī”ti  evamādinā nayena upekkhāpāramī paccavekkhitabbā. Eva  apariccāgapariccāgādīsu yathākkama ādīnavānisasapaccavekkhaṇā  dānādipāramīna paccayoti daṭṭhabba. 

 Tathā saparikkhārā pañcadasa caraadhammā pañca ca abhiññāyo.  Tattha caraadhammā nāma sīlasavaro, indriyesu guttadvāratā,  bhojane mattaññutā jāgariyānuyogo, satta saddhammā, cattāri jhānāni  ca. Tesu sīlādīna catunna terasapi dhutagadhammā,  appicchatādayo ca parikkhārā. Saddhammesu saddhāya  buddhadhammasaghasīlacāgadevatupasamānussati lūkhapuggalaparivajjanā,  siniddhapuggalasevanā, sampasādanīyadhammapaccavekkhaṇā, tadadhimuttatā ca  parikkhārā. Hirottappāna akusalādīnavapaccavekkhaṇā,  apāyādīnavapaccavekkhaṇā (pg.1.271)  kusaladhammūpatthambhabhāvapaccavekkhaṇā,  hirottapparahitapuggalaparivajjanā, hirottappasampannapuggalasevanā,  tadadhimuttatā ca. Bāhusaccassa pubbayogo, paripucchakabhāvo,  saddhammābhiyogo, anavajjavijjāṭṭhānādiparicayo, paripakkindriyatā,  kilesadūrībhāvo, appassutapuggalaparivajjanā bahussutapuggalasevanā,  tadadhimuttatā ca. Vīriyassa apāyabhayapaccavekkhaṇā,  gamanavīthipaccavekkhaṇā, dhammamahattapaccavekkhaṇā, thinamiddhavinodanā,  kusītapuggalaparivajjanā, āraddhavīriyapuggalasevanā,  sammappadhānapaccavekkhaṇā, tadadhimuttatā ca. Satiyā  satisampajañña, muṭṭhassatipuggalaparivajjanā upaṭṭhitassatipuggalasevanā,  tadadhimuttatā ca. Paññāya paripucchakabhāvo, vatthuvisadakiriyā,  indriyasamattapaipādanā, duppaññapuggalaparivajjanā,  paññavantapuggalasevanā, gambhīrañāṇacariyasuttantapaccavekkhaṇā,  dhammamahattapaccavekkhaṇā, tadadhimuttatā ca. Catunna jhānāna  sīlādicatukka, aṭṭhatisāya ārammaesu pubbabhāgabhāvanā,  āvajjanādivasībhāvakaraañca parikkhārā. 

 Tattha sīlādīhi payogasuddhiyā sattāna abhayadāne,  āsayasuddhiyā āmisadāne, ubhayasuddhiyā dhammadāne  samatthohotīti-ādinā caraṇādīna dānādisambhārapaccayatā yathāraha  niddhāretabbā. Ativitthārabhayena pana maya na vitthārayimha. Tathā  sampatticakkādayopi dānādīna paccayoti veditabbā. 

 Ko sakilesoti ettha– 

           Tahādīhi parāmaṭṭha-bhāvo tāsa kilissana. 

           Sāmaññato visesena, yathāraha vikappatā. 

 Avisesena hi tahādīhi parāmaṭṭhabhāvo pāramīna sakileso.  Visesena pana deyyadhammapaiggāhakavikappā dānapāramiyā sakileso.  Sattakālavikappā sīlapāramiyā. Kāmabhavatadupasamesu  abhirati-anabhirativikappā nekkhammapāramiyā. “Aha mamā”ti  vikappā paññāpāramiyā. Līnuddhaccavikappā vīriyapāramiyā.  Attaparavikappā khantipāramiyā. Adiṭṭhādīsu diṭṭhādivikappā  saccapāramiyā. Bodhisambhāratabbipakkhesu dosaguavikappā  adhiṭṭhānapāramiyā. Hitāhitavikappā mettāpāramiyā.  Iṭṭhāniṭṭhavikappā upekkhāpāramiyā sakilesoti veditabbo. 

 Ki (pg.1.272) vodānanti– 

           Tahādīhi aghātatā, rahitatā vikappāna; 

           Vodānanti vijāniyā, sabbāsameva tāsampi. 

 Anupaghātā hi tahā māna diṭṭhi kodhu panāha makkha palāsa  issāmacchariya māyā sāṭheyya thambha sārambha mada pamādādīhi  kilesehi deyyapaiggāhakavikappādirahitā ca dānādipāramiyo  parisuddhā pabhassarā bhavantīti. 

 Ko paipakkhoti– 

           Akusalā kilesā ca, paipakkhā abhedato; 

           Bhedato pana pubbepi, vuttā macchariyādayo. 

 Avisesena hi sabbepi akusalā dhammā, sabbepi kilesā ca  etāsa paipakkhā. Visesena pana pubbe vuttā macchariyādayoti  veditabbā. Apica deyyapaiggāhakadānaphalesu  alobhādosāmohaguayogato lobhadosamohapaipakkha dāna,  kāyādidosattayavakāpagamato lobhādipaipakkha sīla,  kāmasukhaparūpaghāta-attakilamathaparivajjanato dosattayapaipakkha  nekkhamma, lobhādīna andhīkaraato, ñāṇassa ca anandhīkaraato  lobhādipaipakkhā paññā, alīnānuddhatañāyārambhavasena  lobhādipaipakkha vīriya, iṭṭhāniṭṭhasuññatāna khamanato  lobhādipaipakkhā khanti, satipi paresa upakāre, apakāre ca  yathābhūtappavattiyā lobhādipaipakkha sacca, lokadhamme abhibhuyya  yathāsamādinnesu sambhāresu acalanato lobhādipaipakkha adhiṭṭhāna,  nīvaraavivekato lobhādipaipakkhā mettā, iṭṭhāniṭṭhesu  anunayapaighaviddhasanato, samappavattito ca lobhādipaipakkhā  upekkhāti daṭṭhabba. 

 Kā paipattīti– 

           Dānākārādayo eva, uppāditā anekadhā; 

           Paipattīti viññeyyā, pāramīpūraakkame. 

 Dānapāramiyā hi tāva sukhūpakaraasarīrajīvitapariccāgena,  bhayāpanayanena, dhammopadesena ca bahudhā sattāna anuggahakaraa paipatti.  Tattha (pg.1.273) āmisadāna abhayadāna dhammadānanti dātabbavatthuvasena tividha  dāna. Tesu bodhisattassa dātabbavatthu ajjhattika, bāhiranti duvidha.  Tattha bāhira anna pāna vattha yāna mālā gandha vilepana  seyyā āvasatha padīpeyyanti dasavidha. Annādīna  khādanīyabhojanīyādivibhāgena anekavidhañca. Tathā rūpārammaa yāva  dhammārammaanti ārammaato chabbidha. Rūpārammaṇādīnañca  nīlādivibhāgena anekavidha. Tathā  maikanakarajatamuttāpavāḷādikhettavatthu-ārāmādi  dāsīdāsagomahisādinānāvidhavatthūpakaraavasena anekavidha. 

 Tattha mahāpuriso bāhira vatthu dento “yo yena atthiko, ta  tasseva deti. Dento ca tassa atthiko”ti sayameva jānanto  ayācitopi deti, pageva yācito. Muttacāgo deti, no amuttacāgo.  Pariyatta deti, no apariyatta. Sati deyyadhamme  paccupakārasannissito na deti, asati deyyadhamme, pariyatte ca  savibhāgāraha vibhajati. Na ca deti parūpaghātāvaha  satthavisamajjādika, nāpi kīḷanaka, ya anatthupasahita, pamādāvahañca,  na ca gilānassa yācakassa pānabhojanādi-asappāya, pamāṇarahita vā  deti, pamāṇayutta pana sappāyameva deti. 

 Tathā yācito gahaṭṭhāna gahaṭṭhānucchavika deti, pabbajitāna  pabbajitānucchavika deti. Mātāpitaro ñātisālohitā mittāmaccā  puttadāradāsakammakarāti etesu kassaci pīḷa ajanento deti, na ca  uḷāra deyyadhamma paijānitvā lūkha deti, na ca  lābhasakkārasilokasannissito deti, na ca paccupakārasannissito  deti, na ca phalapāṭikakhī deti aññatra sammāsambodhiyā, na ca  yācito, deyyadhamma vā jigucchanto deti, na ca asaññatāna  yācakāna akkosakaparibhāsakānampi apaviddhā dāna deti, aññadatthu  pasannacitto anukampanto sakkaccameva deti, na ca kotūhalamagaliko  hutvā deti, kammaphalameva pana saddahanto deti, nāpi yācake  payirupāsanādīhi sakilametvā deti, aparikilamento eva pana deti,  na ca paresa vañcanādhippāyo, bhedādhippāyo vā dāna deti,  asakiliṭṭhacittova deti, nāpi pharusavāco bhākuikamukho dāna deti,  piyavādī ca pana pubbabhāsī mihitasitavacano hutvā deti, yasmi ce  deyyadhamme uḷāramanuññatāya vā ciraparicayena (pg.1.274) vā gedhasabhāvatāya vā  lobhadhammo adhimatto hoti, jānanto bodhisatto ta khippameva  paivinodayitvā yācake pariyesetvāpi deti, yañca deyyavatthu paritta,  yācakopi paccupaṭṭhito, ta acintetvā api attāna dhāvitvā dento  yācaka sammāneti yathā ta akittipaṇḍito, na ca mahāpuriso attano  puttadāradāsakammakaraporise yācito te asaññāpite domanassappatte  yācakāna deti, sammadeva pana saññāpite somanassappatte deti, dento  ca yakkharakkhasapisācādīna vā manussāna vā kurūrakammantāna  jānanto na deti, tathā rajjampi tādisāna na deti, ye lokassa  ahitāya dukkhāya anatthāya paipajjanti, ye pana dhammikā dhammena  loka pālenti, tesa rajjadāna deti. Eva tāva bāhiradāne paipatti  veditabbā. 

 Ajjhattikadānampi dvīhākārehi veditabba. Katha? Yathā  nāma koci puriso ghāsacchādanahetu attāna parassa nissajjati,  vidheyyabhāva upagacchati dāsabya, evameva mahāpuriso sambodhihetu  nirāmisacitto sattāna anuttara hitasukha icchanto attano dānapārami  paripūretukāmo attāna parassa nissajjati, vidheyyabhāva upagacchati  yathākāmakaraṇīyata, karacaraanayanādi-agapaccaga tena tena atthikāna  akampito alīno anuppadeti, na tattha sajjati, na sakoca  āpajjati yathā ta bāhiravatthusmi. Tathā hi mahāpuriso dvīhākārehi  bāhiravatthu pariccajati yathāsukha paribhogāya vā yācakāna, tesa  manoratha pūrento attano vasībhāvāya vā. Tattha sabbena sabba  muttacāgo evamāha “nissagabhāvenāha sambodhi pāpuissāmī”ti,  eva ajjhattikavatthusmimpi veditabba. 

 Tattha ya ajjhattikavatthu diyyamāna yācakassa ekanteneva  hitāya savattati, ta deti, na itara. Na ca mahāpuriso mārassa,  mārakāyikāna vā devatāna vihisādhippāyāna attano attabhāva    agapaccagāni vā jānamāno deti “mā tesa anattho ahosī”ti.  Yathā ca mārakāyikāna, eva tehi anvāviṭṭhānampi na deti, nāpi  ummattakāna, itaresa pana yāciyamāno samanantarameva deti tādisāya  yācanāya dullabhabhāvato, tādisassa ca dānassa dukkarabhāvato. 

 Abhayadāna (pg.1.275) pana rājato corato aggito udakato  verīpuggalato sīhabyagghādivāḷamigato nāgayakkharakkhasapisācādito  sattāna bhaye paccupaṭṭhite tato parittāṇabhāvena dātabba. 

 Dhammadāna pana asakiliṭṭhacittassa aviparītadhammadesanā.  Opāyiko hi tassa upadeso diṭṭhadhammikasamparāyikaparamatthavasena,  yena sāsane anotiṇṇāna avatāraa otiṇṇāna paripācana.  Tatthāya nayo– sakhepato tāva dānakathā sīlakathā saggakathā  kāmāna ādīnavo sakileso okāro ca nekkhamme ānisaso.  Vitthārato pana sāvakabodhiya adhimuttacittāna saraagamana,  sīlasavaro, indriyesu guttadvāratā, bhojane mattaññutā,  jāgariyānuyogo, satta saddhammā, aṭṭhatisāya ārammaesu  kammakaraavasena samathānuyogo, rūpamukhādīsu vipassanābhinivesesu  yathāraha abhinivesanamukhena vipassanānuyogo, tathā visuddhipaipadāya  sammattagahaa, tisso vijjā, cha abhiññā, catasso paisambhidā,  sāvakabodhīti etesa guasakittanavasena yathāraha tattha tattha  patiṭṭhāpanā, pariyodapanā ca. Tathā paccekabodhiya,  sammāsambodhiyañca adhimuttacittāna yathāraha dānādipāramīna  sabhāvasarasalakkhaṇādisakittanamukhena tīsupi avatthābhedesu tesa  buddhāna mahānubhāvatāvibhāvanena yānadvaye patiṭṭhāpanā, pariyodapanā ca.  Eva mahāpuriso sattāna dhammadāna deti. 

 Tathā mahāpuriso āmisadāna dento “imināha dānena sattāna  āyuvaṇṇasukhabalapaibhānādisampattiñca ramaṇīya aggaphalasampattiñca  nipphādeyyan”ti anna deti, tathā sattāna  kāmakilesapipāsavūpasamāya pāna deti, tathā suvaṇṇavaṇṇatāya,  hirottappālakārassa ca nipphattiyā vatthāni deti, tathā  iddhividhassa ceva nibbānasukhassa ca nipphattiyā yāna deti,  tathā sīlagandhanipphattiyā gandha deti, tathā  buddhaguasobhānipphattiyā mālāvilepana deti, tathā  bodhimaṇḍāsananipphattiyā āsana deti, tathāgataseyyanipphattiyā  seyya deti, saraabhāvanipphattiyā āvasatha deti,  pañcacakkhupailābhāya padīpeyya deti. 

 Byāmappabhānipphattiyā rūpadāna deti, brahmassaranipphattiyā  saddadāna deti, sabbalokassa piyabhāvāya rasadāna deti,  buddhasukhumālabhāvāya phoṭṭhabbadāna (pg.1.276) deti, ajarāmaraabhāvāya  bhesajjadāna deti, kilesadāsabyavimocanattha dāsāna bhujissatādāna  deti, saddhammābhiratiyā anavajjakhiḍḍāratihetudāna deti, sabbepi satte  ariyāya jātiyā attano puttabhāvūpanayanāya puttadāna deti,  sakalassāpi lokassa patibhāvūpagamanāya dāradāna deti,  subhalakkhaasampattiyā suvaṇṇamaimuttāpavāḷādidāna,  anubyañjanasampattiyā nānāvidhavibhūsanadāna, saddhammakosādhigamāya  vittakosadāna, dhammarājabhāvāya rajjadāna, dānādisampattiyā  ārāmuyyānādivanadāna, cakkakitehi pādehi bodhimaṇḍūpasakamanāya  caraadāna, caturoghanittharae sattāna saddhammahatthadānattha hatthadāna,  saddhindriyādipailābhāya kaṇṇanāsādidāna, samantacakkhupailābhāya  cakkhudāna, “dassanasavanānussaraapāricariyādīsu sabbakāla  sabbasattāna hitasukhāvaho sabbalokena ca upajīvitabbo me kāyo  bhaveyyā”ti masalohitādidāna. “Sabbalokuttamo bhaveyyan”ti  uttamagadāna deti. 

 Eva dadanto ca na anesanāya deti, na paropaghātena, na  bhayena, na lajjāya, na dakkhieyyarosanena, na paṇīte sati lūkha, na  attukkasanena, na paravambhanena, na phalābhikakhāya, na  yācakajigucchāya, na acittīkārena, atha kho sakkacca deti, sahatthena  deti, kālena deti, citti katvā deti, avibhāgena deti, tīsu  kālesu somanassiko deti, tato eva ca datvā na pacchānutāpī  hoti, na paiggāhakavasena mānāvamāna karoti, paiggāhakāna  piyasamudācāro hoti vadaññū yācayogo saparivāradāyako.  Annadānañhi dento “ta saparivāra katvā dassāmī”ti vatthādīhi  saddhi deti, tathā vatthadāna dento “ta saparivāra katvā  dassāmī”ti annādīhi saddhi deti. Pānadānādīsupi eseva nayo,  tathā rūpadāna dento itarārammaṇānipi tassa parivāra katvā deti,  eva sesesupi. 

 Tattha rūpadāna nāma nīlapītalohitodātādivaṇṇādīsu  pupphavatthadhātūsu aññatara labhitvā rūpavasena ābhujitvā “rūpadāna  dassāmi, rūpadāna mayhan”ti cintetvā tādise dakkhieyye dāna  patiṭṭhāpeti, eta rūpadāna nāma. 

 Saddadāna (pg.1.277) pana bherīsaddādivasena veditabba. Tattha sadda  kandamūlāni viya uppāṭetvā, nīluppalahatthaka viya ca hatthe hapetvā  dātu na sakkoti, savatthuka pana katvā dadanto saddadāna deti nāma,  tasmā yadā “saddadāna dassāmī”ti bherīmudigādīsu aññatarena  tūriyena tiṇṇa ratanāna upahāra karoti, kāreti ca, “saddadāna  dassāmi, saddadāna me”ti bherī-ādīni hapāpeti, dhammakathikāna pana  saddabhesajja, telaphāṇitādīni ca deti, dhammassavana ghoseti, sarabhañña  bhaati, dhammakatha katheti, upanisinnakatha, anumodanakathañca karoti,  kāreti ca, tadā saddadāna nāma hoti. 

 Tathā mūlagandhādīsu aññatara rajanīya gandhavatthu, pisitameva  vā gandha ya kiñci labhitvā gandhavasena ābhujitvā “gandhadāna  dassāmi, gandhadāna mayhan”ti buddharatanādīna pūja karoti, kāreti  ca, gandhapūjanatthāya agarucandanādike gandhavatthuke pariccajati, ida  gandhadāna. 

 Tathā mūlarasādīsu ya kiñci rajanīya rasavatthu labhitvā  rasavasena ābhujitvā “rasadāna dassāmi, rasadāna mayhan”ti  dakkhieyyāna deti, rasavatthumeva vā añña gavādika pariccajati, ida  rasadāna. 

 Tathā phoṭṭhabbadāna mañcapīṭhādivasena, attharaapāvuraṇādivasena  ca veditabba. Yadā hi mañcapīṭhabhisibibbohanādika,  nivāsanapārupanādika vā sukhasamphassa rajanīya anavajja phoṭṭhabbavatthu  labhitvā phoṭṭhabbavasena ābhujitvā “phoṭṭhabbadāna dassāmi,  phoṭṭhabbadāna mayhan”ti dakkhieyyāna deti. Yathāvutta phoṭṭhabbavatthu  labhitvā pariccajati, eta phoṭṭhabbadāna. 

 Dhammadāna pana dhammārammaassa adhippetattā  ojāpānajīvitavasena veditabba. Ojādīsu hi aññatara rajanīya  dhammavatthu labhitvā dhammārammaavasena ābhujitvā “dhammadāna  dassāmi, dhammadāna mayhan”ti sappinavanītādi ojadāna deti,  ambapānādi-aṭṭhavidha pānadāna deti, jīvitadānanti  ābhujitvā salākabhattapakkhikabhattādīni deti. Aphāsukabhāvena  abhibhūtāna byādhikāna vejja paṭṭhapeti, jāla phālāpeti, kumīna  viddhasāpeti, sakuapañjara viddhasāpeti, bandhanena baddhāna sattāna  bandhanamokkha kāreti, māghātabheri carāpeti, aññānipi sattāna  jīvitaparittāṇattha evarūpāni kammāni karoti, kārāpeti ca, ida  dhammadāna nāma. 

 Sabbampeta (pg.1.278) yathāvuttadānasampada sakalalokahitasukhāya pariṇāmeti  attano ca akuppāya vimuttiyā aparikkhayassa chandassa  aparikkhayassa vīriyassa aparikkhayassa samādhissa aparikkhayassa  paibhānassa aparikkhayassa jhānassa aparikkhayāya sammāsambodhiyā  pariṇāmeti  imañca dānapārami paipajjantena mahāsattena jīvite  aniccasaññā paccupaṭṭhapetabbā. Tathā bhogesu, bahusādhāraatā ca nesa  manasi kātabbā, sattesu ca mahākaruṇā satata samita paccupaṭṭhapetabbā.  Evañhi bhogehi gahetabbasāra gahanto ādittato viya agārato  sabba sāpateyya, attānañca bahi nīharanto na kiñci seseti, na  katthaci vibhāga karoti, aññadatthu nirapekkho nissajjati eva.  Aya tāva dānapāramiyā paipattikkamo. 

 Sīlapāramiyā pana aya paipattikkamo– yasmā  sabbaññusīlālakārehi satte alakaritukāmena mahāpurisena ādito  attano eva tāva sīla visodhetabba. Tattha catūhākārehi sīla  visujjhati ajjhāsayavisuddhito, samādānato, avītikkamanato, sati  vītikkame puna pākaṭīkaraato ca. Visuddhāsayatāya hi ekacco  attādhipati hutvā pāpajigucchanasabhāvo ajjhatta hiridhamma  paccupaṭṭhapetvā suparisuddhasamācāro hoti, tathā parato samādāne sati  ekacco lokādhipati hutvā pāpato uttasanto ottappadhamma paccupaṭṭhapetvā  suparisuddhasamācāro hoti, iti ubhayathāpi ete avītikkamanato sīle  patiṭṭhahanti. Atha ca pana kadāci satisammosena sīlassa  khaṇḍādibhāvo siyā, tāyayeva yathāvuttāya hirottappasampattiyā  khippameva na vuṭṭhānādinā paipākatika karontīti. 

 Tayida sīla vāritta cārittanti duvidha. Tatthāya  bodhisattassa vārittasīle paipattikkamo– tena sabbasattesu tathā  dayāpannacittena bhavitabba, yathā supinantenapi na āghāto uppajjeyya,  parūpakaraaviratatāya parasantako alagaddo viya na parāmasitabbo.  Sace pabbajito hoti, abrahmacariyatopi ārācārī hoti  sattavidhamethunasayogavirato, pageva paradāragamanato. Gahaṭṭho samāno  paresa dāresu sadā pāpaka cittampi na uppādeti. Kathento sacca  hita piya parimitameva ca kālena dhammi katha bhāsitā hoti.  Sabbattha anabhijjhālu (pg.1.279)  abyāpannacitto, aviparītadassano  kammassakatāñāṇena ca samannāgato. Samaggatesu sammāpaipannesu  niviṭṭhasaddho hoti niviṭṭhapemoti. 

 Iti caturāpāyavaṭṭadukkhāna pathabhūtehi akusalakammapathehi,  akusaladhammehi ca oramitvā saggamokkhāna pathabhūtesu  kusalakammapathesu, kusaladhammesu ca patiṭṭhitassa mahāpurisassa  parisuddhāsayapayogato yathābhipatthitā sattāna hitasukhūpasañhitā  manorathā sīgha sīgha abhinipphajjanti, pāramiyo paripūrenti.  Evabhūto hi aya. Tattha hisānivattiyā sabbasattāna abhayadāna  deti, appakasireneva mettābhāvana sampādeti, ekādasa mettānisase  adhigacchati, appābādho hoti appātako, dīghāyuko sukhabahulo,  lakkhaavisese pāpuṇāti, dosavāsanañca samucchindati. Tathā  adinnādānanivattiyā corādīhi asādhārae bhoge adhigacchati, parehi  anāsakanīyo, piyo, manāpo, vissāsanīyo, bhavasampattīsu  alaggacitto pariccāgasīlo, lobhavāsanañca samucchindati.  Abrahmacariyanivattiyā alobho hoti santakāyacitto, sattāna piyo  hoti manāpo aparisakanīyo, kalyāṇo cassa kittisaddo  abbhuggacchati, alaggacitto hoti mātugāmesu aluddhāsayo,  nekkhammabahulo, lakkhaavisese adhigacchati, lobhavāsanañca  samucchindati.  

 Musāvādanivattiyā sattāna pamāṇabhūto hoti paccayiko theto  ādeyyavacano devatāna piyo manāpo surabhigandhamukho  asaddhammārakkhitakāyavacīsamācāro, lakkhaavisese adhigacchati,  kilesavāsanañca samucchindati. Pesuññanivattiyā parūpakkamehi  abhejjakāyo hoti abhejjaparivāro, saddhamme ca abhejjanakasaddho,  dahamitto bhavantaraparicitānampi sattāna ekantapiyo,  asakilesabahulo. Pharusavācānivattiyā sattāna piyo hoti manāpo  sukhasīlo madhuravacano sambhāvanīyo, aṭṭhagasamannāgato cassa saro  nibbattati. Samphappalāpanivattiyā sattāna piyo hoti manāpo,  garubhāvanīyo ca, ādeyyavacano parimitālāpo, mahesakkho ca hoti  (pg.1.280) mahānubhāvo, hānuppattikena paibhānena pañhābyākaraakusalo,  buddhabhūmiyañca ekāya eva vācāya anekabhāsāna sattāna anekesa  pañhāna byākaraasamattho hoti. 

 Anabhijjhālutāya akicchalābhī hoti, uḷāresu ca bhogesu  ruci pailabhati, khattiyamahāsālādīna sammato hoti, paccatthikehi  anabhibhavanīyo, indriyavekalla na pāpuṇāti, appaipuggalo ca hoti.  Abyāpādena piyadassano hoti sattāna sambhāvanīyo,  parahitābhinanditāya ca satte appakasireneva pasādeti, alūkhasabhāvo  ca hoti mettāvihārī, mahesakkho ca hoti mahānubhāvo.  Micchādassanābhāvena kalyāṇe sahāye pailabhati, sīsaccheda  pāpuantopi pāpakamma na karoti, kammassakatādassanato  akotūhalamagaliko ca hoti, saddhamme cassa saddhā patiṭṭhitā hoti  mūlajātā, saddahati ca tathāgatāna bodhi, samayantaresu nābhiramati  ukkāraṭṭhāne rājahaso viya, lakkhaattayavijānane kusalo hoti, ante  ca anāvaraañāṇalābhī, yāva ca bodhi na pāpuṇāti, tāva tasmi  tasmi sattanikāye ukkaṭṭhukkaṭṭho hoti, uḷāruḷārasampattiyo pāpuṇāti. 

 “Iti hida sīla nāma sabbasampattīna adhiṭṭhāna,  sabbabuddhaguṇāna pabhavabhūmi, sabbabuddhakārakadhammāna ādi caraa kāraa  mukha pamukhan”ti bahumāna uppādetvā kāyavacīsayame, indriyadamane,  ājīvapārisuddhiya, paccayaparibhoge ca satisampajaññabalena appamatto  hoti, lābhasakkārasiloka ukkhittāsikapaccatthika viya sallakkhetvā  “kikīva aṇḍan”ti-ādinā (visuddhi. 1.7 dī. ni. aṭṭha.  1.7) vuttanayena sakkacca sīla sampādetabba. Aya tāva  vārittasīle paipattikkamo. 

 Cārittasīle pana paipatti eva veditabbā– idha  bodhisatto kalyāṇamittāna garuṭṭhāniyāna abhivādana paccuṭṭhāna  añjalikamma sāmīcikamma kālena kāla kattā hoti, tathā tesa  kālena kāla upaṭṭhāna kattā hoti, gilānāna kāyaveyyāvaika,  vācāya pucchanañca kattā hoti, subhāsitapadāni sutvā sādhukāra kattā  (pg.1.281) hoti, guavantāna gue vaṇṇetā, paresa apakāre khantā, upakāre  anussaritā, puññāni anumoditā, attano puññāni sammāsambodhiyā  pariṇāmetā, sabbakāla appamādavihārī kusalesu dhammesu, sati accaye  accayato disvā tādisāna sahadhammikāna yathābhūta āvi kattā,  uttariñca sammāpaipatti sammadeva paripūretā. 

 Tathā attano anurūpāsu atthūpasahitāsu sattāna  itikattabbatāpurekkhāro analaso sahāyabhāva upagacchati. Uppannesu  ca sattāna byādhi-ādidukkhesu yathāraha patikāravidhāyako,  ñātibhogādibyasanapatitesu sokapanodano, ullumpanasabhāvāvaṭṭhito hutvā  niggahārahāna dhammeneva niggahanako yāvadeva akusalā vuṭṭhāpetvā  kusale patiṭṭhāpanāya, paggahārahāna dhammeneva paggahanako. Yāni  purimakāna mahābodhisattāna uḷāratamāni paramadukkarāni  acinteyyānubhāvāni sattāna ekantahitasukhāvahāni caritāni, yehi  nesa bodhisambhārā sammadeva paripāka agamisu, tāni sutvā  anubbiggo anutrāso “tepi mahāpurisā manussā eva, anukkamena  pana sikkhāpāripūriyā bhāvitattā tādisāya uḷāratamāya  ānubhāvasampattiyā bodhisambhāresu ukkasapāramippattā ahesu, tasmā  mayāpi sīlādisikkhāsu sammadeva tathā paipajjitabba, yāya  paipattiyā ahampi anukkamena sikkha paripūretvā ekantato pada  anupāpuissāmī”ti saddhāpurecārika vīriya avissajjanto sammadeva  sīlesu paripūrakārī hoti. 

 Tathā paicchannakalyāṇo hoti vivaṭāparādho, appiccho santuṭṭho  pavivitto asasaṭṭho dukkhasaho aviparītadassanajātiko anuddhato  anunnao acapalo amukharo avikiṇṇavāco savutindriyo  santamānaso kuhanādimicchājīvavirahito ācāragocarasampanno,  aumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu,  āraddhavīriyo pahitatto kāye ca jīvite ca nirapekkho,  appamattakampi kāye, jīvite vā apekkha nādhivāseti pajahati  vinodeti, pageva adhimatta. Sabbepi dussīlyahetubhūte  kodhupanāhādike kilesupakkilese pajahati vinodeti, appamattakena  visesādhigamena aparituṭṭho hoti, na sakoca āpajjati,  uparūparivisesādhigamāya vāyamati. 

 Yena (pg.1.282) yathāladdhā sampatti hānabhāgiyā vā hitibhāgiyā vā na  hoti, tathā mahāpuriso andhāna pariṇāyako hoti, magga  ācikkhati, badhirāna hatthamuddāya sañña deti, atthamanuggāheti, tathā  mūgāna. Pīṭhasappikāna pīṭha deti, vāheti vā. Assaddhāna  saddhāpailābhāya vāyamati, kusītāna ussāhajananāya, muṭṭhassatīna  satisamāyogāya. Vibbhantattāna samādhisampadāya, duppaññāna  paññādhigamāya vāyamati. Kāmacchandapariyuṭṭhitāna  kāmacchandapaivinodanāya vāyamati.  Byāpādathinamiddha-uddhaccakukkuccavicikicchāpariyuṭṭhitāna  vicikicchāvinodanāya vāyamati. Kāmavitakkādipakatāna  kāmavitakkādimicchāvitakkavinodanāya vāyamati. Pubbakārīna sattāna  kataññuta nissāya pubbabhāsī piyavādī sagāhako sadisena, adhikena  vā paccupakāre sammānetā hoti. 

 Āpadāsu sahāyakicca anutiṭṭhati, tesa tesañca sattāna pakati,  sabhāvañca parijānitvā yehi yathā savasitabba hoti, tehi tathā  savasati. Yesu ca yathā paipajjitabba hoti, tesu tathā paipajjati.  Tañca kho akusalato vuṭṭhāpetvā kusale patiṭṭhāpanavasena, na aññathā.  Paracittānurakkhaṇā hi bodhisattāna yāvadeva kusalābhivaḍḍhiyā.  Tathā hitajjhāsayenāpi paro na sāhasitabbo, na bhaṇḍitabbo, na  makubhāvamāpādetabbo, na parassa kukkucca uppādetabba, na niggahaṭṭhāne  codetabbo, na nīcatara paipannassa attā uccatare hapetabbo, na ca  paresu sabbena sabba asevinā bhavitabba, na atisevinā, na  akālasevinā bhavitabba. 

 Yutte pana satte desakālānurūpa sevati, na ca paresa purato  piyepi garahati, appiye vā pasasati, na adhiṭṭhāya vissāsī hoti,  na dhammika upanimantana paikkhipati, na paññatti upagacchati,  nādhika paiggahāti, saddhāsampanne saddhānisasakathāya sampahaseti,  sīlasutacāgapaññāsampanne paññānisasakathāya sampahaseti. Sace pana  bodhisatto abhiññābalappatto hoti, pamādāpanne satte abhiññābalena  yathāraha nirayādike dassento savejetvā assaddhādike saddhādīsu  patiṭṭhāpeti, sāsane otāreti, saddhādiguasampanne paripāceti.  Evamassa mahāpurisassa cārittabhūto aparimāṇo puññābhisando  kusalābhisando uparūpari abhivaḍḍhatīti veditabba. 

 Apica (pg.1.283) yā sā “ki sīla, kenaṭṭhena sīlan”ti-ādinā puccha  katvā “pāṇātipātādīhi viramantassa, vattapaipatti vā pūrentassa  cetanādayo dhammā sīlan”ti-ādinā nayena nānappakārato sīlassa  vitthārakathā Visuddhimagge (visuddhi. 1.6) vuttā, sā sabbāpi  idha āharitvā vattabbā. Kevalañhi tattha sāvakabodhisattavasena  sīlakathā āgatā, idha mahābodhisattavasena karuṇūpāyakosallapubbagama  katvā vattabbāti ayameva viseso. Yato ida sīla mahāpuriso  yathā na attano duggatiya parikilesavimuttiyā, sugatiyampi na  rajjasampattiyā, na cakkavattī, na deva, na sakka, na māra, na  brahmasampattiyā pariṇāmeti, tathā na attano tevijjatāya, na  chaabhiññatāya, na catupaisambhidādhigamāya, na sāvakabodhiyā, na  paccekabodhiyā pariṇāmeti, atha kho sabbaññubhāvena sabbasattāna  anuttarasīlālakārasampādanatthameva pariṇāmetīti aya  sīlapāramiyā paipattikkamo. 

 Tathā yasmā karuṇūpāyakosallapariggahitā  ādīnavadassanapubbagamā kāmehi ca bhavehi ca nikkhamanavasena pavattā  kusalacittuppatti nekkhammapāramī, tasmā  sakalasakilesanivāsanaṭṭhānatāya, puttadārādīhi mahāsambādhatāya,  kasivāṇijjādinānāvikammantādhiṭṭhānabyākulatāya ca gharāvāsassa  nekkhammasukhādīna anokāsata, kāmānañca “satthadhārālaggamadhubindu  viya ca kadalī viya ca  avaleyhamānaparittassādavipulānatthānubandhā”ti ca vijjulatobhāsena  gahetabba nacca viya parittakālūpalabbhā, ummattakālakāro viya  viparītasaññāya anubhavitabbā, karīsāvacchādanamukha viya  paikārabhūtā, udake temitaguliyā nisārudakapāna viya atittikarā,  chātajjhattabhojana viya sābādhā, balisāmisa viya  byāsanupanipātakāraṇā (byasanasannipātakāraṇā– dī. ni. ṭī.  1.7), aggisantāpo viya kālattayepi dukkhuppattihetubhūtā, makkaṭālepo  viya bandhananimittā, ghātakāvacchādanakimālayo viya anatthacchādanā,  sapattagāmavāso viya bhayaṭṭhānabhūtā, paccatthikaposako viya  kilesamārādīna āmisabhūtā, chaasampattiyo viya vipariṇāmadukkhā,  koaraggi viya antodāhakā, purāṇakūpāvalambabīraamadhupiṇḍa viya  anekādīnavā, loṇūdakapāna viya pipāsāhetubhūtā, surāmeraya viya  nīcajanasevitā (pg.1.284)  appassādatāya aṭṭhikakalūpamā”ti-ādinā ca nayena  ādīnava sallakkhetvā tabbipariyāyena nekkhamme ānisasa passantena  nekkhammapaviveka-upasamasukhādīsu ninnapoapabbhāracittena  nekkhammapāramiya paipajjitabba. 

 Yasmā pana nekkhamma pabbajjāmūlaka, tasmā pabbajjā tāva  anuṭṭhātabbā. Pabbajjamanutiṭṭhantena mahāsattena asati buddhuppāde  kammavādīna kiriyavādīna tāpasaparibbājakāna pabbajjā anuṭṭhātabbā.  Uppannesu pana sammāsambuddhesu tesa sāsane eva pabbajitabba.  Pabbajitvā ca yathāvutte sīle patiṭṭhitena tassā eva sīlapāramiyā  vodāpanattha dhutaguṇā samādātabbā. Samādinnadhutadhammā hi  mahāpurisā sammadeva te pariharantā  appicchāsantuṭṭhasallekhapaviveka-asasaggavīriyārambhasubharatādiguasalilavikkhālitakilesamalatāya  anavajjasīlavataguaparisuddhasamācārā porāṇe ariyavasattaye patiṭṭhitā  catuttha bhāvanārāmatāsakhāta ariyavasa gantu cattārīsāya ārammaesu  yathāraha upacārappanābheda jhāna upasampajja viharanti. Evañhissa  sammadeva nekkhammapāramī pāripūritā hoti. Imasmi pana hāne  terasahi dhutadhammehi saddhi dasa kasiṇāni dasāsubhāni  dasānussatiyo cattāro brahmavihārā cattāro āruppā ekā saññā eka  vavatthānanti cattārīsa samādhibhāvanākammaṭṭhānāni, bhāvanāvidhānañca  vitthārato vattabbāni, ta paneta sabba yasmā Visuddhimagge  (visuddhi. 1.22 47) sabbākārato vitthāretvā vutta, tasmā tattha  vuttanayeneva veditabba. Kevalañhi tattha sāvakabodhisattassa vasena  vutta, idha mahābodhisattassa vasena karuṇūpāyakosallapubbagama katvā  vattabbanti ayameva viseso. Evamettha nekkhammapāramiyā  paipattikkamo veditabbo. 

 Tathā paññāpārami sampādetukāmena yasmā paññā āloko viya  andhakārena mohena saha na vattati, tasmā mohakāraṇāni tāva  bodhisattena parivajjetabbāni. Tatthimāni mohakāraṇāni-arati  tandī vijambhitā ālasiya gaasagaikārāmatā niddāsīlatā  anicchayasīlatā ñāṇasmi akutūhalatā micchādhimāno aparipucchakatā  kāyassa nasammāparihāro asamāhitacittatā duppaññāna (pg.1.285) puggalāna  sevanā paññavantāna apayirupāsanā attaparibhavo micchāvikappo  viparītābhiniveso kāyadahībahulatā asavegasīlatā pañca  nīvaraṇāni, sakhepato yevāpanadhamme āsevato anuppannā paññā  nuppajjati, uppannā parihāyati  iti imāni mohakāraṇāni, tāni  parivajjantena bāhusacce, jhānādīsu ca yogo karaṇīyo. 

 Tatthāya bāhusaccassa visayavibhāgo– pañcakkhandhā  dvādasāyatanāni aṭṭhārasa dhātuyo cattāri saccāni bāvīsatindriyāni  dvādasapadiko paiccasamuppādo, tathā satipaṭṭhānādayo  kusalādidhammappabhedā ca, yāni ca loke anavajjāni vijjāṭṭhānāni,  yo ca sattāna hitasukhavidhānanayo byākaraaviseso. Iti eva  pakāra sakalameva sutavisaya upāyakosallapubbagamāya paññāya, satiyā,  vīriyena ca sādhuka uggahaasavanadhāraaparicayaparipucchāhi ogāhetvā  tattha ca paresa patiṭṭhāpanena sutamayā paññā nibbattetabbā, tathā  sattāna itikattabbatāsu hānuppattikā paibhānabhūtā,  āyāpāya-upāyakosallabhūtā ca paññā hitesita nissāya tattha tattha  yathāraha pavattetabbā, tathā khandhādīna sabhāvadhammāna  ākāraparitakkanamukhena ceva nijjhāna khamāpentena ca cintāmayā  paññā nibbattetabbā. 

 Khandhādīnayeva pana salakkhaasāmaññalakkhaapariggahaavasena  lokiyapariñña nibbattentena pubbabhāgabhāvanāpaññā sampādetabbā.  Evañhi “nāmarūpamattamida, yathāraha paccayehi uppajjati ceva  nirujjhati ca, na ettha koci kattā vā kāretā vā, hutvā abhāvaṭṭhena  anicca, udayabbayapaipīḷanaṭṭhena dukkha, avasavattanaṭṭhena anattā”ti  ajjhattikadhamme, bāhirakadhamme ca nibbisesa parijānanto tattha  āsaga pajahanto, pare ca tattha ta pajahāpento kevala karuṇāvaseneva  yāva na buddhaguṇā hatthatala āgacchanti, tāva yānattaye satte  avatāraaparipācanehi patiṭṭhāpento, jhānavimokkhasamādhisamāpattiyo,  abhiññāyo ca lokiyavasībhāva pāpento paññāya matthaka pāpuṇāti. 

 Tattha yācimā iddhividhañāṇa dibbasotadhātuñāṇa cetopariyañāṇa  pubbenivāsānussatiñāṇa dibbacakkhuñāṇa yathākammūpagañāṇa  anāgatasañāṇanti saparibhaṇḍā pañcalokiyābhiññāsakhātā  bhāvanāpaññā, yā ca (pg.1.286) khandhāyatanadhātu-indriyasaccapaiccasamuppādādibhedesu  catubhūmakesu dhammesu uggahaparipucchāvasena ñāṇaparicaya katvā  sīlavisuddhi cittavisuddhīti mūlabhūtāsu imāsu dvīsu visuddhīsu  patiṭṭhāya diṭṭhivisuddhi kakhāvitaraavisuddhi  maggāmaggañāṇadassanavisuddhi paipadāñāṇadassanavisuddhi  ñāṇadassanavisuddhīti sarīrabhūtā imā pañca visuddhiyo sampādentena  bhāvetabbā lokiyalokuttarabhedā bhāvanāpaññā, tāsa sampādanavidhāna  yasmā “tattha ‘ekopi hutvā bahudhā hotī’ti-ādika iddhivikubbana  kātukāmena ādikammikena yoginā”ti-ādinā, (visuddhi.  2.365) “khandhāti pañcha khandhā rūpakkhandho vedanākkhandho  saññākkhandho sakhārakkhandho viññāṇakkhandho”ti-ādinā (visuddhi.  2.431) ca visayavisayivibhāgena (visayavibhāgena– cariyā.   aṭṭha. pakiṇṇakakathā) saddhi Visuddhimagge sabbākārato vitthāretvā  vutta, tasmā tattha vuttanayeneva veditabba. Kevalañhi tattha  sāvakabodhisattassa vasena paññā āgatā, idha mahābodhisattassa vasena  karuṇūpāyakosallapubbagama katvā vattabbā. Ñāṇadassanavisuddhi  apāpetvā paipadāñāṇadassanavisuddhiyayeva vipassanā hapetabbāti  ayameva visesoti. Evamettha paññāpāramiyā paipattikkamo  veditabbo. 

 Tathā yasmā sammāsambodhiyā katābhinīhārena mahāsattena  pāramīparipūraattha sabbakāla yuttappayuttena bhavitabba ābaddhaparikaraena,  tasmā kālena kāla “ko nu kho ajja mayā puññasambhāro,  ñāṇasambhāro vā upacito, ki vā mayā parahita katan”ti divase  divase paccavekkhantena sattahitattha ussāho karaṇīyo, sabbesampi  sattāna upakārāya attano pariggahabhūta vatthu, kāya, jīvitañca  nirapekkhanacittena ossajjitabba, ya kiñci kamma karoti kāyena,  vācāya vā, ta sabba sambodhiya ninnacitteneva kātabba, bodhiyā  pariṇāmetabba, uḷārehi, ittarehi ca kāmehi vinivattacitteneva  bhavitabba, sabbāsu ca itikattabbatāsu upāyakosalla paccupaṭṭhapetvā  paipajjitabba. 

 Tasmi tasmiñca sattahite āraddhavīriyena bhavitabba  iṭṭhāniṭṭhādisabbasahena avisavādinā. Sabbepi sattā anodhiso  mettāya, karuṇāya ca pharitabbā. Yā kāci sattāna dukkhuppatti,  sabbā sā attani pāṭikakhitabbā. Sabbesañca sattāna puñña  abbhanumoditabba, buddhāna mahantatā mahānubhāvatā (pg.1.287) abhiha  paccavekkhitabbā, yañca kiñci kamma karoti kāyena, vācāya vā, ta  sabba bodhicittapubbagama kātabba. Iminā hi upāyena dānādīsu  yuttappayuttassa thāmavato dahaparakkamassa mahāsattassa bodhisattassa  aparimeyyo puññasambhāro, ñāṇasambhāro ca divase divase upacīyati. 

 Apica sattāna paribhogattha, paripālanatthañca attano sarīra,  jīvitañca pariccajitvā khuppipāsasītuhavātātapādidukkhapatikāro  pariyesitabbo ca uppādetabbo ca, yañca yathāvuttadukkhapatikāraja  sukha attanā pailabhati, tathā ramaṇīyesu  ārāmuyyānapāsādataḷākādīsu  araññāyatanesu ca  kāyacittasantāpābhāvena abhinibbutattā attanā sukha pailabhati, yañca  suṇāti “buddhānubuddhapaccekabuddhā, mahābodhisattā ca  nekkhammapaipattiya hitā”ti ca “diṭṭhadhammikasukhavihārabhūta īdisa  nāma jhānasamāpattisukhamanubhavantī”ti ca, ta sabba sattesu anodhiso  upasaharati. Aya tāva nayo asamāhitabhūmiya patiṭṭhitassa. 

 Samāhitabhūmiya pana patiṭṭhito attanā yathānubhūta  visesādhigamanibbatta pīti, passaddhi, sukha, samādhi, yathābhūtañāṇañca  sattesu adhimuccanto upasaharati pariṇāmeti, tathā mahati  sasāradukkhe, tassa ca nimittabhūte kilesābhisakhāradukkhe nimugga  sattanikāya disvā tatrāpi  khādanachedanabhedanasedanapisanahisana-aggisantāpādijanitā dukkhā  tibbā kharā kaukā vedanā nirantara cirakāla vedayante narake,  aññamañña kujjhanasantāsanavisodhanahisanaparādhīnatādīhi mahādukkha  anubhavante tiracchānagate, jotimālākulasarīre khuppipāsavātātapādīhi  ayhamāne, visussamāne ca vantakheḷādi-āhāre, uddhabāhu viravante  nijjhāmatahikādike mahādukkha vedayamāne pete ca pariyeṭṭhimūlaka  mahanta anayabyasana pāpuante hatthacchedādikaraayogena  dubbaṇṇaduddasikadaliddādibhāvena khuppipāsādi-ābādhayogena balavantehi  abhibhavanīyato, paresa vahanato, parādhīnato ca narake, pete,  tiracchānagate ca atisayante apāyadukkhanibbisesa dukkhamanubhavante  manusse ca tathā visayaparibhogavikkhittacittatāya rāgādipariḷāhena  ayhamāne vātavegasamuṭṭhitajālāsamiddhasukkhakaṭṭhasannipāte aggikkhandhe  viya anupasantapariḷāhavuttike anupasantanihataparādhīne (pg.1.288)  (anihataparādhīne dī. ni. ṭī. 1.7) kāmāvacaradeve ca mahatā  vāyāmena vidūramākāsa vigāhitasakuntā viya, balavatā dūre pāṇinā  khittasarā viya ca “satipi cirappavattiya anaccantikatāya  pātapariyosānā anatikkantajātijarāmaraṇā evā”ti  rūpāvacarārūpāvacaradeve ca passantena mahanta savega paccupaṭṭhāpetvā  mettāya, karuṇāya ca anodhiso sattā pharitabbā. Eva kāyena,  vācāya, manasā ca bodhisambhāre nirantara upacinantena yathā  pāramiyo paripūrenti, eva sakkaccakārinā sātaccakārinā  anolīnavuttinā ussāho pavattetabbo, vīriyapāramī paripūretabbā. 

 Apica  “acinteyyāparimeyyavipuloḷāravimalanirupamanirupakkilesaguagaanicayanidānabhūtassa  buddhabhāvassa ussakkitvā sampahasanayogga vīriya nāma  acinteyyānubhāvameva, ya na pacurajanā sotumpi sakkuanti, pageva  paipajjitu. Tathā hi tividhā abhinīhāracittuppatti, catasso  buddhabhūmiyo, (su. ni. aṭṭha. 1.34) cattāri   sagahavatthūni  (dī. ni. 3.210   a. ni.  4.32) karuekarasatā, buddhadhammesu  sacchikaraena visesappaccayo, nijjhānakkhanti, sabbadhammesu  nirupalepo, sabbasattesu piyaputtasaññā, sasāradukkhehi aparikhedo,  sabbadeyyadhammapariccāgo, tena ca niratimānatā, adhisīlādi-adhiṭṭhāna,  tattha ca acañcalatā, kusalakiriyāsu pītipāmojjatā,  vivekaninnacittatā, jhānānuyogo, anavajjadhammesu atittiyatā,  yathāsutassa dhammassa paresa hitajjhāsayena desanāya ārambhadahatā,  dhīravīrabhāvo, parāpavādaparāpakāresu vikārābhāvo, saccādhiṭṭhāna,  samāpattīsu vasībhāvo, abhiññāsu balappatti, lakkhaattayāvabodho,  satipaṭṭhānādīsu abhiyogena lokuttaramaggasambhārasambharaa,  navalokuttarāvakkantī”ti evamādikā sabbāpi bodhisambhārapaipatti  vīriyānubhāveneva samijjhatīti abhinīhārato yāva mahābodhi  anossajjantena sakkacca nirantara vīriya yathā uparūpari visesāvaha  hoti, eva sampādetabba. Sampajjamāne ca yathāvutte vīriye,  khantisaccādhiṭṭhānādayo ca dānasīlādayo ca sabbepi bodhisambhārā  tadadhīnavuttitāya sampannā eva hontītikhanti-ādīsupi imināva  nayena paipatti veditabbā. 

 Iti (pg.1.289) sattāna sukhūpakaraapariccāgena bahudhānuggahakaraa dānena  paipatti, sīlena tesa  jīvitasāpateyyadārarakkhābhedapiyahitavacanāvihisādikaraṇāni,  nekkhammena tesa āmisapaiggahaadhammadānādinā anekavidhā  hitacariyā, paññāya tesa hitakaraṇūpāyakosalla, vīriyena tattha  ussāhārambha-asahīrakaraṇāni, khantiyā tadaparādhasahana, saccena nesa  avañcanatadupakārakiriyāsamādānāvisavādanādi, adhiṭṭhānena  tadupakarae anatthasampātepi acalana, mettāya nesa hitasukhānucintana,  upekkhāya nesa upakārāpakāresu vikārānāpattīti eva aparimāṇe  satte ārabbha anukampitasabbasattassa bodhisattassa puthujjanehi  asādhārao aparimāṇo puññañāṇasambhārupacayo ettha paipattīti  veditabba. Yo cetāsa paccayo vutto, tattha ca sakkacca sampādana. 

 Ko vibhāgoti– 

           Sāmaññabhedato etā, dasavidhā vibhāgato; 

           Tidhā hutvāna pacceka, samatisavidhā sama. 

 Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti hi  samatisa pāramiyo. Tattha “katābhinīhārassa bodhisattassa  parahitakaraṇābhininnāsayapayogassa kahadhammavokiṇṇā sukkā dhammā  pāramiyo, tehi avokiṇṇā sukkā dhammā upapāramiyo, akahā  asukkā dhammā paramatthapāramiyo”ti keci.  “Samudāgamanakālesu pūriyamānā pāramiyo, bodhisattabhūmiya puṇṇā  upapāramiyo, buddhabhūmiya sabbākāraparipuṇṇā paramatthapāramiyo.  Bodhisattabhūmiya vā parahitakaraato pāramiyo, attahitakaraato  upapāramiyo, buddhabhūmiya balavesārajjasamadhigamena ubhayahitaparipūraato  paramatthapāramiyoti eva ādimajjhapariyosānesu  paidhānārambhapariniṭṭhānesu tesa vibhāgo”ti apare.  “Dosupasamakaruṇāpakatikāna bhavasukhavimuttisukhaparamasukhappattāna  puññūpacayabhedato tabbibhāgo”ti aññe. 

 “Lajjāsatimānāpassayāna lokuttaradhammādhipatīna  sīlasamādhipaññāgarukāna tāritataritatārayitūna  anubuddhapaccekabuddhasammāsambuddhāna pāramī-upapāramīparamatthapāramīhi  bodhittayappattito yathāvuttavibhāgo”ti keci.  “Cittapaidhito yāva vacīpaidhi, tāva pavattā sambhārā pāramiyo  (pg.1.290)  vacīpaidhito yāva kāyapaidhi, tāva pavattā upapāramiyo,  kāyapaidhito pabhuti paramatthapāramiyo”ti apare. Aññe pana  “parapuññānumodanavasena pavattā sambhārā pāramiyo, paresa  kārāpanavasena pavattā upapāramiyo, saya karaavasena pavattā  paramatthapāramiyo”ti vadanti. Tathā “bhavasukhāvaho  puññañāṇasambhāro pāramī, attano nibbānasukhāvaho upapāramī, paresa  tadubhayasukhāvaho paramatthapāramī”ti eke. 

 Puttadāradhanādi-upakaraapariccāgo pana dānapāramī, attano  agapariccāgo dāna-upapāramī, attano jīvitapariccāgo  dānaparamatthapāramī. Tathā puttadārādikassa tividhassāpi hetu  avītikkamanavasena tisso sīlapāramiyo, tesu eva tividhesu vatthūsu  ālaya upacchinditvā nikkhamanavasena tisso nekkhammapāramiyo,  upakaraa-agajīvitataha samūhanitvā sattāna  hitāhitavinicchayakaraavasena tisso paññāpāramiyo, yathāvuttabhedāna  pariccāgādīna vāyamanavasena tisso vīriyapāramiyo,  upakaraa-agajīvitantarāyakarāna khamanavasena tisso khantipāramiyo,  upakaraa-agajīvitahetu saccāpariccāgavasena tisso saccapāramiyo,  dānādipāramiyo akuppādhiṭṭhānavaseneva samijjhantīti  upakaraṇādivināsepi acalādhiṭṭhānavasena tisso adhiṭṭhānapāramiyo,  upakaraṇādivighātakesupi sattesu mettāya avijahanavasena tisso  mettāpāramiyo, yathāvuttavatthuttayassa upakārāpakāresu sattasakhāresu  majjhattatāpailābhavasena tisso upekkhāpāramiyoti evamādinā  etāsa vibhāgo veditabbo. 

 Ko sagahoti ettha pana– 

           Yathā vibhāgato tisa-vidhā sagahato dasa. 

           Chappakārāva etāsu, yugaḷādīhi sādhaye. 

 Yathā hi esā vibhāgato tisavidhāpi dānapārami-ādibhāvato  dasavidhā, eva dānasīlakhantivīriyajhānapaññāsabhāvena chabbidhā.  Etāsu hi nekkhammapāramī sīlapāramiyā sagahitā tassā  pabbajjābhāve. Nīvaraavivekabhāve pana jhānapāramiyā, kusaladhammabhāve  chahipi sagahitā, saccapāramī sīlapāramiyā ekadesā eva  vacīsaccaviratisaccapakkhe. Ñāṇasaccapakkhe (pg.1.291) pana paññāpāramiyā  sagahitā, mettāpāramī jhānapāramiyā eva, upekkhāpāramī  jhānapaññāpāramīhi, adhiṭṭhānapāramī sabbāhipi sagahitāti. 

 Etesañca dānādīna channa guṇāna aññamaññasambandhāna pañcadasa  yugaḷādīni pañcadasa yugaḷādisādhakāni honti. Seyyathida?  Dānasīlayugaena parahitāhitāna karaṇākaraayugaasiddhi,  dānakhantiyugaena alobhādosayugaasiddhi, dānavīriyayugaena  cāgasutayugaasiddhi, dānajhānayugaena kāmadosappahānayugaasiddhi,  dānapaññāyugaena ariyayānadhurayugaasiddhi, sīlakhantidvayena  payogāsayasuddhadvayasiddhi, sīlavīriyadvayena bhāvanādvayasiddhi,  sīlajhānadvayena dussīlyapariyuṭṭhānappahānadvayasiddhi, sīlapaññādvayena  dānadvayasiddhi, khantivīriyadvayena khamātejadvayasiddhi,  khantijhānadukena virodhānurodhappahānadukasiddhi, khantipaññādukena  suññatākhantipaivedhadukasiddhi, vīriyajhānadukena  paggahāvikkhepadukasiddhi, vīriyapaññādukena saraadukasiddhi,  jhānapaññādukena yānadukasiddhi. Dānasīlakhantitikena  lobhadosamohappahānatikasiddhi, dānasīlavīriyatikena  bhogajīvitakāyasārādānatikasiddhi, dānasīlajhānatikena  puññakiriyavatthutikasiddhi, dānasīlapaññātikena  āmisābhayadhammadānatikasiddhīti eva itarehipi tikehi, catukkādīhi  ca yathāsambhava tikāni, catukkādīni ca yojetabbāni. 

 Eva chabbidhānampi pana imāsa pāramīna catūhi adhiṭṭhānehi  sagaho veditabbo. Sabbapāramīna samūhasagahato hi cattāri  adhiṭṭhānāni. Seyyathida? Saccādhiṭṭhāna, cāgādhiṭṭhāna,  upasamādhiṭṭhāna, paññādhiṭṭhānanti. Tattha adhitiṭṭhati etena, ettha vā  adhitiṭṭhati, adhiṭṭhānamattameva vā tanti adhiṭṭhāna, saccañca ta  adhiṭṭhānañca, saccassa vā adhiṭṭhāna, sacca vā adhiṭṭhānametassāti  saccādhiṭṭhāna. Eva sesesupi. Tattha avisesato tāva  katābhinīhārassa anukampitasabbasattassa mahāsattassa paiññānurūpa  sabbapāramīpariggahato saccādhiṭṭhāna, tesa paipakkhapariccāgato  cāgādhiṭṭhāna, sabbapāramitāguehi upasamanato upasamādhiṭṭhāna.  Tehi eva parahitesu upāyakosallato paññādhiṭṭhāna. 

 Visesato pana “yācakāna janāna avisavādetvā dassāmī”ti  paijānanato, paiñña avisavādetvā dānato, dāna avisavādetvā  anumodanato (pg.1.292)  macchariyādipaipakkhapariccāgato,  deyyapaiggāhakadānadeyyadhammakkhayesu lobhadosamohabhayavūpasamanato,  yathāraha yathākāla yathāvidhānañca dānato, paññuttarato ca  kusaladhammāna caturadhiṭṭhānapadaṭṭhāna dāna. Tathā savarasamādānassa  avītikkamanato, dussīlyapariccāgato, duccaritavūpasamanato, paññuttarato  ca caturadhiṭṭhānapadaṭṭhāna sīla. Yathāpaiñña khamanato,  katāparādhavikappapariccāgato, kodhapariyuṭṭhānavūpasamanato, paññuttarato ca  caturadhiṭṭhānapadaṭṭhānākhanti. Paiññānurūpa parahitakaraato,  visayapariccāgato, akusalavūpasamanato, paññuttarato ca  caturadhiṭṭhānapadaṭṭhāna vīriya. Paiññānurūpa lokahitānucintanato,  nīvaraapariccāgato, cittavūpasamanato, paññuttarato ca  caturadhiṭṭhānapadaṭṭhāna jhāna. Yathāpaiñña parahitūpāyakosallato,  anupāyakiriyapariccāgato, mohajapariḷāhavūpasamanato,  sabbaññutāpailābhato ca caturadhiṭṭhānapadaṭṭhānā paññā. 

 Tattha ñeyyapaiññānuvidhānehi saccādhiṭṭhāna,  vatthukāmakilesakāmapariccāgehi cāgādhiṭṭhāna, dosadukkhavūpasamehi  upasamādhiṭṭhāna, anubodhapaivedhehi paññādhiṭṭhāna.  Tividhasaccapariggahita dosattayavirodhi saccādhiṭṭhāna,  tividhacāgapariggahita dosattayavirodhi cāgādhiṭṭhāna,  tividhavūpasamapariggahita dosattayavirodhi upasamādhiṭṭhāna,  tividhañāṇapariggahita dosattayavirodhi paññādhiṭṭhāna.  Saccādhiṭṭhānapariggahitāni cāgūpasamapaññādhiṭṭhānāni avisavādanato,  paiññānuvidhānato ca. Cāgādhiṭṭhānapariggahitāni  saccūpasamapaññādhiṭṭhānāni paipakkhapariccāgato, sabbapariccāgaphalattā  ca. Upasamādhiṭṭhānapariggahitāni saccacāgapaññādhiṭṭhānāni  kilesapariḷāhūpasamanato, kammapariḷāhūpasamanato ca.  Paññādhiṭṭhānapariggahitāni saccacāgūpasamādhiṭṭhānāni ñāṇapubbagamato,  ñāṇānuparivattanato cāti eva sabbāpi pāramiyo saccappabhāvitā  cāgaparibyañjitā upasamopabrūhitā paññāparisuddhā. Saccañhi etāsa  janakahetu, cāgo paiggāhakahetu, upasamo paribuddhihetu paññā  pārisuddhihetu. Tathā ādimhi saccādhiṭṭhāna saccapaiññattā, majjhe  cāgādhiṭṭhāna katapaidhānassa parahitāya attapariccāgato, ante  upasamādhiṭṭhāna sabbūpasamapariyosānattā. Ādimajjhapariyosānesu  paññādhiṭṭhāna tasmi sati sambhavato, asati asambhavato,  yathāpaiññañca sambhavato. 

 Tattha (pg.1.293) mahāpurisā satata attahitaparahitakarehi garupiyabhāvakarehi  saccacāgādhiṭṭhānehi gihibhūtā āmisadānena pare anuggahanti. Tathā  attahitaparahitakarehi, garupiyabhāvakarehi, upasamapaññādhiṭṭhānehi ca  pabbajitabhūtā dhammadānena pare anuggahanti. 

 Tattha antimabhave bodhisattassa caturadhiṭṭhānaparipūraa.  Paripuṇṇacaturadhiṭṭhānassa hi carimakabhavūpapattīti eke. Tatrāpi hi  gabbhāvakkanti-abhinikkhamanesu paññādhiṭṭhānasamudāgamena sato sampajāno  saccādhiṭṭhānapāripūriyā sampatijāto uttarābhimukho sattapadavītihārena  gantvā sabbā disā oloketvā saccānuparivattinā vacasā  “aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi  lokassā”ti (dī. ni. 2.31 ma. ni. 3.207) tikkhattu  sīhanāda nadi, upasamādhiṭṭhānasamudāgamena  jiṇṇāturamatapabbajitadassāvino catudhammappadesakovidassa  yobbanārogyajīvitasampattimadāna upasamo, cāgādhiṭṭhānasamudāgamena  mahato ñātiparivaṭṭassa, hatthagatassa ca cakkavattirajjassa  anapekkhapariccāgoti. 

 Dutiye hāne abhisambodhiya caturadhiṭṭhānaparipūraanti keci.  Tattha hi yathāpaiñña saccādhiṭṭhānasamudāgamena catunna ariyasaccāna  abhisamayo. Tato hi saccādhiṭṭhāna paripuṇṇa.  Cāgādhiṭṭhānasamudāgamena sabbakilesupakkilesapariccāgo. Tato hi  cāgādhiṭṭhāna paripuṇṇa. Upasamādhiṭṭhānasamudāgamena paramūpasamasampatti.  Tato hi upasamādhiṭṭhāna paripuṇṇa. Paññādhiṭṭhānasamudāgamena  anāvaraañāṇapailābho. Tato hi paññādhiṭṭhāna paripuṇṇanti, ta  asiddha abhisambodhiyāpi paramatthabhāvato. 

 Tatiye hāne dhammacakkappavattane caturadhiṭṭhāna paripuṇṇanti aññe.  Tattha hi saccādhiṭṭhānasamudāgatassa dvādasahi ākārehi  ariyasaccadesanāya saccādhiṭṭhāna paripuṇṇa, cāgādhiṭṭhānasamudāgatassa  saddhammamahāyāgakaraena cāgādhiṭṭhāna paripuṇṇa,  upasamādhiṭṭhānasamudāgatassa saya upasantassa paresa upasamanena  upasamādhiṭṭhāna paripuṇṇa, paññādhiṭṭhānasamudāgatassa vineyyāna  āsayādiparijānanena paññādhiṭṭhāna paripuṇṇanti, tadapi asiddha  apariyositattā buddhakiccassa. 

 Catutthe (pg.1.294) hāne parinibbāne caturadhiṭṭhāna paripuṇṇanti apare.  Tatra hi parinibbutattā paramatthasaccasampattiyā saccādhiṭṭhānaparipūraa,  sabbūpadhipainissaggena cāgādhiṭṭhānaparipūraa, sabbasakhārūpasamena  upasamādhiṭṭhānaparipūraa, paññāpayojanaparinibbānena  paññādhiṭṭhānaparipūraanti. 

 Tatra mahāpurisassa visesena mettākhette abhijātiya  saccādhiṭṭhānasamudāgatassa saccādhiṭṭhānaparipūraamabhibyatta, visesena  karuṇākhette abhisambodhiya paññādhiṭṭhānasamudāgatassa  paññādhiṭṭhānaparipūraamabhibyatta, visesena muditākhette dhammacakkappavattane  cāgādhiṭṭhānasamudāgatassa cāgādhiṭṭhānaparipūraamabhibyatta, visesena  upekkhākhette parinibbāne upasamādhiṭṭhānasamudāgatassa  upasamādhiṭṭhānaparipūraamabhibyattanti daṭṭhabba. 

 Tatrāpi saccādhiṭṭhānasamudāgatassa savāsena sīla veditabba,  cāgādhiṭṭhānasamudāgatassa savohārena soceyya veditabba,  upasamādhiṭṭhānasamudāgatassa āpadāsu thāmo veditabbo,  paññādhiṭṭhānasamudāgatassa sākacchāya paññā veditabbā. Eva  sīlājīvacittadiṭṭhivisuddhiyo veditabbā. Tathā  saccādhiṭṭhānasamudāgamena dosāgati na gacchati avisavādanato,  cāgādhiṭṭhānasamudāgamena chandāgati na gacchati anabhisagato,  upasamādhiṭṭhānasamudāgamena bhayāgati na gacchati anuparodhato,  paññādhiṭṭhānasamudāgamena mohāgati na gacchati yathābhūtāvabodhato. 

 Tathā pahamena aduṭṭho adhivāseti, dutiyena aluddho paisevati,  tatiyena abhīto parivajjeti, catutthena asamūḷho vinodeti.  Pahamena nekkhammasukhuppatti, itarehi  paviveka-upasamasambodhisukhuppattiyo honti. Tathā  vivekajapītisukhasamādhijapītisukha-apītijakāyasukha  satipārisuddhija-upekkhāsukhuppattiyo etehi catūhi yathākkama hontīti.  Evamanekaguṇānubandhehi catūhi adhiṭṭhānehi sabbapāramisamūhasagaho  veditabbo. Yathā ca catūhi adhiṭṭhānehi sabbapāramisagaho, eva  karuṇāpaññāhipīti daṭṭhabba. Sabbopi hi bodhisambhāro  karuṇāpaññāhi sagahito. Karuṇāpaññāpariggahitā hi dānādiguṇā  mahābodhisambhārā bhavanti buddhattasiddhipariyosānāti. Evametāsa  sagaho veditabbo. 

 Ko (pg.1.295) sampādanūpāyoti– 

           Sabbāsa pana tāsampi, upāyoti sampādane; 

           Avekallādayo atta-niyyātanādayo matā. 

 Sakalassāpi hi puññādisambhārassa sammāsambodhi uddissa  anavasesasambharaa avekallakāritāyogena, tattha ca  sakkaccakāritā ādarabahumānayogena, sātaccakāritā  nirantarapayogena, cirakālādiyogo ca antarā  avosānāpajjanenāti. Ta panassa kālaparimāṇa parato āvi  bhavissati. Iti caturagayogo etāsa pāramīna sampādanūpāyo. 

 Tathā mahāsattena bodhāya paipajjantena sammāsambodhāya buddhāna  puretarameva attā niyyātetabbo “imāha attabhāva buddhāna  niyyātemī”ti. Ta ta pariggahavatthuñca pailābhato puretarameva  dānamukhe nissajjitabba “ya kiñci mayha uppajjanaka  jīvitaparikkhārajāta, ta sabba sati yācake dassāmi, tesa pana  dinnāvasesa eva mayā paribhuñjitabban”ti. 

 Evañhissa sammadeva pariccāgāya kate cittābhisakhāre ya  uppajjati pariggahavatthu aviññāṇaka, saviññāṇaka vā, tattha ye ime  pubbe dāne akataparicayo, pariggahavatthussa parittabhāvo,  uḷāramanuññatā, parikkhayacintāti cattāro dānavinibandhā.  Tesu yadā mahābodhisattassa savijjamānesu deyyadhammesu, paccupaṭṭhite ca  yācakajane dāne citta na pakkhandati na kamati, tena niṭṭhamettha  gantabba “addhāha dāne pubbe akataparicayo, tena me etarahi  dātukamyatā citte na saṇṭhātī”ti. So “eva me ito para  dānābhirata citta bhavissati, handāha ito paṭṭhāya dāna dassāmi, nanu  mayā paikacceva pariggahavatthu yācakāna pariccattan”ti dāna deti  muttacāgo payatapāṇi vossaggarato yācayogo dānasavibhāgarato. Eva  mahāsattassa pahamo dānavinibandho hato hoti vihato  samucchinno. 

 Tathā mahāsatto deyyadhammassa parittabhāve sati paccayavekalle iti  paisañcikkhati “aha kho pubbe adānasīlatāya etarahi eva  paccayavekallo jāto, tasmā idāni mayā parittena vā hīnena vā  yathāladdhena (pg.1.296) deyyadhammena attāna pīḷetvāpi dānameva dātabba, yenāha  āyatimpi dānapārami matthaka pāpessāmī”ti so itarītarena dāna  deti muttacāgo payatapāṇi vossaggarato yācayogo dānasavibhāgarato.  Eva mahāsattassa dutiyo dānavinibandho hato hoti vihato  samucchinno. 

 Tathā mahāsatto deyyadhammassa uḷāramanuññatāya  adātukamyatācitte uppajjamāne iti paisañcikkhati “nanu tayā  sappurisa uḷāratamā sabbaseṭṭhā sammāsambodhi abhipatthitā, tasmā  tadattha tayā uḷāramanuññe eva deyyadhamme dātu yuttarūpan”ti. So  uḷāra, manuññañca dāna deti muttacāgo payatapāṇi vossaggarato  yācayogo dānasavibhāgarato. Eva mahāpurisassa tatiyo  dānavinibandho hato hoti vihato samucchinno. 

 Tathā mahāsatto dāna dento yadā deyyadhammassa parikkhaya  passati, so iti paisañcikkhati “aya kho bhogāna sabhāvo,  yadida khayadhammatā vayadhammatā, apica me pubbe tādisassa dānassa  akatattā eva bhogāna parikkhayo dissati, handāha yathāladdhena  deyyadhammena parittena vā, vipulena vā dānameva dadeyya, yenāha āyati  dānapāramiyā matthaka pāpuissāmī’ti. So yathāladdhena dāna deti  muttacāgo payatapāṇi vossaggarato yācayogo dānasavibhāgarato. Eva  mahāsattassa catuttho dānavinibandho hato hoti vihato  samucchinno. Eva ye ye dānapāramiyā vinibandhabhūtā anatthā, tesa  tesa yathāraha paccavekkhitvā paivinodana upāyo. Yathā ca  dānapāramiyā, eva sīlapārami-ādīsupi daṭṭhabba. 

 Apica ya mahāsattassa buddhāna attasanniyyātana, ta sammadeva  sabbapāramīna sampādanūpāyo, buddhānañca attāna niyyātetvā hito  mahāpuriso tattha tattha bodhisambhārapāripūriyā ghaento vāyamanto  sarīrassa, sukhūpakaraṇānañca upacchedakesu dussahesupi kiccesu  (kicchesu cariyā. aṭṭha. pakiṇṇakakathā) durabhisambhavesupi  sattasakhārasamupanītesu anatthesu tibbesu pāṇaharesu “aya mayā  attabhāvo buddhāna pariccatto, ya vā ta vā ettha hotū”ti (pg.1.297) tannimitta  na kampati na vedhati īsakampi aññathatta na gacchati, kusalārambhe  aññadatthu acalādhiṭṭhāno ca hoti, eva attasanniyyātanampi  etāsa sampādanūpāyo. 

 Apica samāsato katābhinīhārassa attani sinehassa  pariyādāna, (parisosana cariyā. aṭṭha. pakiṇṇakakathā) paresu ca  sinehassa parivaḍḍhana etāsa sampādanūpāyo.  Sammāsambodhisamadhigamāya hi katamahāpaidhānassa mahāsattassa  yāthāvato parijānanena sabbesu dhammesu anupalittassa attani sineho  parikkhaya pariyādāna gacchati, mahākaruṇāsamāyogavasena  (samāsevanena cariyā. aṭṭha. pakiṇṇakakathā) pana piyaputte viya  sabbasatte sampassamānassa tesu mettākaruṇāsineho parivaḍḍhati, tato  ca ta tadāvatthānurūpa attaparasantānesu lobhadosamohavigamena  vidūrīkatamacchariyādibodhisambhārapaipakkho mahāpuriso  dānapiyavacana-atthacariyā samānattatāsakhātehi catūhi sagahavatthūhi  (dī. ni. 3.313 a. ni.  4.32) caturadhiṭṭhānānugatehi  accanta janassa sagahakaraena upari yānattaye avatāraa,  paripācanañca karoti. 

 Mahāsattānañhi mahākaruṇā, mahāpaññā ca dānena alakatā,  dāna piyavacanena, piyavacana atthacariyāya, atthacariyā samānattatāya  alakatā, sagahitā ca. Tesañhi sabbepi satte attanā nibbisese  katvā bodhisambhāresu paipajjantāna sabbattha samānasukhadukkhatāya  samānattatāsiddhi. Buddhabhūtānampi ca teheva catūhi sagahavatthūhi  caturadhiṭṭhānena paripūritābhibuddhehi janassa accantikasagahakaraena  abhivinayana sijjhati. Dānañhi sammāsambuddhāna cāgādhiṭṭhānena  paripūritābhibuddha. Piyavacana saccādhiṭṭhānena, atthacariyā  paññādhiṭṭhānena, samānattatā upasamādhiṭṭhānena paripūritābhibuddhā.  Tathāgatānañhi sabbasāvakapaccekabuddhehi samānattatā parinibbāne. Tatra  hi nesa avisesato ekībhāvo. Tenevāha “natthi vimuttiyā  nānatta”ti. Honti cettha– 

           “Sacco cāgī upasanto, paññavā anukampako; 

           Sambhatasabbasambhāro, ka nāmattha na sādhaye. 

           Mahākāruiko (pg.1.298) satthā, hitesī ca upekkhako; 

           Nirapekkho ca sabbattha, aho acchariyo jino. 

           Viratto sabbadhammesu, sattesu ca upekkhako; 

           Sadā sattahite yutto, aho acchariyo jino. 

           Sabbadā sabbasattāna, hitāya ca sukhāya ca;  

           Uyyutto akilāsū ca, aho acchariyo jino”ti.  (cariyā. aṭṭha. pakiṇṇakakathā). 

 Kittakena kālena sampādananti– 

           Paññādhikādibhedena, ugghāṭitaññu-ādinā; 

           Tiṇṇampi bodhisattāna, vasā kālo tidhā mato. 

 Heṭṭhimena hi tāva paricchedena cattāri asakhyeyyāni,  mahākappāna satasahassañca, majjhimena aṭṭha asakhyeyyāni,  mahākappāna satasahassañca, uparimena pana soasa asakhyeyyāni,  mahākappāna satasahassañca. Ete ca bhedā yathākkama  paññādhikasaddhādhikavīriyādhikavasena veditabbā. Paññādhikānañhi  saddhā mandā hoti, paññā tikkhā. Saddhādhikāna paññā majjhimā  hoti. Vīriyādhikāna paññā mandā. Paññānubhāvena ca  sammāsambodhi abhigantabbāti (su. ni. aṭṭha. 1.34atthato  samāna) aṭṭhakathāya vutta. 

 Apare pana “vīriyassa tikkhamajjhimamudubhāvena bodhisattāna  aya kālavibhāgo”ti vadanti, avisesena pana vimuttiparipācanīyāna  dhammāna tikkhamajjhimamudubhāvena yathāvuttakālabhedena bodhisambhārā tesa  pāripūri gacchantīti tayopete kālabhedā yuttātipi vadanti. Eva  tividhā hi bodhisattā abhinīhārakkhae bhavanti eko ugghaitaññū,  eko vipañcitaññū, eko neyyoti. Tesu yo ugghaitaññū, so  sammāsambuddhassa sammukhā catuppadagātha suanto gāthāya tatiyapade  apariyosite eva chahi abhiññāhi saha paisambhidāhi arahatta  adhigantu samatthupanissayo hoti, sace sāvakabodhiya adhimutto  siyā. 

 Dutiyo bhagavato sammukhā catuppadagātha suanto apariyosite  eva gāthāya catutthapade chahi abhiññāhi arahatta adhigantu  samatthupanissayo hoti, yadi sāvakabodhiya adhimutto siyā. 

 Itaro (pg.1.299) pana bhagavato sammukhā catuppadagātha sutvā pariyositāya  gāthāya chahi abhiññāhi arahatta adhigantu samatthupanissayo hoti. 

 Tayopete vinā kālabhedena katābhinīhārā, buddhāna santike  laddhabyākaraṇā ca anukkamena pāramiyo pūrentā yathākkama yathāvuttabhedena  kālena sammāsambodhi pāpuanti. Tesu tesu pana kālabhedesu  aparipuṇṇesu te te mahāsattā divase divase vessantaradānasadisa  mahādāna dentāpi tadanurūpe sīlādisabbapāramidhamme ācinantāpi  pañca mahāpariccāge pariccajantāpi ñātatthacariya lokatthacariya  buddhatthacariya paramakoi pāpentāpi antarāva sammāsambuddhā  bhavissantīti neta hāna vijjati. Kasmā? Ñāṇassa  aparipaccanato, buddhakārakadhammānañca apariniṭṭhānato.  Paricchinnakālanipphādita viya hi sassa yathāvuttakālaparicchedena  parinipphāditā sammāsambodhi tadantarā pana sabbussāhena  vāyamantenāpi na sakkā adhigantunti pāramipāripūri  yathāvuttakālavisesena sampajjatīti veditabba. 

 Ko ānisasoti– 

 Ye te katābhinīhārāna bodhisattāna 

           “Eva sabbagasampannā, bodhiyā niyatā narā; 

           Sasara dīghamaddhāna, kappakoisatehipi. 

           Avīcimhi nuppajjanti, tathā lokantaresu ca; 

           Nijjhāmatahā khuppipāsā, na honti kālakañcikā.  (kālakañcikā cariyā. aṭṭha. pakiṇṇakakathā). 

           Na honti khuddakā pāṇā, upapajjantāpi duggati; 

           Jāyamānā manussesu, jaccandhā na bhavanti te. 

           Sotavekallatā natthi, na bhavanti mūgapakkhikā; 

           Itthibhāva na gacchanti, ubhatobyañjanapaṇḍakā. 

           Na bhavanti pariyāpannā, bodhiyā niyatā narā; 

           Muttā ānantarikehi, sabbattha suddhagocarā. 

           Micchādiṭṭhi (pg.1.300) na sevanti, kammakiriyadassanā; 

           Vasamānāpi saggesu, asañña nupapajjare. 

           Suddhāvāsesu devesu, hetu nāma na vijjati; 

           Nekkhammaninnā sappurisā, visayuttā bhavābhave; 

           Caranti lokatthacariyāyo, pūrenti sabbapāramī”ti.  (aṭṭhasā. nidānakathā; cariyā. pakiṇṇakakathā; apa. aṭṭha.  1.dūrenidānakathā; jā. aṭṭha. 1.dūrenidānakathā; bu. va. aṭṭha.  27.dūrenidānakathā).– 

 Eva savaṇṇitā ānisasā, ye ca “sato sampajāno ānanda  bodhisatto tusitā kāyā cavitvā mātukucchi okkamatī”ti-ādinā  (ma. ni. 3.204) soasa acchariyabbhutadhammappakārā, ye ca  “sīta byapagata hoti, uhañca vūpasamatī”ti-ādinā, (khu. ni.  4-313piṭṭhe) “jāyamāne kho sāriputta, bodhisatte aya  dasasahassilokadhātu sakampati sampakampati sampavedhatī”ti-ādinā ca  dvattisa pubbanimittappakārā, ye vā panaññepi bodhisattāna  adhippāyasamijjhana, kammādīsu ca vasibhāvoti evamādayo tattha  tattha jātakabuddhavasādīsu dassitappakārā ānisasā, te sabbepi  etāsa ānisasā, tathā yathānidassitabhedā  alobhādosādiguayugaḷādayo cāti veditabbā. 

 Apica yasmā bodhisatto abhinīhārato paṭṭhāya sabbasattāna  pitusamo hoti hitesitāya, dakkhieyyako garu bhāvanīyo paramañca  puññakkhetta hoti guavisesayogena, yebhuyyena ca manussāna piyo  hoti, amanussāna piyo hoti, devatāhi anupālīyati,  mettākaruṇāparibhāvitasantānatāya vāḷamigādīhi ca anabhibhavanīyo  hoti, yasmi yasmiñca sattanikāye paccājāyati, tasmi tasmi  uḷārena vaṇṇena uḷārena yasena uḷārena sukhena uḷārena balena  uḷārena ādhipateyyena aññe satte abhibhavati puññavisesayogato. 

 Appābādho hoti appātako, suvisuddhā cassa saddhā hoti  suvisadā, suvisuddha vīriya, sati samādhi paññā suvisadā,  mandakileso hoti mandadaratho mandapariḷāho, kilesāna mandabhāveneva  subbaco hoti padakkhiaggāhī, khamo hoti sorato, sakhilo hoti  paisandhārakusalo (pg.1.301)  akodhano hoti anupanāhī, amakkhī hoti  apaḷāsī, anissukī hoti amaccharī, asaho hoti amāyāvī,  athaddho hoti anatimānī, asāraddho hoti appamatto  parato  upatāpasaho hoti paresa anupatāpī, yasmiñca gāmakhette paivasati,  tattha sattāna bhayādayo upaddavā yebhuyyena anuppannā nuppajjanti,  uppannā ca vūpasamanti, yesu ca apāyesu uppajjati, na tattha  pacurajano viya dukkhena adhimatta pīḷīyati, bhiyyoso mattāya  savegabhayamāpajjati. Tasmā mahāpurisassa yathāraha tasmi tasmi bhave  labbhamānā ete sattāna pitusamatādakkhieyyatādayo guavisesā  ānisasāti veditabbā. 

 Tathā āyusampadā rūpasampadā kulasampadā issariyasampadā  ādeyyavacanatā mahānubhāvatāti etepi mahāpurisassa pāramīna  ānisasāti veditabbā. Tattha āyusampadā nāma tassa tassa  upapattiya dīghāyukatā ciraṭṭhitikatā, tāya yathāraddhāni  kusalasamādānāni pariyosāpeti, bahuñca kusala upacinoti.  Rūpasampadā nāma abhirūpatā dassanīyatā pāsādikatā, tāya  rūpappamāṇāna sattāna pasādāvaho hoti sambhāvanīyo.  Kulasampadā nāma uḷāresu kulesu abhinibbatti, tāya  [jātimadādimadasattānampi (madamattānampi cariyā. aṭṭha.  pakiṇṇakakathā)] upasakamanīyo hoti payirupāsanīyo, tena te  nibbisevane karonti. Issariyasampadā nāma mahāvibhavatā,  mahesakkhatā, mahāparivāratā ca, tāhi sagahitabbe catūhi  sagahavatthūhi (dī. ni. 3.313 a. ni. 1.256) sagahitu,  niggahetabbe dhammena niggahetuñca samattho hoti.  Ādeyyavacanatā nāma saddheyyatā paccayikatā, tāya sattāna  pamāṇabhūto hoti, alaghanīyā cassa āṇā hoti.  Mahānubhāvatā nāma pabhāvamahantatā, tāya parehi na abhibhuyyati,  sayameva pana pare aññadatthu abhibhavati dhammena, samena, yathābhūtaguehi  ca, evametesa āyusampadādayo mahāpurisassa pāramīna ānisasā,  sayañca aparimāṇassa puññasambhārassa parivuddhihetubhūtā yānattaye  sattāna avatāraassa paripācanassa kāraabhūtāti veditabbā. 

 Ki (pg.1.302) phalanti– 

           Sammāsambuddhatā tāsa, jaññā phala samāsato; 

           Vitthārato anantāpa-meyyā guagaṇā matā. 

 Samāsato hi tāva sammāsambuddhabhāvo etāsa phala.  Vitthārato pana bāttisamahāpurisalakkhaa (dī. ni. 2.33ādayo;  3.198 ma. ni. 2.386) asītānubyañjana,  byāmappabhādi-anekaguagaasamujjalarūpakāyasampatti-adhiṭṭhānā dasabala-  (ma. ni.  4.8 a. ni.  10.21) catuvesārajja-  (a.  ni.  4.8) cha-asādhāraañāṇa-aṭṭhārasāveikabuddhadhamma- (dī. ni.  aṭṭha. 3.305) pabhuti-anantāparimāṇaguasamudayopasobhinī  dhammakāyasirī, yāvatā pana buddhaguṇā ye anekehipi kappehi  sammāsambuddhenāpi vācāya pariyosāpetu na sakkā, idameva tāsa phala.  Vuttañceta bhagavatā 

           “Buddhopi buddhassa bhaeyya vaṇṇa, 

           Kappampi ce aññamabhāsamāno. 

           Khīyetha kappo ciradīghamantare, 

           Vaṇṇo na khīyetha tathāgatassā”ti. (dī. ni.  aṭṭha. 1.304 3.141 udā. aṭṭha. 53 cariyā. aṭṭha.  nidānakathā, pakiṇṇakakathā)– 

  Evamettha pāramīsu pakiṇṇakakathā veditabbā. 

 Eva yathāvuttāya paipadāya yathāvuttavibhāgāna pāramīna  pūritabhāva sandhāyāha “samatisa pāramiyo pūretvāti.  Satipi mahāpariccāgāna dānapāramibhāve pariccāgavisesabhāvadassanattha,  visesasambhāratādassanattha, sudukkarabhāvadassanatthañca tesa visu gahaa,  tatoyeva ca agapariccāgato nayanapariccāgassa,  pariggahapariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgassa  visu gahaa kata, tathāyeva ācariyadhammapālattherena (dī. ni.  ṭī. 1.7) vutta. Ācariyasāriputtattherenapi aguttaraṭīkāya,  (a. ni. ṭī. 1.ekapuggalavaggassa pahame) katthaci pana  puttadārapariccāge visu katvā nayanapariccāgamaññatra jīvitapariccāga vā  pakkhipitvā rajjapariccāgamaññatra pañca mahāpariccāge vadanti. 

 Gatapaccāgatikavattasakhātāya (pg.1.303) (dī. ni. aṭṭha. 1.9 ma.  ni. aṭṭha. 1.10.9 sa. ni. aṭṭha. 3.5.368 vibha. aṭṭha.  523 su. ni. aṭṭha. 1.1.35) pubbabhāgapaipadāya saddhi  abhiññāsamāpattinipphādana pubbayogo. Dānādīsuyeva  sātisayapaipattinipphādana pubbacariyā. Yā vā  cariyāpiakasagahitā, sā pubbacariyā. Keci pana  “abhinīhāro pubbayogo. Dānādipaipatti vā  kāyavivekavasena ekacariyā vā pubbacariyāti vadanti.  Dānādīnañceva appicchatādīnañca sasāranibbānesu  ādīnavānisasānañca vibhāvanavasena, sattāna bodhittaye  patiṭṭhāpanaparipācanavasena ca pavattā kathā dhammakkhāna.  Ñātīnamatthassa cariyā ñātatthacariyā, sāpi karuṇāyanavaseneva.  Ādi-saddena lokatthacariyādayo sagahāti.  Kammassakatāñāṇavasena,  anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena,  khandhāyatanādiparicayavasena, lakkhaattayatīraavasena ca ñāṇacāro  buddhicariyā, sā panatthato paññāpāramīyeva,  ñāṇasambhāradassanattha pana visu gahaa. Kointi pariyanta  ukkasa. Tathā amhākampi bhagavā āgatoti etthāpi  “dānapārami pūretvā”ti-ādinā sambandho. 

 Eva pāramipūraavasena “tathā āgato”ti padassattha  dassetvā idāni bodhipakkhiyadhammavasenapi dassento “cattāro  satipaṭṭhāne”ti-ādimāha. Tattha satipaṭṭhānādiggahaena  āgamanapaipada matthaka pāpetvā dasseti maggaphalapakkhikānaññeva  gahetabbattā, vipassanāsagahitā eva vā satipaṭṭhānādayo daṭṭhabbā  pubbabhāgapaipadāya gahaato. Bhāvetvāti uppādetvā.  Brūhetvāti vaḍḍhetvā. Ettha ca “yena abhinīhārenā”ti-ādinā  āgamanapaipadāya-ādi dasseti, “dānapārami pūretvā”ti-ādinā  majjhe, “cattāro satipaṭṭhāne”ti-ādinā pariyosāna. Tasmā  āgato”ti vuttassa āgamanassa kāraabhūtapaipadāvisesadassanayeva  tiṇṇa nayāna visesoti daṭṭhabba. Idāni yathāvuttena  atthayojanattayena siddha pahamakāraameva gāthābandhavasena dassetu  “yathevāti-ādi vutta. Tattha idhalokamhi vipassi-ādayo  munayo sabbaññubhāva yathāvuttena kāraattayena āgatā yatheva, tathā  pañcahi cakkhūhi cakkhumā aya sakyamunipi yena kāraena āgato,  tenesa tathāgato nāma vuccatīti yojanā. 

 Sampatijātoti (pg.1.304) manussāna hatthato muccitvā muhuttajāto,  na pana mātukucchito nikkhantamatto mātukucchito nikkhantamattañhi  mahāsatta pahama brahmāno suvaṇṇajālena paiggahisu, tesa hatthato  cattāro mahārājāno ajinappaveiyā, tesa hatthato manussā  dukūlacumbaakena paiggahisu, “manussāna hatthato muccitvā pathaviya  patiṭṭhito”ti (dī. ni. aṭṭha. 2.31) vakkhati.  “Kathañcāti-ādi vitthāradassana. Yathāha bhagavā  mahāpadānadesanāya. Setamhi chatteti dibbasetacchatte.  Anuhīramāneti dhāriyamāne. “Anudhāriyamāne”tipi  idāni pāṭho. “Ettha ca chattaggahaeneva khaggadīni pañca  kakudhabhaṇḍānipi gahitānevāti daṭṭhabba.  Khaggatālavaṇṭamorahatthakavālabījanī-uhīsapaṭṭāpi hi chattena saha tadā  upaṭṭhitā ahesu. Chattādīniyeva ca tadā paññāyisu, na  chattādigāhakā”ti (dī. ni. ṭī. 1.7)  ācariyadhammapālattherena vutta, ācariyasāriputtattherenāpi  aguttaraṭīkāya (a. ni. ṭī. 1.ekapuggalavaggassa pahame)  eva sati tālavaṇṭādīnampi kakudhabhaṇḍasamaññā. Apica khaggādīni  kakudhabhaṇḍāni, tadaññānipi tālavaṇṭādīni tadā upaṭṭhitānīti  adhippāyena tathā vutta. 

 Sabbā ca disāti dasa disā. Anuviloketīti  puññānubhāvena lokavivaraapāṭihāriye jāte paññāyamāna  dasasahassilokadhātu masacakkhunāva oloketīti attho. Nayida  sabbadisānuvilokana sattapadavītihāruttarakāla pahamamevānuvilokanato.  Mahāsatto hi manussāna hatthato muccitvā puratthima disa  olokesi. Tattha devamanussā gandhamālādīhi pūjayamānā  “mahāpurisa idha tumhehi sadisopi natthi, kuto tayā  uttaritaro”ti āhasu. Eva catasso disā catasso anudisā heṭṭhā  uparīti sabbā disā-anuviloketvā sabbattha attanā sadisamadisvā  “aya uttarā disā”ti sattapadavītihārena agamāsīti  ācariyadhammapālattherena (dī. ni. ṭī. 1.7)  ācariyasāriputtattherena (a. ni. ṭī. 1.ekapuggalavaggassa  pahame) ca vutta. Mahāpadānasuttaṭṭhakathāyampi (dī. ni. aṭṭha.  2.31) evameva vaṇṇita. Tasmā sattapadavītihārato pahama  sabbadisānuvilokana katvā sattapadavītihārena gantvā tadupari āsabhi  vāca bhāsatīti daṭṭhabba. Idha, pana aññāsu ca aṭṭhakathāsu samehi  (pg.1.305) pādehi patiṭṭhahanato paṭṭhāya yāva āsabhīvācābhāsana tāva yathākkama eva  pubbanimittabhāva vibhāvento “sattamapadūpari hatvā  sabbadisānuvilokana sabbaññutānāvaraañāṇapailābhassā”ti-ādīni  vadati, evampi yathā na virujjhati, tathā eva attho gahetabbo.  “Sattamapadūpari hatvā”ti ca pāṭho pacchā pamādalekhavasena edisena  vacanakkamena mahāpadānaṭṭhakathāyamadissamānattāti. Āsabhinti  uttama, akampanika vā, nibbhayanti attho. Usabhassa idanti hi  āsabha, sūrabhāvo, tena yuttattā panāya vācāāsabhī”ti  vuccati. Aggoti sabbapahamo. Jeṭṭho, seṭṭhoti ca  tasseva vevacana. Saddatthamattato pana aggoti guehi  sabbapadhāno. Jeṭṭhoti guavaseneva sabbesa vuddhatamo, guehi  mahallakatamoti vutta hoti. Seṭṭhoti guavaseneva sabbesa  pasaṭṭhatamo. Lokassāti vibhattāvadhibhūte nissakkatthe sāmivacana.  Ayamantimā jāti, natthi dāni punabbhavoti imasmi  attabhāve pattabba arahatta byākāsi tabbaseneva punabbhavābhāvato. 

 Idāni tathāgamana sambhāvento “tañcassāti-ādimāha.  Pubbanimittabhāvena tatha avitathanti sambandho.  Visesādhigamānanti guavisesādhigamāna. Tadevattha vitthārato  dasseti “yañhīti-ādinā  Tattha yanti  kiriyāparāmasana, tena “patiṭṭhahī”ti ettha  pakatiyatthapatiṭṭhānakiriya parāmasati. Idamassāti ida  patiṭṭhahana assa bhagavato. Pailābhasadde sāminiddeso cesa,  kattuniddeso vā. Pubbanimittanti tappailābhasakhātassa  āyati uppajjamānakassa hitassa pahama pavatta sañjānanakāraa.  Bhagavato hi acchariyabbhutaguavisesādhigamane pañca mahāsupinādayo  viya etāni sañjānananimittāni pātubhavanti, yathā ta loke  puññavantāna puññaphalavisesādhigamaneti. 

 Sabbalokuttarabhāvassāti sabbalokānamuttamabhāvassa,  sabbalokātikkamanabhāvassa vā. Satta padāni sattapada, tassa  vītihāro visesena atiharaa sattapadavītihāro,  sattapadanikkhepoti attho. So pana samagamane dvinna padānamantare  muṭṭhiratanamattanti vutta. 

           “Anekasākhañca (pg.1.306) sahassamaṇḍala, 

           Chatta marū dhārayumantalikkhe. 

           Suvaṇṇadaṇḍā vītipatanti cāmarā, 

           Na dissare cāmarachattagāhakā”ti. (su. ni.  693).– 

  Suttanipāte nāḷakasutte āyasmatā ānandattherena vutta  nidānagāthāpada sandhāya “suvaṇṇadaṇḍā vītipatanti cāmarāti  etthāti vutta. Etthāti hi etasmi gāthāpadeti attho.  Mahāpadānasutte anāgatattā pana cāmarukkhepassa tathā vacana daṭṭhabba.  Tattha āgatānusārena hi idha pubbanimittabhāva vadati, camaro  nāma migaviseso. Yassa vālena rājakakudhabhūta vālabījani  karonti, tassa ayanti cāmarī. Tassā ukkhepo tathā, vutto  soti vuttacāmarukkhepo.  Arahattavimuttivaravimalasetacchattapailābhassāti  arahattaphalasamāpattisakhātavaravimalasetacchattapailābhassa.  Sattamapadūparīti ettha pada-saddo padavaañjanavācako, tasmā  sattamassa padavaañjanassa uparīti attho. Sabbaññutaññāṇameva  sabbattha appaihatacāratāya anāvaraanti āha  “sabbaññutānāvaraañāṇapailābhassāti. Tathā aya  bhagavā …pe… pubbanimittabhāvanāti ettha “yañhī”ti-ādi  adhikārattā, gamyamānattā ca na vutta, etena ca abhijātiya  dhammatāvasena uppajjanakavisesā sabbabodhisattāna sādhāraṇāti dasseti.  Pāramitānissandā hi te. 

 Porāṇāti aṭṭhakathācariyā. Gavampati usabho samehi  pādehi vasūna ratanāna dhāraato vasundarasakhāta bhūmi phusī yathā,  tathā manussāna hatthato muccitvā muhuttajāto so gotamo samehi  pādehi vasundhara phusīti attho. Vikkamīti agamāsi.  Satta padānīti sattapadavaañjanaṭṭhānāni. Accantasayoge ceta  upayogavacana, sattapadavārehīti vā karaattho uttarapadalopavasena  daṭṭhabbo. Marūti devā yathāmariyāda maraasabhāvato.  Samāti vilokanasamatāya samā sadisiyo. Mahāpuriso hi  yathā eka disa vilokesi, eva sesadisāpi, na katthaci vilokane  vinibandho tassa ahosi, samāti vā viloketu yuttāti attho. Na  hi tadā bodhisattassa virūpabībhacchavisamarūpāni viloketumayuttāni  disāsu upaṭṭhahanti (pg.1.307)  vissaṭṭhamañjūviññeyyādivasena aṭṭhagupeta gira  abbhudīrayi pabbatamuddhaniṭṭhito sīho yathā abhinadīti attho. 

 Eva kāyagamanatthena gatasaddena tathāgatasadda niddisitvā idāni  ñāṇagamanatthena niddisitu “atha vāti-ādimāha. Tattha  “yathā vipassī bhagavā”ti-ādīsupi “nekkhammena kāmacchanda  pahāyā”ti-ādinā yojetabba. Nekkhammenāti alobhapadhānena  kusalacittuppādena. Kusalā hi dhammā idha nekkhamma tesa sabbesampi  kāmacchandapaipakkhattā, na pabbajjādayo eva.  “Pahamajjhānenā”tipi vadanti keci, tadayuttameva pahamajjhānassa  pubbabhāgapaipadāya eva idha icchitattā. Pahāyāti pajahitvā.  Gatoti uttarivisesa ñāṇagamanena paipanno. Pahāyāti  vā pahānahetu, pahāne vā sati. Hetulakkhaatthesu hi aya tvā-saddo  “sakko hutvā nibbattī”ti-ādīsu (dī. ni. aṭṭha. 2.355)  viya. Kāmacchandādippahānahetukañca “gato”ti ettha vutta  avabodhasakhāta, paipattisakhāta vā gamana kāmacchandādippahānena  ca ta lakkhīyati, esa nayo “padāletvāti-ādīsupi.  Abyāpādenāti mettāya. Ālokasaññāyāti vibhūta katvā  manasikārena upaṭṭhitālokasañjānanena. Avikkhepenāti  samādhinā. Dhammavavatthānenāti kusalādidhammāna  yāthāvanicchayena, sappaccayanāmarūpavavatthānenātipi vadanti. 

 Eva kāmacchandādinīvaraappahānena “abhijjha loke  pahāyā”ti-ādinā vuttāya pahamajjhānassa pubbabhāgapaipadāya bhagavato  ñāṇagamanavisiṭṭha tathāgatabhāva dassetvā idāni saha upāyena aṭṭhahi  samāpattīhi, aṭṭhārasahi ca mahāvipassanāhi ta dassetu  ñāṇenāti-ādimāha. Nāmarūpapariggahakakhāvitaraṇānañhi  vinibandhabhūtassa mohassa dūrīkaraena ñātapariññāya hitassa  aniccasaññādayo sijjhanti, tasmā avijjāpadālana vipassanāya  upāyo. Tathā jhānasamāpattīsu abhiratinimittena pāmojjena, tattha  anabhiratiyā vinoditāya jhānādīna samadhigamoti samāpattiyā  arativinodana upāyo. Samāpattivipassanānukkamena pana upari  vakkhamānanayena niddisitabbepi nīvaraasabhāvāya avijjāya heṭṭhā  kāmacchandādivasena dassitanīvaraesupi sagahadassanattha  uppaipāṭiniddeso daṭṭhabbo. 

 Samāpattivihārapavesananibandhanena (pg.1.308) nīvaraṇāni  kavāṭasadisānīti āha “nīvaraakavāṭa ugghāṭetvāti.  “Ratti anuvitakketvā anuvicāretvā divā kammante payojetī”ti  majjhimāgamavare mūlapaṇṇāsake vammikasutte (ma. ni.  1.249) vuttaṭṭhāne viya vitakkavicārā vūpasamā [dhūmāyanā (dī.  ni. ṭī. 1.7)] adhippetāti sandhāya “vitakkavicāradhūma  vūpasametvāti vutta, vitakkavicārasakhāta dhūma vūpasametvāti attho.  “Vitakkavicāra”micceva adhunā pāṭho, so na porāṇo  ācariyadhammapālattherena, ācariyasāriputtattherena ca yathāvuttapāṭhasseva  uddhatattā. Virājetvāti jigucchitvā, samatikkamitvā vā.  Tadubhayattho hesa “pītiyā ca virāgā”ti-ādīsu (dī. ni. 1.7  ma. ni. 3.155 pārā. 11 vibha. 625) viya. Kāma  pahamajjhānūpacāre eva dukkha, catutthajjhānūpacāre eva ca sukha  pahīyati, atisayappahāna pana sandhāyāha “catutthajjhānena  sukhadukkha pahāyāti. 

 Rūpasaññāti saññāsīsena rūpāvacarajjhānāni ceva  tadārammaṇāni ca vuttāni. Rūpāvacarajjhānampi hi “rūpan”ti  vuccati uttarapadalopena “rūpī rūpāni passatī”ti-ādīsu (dha.  sa. 248) tassa ārammaampi kasiarūpa purimapadalopena  “bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī”ti-ādīsu (dha. sa.  223ādayo) tasmā idha rūpe rūpajjhāne tasahagatā saññā  rūpasaññāti eva saññāsīsena rūpāvacarajjhānāni vuttāni, rūpa  saññā assāti rūpasañña, rūpasaññāsamannāgatanti vutta hoti.  Eva pathavīkasiṇādibhedassa tadārammaassa ceta adhivacananti  veditabba. Paighasaññāti cakkhādīna vatthūna, rūpādīna  ārammaṇānañca paighātena paihananena visayivisayasamodhānena  samuppannā dvipañcaviññāṇasahagatā saññā. Nānattasaññāti aṭṭha  kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa  kāmāvacarakusalavipākasaññā, dve akusalavipākasaññā, ekādasa  kāmāvacarakiriyasaññāti etāsa catucattālīsasaññānameta adhivacana.  Etā hi yasmā rūpasaddādibhede nānatte nānāsabhāve gocare  pavattanti, yasmā ca nānattā nānāsabhāvā aññamañña asadisā,  tasmā “nānattasaññā”ti vuccanti. 

 Aniccassa  aniccanti vā anupassanā aniccānupassanā,  tebhūmakadhammāna aniccata gahetvā pavattāya vipassanāyeta nāma.  Niccasaññanti sakhatadhamme “niccā (pg.1.309) sassatā”ti  pavattamicchāsañña, saññāsīsena cettha diṭṭhicittānampi gahaa daṭṭhabba.  Esa nayo ito paresupi. Nibbidānupassanāyāti sakhāresu  nibbindanākārena pavattāya anupassanāya. Nandinti  sappītikataha. Virāgānupassanāyāti sakhāresu  virajjanākārena pavattāya anupassanāya. Nirodhānupassanāyāti  sakhārāna nirodhassa anupassanāya, “te sakhārā  nirujjhantiyeva, āyati samudayavasena na uppajjantī”ti eva vā  anupassanā nirodhānupassanā. Tenevāha “nirodhānupassanāya  nirodheti, no samudetī”ti. Muñcitukamyatā hi aya balappattāti.  Painissajjanākārena pavattā anupassanā painissaggānupassanā.  Paisakhāsantiṭṭhanā hi aya. Ādānanti niccādivasena  gahaa. Santatisamūhakiccārammaṇāna vasena ekattaggahaa  ghanasaññā. Āyūhana abhisakharaa.  Avatthāvisesāpatti vipariṇāmo. Dhuvasaññanti  thirabhāvaggahaasañña. Nimittanti samūhādighanavasena  sakiccaparicchedatāya sakhārāna saviggahata. Paidhinti  rāgādipaidhi. Sā panatthato tahāvasena sakhāresu ninnatā. 

 Abhinivesanti attānudiṭṭhi. Aniccādivasena  sabbadhammatīraa adhipaññādhammavipassanā.  Sārādānābhinivisenti asāre sāraggahaavipallāsa.  Issarakuttādivasena loko samuppannoti abhiniveso  sammohābhiniveso nāma. Keci pana “ahosi nu kho  ahamatītamaddhānan’ti-ādinā pavattasasayāpatti  sammohābhiniveso”ti vadanti. Sakhāresu leatāṇabhāvaggahaa  ālayābhiniveso.Ālayaratā ālayasamuditā”ti (dī.  ni. 2.64 ma. ni. 1.281 2.337 mahāva. 7 8)  vacanato ālayo vuccati tahā, sāyeva cakkhādīsu, rūpādīsu  ca abhinivesavasena pavattiyā ālayābhinivesoti keci.  “Evavidhā sakhārā painissajjīyantī’ti pavattañāṇa  paisakhānupassanā. Vaṭṭato vigatattā vivaṭṭa, nibbāna, tattha  ārammaakaraasakhātena anupassanena pavattiyā vivaṭṭānupassanā,  gotrabhu. Sayogābhinivesanti sayujjanavasena sakhāresu  abhinivisana. Diṭṭhekaṭṭheti diṭṭhiyā sahajātekaṭṭhe, pahānekaṭṭhe ca.  Oḷāriketi uparimaggavajjhe kilese apekkhitvā vutta,  aññathā dassanapahātabbā ca dutiyamaggavajjhehipi oḷārikāti  tesampi tabbacanīyatā siyā. Ausahagateti aubhūte.  Tabbhāvavuttiko hi ettha sahagatasaddo. Ida pana  heṭṭhimamaggavajjhe apekkhitvā vutta (pg.1.310)  Sabbakileseti  avasiṭṭhasabbakilese. Na hi pahamādimaggehi pahīnā kilesā puna  pahīyanti. Sabbasaddo cettha sappadesavisayo “sabbe tasanti  daṇḍassā”ti-ādīsu viya (dha. pa. 129). 

 Kakkhaatta kahinabhāvo. Paggharaa dravabhāvo.  Lokiyavāyunā bhastassa viya yena tatakalāpassa uddhumāyana,  thambhabhāvo vā, ta vitthambhana. Vijjamānepi kalāpantarabhūtāna  kalāpantarabhūtehi phuṭṭhabhāve tatabhūtavivittatā rūpapariyanto ākāsoti  yesa yo paricchedo, tehi so asamphuṭṭhova, aññathā bhūtāna  paricchedabhāvo na siyā byāpitabhāvāpattito. Yasmi kalāpe bhūtāna  paricchedo, tehi tattha asamphuṭṭhabhāvo asamphuṭṭhalakkhaa, tenāha  bhagavā ākāsadhātuniddese “asamphuṭṭho catūhi mahābhūtehī”ti  (dha. sa. 637). 

 Virodhipaccayasannipāte visadisuppatti ruppana.  Cetanāpadhānattā sakhārakkhandhadhammāna cetanāvaseneta vutta  “sakhārāna abhisakharaalakkhaan”ti. Tathā hi  suttantabhājaniye sakhārakkhandhavibhage “cakkhusamphassajā  cetanā”ti-ādinā (vibha. 12) cetanāva vibhattā.  Abhisakhāralakkhaṇā ca cetanā. Yathāha “tattha katamo  puññābhisakhāro, kusalā cetanā”ti-ādi (vibha. 226)  sampayuttadhammāna ārammae hapana abhiniropana.  Ārammaṇānamanubandhana anumajjana. Savipphārikatā pharaa.  Adhimuccana saddahana adhimokkho. Assaddhiyeti  assaddhiyahetu. Nimittatthe ceta bhumma. Esa nayo  kosajjādīsupi. Kāyacittapariḷāhūpasamo vūpasamalakkhaa.  Līnuddhaccarahite adhicitte vattamāne paggahaniggahasampahasanesu  abyāvaatāya ajjhupekkhana paisakhāna pakkhapātupacchedato. 

 Musāvādādīna visavādanādikiccatāya lūkhāna apariggāhakāna  paipakkhabhāvato pariggāhakasabhāvā sammāvācā siniddhabhāvato  sampayuttadhamme, sammāvācāpaccayasubhāsita sotārañca puggala  pariggahātīti sā pariggahalakkhaṇā. Kāyikakiriyā kiñci  kattabba samuṭṭhāpeti, sayañca samuṭṭhāna ghaana hotīti  sammākammantasakhātā virati samuṭṭhānalakkhaṇāti daṭṭhabbā,  sampayuttadhammāna vā ukkhipana samuṭṭhāna (pg.1.311) kāyikakiriyāya  bhārukkhipana viya. Jīvamānassa sattassa, sampayuttadhammāna vā  jīvitindriyavuttiyā, ājīvasseva vā suddhi vodāna. 

 “Sakhārā”ti idha cetanā adhippetā, na pana “sakhārā  sakhārakkhandho”ti-ādīsu (dha. sa. 583 985 vibha. 1 20  52) viya samapaññāsacetasikāti vutta “sakhārāna  cetanālakkhaan”ti. Avijjāpaccayā hi puññābhisakhārādikāva  cetanā. Ārammaṇābhimukhabhāvo namana. Āyatana pavattana.  Saḷāyatanavasena hi cittacetasikāna pavatti. Tahāya  hetulakkhaati ettha vaṭṭassa janakahetubhāvo tahāya hetulakkhaa,  maggassa pana vakkhamānassa nibbānasampāpakattanti ayametesa viseso.  Ārammaassa gahaalakkhaa. Puna uppattiyā  āyūhanalakkhaa. Sattajīvato suññatālakkhaa. Padahana  ussāhana. Ijjhana sampatti. Vaṭṭato nissaraa niyyāna.  Aviparītabhāvo tathalakkhaa. Aññamaññānativattana  ekaraso, anūnādhikabhāvova. Yuganaddhā nāma  samathavipassanā aññamaññopakāratāya yugaavasena bandhitabbato.  “Saddhāpaññā paggahāvikkhepā”tipi vadanti. Cittavisuddhi  nāma samādhi. Diṭṭhivisuddhi nāma paññā. Khayoti  kilesakkhayo maggo, tasmi pavattassa sammādiṭṭhisakhātassa  ñāṇassa samucchedanalakkhaa. Kilesānamanuppādapariyosānatāya  anuppādo, phala. Kilesavūpasamo passaddhi.  Chandassāti kattukāmatāchandassa. Patiṭṭhābhāvo mūlalakkhaa.  Ārammaapaipādakatāya sampayutta-dhammānamuppattihetutā  samuṭṭhāpanalakkhaa. Visayādisannipātena gahetabbākāro  samodhāna. Yā “sagatī”ti vuccati “tiṇṇa sagati  phasso”ti-ādīsu. Sama, sammā vā odahanti sampiṇḍitā bhavanti  sampayuttadhammā anenātipi samodhāna, phasso, tabbhāvo  samodhānalakkhaa. Samosaranti sannipatanti etthāti  samosaraa, vedanā. Tāya hi vinā appavattamānā  sampayuttadhammā vedanānubhavananimitta samosaṭā viya hontīti eva  vutta, tabbhāvo samosaraalakkhaa. Pāsādādīsu gopānasīna  kūṭa viya sampayuttadhammāna pāmokkhabhāvo pamukhalakkhaa.  Satiyā sabbatthakattā sampayuttāna adhipatibhāvo  ādhipateyyalakkhaa. Tato sampayuttadhammato, tesa vā  sampayuttadhammāna uttari padhāna tatuttari, tabbhāvo  tatuttariyalakkhaa. Paññuttarā hi kusalā dhammā.  Vimuttīti phala kilesehi vimuccitthāti katvā. Ta  (pg.1.312) pana sīlādiguasārassa paramukkasabhāvena sāra. Tato uttari  dhammassābhāvato pariyosāna. Ayañca lakkhaavibhāgo  chadhātupañcajhānagādivasena tatasuttapadānusārena  porāṇaṭṭhakathāyamāgatanayena vuttoti daṭṭhabba. Tathā hi pubbe vuttopi  koci dhammo pariyāyantarappakāsanattha puna dassito. Tato eva ca  “chandamūlakā dhammā manasikārasamuṭṭhānā phassasamodhānā  vedanāsamosaraṇā”ti “paññuttarā kusalā dhammā”ti,  “vimuttisāramida brahmacariyan”ti, “nibbānogadhañhi āvuso  brahmacariya nibbānapariyosānan”ti [sa. ni.  3.512(atthato  samāna)] ca suttapadāna vasena chandassa mūlalakkhaan”ti-ādi vutta.  Tesa tesa dhammāna tatha avitatha lakkhaa āgatoti attha dasseti  “evan”ti-ādinā. Ta pana gamana idha ñāṇagamanamevāti vutta  ñāṇagatiyāti. Satipi gatasaddassa avabodhanatthabhāve  ñāṇagamanattheneveso siddhoti na vutto. Ā-saddassa cettha  gatasaddānuvattimattameva. Tenāha “patto anuppatto”ti. 

 Aviparītasabhāvattā “tathadhammā nāma cattāri  ariyasaccānīti vutta. Aviparītasabhāvato tathāni.  Amusāsabhāvato avitathāni. Aññākārarahitato  anaññathāni. Saccasayuttādīsu āgata paripuṇṇasaccacatukkakatha  sandhāya “iti vitthāro”ti āha. “Tasmāti vatvā  tadaparāmasitabbameva dasseti “tathāna abhisambuddhattāti  iminā. Esa nayo īdisesu. 

 Eva saccavasena catutthakāraa dassetvā idāni  paccayapaccayuppannabhāvena aviparītasabhāvattā tathabhūtāna  paiccasamuppādagāna vasenāpi dassento “apicāti-ādimāha.  Tattha jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayā sambhūta  hutvā sahitassa attano paccayānurūpassa uddha uddha āgatasabhāvo,  anupavattaṭṭhoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca  sambhūtasamudāgataṭṭho pubbapade uttarapadalopavasena. Samāhāradvandepi  hi pulligamicchanti neruttikā. Na cettha jātito jarāmaraa na  hoti, na ca jāti vinā aññato hotīti jātipaccayasambhūtaṭṭho.  Itthameva jātito samudāgacchatīti jāti paccayasamudāgataṭṭho.  Ida vutta hoti– yā yā jāti yathā yathā paccayo  (pg.1.313) hoti,  tadanurūpa pātubhūtasabhāvoti. Paccayapakkhe pana avijjāya  sakhārāna paccayaṭṭhoti ettha na avijjā sakhārāna paccayo na  hoti, na ca avijja vinā sakhārā uppajjanti. Yā yā avijjā  yesa yesa sakhārāna yathā yathā paccayo hoti, aya avijjā  sakhārāna paccayaṭṭho paccayasabhāvoti attho. Tathāna  dhammānanti paccayākāradhammāna. “Sugato”ti-ādīsu (pārā. 1)  viya gamusaddassa buddhiyatthata sandhāya “abhisambuddhattāti  vutta, na ñāṇagamanattha. Gatibuddhiyatthā hi saddā aññamaññapariyāyā.  Tasmā “abhisambuddhattho hettha gatasaddo”ti adhikāro,  gamyamānattā vā na payutto. 

 Ya rūpārammaa nāma atthi, ta bhagavā jānāti passatīti  sambandho. Sadevake …pe… pajāyāti ādhāro “atthī”ti  padeti puna aparimāṇāsu lokadhātūsaūti tanivāsasattāpekkhāya,  āpāthagamanāpekkhāya vā vutta. Tena bhagavatā vibhajjamāna ta  rūpāyatana tathameva hotīti yojetabba. Tathāvitathabhāve kāraamāha  “eva jānatā passatāti. Sabbākārato ñātattā  passitattāti hi hetvantogadhameta padadvaya. Iṭṭhāniṭṭhādivasenāti  ettha ādi-saddena majjhatta sagahāti. Tathā  atītānāgatapaccuppannaparitta-ajjhattabahiddhātadubhayādibhedampi.  Labbhamānakapadavasenāti “rūpāyatana diṭṭha saddāyatana suta  gandhāyatana rasāyatana phoṭṭhabbāyatana muta sabba rūpa manasā  viññātan”ti (dha. sa. 966) vacanato diṭṭhapadañca viññātapadañca  rūpārammae labbhati. Rūpārammaa iṭṭha aniṭṭha majjhatta paritta atīta  anāgata paccuppanna ajjhatta bahiddhā diṭṭha viññāta rūpa rūpāyatana  rūpadhātu vaṇṇanibhā sanidassana sappaigha nīla pītakanti  evamādīhi anekehi nāmehi. “Iṭṭhāniṭṭhādivasenā”ti-ādinā  hi anekanāmabhāva sarūpato nidasseti. Terasahi vārehīti  dhammasagaiya rūpakaṇḍe (dha. sa. 615) āgate terasa niddesavāre  sandhāyāha. Ekekasmi vāre cettha catunna catunna vavatthāpananayāna  vasena “dvipaññāsāya nayehīti vutta. Tathamevāti  yathāvuttena jānanena appaivattiyadesanatāya, yathāvuttena ca passanena  aviparītadassitāya saccameva. Tamattha caturaguttare  kāḷakārāmasuttena (a. ni.  4.24) sādhento  “vuttañcetan”ti-ādimāha. Ca-saddo cettha  dahīkaraajotako, tena (pg.1.314) yathāvuttassatthassa dahīkaraa joteti,  sampiṇḍanattho vā aṭṭhānapayutto, na kevala mayā eva, atha kho  bhagavatāpīti. Anuvicaritanti paricarita. Jānāmi  abbhaññāsinti paccuppannātītakālesu ñāṇappavattidassanena anāgatepi  ñāṇappavatti dassitāyeva nayato dassitattā. Vidita-saddo pana  anāmaṭṭhakālaviseso kālattayasādhāraattā “diṭṭha sutta  mutan”ti-ādīsu (dī. ni. 3.187 ma. ni. 1.7 sa. ni.  2.208 a. ni.  4.23 pai. ma. 1.121) viya, pākaa  katvā ñātanti attho, iminā ceta dasseti “aññe jānantiyeva,  mayā pana pākaa katvā viditan”ti. Bhagavatā hi imehi padehi  sabbaññubhūmi nāma kathitā. Na upaṭṭhāsīti ta  chadvārikamārammaa tahāya vā diṭṭhiyā vā tathāgato attattaniyavasena  na upaṭṭhāsi na upagacchati, iminā pana padena khīṇāsavabhūmi kathitā.  Yathā rūpārammaṇādayo dhammā yasabhāvā, yapakārā ca, tathā te  dhamme tasabhāve tapakāre gamati passati jānātīti tathāgatoti  imamattha sandhāya “tathadassī-atthe”ti vutta. Anekatthā hi  dhātusaddā. Keci pana niruttinayena, pisodarādigaapakkhepena  (pārā. aṭṭha. 1 visuddhi. 1.142) vā dassī-saddalopa,  āgata-saddassa cāgama katvā “tathāgato”ti padasiddhimettha vaṇṇenti,  tadayuttameva vijjamānapada chaḍḍetvā avijjamānapadassa gahaato.  Vuttañca buddhavasaṭṭhakathāya 

           “Tathākārena yo dhamme, jānāti anupassati; 

           Tathadassīti sambuddho, tasmā vutto tathāgato”ti.  (bu. va. aṭṭha. ratanacakamanakaṇḍavaṇṇanā). 

 Ettha “anupassatīti āgatasaddattha vatvā tadida  ñāṇapassanamevāti dassetu “jānātīti, saddādhigatamattha pana  vibhāvetu “tathadassīti ca vutta. 

 Ya rattinti yassa rattiya, accantasayoge vā eta  upayogavacana rattekadesabhūtassa abhisambujjhanakkhaassa  accantasayogattā, sakalāpi vā esā ratti abhisambodhāya  padahanakālattā pariyāyena accantasayogabhūtāti daṭṭhabba.  Pathavīpukkhalaniruttarabhūmisīsagatattā na parājito aññehi etthāti  aparājito, sveva pallakoti aparājitapallako, tasmi.  Tiṇṇamārānanti kilesābhisakhāradevaputtamārāna, idañca  nippariyāyato vutta, pariyāyato pana heṭṭhā vuttanayena pañcannampi  mārāna (pg.1.315) maddana veditabba. Matthakanti sāmatthiyasakhāta sīsa.  Etthantareti ubhinna rattīnamantare.  “Pahamabodhiyāpīti-ādinā  pañcacattālīsavassaparimāṇakālameva antogadhabhedena niyametvā  viseseti. Tāsu pana vīsativassaparicchinnā pahamabodhīti  vinayagaṇṭhipade vutta, tañca tadaṭṭhakathāyameva “bhagavato hi  pahamabodhiya vīsativassantare nibaddhupaṭṭhāko nāma natthī”ti (pārā.  aṭṭha. 1.16) kathitattā pahamabodhi nāma vīsativassānīti gahetvā  vutta. Ācariyadhammapālattherena pana “pañcacattālīsāya vassesu  ādito pannarasa vassāni pahamabodhī”ti vutta, evañca sati majjhe  pannarasa vassāni majjhimabodhi, ante pannarasa vassāni  pacchimabodhīti tiṇṇa bodhīna samappamāṇatā siyā, tampi yutta.  Pannarasatikena hi pañcacattālīsavassāni paripūrenti. Aṭṭhakathāya pana  pannarasavassappamāṇāya pahamabodhiyā vīsativassesuyeva antogadhattā  “pahamabodhiya vīsativassantare”ti vuttanti evampi sakkā viññātu.  “Ya suttan”ti-ādinā sambandho. 

 Niddosatāya anupavajja anupavadanīya.  Pakkhipitabbābhāvena anūna. Apanetabbābhāvena anadhika.  Atthabyañjanādisampattiyā sabbākāraparipuṇṇa. Nimmadanahetu  nimmadana. Vālaggamattampīti vāladhilomassa koippamāṇampi.  Avakkhalitanti virādhita musā bhaita.  Ekamuddikāyāti ekarājalañchanena. Ekanāḷiyāti  ekāḷhakena, ekatumbena vā. Ekatulāyāti ekamānena.  “Tathamevāti vuttamevattha no aññathāti byatirekato  dasseti, tena yadattha bhāsita, ekantena tadatthanipphādanato yathā  bhāsita bhagavatā, tathāyevāti aviparītadesanata dasseti.  “Gadattho”ti etena tatha gadati bhāsatīti tathāgato  da-kārassa ta-kāra, niruttinayena ca ākārāgama katvā,  dhātusaddānugatena vā ākārenāti nibbacana dasseti. 

 Eva “sugato”ti-ādīsu (pārā. 1) viya  dhātusaddanipphattiparikappena nirutti dassetvā bāhiratthasamāsenapi  dassetu “apicāti-ādi vutta. Āgadananti  sabbahitanipphādanato bhusa kathana vacana, tabbhāvamatto vā  ā-saddo. 

 Tathā (pg.1.316) gatamassāti tathāgato. Yathā vācāya gata pavatti,  tathā kāyassa, yathā vā kāyassa gata pavatti, tathā vācāya assa,  tasmā tathāgatoti attho. Tadeva nibbacana dassetu  “bhagavato”ti-ādimāha. Tattha hi “gato pavatto, gatā  pavattāti ca etena kāyavacīkiriyāna  aññamaññānulomanavacanicchāya kāyassa, vācāya ca pavatti idha  gata-saddena kathitāti dasseti, “evabhūtassāti-ādinā  bāhiratthasamāsa, “yathā tathāti etena yata-saddāna  abyabhicāritasambandhatāya “tathā”ti vutte “yathā”ti ayamattho  upaṭṭhitoyeva hotīti tathāsaddattha, “vādī kārīti etena  pavattisarūpa, “bhagavato hīti etena  yathāvādītathākāritādikāraanti. “Evabhūtassāti  yathāvādītathākāritādinā pakārena pavattassa, ima pakāra vā pattassa.  Itīti vuttappakāra niddisati. Yasmā panettha gata-saddo  vācāya pavattimpi dasseti, tasmā kāma tathāvāditāya tathāgatoti  ayampi attho siddho hoti, so pana pubbe pakārantarena dassitoti  pārisesanayena tathākāritā-atthameva dassetu “eva tathākāritāya  tathāgato”ti vutta. Vuttañca– 

           “Yathā vācā gatā yassa, 

           Tathā kāyo gato yato. 

           Yathā kāyo tathā vācā, 

           Tato satthā tathāgato”ti. 

 Bhavagga pariyanta katvāti sambandho. Ya paneke vadanti  “tiriya viya upari, adho ca santi aparimāṇā lokadhātuyo”ti,  tesa ta paisedhetu eva vuttanti daṭṭhabba. Vimuttiyāti phalena.  Vimuttiñāṇadassanenāti paccavekkhaṇāñāṇasakhātena dassanena.  Tuloti sadiso. Pamāṇanti minanakāraa. Pare  abhibhavati guena ajjhottharati adhiko bhavatīti abhibhū.  Parehi na abhibhūto ajjhotthaoti anabhibhūto.  Aññadatthūti ekasavacane nipāto. Dassanavasena daso,  sabba passatīti attho. Pare attano vasa vattetīti vasavattī.   

 “Abhibhavanaṭṭhena tathāgato”ti aya na saddato labbhati, saddato  pana evanti dassetu “tatrevan”ti-ādi vutta. Tattha  agadoti dibbāgado aga roga dāti avakhaṇḍati, natthi vā  gado rogo etenāti katvā (pg.1.317)  tassadisaṭṭhena idha desanāvilāsassa,  puññussayassa ca agadatā labbhatīti āha “agado viyāti.  Yāya dhammadhātuyā desanāvijambhanappattā, sā desanāvilāso.  Dhammadhātaūti ca sabbaññutaññāṇameva. Tena hi dhammānamākārabheda  ñatvā tadanurūpa desana niyāmeti. Desanāvilāsoyeva  desanāvilāsamayo yathā “dānamaya sīlamayan”ti (dī. ni.  3.305 itivu. 60 netti. 34) adhunā pana potthakesu bahūsupi  maya-saddo na dissati. Puññussayoti ussana, atireka vā  ñāṇādisambhārabhūta puñña. “Tenāti-ādi opammasampādana.  Tenāti ca tadubhayena desanāvilāsena ceva puññussayena ca so  bhagavā abhibhavatīti sambandho. “Itīti-ādinā  bāhiratthasamāsa dasseti. Sabbalokābhibhavanena tatho, na  aññathāti vutta hoti. 

 Tathāya gatoti purimasaccattaya sandhāyāha, tatha  gatoti pana pacchimasacca. Catusaccānukkamena cettha gata-saddassa  atthacatukka vutta. Vācakasaddasannidhāne upasagganipātāna  tadatthajotanabhāvena pavattanato gata-saddoyeva anupasaggo avagatattha,  atītatthañca vadatīti dasseti “avagato atīto”ti iminā. 

 “Tatthāti-ādi tabbivaraa. Lokanti  dukkhasaccabhūta loka. Tathāya tīraapariññāyāti yojetabba.  Lokanirodhagāmini paipadanti ariyamagga, na pana  abhisambujjhanamatta. Tattha kattabbakiccampi katamevāti dassetu  “lokasmā tathāgato visayutto”ti-ādinā saccacatukkepi  dutiyapakkha vutta, abhisambujjhanahetu vā etehi dasseti. Tatoyeva  hi tāni abhisambuddhoti. “Ya bhikkhave, sadevakassa lokassa  samārakassa sabrahmakassa sassamaabrāhmaiyā pajāya sadevamanussāya  diṭṭha suta muta viññāta patta pariyesita anuvicarita manasā, sabba  ta tathāgatena abhisambuddha, tasmā tathāgatoti vuccatī”ti (a. ni.   4.23) aguttarāgame catukkanipāte āgata pāḷimima  peyyālamukhena dasseti, tañca atthasambandhatāya eva, na imassatthassa  sādhakatāya. Sā hi peyyālaniddiṭṭhā pāḷi tathadassitā atthassa  sādhikāti. “Tassapi eva attho veditabbo”ti iminā  sādhyasādhakasasandana karoti. “Idampi cāti-ādinā  tathāgatapadassa mahāvisayata (pg.1.318)  aṭṭhavidhassāpi yathāvuttakāraassa  nidassanamattañca dasseti. Tattha idanti atibyāsarūpena vutta  aṭṭhavidha kāraa, pi-saddo, api-saddo vā sambhāvane  “itthampi mukhamattameva, pageva aññathā”ti.  Tathāgatabhāvadīpaneti tathāgatanāmadīpane. Guena hi bhagavā  tathāgato nāma, nāmena ca bhagavati tathāgata-saddoti.  “Asakhyeyyāni nāmāni, saguena mahesino”ti-ādi (udā.  aṭṭha. 306 pai. ma. aṭṭha. 1.277) hi vutta. Appamādapada  viya sakalakusaladhammapaipattiyā sabbabuddhaguṇāna tathāgatapada  sagāhakanti dassetu “sabbākārenāti-ādimāha   Vaṇṇeyyāti parikappavacanameta “vaṇṇeyya vā, na vā  vaṇṇeyyā”ti. Vuttañca– 

           “Buddhopi buddhassa bhaeyya vaṇṇa, 

           Kappampi ce aññamabhāsamāno. 

           Khīyetha kappo ciradīghamantare, 

           Vaṇṇo na khīyetha tathāgatassā”ti. (dī. ni.  aṭṭha. 1.304 3.141 udā. aṭṭha. 52 apa. aṭṭha. 2.7.20  bu. va. aṭṭha. koṇḍaññabuddhavasavaṇṇanā; cariyā. pakiṇṇakakathā). – 

  Samatthane vā eta “so ima vijaaye jaan”ti-ādīsu  (sa. ni.  2.23) viyātipi vadanti keci. 

 Aya panettha aṭṭhakathāmuttako nayo– abhinīhārato paṭṭhāya yāva  sammāsambodhi, etthantare mahābodhiyānapaipattiyā  hānaṭṭhānasakilesanivattīna abhāvato yathāpaidhāna tathāgato  abhinīhārānurūpa paipannoti tathāgato. Atha vā  mahiddhikatāya, paisambhidāna ukkasādhigamena anāvaraañāṇatāya ca  katthacipi paighātābhāvato yathāruci, tathā kāyavacīcittāna gatāni  gamanāni pavattiyo etassāti tathāgato. Apica yasmā loke  vidhayuttagatapakārasaddā samānatthā dissanti, tasmā yathā vidhā  vipassi-ādayo bhagavanto nikhilasabbaññuguasamagitāya, ayampi  bhagavā tathā vidhoti tathāgato, yathā yuttā ca te bhagavanto  vuttanayena, ayampi bhagavā tathā yuttoti tathāgato. Aparo  nayo-yasmā sacca taccha tathanti ñāṇasseta adhivacana, tasmā tathena  ñāṇena āgatoti tathāgatoti. 

           “Pahāya (pg.1.319) kāmādimale yathā gatā, 

           Samādhiñāṇehi vipassi-ādayo. 

           Mahesino sakyamunī jutindharo, 

           Tathā gato tena tathāgato mato. 

           Tathañca dhātāyatanādilakkhaa, 

           Sabhāvasāmaññavibhāgabhedato. 

           Sayambhuñāṇena jino samāgato, 

           Tathāgato vuccati sakyapugavo. 

           Tathāni saccāni samantacakkhunā, 

           Tathā idappaccayatā ca sabbaso. 

           Anaññaneyyena yato vibhāvitā, 

           Yāthāvato tena jino tathāgato. 

           Anekabhedāsupi lokadhātūsu, 

           Jinassa rūpāyatanādigocare. 

           Vicittabhede tathameva dassana, 

           Tathāgato tena samantalocano. 

           Yato ca dhamma tathameva bhāsati, 

           Karoti vācāyanulomamattano. 

           Guehi loka abhibhuyyirīyati, 

           Tathāgato tenapi lokanāyako. 

           Yathābhinīhāramato yathāruci, 

           Pavattavācātanucittabhāvato. 

           Yathāvidhā yena purā mahesino, 

           Tathāvidho tena jino tathāgato. 

           Yathā ca yuttā sugatā purātanā, 

           Tathāva yutto tathañāṇato ca so. 

           Samāgato tena samantalocano, 

           Tathāgato vuccati sakyapugavo”ti. (itivu.  aṭṭha. 38thoka visadisa).– 

  Sagahagāthā. 

 “Katamañca (pg.1.320) ta bhikkhave”ti aya kassa pucchāti āha  “yenāti-ādi. Eva sāmaññato yathāvuttassa sīlamattakassa  pucchābhāva dassetvā idāni pucchāvisesabhāvañāpanattha mahāniddese  (mahāni. 150) āgatā sabbāva pucchā atthuddhāravasena dasseti  “tattha pucchā nāmāti-ādinā. Tattha tatthāti “ta  katamanti pucchatī”ti ettha yadeta sāmaññato pucchāvacana vutta, tasmi. 

 Pakatiyāti attano dhammatāya, sayamevāti vutta hoti.  Lakkhaanti yo koci ñātumicchito sabhāvo.  Aññātanti dassanādivisesayuttena, itarena vā yena kenacipi  ñāṇena aññāta. Avatthāvisesāni hi ñāṇadassanatulanatīraṇāni.  Adiṭṭhanti dassanabhūtena ñāṇena paccakkhamiva adiṭṭha.  Atulitanti “ettakametan”ti tulanabhūtena atulita.  Atīritanti “evamevidan”ti tīraabhūtena  akatañāṇakiriyāsamāpana. Avibhūtanti ñāṇassa apākaabhūta.  Avibhāvitanti ñāṇena apākaakata. Tassāti  yathāvuttalakkhaassa. Adiṭṭha jotīyati pakāsīyati etāyāti  adiṭṭhajotanā. Sasandanatthāyāti sākacchāvasena  vinicchayakaraatthāya. Sasandanañhi sākacchāvasena vinicchayakaraa.  Diṭṭha sasandīyati etāyāti diṭṭhasasandanā.  “Sasayapakkhando”ti-ādīsu dahataraniviṭṭhā vicikicchā  sasayo. Nātisasappanamatibhedamatta vimati. Tatopi  appatara “eva nu kho, na nu kho”ti-ādinā dvidhā viya pavatta  dvehaka. Dvidhā elati kampati cittametenāti hi  dvehaka hapaccaya, sakatthavuttikapaccayañca katvā, tena jāto, ta  vā jāta yassāti dvehakajāto. Vimati chijjati etāyāti  vimaticchedanā. Anattalakkhaasuttādīsu (sa. ni.   3.59) āgata khandhapañcakapaisayutta puccha sandhāyāha “sabba  vattabban”ti. Anumatiyā pucchā anumatipucchā. “Ta  ki maññatha bhikkhave”ti-ādipucchāya hi “kā tumhāka  anumatī”ti anumati pucchitā hoti. Kathetukamyatāti  kathetukāmatāya. “Aññāṇatā āpajjatī”ti-ādīsu (pārā. 295)  viya hi ettha ya-kāralopo, karaatthe vā paccattavacana,  kathetukamyatāya vā pucchā kathetukamyatāpucchātipi vaṭṭati.  Atthato pana sabbāpi tathā pavattavacana, taduppādako vā cittuppādoti  veditabba. 

 Yadattha (pg.1.321) panāya niddesanayo āharito, tassa pucchāvisesabhāvassa  ñāpanattha “imāsūti-ādimāha. Cittābhogo samannāhāro.  Bhusa, samantato ca sasappanā kakhā āsappanā,  parisappanā ca. Sabbā kakhā chinnā  sabbaññutaññāṇapadaṭṭhānena aggamaggena samucchindanato. Paresa  anumatiyā, kathetukamyatāya ca dhammadesanāsambhavato, tathā eva tattha  tattha diṭṭhattā ca vutta “avasesā pana dve pucchā buddhāna  atthīti. Yā panetā “sattādhiṭṭhānā pucchā dhammādhiṭṭhānā pucchā  ekādhiṭṭhānā pucchā anekādhiṭṭhānā pucchā”ti-ādinā aparāpi anekadhā  pucchāyo niddese āgatā, tā sabbāpi niddhāretvā idha avicayana  “ala ettāvatāva, atthikehi pana iminā nayena niddhāretvā  vicetabbā”ti nayadānassa sijjhanatoti daṭṭhabba. 

  8. Pucchā ca nāmesā vissajjanāya satiyeva  yuttarūpāti codanāya “idānīti-ādi vutta. Atipātana  atipāto. Ati-saddo cettha atirekattho. Sīghabhāvo  eva ca atirekatā, tasmā saraseneva patanasabhāvassa antarā eva  atireka pātana, saika patitu adatvā sīgha pātananti attho,  abhibhavanattho vā, atikkamma satthādīhi abhibhavitvā pātananti vutta  hoti, vohāravacanameta “atipāto”ti. Atthato pana  pakaraṇādivasenādhigatattā pāṇavadho pāṇaghātoti vutta hotīti  adhippāyo. Vohāratoti paññattito. Sattoti  khandhasantāno. Tattha hi sattapaññatti. Vuttañca– 

           “Yathā hi agasambhārā, hoti saddo ratho iti; 

           Eva khandhesu santesu, hoti sattoti sammutī”ti.  (sa. ni.  1.171). 

 Jīvitindriyanti rūpārūpajīvitindriya.  Rūpajīvitindriye hi vikopite itarampi tasambandhatāya vinassati.  Kasmā panettha “pāṇassa atipāto”ti, “pāṇoti cettha vohārato  satto”ti ca ekavacananiddeso kato, nanu niravasesāna pāṇāna  atipātato virati idha adhippetā. Tathā hi vakkhati  “sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte”ti-ādinā (dī. ni.  aṭṭha. 1.7) bahuvacananiddesanti? Saccameta, pāṇabhāvasāmaññena  panettha ekavacananiddeso kato, tattha pana sabbasaddasannidhānena  (pg.1.322) puthutta  suviññāyamānamevāti sāmaññaniddesamakatvā bhedavacanicchāvasena  bahuvacananiddeso kato. Kiñca bhiyyo– sāmaññato savarasamādāna,  tabbisesato savarabhedoti imassa visesassa ñāpanatthampi aya  vacanabhedo katoti veditabbo. “Pāṇassa atipāto”ti-ādi  hi savarabhedadassana. “Sabbe pāṇabhūte”ti-ādi pana  savarasamādānadassananti. Saddavidū pana “īdisesu hānesu  jātidabbāpekkhavasena vacanabhedamatta, atthato samānan”ti vadanti. 

 Tasmi pana pāṇeti yathāvutte dubbidhepi pāṇe.  Pāṇasaññinoti pāṇasaññāsamagino puggalassa  Yāya pana  cetanāya pavattamānassa jīvitindriyassa nissayabhūtesu mahābhūtesu  upakkamakaraahetu tamahābhūtapaccayā uppajjanakamahābhūtā nuppajjissanti,  sā tādisapayogasamuṭṭhāpikā cetanā pāṇātipātoti āha  “jīvitindriyupacchedaka-upakkamasamuṭṭhāpikāti,  jīvitindriyupacchedakassa kāyavacīpayogassa tannissayesu mahābhūtesu  samuṭṭhāpikāti attho. Laddhupakkamāni hi bhūtāni purimabhūtāni viya  na visadāni, tasmā samānajātiyāna bhūtāna kāraṇāni na hontīti  tesuyeva upakkame kate tato parāna asati antarāye uppajjamānāna  bhūtāna, tannissitassa ca jīvitindriyassa upacchedo hoti.  “Kāyavacīdvārānan”ti etena vitaṇḍavādimata manodvāre  pavattāya vadhakacetanāya pāṇātipātabhāva paikkhipati. 

 Payogavatthumahantatādīhi mahāsāvajjatā tehi paccayehi  uppajjamānāya cetanāya balavabhāvato veditabbā. Ekassāpi hi  payogassa sahasā nipphādanavasena, kiccasādhikāya bahukkhattu  pavattajavanehi laddhāsevanāya ca sanniṭṭhāpakacetanāya vasena payogassa  mahantabhāvo. Satipi kadāci khuddake ceva mahante ca pāṇe payogassa  samabhāve mahanta hanantassa cetanā tibbatarā uppajjatīti vatthussa  mahantabhāvo. Iti ubhayampeta cetanāya balavabhāveneva hoti.  Satipi ca payogavatthūna amahantabhāve hantabbassa guamahattenapi tattha  pavatta-upakāracetanā viya khettavisesanipphattiyā apakāracetanāpi  balavatī, tibbatarā ca uppajjatīti tassā mahāsāvajjatā daṭṭhabbā  (pg.1.323)   Tenāha “guavantesūti-ādi. “Kilesānan”ti-ādinā  pana satipi payogavatthuguṇāna amahantabhāve kilesupakkamāna  mudutibbatāya cetanāya dubbalabalavabhāvavasena  appasāvajjamahāsāvajjabhāvo veditabboti dasseti. 

 Sambharīyanti saharīyanti etehīti sambhārā, agāni.  Tesu pāṇasaññitā, vadhakacittañca pubbabhāgiyānipi honti.  Upakkamo pana vadhakacetanāsamuṭṭhāpito sahajātova.  Pañcasambhāravatī pana pāṇātipātacetanāti sā pañcasambhāravinimuttā  daṭṭhabbā. Esa nayo adinnādānādīsupi. 

 Etthāha– khae khae nirujjhanasabhāvesu sakhāresu ko  hanti, ko vā haññati, yadi cittacetasikasantāno, eva so  anupatāpanachedanabhedanādivasena na vikopanasamattho, nāpi  vikopanīyo, atha rūpasantāno, evampi so acetanatāya  kaṭṭhakaligarūpamoti na tattha chedanādinā pāṇātipāto labbhati yathā  matasarīre. Payogopi pāṇātipātassa paharaappakārādi-atītesu  vā  sakhāresu bhaveyya, anāgatesu vā paccuppannesu vā. Tattha na tāva  atītānāgatesu sambhavati tesa abhāvato. Paccuppannesu ca sakhārāna  khaikattā saraseneva nirujjhanasabhāvatāya vināsābhimukhesu  nippayojano eva payogo siyā. Vināsassa ca kāraarahitattā na  paharaappakārādipayogahetuka maraa, nirīhakatāya ca sakhārāna kassa  so payogo, khaikattā vadhādhippāyasamakālabhijjanakassa  kiriyāpariyosānakālānavaṭṭhānato kassa vā pāṇātipātakammabaddhoti? 

 Vuccate– vadhakacetanāsahito sakhārāna puñjo sattasakhāto  hanti, tena pavattitavadhappayoganimittāpagatusmāviññāṇajīvitindriyo  matavohārappavattinibandhano yathāvuttavadhappayogākarae uppajjanāraho  rūpārūpadhammasamūho haññati, kevalo vā cittacetasikasantāno,  vadhappayogāvisayabhāvepi tassa pañcavokārabhave  rūpasantānādhīnavuttitāya rūpasantāne parena  payojitajīvitindriyupacchedakapayogavasena  tannibbattivibandhakavisadisarūpuppattiyā vihate vicchedo hotīti na  pāṇātipātassa asambhavo, nāpi ahetuko pāṇātipāto, na ca payogo  nippayojano paccuppannesu sakhāresu katapayogavasena tadanantara  uppajjanārahassa sakhārakalāpassa tathā-anuppattito, khaikāna  (pg.1.324) sakhārāna khaikamaraassa idha maraabhāvena anadhippetattā  santatimaraassa ca yathāvuttanayena sahetukabhāvato na ahetuka maraa,  na ca katturahito pāṇātipātappayogo nirīhakesupi sakhāresu  sannihitatāmattena upakārakesu attano attano  anurūpaphaluppādananiyatesu kāraesu kattuvohārasiddhito yathā  “padīpo pakāseti, nisākaro candimā”ti, na ca kevalassa  vadhādhippāyasahabhuno cittacetasikakalāpassa pāṇātipāto icchito  santānavasena avaṭṭhitasseva paijānanato, santānavasena  pavattamānānañca padīpādīna attakiriyāsiddhi dissatīti attheva  pāṇātipātena kammabaddhoti. Ayañca vicāro adinnādānādīsupi  yathāsambhava vibhāvetabbo. 

 Sāhatthikoti saya mārentassa kāyena vā kāyapaibaddhena  vā paharaa. Āṇattikoti añña āṇāpentassa “eva  vijjhitvā vā paharitvā vā mārehī”ti āṇāpana.  Nissaggiyoti dūre hita māretukāmassa kāyena vā  kāyapaibaddhena vā usuyantapāsāṇādīna nissajjana. Thāvaroti  asañcārimena upakaraena māretukāmassa opātāpassena-upanikkhipana,  bhesajjasavidhānañca. Vijjāmayoti māraattha mantaparijappana  āthabbaikādīna viya. Āthabbaikā hi āthabbaa payojenti  nagare vā ruddhe sagāme vā paccupaṭṭhite paisenāya paccatthikesu  paccāmittesu īti uppādenti upaddava uppādenti roga uppādenti  pajjaraka uppādenti sūcika uppādenti visūcika karonti pakkhandiya  karonti. Vijjādharā ca vijja parivattetvā nagare vā ruddhe …pe…  pakkhandiya karonti. Iddhimayoti kammavipākajiddhimayo  dāṭhākoanādīni viya. Piturañño kira sīhaanarindassa  dāṭhākoanena cūḷasumanakuumbiyassa maraa hoti. “Imasmi  panatthe”ti-ādinā ganthagārava pariharitvā tassa anūnabhāvampi  karoti “atthikehīti-ādinā. Idha avuttopi hi esa  attho atidisanena vutto viya anūno paripuṇṇoti. 

 Dussīlassa bhāvo dussīlya, yathāvuttā cetanā.  “Pahāyā”ti ettha tvā-saddo pubbakāleti āha “pahīnakālato  paṭṭhāyāti, hetu-atthata vā sandhāya eva vutta. Etena hi  pahānahetukā idhādhippetā samucchedanikā viratīti dasseti.  Kammakkhayañāṇena hi pāṇātipātadussīlyassa (pg.1.325) pahīnattā bhagavā  accantameva tato paiviratoti vuccati samucchedavasena  pahānaviratīnamadhippetattā. Kiñcāpi “pahāya paivirato”ti padehi  vuttāna pahānaviramaṇāna purimapacchimakālatā natthi, maggadhammāna pana  sammādiṭṭhi-ādīna, paccayabhūtāna sammāvācādīnañca paccayuppannabhūtāna  paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena  gahaa purimapacchimabhāvena viya hoti. Paccayo hi purimatara  paccayasattiyā hito, tato para paccayuppanna paccayasatti paicca  pavattati, tasmā gahaappavatti-ākāravasena sahajātādipaccayabhūtesu  sammādiṭṭhi-ādīsu pahāyakadhammesu pahānakiriyāya purimakālavohāro,  tappaccayuppannāsu ca viratīsu viramaakiriyāya aparakālavohāro  sambhavati. Tasmā “sammādiṭṭhi-ādīhi pāṇātipāta pahāya  sammāvācādīhi pāṇātipātā paivirato”ti pāḷiya attho daṭṭhabbo. 

 Aya panettha aṭṭhakathāmuttako nayo– pahāna samucchedavasena  viratipaippassaddhivasena yojetabbā, tasmā maggena pāṇātipāta pahāya  phalena pāṇātipātā paiviratoti attho. Apica pāṇo  atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto dhammasamūho.  Ko paneso? Ahirikānottappadosamohavihisādayo kilesā. Te hi  bhagavā ariyamaggena pahāya samugghāṭetvā pāṇātipātadussīlyato  accantameva paivirato kilesesu pahīnesu tannimittakammassa  anuppajjanato, tasmā maggena pāṇātipāta yathāvuttakilesa pahāya teneva  pāṇātipātā dussīlyacetanā paiviratoti attho. Esa nayo  “adinnādāna pahāyā”ti-ādīsupi. 

 Orato viratoti pariyāyavacanameta, pati-visaddāna vā  pacceka yojetabbato tathā vutta. Oratoti hi avarato  abhimukha rato, tena ujuka viramaavasena sātisayata dasseti.  Pairatassa ceta atthavacana. Viratoti visesena rato, tena  saha vāsanāya viramaabhāva, ubhayena pana samucchedaviratibhāva  vibhāveti. Eva-saddo pana tassā viratiyā kālādivasena  apariyantata dassetu vutto. So ubhayattha yojetabbo. Yathā hi  aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvitādihetu  samādāna bhinnanti, na eva bhagavā, sabbaso (pg.1.326) pahīnapāṇātipātattā  panesa accantavirato evāti. “Natthi tassāti-ādinā  eva-saddena dassita yathāvuttamattha nivattetabbatthavasena samattheti.  Tattha vītikkamissāmīti uppajjanakā dhammāti saha pāṭhasesena  sambandho. Te pana anavajjadhammehi vokiṇṇā antarantarā uppajjanakā  dubbalā sāvajjā dhammā, yasmā ca “kāyavacīpayoga upalabhitvā  imassa kilesā uppannā”ti viññunā sakkā ñātu, tasmā te imināva  pariyāyena “cakkhusotaviññeyyāti vuttā, na pana  cakkhusotaviññāṇārammaattā. Ato sasambhārakathāya cakkhusotehi,  tannissitaviññāṇehi vā kāyikavācasikapayogamupalabhitvā  manoviññāṇena viññeyyāti attho daṭṭhabbo. Kāyikāti  kāyena katā pāṇātipātādinipphādakā balavanto akusalā.  “Kāḷakā” tipi ṭīkāya uddhatapāṭho, kahapakkhikā balavanto  akusalāti attho. “Imināvāti-ādinā nayadāna karoti,  tañca kho “adinnādāna pahāya adinnādānā  paivirato”ti-ādipadesu. 

 Pāpe sametīti samao, gotamasamaññā, tena  gottenasambandho gotamoti attha sandhāya “samaoti  bhagavāti-ādi vutta. Gottavasena laddhavohāroti sambandho.  Brahmadattena bhāsitavaṇṇānusandhiyā imissā desanāya pavattanato, tena  ca bhikkhusaghavaṇṇassāpi bhāsitattā bhikkhusaghavaṇṇopi vuttanayena  desitabbo, so na desito. Ki so pāṇātipātā paiviratabhāvo  bhikkhusaghassa na vijjatīti anuyogamapanento “na  kevalañcāti-ādimāha. Eva sati kasmā na desitoti  punānuyoga pariharati “desanā panāti-ādinā.  Evanti evameva. 

 Etthāyamadhippāyo–“atthi bhikkhave, aññe ca  dhammā”ti-ādinā anaññasādhārae buddhague ārabbha upari desana  vaḍḍhetukāmo bhagavā ādito paṭṭhāya “tathāgatassa vaṇṇa vadamāno  vadeyyā”ti-ādinā buddhaguavaseneva desana ārabhi, na  bhikkhusaghaguavasenāpi. Esā hi bhagavato desanāya pakati, yadida  ekaraseneva desana dassetu labbhamānassāpi kassaci aggahaa. Tathā  hi rūpakaṇḍe dukādīsu, tanniddesesu ca hadayavatthu na gahita.  Itaravatthūhi asamānagatikattā desanābhedo hotīti. Yathā hi  cakkhuviññāṇādīni (pg.1.327) ekantato cakkhādinissayāni, na eva  manoviññāṇa ekantena hadayavatthunissaya āruppe tadabhāvato,  nissayanissitavasena ca vatthudukādidesanā pavattā “atthi rūpa  cakkhuviññāṇassa vatthu, atthi rūpa na cakkhuviññāṇassa  vatthū”ti-ādinā. Yampi manoviññāṇa ekantato hadayavatthunissaya,  tassa vasena “atthi rūpa manoviññāṇassa vatthū”ti-ādinā  dukādīsu vuccamānesupi na tadanurūpā ārammaadukādayo sambhavanti.  Na hi “atthi rūpa manoviññāṇassa ārammaa, atthi rūpa na  manoviññāṇassa ārammaan”ti sakkā vattu  tadanārammaarūpassābhāvatoti vatthārammaadukā bhinnagatikā siyu,  tasmā na ekarasā desanā bhaveyyāti na vutta, tathā nikkhepakaṇḍe  cittuppādavibhāgena visu avuccamānattā avitakka-avicārapadavissajjane  “vicāro cā”ti vattu na sakkāti āvitakkavicāramattapadavissajane  labbhamānopi vitakko na uddhato. Aññathā hi “vitakko cā”ti  vattabba siyā, evamevidhāpi bhikkhusaghaguo na desitoti. Kāma  saddato eva na desito, atthato pana brahmadattena bhāsitavaṇṇassa  anusandhidassanavasena imissā desanāya āraddhattā dīpetu vaṭṭatīti  āha “attha panāti-ādi. 

 Tatthāya dīpanā– “pāṇātipāta pahāya pāṇātipātā  paivirato samaassa gotamassa sāvakasagho nihitadaṇḍo  nihitasattho”ti vitthāretabba. Nanu dhammassāpi vaṇṇo brahmadattena  bhāsitoti? Sacca bhāsito, so pana sammāsambuddhapabhavattā,  ariyasaghādhārattā ca dhammassa dhammānubhāvasiddhattā ca tesa,  tadubhayavaṇṇadīpaneneva dīpitoti visu na uddhato. Saddhammānubhāveneva  hi bhagavā, bhikkhusagho ca pāṇātipātādippahānasamattho hoti.  Atthāpattivasena paravihehanassa parivajjitabhāvadīpanattha daṇḍasatthāna  nikkhepavacanti āha “parūpaghātatthāyāti-ādi.  Avattanatoti apavattanato, asañcaraato vā. Nikkhitto  daṇḍo yenāti nikkhittadaṇḍo. Tathā nikkhittasattho.  Majjhimassa purisassa catuhatthappamāṇo cettha daṇḍo.  Tadavaseso muggarakhaggādayo sattha, tena vutta “ettha  cāti-ādi. Vihehanabhāvatoti vihi sanabhāvato, etena  sasati hisati anenāti satthanti attha dasseti.  “Parūpaghātatthāyā”ti-ādinā āpannamattha (pg.1.328) vivaritu “ya  panāti-ādi vutta. Kataro jiṇṇo, tassa, tenavā  ālambito daṇḍo kattaradaṇḍo. Dantasodhana kātu yogga kaṭṭha  dantakaṭṭha, na pana dantasodhanakaṭṭha. “Dantakaṭṭhavāsi vā”tipi  pāṭho, dantakaṭṭhacchedanakavāsinti attho. Khuddaka  nakhacchedanādikiccanipphādaka sattha pipphalika. Ida pana  bhikkhusaghādhīnavacana. “Bhikkhusaghavasenapi dīpetu  vaṭṭatīti vuttatā tassāpi ekadesena dīpanattha vutta. 

 Lajjā-saddo hiri-atthoti āha  “pāpajigucchanalakkhaṇāyāti. Dhammagarutāya hi buddhāna,  dhammassa ca attādhīnattā attādhipatibhūtā lajjāva vuttā, na  lokādhipatibhūta ottappa. Apica “lajjī”ti ettha vuttalajjāya  ottappampi vuttameva, tasmā lajjāti hiri-ottappānamadhivacana  daṭṭhabba. Na hi pāpajigucchana pāputtāsanarahita, pāpabhaya vā alajjana  nāma atthīti. “Daya mettacittata āpanno”ti kasmā vutta, nanu  dayā-saddo “dayāpanno”ti-ādīsu karuṇāyapi vattatīti? Saccameta,  aya pana dayāsaddo anurakkhaattha antonīta katvā pavattamāno  mettāya, karuṇāya ca pavattatīti idha mettāya pavattamāno vutto  karuṇāya, vakkhamānattā. Midati sinehatīti mettā, sā  etassa atthīti metta, metta citta etassāti mettacitto,  mettāya sampayutta citta etassāti vā, tassa bhāvo mettacittatā  mettā eva mūlabhūtena tannimittena puggalasmi buddhiyā, saddassa ca  pavattanato. 

 “Pāṇabhūteti pāṇajāte”ti vutta. Eva sati pāṇo  bhūto yesanti pāṇabhūtāti nibbacana kattabba. Atha vā  jīvitindriyasamagitāya pāṇasakhāte tatakammānurūpa pavattanato  bhūtanāmake satteti attho. Anukampakoti karuṇāyanako.  Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā  purimapadatthabhūtā mettā eva paccayabhāvena “tāya eva  dayāpannatāyāti vuttā. Iminā hi padena karuṇāya gahitāya yehi  dhammehi pāṇātipātā paivirati sampajjati, tehi lajjāmettākaruṇāhi  samagibhāvo yathākkama padattayena dassito. Paradukkhāpanayanakāmatāpi  hi hitānukampanamevāti avassa ayamattho sampaicchitabboti.  Imāya pāḷiyā, savaṇṇanāya ca tassā viratiyā sattavasena  apariyantata dasseti. 

 Viharatīti (pg.1.329) ettha vi-saddo vicchindanatthe,  hara-saddo nayanatthe, nayanañca nāmeta idha pavattana, yāpana,  pālana vāti āha “iriyati yapeti yāpeti pāletīti.  Yapeti yāpetīti cettha pariyāyavacana. Tasmā yathāvuttappakāro  hutvā ekasmi iriyāpathe uppanna dukkha aññena iriyāpathena  vicchinditvā harati pavatteti, attabhāva vā yāpeti pāletīti attho  veditabbo. Iti vā hīti ettha hi-saddo  vacanasiliṭṭhatāmatte kassacipi tena jotitatthassa abhāvato. Tenāha  “eva vā bhikkhave”ti. Visu kappanameva attho  vikappatthoti so anekabhinnesuyeva atthesu labbhati, anekabhedā  ca atthā uparivakkhamānā evāti vutta “upari   adinnā …pe… apekkhitvāti. “Evan”ti-ādi  ganthagāravapariharaa, nayadāna vā. 

 Idāni sampiṇḍanattha dassento “aya  panetthāti-ādimāha. Tattha na hanatīti na hisati.  Na ghātetīti na vadhati. Tatthāti pāṇātipāte.  Samanuññoti santuṭṭho. Aho vata reti bhonto ekasato  acchariyāti attho. Ācārasīlamattakanti sādhujanācāramattaka,  matta-saddo cettha visesanivatti-attho, tena  indriyasavarādiguehipi lokiyaputhujjano tathāgatassa vaṇṇa vattu na  sakkotīti dasseti. Tathā hi indriyasavarapaccayaparibhogasīlāni idha  na vibhattāni. Eva-saddo padapūraamatta, matta-saddena vā  yathāvuttatthassāvadhāraa karoti, eva-saddena ācārasīlameva vattu  sakkotīti sanniṭṭhāna. Evamīdisesu. “Iti vā hi bhikkhave  puthujjano tathāgatassa vaṇṇa vadamāno vadeyyā”ti vacanasāmatthiyeneva  taduttari gua vattu na sakkhissati. “Ta vo upari vakkhāmī”ti  ca atthassāpajjanato tathāpannamattha dassetu “upari  asādhāraabhāvan”ti-ādi vutta. “Na kevalañcāti-ādinā  puggalavivecanena pana “puthujjano”ti ida nidassanamattanti dassita.  “Ito paran”ti-ādinā ganthagārava pariharati. Pubbe vutta  pada pubbapada,na pubbapada tathā, na pubba vā apubba, tameva  pada tathā. 

 Saddantarayogena dhātūnamatthavisesavācakattā ādānan”ti  etassa gahaanti attho daṭṭhabbo, tenāha “haraan”ti-ādi.  Parassāti attasantakato parabhūtassa santakassa, yo vā attato  añño, so (pg.1.330) puggalo paro nāma, tassa ida parantipi yujjati,  “parasaharaan”tipi pāṭho, sa-saddo cettha  dhanattho,parasantakaharaanti vutta hoti. Theno vuccati coro,  tassa bhāvo theyya, corakamma. Corikāti corassa  kiriyā. Tadattha vivarati “tatthāti-ādinā.  Tatthāti “ādinnādānan”ti pade. Parapariggahitameva ettha  adinna, na pana dantapoasikkhāpade viya appaiggahitaka  attasantakanti adhippāyo. “Yattha paro”ti-ādi ubhayattha  sambandho āvuttiyādinayena. Tasmā “ta parapariggahita nāma,  tasmi parapariggahite”ti ca yojetabba. Yathākāma karotīti  yathākāmakārī, tassa bhāvo yathākāmakaritā, ta.  Tathārucikaraa āpajjantoti attho. Sasantakattā adaṇḍāraho  dhanadaṇḍarājadaṇḍavasena. Anupavajjo ca codanāsāraṇādivasena.  Ta parapariggahita ādiyati etenāti tadādāyako, sveva  upakkamo, ta samuṭṭhāpetīti tadādāyaka-upakkamasamuṭṭhāpikā. Theyyā  eva cetanā theyyacetanā. Khuddakatā-appagghatādivasena hīne.  Mahantatāmahagghatādivasena paṇīte. Kasmā?  Vatthuhīnatāyāti gamyamānattā na vutta, hīne, hīnaguṇāna santake ca  cetanā dubbalā, paṇīte, paṇītaguṇāna santake ca balavatīti heṭṭhā  vuttanayena tehi kāraehi appasāvajjamahāsāvajjatā veditabbā.  Ācariyā pana hīnapaṇītato khuddakamahante visu gahetvā “idhāpi  khuddake parasantake appasāvajja, mahante mahāsāvajja. Kasmā?  Payogamahantatāya. Vatthuguṇāna pana samabhāve sati  kilesānamupakkamānañca mudutāya appasāvajja, tibbatāya mahāsāvajjanti  ayampi nayo yojetabbo”ti vadanti. 

 Sāhatthikādayoti ettha parasantakassa sahatthā gahaa  sāhatthiko. Aññe āṇāpetvā gahaa āṇattiko.  Antosukaghāte hitena bahisukaghāta pātetvā gahaa nissaggiyo.  “Asuka bhaṇḍa yadā sakkosi, tadā avaharā”ti  atthasādhakāvahāranipphādakena, āṇāpanena vā, yadā kadāci  parasantakavināsakena sappitelakumbhi-ādīsu  dukūlasāṭakacammakhaṇḍādipakkhipanādinā vā gahaa thāvaro.  Mantaparijappanena gahaa vijjāmayo. Vinā mantena,  kāyavacīpayogehi tādisa-iddhiyogena parasantakassa ākaḍḍhana  iddhimayo. Kāyavacīpayogesu (pg.1.331) hi santesuyeva iddhimayo  avaharaapayogo hoti, no asantesu. Tathā hi vutta “anāpatti  bhikkhave, iddhimassa iddhivisaye”ti (pārā. 159), te ca kho  payogā yathānurūpa pavattāti sambandho. Tesa pana payogāna sabbesa  sabbattha avahāresu asambhavato “yathānurūpan”ti vutta. 

 Sandhicchedādīni katvā adissamānena vā,  kūṭamānakūṭakahāpaṇādīhi vañcanena vā, avaharaa theyyāvahāro.  Pasayha balasā abhibhuyya santajjetvā, bhaya dassetvā vā avaharaa  pasayhāvahāro. Parabhaṇḍa paicchādetvā avaharaa  paicchannāvahāro. Bhaṇḍokāsaparikappavasena parikappetvā  avaharaa parikappāvahāro. Kusa sakāmetvā avaharaa  kusāvahāro. Iti-saddena cettha ādi-atthena,  nidassananayena vā avasesā cattāro pañcakāpi gahitāti veditabba.  Pañcannañhi pañcakāna samodhānabhūtā pañcavīsati avahārā sabbepi  adinnādānameva, aviññattiyā vā ariyāya viññattiyā vā  dinnamevāti attho. “Dinnādāyīti ida payogato  parisuddhabhāvadassana. “Dinnapāṭikakhīti ida pana  āsayatoti āha “cittenāti-ādi. 

 Athenenāti ettha -saddo na-saddassa kāriyo, a-saddo vā  eko nipāto na-saddatthoti dassetu “na thenenāti vutta.  Pāḷiya dissamānavākyāvatthikavibhattiyantapairūpakatākaraena saddhi  samāsadassanameta. Pakaraṇādhigate pana atthe viveciyamāne idha  athenatoyeva sucibhūtatā adhigamīyati adinnādānādhikārattāti āha  “athenattāyeva sucibhūtenāti tena hetālakāravacanametanti  dasseti. Āhito ahamāno etthāti attā, attabhāvo.  Bhagavato pana so ruhiyā yathā ta nicchandarāgesu sattavohāro.  Adati vā sasāradukkhanti attā, tenāha  “attabhāvenāti. Padattayepi itthambhūtalakkhae karaavacananti  ñāpetu “athena …pe… katvāti vutta. Athenena attanā  athenattā hutvā sucibhūtena attanā sucibhūtattā hutvā viharatītipi  attho. 

 Sesanti (pg.1.332) “pahāya paivirato”ti evamādika. Tañhi  pubbe vuttanaya. Kiñcāpi nayidha sikkhāpadavohārena virati vuttā,  ito aññesu pana suttapadesesu, vinayābhidhammesu ca pavattavohārena  viratiyo, cetanā ca adhisīlasikkhānamadhiṭṭhānabhāvato,  tesamaññatarakoṭṭhāsabhāvato ca “sikkhāpadan”tveva vattabbāti āha  “pahamasikkhāpade”ti. Kāmañcettha “lajjī dayāpanno”ti na  vutta, adhikāravasena, pana atthato ca vuttamevāti veditabba. Yathā  hi lajjādayo pāṇātipātappahānassa visesapaccayo, eva  adinnādānappahānassāpīti. Esa nayo ito paresupi. Atha vā  sucibhūtenāti hirottappādisamannāgamana, ahirikādīnañca pahāna  vuttamevāti “lajjī dayāpanno”ti na vutta. 

 Brahma-saddo idha seṭṭhavācako, abrahmāna nihīnāna, abrahma  vā nihīna cariya vutti abrahmacariya, methunadhammo. Brahma  seṭṭha ācāranti methunavirati. Na ācaratīti anācārī,  [ārācārī (dī. ni. 1.8)] tadācāravirahitoti attho, tenāha  “abrahmacariyato dūracārīti. Dūro methunasakhāto  ācāro, so virahena yassatthīti dūracārī, methunadhammato vā  dūro hutvā tabbirati ācaratīti dūracārītipi vaṭṭati.  Mithunāna rāgapariyuṭṭhānena sadisāna ubhinna aya methunoti attha  dasseti “rāgapariyuṭṭhānavasenāti-ādinā. Asata dhammo  ācāroti asaddhammo, tasmā. Abhedavohārena gāmasaddeneva  gāmavāsino gahitāti vutta “gāmavāsīnan”ti, gāme vasata  dhammotipi yujjati. “Dūracārīti cettha vacanato, pāḷiya  vā “methunā” tveva avatvā “gāmadhammā”tipi vuttattā 

 “Idha brāhmaa, ekacco samao vā brāhmao vā sammā  brahmacārī paijānamāno na heva kho mātugāmena saddhi  dvayadvayasamāpatti samāpajjati, apica kho mātugāmassa  ucchādanaparimaddananhāpanasambāhana sādiyati, so ta assādeti, ta  nikāmeti, tena ca vitti āpajjati, idampi kho brāhmaa  brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi, aya vuccati  brāhmaa aparisuddha brahmacariya carati sayutto methunena sayogena, na  parimuccati jātiyā jarāya maraena sokehi (pg.1.333) paridevehi dukkhehi  domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi. 

 Puna capara …pe… napi mātugāmassa  ucchādanaparimandananhāpanasambāhana sādiyati, apica kho mātugāmena  saddhi sañjagghati sakīḷati sakelāyati …pe… napi mātugāmena  saddhi sañjagghati sakīḷati sakelāyati, apica kho mātugāmassa  cakkhunā cakkhu upanijjhāyati pekkhati …pe… napi mātugāmassa  cakkhunā cakkhu upanijjhāyati pekkhati, apica kho mātugāmassa  sadda suṇāti tirokuṭṭa vā tiropākāra vā hasantiyā vā bhaantiyā  vā gāyantiyā vā rodantiyā vā …pe… napi mātugāmassa sadda  suṇāti tirokuṭṭa vā tiropākāra vā hasantiyā vā bhaantiyā vā  gāyantiyā vā rodantiyā vā, apica kho yānissa tāni pubbe  mātugāmena saddhi hasitalapitakīḷitāni, tāni anussarati …pe…  napi yānissa tāni pubbe mātugāmena saddhi hasitalapitakīḷitāni,  tāni anussarati, apica kho passati gahapati vā gahapatiputta vā  pañcahi kāmaguehi samappita samagibhūta paricārayamāna …pe… napi  passati gahapati vā gahapatiputta vā pañcahi kāmaguehi samappita  samagibhūta paricārayamāna, apica kho aññatara devanikāya paidhāya  brahmacariya carati “imināha sīlena vā vatena vā tapena vā  brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti. So ta  assādeti, ta nikāmeti, tena ca vitti āpajjati. Idampi kho  brāhmaa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.  Aya vuccati brāhmaa, aparisuddha brahmacariya carati sayutto methunena  sayogena, na parimuccati jātiyā jarāya maraena sokehi paridevehi  dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti  vadāmī”ti (a. ni.  7.50)– 

 Aguttarāgame sattakanipāte jāṇusoisutte āgatā  sattavidhamethunasayogāpi paivirati dassitāti daṭṭhabbā. Idhāpi  asaddhammasevanādhippāyena kāyadvārappavattā  maggenamaggapaipattisamuṭṭhāpikā cetanā abrahmacariya (pg.1.334)   Pañcasikkhāpadakkame micchācāre pana agamanīyaṭṭhānavītikkamacetanā  yathāvuttā kāmesu micchācāroti yojetabba. 

 Tattha agamanīyaṭṭhāna nāma purisāna tāva māturakkhitādayo  dasa, dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dasanna  dhanakkītādīna, sārakkhasaparidaṇḍānañca vasena dvādasanna aññe purisā.  Ye paneke vadanti “cattāro kāmesu micchācārā akālo, adeso,  anago, adhammo cā”ti, te vippaipattimatta pati parikappetvā  vadanti. Na hi sāgamanīyaṭṭhāne pavattā vippaipatti micchācāro  nāma sambhavati. Sā panesā duvidhāpi vippaipatti guavirahite  appasāvajjā, guasampanne mahāsāvajjā. Guarahitepi ca abhibhavitvā  vippaipatti mahāsāvajjā, ubhinna samānacchandabhāve appasāvajjā,  samānacchandabhāvepi kilesāna, upakkamānañca mudutāya appasāvajjā,  tibbatāya mahāsāvajjāti veditabba. 

 Tassa pana abrahmacariyassa dve sambhārā sevetukāmatācitta,  maggenamaggapaipattīti. Micchācārassa pana cattāro sambhārā  agamanīyavatthu, tasmi sevanacitta, sevanāpayogo,  maggenamaggapaipatti-adhivāsananti eva aṭṭhakathāsu “cattāro  sambhārā”ti (dha. sa. akusalakammapathakathā; ma. ni. aṭṭha.  1.1.89 sa. ni. aṭṭha. 2.109-111) vuttattā abhibhavitvā  vītikkamane maggenamaggapaipatti-adhivāsane satipi  purimuppannasevanābhisandhipayogābhāvato abhibhuyyamānassa micchācāro  na hotīti vadanti keci. Sevanacitte sati payogābhāvo na pamāṇa  itthiyā sevanapayogassa yebhuyyena abhāvato, purisasseva yebhuyyena  sevanapayogo hotīti itthiyā puretara sevanacitta upaṭṭhapetvā nisinnāya  [nipannāya (dha. sa. anuṭī. kammakathāvaṇṇanā)] micchācāro na  siyāti āpajjati. Tasmā purisassa vasena ukkasato “cattāro  sambhārā”ti vutta. Aññathā hi itthiyā purisakiccakaraakāle  purisassāpi sevanāpayogābhāvato micchācāro na siyāti vadanti  eke. 

 Ida panettha sanniṭṭhāna– attano ruciyā pavattitassa  sevanāpayogeneva sevanacittatāsiddhito agamanīyavatthu, sevanāpayogo,  maggenamaggapaipatti-adhivāsananti tayo, balakkārena pavattitassa  purimuppannasevanābhisandhipayogābhāvato agamanīyavatthu, tasmi  sevanacitta (pg.1.335)  maggenamaggapaipatti-adhivāsananti tayo, anavasesaggahaena  pana vuttanayena cattāroti, tampi keciyeva vadanti, vīmasitvā  gahetabbanti abhidhammānuṭīkāya (dha. sa. anuṭī.  akusalakammapathakathāvaṇṇanā) vutta. Eko payogo sāhatthikova. 

  9. Musāti tatiyanto, dutiyanto vā  nipāto micchāpariyāyo, kiriyāpadhānoti āha  “visavādanapurekkhārassāti-ādi. Pure karaa  purekkhāro, visavādanassa purekkhāro yassāti tathā, tassa  kammapathappattameva dassetu “atthabhañjanako”ti vutta, parassa  hitavināsakoti attho. Musāvādo pana sasantakassa  adātukāmatāya, hasādhippāyena ca bhavati. Vacasā katā  vāyāmappadhānā kiriyā vacīpayogo. Tathā kāyena katā  kāyapayogo. Visavādanādhippāyo pubbabhāgakkhae, takhae ca.  Vuttañhi “pubbevassa hoti ‘musā bhaissan’ti, bhaantassa hoti  ‘musā bhaṇāmī’ti” (pārā. 200 pāci. 4) etadeva hi dvaya  agabhūta. Itara “bhaitassa hoti ‘musā mayā bhaitan’ti”  (pārā. 200 pāci. 4) vutta pana hotu vā, mā vā, akāraameta.  Assāti visavādakassa. “Cetanā”ti etena sambandho.  Visa vādeti etenāti visavādana, tadeva kāyavacīpayogo, ta  samuṭṭhāpetīti tathā, iminā musāsakhātena kāyavacīpayogena,  musāsakhāta vā kāyavacīpayoga vadati viññāpeti, samuṭṭhāpeti vā  etenāti musāvādoti atthamāha. “Vādo”ti vutte  visavādanacitta, tajjo vāyāmo, parassa tadatthavijānananti  lakkhaattaya vibhāvitameva hoti. 

 “Atatha vatthun”ti lakkhaa pana avibhāvitameva musā-saddassa  payogasakhātakiriyāvācakattā. Tasmā idha naye lakkhaassa  abyāpitatāya, musā-saddassa ca visavāditabbatthavācakatāsambhavato  paripuṇṇa katvā musāvādalakkhaa dassetu “aparo  nayo”ti-ādi vutta. Lakkhaatoti sabhāvato.  Tathāti tena tathākārena. Kāyavacīviññattiyo samuṭṭhāpetīti  viññattisamuṭṭhāpikā. Imasmi pana naye musā vatthu vadīyati  vuccati etenāti musāvādoti nibbacana daṭṭhabba. “So  yamatthan”ti-ādinā kammapathappattassa vatthuvasena  appasāvajjamahāsāvajjabhāvamāha. Yassa attha bhañjati, tassa  appaguatāya appasāvajjo (pg.1.336)  mahāguatāya mahāsāvajjoti adinnādāne  viya guavasenāpi yojetabba. Kilesāna mudutibbatāvasenāpi  appasāvajjamahāsāvajjatā labbhatiyeva. 

 “Apicāti-ādinā musāvādasāmaññassāpi  appasāvajjamahāsāvajjabhāva dasseti. Attano santaka  adātukāmatāyāti, hi hasādhippāyenāti ca  musāvādasāmaññato vutta. Ubhayatthāpi ca visavādanapurekkhāreneva  musāvādo, na pana vacanamattena. Tattha pana cetanā balavatī na  hotīti appasāvajjatā vuttā. Nadī maññeti nadī viya.  Appatāya ūnassa atthassa pūraavasena pavattā kathā pūraakathā,  bahutarabhāvena vuttakathāti vutta hoti. 

 Tenākārena jāto tajjo, tassa visavādanassa anurūpoti  attho. Vāyāmoti vāyāmasīsena payogamāha. Vīriyappadhānā  hi kāyikavācasikakiriyā idha adhippetā, na vāyāmamatta.  Visavādanādhippāyena payoge katepi aparena tasmi atthe aviññāte  visavādanassa asijjhanato parassa tadatthavijānanampi  ekasambhārabhāvena vutta. Keci pana “abhūtavacana, visavādanacitta,  parassa tadatthavijānanan”ti tayo sambhāre vadanti. Kāyikova  sāhatthikoti koci maññeyyāti ta nivāraattha “so kāyena  vāti-ādi vutta. Tāya ce kiriyāya paro tamattha jānātīti  takhae vā dandhatāya vicāretvā pacchā vā jānana sandhāya vutta.  Ayanti visavādako.  Kiriyasamuṭṭhāpikacetanākkhaeyevāti  kāyikavācasikakiriyasamuṭṭhāpikāya cetanāya pavattakkhae eva.  Musāvādakammunā bajjhatīti visavādanacetanāsakhātena  musāvādakammunā sambandhīyati, allīyatīti vā attho. Sacepi  dandhatāya vicāretvā pacchā cirenāpi paro tadattha jānāti,  sanniṭṭhāpakacetanāya nibbattattā takhaeyeva bajjhatīti vutta hoti. 

 “Eko payogo sāhatthikovāti ida porāṇaṭṭhakathāsu  āgatanayena vuttanti idha sagahaṭṭhakathāya sagahakārassa attano  matibheda dassetu “yasmā panāti-ādi vutta. Tattha  “yathā …pe… tathāti etena sāhatthiko viya  āṇattikādayopi gahetabbā, aggahae kāraa natthi parassa  visavādanabhāvena tassadisattāti dasseti (pg.1.337)  “idamassa …pe…  āṇāpentopīti āṇattikassa gahae kāraa, “paṇṇa …pe…  nissajjantopīti nissaggiyassa, “ayamattho …pe…  hapentopīti thāvarassa. Yasmā visavādetīti sabbattha sambandho.  Paṇṇa likhitvāti tālādīna paṇṇa akkharena likhitvā,  paṇṇanti vā bhummatthe upayogavacana. Tena vutta  “tirokuṭṭādīsū”ti [kuḍḍādīsu (dī. ni. aṭṭha. 1.8)] paṇṇe  akkhara lekhaniyā likhitvāti attho. Vīmasitvā  gahetabbāti attanomatiyā sabbadubbalattā anattukkasanena vutta.  Kiñhettha vicāretabbakāraa atthi sayameva vicāritattā. 

 Saccanti vacīsacca, saccena saccanti purimena  vacīsaccena pacchima vacīsacca. Paccayavasena dhātupadantalopa sandhāya  “sandahatīti vutta. Saddavidū pana– 

           “Vipubbo dhā karotyatthe, abhipubbo tu bhāsane; 

           Nyāsapubbo yathāyoga, nyāsāropanasandhisū”ti.– 

  Dhā-saddameva ghaanatthe pahanti. Tasmā  pariyāyavasena “sandahatīti vuttantipi daṭṭhabba. Tadadhippāya  dasseti “na antarantarāti-ādinā. “Yo  hīti-ādi tabbivaraa. Antaritattāti antarā  paricchinnattā. Na tādisoti na evavadanasabhāvo.  Jīvitahetupi, pageva aññahetūti api-saddo sambhāvanattho. 

 “Saccato thetato”ti-ādīsu (ma. ni. 1.19) viya  theta-saddo thirapariyāyo, thirabhāvo ca saccavāditādhikārattā  kathāvasena veditabboti āha “thirakathoti attho”ti.  Thitassa bhāvoti hi theto, thirabhāvo, tena yuttattā puggalo idha  theto nāma. Haliddīti suvaṇṇavaṇṇakandanipphattako  gacchaviseso. Thuso nāma dhaññattaco, dhaññapalāso ca.  Kumbhaṇḍanti mahāphalo sūpasampādako latāviseso.  Indakhīlo nāma gambhīranemo esikāthambho. Yathā  haliddirāgādayo anavaṭṭhitasabhāvatāya na hitā, eva na hitā kathā  etassāti nahitakatho [nathirakatho (dī. ni. aṭṭha. 1.8)]  yathā pāsāṇalekhādayo avaṭṭhitasabhāvatāya hitā, eva hitā kathā  etassāti hitakathoti (pg.1.338) [thirakatho (dī. ni. aṭṭha. 1.8)]  haliddirāgādayo yathā kathāya upamāyo honti, eva yojetabba.  Kathāya hi etā upamāyoti. 

 Pattisakhātā saddhā ayati pavattati etthāti  paccayikoti āha “pattiyāyitabbako”ti. Pattiyā  ayitabbā pavattetabbāti pattiyāyitabbā ya-kārāgamena, vācā.  Sā etassāti pattiyāyitabbako, tenāha  “saddhāyitabbako”ti. Tadevattha byatirekena, anvayena ca  dassetu “ekacco hīti-ādi vutta. Vattabbata āpajjati  visavādanato. Itarapakkhe ca avisavādanatoti adhippāyo.  “Lokan”ti etena “lokassāti ettha kammatthe  chaṭṭhīti dasseti. 

 Satipi pacceka pāṭhakkame aññāsu abhidhammaṭṭhakathā dīsu  (dha. sa. aṭṭha. akusalakammapathakathā; ma. ni. 1.89)  savaṇṇanākkamena tiṇṇampi padāna ekatthasavaṇṇana kātu “yāya  vācāyāti-ādimāha, yāya vācāya karotīti sambandho.  Parassāti ya bhinditu ta vāca bhāsati, tassa. Ca-saddo  aṭṭhānapayutto, so dvandagabbhabhāva jotetu kammadvaye payujjitabbo.  Suññabhāvanti piyavirahitatāya rittabhāva. Sāti  yathāvuttā saddasabhāvā vācā, etena piyañca suññañca piyasuñña,  ta karoti etāyāti pisuṇā niruttinayenāti vacanattha  dasseti, pisatīti vā pisuṇā, samagge satte avayavabhūte  vaggabhinne karotīti attho. 

 Pharusanti sinehābhāvena lūkha. Sayampi pharusāti  domanassasamuṭṭhitattā sabhāvena sayampi kakkasā. Pharusasabhāvato  neva kaṇṇasukhā. Atthavipannatāya na hadayagamā. Ettha  pana pahamanaye pharusa karotīti vacanatthena vā phalūpacārena vā vācāya  pharusasaddappavatti veditabbā. Dutiyanaye mammacchedavasena pavattiyā  ekantaniṭṭhuratāya ruhisaddavasena sabhāvena, kāraṇūpacārena vā vācāya  pharusasaddappavatti daṭṭhabbā. 

 Yenāti palāpasakhātena niratthakavacanena.  Samphanti “san”ti vutta sukha, hitañca phalati paharati  vināsetīti atthena “samphan”ti laddhanāma attano, paresañca  anupakāraka ya kiñci attha, tenāha “niratthakan”ti, iminā  sampha palapati etenāti samphappalāpoti vacanattha dasseti. 

 “Tesan”ti-ādinā (pg.1.339) cetanāya phalavohārena  pisuṇādisaddappavatti vuttā. “Sā evāti-ādinā pana  cetanāya pavattiparikappanāya hetu vibhāveti. Tattha  “pahāyā”ti-ādivacanasannidhānato tassāyeva ca pahātabbatā yuttito  adhippetāti attho. 

 Tatthāti tāsu pisuavācādīsu.  Sakiliṭṭhacittassāti lobhena, dosena vā vibādhitacittassa,  upatāpitacittassa vā, dūsitacittassāti vutta hoti, “cetanā”ti  etena sambandho. Yena saha paresa bhedāya vadati, tassa attano  piyakamyatāyāti attho. Cetanā pisuavācā nāma pisua  vadanti etāyāti katvā. Samāsavisaye hi mukhyavasena attho  gahetabbo, byāsavisaye upacāravasenāti daṭṭhabba. Yassa yato bheda  karoti, tesu abhinnesu appasāvajja, bhinnesu mahāsāvajja. Tathā  kilesāna mudutibbatāvisesesupi yojetabba. 

 Yassa pesuñña upasaharati, so bhijjatu vā, mā vā, tassa  tadatthaviññāpanameva pamāṇanti āha “tassa  tadatthavijānanan”ti. Bhedapurekkhāratāpiyakamyatānamekekapakkhipanena  cattāro. Kammapathappatti pana bhinne eva. Imesanti  aniyamatāya parammukhāpavattānampi attano buddhiya parivattamāne  sandhāya vuttanti dassetu “yesan”ti-ādimāha. Itoti  idha padese, vuttāna yesa santike sutanti yojetabba. 

 “Dvinnan”ti nidassanavacana bahūnampi sandhānato.  “Mittānan”ti-ādi “sandhānan”ti ettha kamma, tena  pāḷiya “bhinnānan”ti etassa kammabhāva dasseti.  Sandhānakaraañca nāma tesamanurūpakaraamevāti vutta  “anukattāti. Anuppadātāti anubalappadātā,  anuvattanavasena vā padātā. Kassa pana anubalappadāna,  anuvattanañcāti? “Sahitānan”ti vuttattā sandhānassāti  viññāyatīti āha “sandhānānuppadātāti. Yasmā pana  anubalavasena, anuvattanavasena ca sandhānassa padāna ādāna, rakkhaa  vā dahīkaraa hoti, tasmā vutta “dahīkamma kattāti.  Āramanti etthāti ārāmo. Ramitabbaṭṭhāna samaggoti hi  tadadhiṭṭhānāna vasena tabbisesanatā vuttā. “Samagge”tipi pahanti,  tadayutta “yatthāti-ādivacanena viruddhattā. Yasmā pana  ākārena vināpi ayamattho labbhati, tasmā “ayamevettha  attho”ti vutta samaggesūti samaggabhūtesu janakāyesu, tenāha  “te pahāyāti-ādi. Tappakatiyatthopi kattu-atthovāti  dasseti (pg.1.340) “nandatīti iminā. Tappakatiyatthena hi  “disvāpi sutvāpī”ti vacana supapanna hoti. Samagge karoti  etāyāti samaggakaraṇī. Sāyeva vācā, ta bhāsitāti  atthamāha “yā vācāti-ādinā. Tāya vācāya samaggakaraa  nāma. “Sukhā saghassa sāmaggī, samaggāna tapo  sukho”ti-ādinā (dha. pa. 194) samaggānisasadassanamevāti vutta  “sāmaggiguaparidīpikamevāti. Itaranti tabbiparīta  bhedanika vāca. 

 Mammānīti duṭṭhārūni, tassadisatāya pana idha  akkosavatthūni “mammānī”ti vuccanti. Yathā hi duṭṭhārūsu yena  kenaci vatthunā ghaitesu citta adhimatta dukkhappatta hoti, tathā tesu  dasasujāti-ādīsu akkosavatthūsu pharusavācāya phusitamattesūti. Tathā  hi vutta “mammāni viya mammāni, yesu pharusavācāya chupitamattesu  duṭṭhārūsu viya ghaṭṭitesu citta adhimatta dukkhappatta hoti, kāni pana  tāni? Jāti-ādīni akkosavatthūnī”ti (dī. ni. ṭī. 1.9)  “yassa sarīrappadesassa satthādipaihanena bhusa rujjana, so mamma  nāma. Idha pana yassa cittassa pharusavācāvasena domanassasakhāta  bhusa rujjana, ta mamma viyāti mamman”ti apare. Tāni mammāni  chijjanti bhijjanti yenāti mammacchedako, sveva  kāyavacīpayogo, tāni samuṭṭhāpetīti tathā. Ekantapharusacetanā  pharusā vācā pharusa vadanti etāyāti katvā. “Pharusacetanā  icceva avatvā “ekantapharusacetanāti vacana duṭṭhacittatāya eva  pharusacetanā adhippetā, na pana savanapharusatāmattenāti ñāpanattha.  Tassāti ekantapharusacetanāya eva. Āvibhāvatthanti  pharusavācābhāvassa pākaakaraattha. Tassāti vā  ekantapharusacetanāya eva, pharusavācābhāvassāti attho.  Tathevāti mātuvuttākāreneva, uṭṭhāsi anubandhitunti attho.  Saccakiriyanti ya “caṇḍā ta mahisī anubandhatū”ti vacana  mukhena kathesi, ta mātucitte natthi, tasmā “ta mā hotu, ya pana  uppalapattampi mayha upari na patatū”ti kāraa cittena cintesi,  tadeva mātucitte atthi, tasmā “tameva hotū”ti saccakaraa,  kattabbasacca vā. Tatthevāti uṭṭhānaṭṭhāneyeva. Baddhā  viyāti yottādinā paribandhi viya. Eva mammacchedakoti  ettha savanapharusatāmattena mammacchedakatā veditabbā. 

 Payogoti (pg.1.341) vacīpayogo. Cittasahatāyāti  ekantapharusacetanāya abhāvamāha. Tatoyeva hi pharusavācā na hoti  kammapathappattā, kammabhāva pana na sakkā vāretunti daṭṭhabba.  “Mātāpitaro hīti-ādināpi tadevattha samattheti. Eva  byatirekavasena cetanāpharusatāya pharusavācābhāva sādhetvā idāni tameva  anvayavasena sādhetu “yathāti-ādi vutta. Apharusā  vācā na hoti pharusā vācā hotiyevāti attho sāti  pharusavācā. Yanti puggala. 

 Etthāpi kammapathabhāva appattā appasāvajjā, itarā mahāsāvajjā.  Tathā kilesāna mudutibbatābhedepi yojetabba. Keci pana “ya  uddissa pharusavācā payujjati, tassa sammukhāyeva sīsa etī”ti  vadanti, eke pana “parammukhāpi pharusavācā hotiyevā”ti.  Tatthāyamadhippāyo yutto siyā, sammukhā payoge agāravādīna  balavabhāvato siyā cetanā balavatī, parassa ca tadatthavijānana, na  tathā parammukhā. Yathā pana akkosite mate āḷahane katā khamanā  upavādantarāya nivatteti, eva parammukhā payuttāpi pharusavācā  hotiyevāti sakkā ñātunti, tasmā ubhayatthāpi pharusavācā  sambhavatīti daṭṭhabba. Tathā hi parassa tadatthavijānanamaññatra tayova  tassā sambhārā aṭṭhakathāsu vuttāti. Kupitacittanti  akkosanādhippāyeneva vutta, na pana maraṇādhippāyena. Maraṇādhippāyena  hi sati cittakope atthasiddhiyā, tadabhāve ca yathāraha  pāṇātipātabyāpādāva honti. 

 Ela vuccati doso ilati citta, puggalo vā kampati  etenāti katvā. Etthāti– 

           “Nelago setapacchādo, ekāro vattatī ratho; 

           Anīgha passa āyanta, chinnasota abandhanan”ti.  (sa. ni.  4.347 udā. 65 peako. 25).– 

  Imissā udānagāthāya. Sīlañhettha niddosatāya  “nelan”ti vutta. Tenevāha citto gahapati āyasmatā kāmabhūtherena  puṭṭho sayuttāgamavare saḷāyatanavagge “nelagan”ti kho bhante  sīlānameta adhivacanan”ti (sa. ni.  4.347) vācā nāma  saddasabhāvā tatadatthanibandhanāti sādurasasadisattā madhurameva byañjana,  attho ca tabbhāvatoti atthameva sandhāya  byañjanamadhuratāya (pg.1.342)   atthamadhuratāyāti ca vutta. Visesanaparanipātopi hi loke  dissati “agyāhito”ti-ādīsu. Apica avayavāpekkhane sati  “madhura byañjana yassā”ti-ādinā vattabbo. Sukhāti  sukhakaraṇī, sukhahetūti vutta hoti. Kaṇṇasūlanti kaṇṇasaku.  Kaṇṇasaddena cettha sotaviññāṇapaibaddhatadanuvattakā viññāṇavīthiyo  gahitā. Vohārakathā hesā suttantadesanā, tassā vaṇṇanā ca, tathā  ceva vutta “sakalasarīre kopa, peman”ti ca. Na hi  hadayavatthunissito kopo, pemo ca sakalasarīre vattati. Esa nayo  īdisesu. Sukhena citta pavisati yathāvuttakāraadvayenāti  attho, aluttasamāso cesa yathā “amatagato”ti. Pureti  guapāripure, tenāha “guaparipuṇṇatāyāti. Pure savaḍḍhā  porī, tādisā nārī viyāti vācāpi porīti atthamāha  “pure”ti-ādinā. Sukumārāti sutaruṇā.  Upameyyapakkhe pana apharusatāya mudukabhāvo eva sukumāratā.  Purassāti ettha pura-saddo tannivāsīvācako sahacaraavasena  “gāmo āgato”ti-ādīsu viya, tenevāha “nagaravāsīnan”ti.  Esāti tasambandhīniddesā vācā. Evarūpī kathāti  atthattayena pakāsitā kathā. Kantāti kāmitā tuṭṭhā yathā  “pakkanto”ti, māna-saddassa vā antabyappadeso, kāmiyamānāti  attho. Yathā “anāpatti asamanubhāsantassā”ti (pārā. 416  430 441) mana appeti vaḍḍhetīti manāpā, tena vutta  “cittavuḍḍhikarāti. Tathākārinīti attho. Ato  bahuno janassāti idha sambandhe sāmivacana, na tu purimasmi  viya kattari. 

 Kāma tehi vattumicchito attho sambhavati, so pana aphalattā  bhāsitatthapariyāyena atthoyeva nāma na hotīti āha  “anatthaviññāpikāti. Apica payojanatthābhāvato  anatthā, vācā, ta viññāpikātipi vaṭṭati. Akusalacetanā  samphappalāpo sampha palapanti etāyāti katvā. Āsevana  bhāvana bahulīkaraa. Ya jana gāhāpayitu pavattito, tena aggahite  appasāvajjo, gahite mahāsāvajjo. Kilesāna mudutibbatāvasenāpi  appasāvajjamahāsāvajjatā yojetabbā. Bhāratanāmakāna  dvebhātukarājūna yuddhakathā, dasagiriyakkhena sītāya nāma  deviyā āharaakathā, rāmaraññā paccāharaakathā (pg.1.343)  yathā ta adhunā  bāhirakehi paricayitā sakkaabhāsāya gaṇṭhitā  rāmapurāṇabhāratapurāṇādikathāti, evamādikā niratthakakathā  samphappalāpoti vutta “bhārata …pe… purekkhāratāti. 

 “Kālavādīti-ādi samphappalāpā paiviratassa  paipattisandassana yathā “pāṇātipātā paivirato”ti-ādi (dī.  ni. 1.8 194) pāṇātipātappahānassa paipattidassana.  “Pāṇātipāta pahāya viharatī”ti hi vutte katha pāṇātipātappahāna  hotīti apekkhāsambhavato “pāṇātipātā paivirato hotī”ti vutta.  Sā pana virati kathanti āha “nihitadaṇḍo nihita sattho”ti.  Tañca daṇḍasatthanidhāna kathanti vutta “lajjī”ti-ādi. Eva  uttaruttara purimassa purimassa upāyasandassana. Tathā  adinnādānādīsupi yathāsambhava yojetabba. Tena vutta  “kālavādīti-ādi samphappalāpā paiviratassa  paipattisandassanan”ti. Atthasahitāpi hi vācā ayuttakālapayogena  atthāvahā na siyāti anatthaviññāpanabhāva anulometi, tasmā  samphappalāpa pajahantena akālavāditā parivajjetabbāti dassetu  “kālavādīti vutta. Kāle vadantenāpi ubhayattha asādhanato  abhūta parivajjetabbanti āha “bhūtavādīti. Bhūtañca  vadantena ya idhalokaparalokahitasampādanaka, tadeva vattabbanti vutta  “atthavādīti. Attha vadantenāpi na  lokiyadhammanissitameva vattabba, atha kho  lokuttaradhammanissitampīti āha “dhammavādīti. Yathā ca  attho lokuttaradhammanissito hoti, tathā dassanattha  “vinayavādīti vutta. 

 Pātimokkhasavaro, satiñāṇakhantivīriyasavaroti hi pañcanna  savaravinayāna tadagappahāna,  vikkhambhanasamucchedapaippassaddhinissaraappahānanti pañcanna  pahānavinayānañca vasena vuccamāno attho nibbānādhigamahetubhāvato  lokuttaradhammasannissito hoti. Eva guavisesayutto ca attho  vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti,  nāññathāti dassetu “nidhānavati vāca bhāsitāti vutta.  Idāni tameva desanākosalla vibhāvetu “kālenāti-ādimāha.  Ajjhāsayaṭṭhuppattīna, pucchāya ca vasena otiṇṇe desanāvisaye  ekasādibyākaraavibhāga sallakkhetvā hapanāhetudāharaasasandanāni  tatakālānurūpa (pg.1.344) vibhāventiyā parimitaparicchinnarūpāya  gambhīrudānapahūtatthavitthārasagāhikāya desanāya pare yathājjhāsaya  paramatthasiddhiya patiṭṭhāpento “desanākusalo”ti vuccatīti  evametthāpi atthayojanā veditabbā. 

 Vattabbayuttakālanti vattabbavacanassa anurūpakāla, tattha  vā payujjitabbakāla. Sabhāvavaseneva bhūtatāti āha  “sabhāvamevāti. Attha vadatīti atthavādī.  Atthavadanañca tannissitavācākathanamevāti adhippāyena vutta  “diṭṭhadhammikasamparāyikatthasannissitameva katvā”ti.  Dhammavādīti-ādīsupi eseva nayo. 

 Nidheti sannidhāna karoti etthāti nidhāna. hapanokāso.  hānavatī”ti vutte tasmi hāne hapetu yuttātipi attho  sambhavatīti āha “hadaye”ti-ādi. Nidhānavatīpi vācā  kālayuttāva atthāvahā, tasmā “kālenā”ti ida “nidhānavati  vāca bhāsitā”ti etassāpekkhavacananti dasseti  “evarūpin”ti-ādinā. Icchitatthanibbattanattha  apadisitabbo, apadisīyati vā icchitattho anenāti  apadeso, upamā, hetudāharaṇādikāraa vā, tena saha vattatīti  sāpadesā, vācā, tenāha “sa-upama sakāraanti attho”ti.  Pariccheda dassetvāti yāvatā pariyosāna sambhavati, tāvatā  mariyāda dassetvā, tena vutta “yathā …pe… bhāsatīti.  Sikhamappattā hi kathā atthāvahā nāma na hoti.  Atthasahitanti ettha attha-saddo bhāsitatthapariyāyoti vutta  “anekehipīti-ādi. Bhāsitattho ca nāma saddānusārena  adhigato sabbopi pakatyatthapaccayatthabhāvatthādiko, tatoyeva bhagavato  vacana ekagāthāpadampi sakhepavitthārādi-ekattādinandiyāvattādinayehi  anekehipi niddhāraakkhamatāya pariyādātumasakkueyya atthamāvahatīti.  Eva atthasāmaññato savaṇṇetvā icchitatthavisesatopi savaṇṇetu  “ya vāti-ādimāha. Atthavādinā vattumicchitatthoyeva hi  idha gahito. Nanu sabbesampi vacana attanā icchitatthasahitayeva,  kimettha vattabba atthīti antolīnacodana parisodheti “na  aññan”ti-ādinā. Aññamattha pahama nikkhipitvā  ananusandhivasena pacchā aññamattha na bhāsati.  Yathānikkhittānusandhivaseneva pariyosāpetvā kathetīti adhippāyo. 

  10. Eva (pg.1.345) paipāṭiyā sattamūlasikkhāpadāni  vibhajitvā satipi abhijjhādippahānassa savarasīlasagahe  upariguasagahato, lokiyaputhujjanāvisayato ca uttaridesanāya  sagahitu ta pariharitvā pacurajanapākaa ācārasīlameva vibhajanto  bhagavā “bījagāmabhūtagāmasamārambhā”ti-ādimāhāti pāḷiya sambandho  vattabbo. Tattha vijāyanti viruhanti etehīti bījāni.  Paccayantarasamavāye sadisaphaluppattiyā visesakāraabhāvato  viruhanasamatthāna sāraphalādīnameta adhivacana. Bhavanti, ahuvunti  cāti bhūtā, jāyanti vaḍḍhanti jātā, vaḍḍhitā cāti attho.  Vaḍḍhamānakāna vaḍḍhitvā, hitānañca rukkhagacchādīna  yathākkamamadhivacana. Viruhamūlā hi nīlabhāva āpajjantā  taruarukkhagacchā jāyanti vaḍḍhantīti vuccanti. Vaḍḍhitvā hitā  mahantā rukkhagacchā jātā vaḍḍhitāti. Gāmoti samūho, so  ca suddhaṭṭhakadhammarāsi, bījāna, bhūtānañca tathāladdhasamaññāna  aṭṭhadhammāna gāmo, teyeva vā gāmoti tathā. Avayavavinimuttassa hi  samudāyassa abhāvato duvidhenāpi atthena teyeva tiarukkhalatādayo  gayhanti. 

 Apica bhūmiya patiṭṭhahitvā haritabhāvamāpannā rukkhagacchādayo  devatā pariggayhanti, tasmā bhūtāna nivāsanaṭṭhānatāya gāmoti  bhūtagāmotipi vadanti, te sarūpato dassetu  “mūlabījan”ti-ādimāha. Mūlameva bīja mūlabīja.  Sesesupi aya nayo. Phaubījanti pabbabīja.  Paccayantarasamavāye sadisaphaluppattiyā visesakāraabhāvato  viruhanasamatthe sāraphale niruho bīja-saddo tadatthasiddhiyā  mūlādīsupi kesuci pavattatīti mūlādito nivattanattha ekena  bīja-saddena visesetvā “bījabījan”ti vutta yathā “rūparūpa,  dukkhadukkhan”ti ca. Nīlatiarukkhādikassāti allatiassa  ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādayo  veditabbā. Samārambho idha vikopana, tañca chedanādiyevāti  vutta “chedanabhedanapacanādibhāvenāti. Nanu ca rukkhādayo  cittarahitatāya na jīvā, cittarahitatā ca paripphandanābhāvato, chinne  viruhanato, visadisajātikabhāvato, catuyoni-apariyāpannato ca  veditabbā. Vuḍḍhi pana pavāḷasilālavaṇādīnampi vijjatīti na tesa  jīvatābhāve kāraa. Visayaggahaañca nesa parikappanāmatta supana  viya ciñcādīna, tathā kaukambilāsādinā dohaḷādayo. Tattha  kasmā bījagāmabhūtagāmasamārambhā (pg.1.346) paivirati icchitāti?  Samaasāruppato, tannissitasattānukampanato ca. Tenevāha āḷavakāna  rukkhacchedanādivatthūsu “jīvasaññino hi moghapurisā manussā  rukkhasmin”ti-ādi (pārā. 89). 

 Eka bhatta ekabhatta, tamassa atthi ekasmi divase  ekavārameva bhuñjanatoti ekabhattiko. Tayida ekabhatta kadā  bhuñjitabbanti sandhāya vutta “pātarāsabhattan”ti-ādi, dvīsu  bhattesu pātarāsabhatta sandhāyāhāti adhippāyo. Pāto asitabbanti  pātarāsa. Sāya asitabbanti sāyamāsa, tadeva bhatta  tathā. Eka-saddo cettha majjhanhikakālaparicchedabhāvena payutto, na  tadantogadhavārabhāvenāti dasseti “tasmāti-ādinā. 

 Rattiyā bhojana uttarapadalopato rattisaddena vutta,  taddhitavasena vā tathāyevādhippāyasambhavato, tenāha  “rattiyāti-ādi. Aruuggamanato paṭṭhāya yāva majjhanhikā  aya buddhādīna ariyāna āciṇṇasamāciṇṇo bhojanassa kālo nāma,  tadañño vikālo. Tattha dutiyapadena rattibhojanassa paikkhittattā  aparanhova idha vikāloti pārisesanayena tatiyapadassa attha dīpetu  “atikkante majjhanhike”ti-ādi vutta. Bhāvasādhano cettha  bhojana-saddo ajjhoharaatthavācakoti dīpeti “yāva  sūriyatthagamanā bhojanan”ti iminā. Kassa pana tadajjhoharaanti?  Yāmakālikādīnamanuññātattā, vikālabhojanasaddassa ca  yāvakālikajjhoharaeyeva niruhattā “yāvakālikassā”ti  viññāyati. Aya panettha aṭṭhakathāvaseso ācariyāna nayo–  bhuñjitabbaṭṭhena bhojana, yāgubhattādi sabba yāvakālikavatthu    Yathā ca “rattūparato”ti ettha rattibhojana rattisaddena vuccati,  evamettha bhojanajjhoharaa bhojanasaddena. Vikāle bhojana  vikālabhojana, tato vikālabhojanā. Vikāle  yāvakālikavatthussa ajjhoharaṇāti atthoti. Īdisā guavibhūti na  buddhakāleyevāti āha “anomānadītīre”ti-ādi. Aya pana  pāḷiya anusandhikkamo– ekasmi divase ekavārameva bhuñjanato  “ekabhattiko”ti vutte rattibhojanopi siyāti (pg.1.347) tannivāraattha  “rattūparato”ti vutta. Eva sati sāyanhabhojīpi ekabhattiko  siyāti tadāsakānivattanattha “virato vikālabhojanāti  vuttanti. 

 Sakhepato “sabbapāpassa akaraan”ti-ādi (dī. ni.  2.90 dha. pa. 183 netti. 30 50 116 124) nayappavatta  bhagavato sāsana sachandarāgappavattito naccādīna dassana nānulometīti  āha “sāsanassa ananulomattāti. Visucati sāsana  vijjhati ananulomikabhāvenāti visūka, paiviruddhanti vutta  hoti. Tatra upama dasseti “paṭāṇībhūtan”ti iminā,  paṭāṇīsakhāta kīla viya bhūtanti attho. “Visūkan”ti etassa  paṭāṇībhūtanti atthamāhātipi vadanti. Attanā payojiyamāna,  parehi payojāpiyamānañca nacca naccabhāvasāmaññato pāḷiya ekeneva  naccasaddena sāmaññaniddesanayena gahita, ekasesanayena vā. Tathā  gītavāditasaddehi gāyanagāyāpanavādanavādāpanānīti āha  “naccananaccāpanādivasenāti. Suddhahetutājotanavasena hi  dvādhippāyikā ete saddā. Naccañca gītañca vāditañca  visūkadassanañca naccagītavāditavisūkadassana, samāhāravasenettha  ekatta. Aṭṭhakathāya pana yathāpāṭha vākyāvatthikantavacanena saha  samuccayasamāsadassanattha “naccā cāti-ādi vutta. Eva  sabbattha īdisesu. (dassanavisaye mayūranaccādipaikkhipanena  naccāpanavisayepi paikkhipana daṭṭhabba) “naccādīni  hīti-ādinā yathāvuttatthasamatthana. Dassanena cettha savanampi  sagahita virūpekasesanayena, yathāsaka vā visayassa  ālocanasabhāvatāya pañcanna viññāṇāna savanakiriyāyapi  dassanasakhepasambhavato “dassanā icceva vutta. Tenevāha  “pañcahi viññāṇehi na kiñci dhamma paijānāti aññatra  atinipātamattā”ti. 

 “Visūkabhūtā dassanā cāti etena avisūkabhūtassa  pana gītassa savana kadāci vaṭṭatīti dasseti. Tathā hi vutta  paramatthajotikāya khuddakapāṭhaṭṭhakathāya “dhammūpasahitampi cettha  gīta na vaṭṭati, gītūpasahito pana dhammo vaṭṭatī”ti (khu. pā.  aṭṭha. pacchimapañcasikkhāpadavaṇṇanā) katthaci pana  na-kāravipariyāyena pāṭho dissati. Ubhayatthāpi ca gīto ce  dhammānulomatthapaisayuttopi na vaṭṭati, dhammo ce gītasaddapaisayuttopi  vaṭṭatīti adhippāyo veditabbo. “Na bhikkhave, gītassarena  (pg.1.348) dhammo  gāyitabbo, yo gāyeyya, āpatti dukkaassā”ti (cūḷava. 149)  hi desanāya eva paikkhepo, na savanāya. Imassa ca  sikkhāpadassa visu paññāpanato viññāyati “gītassarena desitopi  dhammo na gīto”ti. Yañca sakkapañhasuttavaṇṇanāya  sevitabbāsevitabbasadda niddharantena “ya pana atthanissita  dhammanissita kumbhadāsigītampi suantassa pasādo vā uppajjati,  nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo”ti (dī. ni.  aṭṭha. 2.365) vutta, ta asamādānasikkhāpadassa  sevitabbatāmattapariyāyena vutta. Samādānasikkhāpadassa hi evarūpa  suantassa sikkhāpadasavara bhijjati gītasaddabhāvatoti veditabba.  Tathā hi vinayaṭṭhakathāsu vutta “gītanti naṭādīna vā gīta  hotu, ariyāna parinibbānakāle ratanattayaguṇūpasahita sādhukīḷanagīta  vā, asayatabhikkhūna dhammabhāṇakagīta vā, antamaso dantagītampi, ya  “gāyissāmā”ti pubbabhāge okūjita karonti, sabbameta gīta  nāmā”ti (pāci. aṭṭha. 835 vi. saga. aṭṭha. 34.25). 

 Kiñcāpi mālā-saddo loke baddhapupphavācako, sāsane pana  ruhiyā abaddhapupphesupi vaṭṭati, tasmā ya kiñci puppha baddhamabaddha  vā, ta sabba “mālā” tveva daṭṭhabbanti āha “ya kiñci  pupphan”ti. “Ya kiñci gandhan”ti cettha vāsacuṇṇadhūpādika  vilepanato añña ya kiñci gandhajāta. Vuttattha viya hi  vuccamānatthamantarenāpi saddo atthavisesavācako.  Chavirāgakaraanti vilepanena chaviyā rañjanattha pisitvā  paiyatta ya kiñci gandhacuṇṇa. Piandhana dhāraa.  Ūnaṭṭhānapūraa maṇḍana. Gandhavasena, chavirāgavasena ca sādiyana  vibhūsana. Tadevattha puggalādhiṭṭhānena dīpeti “tattha  piandhanto”ti-ādinā. Tathā ceva majjhimaṭṭhakathāyampi (ma.  ni. aṭṭha. 3.147) vutta, paramatthajotikāya pana  khuddakapāṭhaṭṭhakathāya “mālādīsu dhāraṇādīni yathāsakhya  yojetabbānī”ti (khu. pā. aṭṭha. pacchimapañcasikkhāpadavaṇṇanā)  ettakameva vutta. Tatthāpi yojentena yathāvuttanayeneva yojetabbāni.  Ki paneta kāraanti āha “yāyāti-ādi. Yāya  dussīlyacetanāya karoti, sā idha kāraa. “Tato  paivirato”ti hi ubhayattha sambandhitabba, eteneva “mālā …pe…  vibhūsanāna hāna, mālā …pe… vibhūsanāneva vā hānan”ti  samāsampi dasseti. Tadākārappavatto (pg.1.349) cetanādidhammoyeva hi  dhāraṇādikiriyā. Tattha ca cetanāsampayuttadhammāna kāraa  sahajātādopakārakato, padhānato ca. “Cetayitvā kamma karoti  kāyena vācāya manasā”ti (a. ni.  6.63) hi vutta.  Dhāraṇādibhūtā eva ca cetanā hānanti. hāna-saddo pacceka yojetabbo  dvandapadato suyyamānattā. 

 Uccāti uccasaddena akārantena samānattha ākāranta eka  saddantara accuggatavācakanti āha “pamāṇātikkantan”ti.  Seti etthāti sayana, mañcādi. Samaasārupparahitattā, gahaṭṭhehi  ca seṭṭhasammatattā akappiyapaccattharaa “mahāsayanan”ti idhādhippetanti  dassetu “akappiyattharaan”ti vutta. Nisīdana panettha  sayaneneva sagahitanti daṭṭhabba. Yasmā pana ādhāre paikkhitte  tadādhārakiriyāpi paikkhittāva hoti, tasmā  “uccāsayanamahāsayanā” icceva vutta. Atthato pana  tadupabhogabhūtanisajjānipajjanehi virati dassitāti veditabba. Atha  vā “uccāsayanamahāsayanā”ti esa niddeso ekasesanayena yathā  “nāmarūpapaccayā saḷāyatanan”ti (ma. ni. 3.126 sa. ni.   2.1 udā. 1) etasmimpi vikappe āsanapubbakattā  sayanakiriyāya sayanaggahaeneva āsanampi gahitanti veditabba.  Kiriyāvācaka-āsanasayanasaddalopato uttarapadalopaniddesotipi  vinayaṭīkāya (vi. vi. ṭī. 2.106) vutta. 

 Jātameva rūpamassa na vippakāranti jātarūpa, satthuvaṇṇa.  Rañjīyati setavaṇṇatāya, rañjanti vā ettha sattāti rajata  yathā “nesa padakkantan”ti. “Cattāro vīhayo guñjā, dve guñjā  māsako bhave”ti vuttalakkhaena vīsatimāsako nīlakahāpao vā  dudradāmakādiko vā tatadesavohārānurūpa kato kahāpao.  Lohādīhi kato lohamāsakādiko. Ye vohāra  gacchantīti pariyādānavacana. Vohāranti ca kayavikkayavasena  sabbohāra. Aññehi gāhāpane, upanikkhittasādiyane ca  paiggahaattho labbhatīti āha “na uggahāpeti na upanikkhitta  sādiyatīti. Atha vā tividha paiggahaa kāyena vācāya  manasā. Tattha kāyena paiggahaa uggahaa. Vācāya paiggahaa  uggahāpana. Manasā paiggahaa sādiyana. Tividhampeta paiggahaa  sāmaññaniddesena, ekasesanayena vā gahetvā paiggahaṇāti vuttanti  āha (pg.1.350) “neva na uggahātīti-ādi. Esa nayo  āmakadhaññapaiggahaṇāti-ādīsupi. 

 Nīvārādi-upadhaññassa sāliyādimūladhaññantogadhattā  “sattavidhassāpīti vutta. Saṭṭhidinaparipāko  sukadhaññaviseso sāli nāma salīyate sīlāghateti katvā.  Dabbaguapakāse pana– 

           “Atha dhañña tidhā sāli-saṭṭhikavīhibhedato. 

           Sālayo hemantā tatra, saṭṭhikā gimhajā api. 

           Vīhayo tvāsahākhyātā, vassakālasamubbha vā”ti. – 

  Vutta. Vahati, brūheti vā sattāna jīvitanti  vīhi, sassa. Yuvitabbo missitabboti yavo. So  hi atilūkhatāya aññena missetvā paribhuñjīyati. Gudhati  parivedhati palibuddhatīti godhūmo, ya “milakkhabhojanan”tipi  vadanti. Sobhanattā kamanīyabhāva gacchatīti kagu,  atisukhumadhaññaviseso. Varīyati atilūkhatāya nivārīyati,  khuddāpaivinayanato vā bhajīyatīti varako. Kora rudhira  dūsatīti kudrūsako, vaṇṇasakamanena yo “govaḍḍhano”tipi  vuccati. Tāni sattapi sappabhedā nidhāne posane sādhuttena  “dhaññānī”ti vuccanti. “Na kevalañcāti-ādinā  sampaicchana, parāmasanañca idha paiggahaasaddena vuttanti dasseti.  Evamīdisesu. “Anujānāmi bhikkhave, vasāni bhesajjāni  acchavasa macchavasa susukāvasa sūkaravasa gadrabhavasan”ti (mahāva.  262) vuttattā ida pañcavidhampi bhesajja odissa anuññāta nāma.  Tassa pana “kāle paiggahitan”ti vuttattā paiggahaa vaṭṭatīti āha  “aññatra odissa anuññātāti. Masa-saddena macchānampi  masa gahita evāti dassetu āmakamasamacchānan”ti vutta,  tikoiparisuddha macchamasa anuññāta adiṭṭha, asuta, aparisakitanti  vā payogassa dassanato virūpekasesanayo dassito anenāti  veditabba. 

 Kāma lokiyā 

           “Aṭṭhavassā bhave gorī, dasavassā tu kaññakā; 

           Sampatte dvādasavasse, kumārītibhidhīyate”ti.– 

  Vadanti (pg.1.351)  Idha pana purisantaragatāgatavasena  itthikumārikābhedoti āha “itthīti purisantaragatāti-ādi.  Dāsidāsavasenevāti dāsidāsavohāravaseneva. Eva  vutteti tādisena kappiyavacanena vutte. Vinayaṭṭhakathāsu  āgatavinicchaya sandhāya “vinayavasenāti vutta. So  kuikārasikkhāpadavaṇṇanādīsu (pārā. aṭṭha. 364) gahetabbo. 

 Bīja khipanti ettha, khitta vā bīja tāyatīti khetta,  kedāroti āha “yasmi pubbaṇṇa ruhatīti. Aparaṇṇassa  pubbe pavattamanna pubbaṇṇa na-kārassa a-kāra katvā, sāli-ādi   Vasanti patiṭṭhahanti aparaṇṇāni etthāti vatthūti attha  dasseti “vatthu nāmāti-ādinā. Pubbaṇṇassa apara  pavattamanna aparaṇṇa vuttanayena. Eva aṭṭhakathānayānurūpa attha  dassetvā idāni “khetta nāma yattha pubbaṇṇa vā aparaṇṇa vā  jāyatī”ti (pārā. 104) vuttavinayapāḷinayānurūpampi attha  dassento “yattha vāti-ādimāha. Tadatthāyāti  khettatthāya. Akatabhūmibhāgoti aparisakhato taduddesiko  bhūmibhāgo. “Khettavatthu sīsenāti-ādinā  nidassanamattametanti dasseti. Ādi-saddena pokkharaṇīkūpādayo  sagahitā. 

 Dūtassa ida, dūtena vā kātumarahatīti dūteyya.  Paṇṇanti lekhasāsana. Sāsananti mukhasāsana. Gharā  gharanti aññasmā gharā añña ghara. Khuddakagamananti  dūteyyagamanato appataragamana, anaddhānagamana rassagamananti attho.  Tadubhayesa anuyuñjana anuyogoti āha “tadubhayakaraan”ti.  Tasmāti tadubhayakaraasseva anuyogabhāvato. 

 Kayana kayo, paramparā gahetvā attano dhanassa dāna.  Kī-saddañhi dabbavinimaye pahanti vikkayana vikkayo, pahamameva  attano dhanassa paresa dānanti vadanti. Sāratthadīpaniyādīsu  pana “kayan”ti parabhaṇḍassa gahaa. Vikkayanti attano  bhaṇḍassa dānan”ti (sārattha. ṭī. 2.594) vutta. Tadeva  “kayitañca hoti parabhaṇḍa attano hatthagata karontena, vikkītañca  attano bhaṇḍa parahatthagata karontenā”ti (pārā. aṭṭha. 515)  vinayaṭṭhakathāvacanena sameti. Vañcana māyākaraa,  paibhānakaraavasena upāyakusalatāya parasantakaggahaanti vutta hoti.  Tulā nāma yāya tulīyati pamīyati, tāya (pg.1.352) kūṭa  “tulākūṭan”ti vuccati. Ta pana karonto tulāya  rūpa-agagahaṇākārapaicchannasaṇṭhānavasena karotīti catubbidhatā vuttā.  Attanā gahetabba bhaṇḍa pacchābhāge, paresa dātabba pubbabhāge katvā  minentīti āha “gahanto pacchābhāge”ti-ādi.  Akkamati nippīḷati, pubbabhāge akkamatīti sambandho. Mūle  rajjunti tulāya mūle yojita rajju. Tathā agge. Tanti  ayacuṇṇa. 

 Kanati dibbatīti kaso, suvaṇṇarajatādimayā  bhojanapānapattā. Idha pana sovaṇṇamaye pānapatteti āha  “suvaṇṇapātīti. Tāya vañcananti nikativasena  vañcana. “Patirūpaka dassetvā parasantakagahaañhi nikati,  paibhānakaraavasena pana upāyakusalatāya vañcanan”ti nikativañcana  bhedato kahajātakaṭṭhakathādīsu (jā. aṭṭha. 4.10.19 dī.  ni. aṭṭha. 1.10 ma. ni. aṭṭha. 2.149 sa. ni. aṭṭha.  3.5.1165 a. ni. aṭṭha. 2.4.198atthato samāna) vutta   idha  pana tadubhayampi “vañcana”micceva. “Kathan”ti-ādinā hi  patirūpaka dassetvā parasantakagahaameva vibhāveti.  Samagghataranti tāsa pātīna aññamañña samaka agghavisesa.  Pāsāṇeti bhūtābhūtabhāvasañjānanake pāsāṇe. Ghasaneneva  suvaṇṇabhāvasaññāpana siddhanti “ghasitvātveva vutta. 

 Hadayanti nāḷi-ādiminanabhājanāna abbhantara, tasmi  bhedo chiddakaraa hadayabhedo. Tilādīna nāḷi-ādīhi  minanakāle ussāpitā sikhāyeva sikhā, tassā bhedo hāpana  sikhābhedo. 

 Rajjuyā bhedo visamakaraa rajjubhedo. Tānīti  sappitelādīni. Antobhājaneti pahama nikkhittabhājane.  Ussāpetvāti uggamāpetvā, uddha rāsi katvāti vutta hoti.  Chindantoti apanento. 

 Kattabbakammato uddha koana paihanana ukkoana.  Abhūtakārīna lañjaggahaa, na pana puna kammāya ukkoanamattanti  āha “assāmike …pe… ggahaan”ti. Upāyehīti  kāraapatirūpakehi. Tatrāti tasmi vañcane. “Vatthun”ti  avatvā “eka vatthun”ti vadanto aññānipi atthi bahūnīti  dasseti. Aññānipi hi sasavatthu-ādīni tattha tattha vuttāni.  Miganti mahanta miga. Tena hīti migaggahae uyyojana,  yena vā kāraena “miga me dehī”ti āha, tena kāraenāti attho.  Hi-saddo (pg.1.353) nipātamatta. Yogavasenāti  vijjājappanādipayogavasena. Māyāvasenāti mantajappana vinā  abhūtassāpi bhūtākārasaññāpanāya cakkhumohanamāyāya vasena. Yāya  hi amai-ādayopi mai-ādi-ākārena dissanti. Pāmago  nāma kulācārayutto ābharaaviseso, ya loke “yaññopavittan”ti  vadanti. Vakkalittherāpadānepi vutta 

           “Passatheta māṇavaka, pītamaṭṭhanivāsana; 

           Hemayaññopavittaga, jananettamanoharan”ti. (apa.  2.54.40). 

  Tadaṭṭhakathāyampi “pītamaṭṭhanivāsananti  siliṭṭhasuvaṇṇavaṇṇavatthe nivatthanti attho.  Hemayaññopavittaganti suvaṇṇapāmagalaggitagattanti attho”ti  (apa. aṭṭha. 2.54.40) savana sahana sāvi, anujukatā,  tenāha “kuilayogo”ti, jimhatāyogoti attho.  “Etesayevāti-ādinā tulyādhikaraata dasseti.  “Tasmāti-ādi laddhaguadassana. Ye pana catunnampi padāna  bhinnādhikaraata vadanti, tesa vādamāha “kecīti-ādinā.  Tattha “kecīti sārasamāsakārakā ācariyā,  uttaravihāravāsino ca, tesa ta na yutta vañcanena sagahitasseva puna  gahitattāti dasseti “ta panāti-ādinā. 

 Māraanti muṭṭhipahārakasātāḷanādīhi hisana vihehana  sandhāya vutta, na tu pāṇātipāta. Vihehanatthepi hi vadha-saddo  dissati “attāna vadhitvā vadhitvā rodeyyā”ti-ādīsu (pāci.  880) māraa-saddopi idha vihehaneyeva vattatīti daṭṭhabbo.  Keci pana “pubbe pāṇātipāta pahāyā’ti-ādīsu sayakāro, idha  parakāro”ti vadanti, ta na sakkā tathā vattu  “kāyavacīpayogasamuṭṭhāpikā cetanā, cha payogā”ti ca vuttattā.  Yathā hi appaiggāhabhāvasāmaññepi sati pabbajitehi  appaiggahitabbavatthuvisesabhāvasandassanattha itthikumāridāsidāsādayo  vibhāgena vuttā. Yathā ca parasantakassa haraabhāvato  adinnādānabhāvasāmaññepi sati tulākūṭādayo  adinnādānavisesabhāvasandassanattha vibhāgena vuttā, na eva  pāṇātipātapariyāyassa vadhassa puna gahae payojana atthi  tathāvibhajitabbassābhāvato, tasmā yathāvuttoyevattho sundarataroti. 

 Viparāmosoti (pg.1.354) visesena samantato bhusa mosāpana  muyhanakaraa, thenana vā. Theyya corikā mosoti hi pariyāyo.  So kāraavasena duvidhoti āha “himaviparāmoso”ti-ādi.  Musantīti corenti, mosenti vā muyhana karonti, mosetvā  tesa santaka gahantīti vutta hoti. Yanti ca tassā  kiriyāya parāmasana. Maggappaipanna jananti parapakkhepi  adhikāro. Ālopana vilumpana ālopo. Sahasā karaa  sahasākāro. Sahasā pavattitā sāhasikā, sāva kiriyā  tathā. 

 Ettāvatāti “pāṇātipāta pahāyā”ti-ādinā  “sahasākārā paivirato”ti pariyosānena etapparimāṇena pāṭhena.  Antarabheda aggahetvā pāḷiya yathārutamāgatavaseneva  chabbīsatisikkhāpadasagahameta sīla yebhuyyena sikkhāpadānamavibhattattā  cūḷasīla nāmāti attho. Desanāvasena hi idha  cūḷamajjhimādibhāvo veditabbo, na dhammavasena. Tathā hi  idhasakhittena uddiṭṭhāna sikkhāpadāna avibhattāna vibhajanavasena  majjhimasīladesanā pavattā, tenevāha “majjhimasīla  vitthārento”ti.Cūḷasīlavaṇṇanā niṭṭhitā. 

 

 Majjhimasīlavaṇṇanā

 

  11. “Yathā vā paneke bhonto”ti-ādidesanāya  sambandhamāha “idānīti-ādinā. Tatthāyamaṭṭhakathāmuttako  nayo– yathāti opammatthe nipāto. Vāti  vikappanatthe, tena imamattha vikappeti “ussāha katvā mama vaṇṇa  vadamānopi puthujjano pāṇātipāta pahāya pāṇātipātā  paivirato”ti-ādinā parānuddesikanayena vā sabbathāpi  ācārasīlamattameva vadeyya, na taduttari. “Yathāpaneke bhonto  samaabrāhmaabhāva paijānamānā, parehi ca tathā sambhāviyamānā  tadanurūpapaipatti ajānanato, asamatthanato ca na abhisambhuanti, na  evamaya. Aya pana samao gotamo sabbathāpi samaasāruppapaipatti  pūresiyevā”ti eva aññuddesikanayena vā sabbathāpi  ācārasīlamattameva vadeyya, na taduttarinti. Panāti  (pg.1.355) vacanālakāre vikappanattheneva upanyāsādi-atthassa sijjhanato.  Eketi aññe. “Ekacce”tipi vadanti. Bhontoti  sādhūna piyasamudāhāro. Sādhavo hi pare “bhonto”ti vā  “devāna piyā”ti vāāyasmanto”ti vā samālapanti.  Samaabrāhmaṇāti ya kiñci pabbajja upagatatāya samaṇā.  Jātimattena ca brāhmaṇāti. 

 Saddhā nāma idha catubbidhesu hānesūti āha  “kammañcāti-ādi. Kammakammaphalasambandheneva  idhalokaparalokasaddahana daṭṭhabba “ettha kamma vipaccati, kammaphalañca  anubhavitabban”ti. Tadattha byatirekato ñāpeti “aya  me”ti-ādinā. Paikarissatīti paccupakāra karissati.  Tadeva samatthetu “evadinnāni hīti-ādimāha.  Desanāsīsamatta padhāna katvā nidassanato. Tena catubbidhampi paccaya  nidassetīti vutta “atthato panāti-ādi. 

 “Seyyathidan”ti aya saddo “so katamo”ti atthe  eko nipāto, nipātasamudāyo vā, tena ca  bījagāmabhūtagāmasamārambhapade saddakkamena appadhānabhūtopi  bījagāmabhūtagāmo vibhajjitabbaṭṭhāne padhānabhūto viya painiddisīyati.  Añño hi saddakkamo añño atthakkamoti āha “katamo so  bījagāmabhūtagāmo”ti. Tasmiñhi vibhatte tabbisayasamārambhopi  vibhattova hoti. Imamatthañhi dassetu “yassa samārambha  anuyuttā viharantīti vutta. Teneva ca pāḷiya  “mūlabījan”ti-ādinā so niddiṭṭhoti. Mūlameva bīja  mūlabīja, mūla bīja etassātipi mūlabījanti idha dvidhā  attho. Sesapadesupi eseva nayo. Ato na codetabbameta “kasmā  panettha bījagāmabhūtagāma pucchitvā bījagāmo eva vibhatto”ti.  Tattha hi pahamena atthena bījagāmo niddiṭṭho, dutiyena bhūtagāmo,  duvidhopesa sāmaññaniddesena vā mūlabījañca mūlabījañca mūlabījanti  ekasesanayena vā niddiṭṭhoti veditabbo, teneva vakkhati  “sabbañhetan”ti-ādi. Atīva visati bhesajjapayogesūti  ativisa, ativisā vā, yā “mahosadhan”tipi vuccati  kacchakoti kāḷakacchako, ya “pilakkho”tipi vadanti.  Kapitthanoti ambilakuraphalo setarukkho. So hi kampati  calatīti kapithano thanapaccayena, kapīti vā makkao,  tassa (pg.1.356) thanasadisa phala yassāti kapitthano. “Kapitthanoti  pippalirukkho”ti (visuddhi. ṭī. 1.108) hi  Visuddhimaggaṭīkāya vutta. Phaubīja nāma pabbabīja.  Ajjakanti setapaṇṇāsa. Phaijjakanti samīraa.  Hiriveranti vāra. Paccayantarasamavāye sadisaphaluppattiyā  visesakāraabhāvato viruhanasamatthe sāraphale niruho bījasaddoti  dasseti “viruhanasamatthamevāti iminā. Itarañhi  abījasakhya gata, tañca kho rukkhato viyojitameva. Aviyojita  pana tathā vā hotu, aññathā vā “bhūtagāmo”tveva vuccati  yathāvuttena dutiyaṭṭhena. Vinayā (pāci. 91) nurūpato tesa visesa  dasseti “tatthāti-ādinā. Yamettha vattabba, ta heṭṭhā vuttameva. 

  12. Sannidhāna sannidhi, tāya karīyateti  sannidhikāro, annapānādi. Eva kāra-saddassa kammatthata  sandhāya “sannidhikāraparibhogan”ti vutta. Ayamaparo nayo – yathāācaya gāmino”ti vattabbe anunāsikalopena  ācayagāmino”ti (dha. sa. 10) niddeso kato, evamidhāpi  “sannidhikāra paribhogan”ti vattabbe anunāsikalopena  “sannidhikāraparibhogan”ti vutta, sannidhi katvā paribhoganti attho.  Vinayavasenāti vinayāgatācāravasena. Vinayāgatācāro hi  uttaralopena “vinayo”ti vutto, kāyavācāna vā vinayana vinayo.  Suttantanayapaipattiyā visu gahitattā vinayācāroyeva idha labbhati.  Sammā kilese likhatīti sallekhoti ca vinayācārassa visu  gahitattā suttantanayapaipatti eva. Paiggahitanti kāyena vā  kāyapaibaddhena vā paiggahita. Aparajjūti aparasmi divase.  Datvāti parivattanavasena datvā. hapāpetvāti ca attano  santakakaraena hapāpetvā. Tesampi santaka vissāsaggāhādivasena  paribhuñjitu vaṭṭati. Suttantanayavasena sallekho eva na hoti. 

 Yāni ca tesa anulomānīti ettha sānulomadhaññarasa,  madhukapuppharasa, pakkaḍākarasañca hapetvā avasesā sabbepi  phalapupphapattarasā anulomapānānīti daṭṭhabba, yathāparicchedakāla  anadhiṭṭhita avikappitanti attho. 

 Sannidhīyateti (pg.1.357) sannidhi, vatthameva. Pariyāyati  kappīyatīti pariyāyo, kappiyavācānusārena paipatti, tassa  kathāti pariyāyakathā. Tabbiparīto nippariyāyo,  kappiyampi anupaggamma santuṭṭhivasena paipatti, pariyāya-saddo  vā kārae, tasmā kappiyakāraavasena vuttā kathā pariyāyakathā.  Tadapi avatvā santuṭṭhivasena vuttā nippariyāyo.  “Sace”ti-ādi aññassa dānākāradassana. Pāḷiyā uddisana  uddeso. Atthassa pucchā paripucchana. “Adātu na  vaṭṭatīti iminā adāne sallekhakopana dasseti.  Appahonteti kātu appahonake sati. Paccāsāyāti  cīvarapailābhāsāya. Anuññātakāleti anatthate kathine eko  pacchimakattikamāso, atthate kathine pacchimakattikamāsena saha  hemantikā cattāro māsā, piṭṭhisamaye yo koci eko māsoti eva  tatiyakathinasikkhāpadādīsu anuññātasamaye. Suttanti  cīvarasibbanasutta. Vinayakamma katvāti mūlacīvara  parikkhāracoa adhiṭṭhahitvā paccāsācīvarameva mūlacīvara katvā  hapetabba, ta puna māsaparihāra labhati, etena upāyena yāva icchati,  tāva aññamañña mūlacīvara katvā hapetu labbhatīti vuttanayena,  vikappanāvasena vā vinayakamma katvā. Kasmā na vaṭṭatīti āha  “sannidhi ca hoti sallekhañca kopetīti. 

 Upari maṇḍapasadisa padaracchanna, sabbapaliguṇṭhima vā chādetvā  kata vayha. Ubhosu passesu suvaṇṇarajatādimayā gopānasiyo  datvā garuapakkhakanayena katā sandamānitā. Phalakādinā kata  pīṭhakayāna sivikā. Antolikāsakhātā paapoalikā  pāṭakī. “Ekabhikkhussa hīti-ādi tadatthassa samatthana.  Araññatthāyāti araññagamanatthāya. Dhotapādakatthāyāti  dhovitapādānamanurakkhaatthāya. Sahanitabbā bandhitabbāti  saghāṭā, upāhanāyeva saghāṭā tathā, yugaabhūtā upāhanāti  attho. Aññassa dātabbāti ettha vuttanayena dāna veditabba. 

 Mañcoti nidassanamatta. Sabbepi hi pīṭhabhisādayo  nisīdanasayanayoggā gahetabbā tesupi tathāpaipajjitabbato. 

 Ābādhapaccayā eva attanā paribhuñjitabbā gandhā vaṭṭantīti  dasseti “kaṇḍukacchuchavidosādi-ābādhe satīti iminā.  “Lakkhae hi sati hetutthopi katthaci sambhavatī”ti heṭṭhā vuttoyeva.  Tattha kaṇḍūti (pg.1.358) khajju. Kacchūti vitacchikā.  Chavidosoti kilāsādi. Āharāpetvāti ñātipavāritato  bhikkhācāravattena vā na yena kenaci vā ākārena harāpetvā.  Bhesajjapaccayehi gilānassa viññattipi vaṭṭati. “Anujānāmi  bhikkhave  gandha gahetvā kavāṭe pañcagulika dātu, puppha gahetvā vihāre  ekamanta nikkhipitun”ti (cūḷava. 264) vacanato  “dvāre”ti-ādi vutta. Gharadhūpana vihāravāsanā,  cetiyagharavāsanā vā. Ādi-saddena cetiyapaimāpūjādīni  sagahāti. 

 Kilesehi āmasitabbato āmisa, ya kiñci upabhogāraha  vatthu, tasmā yathāvuttānampi pasaga nivāretu “vuttāvasesa  daṭṭhabban”ti āha, pārisesanayato gahitattā vuttāvasesa daṭṭhabbanti  adhippāyo. Ki panetanti vutta “seyyathidan”ti-ādi.  Tathārūpe kāleti gāma pavisitu dukkarādikāle.  Vallūroti sukkhamasa. Bhājana-saddo sappitelaguasaddehi  yojetabbo tadavinābhāvittā. Kālassevāti pageva.  Udakakaddameti udake ca kaddame ca. Nimitte ceta bhumma,  bhāvalakkhae vā. Acchathāti nisīdatha.  Bhuñjantassevāti bhuñjato eva bhikkhuno, sampadānavacana,  anādaratthe vā sāmivacana. Kiriyantarāvacchedanayogena hettha  anādaratā. Gīvāyāmakanti bhāvanapusakavacana, gīva āyametvā  āyata katvāti attho, yathā vā bhutte atibhuttatāya gīvā  āyamitabbā hoti, tathātipi vaṭṭati. Catumāsampīti  vassānassa cattāro māsepi. Kuumba vuccati dhana,  tadassatthīti kuumbiko, muṇḍo ca so kuumbiko cāti  muṇḍakuumbiko, tassa jīvika tathā, ta katvā jīvatīti attho.  Nayadassanamattañceta āmisapadena dassitāna sannidhivatthūnanti  daṭṭhabba. 

 Tabbirahita samaapaipatti dassento “bhikkhuno  panāti-ādimāha. Tattha “guapiṇḍo tālapakkappamāṇan”ti  sāratthadīpaniya vutta. Catubhāgamattanti kuumbamattanti  vutta. “Ekā taṇḍulanāḷīti vuttattā pana tassā catubhāgo  ekapatthoti vadanti. Vuttañca– 

           “Kuuvo pasato eko, pattho te caturo siyu; 

           Āḷhako caturo patthā, doa vā caturāḷhakan”ti. 

 Kasmāti (pg.1.359) vutta “te hīti-ādi. Āharāpetvāpi  hapetu vaṭṭati, pageva yathāladdha. “Aphāsukakāle”ti-ādinā  suddhacittena hapitassa paribhogo sallekha na kopetīti dasseti.  Sammutikuikādayo catasso, avāsāgārabhūtena vā uposathāgārādinā  saha pañcakuiyo sandhāya “kappiyakuiyan”ti-ādi vutta.  Sannidhi nāma natthi tattha antovuttha-antopakkassa anuññātattā.  “Tathāgatassāti-ādinā adhikārānurūpa attha payojeti.  Pilotikakhaṇḍanti jiṇṇacoakhaṇḍa. 

  13. “Gīva pasāretvāti etena sayameva  āpāthagamane doso natthīti dasseti. Ettakampīti  vinicchayavicāraṇā vatthukittanampi. Payojanamattamevāti  padatthayojanamattameva. Yassa pana padassa vitthārakatha vinā na sakkā  attho viññātu, tattha vitthārakathāpi padatthasagahameva gacchati. 

 Kutūhalavasena pekkhitabbato pekkha, naasatthavidhinā  payogo. Naasamūhena pana janasamūhe kattabbavasena  “naasammajjan”ti vutta. Janāna sammadde samūhe katanti hi  sammajja. Sārasamāse pana “pekkhāmahan”tipi vadanti,  “sammajjadassanussavan”ti tesa mate attho. Bhāratanāmakāna  dvebhātukarājūna, rāmarañño ca yujjhanādika tappasutehi  ācikkhitabbato akkhāna. Gantumpi na vaṭṭati, pageva ta  sotu. Pāṇinā tāḷitabba sara pāṇissaranti āha  “kasatāḷan”ti, lohamayo tūriyajātiviseso kaso,  lohamayapatto vā, tassa tāḷanasaddanti attho. Pāṇīna tāḷanasaranti  attha sandhāya pāṇitāḷantipi vadanti. Ghanasakhātāna  tūriyavisesāna tāḷana ghanatāḷa nāma, daṇḍamayasammatāḷa  silātalākatāḷa vā. Mantenāti bhūtāvisanamantena.  Eketi sārasamāsācariyā, uttaravihāravāsino ca, yathā cettha,  evamito paresupi “eke”ti āgataṭṭhānesu. Te kira  dīghanikāyassatthavisesavādino. Caturassa-ambaakatāḷa nāma  rukkhasāradaṇḍādīsu yena kenaci caturassa-ambaa katvā catūsu passesu  dhammena onaddhitvā vāditabhaṇḍassa tāḷana. Tañhi  ekādasadoappamāṇamānavisesasaṇṭhānattā “ambaakan”ti  vuccati, bimbisakantipi tasseva nāma. Tathā kumbhasaṇṭhānatāya  kumbho, ghaoyeva vā, tassa dhunananti khuddakabhāṇakā.  Abbhokkiraa ragabalikaraa. Te hi naccaṭṭhāne devatāna  balikaraa nāma katvā kīḷanti, ya “nandī”tipi vuccati (pg.1.360)   Itthipurisasayogādikilesajanaka paibhānacitta sobhanakaraato  sobhanakara nāma. “Sobhanagharakan”ti sārasamāse vutta.  Caṇḍāya alanti caṇḍāla, ayoguakīḷā. Caṇḍālā nāma  hīnajātikā sunakhamasabhojino, tesa idanti caṇḍāla. Sāṇe  udakena temetvā aññamañña ākoanakīḷā sāṇadhovanakīḷā.  Vasena kata kīḷana vasanti āha “veu ussāpetvā  kīḷanan”ti. 

 Nikhaitvāti bhūmiya nikhāta katvā.  Nakkhattakāleti nakkhattayogachaakāle. Tamattha aguttarāgame  dasakanipātapāḷiyā (a. ni. 10.106) sādhento  “vuttampicetan”ti-ādimāha. Tatthāti tasmi aṭṭhidhovane.  Indajālenāti aṭṭhidhovanamanta parijappetvā yathā pare  aṭṭhīniyeva passanti, na masādīni, eva masādīnamantaradhāpanamāyāya.  Indassa jālamiva hi paicchāditu samatthanato “indajālan”ti  māyā vuccati indacāpādayo viya. Aṭṭhidhovananti  aṭṭhidhovanakīḷā. 

 Hatthi-ādīhi saddhi yujjhitunti hatthi-ādīsu  abhiruhitvā aññehi saddhi yujjhana, hatthi-ādīhi ca saddhi sayameva  yujjhana sandhāya vutta, hatthi-ādīhi saddhi aññehi yujjhitu, saya vā  yujjhitunti hi attho. Teti hatthi-ādayo. Aññamañña  mathenti vilothentīti mallā, bāhuyuddhakārakā, tesa yuddha.  Sampahāroti sagāmo. Balassa senāya agga gaanakoṭṭhāsa  karonti etthāti balagga, “ettakā hatthī, ettakā  assā”ti-ādinā balagaanaṭṭhāna. Sena viyūhanti ettha  vibhajitvā hapenti, senāya vā ettha byūhana vinyāsoti  senābyūho, “ito hatthī hontu, ito assā hontū”ti-ādinā  yuddhattha caturagabalāya senāya desavisesesu vicāraaṭṭhāna, ta pana  bhedato sakaabyūhādivasena. Ādi-saddena cakkapadumabyūhāna  daṇḍabhogamaṇḍalāsahatabyūhānañca gahaa, “tayo hatthī pacchima  hatthānīka, tayo assā pacchima assānīka, tayo rathā pacchima  rathānīka, cattāro purisā sarahatthā pattī pacchima pattānīkan”ti  (pāci. 324uyyodhikasikkhāpade) kaṇḍaviddhasikkhāpadassa  padabhājana sandhāya “tayo …pe…ādinā nayena vuttassāti  āha. Tañca kho “dvādasapuriso hatthī, tipuriso asso,  catupuriso (pg.1.361) ratho, cattāro purisā sarahatthā pattī”ti (pāci. 314 uyyuttasenāsikkhāpade) vuttalakkhaato hatthi-ādigaanenāti daṭṭhabba,  etena ca “cha hatthiniyo, eko ca hatthī idamekan”ti (mahāva.  aṭṭha. 245) cammakkhandhakavaṇṇanāya vuttamanīka paikkhipati. 

  14. Kāraa nāma phalassa hānanti vutta  “pamādo …pe… hānan”ti. Padānīti sārī-ādīna  patiṭṭhānāni. Aṭṭhāpadanti saññāya dīghatā.  “Aṭṭhapadan”tipi pahanti. Dasapada nāma dvīhi pantīti  vīsatiyā padehi kīḷanajūta. Aṭṭhapadadasapadesūti  aṭṭhapadadasapadaphalakesu. Ākāseyeva kīḷananti “aya sārī  asukapada mayā nītā, aya asukapadan”ti kevala mukheneva vadantāna  ākāseyeva jūtassa kīḷana. Nānāpathamaṇḍalanti  anekavihitasārīmaggaparivaṭṭa. Pariharitabbanti sāriyo  pariharitu yuttaka. Ito cito ca saranti parivattantīti  sāriyo, yena kenaci katāni akkhabījāni. Tatthāti  tāsu sārīsu, tasmi vā apanayanupanayane. Jūtakhaliketi  jūtamaṇḍale. “Jūtaphalake”tipi adhunā pāṭho. Pāsaka  vuccati chasu passesu ekeka yāva chakka dassetvā katakīḷanaka, ta  vaḍḍhetvā yathāladdha ekakādivasena sāriyo apanento, upanento ca  kīḷanti, pasati aṭṭhapadādīsu bādhati, phusati cāti hi  pāsako, catubbīsatividho akkho. Ya sandhāya vutta 

           “Aṭṭhaka mālika vutta, sāvaṭṭañca chaka mata; 

           Catukka bahula ñeyya, dvi bindusantibhadraka. 

           Catuvīsati āyā ca, munindena pakāsitā”ti. 

  Tena kīḷanamidha pāsakakīḷana. Ghaana paharaa,  tena kīḷā ghaikāti āha “dīghadaṇḍakenāti-ādi.  Ghaena kumbhena kīḷā ghaikāti eke. Mañjiṭṭhikāya vāti  mañjiṭṭhisakhātassa yojanavallirukkhassa sāra gahetvā pakkakasāva  sandhāya vadati. Sitthodakena vāti [piṭṭhodakena vā  (aṭṭhakathāya)] ca pakkamadhusitthodaka. Salākahatthanti  tālahīrādīna kalāpasseta adhivacana. Bahūsu salākāsu visesarahita  eka salāka gahetvā tāsu pakkhipitvā puna taññeva uddharantā  salākahatthena kīḷantīti keci. Guakīḷāti guaphalakīḷā,  yena kenaci vā kataguakīḷā. Paṇṇena vasākārena katā nāḷikā  paṇṇanāḷikā, tenevāha “tadhamantāti. Khuddake  ka-paccayoti (pg.1.362) dasseti “khuddakanagalan”ti iminā.  Hatthapādāna mokkhena mocanena cayati parivattati etāyāti  mokkhacikā, tenāha ākāse vāti-ādi.  Paribbhamanattāyeva ta cakka nāmāti dassetu  “paribbhamanacakkan”ti vutta. 

 Paṇṇena katā nāḷi paṇṇanāḷi, iminā  pattāḷhakapadadvayassa yathākkama pariyāya dasseti. Tena katā pana  kīḷā pattāḷhakāti vutta “tāyāti-ādi. Khuddako  ratho rathako ka-saddassa khuddakatthavacanato. Esa nayo  sesapadesupi. Ākāse vā ya ñāpeti, tassa piṭṭhiya vā yathā vā  tathā vā akkhara likhitvā “evamidan”ti jānanena kīḷā  akkharikā, pucchantassa mukhāgata akkhara gahetvā  naṭṭhamuttilābhādijānanakīḷātipi vadanti. Vajja-saddo  aparādhatthoti āha “yathāvajja nāmāti-ādi. Vāditānurūpa  naccana, gāyana vā yathāvajjantipi vadanti. “Eva kate jayo  bhavissati, eva kate parājayo”ti jayaparājaya purakkhatvā  payogakaraavasena parihārapathādīnampi jūtappamādaṭṭhānabhāvo veditabbo,  pagacīrādīhi ca vasādīhi kattabbā kiccasiddhi, asiddhi cāti  jayaparājayāvaho payogo vutto, yathāvajjanti ca kāṇādīhi  sadisākāradassanehi jayaparājayavasena jūtakīḷikabhāvena vutta.  Sabbepi hete jotenti pakāsenti etehi tappayogikā  jayaparājayavasena, javanti ca gacchanti jayaparājaya etehīti vā  atthena jūtasaddavacanīyata nātivattanti. 

  15. Pamāṇātikkantāsananti “aṭṭhagulapādaka  kāretabba sugatagulenā”ti vuttappamāṇato atikkantāsana. Kammavasena  payojanato “anuyuttā viharantīti pada apekkhitvāti vutta.  Vāḷarūpānīti āharimāni sīhabyagghādivāḷarūpāni.  Vuttañhi bhikkhunivibhage “pallako nāma āharimehi vāḷehi  kato”ti (pāci. 984) “akappiyarūpākulo akappiyamañco  pallako”ti sārasamāse vutta. Dīghalomako  mahākojavoti caturagulādhikalomo kāḷavaṇṇo mahākojavo.  Kuvuccati pathavī, tassa javati sobhanavitthaavasenāti  kojavo. “Caturagulādhikāni kira tassa lomānīti  vacanato caturagulato heṭṭhā (pg.1.363) vaṭṭatīti vadanti. Uddalomī  ekantalomīti visesadassanameta, tasmā yadi tāsu na pavisati,  vaṭṭatīti gahetabba. Vānavicittanti bhitticchadādi-ākārena  vānena sibbanena vicitra. Uṇṇāmayattharaanti  migalomapakatamattharaa. Setattharaoti dhavalattharao.  Sītatthikehi sevitabbattā setattharao, “bahumudulomako”tipi  vadanti. Ghanapupphakoti sabbathā pupphākārasampanno.  “Uṇṇāmayattharaoti uṇṇāmayo lohitattharao”ti (sārattha.  ṭī. 258) sāratthadīpaniya vutta. Āmalakapattākārāhi  pupphapantīhi yebhuyyato katattā āmalakapattotipi vuccati. 

 Tiṇṇa tūlānanti rukkhatūlalatātūlapoakītūlasakhātāna  tiṇṇa tūlāna. Udita dvīsu loma dasā yassāti uddalomī  i-kārassa akāra, ta-kārassa lopa, dvibhāvañca katvā. Ekasmi  ante loma dasā yassāti ekantalomī. Ubhayattha  kecīti sārasamāsācariyā, uttaravihāravāsino ca. Tesa vāde  pana uditamekato uggata lomamaya puppha yassāti uddalomī  vuttanayena. Ubhato antato eka sadisa lomamaya puppha yassāti  ekantalomīti vacanattho. Vinayaṭṭhakathāya pana  “uddalomīti ekato uggataloma uṇṇāmayattharaa.  ‘Uddhalomī’tipi pāṭho. Ekantalomīti ubhato uggataloma  uṇṇāmayattharaan”ti (mahāva. aṭṭha. 254) vutta, nāmamattamesa  viseso. Atthato pana aggahitāvaseso aṭṭhakathādvayepi natthīti  daṭṭhabbo. 

 Koseyyañca kaṭṭissañca kaṭṭissāni virūpekasesavasena.  Tehi pakatamattharaa kaṭṭissa. Etadevattha dassetu  “koseyyakaṭṭissamayapaccattharaan”ti vutta,  koseyyasuttānamantarantara suvaṇṇamayasuttāni pavesetvā vītamattharaanti  vutta hoti. Suvaṇṇasutta kira “kaṭṭissa, kassaan”ti ca vadanti.  Teneva “koseyyakassaamayan”ti ācariyadhammapālattherena  (dī. ni. ṭī. 1.15) vutta. Kaṭṭissa nāma  vākavisesotipi vadanti. Ratanaparisibbitanti ratanehi  sasibbita, suvaṇṇalittanti keci. Suddhakoseyyanti  ratanaparisibbanarahita. Vinayeti vinayaṭṭhakatha, vinayapariyāya  vā sandhāya vutta. Idha hi suttantikapariyāye “hapetvā tūlika  sabbāneva gonakādīni ratanaparisibbitāni vaṭṭantī”ti vutta.  Vinayapariyāya pana patvā garuke (pg.1.364) hātabbattā suddhakoseyyameva vaṭṭati,  netarānīti vinicchayo veditabbo, suttantikapariyāye pana  ratanaparisibbanarahitāpi tūlikā na vaṭṭati, itarāni vaṭṭanti, sacepi  tāni ratanaparisibbitāni, bhūmattharaavasena yathānurūpa mañcapīṭhādīsu  ca upanetu vaṭṭantīti. Suttantadesanāya gahaṭṭhānampi vasena vuttattā tesa  sagahanattha hapetvā …pe… na vaṭṭantīti vuttan”ti apare.  Dīghanikāyaṭṭhakathāyanti katthaci pāṭho,  porāṇadīghanikāyaṭṭhakathāyanti attho. Naccayogganti naccitu  pahonaka. Karonti ettha naccanti kuttaka, ta pana  uddalomī-ekantalomīvisesameva. Vuttañca– 

           “Dvidasekadasānyudda-lomī-ekantalomino. 

           Tadeva soasitthīna, naccayoggañhi kuttakan”ti. 

 Hatthino piṭṭhiya atthara hatthatthara. Eva sesapadesupi.  Ajinacammehīti ajinamigacammehi, tāni kira cammāni  sukhumatarāni, tasmā dupaṭṭatipaṭṭāni katvā sibbanti. Tena vutta  “ajinappaveṇī”ti, uparūpari hapetvā sibbanavasena hi santatibhūtā  “paveṇī”ti vuccati. Kadalīmigoti mañjārākāramigo, tassa  dhammena kata pavarapaccattharaa tathā. “Ta kirāti-ādi  tadākāradassana, tasmā suddhameva kadalīmigacamma vaṭṭatīti vadanti.  Uttara uparibhāga chādetīti uttaracchado, vitāna. Tampi  lohitameva idhādhippetanti āha “rattavitānenāti. “Ya  vattati, ta sa-uttaracchedan”ti ettha seso, sasibbitabhāvena saddhi  vattatīti attho. Rattavitānesu ca kāsāva vaṭṭati, kusumbhādirattameva  na vaṭṭati, tañca kho sabbarattameva. Ya pana nānāvaṇṇa vānacitta vā  lepacitta vā, ta vaṭṭati. Paccattharaasseva padhānattā tappaibaddha  setavitānampi na vaṭṭatīti vutta. Ubhatoti ubhayattha mañcassa  sīsabhāge, pādabhāge cāti attho. Etthāpi sa-uttaracchade viya  vinicchayo. Padumavaṇṇa vāti nātiratta sandhāyāha.  Vicitra vāti pana sabbathā kappiyattā vutta, na pana ubhato  upadhānesu akappiyattā. Na hi lohitaka-saddo citte vaṭṭati.  Paalikaggahaeneva cittakassāpi attharaassa sagahetabbappasagato.  Sace pamāṇayuttanti vuttamevattha byatirekato samatthetu āha  “mahā-upadhāna pana paikkhittan”ti. Mahā-upadhānanti ca  pamāṇātikkanta upadhāna. Sīsappamāṇameva hi tassa pamāṇa. Vuttañca  “anujānāmi bhikkhave, sīsappamāṇa (pg.1.365) bibbohana kātun”ti   (cūḷava. 297) sīsappamāṇañca nāma yassa vitthārato tīsu  kaṇṇesu dvinna kaṇṇāna antara miniyamāna vidatthi ceva caturagulañca  hoti. Bibbohanassa majjhaṭṭhāna tiriyato muṭṭhiratana hoti, dīghato  pana diyaḍḍharatana vā dviratana vā. Ta pana akappiyattāyeva  paikkhitta, na tu uccāsayanamahāsayanapariyāpannattā. Dvepīti  sīsūpadhāna, pādūpadhānañca. Paccattharaa datvāti paccattharaa  katvā attharitvāti attho, idañca gilānameva sandhāya vutta. Tenāha  senāsanakkhandhakavaṇṇanāya “agilānassāpi sīsūpadhānañca  pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bibbohanāni  santharitvā upari paccattharaa katvā nipajjitumpi vaṭṭatī”ti   (cūḷava. aṭṭha. 297) vuttanayenevāti vinaye bhagavatā vuttanayeneva.  Katha pana vuttanti āha “vuttañhetan”ti-ādi. Yathā  aṭṭhagulapādaka hoti, eva āsandiyā pādacchindana veditabba.  Pallakassa pana āharimāni vāḷarūpāni āharitvā puna  appaibaddhatākāraampi bhedanameva. Vijaetvāti jaa nibbedhetvā.  Bibbohana kātunti tāni vijaitatūlāni anto  pakkhipitvā bibbohana kātu. 

  16. “Mātukucchito nikkhantadārakānan”ti  etena aṇḍajajalābujānameva gahaa, mātukucchito nikkhantattāti ca  kāraa dasseti, tenevāyamattho sijjhati “anekadivasāni  antosayanahetu esa gandho”ti. Ucchādenti ubbaṭṭenti.  Saṇṭhānasampādanatthanti susaṇṭhānatāsampādanattha.  Parimaddantīti samantato maddanti. 

 Tesayeva dārakānanti puññavantānameva dārakāna. Tesameva  hi pakaraṇānurūpatāya gahaa. Mahāmallānanti mahata  bāhuyuddhakārakāna. Ādāso nāma maṇḍanakapakatikāna manussāna  attano mukhachāyāpassanattha kasalohādīhi kato bhaṇḍaviseso.  Tādisa sandhāya “ya kiñci …pe… na vaṭṭatīti vutta.  Alakārañjanameva na bhesajjañjana. Maṇḍanānuyogassa hi  adhippetattā tamidhānadhippeta. Loke mālā-saddo baddhamālāyameva  “mālā mālya pupphadāme”ti vacanato. Sāsane pana suddhapupphesupi  niruhoti āha “abaddhamālā vāti.  Kāḷapīḷakādīnanti kāḷavaṇṇapīḷakādīna.  Mattikakakkanti osadhehi abhisakhata yogamattikācuṇṇa.  Dentīti vilepenti. Caliteti vikārāpajjanavasena calana  patte (pg.1.366)  kupiteti attho. Tenāti sāsapakakkena. Doseti  kāḷapīḷakādīna hetubhūte lohitadose. Khāditeti  apanayanavasena khādite. Sannisinneti tādise duṭṭhalohite  parikkhīṇe. Mukhacuṇṇakenāti mukhavilepanena   Cuṇṇentīti vilimpenti. Ta sabbanti  mattikākakkasāsapatilahaliddikakkadānasakhāta mukhacuṇṇa,  mukhavilepanañca na vaṭṭati. Atthānukkamasambhavato hi aya padadvayassa  vaṇṇanā. Mukhacuṇṇasakhāta mukhavilepananti vā padadvayassa  tulyādhikaraavasena atthavibhāvanā. 

 Hatthabandhanti hatthe bandhitabbamābharaa, ta pana  sakhakapālādayoti āha “hatthe”ti-ādi. Sakho eva  kapāla tathā. “Apare”ti-ādinā yathākkama  “sikhābandhan”ti-ādi padānamattha savaṇṇeti. Tattha  sikhanti cūḷa. Cīraka nāma yena cūḷāya thirakaraattha,  sobhanatthañca vijjhati. Muttāya, muttā eva vā latā  muttālatā, muttāvai. Daṇḍo nāma catuhatthoti vutta  “catuhatthadaṇḍa vāti. Alakatadaṇḍakanti pana tato  omaka rathayaṭṭhi-ādika sandhāyāha. Bhesajjanāḷikanti  bhesajjatumba. Pattādi-olambana vāmaseyeva aciṇṇanti vutta  “vāmapasse olaggitan”ti. Kaṇṇikā nāma kūṭa, tāya  ca ratanena ca parikkhitto koso yassa tathā.  Pañcavaṇṇasuttasibbitanti nīlapītalohitodātamañjiṭṭhavasena  pañcavaṇṇehi suttehi sibbita tividhampi chatta. Ratanamattāyāma  caturagulavitthatanti tesa paricayaniyāmena vā nalāṭe bandhitu  pahonakappamāṇena vā vutta. “Kesantapariccheda dassetvāti  etena tadanajjhottharaavasena bandhanākāra dasseti. Meghamukheti  abbhantare. “Main”ti ida siromai sandhāya vuttanti  āha “cūḷāmain”ti, cūḷāya mainti attho. Camarassa  aya cāmaro, sveva vālo, tena katā bījanī cāmaravālabījanī.  Aññāsa pana  makasabījanīvākamayabījanī-usīramayabījanīmorapiñchamayabījanīna,  vidhūpanatālavaṇṭānañca kappiyattā tassāyeva gahaa daṭṭhabba. 

  17. Duggatito, sasārato ca niyyāti etenāti  niyyāna, saggamaggo, mokkhamaggo ca. Ta niyyānamarahati,  tasmi vā niyyāne niyuttā, ta vā niyyāna phalabhūta etissāti  niyyānikā, vacīduccaritakilesato niyyātīti vā  niyyānikā ī-kārassa rassatta, ya-kārassa ca ka-kāra  (pg.1.367) katvā.  Anīya-saddo hi bahulā katvatthābhidhāyako. Cetanāya saddhi  samphappalāpavirati idha adhippetā. Tappaipakkhato  aniyyānikā, samphappalāpo, tassā bhāvo  aniyyānikatta, tasmā aniyyānikattā.  Tiracchānabhūtāti tirokaraabhūtā vibandhanabhūtā. Sopi  nāmāti ettha nāma-saddo garahāya. Kammaṭṭhānabhāveti  aniccatāpaisayuttattā catusaccakammaṭṭhānabhāve.  Kāmassādavasenāti kāmasakhāta-assādavasena. Saha atthenāti  sātthaka, hitapaisayuttanti attho. Upāhanāti  yānakathāsambandha sandhāya vutta. Suṭṭhu nivesitabboti suniviṭṭho.  Tathā dunniviṭṭho. Gāma-saddena gāmavāsī janopi gahitoti  āha “asukagāmavāsino”ti-ādi. 

 Sūrakathāti ettha sūra-saddo vīravācakoti dasseti  “sūro ahosīti iminā. Visikhā nāma  maggasanniveso, idha pana visikhāgahaena tannivāsinopi gahitā  “sabbo gāmo āgato”ti-ādīsu viya, tenevāha “saddhā  pasannāti-ādi. 

 Kumbhassa hāna nāma udakaṭṭhānanti vutta  “udakaṭṭhānakathāti. Udakatitthakathātipi vuccati  tattheva samavarodhato. Apica kumbhassa karaaṭṭhāna kumbhaṭṭhāna.  Tadapadesena pana kumbhadāsiyo vuttāti dasseti “kumbhadāsikathā  vāti iminā. Pubbe petā kālakatāti pubbapetā. “Peto  pareto kālakato”ti hi pariyāyavacana. Heṭṭhā vuttanayamatidisitu  “tatthāti-ādi vutta. 

 Purimapacchimakathāhi vimuttāti idhāgatāhi purimāhi,  pacchimāhi ca kathāhi vimuttā. Nānāsabhāvāti atta-saddassa  sabhāvapariyāyabhāvamāha. Asukena nāmāti pajāpatinā brahmunā,  issarena vā. Uppattihitisambhārādivasena loka akkhāyati  etāyāti lokakkhāyikā, sā pana lokāyatasamaññe  vitaṇḍasatthe nissitā sallāpakathāti dasseti  “lokāyatavitaṇḍasallāpakathāti iminā. Lokā bālajanā  āyatanti ettha ussahanti vādassādenāti lokāyata, loko vā  hita na yatati na īhati tenāti lokāyata. Tañhi gantha  nissāya sattā puññakiriyāya cittampi na uppādenti (pg.1.368)   Aññamaññaviruddha, saggamokkhaviruddha vā katha tanonti etthāti  vitaṇḍo, viruddhena vā vādadaṇḍena tāḷenti ettha vādinoti  vitaṇḍo, sabbattha niruttinayena padasiddhi. 

 Sāgaradevena khatoti ettha sāgararañño puttehi khatotipi  vadanti. Vijjati pavedanahetubhūtā muddhā yassāti samuddo  dha-kārassa da-kāra katvā, saha-saddo cettha vijjamānatthavācako  “salomakosapakkhako”ti-ādīsu viya. Bhavoti vuddhi bhavati  vaḍḍhatīti katvā. Vibhavoti hāni tabbirahato. Dvandato  pubbe suyyamāno itisaddo pacceka yojetabboti āha “iti bhavo  iti abhavo”ti. Ya vā ta vāti ya kiñci, atha ta  aniyamanti attho. Abhūtañhi aniyamattha saha vikappena yata-saddehi  dīpenti ācariyā. Apica bhavoti sassato. Abhavoti  ucchedo. Bhavoti vā kāmasukha. Abhavoti  attakilamatho. 

 Iti imāya chabbidhāya itibhavābhavakathāya saddhi bāttisa  tiracchānakathā nāma honti. Atha vā pāḷiya sarūpato anāgatāpi  araññapabbatanadīdīpakathā iti-saddena sagahetvā battisa  tiracchānakathāti vuccanti. Pāḷiyañhi “iti vāti  ettha iti-saddo pakārattho, vā-saddo vikappanattho. Ida  vutta hoti “evapakāra, ito añña vā tādisa niratthakakatha  anuyuttā viharantī”ti, ādi-attho vā iti-saddo iti vā  iti evarūpā “naccagītavāditavisūkadassanā paivirato”ti-ādīsu  (dī. ni. 1.10 164 ma. ni. 1.293 411 2.11  418 3.14 102 a. ni.  10.99) viya, iti evamādi  aññampi tādisa kathamanuyuttā viharantīti attho. 

  18. Viruddhassa gahaa viggaho, so yesanti  viggāhikā, tesa tathā, viruddha vā gahāti etāyāti  viggāhikā, sāyeva kathā tathā. Sārambhakathāti  upārambhakathā. Sahitanti pubbāparāviruddha. Tatoyeva  siliṭṭha. Ta pana atthakāraayuttatāyāti dassetu  “atthayutta kāraayuttanti attho”ti vutta. Nti vacana.  Parivattitvā hita sapattagato asamattho yodho viya na kiñci  jānāsi, kintu sayameva parājesīti adhippāyo. Vādo  dosoti pariyāyavacana. Tathā cara (pg.1.369) vicarāti. Tattha  tatthāti tasmi tasmi ācariyakule. Nibbedhehīti mayā  ropita vāda vissajjehi. 

  19. Dūtassa kamma dūteyya, tassa kathā tathā,  tassa. Idha, amutrāti upayogatthe bhummavacana, tenāha  “asuka nāma hānan”ti. Vitthārato vinicchayo  vinayaṭṭhakathāya (pārā. aṭṭha. 436-437) vuttoti sakhepato idha  dassetu “sakhepato panāti-ādi vutta.  Gihisāsananti yathāvuttaviparīta sāsana. Aññesanti  gihīnaññeva. 

  20. Tividhenāti  sāmantajappana-iriyāpathasannissitapaccayapaisevanabhedato tividhena.  Vimhāpayantīti “ayamacchariyapuriso”ti attani paresa  vimhaya sampahasana acchariya uppādenti. Vipubbañhi mhi-sadda  sampahasane vadanti saddavidū. Sampahasanākāro ca acchariya.  Lapantīti attāna vā dāyaka vā ukkhipitvā yathā so kiñci  dadāti, eva ukkācetvā ukkhipanavasena dīpetvā kathenti.  Nimitta sīlametesanti nemittikāti taddhitavasena tassīlattho  yathā “pasukūliko”ti (mahāni. 52) apica nimittena  vadanti, nimitta vā karontīti nemittikā. Nimittanti ca  paresa paccayadānasaññuppādaka kāyavacīkamma vuccati. Nippeso  nippisana cuṇṇa viya karaa. Nippisantīti vā nippesā,  nippesāyeva nippesikā, nippisana vā nippeso, ta  karontītipi nippesikā. Nippeso ca nāma bhaapuriso viya  lābhasakkārattha akkosanakhusanuppaṇḍanaparapiṭṭhimasikatā. Lābhena  lābhanti ito lābhena amutra lābha. Nijigīsanti magganti  pariyesantīti pariyāyavacana. Kuhakādayo saddā kuhānādīni  nimitta katvā tasamagipuggalesu pavattāti āha  “kuhanā …pe… adhivacanan”ti. Aṭṭhakathañcāti  tatapāḷisavaṇṇanābhūta porāṇaṭṭhakathañca. 

 

  Majjhimasīlavaṇṇanā niṭṭhitā. 

 

 

 Mahāsīlavaṇṇanā

 

  21. Agāni (pg.1.370) ārabbha pavattattā agasahacarita sattha  “agan”ti vutta uttarapadalopena vā. Nimittanti  etthāpi eseva nayo, tenāha “hatthapādādīsūti-ādi. Keci  pana “aganti agavikāra paresa agavikāradassanenāpi  lābhālābhādivijānanan”ti vadanti. Nimittasatthanti  nimittena sañjānanappakāradīpaka sattha, ta vatthunā vibhāvetu  “paṇḍurājāti-ādimāha. Paṇḍurājāti ca  “dakkhiṇārāmādhipati” icceva vutta. Sīhaadīpe  dakkhiṇārāmanāmakassa saghārāmassa kārakoti vadanti.  “Dakkhiamadhurādhipatī”ti ca katthaci likhita,  dakkhiamadhuranagarassa adhipatīti attho. Muttāyoti muttikā.  Muṭṭhiyāti hatthamuddāya. Gharagolikāyāti sarabunā.  So “muttāti saññānimittenāha, sakhyānimittena pana  “tisso”ti. 

 “Mahantānan”ti etena appaka nimittameva, mahanta pana  uppādoti nimittuppādāna visesa dasseti. Uppatitanti  uppatana. Subhāsubhaphala pakāsento uppajjati gacchatīti uppādo,  uppātopi, subhāsubhasūcikā bhūtavikati. So hi dhūmo viya  aggissa kammaphalassa pakāsanamattameva karoti, na tu tamuppādetīti.  Idanti ida nāma phala. Evanti iminā nāma  ākārena. Ādisantīti niddisanti. Pubbahasamayeti  kālavasena. Ida nāmāti vatthuvasena vadati. Yo vasabha,  kuñjara, pāsāda, pabbata vā āruhamattāna supine passati, tassa  “ida nāma phalan”ti-ādinā hi vatthukittana hoti.  Supinakanti supinasattha. Agasampattivipattidassanamattena pubbe  “agan”ti vutta, idha pana  mahānubhāvatādinipphādakalakkhaavisesadassanena “lakkhaan”ti  ayametesa viseso, tenāha “iminā lakkhaenāti-ādi.  Lakkhaanti hi agapaccagesu dissamānākāravisesa  sattisirivacchagadāpāsādādikamadhippeta ta ta phala lakkhīyati  anenāti katvā, sattha pana tappakāsanato lakkhaa. Āhateti  purāṇe. Anāhateti nave. Ahateti pana pāṭhe  vuttavipariyāyena attho. Ito paṭṭhāyāti  devarakkhasamanussādibhedena yathāphala parikappitena vividhavatthabhāge  ito vā etto vā sañchinne ida nāma bhogādiphala hoti.  Evarūpena dārunāti palāsasiriphalādidārunā, tathā dabbiyā.  Yadi dabbihomādīnipi aggihomāneva (pg.1.371)  atha kasmā visu vuttānīti  āha “evarūpāyāti-ādi. Dabbihomādīni  homopakaraṇādivisesehi phalavisesadassanavasena vuttāni,  aggihoma pana vuttāvasesasādhanavasena vuttanti adhippāyo.  Tenāha “dabbihomādīnīti-ādi. 

 Kuṇḍakoti taṇḍulakhaṇḍa, tilassa idanti tela,  samāsataddhitapadāni pasiddhesu sāmaññabhūtānīti visesakaraattha  “tilatelādikan”ti vutta. Pakkhipananti pakkhipanattha.  “Pakkhipanavijjan”tipi pāṭho, pakkhipanahetubhūta vijjanti attho.  Dakkhiakkhakajaṇṇulohitādīhīti  dakkhiakkhakalohitadakkhiajaṇṇulohitādīhi.  “Pubbe”ti-ādinā aga-agavijjāna visesadassanena  punaruttabhāvamapaneti. Agulaṭṭhi disvāti agulibhūta, aguliyā  vā jāta aṭṭhi passitvā, agulicchavimatta apassitvā  tadaṭṭhivipassanavaseneva byākarontīti vutta hoti. “Agalaṭṭhinti  sarīran”ti (dī. ni. ṭī. 1.21) pana  ācariyadhammapālattherena vutta, eva sati agapaccagāna  viruhanabhāvena laṭṭhisadisattā sarīrameva agalaṭṭhīti viññāyati.  Kulaputtoti jātikulaputto, ācārakulaputto ca.  Disvāpīti ettha api-saddo adisvāpīti sampiṇḍanattho.  Abbhino sattha abbheyya. Māsurakkhena kato gantho  māsurakkho. Rājūhi paribhūtta sattha rājasattha.  Sabbānipetāni khattavijjāpakaraṇāni. Siva-saddo  santi-atthoti āha “santikaraavijjāti,  upasaggūpasamanavijjāti attho. Sivā-saddameva rassa katvā  evamahāti sandhāya “sigālarutavijjāti vadanti,  sigālāna rute subhāsubhasañjānanavijjāti attho.  “Bhūtavejjamantoti bhūtavasīkaraamanto. Bhūrighareti  antopathaviya kataghare, mattikāmayaghare vā. “Bhūrivijjā  sassabuddhikaraavijjā”ti sārasamāse. Sappāvhāyanavijjāti  sappāgamanavijjā. Visavantameva vāti visavamānameva vā.  Bhāvaniddesassa hi māna-saddassa antabyappadeso. Yāya karonti, sā  visavijjāti yojanā. “Visatantrameva vā”tipi pāṭho. Eva  sati sarūpadassana hoti, visavicāraaganthoyevāti attho.  Tantranti hi ganthassa parasamaññā.  Sapakkhaka-apakkhakadvipadacatuppadānanti  pigalamakkhikādisapakkhakagharagolikādi-apakkhakadevamanussacagorādidvipada-  kaṇṭasasajambukādicatuppadāna   Ruta vassita. Gata gamana, etena  “sakuavijjāti idha migasaddassa (pg.1.372) lopa, nidassanamatta vā  dasseti. Sakuañāṇanti sakuavasena subhāsubhaphalassa jānana.  Nanu sakuavijjāya eva vāyasavijjāpaviṭṭhāti āha “ta  visuññeva satthan”ti. Tatapakāsakasatthānurūpavasena hi idha tassa  tassa vacananti daṭṭhabba. 

 Paripakkagatabhāvo attabhāvassa, jīvitakālassa ca vasena  gahetabboti dasseti “idānīti-ādinā.  Ādiṭṭhañānanti ādisitabbassa ñāṇa. Sararakkhaanti  sarato attāna, attato vā sarassa rakkhaa.  “Sabbasagāhikan”ti iminā miga-saddassa  sabbasakuacatuppadesu pavatti dasseti, ekasesaniddeso vā esa  catuppadesveva miga-saddassa niruhattā. Sabbesampi sakuacatuppadāna  rutajānanasatthassa migacakkasamaññā, yathā ta subhāsubhajānanappakāre  sabbato bhadra cakkādisamaññāti āha “sabba …pe…  vuttan”ti. 

  22. “Sāmino”ti-ādi  pasaṭṭhāpasaṭṭhakāraavacana. Lakkhaanti tesa  lakkhaappakāsakasattha. Pārisesanayena avasesa āvudha.  “Yamhi kule”ti-ādinā imasmi hāne tathājānanahetu eva sesa  lakkhaanti dasseti. Aya visesoti “lakkhaan”ti heṭṭhā  vuttā lakkhaato viseso. Tadatthāvikaraattha “idañcettha  vatthūti vutta aggi dhamamānanti aggi mukhavātena jālenta.  Makkhesīti vināseti. Piandhanakaṇṇikāyāti  kaṇṇālakārassa. Gehakaṇṇikāyāti gehakūṭassa, etena  ekasesanaya, sāmaññaniddesa vā upeta. Kacchapalakkhaanti  kummalakkhaa. Sabbacatuppadānanti miga-saddassa  catuppadavācakattamāha. 

  23. Asukadivaseti dutiyātatiyāditithivasena  vutta. Asukanakkhattenāti  assayujabharaṇīkattikārohaṇī-ādinakkhattayogavasena.  Vippavutthānanti vippavasitāna sadesato nikkhantāna.  Upasakamana upayāna. Apayāna paikkamana.  Dutiyapadepīti “bāhirāna rañña …pe… bhavissatī”ti vutte  dutiyavākyepi. “Abbhantarāna rañña jayo”ti-ādīhi dvīhi  vākyehi vuttā jayaparājayā pākaṭāyeva. 

  24. Rāhūti rāhu nāma asurissaro asurarājā.  Tathā hi mahāsamayasutte asuranikāye vutta 

           “Satañca (pg.1.373) baliputtāna, sabbe verocanāmakā; 

           Sannayhitvā balisena, rāhubhaddamupāgamun”ti. (dī.  ni. 2.339). 

 Tassa candimasūriyāna gahaa sayuttanikāye  candimasuttasūriyasuttehi dīpetabba. Iti-saddo cettha  ādi-attho “candaggāhādayo”ti vuttattā, tena  sūriyaggāhanakkhattaggāhā sagayhanti. Tasmā candimasūriyānamiva  nakkhattānampi rāhunā gahaa veditabba. Tato eva hi “api  cāti-ādinā nakkhattagāhe dutiyanayo vutto.  Agārakādigāhasamāyogopīti aggahitaggahaena  agārakasasiputtasūragarusukkaravisutaketusakhātāna gāhāna samāyogo  api nakkhattagāhoyeva saha payogena gahaato. Sahapayogopi hi  vedasamayena gahaanti vuccati. Ukkāna patananti ukkobhāsāna  patana. Vātasaghātesu hi vegena aññamañña saghaṭṭentesu  dīpikobhāso viya obhāso uppajjitvā ākāsato patati, tatrāya  ukkāpātavohāro. Jotisatthepi vutta 

           “Mahāsikhā ca sukkhaggā-rattānilasikhojjalā. 

           Porisī ca pamāṇena, ukkā nānāvidhā matā”ti. 

 Disākālusiyanti disāsu khobhana, ta sarūpato  dasseti “aggisikhadhūmasikhādīhi ākulabhāvo viyāti  iminā, aggisikhadhūmasikhādīna bahudhā pātubhāvo eva  disādāho nāmāti vutta hoti. Tadeva “dhūmaketū”ti  lokiyā vadanti. Vuttañca jotisatthe 

 “Ketu viya sikhāvatī, joti uppātarūpinī”ti. 

 Sukkhavalāhakagajjananti vuṭṭhimantarena vāyuvegacalitassa  valāhakassa nadana. Ya lokiyā “nighāto”ti vadanti. Vuttañca  jotisatthe 

           “Yadāntalikkhe balavā, māruto mārutāhato; 

           Patatyadho sa nīghāto, jāyate vāyusambhavo”ti. 

  Udayananti lagganamāyūhana. 

 “Yadodeti tadā lagana, rāsīnamanvaya kamā”ti– 

  Hi (pg.1.374) vutta. Atthagamanampi tato  sattamarāsippamāṇavasena veditabba. Abbhā dhūmo rajo rāhūti imehi  catūhi kāraehi avisuddhatā. Tabbinimuttatā vodāna.  Vuttañca “cattārome bhikkhave, candimasūriyāna upakkilesā, yehi  upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti na bhāsanti na  virocanti. Katame cattāro? Abbhā bhikkhave, candimasūriyāna  upakkilesā, yena …pe… dhūmo …pe… rajo …pe… rāhu  bhikkhave …pe… ime kho …pe… na virocantī”ti (a. ni.   4.50). 

  25. Devassāti meghassa.  Dhārānuppavecchana vassana. Avaggāhoti dhārāya avaggahaa  duggahaa, tenāha “vassavibandho”ti. Hatthamuddāti  hatthena adhippetaviññāpana, ta pana agulisakocanena gaanāyevāti  ācariyadhammapālattherena (dī. ni. ṭī. 1.21) vutta.  Ācariyasāriputtattherena pana “hatthamuddā nāma agulipabbesu sañña  hapetvā gaanā”ti dassitā. Gaanā vuccati acchiddakagaanā  parisesañāyena, sā pana pādasikamilakkhakādayo viya “eka  dve”ti-ādinā navantavidhinā nirantaragaanāti veditabbā. Samūhana  sakalana visu uppādana apanayana pauppādana [sauppādana  (aṭṭhakathāya)] “saduppādanan”tipi pahanti, sammā uppādananti  attho. Ādi-saddena vokalanabhāgahārādike sagahāti. Tattha  vokalana visu samūhakaraa, vomissananti attho. Bhāgakaraa  bhāgo. Bhuñjana vibhajana hāro. Sāti yathāvuttā  piṇḍagaanā disvāti ettha diṭṭhamattena gaetvāti attho  gahetabbo. 

 Paibhānakavīti ettha aguttarāgame (a. ni.   4.231) vuttānanti seso, kavīna kabyakaraanti sambandho, etena  kavīhi kata, kavīna vā ida kāveyyanti attha dasseti.  “Attano cintāvasenāti-ādi tesa sabhāvadassana. Tathā hi  vatthu, anusandhiñca sayameva cirena cintetvā karaavasena  cintākavi veditabbo. Kiñci sutvā sutena asuta  anusandhetvā karaavasena sutakavi, kiñci attha upadhāretvā  tassa sakhipanavitthāraṇādivasena atthakavi, ya kiñci parena  kata kabba vā nāṭaka vā disvā tasadisameva añña attano  hānuppattikapaibhānena karaavasena paibhānakavīti. Nti  tamattha. Tappaibhāganti (pg.1.375) tena diṭṭhena sadisa. “Kattabban”ti  ettha visesana, “karissāmī”ti ettha vā bhāvanapusaka.  hānuppattikapaibhānavasenāti kāraṇānurūpa pavattanakañāṇavasena.  Jīvikatthāyāti pakaraṇādhigatavaseneva vutta. Kavīna idanti  kabya, ya “gītan”ti vuccati. 

  26. Pariggahabhāvena dārikāya gahana āvāhana.  Tathā dāna vivāhana. Idha pana tathākaraassa  uttarapadalopena niddeso, hetugabbhavasena vā, tenāha “imassa  dārakassāti-ādi. Itīti evahontesu, evabhāvato vā.  Uṭṭhānanti khettādito uppannamāya. Ianti dhanavaḍḍhanattha  parassa dinna pariyudañcana. Pubbe paricchinnakāle asampattepi  uddharitamia uṭṭhāna, yathāparicchinnakāle pana sampatte  ianti keci, tadayuttameva iagahaeneva sijjhanato. Paresa  dinna ia vā dhananti sambandho. Thāvaranti ciraṭṭhitika.  Desantare diguatiguṇādigahaavasena bhaṇḍappayojana payogo.  Tattha vā aññattha vā yathākālapariccheda vaḍḍhigahaavasena payojana  uddhāro. “Bhaṇḍamūlarahitāna vāṇija katvā ettakena udayena  saha mūla dethā’ti dhanadāna payogo, tāvakālikadāna  uddhāro”tipi vadanti. Ajja payojita digua catugua  hotīti yadi ajja payojita bhaṇḍa, eva aparajja digua, ajja  catugua hotīti attho. Subhassa, subhena vā gamana pavattana  subhago, tassa karaa subhagakaraa, ta pana piyamanāpassa,  sassirīkassa vā karaamevāti āha  “piyamanāpakaraan”ti-ādi. Sassirīkakaraanti  sarīrasobhaggakaraa. Vilīnassāti patiṭṭhahitvāpi  paripakkamapāpuitvā vilopassa. Tathā paripakkabhāvena aṭṭhitassa.  Pariyāyavacanameta padacatukka. Bhesajjadānanti  gabbhasaṇṭhāpanabhesajjassa dāna. Tīhi kāraehīti ettha vātena,  pāṇakehi vā gabbhe vinassante na purimakammunā okāso kato,  tappaccayā eva kamma vipaccati, sayameva pana kammunā okāse kate na  ekantena vātā, pāṇakā vā apekkhitabbāti kammassa visu  kāraabhāvo vuttoti daṭṭhabba. Vinayaṭṭhakathāya (vi. aṭṭha.  2.185) pana vātena pāṇakehi vā gabbho vinassanto kamma vinā na  vinassatīti adhippāyena tamaññātra dvīhi kāraehīti vutta.  Nibbāpanīyanti upasamakara. Paikammanti yathā te na  khādanti, tathā paikaraa. 

 Bandhakaraanti (pg.1.376) yathā ji cāletu na sakkoti, eva  anāloitakaraa. Parivattanatthanti āvudhādinā saha  ukkhittahatthāna aññattha parivattanattha, attanā gopitaṭṭhāne akhipetvā  parattha khipanatthanti vutta hoti. Khipatīti ca aññattha  khipatīti attho. Vinicchayaṭṭhāneti aḍḍavinicchayaṭṭhāne.  Icchitatthassa devatāya kaṇṇe kathanavasena jappana kaṇṇajappananti  ca vadanti. Devata otāretvāti ettha mantajappanena devatāya  otāraa. Jīvikatthāyāti yathā pāricariya katvā  jīvitavutti hoti, tathā jīvitavuttikaraatthāya.  Ādiccapāricariyāti karamālāhi pūja katvā sakaladivasa  ādiccābhimukhāvaṭṭhānena ādiccassa paricaraa. “Tathevāti  iminā “jīvikatthāyā”ti padamākaḍḍhati. Sirivhāyananti  ī-kārato a-kāralopena sandhiniddeso, tenāha “siriyā  avhāyanan”ti. “Sirenāti pana hānavasena avhāyanākāra  dasseti. Ye tu a-kārato a-kārassa lopa katvā  “siravhāyanan”ti pahanti, tesa pāṭhe ayamattho “manta jappetvā  sirasā icchitassa atthassa avhāyanan”ti. 

  27. Devaṭṭhānanti devāyatana. Upahāranti  pūja. Samiddhikāleti āyācitassa atthassa siddhakāle.  Santipaissavakammanti devatāyācanāya yā santi paikattabbā,  tassā paissavakaraa. Santīti cettha mantajappanena  pūjākaraa, tāya santiyā āyācanappayogoti attho.  Tasminti ya “sace me ida nāma samijjhissatī”ti vutta,  tasmi paissavaphalabhūte yathābhipatthitakammasmi. Tassāti yo  “paidhī”ti ca vutto, tassa paissavassa. Yathāpaissavañhi  upahāre kate paidhi-āyācanā katā niyyātitā hotīti.  Gahitamantassāti uggahitamantassa. Payogakaraanti  upacārakammakaraa. Itīti kāraatthe nipāto, tena  vassavossa-saddāna purisapaṇḍakesu pavatti kāraabhāvena dasseti,  paṇḍakato visesena asati bhavatīti vasso. Purisaligato  virahena ava-asati hīḷito hutvā bhavatīti vosso. Viseso  rāgassavo yassāti vasso. Vigato rāgassavo yassāti  vossoti niruttinayena padasiddhītipi vadanti.  Vassakaraa tadanurūpabhesajjena. Vossakaraa pana  uddhatabījatādināpi, teneva jātakaṭṭhakathāya “vossavarāti  uddhatabījā orodhapālakā”ti vutta (pg.1.377)  Acchandikabhāvamattanti  itthiyā akāmabhāvamatta. Liganti purisanimitta. 

 Vatthubalikammakaraanti gharavatthusmi balikammassa karaa,  ta pana upaddavapaibāhanattha, vaḍḍhanatthañca karonti, mantajappanena  attano, aññesañca mukhasuddhikaraa. Tesanti aññesa.  Yoganti bhesajjapayoga. Vamananti pacchindana.  Uddhavirecananti vamanabhedameva “uddha dosāna nīharaan”ti  vuttattā. Virecananti pakativirecanameva.  Adhovirecananti suddhavatthikasāvavatthi-ādivatthikiriyā “adho  dosāna nīharaan”ti vuttattā. Atho vamana uggiraameva,  uddhavirecana dosanīharaa. Tathā virecana virekova, adhovirecana  dosanīharaanti ayametesa viseso pākao hoti. Dosānanti  ca pittādidosānanti attho. Semhanīharaṇādi sirovirecana.  Kaṇṇabandhanatthanti chinnakaṇṇāna saghaanattha.  Vaaharaatthanti arupanayanattha. Akkhitappanatelanti  akkhīsu usumassa nīharaatela. Yena akkhimhi añjite uha  usuma nikkhamati. Ya nāsikāya gahīyati, ta natthu.  Paalānīti akkhipaalāni. Nīharaasamatthanti  apanayanasamattha. Khārañjananti khārakamañjana. Sītameva sacca  niruttinayena, tassa kāraa añjana saccañjananti āha  “sītalabhesajjañjanan”ti. Salākavejjakammanti  akkhirogavejjakamma. Salākasadisattā salākasakhātassa  akkhirogassa vejjakammanti hi sālākiya. Ida pana  vuttāvasesassa akkhirogapaikammassa sagahaattha vutta  “tappanādayopi hi sālākiyānevā”ti. Paividdhassa salākassa  nikkhamanattha vejjakamma salākavejjakammanti keci, ta pana  sallakattiyapadeneva sagahitanti daṭṭhabba. 

 Sallassa paividdhassa kattana ubbāhana sallakatta, tadatthāya  vejjakamma sallakattavejjakamma. Kumāra bharatīti  kumārabhato, tassa bhāvo komārabhacca, kumāro eva vā  komāro, bhatana bhacca, tassa bhacca tathā, tadabhinipphādaka  vejjakammanti attho. Mūlāni padhānāni rogūpasamane samatthāni  bhesajjāni mūlabhesajjāni, mūlāna vā byādhīna bhesajjāni tathā.  Mūlānubandhavasena hi duvidho byādhi. Tatra mūlabyādhimhi  tikicchite yebhuyyena itara vūpasamati, tenāha “kāyatikicchata  dassetīti-ādi (pg.1.378)  Tattha kāyatikicchatanti mūlabhāvato  sarīrabhūtehi bhesajjehi, sarīrabhūtāna vā rogāna tikicchakabhāva.  Khārādīnīti khārodakādīni. Tadanurūpe vaeti  vūpasamitassa mūlabyādhino anucchavike arumhi. Tesanti  mūlabhesajjāna. Apanayana apaharaa, tehi atikicchananti vutta  hoti. Idañca komārabhaccasallakattasālākiyādivisesabhūtāna tantīna  pubbe vuttattā pārisesavasena vutta, tasmā tadavasesāya tantiyā idha  sagaho daṭṭhabbo, sabbāni cetāni ājīvahetukāniyeva idhādhippetāni  “micchājīvena jīvika kappentī”ti (dī. ni. 1.21) vuttattā.  Ya pana tattha tattha pāḷiya “iti vā”ti vutta. Tattha  itī-ti pakāratthe nipāto, vā-ti vikappanatthe. Ida  vutta hoti– iminā pakārena, ito aññena vāti. Tena yāni  ito bāhirakapabbajitā sippāyatanavijjāṭṭhānādīni  jīvikopāyabhūtāni ājīvikapakatā upajīvanti, tesa pariggaho  katoti veditabba. 

 

  Mahāsīlavaṇṇanā niṭṭhitā. 

 

 

 Pubbantakappikasassatavādavaṇṇanā

 

  28. Idāni suññatāpakāsanavārassattha vaṇṇento  anusandhi pakāsetu “evan”ti-ādimāha. Tattha  vuttavaṇṇassāti sahatthe chaṭṭhivacana, sāmi-atthe vā  anusandhi-saddassa bhāvakammavasena kiriyādesanāsu pavattanato.  Bhikkhusaghena vuttavaṇṇassāti “yāvañcida tena  bhagavatā”ti-ādinā vuttavaṇṇassa. Tatra pāḷiya aya sambandho– na  bhikkhave, ettakā eva buddhaguṇā ye tumhāka pākaṭā, apākaṭā pana  “atthi bhikkhave, aññe dhammā”ti vitthāro. “Ime diṭṭhiṭṭhānā  eva gahitā”ti-ādinā sassatādidiṭṭhiṭṭhānāna yathāgahitākārassa  suññabhāvappakāsanato, “tañca pajānana na parāmasatī”ti  sīlādīnañca aparāmasanīyabhāvadīpanena niccasārādivirahappakāsanato,  yāsu vedanāsu avītarāgatāya bāhirāna etāni diṭṭhivibandhakāni  sambhavanti, tāsa paccayabhūtānañca sammohādīna  vedakakārakasabhāvābhāvadassanamukhena sabbadhammāna  attattaniyatāvirahadīpanato, anupādāparinibbānadīpanato ca aya  desanā (pg.1.379) suññatāvibhāvanappadhānāti āha “suññatāpakāsana  ārabhīti. 

 Pariyattīti vinayādibhedabhinnā manasā vavatthāpitā tanti.  Desanāti tassā tantiyā manasā vavatthāpitāya vibhāvanā,  yathādhamma dhammābhilāpabhūtā vā paññāpanā, anulomādivasena vā  kathananti pariyattidesanāna viseso pubbeyeva vavatthāpitoti imamattha  sandhāya “desanāya, pariyattiyan”ti ca vutta.  Evamādīsūti ettha ādi-saddena  saccasabhāvasamādhipaññāpakatipuññāpattiñeyyādayo sagayhanti. Tathā  hi aya dhamma-saddo “catunna bhikkhave, dhammāna  ananubodhā”ti-ādīsu (a. ni.  4.1) sacce pavattati,  “kusalā dhammā akusalā dhammā”ti-ādīsu (dha. sa. tikamātikā  1) sabhāve, “evadhammā te bhagavanto ahesun”ti-ādīsu (dī. ni.  2.13 94 145 3.142 ma. ni. 3.167 sa. ni.   5.378) samādhimhi, “sacca dhammo dhiti cāgo, sa ve pecca  na socati”ti-ādīsu (sa. ni.  1.246 su. ni. 190)  paññāya, “jātidhammāna bhikkhave, sattāna eva icchā  uppajjatī”ti-ādīsu (ma. ni. 1.131 3.373 pai. ma.  1.33) pakatiya, “dhammo suciṇṇo sukhamāvahātī”ti-ādīsu (su.  ni. 184 theragā. 303 jā. 1.10.102 15.385) puññe,  “cattāro pārājikā dhammā”ti-ādīsu (pārā. 233) āpattiya,  “sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe  āpāthamāgacchantī”ti-ādīsu (mahāni. 156 cūḷani. 85 pai.  ma. 3.5) ñeyye pavattati. Dhammā hontīti sattajīvato  suññā dhammamattā hontīti attho. Kimatthiya gue pavattananti āha  “tasmāti-ādi. 

 Makasatuṇḍasūciyāti sūcimukhamakkhikāya tuṇḍasakhātāya  sūciyā. Alabbhaneyyapatiṭṭho viyāti sambandho. Aññatra  tathāgatāti hapetvā tathāgata. “Duddasāti padeneva tesa  dhammāna dukkhogāhatā pakāsitāti “alabbhaneyyapatiṭṭhā icceva  vutta. Labhitabbāti labbhanīyā, sā eva labbhaneyyā,  labhīyate vā labbhana, tamarahatīti labbhaneyyā, na  labbhaneyyā alabbhaneyyā, patiṭṭhahanti etthāti patiṭṭhā,  patiṭṭhahana vā patiṭṭhā, alabbhaneyyā patiṭṭhā etthāti  alabbhaneyyapatiṭṭhā. Ida vutta hoti– sace koci attano  pamāṇa ajānanto ñāṇena (pg.1.380) te dhamme ogāhitu ussāha kareyya, tassa  ta ñāṇa appatiṭṭhameva makasatuṇḍasūci viya mahāsamuddeti.  Ogāhitumasakkueyyatāya “ettakā ete īdisā vā”ti te passitu na  sakkāti vutta “gambhīrattā eva duddasāti. Ye pana daṭṭhumeva  na sakkā, tesa ogāhitvā anu anu bujjhane kathā eva natthīti āha  “duddasattā eva duranubodhāti.  Sabbakilesapariḷāhapaippassaddhisakhāta-aggaphalamatthake samuppannatā,  purecarānucaravasena nibbutasabbakilesapariḷāhasamāpattisamokiṇṇattā ca  nibbutasabbapariḷāhā. Tabbhāvato santāti attho.  Santārammaṇāni maggaphalanibbānāni anupasantasabhāvāna  kilesāna, sakhārānañca abhāvato. 

 Atha vā kasiugghāṭimākāsatabbisayaviññāṇāna anantabhāvo  viya susamūhatavikkhepatāya niccasamāhitassa manasikārassa vasena  tadārammaadhammāna santabhāvo veditabbo. Avirajjhitvā  nimittapaivedho viya issāsāna avirajjhitvā dhammāna  yathābhūtasabhāvāvabodho sāduraso mahārasova hotīti āha  “atittikaraaṭṭhenāti, atappanakaraasabhāvenāti attho.  Sohicca titti tappananti hi pariyāyo. Atittikaraaṭṭhenāti  patthetvā sādurasakaraaṭṭhenātipi attha vadanti. Paivedhappattāna tesu  ca buddhānameva sabbākārena visayabhāvūpagamanato na takkabuddhiyā  gocarāti āha “uttamañāṇavisayattāti-ādi.  Nipuṇāti ñeyyesu tikkhappavattiyā chekā. Yasmā pana so  chekabhāvo ārammae appaihatavuttitāya, sukhumañeyyaggahaasamatthatāya  ca supākao hoti, tasmā vutta “sahasukhumasabhāvattāti.  Paṇḍitehiyevāti avadhāraa samatthetu “bālāna  avisayattāti āha. 

 Aya aṭṭhakathānayato aparo nayo–  vinayapaṇṇatti-ādigambhīraneyyavibhāvanato gambhīrā. Kadāciyeva  asakhyeyye mahākappe atikkamitvāpi dullabhadassanatāya duddasā.  Dassanañcettha paññācakkhuvaseneva veditabba.  Dhammanvayasakhātassa anubodhassa kassacideva sambhavato  duranubodhā. Santasabhāvato, veneyyānañca sabbaguasampadāna  pariyosānattā santā. Attano paccayehi padhānabhāva nītatāya  paṇītā. Samadhigatasaccalakkhaatāya atakkehi puggalehi,  atakkena (pg.1.381) vā ñāṇena avacaritabbato atakkāvacarā. Nipua,  nipue vā atthe saccapaccayākārādivasena vibhāvanato nipuṇā.  Loke aggapaṇḍitena sammāsambuddhena veditabbato pakāsitabbato  paṇḍitavedanīyā. 

 Anāvaraañāṇapailābhato hi bhagavā “sabbavidūhamasmi, (ma.  ni. 1.178 2.342 dha. pa. 353 mahāva. 11)  dasabalasamannāgato bhikkhave, tathāgato”ti-ādinā (sa. ni.   2.21 2.22) attano sabbaññutādigue pakāsesi, tenevāha  “saya abhiññā sacchikatvā pavedetīti. Saya-saddena,  niddhāritāvadhāraena vā nivattetabbamattha dassetu “anaññaneyyo  hutvāti vutta, aññehi abodhito hutvāti attho.  Abhiññāti ya-kāralopo “aññāṇatā āpajjatī”ti-ādīsu  (pari. 296) viyāti dasseti “abhivisiṭṭhena ñāṇenāti  iminā. Apica “saya abhiññāti padassa anaññaneyyo  hutvāti atthavacana, “sacchikatvāti padassa pana  sayameva …pe… katvāti. Saya-saddā hi sacchikatvāti  etthāpi sambajjhitabbo. Abhivisiṭṭhena ñāṇenāti ca tassa  hetuvacana, karaavacana vā. 

 Tattha kiñcāpi sabbaññutaññāṇa phalanibbānāni viya  sacchikātabbasabhāva na hoti, āsavakkhayañāṇe pana adhigate  adhigatameva hoti, tasmā tassa paccakkhakaraa sacchikiriyāti āha  “abhivisiṭṭhena ñāṇena paccakkha katvāti. Hetu-atthe ceta  karaavacana, aggamaggañāṇasakhātassa abhivisiṭṭhañāṇassādhigamahetūti  attho. Abhivisiṭṭhañāṇanti vā paccavekkhaṇāñāṇe adhippete karaatthe  karaavacanampi yujjateva. Pavedanañcettha aññāvisayāna saccādīna  desanākiccasādhanato, “ekomhi sammāsambuddho”ti-ādinā (mahāva.  11 kathā. 405) paijānanato ca veditabba.  Guadhammehīti guasakhātehi dhammehi. Yathābhūtameva  yathābhucca sakatthe yapaccayavasena. 

 Vadamānāti ettha satti-attho mānasaddo yathā  “ekapuggalo bhikkhave, loke uppajjamāno uppajjatī”ti, (a.  ni.  1.170 kathā. 405) tasmā vattu ussāha karontoti  attho. Evabhūtā hi vattukāmā nāma honti, tenāha  “tathāgatassāti-ādi (pg.1.382)  Sāvasesa vadantāpi viparītavadantā  viya sammā vadantīti na vattabbāti yathā sammā vadanti, tathā  dassetu “ahāpetvāti-ādi vutta. Tena hi anavasesavadanameva  sammā vadananti dasseti. “Vattu sakkueyyun”ti iminā ca  “vadeyyun”ti etassa samatthanatthabhāvamāha yathā “so ima vijaaye  jaan”ti (sa. ni.  1.23 peako. 22 mi. pa. 1.1.9)  ye eva bhagavatā thomitā, te dhammā katameti yojanā. “Atthi  bhikkhave, aññeva dhammā”ti-ādipāḷiyā “sabbaññutaññāṇan”ti  vuttavacanassa virodhibhāva codento “yadi evan”ti-ādimāha.  Tattha yadi evanti eva “sabbaññutaññāṇan”ti vuttavacana  yadi siyāti attho. Bahuvacananiddesoti “atthi  bhikkhave”ti-ādīni sandhāya vutta. Atthi-saddopi hi idha  bahuvacanoyeva “atthi khīrā, atthi gāvo”ti-ādīsu viya  nipātabhāvasseva icchitattā. Yadipi tadida ñāṇa ekameva sabhāvato,  tathāpi sampayogato, ārammaato ca puthuvacanappayogamarahatīti  vissajjeti “puthucitta …pe… rammaato”ti iminā.  Puthucittasamāyogatoti puthūhi cittehi sampayogato. Puthūni  ārammaṇāni etassāti puthu-ārammaa, tabbhāvato  sabbārammaattāti vutta hoti. 

 Apica puthu ārammaa ārammaametassāti  puthu-ārammaṇārammaanti etasmi atthe “oṭṭhamukho,  kāmāvacaran”ti-ādīsu viya ekassa ārammaasaddassa lopa katvā  “puthu-ārammaato”ti vutta, tenassa puthuñāṇakiccasādhakatta  dasseti. Tathā heta ñāṇa tīsu kālesu appaihatañāṇa,  catuyoniparicchedakañāṇa, pañcagatiparicchedakañāṇa, chasu  asādhāraañāṇesu sesāsādhāraañāṇāni,  sattāriyapuggalavibhāvanakañāṇa, aṭṭhasu parisāsu akampanañāṇa,  navasattāvāsaparijānanañāṇa, dasabalañāṇanti evamādīna  anekasatasahassabhedāna ñāṇāna yathāsambhava kicca sādheti, tesa  ārammaabhūtāna anekesampi dhammāna tadārammaabhāvatoti daṭṭhabba.  “Tañhīti-ādi yathākkama tabbivaraa.  “Yathāhāti-ādinā paisambhidāmaggapāḷi sādhakabhāvena  dasseti. Tatthāti atītadhamme. Ekavāravasena  puthu-ārammaabhāva nivattetvā anekavāravasena kamappavattiyā ta dassetu  “punappuna uppattivasenāti vutta. Kamenāpi hi  sabbaññutaññāṇa visayesu pavattati, na tathā sakiyeva (pg.1.383)  Yathā  bāhirakā vadanti “sakiyeva sabbaññū sabba jānāti, na kamenā”ti. 

 Yadi eva acinteyyāparimeyyappabhedassa ñeyyassa paricchedavatā  ekena ñāṇena niravasesato katha paivedhoti, ko vā evamāha  “paricchedavanta sabbaññutaññāṇan”ti. Aparicchedañhi ta ñāṇa  ñeyyamiva. Vuttañheta “yāvataka ñāṇa, tāvataka ñeyya. Yāvataka  ñeyya, tāvataka ñāṇan”ti (mahāni. 69 156 cūḷani. 85  pai. ma. 3.5adhippāyatthameva gahita viya dissati) evampi  jātibhūmisabhāvādivasena, disādesakālādivasena ca anekabhedabhinne  ñeyye kamena gayhamāne anavasesapaivedho na sambhavatiyevāti?  Nayidameva. Yañhi kiñci bhagavatā ñātumicchita sakalamekadeso vā,  tattha appaihatacāritāya paccakkhato ñāṇa pavattati. Vikkhepābhāvato  ca bhagavā sabbakāla samāhitoti ñātumicchitassa paccakkhabhāvo na  sakkā nivāretu. Vuttañhi “ākakhāpaibaddha buddhassa bhagavato  ñāṇan”ti-ādi, (mahāni. 69 156 cūḷani. 85 pai. ma.  3.5) nanu cettha dūrato cittapaa passantāna viya, “sabbe dhammā  anattā”ti vipassantāna viya ca anekadhammāvabodhakāle  anirūpitarūpena bhagavato ñāṇa pavattatīti gahetabbanti? Gahetabba  acinteyyānubhāvatāya buddhañāṇassa. Tenevāha “buddhavisayo  acinteyyo”ti, (a. ni.  4.77) ida panettha sanniṭṭhāna  sabbākārena sabbadhammāvabodhanasamatthassa ākakhāpaibaddhavuttino  anāvaraañāṇassa pailābhena bhagavā santānena  sabbadhammapaivedhasamattho ahosi sabbaneyyāvaraassa pahānato, tasmā  sabbaññū, na sakiyeva sabbadhammāvabodhato yathāsantānena sabbassa  indhanassa dahanasamatthatāya pāvako “sabbabhū”ti vuccatīti. 

 Kāmañcāyamattho pubbe vitthāritoyeva, pakārantarena pana  sotujanānuggahakāmatāya, imissā ca porāṇasavaṇṇanāvisodhanavasena  pavattattā puna vibhāvitoti na cettha punaruttidoso pariyesitabbo,  evamīdisesu. Ettha ca kiñcāpi bhagavato dasabalādiñāṇānipi  anaññasādhāraṇāni, sabbadesavisayattā pana tesa ñāṇāna na tehi  buddhaguṇā ahāpetvā gahitā nāma honti. Sabbaññutaññāṇassa pana  nippadesavisayattā (pg.1.384) tasmi gahite sabbepi buddhaguṇā gahitā eva nāma  honti, tasmā pāḷi-atthānusārena tadeva ñāṇa gahitanti veditabba.  Pāḷiyampi hi “yehi tathāgatassa yathābhucca vaṇṇa sammā vadamānā  vadeyyun”ti tameva pakāsita tamantarena aññassa nippadesavisayassa  abhāvato, nippadesavisayeneva ca yathābhucca sammā vadanasambhavatoti. 

 Aññevāti ettha eva-saddo sanniṭṭhāpanatthoti dassetu  “aññevāti ida panettha vavatthāpanavacanan”ti vutta,  vavatthāpanavacananti ca sanniṭṭhāpanavacananti attho,  sanniṭṭhāpanañca avadhāraameva. Kathanti āha  “aññevāti-ādi. “Na pāṇātipātā  veramai-ādayo”ti iminā avadhāraena nivattita dasseti.  Ayañca eva-saddo aniyatadesatāya ca-saddo viya yattha vutto,  tato aññatthāpi vacanicchāvasena upatiṭṭhatīti āha  “gambhīrāvāti-ādi. Iti-saddena ca ādi-atthena  duddasāva na sudasā, duranubodhāva na suranubodhā, santāva na darathā,  paṇītāva na hīnā, atakkāvacarāva na takkāvacarā, nipuṇāva na lūkhā,  paṇḍitavedanīyāva na bālavedanīyāti nivattita dasseti.  Sabbapadehīti yāva “paṇḍitavedanīyā”ti ida pada, tāva  sabbapadehi. 

 Eva nivattetabbata yuttiyā dahīkaronto  “sāvakapāramiñāṇan”ti-ādimāha. Tattha  sāvakapāramiñāṇanti sāvakāna dānādipāramipāripūriyā  nipphanna vijjattayachaabhiññācatupaisambhidābheda ñāṇa, tathā  paccekabuddhāna paccekabodhiñāṇa. Tatoti sāvakapāramiñāṇato.  Tatthāti sāvakapāramiñāṇe. Tatopīti anantaraniddiṭṭhato  paccekabodhiñāṇatopi. Api-saddena, pi-saddena vā ko  pana vādo sāvakapāramiñāṇatoti sambhāveti. Tatthāpīti  paccekabodhiñāṇepi. Ito panāti sabbaññutaññāṇato pana,  tasmā ettha sabbaññutaññāṇe vavatthāna labbhatīti adhippāyo.  Gambhīresu visesā, gambhīrāna vā visesena gambhīrā. Ayañca  gambhīro ayañca gambhīro ime imesa visesena gambhīrāti vā  gambhīratarā. Tarasaddenevettha byavacchedana siddha. 

 Etthāya yojanā– kiñcāpi sāvakapāramiñāṇa heṭṭhima heṭṭhima  sekkhañāṇa puthujjanañāṇañca upādāya gambhīra, paccekabodhiñāṇa pana  upādāya na tathā gambhīranti “gambhīramevā”ti na sakkā  byavacchijjitu, tathā paccekabodhiñāṇampi (pg.1.385) yathāvutta ñāṇamupādāya  gambhīra, sabbaññutaññāṇa pana upādāya na eva gambhīranti  “gambhīramevā”ti na sakkā byavacchijjitu, tasmā tattha vavatthāna na  labbhati. Sabbaññutaññāṇadhammā pana sāvakapāramiñāṇādīnamiva  kiñci upādāya gambhīrābhāvābhāvato “gambhīrā evā”ti vavatthāna  labbhatīti. Yathā cettha vavatthāna dassita, eva sāvakapāramiñāṇa  duddasa. “Paccekabodhiñāṇa pana tato duddasataranti tattha vavatthāna  natthī”ti-ādinā vavatthānasambhavo netabbo, tenevāha “tathā  duddasāva …pe… veditabban”ti. 

 Pucchāvissajjanantipi pāṭho, tassā pucchāya  vissajjananti attho. Etanti yathāvutta vissajjanavacana.  Evanti iminā diṭṭhīna vibhajanākārena. Etthāyamadhippāyo–  bhavatu tāva niravasesabuddhaguavibhāvanupāyabhāvato sabbaññutaññāṇameva  ekampi puthunissayārammaañāṇakiccasiddhiyā “atthi bhikkhave, aññeva  dhammā”ti-ādinā (dī. ni. 1.18) bahuvacanena uddiṭṭha, tassa pana  vissajjana saccapaccayākārādivisayavisesavasena anaññasādhāraena  vibhajananayena anārabhitvā sanissayāna diṭṭhigatāna vibhajananayena  kasmā āraddhanti? Tattha yathā saccapaccayākārādīna vibhajana  anaññasādhāraa sabbaññutaññāṇasseva visayo, eva  niravasesadiṭṭhigatavibhajanampīti dassetu “buddhānañhīti-ādi  āraddha, tattha hānānīti kāraṇāni. Gajjita mahanta  hotīti desetabbassa atthassa anekavidhatāya, dubbiññeyyatāya ca  nānānayehi pavattamāna desanāgajjita mahanta vipula, bahuppabhedañca  hoti  Ñāṇa anupavisatīti tato eva ca desanāñāṇa  desetabbadhamme vibhāgaso kurumāna anupavisati, te anupavisitvā  hita viya hotīti attho. 

 Buddhañāṇassa mahantabhāvo paññāyatīti evavidhassa nāma  dhammassa desaka, paivedhakañcāti buddhāna desanāñāṇassa,  paivedhañāṇassa ca uḷārabhāvo pākao hoti. Desanā gambhīrā  hotīti sabhāvena gambhīrāna tesa catubbidhānampi desanā  desetabbavasena gambhīrāva hoti, sā pana buddhāna desanā sabbattha,  sabbadā ca yānattayamukhenevāti vutta “tilakkhaṇāhatā  suññatāpaisayuttāti, tīhi lakkhaehi āhatā, attattaniyato  suññabhāvapaisaññuttā cāti attho. Ettha ca kiñcāpi (pg.1.386) “sabba  vacīkamma buddhassa bhagavato ñāṇapubbagama ñāṇānuparivattī”ti  (mahāni. 69 156 cūḷani. 85 pai. ma. 3.5 netti.  15) vacanato sabbāpi bhagavato desanā ñāṇarahitā nāma natthi,  samasamaparakkamanavasena sīhasamānavuttitāya ca sabbattha  samānussāhappavatti, desetabbadhammavasena pana desanā visesato ñāṇena  anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabba. 

 Katha pana vinayapaṇṇatti patvā desanā tilakkhaṇāhatā,  suññatāpaisaññuttā ca hoti, nanu tattha vinayapaṇṇattimattamevāti?  Na tattha vinayapaṇṇattimattameva. Tatthāpi hi sannisinnaparisāya  ajjhāsayānurūpa pavattamānā desanā sakhārāna aniccatādivibhāvinī  sabbadhammāna attattaniyatā, suññabhāvappakāsinī ca hoti, tenevāha  “anekapariyāyena dhammi katha katvāti-ādi.  Vinayapaññattinti vinayassa paññāpana. Ñña-kārassa pana  ṇṇa-kāre kate vinayapaṇṇattintipi pāṭho. Bhūmantaranti dhammāna  avatthāvisesañca hānavisesañca. Bhavanti dhammā etthāti  bhūmīti hi avatthāviseso, hānañca vuccati. Tattha  avatthāviseso sati-ādidhammāna  satipaṭṭhānindriyabalabojjhagamaggagādibhedo “vaccho, dammo,  balībaddo”ti ādayo viya. hānaviseso kāmāvacarādibhedo.  Paccayākāra-saddassa attho heṭṭhā vuttoyeva. Samayantaranti  diṭṭhivisesa, nānāvihitā diṭṭhiyoti attho, aññasamaya vā,  bāhirakasamayanti vutta hoti. Vinayapaññatti patvā mahanta gajjita  hotīti-ādinā sambandho. Tasmāti yasmā gajjita  mahanta …pe… paisayuttā, tasmā. Chejjagāminīti  atekicchagāminī. 

 Eva otiṇṇe vatthusminti yathāvuttanayena  lahukagarukādivasena tadanurūpe vatthumhi otarante. Ya  sikkhāpadapaññāpana nāma atthi, tatthāti sambandho. Thāmoti  ñāṇasāmatthiya. Balanti akampanasakhāto vīrabhāvo.  Thāmo balanti vā sāmatthiyavacanameva  paccavekkhaṇādesanāñāṇavasena yojetabba. Paccavekkhaṇāñāṇapubbagamañhi  desanāñāṇa. Esāti sikkhāpadapaññāpanameva  vuccamānapadamapekkhitvā pulligena niddisati, eso  sikkhāpadapaññāpanasakhāto visayo aññesa avisayoti attho.  Itīti tathāvisayāvisayabhāvassa hetubhāvena painiddesavacana  (pg.1.387)   nidassanattho vā iti-saddo, tena “ida lahuka, ida  garukan”ti-ādinaya niddisati. Evamaparatthāpi yathāsambhava. 

 Yadipi kāyānupassanādivasena satipaṭṭhānādayo suttantapiake  (dī. ni. 2.374 ma. ni. 1.107) vibhattā, tathāpi  suttantabhājanīyādivasena abhidhammeyeva te visesato vibhattāti āha  “ime cattāro satipaṭṭhānā …pe… abhidhammapiaka  vibhajitvāti. Tattha satta phassāti  sattaviññāṇadhātusampayogavasena vutta. Tathā “satta  vedanāti-ādipi. Lokuttarā dhammā nāmāti ettha  iti-saddo ādi-attho, pakārattho vā, tena vuttāvasesa abhidhamme  āgata dhammāna vibhajitabbākāra sagahāti.  Catuvīsatisamantapaṭṭhānāni etthāti catuvīsatisamantapaṭṭhānanti  bāhiratthasamāso. “Abhidhammapiakan”ti etassa hi ida  visesana. Ettha ca paccayanaya aggahetvā dhammavaseneva  samantapaṭṭhānassa catuvīsatividhatā vuttā. Yathāha– 

           “Tikañca paṭṭhānavara dukuttama, 

           Dukatikañceva tikadukañca. 

           Tikatikañceva dukadukañca, 

           Cha anulomamhi nayā sugambhīrā …pe… 

           Cha paccanīyamhi …pe… anulomapaccanīyamhi …pe… 

           Paccanīyānulomamhi nayā sugambhīrā”ti. [Paṭṭhā.  1.1.41ka), 44kha), 48ga), 52gha)]. 

 Eva dhammavasena catuvīsatibhedesu tikapaṭṭhānādīsu ekeka  paccayanayena anulomādivasena catubbidha hotīti  channavutisamantapaṭṭhānāni. Tattha pana dhammānulome tikapaṭṭhāne  kusalattike paiccavāre paccayānulome hetumūlake hetupaccayavasena  ekūnapaññāsa pucchānayā satta vissajjananayāti-ādinā dassiyamānā  anantabhedā nayāti āha “anantanayan”ti. 

 Navahākārehīti uppādādīhi navahi paccayākārehi. Ta  sarūpato dassetu “uppādo hutvāti-ādi vutta. Tattha  uppajjati etasmā phalanti uppādo, phaluppattiyā kāraabhāvo.  Sati ca avijjāya sakhārā uppajjanti, nāsati. Tasmā avijjā  sakhārāna uppādo hutvā paccayo hoti, tathā pavattati dharati  etasmi phalanti pavatta. Nimīyati phalametasminti  nimitta. (pg.1.388) (nidadāti phala attano paccayuppanna etenāti  nidāna.) (etthantare aṭṭhakathāya na sameti) āyūhati phala attano  paccayuppannuppattiyā ghaeti etenāti āyūhana. Sayujjati phala  attano paccayuppannena etasminti sayogo. Yattha saya  uppajjati, ta palibuddhati phalametenāti palibodho.  Paccayantarasamavāye sati phalamudayati etenāti samudayo.  Hinoti kāraabhāva gacchatīti hetu. Avijjāya hi sati  sakhārā pavattanti, dharanti ca, te avijjāya sati attano phala  (nidadanti) (pai. ma. 1.45 dī. ni. ṭī. 1.28 passitabba) bhavādīsu khipanti, āyūhanti attano phaluppattiyā  ghaenti, attano phalena sayujjanti, yasmi santāne saya uppannā ta  palibuddhanti, paccayantarasamavāye udayanti uppajjanti, hinoti ca  sakhārāna kāraabhāva gacchati, tasmā avijjā sakhārāna pavatta  hutvā …pe… paccayo hutvā paccayo hoti. Eva avijjāya  sakhārāna kāraabhāvūpagamanavisesā uppādādayo veditabbā.  Sakhārādīna viññāṇādīsupi eseva nayo. 

 Tamattha paisambhidāmaggapāḷiyā sādhentena  “yathāhāti-ādi vutta. Tattha tiṭṭhati etenāti hiti,  paccayo, uppādo eva hiti uppādaṭṭhiti. Eva sesesupi.  Yasmā pana “āsavasamudayā avijjāsamudayo”ti (ma. ni.  1.103) vuttattā āsavāva avijjāya paccayo, tasmā vutta  “ubhopete dhammā “paccayasamuppannāti, avijjā ca sakhārā  ca ubhopete dhammā paccayato eva samuppannā, na vinā paccayenāti  attho. Paccayapariggahe paññāti sakhārāna, avijjāya ca  uppādādike paccayākāre paricchinditvā gahaavasena pavattā paññā.  Dhammaṭṭhitiñāṇanti paccayuppannadhammāna paccayabhāvato  dhammaṭṭhitisakhāte paiccasamuppāde ñāṇa. “Dvādasa  paiccasamuppādā”ti vacanato hi dvādasa paccayā eva paiccasamuppādo.  Ayañca nayo na paccuppanne eva, atha kho atītānāgatesupi, na ca  avijjāya eva sakhāresu, atha kho sakhārādīna viññāṇādīsupi  labbhatīti paripuṇṇa katvā paccayākārassa vibhattabhāva dassetu  “atītampi addhānan”ti-ādi pāḷimāhari. Paṭṭhāne  (paṭṭhā. 1.1) pana dassitā hetādipaccayā-evettha uppādādipaccayākārehi  gahitāti tepi yathāsambhava nīharitvā yojetabbā. Ativitthārabhayena  pana na yojayimha, atthikehi ca Visuddhimaggādito (visuddhi.  2.594) gahetabbā. 

 Tassa (pg.1.389) tassa dhammassāti sakhārādipaccayuppannadhammassa.  Tathā tathā paccayabhāvenāti uppādādihetādipaccayasattiyā    Kammakilesavipākavasena tīṇi vaṭṭāni yassāti tivaṭṭa.  Atītapaccuppannānāgatavasena tayo addhā kālā etassāti tiyaddha.  Hetuphalaphalahetuhetuphalavasena tayo sandhayo etassāti  tisandhi. Sakhippanti ettha avijjādayo, viññāṇādayo cāti  sakhepā, hetu, vipāko ca. Atha vā hetu vipākoti  sakhippantīti sakhepā. Avijjādayo, viññāṇādayo ca  koṭṭhāsapariyāyo vā sakhepasaddo. Atītahetusakhepādivasena  cattāro sakhepā yassāti catusakhepa. Sarūpato avuttāpi  tasmi tasmi sakhepe ākirīyanti avijjāsakhārādiggahaehi  pakāsīyantīti ākārā, atītahetu-ādīna pakārā. Te sakhepe  pañca pañca katvā vīsati ākārā etassāti vīsatākāra. 

 Khattiyādibhedena anekabhedabhinnāpi sassatavādino  jātisatasahassānussaraṇādikassa abhinivesahetuno vasena cattārova  honti, na tato uddha, adho vāti sassatavādīna parimāṇaparicchedassa  anaññavisayata dassetu “cattāro janāti-ādimāha. Esa  nayo itaresupi. Tattha cattāro janāti cattāro janasamūhāti  attho gahetabbo tesu ekekassāpi anekappabhedato. Teti  dvāsaṭṭhidiṭṭhigatavādino. Ida nissāyāti idappaccayatāya sammā  aggahaa. Tatthāpi ca hetuphalabhāvena sambandhāna dhammāna  santatighanassa abheditattā paramatthato vijjamānampi bhedanibandhana  nānattanaya anupadhāretvā gahita ekattaggahaa nissāya. Ida  gahantīti ida sassataggahaa abhinivissa voharanti, iminā  nayena ekaccasassatavādādayopi yathāsambhava yojetvā vattabbā.  Bhinditvāti “ātappamanvāyā”ti-ādinā vibhajitvā,  “tayida bhikkhave tathāgato pajānātī”ti-ādinā (dī. ni.  1.36) vā vidhamitvā. Nijjaanti anonaddha.  Nigumbanti anāvua. Apica veu-ādīna heṭṭhupariyasasibbanaṭṭhena  jaṭā. Kusādīna ovaraaṭṭhena gumbo. Tassadisatāya  diṭṭhigatāna byākulā pākaatā “jaṭā, gumbo”ti ca vuccati,  diṭṭhijaṭāvijaanena, diṭṭhigumbavivaraena ca nijjaa nigumba katvāti  attho. 

 “Tasmāti-ādinā (pg.1.390) buddhague ārabbha desanāya  samuṭṭhitattā sabbaññutaññāṇa uddisitvā desanākusalo bhagavā  samayantara viggahaavasena sabbaññutaññāṇameva vissajjetīti dasseti. 

  29. Atthi pariyāyo santi-saddo, so ca  savijjantipariyāyo, savijjamānatā ca ñāṇena upalabbhamānatāti āha  “santīti-ādi. Savijjamānaparidīpanena pana  “santīti iminā padena tesa diṭṭhigatikāna vijjamānatāya  avicchinnata, tato ca nesa micchāgāhato sithilakaraavivecanehi  attano desanāya kiccakārita, avitathatañca dīpeti dhammarājā.  Atthīti ca santipadena samānattho puthuvacanavisayo eko  nipāto “atthi imasmi kāye kesā”ti-ādīsu (dī. ni.  2.377 ma. ni. 1.110 3.154 sa. ni.  4.127)  viya. Ālapanavacananti buddhālapanavacana. Bhagavāyeva hi  “bhikkhave, bhikkhavo”ti ca ālapati, na sāvakā. Sāvakā pana  āvuso, āyasmā”ti-ādisambandhaneneva. “Eke”ti vutte  ekacceti attho eva sakhyāvācakassa eka-saddassa  niyatekavacanattā, na samitabahitapāpatāya samaabrāhmaṇāti āha  “pabbajjūpagatabhāvenāti-ādi. Tathā vā hontu, aññathā vā,  sammutimatteneva idhādhippetāti dasseti “lokenāti-ādinā.  Sassatādivasena pubbanta kappentīti pubbantakappikā. Yasmā  pana tesa pubbanta purimasiddhehi tahādiṭṭhikappehi kappetvā  āsevanabalavatāya, vicitravuttitāya ca vikappetvā  aparabhāgasiddhehi abhinivesabhūtehi tahādiṭṭhigāhehi gahanti  abhinivisanti parāmasanti, tasmā vutta “pubbanta kappetvā  vikappetvā gahantīti. Purimabhāgapacchimabhāgasiddhāna vā  tahā-upādānāna vasena yathākkama kappanagahaṇāni veditabbāni.  Tahāpaccayā hi upādāna sambhavati.  Pahutapasasānindātisayasasagganiccayogādivisayesu idha niccayogavasena  vijjamānattho sambhavatīti vutta “pubbanta kappo vāti-ādi  vuttañca– 

           “Pahute ca pasasāya, nindāyañcātisayane; 

           Niccayoge ca sasagge, hontime mantu-ādayo”ti. 

 Koṭṭhāsesūti (pg.1.391) ettha koṭṭhāsādīsūti attho veditabbo  ādi-saddalopena, nidassananayena ca vuttattā.  Padapūraasamīpa-ummaggādīsupi hi anta-saddo dissati. Tathā  hi “igha tāva suttante vā gāthāyo vā abhidhamma vā  pariyāpuassu (pāci. 442), suttante okāsa kārāpetvā”ti-ādīsu  (pāci. 1221) ca padapūrae anta-saddo vattati,  “gāmantasenāsanan”ti-ādīsu (visuddhi. 1.31) samīpe,  “kāmasukhallikānuyogo eko anto, atthīti kho kaccāna ayameko  anto”ti-ādīsu (sa. ni. 1.258 sa. ni. 2.110) ca  ummaggeti. 

 Antapūroti mahā-anta-antaguehi pūro. “Sā haritanta  vā panthanta vā”ti (ma. ni. 1.304) majjhimanikāye  mahāhatthipadopamasuttantapāḷi. Tattha sāti tejodhātu.  Haritantanti haritatiarukkhamariyāda  Panthantanti  maggamariyāda. Āgamma anāhārā nibbāyatīti seso.  “Antamida bhikkhave, jīvikāna yadida piṇḍolyan”ti (sa. ni.   3.80 itivu. 91) piṇḍiyālopasuttantapāḷi. Tattha piṇḍa  ulati gavesatīti piṇḍolo, piṇḍācāriko, tassa bhāvo  piṇḍolya, piṇḍacaraena jīvikatāti attho. Esevāti  sabbapaccayasakhayabhūto nibbānadhammo eva, tenāha  “sabba …pe… vuccatīti. Etena sabbapaccayasakhayanato  asakhata nibbāna sakhatabhūtassa vaṭṭadukkhassa parabhāga  pariyosānabhūta, tasmā ettha parabhāgova attho yuttoti dasseti.  Sakkāyoti sakkāyagāho. 

 Kappoti leso. Kappakatenāti tiṇṇa  dubbaṇṇakaraṇāna aññataradubbaṇṇakatena. Ādi-saddena cettha  kappa-saddo  mahākappasamantabhāvakilesakāmavitakkakālapaññattisadisabhāvādīsupi  vattatīti dasseti. Tathā hesa “cattārimāni bhikkhave, kappassa  asakhyeyyānī”ti-ādīsu (a. ni.  4.156) mahākappe vattati,  “kevalakappa veuvana obhāsetvā”ti-ādīsu (sa. ni. 1.94)  samantabhāve, “sakappo kāmo rāgo kāmo sakapparāgo  kāmo”ti-ādīsu (mahāni. 1 cūḷani. 8) kilesakāme, “takko  vitakko sakappo”ti-ādīsu vitakke, “yena suda niccakappa  viharāmī”ti-ādīsu (ma. ni. 1.387) kāle (pg.1.392)  “iccāyasmā  kappo”ti-ādīsu (su. ni. 1018) paññattiya, “satthukappena vata  kira bho sāvakena saddhi mantayamānā na jānimhā”ti-ādīsu (ma.  ni. 1.260) sadisabhāveti. 

 Tahādiṭṭhīsu pavatti mahāniddesapāḷiyā (mahāni. 28)  sādhento “vuttampi cetan”ti-ādimāha. Tattha  uddānatoti sakhepato. “Tasmāti-ādi yathāvuttāya  atthavaṇṇanāya guavacana. Tahādiṭṭhivasenāti  upanissayasahajātabhūtāya abhinandanasakhātāya tahāya ceva  sassatādi-ākārena abhinivisantassa micchāgāhassa ca vasena.  Pubbe nivutthadhammavisayāya kappanāya idha adhippetattā  atītakālavācakoyeva pubba-saddo, na pana “manopubbagamā  dhammā”ti-ādīsu viya padhānādivācako, rūpādikhandhavinimuttassa  kappanavatthuno abhāvā anta-saddo ca koṭṭhāsavācako, na pana  abbhantarādivācakoti dassetu “atīta khandhakoṭṭhāsan”ti vutta.  Kappetvāti ca tasmi pubbante tahāyanābhinivesanāna  samatthana pariniṭṭhāpanamāha. hitāti tassā laddhiyā  avijahana, pubbantameva anugatā diṭṭhi tesamatthīti yojanā.  Atthitā, anugatatā ca nāma punappuna pavattiyāti dasseti  “punappuna uppajjanavasenāti iminā. “Te  evan”ti-ādinā “pubbanta ārabbhāti-ādipāḷiyā attha  savaṇṇeti. Tattha ārabbhāti ālambitvā. Visayo hi tassā  diṭṭhiyā pubbanto. Visayabhāvato hesa tassā āgamanaṭṭhāna    ārammaapaccayo cāti vutta āgamma paiccāti. Tadeta  aññesa patiṭṭhāpanadassananti āha “aññampi jana diṭṭhigatita  karontāti. 

 Adhivacanapathānīti [adhivacanapa-adāni (aṭṭhakathāya)]  ruhimattena paññattipathāni. Dāsādīsu hi sirivaḍḍhakādisaddā  viya vacanamattameva adhikāra katvā pavattiyā tathā paṇṇattiyeva  adhivacana, sā ca vohārassa pathoti. Atha vā  adhi-saddo uparibhāge, vuccatīti vacana. Adhi uparibhāge  vacana adhivacana. Upādāniyabhūtāna rūpādīna  [upādābhūtarūpādīna (dī. ni. ṭī. 1.29)] upari paññāpiyamānā  upādāpaññatti, tasmā paññattidīpakapathānīti attho daṭṭhabbo.  Paññattimattañheta vuccati, yadida “attā, loko”ti ca, na  rūpavedanādayo viya (pg.1.393) paramatthoti. Adhimutti-saddo cettha  adhivacana-saddena samānattho “niruttipatho”ti-ādīsu (dha. sa.  107dukamātikā) viya uttisaddassa vacanapariyāyattā. “Bhūta  atthan”ti-ādinā pana bhūtasabhāvato atireka. Tamatidhāvitvā vā  muccantīti adhimuttiyo, tāsa pathāni taddīpakattāti attha  dasseti, adhika vā sassatādika muccantīti adhimuttiyo.  Adhikañhi sassatādi, pakati-ādi, dabbādi, jīvādi, kāyādiñca  abhūta attha sabhāvadhammesu ajjhāropetvā diṭṭhiyo pavattanti. 

  30. Abhivadantīti “idameva sacca,  moghamaññan”ti abhinivisitvā vadanti. “Ayameva dhammo, nāya  dhammo”ti-ādinā abhibhavitvāpi vadanti. Abhivadanakiriyāya  ajjāpi avicchedabhāvadassanattha vattamānavacana katanti ayamettha  pāḷivaṇṇanā. Kathetukamyatāya hetubhūtāya pucchitvāti sambandho.  Micchā passatīti diṭṭhi, diṭṭhi eva diṭṭhigata “muttagata,  (a. ni.  9.11) sakhāragatan”ti-ādīsu (mahāni. 41) viya  gata-saddassa tabbhāvavuttito, gantabbābhāvato vā diṭṭhiyā gatamattanti  diṭṭhigata. Diṭṭhiyā gahaamattameva, natthañña avagantabbanti  attho, diṭṭhipakāro vā diṭṭhigata. Lokiyā hi  vidhayuttagatapakārasadde samānatthe icchanti. Ekasmiyeva khandhe  “attā”ti ca “loko”ti ca gahaavisesa upādāya paññāpana  hotīti āha “rūpādīsu aññatara attāti ca lokoti ca  gahetvāti. Amara nicca dhuvanti sassatavevacanāni,  maraṇābhāvena vā amara. Uppādābhāvena sabbadāpi atthitāya  nicca. Thiraṭṭhena vikārābhāvena dhuva.  “Yathāhāti-ādinā mahāniddesa paisambhidāmaggapāḷīhi  yathāvuttamattha vibhāveti. Tattha “rūpa gahetvā”ti pāṭhasesena  sambandho. Aya panattho– “rūpa attato samanupassati. Vedana,  sañña, sakhāre, viññāṇa attato samanupassatī”ti imissā  pañcavidhāya sakkāyadiṭṭhiyā vasena vutto, “rūpavanta  attānan”ti-ādikāya pana pañcadasavidhāyapi tadavasesāya  sakkāyadiṭṭhiyā vasena cattāro khandhe “attā”ti gahetvā tadañño  “loko”ti paññapentīti ayampi attho labbhateva. Tathā eka  khandha “attā”ti gahetvā añño attano upabhogabhūto “loko”ti  ca. Sasantatipatite khandhe “attā”ti gahetvā tadañño  parasantatipatito “loko”ti ca paññapetīti evampettha attho  daṭṭhabbo. Etthāha (pg.1.394)  “sassato vādo etesan”ti kasmā heṭṭhā vutta,  nanu tesa attā ca loko ca sassatoti adhippeto, na vādoti?  Saccameta, sassatasahacaritatāya pana vādopi sassatoti vutto yathā  “kuntā pacarantī”ti, sassato iti vādo etesanti vā tattha  iti-saddalopo daṭṭhabbo. Sassata vadanti “idameva sacca,  moghamaññan”ti abhinivissa voharantīti sassatavādā tipi  yujjati. 

  31. Ātāpanabhāvenāti vibādhanassa bhāvena,  vibādhanaṭṭhena vā. Pahānañcettha vibādhana. Padahanavasenāti  samādahanavasena. Samādahana pana kosajjapakkhe patitumadatvā  cittassa ussāhana. Yathā samādhi visesabhāgiyata pāpuṇāti, eva  vīriyassa bahulīkaraa anuyogo. Iti padattayena vīriyameva  vuttanti āha “eva tippabheda vīriyan”ti. Yathākkamañhiha  tīhi padehi upacārappanācittaparidamanavīriyāni dasseti. Na  pamajjati etenāti appamādo, satiyā avippavāso. So pana  satipaṭṭhānā cattāro khandhā eva. Sammā upāyena manasi karoti  kammaṭṭhānametenāti sammāmanasikāro, so pana ñāṇameva, na  ārammaavīthijavanapaipādakā, tenāha “atthato ñāṇan”ti.  Pathamanasikāroti kāraamanasikāro. Tadevattha samattheti  “yasmiñhīti-ādinā. Tattha yasmi manasikāreti  kammaṭṭhānamanasikaraṇūpāyabhūte ñāṇasakhāte manasikāre.  “Imasmi hāne”ti iminā saddantarasampayogādinā viya  pakaraavasenāpi saddo visesavisayoti dīpeti. Vīriyañcāti  yathāvuttehi tīhi padehi vutta tippabheda vīriyañca. Etthāti  ātappa …pe… manasikāramanvāyā”ti imasmi pāṭhe,  sīlavisuddhiyā saddhi catunna rūpāvacarajjhānāna adhigamanapaipadā idha  vattabbā, sā pana Visuddhimagge (visuddhi. 2.401) vitthārato  vuttāti āha “sakhepattho”ti. Tathājātikanti  tathāsabhāva, etena cuddasavidhehi cittaparidamanehi  rūpāvacaracatutthajjhānassa paguatāpādanena damitata dasseti. Cetaso  samādhi cetosamādhi, so pana  aṭṭhagasamannāgatarūpāvacaracatutthajjhānasseva samādhi. Yathā-saddo  “yenāti atthe nipātoti āha “yena samādhināti. 

 Vijambhanabhūtehi (pg.1.395) lokiyābhiññāsakhātehi jhānānubhāvehi  sampannoti jhānānubhāvasampanno. So diṭṭhigatiko eva vadatīti  vattamānavacana, tathāvadanassa avicchedabhāvena  sabbakālikatādassanatthanti veditabba. Aniyamite hi kālavisese  vippakatakālavacananti. Vanati yācati puttanti vañjhā  jha-paccaya, na-kārassa ca niggahita katvā, vadhati putta, phala vā  hanatītipi vañjhā sapaccayaghya-kārassa jha-kāra,  niggahitāgamañca katvā. Sā viya kassaci phalassa ajanenāti  vañjho, tenāha “vañjhapasūti-ādi. Eva padatthavatā  iminā kīdisa sāmatthiyattha dassetīti antolīnacodana pariharitu  “etenāti-ādimāha. Jhānalābhissa visesena jhānadhammā  āpāthamāgacchanti, tammukhena pana sesadhammāpīti imamattha sandhāya  “jhānādīnan”ti vutta. Rūpādijanakabhāvanti rūpādīna  janakasāmatthiya. Paikkhipatīti “nayime kiñci  janentī”ti paikkhipati. Kasmāti ce? Sati hi janakabhāve  rūpādidhammāna viya, sukhādidhammāna viya ca paccayāyattavuttitāya  uppādavantatā viññāyati, uppāde ca sati avassabhāvī nirodhoti  anavakāsāva niccatā siyā, tasmā ta paikkhipatīti. 

 hitoti niccala patiṭṭhito, kūṭaṭṭha-saddoyeva vā  loke accanta nicce niruho daṭṭhabbo. Tiṭṭhatīti hāyī,  esikā ca sā hāyī cāti esikaṭṭhāyī, visesanaparanipāto  cesa, tasmā gambhīranemo niccalaṭṭhitiko indakhīlo viyāti attho,  tenāha “yathāti-ādi. “Kūṭaṭṭho”ti iminā cettha  aniccatābhāvamāha. “Esikaṭṭhāyī hito”ti iminā pana yathā  esikā vātappahārādīhi na calati, eva na kenaci  vikāramāpajjatīti vikārābhāva, vikāropi atthato vināsoyevāti  vutta “ubhayenāpi lokassa vināsābhāva dassetīti. 

 Evamaṭṭhakathāvāda dassetvā idāni kecivāda dassetu “keci  panāti-ādi vutta. Muñjatoti [muñje (aṭṭhakathāya)]  muñjatiato. Īsikāti kaḷīro. Yadida attasakhāta  dhammajāta jāyatīti vuccati, ta sattirūpavasena pubbe  vijjamānameva byattirūpavasena nikkhamati, abhibyatti  gacchatīti attho. “Vijjamānamevā”ti hi etena kārae phalassa  atthibhāvadassanena byattirūpavasena (pg.1.396) abhibyattivāda dasseti.  Sāligabbhe savijjamāna sālisīsa viya hi sattirūpa,  tadabhinikkhanta viya byattirūpanti. Katha pana sattirūpavasena  vijjamānoyeva pubbe anabhibyatto byattirūpavasena abhibyatti  gacchatīti? Yathā andhakārena paicchanno ghao ālokena abhibyatti  gacchati, evamayampīti. 

 Idamettha vicāretabba– ki karonto āloko ghaa  pakāsetīti vuccati, yadi ghaavisaya buddhi karonto pakāseti,  anuppannāya eva buddhiyā uppattidīpanato abhibyattivādo hāyati.  Atha ghaavisayāya buddhiyā āvaraabhūta andhakāra vidhamanto pakāseti,  evampi abhibyattivādo hāyateva. Sati hi ghaavisayāya buddhiyā  katha andhakāro tassā āvaraa hotīti. Yathā ca ghaassa  abhibyatti na yujjati, eva diṭṭhigatikaparikappitassa attanopi  abhibyatti na yujjatiyeva. Tatthāpi hi yadi  indriyavisayādisannipātena anuppannā eva buddhi uppannā,  uppattivacaneneva abhibyattivādo hāyati abhibyattimattamatikkamma  anuppannāya eva buddhiyā uppattidīpanato. Tathā sassatavādopi teneva  kāraena. Atha buddhippavattiyā āvaraabhūtassa andhakāraṭṭhāniyassa  mohassa vidhamanena buddhi uppannā. Evampi sati atthavisayāya  buddhiyā katha moho tassā āvaraa hotīti, hāyateva abhibyattivādo,  kiñca bhiyyo– bhedasabbhāvatopi abhibyattivādo hāyati. Na hi  abhibyañjanakāna candimasūriyamaipadīpādīna bhedena abhibyañjitabbāna  ghaṭādīna bhedo hoti, hoti ca visayabhedena buddhibhedo yathāvisaya  buddhiyā sambhavatoti bhiyyopi abhibyatti na yujjatiyeva, na cettha  vijjamānatābhibyattivasena vuttikappanā yuttā  vijjamānatābhibyattikiriyāsakhātāya vuttiyā vuttimato ca  anaññathānujānanato. Anaññāyeva hi tathā vuttisakhātā kiriyā  tabbantavatthuto, yathā phassādīhi phusanādibhāvo, tasmā vuttimato  anaññāya eva vijjamānatābhibyattisakhātāya vuttiyā parikappito  kesañci abhibyattivādo na yutto evāti. Ye pana “īsikaṭṭhāyī  hito”ti pahitvā yathāvuttamatthamicchanti, te tadida kāraabhāvena  gahetvā “te ca sattā sandhāvanti sasaranti cavanti upapajjantī”ti  padehi atthasambandhampi karonti, na aṭṭhakathāyamiva asambandhanti  dassento “yasmā cāti-ādimāha. Te ca sattā  sandhāvantīti ettha ye (pg.1.397) idha manussabhāvena avaṭṭhitā, teyeva  devabhāvādi-upagamanena ito aññattha gacchantīti attho. Aññathā  katassa kammassa vināso, akatassa ca abbhāgamo āpajjeyyāti  adhippāyo. 

 Aparāparanti aparasmā bhavā apara bhava, aparamapara vā,  punappunanti attho. “Cavantīti padamulligetvā “eva  sakhya gacchantīti attha vivarati, attano tathāgahitassa  niccasabhāvattā na cutūpapattiyo. Sabbabyāpitāya nāpi  sandhāvanasasaraṇāni, dhammānayeva pana pavattivisesena eva sakhya  gacchanti eva voharīyantīti adhippāyo. Etena  “avaṭṭhitasabhāvassa attano, dhammino ca dhammamatta uppajjati ceva  vinassati cā”ti ima vipariṇāmavāda dasseti. Ya panettha vattabba,  ta imissa sassatavādavicāraṇāyameva “evagatikā”ti  padatthavibhāvane vakkhāma. Idāni aṭṭhakathāya vutta asambandhamatta  dassetu “aṭṭhakathāya panāti-ādi vutta.  Sandhāvantīti-ādinā vacanena attano vāda bhindati vināseti  sandhāvanādivacanasiddhāya aniccatāya pubbe attanā paiññātassa  sassatavādassa viruddhabhāvatoti attho.  “Diṭṭhigatikassāti-ādi tadatthasamatthana. Na  nibaddhanti na thira. “Sandhāvantī”ti-ādivacana, sassatavādañca  sandhāya “sundarampi asundarampi hotiyevā”ti vutta.  Sabbadā saranti pavattantīti sassatiyo ra-kārassa sa-kāra,  dvibhāvañca katvā, pathavīsinerucandimasūriyā, sassatīhi sama sadisa  tathā, bhāvanapusakavacanañceta. “Attā ca loko cā”ti hi  kattu-adhikāro. Sassatisamanti vā ligabyattayena kattuniddeso.  Sassatisamo attā ca loko ca atthi evāti attho,  iti-saddo cettha padapūraamatta. Eva-saddassa hi e-kāre pare  iti-sadde i-kārassa va-kāramicchanti saddavidū.  Sassatisamanti sassata thāvara niccakālantipi attho,  sassatisama-saddassa sassatapadena samānatthata sandhāya ṭīkāya  (dī. ni. ṭī. 1.31) vutto. 

 Hetu dassentoti yesa “sassato”ti attānañca lokañca  paññapeti, tesa hetu dassento aya diṭṭhigatiko āhāti sambandho.  Na hi attano diṭṭhiyā paccakkhakatamattha attanoyeva sādheti, attano  pana paccakkhakatena atthena attano appaccakkhabhūtampi attha sādheti,  attanā ca yathānicchita attha parepi viññāpeti, na anicchita  (pg.1.398)  ida  pana hetudassana etesu anekesu jātisatasahassesu ekovāya me attā  ca loko ca anussaraasambhavato. Yo hi yamattha anubhavati, so  eva ta anussarati, na añño. Na hi aññena anubhūtamattha añño  anussaritu sakkoti yathā ta buddharakkhitena anubhūta dhammarakkhito.  Yathā cetāsu, eva ito purimatarāsupi jātīsu, tasmā “sassato me  attā ca loko ca, yathā ca me, eva aññesampi sattāna sassato  attā ca loko cā”ti sassatavasena diṭṭhigahaa pakkhandanto  diṭṭhigatiko parepi tattha patiṭṭhapeti. Pāḷiya pana  “anekavihitāni adhimuttipathāni abhivadanti, so evamāhā”ti  vacanato parānugāhāpanavasena idha hetudassana adhippetanti viññāyati.  Etanti attano ca lokassa ca sassatabhāva. “Na  kevalan”ti-ādi atthato āpannadassana. hāna-saddo kārae,  tañca kho idha pubbenivāsānussatiyevāti āha  “idan”ti-ādi. Kāraañca nāmeta tividha sampāpaka  nibbattaka ñāpakanti. Tattha ariyamaggo nibbānassa  sampāpakakāraa, bīja akurassa nibbattakakāraa, paccayuppannatādayo  aniccatādīna ñāpakakāraa, idhāpi ñāpakakāraameva adhippeta.  Ñāpako hi attho ñāpetabbatthavisayassa ñāṇassa hetubhāvato kāraa.  Tadāyattavuttitāya ta ñāṇa tiṭṭhati etthāti hāna, vasati ta  ñāṇamettha tiṭṭhatīti “vatthūti ca vuccati. Tathā hi  bhagavatā vatthu-saddena uddisitvāpi hāna-saddena niddiṭṭhanti. 

  32-33. Dutiyatatiyavārāna pahamavārato viseso natthi  hapetvā kālabhedanti āha “upari vāradvayepi eseva nayo”ti.  Tadeta kālabheda yathāpāḷi dassetu “kevalañhīti-ādi vutta.  Itarena dutiyatatiyavārā yāva dasasavaṭṭavivaṭṭakappā, yāva  cattālīsasavaṭṭavivaṭṭakappā ca anussaraavasena vuttāti adhippāyo.  Yadeva kasmā sassatavādo catudhā vibhatto, nanu tidhā kālabhedamakatvā  adhiccasamuppattikavādo viya duvidheneva vibhajitabbo siyāti codana  sodhetu “mandapañño hīti-ādimāha. Mandapaññādīna tiṇṇa  pubbenivāsānussatiñāṇalābhīna vasena tidhā kālabheda katvā takkanena  saha catudhā vibhattoti adhippāyo. Nanu ca anussavādivasena  takkikāna viya mandapaññādīnampi visesalābhīna hīnādivasena  anekabhedasambhavato (pg.1.399) bahudhā bhedo siyā, atha kasmā sabbepi  visesalābhino tayo eva rāsī katvā vuttāti? Ukkaṭṭhaparicchedena  dassetukāmattā. Tīsu hi rāsīsu ye hīnamajjhimapaññā, te  vuttaparicchedato ūnakameva anussaranti. Ye pana ukkaṭṭhapaññā, te  vuttapariccheda atikkamitvā nānussarantīti tattha tattha ukkaṭṭhaparicchedena  dassetukāmato  anekajātisatasahassadasacattārīsasavaṭṭavivaṭṭānussaraavasena tayo eva  rāsī katvā vuttāti. Na tato uddhanti yathāvuttakālattayato,  cattārīsasavaṭṭavivaṭṭakappato vā uddha nānussarati, kasmā?  Dubbalapaññattā. Tesañhi nāmarūpaparicchedavirahato dubbalā paññā  hotīti aṭṭhakathāsu vutta. 

  34. Tappakatiyattopi kattutthoyevāti āha  “takkayatīti. Tappakatiyattattā eva hi dutiyanayopi  upapanno hoti. Tattha takkayatīti ūhayati, sassatādi-ākārena  tasmi tasmi ārammae citta abhiniropayatīti attho.  Takkoti ākoanalakkhao, vinicchayalakkhao vā  diṭṭhiṭṭhānabhūto vitakko. Tena tena pariyāyena takkana sandhāya  “takketvā vitakketvāti vutta vīmasāya samannāgatoti  atthavacanamatta. Nibbacana pana takkipade viya dvidhā vattabba.  Vīmasā nāma vicāraṇā, sā ca duvidhā paññā ceva  paññāpatirūpikā ca. Idha pana paññāpatirūpikāva, sā catthato  lobhasahagatacittuppādo, micchābhinivesasakhāto vā  ayonisomanasikāro. Pubbabhāge vā micchādassanabhūta  diṭṭhivipphandita, tadetamatthattaya dassetu “tulanā ruccanā  khamanāti vutta. “Tulayitvāti-ādīsupi yathākkama  “lobhasahagatacittuppādenā”ti-ādinā yojetabba. Samantato,  punappuna vā āhanana pariyāhata, ta pana vitakkassa ārammaa  ūhanameva, bhāvanapusakañceta padanti dasseti “tena tena  pariyāyena takketvāti iminā. Pariyāyenāti ca  kāraenāti attho. Vuttappakārāyāti tidhā vuttappabhedāya.  Anuvicaritanti anupavattita, vīmasānugatena vā vicārena  anumajjita. Tadanugatadhammakiccampi hi padhānadhamme āropetvā tathā  vuccati. Paibhāti dissatīti paibhāna,  yathāsamāhitākāravisesavibhāvako diṭṭhigatasampayuttacittuppādo, tato  jātanti paibhāna, tathā paññāyana, saya attano paibhāna  sayapaibhāna (pg.1.400)  tenevāha “attano paibhānamattasañjātan”ti.  Matta-saddena cettha visesādhigamādayo nivatteti.  Anāmaṭṭhakālavacane vattamānavaseneva atthaniddeso upapannoti āha  “eva vadatīti. 

 Pāḷiya “takkī hoti vīmasī”ti sāmaññaniddesena,  ekasesena vā vutta takkībheda vibhajanto “tattha  catubbidho”ti-ādimāha. Parehi puna savana anussuti, sā  yassāya anussutiko. Purima anubhūtapubba jāti saratīti  jātissaro. Labbhateti lābho, ya kiñci attanā  pailaddha rūpādi, sukhādi ca, na pana jhānādiviseso, tenevāha  pāḷiya “so takkapariyāhata vīmasānuvicarita sayapaibhāna  evamāhā”ti. Aṭṭhakathāyampi vutta “attano paibhānamattasañjātan”ti.  Ācariyadhammapālattheropi vadati “matta-saddena  visesādhigamādayo nivattetī”ti (dī. ni. ṭī. 1.34) so  etassāti lābhī. Suddhena purimehi asammissena, suddha vā  takkana suddhatakko, so yassāya suddhatakkiko. Tena hīti  uyyojanatthe nipāto, tena tathā vessantararaññova bhagavati samāneti  diṭṭhiggāha uyyojeti. Lābhitāyāti  rūpādisukhādilābhībhāvato. “Anāgatepi eva bhavissatīti  ida lābhītakkino evampi sambhavatīti sambhavadassanavasena idhādhippeta  takkana sandhāya vutta. Anāgatasatakkaneneva hi sassataggāhī bhavati.  “Atītepi eva ahosīti ida pana anāgatasatakkanassa  upanissayanidassanamatta. So hi “yathā me idāni attā sukhī  hoti, eva atītepīti pahama atītasānutakkana upanissāya anāgatepi  eva bhavissatī”ti takkayanto diṭṭhi gahāti. “Eva sati ida  hotīti iminā aniccesu bhāvesu añño karoti, añño  paisavedetīti doso āpajjati, tathā ca sati katassa vināso  akatassa ca ajjhāgamo siyā. Niccesu pana bhāvesu añño  karoti, añño paisavedetīti doso nāpajjati. Evañca sati  katassa avināso, akatassa ca anajjhāgamo siyāti takkikassa  yuttigavesanākāra dasseti. 

 Takkamattenevāti suddhatakkaneneva. Matta-saddena hi  āgamādīna, anussavādīnañca abhāva dasseti. “Nanu ca  visesalābhinopi sassatavādino (pg.1.401) visesādhigamahetu anekesu  jātisatasahassesu, dasasu savaṭṭavivaṭṭesu, cattālīsāya ca savaṭṭavivaṭṭesu  yathānubhūta attano santāna, tappaibaddhañca dhammajāta “attā,  loko”ti ca anussaritvā tato purimatarāsupi jātīsu tathābhūtassa  atthitānuvitakkanamukhena anāgatepi eva bhavissatīti attano  bhavissamānānutakkana, sabbesampi sattāna tathābhāvānutakkanañca katvā  sassatābhinivesino jātā, evañca sati sabbopi sassatavādī  anussutikajātissaralābhītakkikā viya attano upaladdhavatthunimittena  takkanena pavattavādattā takkīpakkheyeva tiṭṭheyya, tathā ca sati  visesabhedarahitattā ekovāya sassatavādo vavatthito bhaveyya,  avassañca vuttappakāra takkanamicchitabba, aññathā visesalābhī  sassatavādī ekaccasassatikapakkha, adhiccasamuppannikapakkha vā  bhajeyyāti? Na kho paneta eva daṭṭhabba. Visesalābhīnañhi  khandhasantānassa dīghadīghatara dīghatamakālānussaraa sassataggāhassa  asādhāraakāraa. Tathā hi “anekavihita pubbenivāsa  anussarāmi. Imināmaha eta jānāmī”ti anussaraameva  padhānakāraabhāvena dassita. Ya pana tassa “imināmaha eta  jānāmī”ti pavatta takkana, na ta idha padhāna anussaraa paicca tassa  apadhānabhāvato, padhānakāraena ca asādhāraena niddeso sāsane,  lokepi ca niruho yathā “cakkhuviññāṇa yavakuro”ti-ādi. 

 Eva panāya desanā padhānakāraavibhāvinī, tasmā satipi  anussavādivasena, takkikāna hīnādivasena ca mandapaññādīna  visesalābhīna bahudhā bhede aññatarabhedasagahavasena bhagavatā  cattāriṭṭhānāni vibhajitvā vavatthitā sassatavādāna catubbidhatā. Na  hi, idha sāvasesa dhamma deseti dhammarājāti. Yadeva  anussutikādīsupi anussavādīna padhānabhāvo āpajjatīti? Na tesa  aññāya sacchikiriyāya abhāvena takkapadhānattā, “padhānakāraena ca  asādhāraena niddeso sāsane, lokepi ca niruho”ti  vuttovāyamatthoti. Atha vā visesādhigamanimittarahitassa takkanassa  sassataggāhe visu kāraabhāvadassanattha visesādhigamo visu  sassataggāhakāraabhāvena vattabbo, so ca  mandamajjhimatikkhapaññāvasena tividhoti tidhā vibhajitvā,  sabbatakkino (pg.1.402) ca takkībhāvasāmaññato ekajjha gahetvā catudhā eva  vavatthāpito sassatavādo bhagavatāti. 

  35. “Aññatarenā”ti etassa attha dassetu  “ekenāti vutta. Aṭṭhānapayuttassa pana vā-saddassa  aniyamatthata sandhāyāha “dvīhi vā tīhi vāti, tena catūsu  vatthūsu yathārahamekacca ekaccassa paññāpane sahakārīkāraanti dasseti.  “Bahiddhā”ti bāhyatthavācako kattuniddiṭṭho nipātoti dassetu  “bahīti-ādi vutta. Etthāha– ki panetāni vatthūni  attano abhinivesassa hetu, udāhu paresa patiṭṭhāpanassāti.  Kiñcettha, yadi tāva attano abhinivesassa hetu, atha kasmā  anussaraatakkanāniyeva gahitāni, na saññāvipallāsādayo. Tathā hi  viparītasaññā-ayonisomanasikāra-asappurisūpanissaya-asaddhammassavanādīnipi  diṭṭhiyā pavattanaṭṭhena diṭṭhiṭṭhānāni. Atha pana paresa patiṭṭhāpanassa  hetu, anussaraahetubhūto adhigamo viya, takkanapariyeṭṭhibhūtā yutti viya  ca āgamopi vatthubhāvena vattabbo, ubhayathāpi ca yathāvuttassa  avasesakāraassa sambhavato “natthi ito bahiddhā”ti vacana na  yujjatevāti? No na yujjati, kasmā? Abhinivesapakkhe tāva aya  diṭṭhigatiko asappurisūpanissaya-asaddhammassavanehi ayoniso  ummujjitvā vipallāsasañño rūpādidhammāna khae khae  bhijjanasabhāvassa anavabodhato dhammayutti atidhāvanto ekattanaya  micchā gahetvā yathāvuttānussaraatakkanehi khandhesu “sassato attā  ca loko cā”ti (dī. ni. 31) abhinivesa upanesi, iti  āsannakāraattā, padhānakāraattā ca taggahaeneva ca itaresampi  gahitattā anussaraatakkanāniyeva idha gahitāni. Patiṭṭhāpanapakkhe  pana āgamopi yuttiyameva hito visesena nirāgamāna bāhirakāna  takkaggāhibhāvato, tasmā anussaraatakkanāniyeva sassataggāhassa  vatthubhāvena gahitāni. 

 Kiñca bhiyyo– duvidha paramatthadhammāna lakkhaa  sabhāvalakkhaa, sāmaññalakkhaañca. Tattha sabhāvalakkhaṇāvabodho  paccakkhañāṇa, sāmaññalakkhaṇāvabodho anumānañāṇa. Āgamo ca  sutamayāya paññāya sādhanato (pg.1.403) anumānañāṇameva āvahati, sutāna pana  dhammāna ākāraparivitakkanena nijjhānakkhantiya hito cintāmayapañña  nibbattetvā anukkamena bhāvanāya paccakkhañāṇa adhigacchatīti eva  āgamopi takkanavisaya nātikkamati, tasmā cesa takkaggahaena  gahitovāti veditabbo. So aṭṭhakathāya anussutitakkaggahaena  vibhāvito, eva anussaraatakkanehi asagahitassa avasiṭṭhassa  kāraassa asambhavato yuttamevida “natthi ito bahiddhā”ti  vacananti veditabba. “Anekavihitāni adhimuttipadāni  abhivadantī”ti (dī. ni. 1.29), “sassata attānañca lokañca  paññapentī”ti (dī. ni. 1.30) ca vacanato pana  patiṭṭhāpanavatthūniyeva idha desitāni tadesanāya eva abhinivesassāpi  sijjhanato. Anekabhedesu hi desitesu yasmi desite tadaññepi  desitā siddhā honti, tameva desetīti daṭṭhabba.  Abhinivesapatiṭṭhāpanesu ca abhinivese desitepi patiṭṭhāpana na  sijjhati abhinivesassa patiṭṭhāpane aniyamato. Abhinivesinopi  hi keci patiṭṭhāpenti  keci na patiṭṭhāpenti. Patiṭṭhāpane pana desite  abhinivesopi sijjhati patiṭṭhāpanassa abhinivese niyamato. Yo  hi yattha pare patiṭṭhāpeti, sopi tamabhinivisatīti. 

  36. Tayidanti ettha ta-saddena  “sassata attānañca lokañca paññapentī”ti etassa parāmasananti  āha “ta ida catubbidhampi diṭṭhigatan”ti. Tatoti  tasmā pakārato jānanattā. Paramavajjatāya anekavihitāna anatthāna  kāraabhāvato diṭṭhiyo eva hānā diṭṭhiṭṭhānā. Yathāha  “micchādiṭṭhiparamāha bhikkhave, vajja vadāmī”ti tadevattha sandhāya  “diṭṭhiyova diṭṭhiṭṭhānāti vutta. Diṭṭhīna kāraampi  diṭṭhiṭṭhānameva diṭṭhīna uppādāya samuṭṭhānaṭṭhena.  “Yathāhāti-ādi paisambhidāpāḷiyā (pai. ma. 1.124)  sādhana. Tattha khandhāpi diṭṭhiṭṭhāna ārammaaṭṭhena. Vuttañhi  “rūpa attato samanupassatī”ti-ādi, (sa. ni.  3.81)  avijjāpi upanissayādibhāvena. Yathāha “assutavā  bhikkhave, puthujjano ariyāna adassāvī ariyadhammassa  akovido”ti-ādi (ma. ni. 1.2 pai. ma. 1.131)  phassopi phusitvā gahaṇūpāyaṭṭhena. Tathā hi vutta “tadapi  phassapaccayā (pg.1.404) (dī. ni. 1.118) phussa phussa paisavedentī”ti  (dī. ni. 1.144) saññāpi ākāramattaggahaaṭṭhena.  Vuttañheta “saññānidānā hi papañcasakhā”ti (su. ni. 880  mahā. ni. 109) pathavi pathavito saññatvā”ti (ma. ni. 1.2)  ca ādi. Vitakkopi ākāraparivitakkanaṭṭhena. Tena vutta  “takkañca diṭṭhīsu pakappayitvā, sacca musāti dvayadhammamāhū”ti,  (su. ni. 892 mahāni. 121) “takkī hoti vīmasī”ti  (dī. ni. 1.34) ca ādi. Ayoniso manasikāropi  akusalāna sādhāraakāraaṭṭhena. Tenāha “tassa eva ayoniso  manasi karoto channa diṭṭhīna aññatarā diṭṭhi uppajjati. Atthi me  attā’ti vā assa saccato thetato diṭṭhi-uppajjatī”ti-ādi (ma. ni.  1.19) pāpamittopi diṭṭhānugati āpajjanaṭṭhena. Vuttampi ca  “bāhira bhikkhave, aganti karitvā nāñña ekagampi  samanupasssāmi, ya eva mahato anatthāya savattati, yathayida  bhikkhave, pāpamittatā”ti-ādi (a. ni.  1.110)  paratoghosopi durakkhātadhammassavanaṭṭhena. Tathā ceva vutta  “dveme bhikkhave, paccayā micchādiṭṭhiyā uppādāya. Katame dve?  Parato ca ghoso, ayoniso ca manasikāro”ti-ādi (a. ni.  2.126) parehi sutā, desitā vā desanā paratoghoso. 

 “Khandhā hetūti-ādipāḷi tadatthavibhāvinī. Tattha  janakaṭṭhena hetu, upatthambhakaṭṭhena paccayo. Upādāyāti  upādiyitvā, paiccāti attho. “Uppādāyātipi pāṭho,  uppajjanāyāti attho. Samuṭṭhāti etenāti samuṭṭhāna,  khandhādayo eva. Idha pana samuṭṭhānabhāvoyeva samuṭṭhāna-saddena vutto  bhāvalopattā, bhāvappadhānattā ca. Ādinnā sakasantāne.  Pavattitā saparasantānesu. Para-saddo abhihatthoti vutta  “punappunan”ti. Pariniṭṭhāpitāti “idameva dassana  sacca, añña pana mogha tuccha musā”ti abhinivesassa pariyosāna  matthaka pāpitāti attho. Ārammaavasenāti aṭṭhasu diṭṭhiṭṭhānesu  khandhe sandhāyāha. Pavattanavasenāti  avijjāphassasaññāvitakkāyonisomanasikāre. Āsevanavasenāti  pāpamittaparatoghose. Yadipi sarūpatthavasena vevacana, saketatthavasena  pana eva vattabboti dassetu “evavidhaparalokāti vutta.  Yena kenaci hi visesaneneva vevacana sātthaka siyā. Paraloko  (pg.1.405) ca  kammavasena abhimukho sampareti gacchati pavattati etthāti  abhisamparāyoti vuccati. “Iti kho ānanda, kusalāni  sīlāni anupubbena aggāya parentī”ti-ādīsu (a. ni.  10.2)  viya hi curādigaavasena para-sadda gatiyamicchanti saddavidū,  ayamettha aṭṭhakathāto aparo nayo. 

 Evagatikāti evagamanā evaniṭṭhā, evamanuyuñjanena  bhijjananassanapariyosānāti attho. Gati-saddo cettha “yehi  samannāgatassa mahāpurisassa dveva gatiyo bhavantī”ti-ādīsu (dī.  ni. 1.258 2.33 35 3.199 200 ma. ni. 2.384  397) viya niṭṭhānattho. Ida vutta hoti– ime diṭṭhisakhātā  diṭṭhiṭṭhānā eva paramatthato asanta attāna, sassatabhāvañca tasmi  ajjhāropetvā gahitā, parāmaṭṭhā ca samānā bālalapanāyeva hutvā yāva  paṇḍitā na samanuyuñjanti, tāva gacchanti, pātubhavanti ca, paṇḍitehi  samanuyuñjiyamānā pana anavaṭṭhitavatthukā avimaddakkhamā sūriyuggamane  ussāvabindū viya, khajjopanakā viya ca bhijjanti, vinassanti  cāti. 

 Tatthāya anuyuñjane sakhepakathā– yadi hi parehi kappito  attā loko vā sassato siyā, tassa nibbikāratāya  purimarūpāvijahanato kassaci visesādhānassa kātumasakkueyyatāya  ahitato nivattanattha, hite ca paipajjanattha upadeso eva  sassatavādino nippayojano siyā, katha vā tena so upadeso  pavattīyati vikārābhāvato. Evañca sati parikappitassa attano  ajaṭākāsassa viya dānādikiriyā, hisādikiriyā ca na  sambhavati, tathā sukhassa, dukkhassa ca anubhavananibandho eva  sassatavādino na yujjati kammabaddhābhāvato. Jāti-ādīnañca  asambhavato vimokkho na bhaveyya, atha pana dhammamatta tassa uppajjati  ceva vinassati ca, yassa vasenāya kiriyādivohāroti vadeyya,  evampi purimarūpāvijahanena avaṭṭhitassa attano dhammamattanti na sakkā  sambhāvetu, te vā panassa dhammā avatthābhūtā, tasmā tassa uppannā  aññe vā siyu anaññe vā, yadi aññe, na tāhi avatthāhi tassa  uppannāhipi koci viseso atthi, yāhi karoti paisavedeti cavati  uppajjati cāti icchita, evañca dhammakappanāpi (pg.1.406) niratthakā siyā,  tasmā tadavattho eva yathāvuttadoso, athānaññe, uppādavināsavantīhi  avatthāhi anaññassa attano tāsa viya uppādavināsasabbhāvato kuto  bhaveyya niccatāvakāso, tāsampi vā attano viya niccatāpavatti,  tasmā bandhavimokkhāna asambhavo evāti na yujjatiyeva sassatavādo,  na cettha koci vādī dhammāna sassatabhāve parisudda yutti vattu  samattho bhaveyya, yuttirahitañca vacana na paṇḍitāna citta ārādheti,  tenāvocumha “yāva paṇḍitā na samanuyuñjanti, tāva gacchanti,  pātubhavanti cā”ti. 

 Sakāraa sagatikanti ettha saha-saddo vijjamānattho  “salomako sapakkhako”ti-ādīsu viya, na pana samavāyattho  ca-saddena “tayida bhikkhave, tathāgato pajānātī”ti vuttassa  diṭṭhigatassa samuccinitattā, “tañca tathāgato pajānātī”ti iminā  ca kāraagatīnameva pajānanabhāvena vuttattā. Ida vutta hoti–  tayida bhikkhave, kāraavanta gativanta diṭṭhigata tathāgato pajānāti,  na kevalañca tadeva, atha kho tassa kāraagatisakhāta tañca  sabbanti. “Tato …pe… pajānātīti vuttavākyassa attha  vuttanayena savaṇṇeti “tato cāti-ādinā.  Sabbaññutaññāṇassevidha vibhajananti pakaraṇānurūpamattha āha  “sabbaññutaññāṇañcāti, tasmi vā vutte tadadhiṭṭhānato  āsavakkhayañāṇa, tadavinābhāvato vā sabbampi dasabalādiñāṇa  gahitamevātipi tadeva vutta. 

 Evavidhanti “sīlañcā”ti-ādinā evavuttappakāra.  Pajānantopīti ettha pi-saddena, api-saddena vā  “tañcā”ti vutta ca-saddassa sambhāvanatthabhāva dasseti, tena tato  diṭṭigatato uttaritara sārabhūta sīlādiguavisesampi tathāgato  nābhinivisati, ko pana vādo vaṭṭāmiseti sambhāveti.  “Ahan”ti diṭṭimānavasena parāmasanākāradassana.  Pajānāmīti ettha iti-saddena pakāratthena, nidassanatthena  vā. “Maman”ti tahāvasena parāmasanākāra dasseti.  Tahādiṭṭhimānaparāmāsavasenāti  tahādiṭṭhimānasakhātaparāmāsavasena. Dhammasabhāvamatikkamitvā  “aha maman”ti parato abhūtato āmasana parāmāso, tahādayo  eva. Na hi ta atthi, ya khandhesu “ahan”ti vā “maman”ti  vā gahetabba siyā, aparāmasato (pg.1.407) aparāmasantassa assa tathāgatassa  nibbuti viditāti sambandho. “Aparāmasato”ti ceda  nibbutipavedanāya (nibbutivedanassa dī. ni. ṭī. 1.36)  hetugabbhavisesana  “Viditā”ti padamapekkhitvā kattari sāmivacana.  Aparāmasato parāmāsarahitapaipattihetu assa tathāgatassa  kattubhūtassa nibbuti asakhatadhātu viditā, adhigatāti vā attho.  “Aparāmasato”ti heda hetumhi nissakkavacana. 

 “Aparāmāsapaccayāti paccattaññeva pavedanāya  kāraadassana. Assāti kattāra vatvāpi paccattaññevāti  visesadassanattha puna kattuvacananti āha “sayameva  attanāyevāti. Saya, attanāti vā bhāvanapusaka.  Nipātapadañheta. “Aparāmasato”ti vacanato parāmāsānameva  nibbuti idha desitā, tadesanāya eva tadaññesampi nibbutiyā  sijjhanatoti dasseti “tesa parāmāsakilesānan”ti iminā,  parāmāsasakhātāna kilesānanti attho. Apica kāma  “aparāmasato”ti vacanato parāmāsānameva nibbuti idha desitāti  viññāyati, tadesanāya pana tadavasesānampi kilesāna nibbuti  desitā nāma bhavati pahānekaṭṭhatādibhāvato, tasmā tesampi nibbuti  niddhāretvā dassetabbāti vutta “tesa parāmāsakilesānan”ti,  tahādiṭṭhimānasakhātāna parāmāsāna, tadaññesañca kilesānanti  attho. Gobalībaddanayo hesa. Nibbutīti ca nibbāyanabhūtā  asakhatadhātu, tañca bhagavā bodhimūleyeva patto, tasmā sā  paccattaññeva viditāti. 

 Yathāpaipannenāti yena paipannena. Tappaipatti dassetu  “tāsayeva …pe… ādimāhāti anusandhidassana. Kasmā  pana vedanānaññeva kammaṭṭhānamācikkhatīti āha  “yāsūti-ādi, iminā desanāvilāsa dasseti.  Desanāvilāsappatto hi bhagavā desanākusalo khandhāyatanādivasena  anekavidhāsu catusaccadesanāsu sambhavantīsupi diṭṭhigatikā vedanāsu  micchāpaipattiyā diṭṭhigahana pakkhandāti dassanattha  tathāpakkhandanamūlabhūtā vedanāyeva pariññābhūmibhāvena uddharatīti.  Idhāti imasmi vāde. Eva etthātipi.  Kammaṭṭhānanti catusaccakammaṭṭhāna. Ettha hi (pg.1.408) vedanāgahaena gahitā  pañcupādānakkhandhā dukkhasacca. Vedanāna samudayaggahaena gahito  avijjāsamudayo samudayasacca, atthagamanissaraapariyāyehi  nirodhasacca, “yathābhūta viditvā”ti etena maggasaccanti eva  cattāri saccāni veditabbāni. “Yathābhūta viditvā”ti ida  vibhajjabyākaraatthapadanti tadattha vibhajja dassetu  “tatthāti-ādi vutta. Visesato hi “avijjāsamudayā  vedanāsamudayo”ti-ādilakkhaṇāna vasena samudayādīsu attho yathāraha  vibhajja dassetabbo. Avisesato pana vedanāya samudayādīni  vipassanāpaññāya ārammaapaivedhavasena, maggapaññāya  asammohapaivedhavasena jānitvā paivijjhitvāti attho.  Paccayasamudayaṭṭhenāti “imasmi sati ida hoti, imassuppādā  ida uppajjatī”ti (ma. ni. 1.404 sa. ni.  2.21 udā.  1) vuttalakkhaena avijjādīna paccayāna uppādena ceva maggena  asamugghāṭena ca. Yāva hi maggena na samugghāṭīyati, tāva  paccayoti vuccati. Nibbattilakkhaanti uppādalakkhaa,  jātinti attho. Pañcanna lakkhaṇānanti ettha ca catunnampi  paccayāna uppādalakkhaameva aggahetvā paccayalakkhaampi gahetabba  samudaya paicca tesa yathāraha upakārakattā. Tathā ceva savaṇṇita  “maggena asamugghāṭena cā”ti. Paccayanirodhaṭṭhenāti  “imasmi niruddhe ida niruddha hoti, imassa nirodhā ida  nirujjhatī”ti (ma. ni. 1.406 udā. 3 sa. ni.   2.41) vuttalakkhaena avijjādīna paccayāna nirodhena ceva maggena  samugghāṭena ca. Vipariṇāmalakkhaanti nirodhalakkhaa,  bhaganti attho. Vayanti nirodha. Yanti yasmā  paccayabhāvasakhātahetuto. Vedana paiccāti purimuppanna  ārammaṇādipaccayabhūta vedana labhitvā. Sukha somanassanti  sukhañceva somanassañca. Ayanti purimavedanāya yathāraha  pacchimuppannāna sukhasomanassāna paccayabhāvo. Assādo nāma  assāditabboti katvā. 

 Aparo nayo– yanti sukha, somanassañca.  Ayanti ca napusakaligena niddiṭṭha sukhasomanassameva  assādapadamapekkhitvā pulligena niddisīyati, imasmi pana vikappe  sukhasomanassāna uppādoyeva tehi uppādavantehi niddiṭṭho, sattiyā,  sattimato ca abhinnattā. Na hi sukhasomanassamantarena tesa uppādo  labbhati. Iti purimavedana paicca sukhasomanassuppādopi  purimavedanāya assādo nāma assādīyateti katvā (pg.1.409)  Ayañhettha  sakhepattho– purimamuppanna vedana ārabbha somanassuppattiya yo  purimavedanāya paccayabhāvasakhāto assādetabbākāro, somanassassa  vā uppādasakhāto tadassādanākāro, aya purimavedanāya assādoti.  Katha pana vedana ārabbha sukha uppajjati, nanu phoṭṭhabbārammaanti?  Cetasikasukhasseva ārabbha pavattiyamadhippetattā nāya doso. Ārabbha  pavattiyañhi visesanameva somanassaggahaa somanassa sukhanti yathā  “rukkho sīsapā”ti aññapaccayavasena uppattiya pana kāyikasukhampi  assādoyeva, yathālābhakathā vā esāti daṭṭhabba. 

 “Yā vedanā aniccāti-ādinā sattimatā satti  nidassitā. Tatrāyamattho– yā vedanā hutvā abhāvaṭṭhena aniccā,  udayabbayapaipīḷanaṭṭhena dukkhā, jarāya, maraena cāti dvidhā  vipariṇāmetabbaṭṭhena vipariṇāmadhammā. Tassā evabhūtāya aya  aniccadukkhavipariṇāmabhāvo vedanāya sabbāyapi-ādīnavoti. Ādīna  paramakāruñña vāti pavattati etasmāti hi ādīnavo. Apica-ādīna  ativiya kapaa pavattanaṭṭhena kapaamanusso ādīnavo, ayampi  evasabhāvoti tathā vuccati. Sattimatā hi satti abhinnā  tadavinābhāvato. 

 Ettha ca “aniccāti iminā sakhāradukkhatāvasena  upekkhāvedanāya, sabbāsu vā vedanāsu-ādīnavamāha,  “dukkhāti iminā dukkhadukkhatāvasenadukkhavedanāya,  “vipariṇāmadhammāti iminā vipariṇāmadukkhatāvasena  sukhavedanāya. Avisesena vā tīṇipi padāni tissannampi vedanāna  vasena yojetabbāni. Chandarāgavinayoti  chandasakhātarāgavinayana vināso. “Atthavasā  ligavibhattivipariṇāmo”ti vacanato ya chandarāgappahānanti yojetabba.  Pariyāyavacanamevida padadvaya. Yathābhūta viditvāti maggassa  vuttattā magganibbānavasena vā yathākkama yojanāpi vaṭṭati.  Vedanāyāti nissakkavacana. Nissaraanti nekkhamma.  Yāva hi vedanāpaibaddha chandarāga nappajahati, tāvāya puriso vedanāya  allīnoyeva hoti. Yadā pana ta chandarāga pajahati, tadāya puriso  vedanāya nissao visayutto hoti, tasmā chandarāgappahāna vedanāya  nissaraa vutta. Tabbacanena (pg.1.410) pana vedanāsahajātanissayārammaabhūtā  rūpārūpadhammā gahitā eva hontītipi pañcahi upādānakkhandhehi  nissaraavacana siddhameva. Vedanāsīsena hi desanā āgatā, tattha  pana kāraa heṭṭhā vuttameva. Lakkhaahāravasenāpi ayamattho  vibhāvetabbo. Vuttañhi āyasmatā mahākaccānattherena 

           “Vuttamhi ekadhamme, ye dhammā ekalakkhaṇā keci; 

           Vuttā bhavanti sabbo, so hāro lakkhao nāmā”ti.  (netti. 485). 

 Kāmupādānamūlakattā sesupādānāna pahīne ca kāmupādāne  upādānasesābhāvato “vigatachandarāgatāya anupādāno”ti vutta,  etena “anupādāvimutto”ti etassattha sakhepena dasseti.  Ida vutta hoti– vigatachandarāgatāya anupādāno, anupādānattā ca  anupādāvimuttoti. Tamattha vitthāretu, samatthetu vā  “yasmin”ti-ādi vutta. Tattha yasmi upādāneti  sesupādānamūlabhūte kāmupādāne. Tassāti kāmupādānassa.  Anupādiyitvāti chandarāgavasena anādiyitvā, etena  “anupādāvimutto”ti padassa ya-kāralopena samāsabhāva, byāsabhāva  vā dasseti. 

  37. “Ime kho”ti-ādi yathāpuṭṭhassa dhammassa  vissajjitabhāvena nigamanavacana, “pajānātī”ti vuttapajānanameva ca  ima-saddena niddiṭṭhanti dassetu “ye te”ti-ādimāha. Ye  te sabbaññutaññāṇadhamme …pe… apucchi, yehi  sabbaññutaññāṇadhammehi …pe… vadeyyu, tañca …pe… pajānātīti  eva niddiṭṭhā ime sabbaññutaññāṇadhammā gambhīrā …pe…  paṇḍitavedanīyā cāti veditabbāti yojanā. “Evan”ti-ādi  piṇḍatthadassana. Tattha kiñcāpi “anupādāvimutto bhikkhave,  tathāgato”ti iminā aggamaggaphaluppatti dasseti, “vedanāna,  samudayañcā”ti-ādinā ca catusaccakammaṭṭhāna. Tathāpi yassā  dhammadhātuyā suppaividdhattā ima diṭṭhigata sakāraa sagatika pabhedato  vibhajitu samattho hoti, tassā padaṭṭhānena ceva saddhi  pubbabhāgapaipadāya uppattibhūmiyā ca tadeva pākaatara kattukāmo  dhammarājā eva dassetīti vutta “tadeva niyyātitan”ti,  nigamita niṭṭhāpitanti attho (pg.1.411)  Antarāti  pucchitavissajjitadhammadassanavacanānamantarā diṭṭhiyo vibhattā tassa  pajānanākāradassanavasenāti attho. 

 

  Pahamabhāṇavāravaṇṇanāya līnatthappakāsanā. 

 

 

 Ekaccasassatavādavaṇṇanā

 

  38. “Ekaccasassatikā”ti taddhitapada samāsapadena  vibhāvetu “ekaccasassatavādāti vutta. Sattesu, sakhāresu  ca ekacca sassatametassāti ekaccasassato, vādo, so  etesanti ekaccasassatikā taddhitavasena, samāsavasena pana  ekaccasassato vādo etesanti ekaccasassatavādā. Esa nayo  ekacca-asassatikapadepi. Nanu ca “ekaccasassatikā”ti vutte  tadaññesa ekacca-asassatikabhāvasanniṭṭhāna siddhamevāti? Sacca  atthato, saddato pana asiddhameva tasmā saddato pākaatara katvā  dassetu tathā vutta. Na hi idha sāvasesa katvā dhamma deseti  dhammassāmī. “Issaro nicco, aññe sattā aniccā”ti  evapavattavādā sattekaccasassatikā seyyathāpi issaravādā. Tathā  “nicco brahmā, aññe aniccā”ti evapavattavādāpi. “Paramāṇavo  niccā, dvi-aukādayo aniccā”ti (visisikadassane sattamaparicchede  pahamakaṇḍe passitabba) evapavattavādā sakhārekaccasassatikā  seyyathāpi kāṇādā. Tathā “cakkhādayo aniccā, viññāṇa  niccan”ti (nyāyadassane, visesikadassane ca passitabba)  evapavattavādāpi  Idhāti “ekaccasassatikā”ti imasmi  pade, imissā vā desanāya. Gahitāti vuttā, desitabbabhāvena  vā desanāñāṇena samādinnā tathā ceva desitattā. Tathā hi idha  purimakā tayo vādā sattavasena, catuttho sakhāravasena desito.  “Sakhārekaccasassatikāti ida pana tehi sassatabhāvena  gayhamānāna dhammāna yāthāvasabhāvadassanavasena vutta, na pana  ekaccasassatikamatadassanavasena. Tassa hi sassatābhimata  asakhatamevāti laddhi. Tenevāha pāḷiya “cittanti vā …pe…  hassatī”ti. Na hi yassa sabhāvassa paccayehi abhisakhatabhāva  paijānāti, tasseva niccadhuvādibhāvo anummattakena sakkā  paijānitu, etena ca “uppādavayadhuvatāyuttā sabhāvā siyā niccā,  siyā aniccā, siyā (pg.1.412) na vattabbā”ti-ādinā (dī. ni. ṭī.  1.38) pavattasattabhagavādassa ayuttatā vibhāvitā hoti. 

 Tatrāya ayuttatāvibhāvanā– yadi hi “yena sabhāvena yo  dhammo atthīti vuccati, teneva sabhāvena so dhammo natthī”ti  vucceyya, siyā anekantavādo. Atha aññena, na siyā  anekantavādo. Na cettha desantarādisambandhabhāvo yutto vattu tassa  sabbalokasiddhattā, vivādābhāvato ca. Ye pana vadanti “yathā  suvaṇṇaghaena makue kate ghaabhāvo nassati, makuabhāvo uppajjati,  suvaṇṇabhāvo tiṭṭhatiyeva, eva sabbasabhāvāna koci dhammo nassati,  koci dhammo uppajjati, sabhāvo eva tiṭṭhatī”ti. Te vattabbā  “ki ta suvaṇṇa, ya ghae, makue ca avaṭṭhita, yadi rūpādi, so  saddo viya anicco. Atha rūpādisamūho sammutimatta, na tassa  atthitā vā natthitā vā niccatā vā labbhatī”ti, tasmā  anekantavādo na siyā. Dhammānañca dhammino aññathānaññathā ca  pavattiya doso vuttoyeva sassatavādavicāraṇāya. Tasmā so tattha  vuttanayena veditabbo. Apica na niccāniccanavattabbarūpo attā,  loko ca paramatthato vijjamānatāparijānanato yathā niccādīna  aññatara rūpa, yathā vā dīpādayo. Na hi rūpādīna  udayabbayasabhāvāna niccāniccanavattabbasabhāvatā sakkā viññātu,  jīvassa ca niccādīsu aññatara rūpa siyāti, eva sattabhago viya  sesabhagānampi asambhavoyevāti sattabhagavādassa ayuttatā veditabbā  (dī. ni. ṭī. 1.38). 

 Nanu ca “ekacce dhammā sassatā, ekacce asassatā”ti  etasmi vāde cakkhādīna asassatabhāvasanniṭṭhāna yathāsabhāvāvabodho  eva, atha evavādīna katha micchādassana siyāti, ko vā evamāha  “cakkhādīna asassatabhāvasanniṭṭhāna micchādassanan”ti?  Asassatesuyeva pana kesañci dhammāna sassatabhāvasanniṭṭhāna idha  micchādassananti gahetabba, tena pana ekavāde pavattamānena cakkhādīna  asassatabhāvāvabodho vidūsito sasaṭṭhabhāvato visasasaṭṭho viya  sappipiṇḍo, tato ca tassa sakiccakaraṇāsamatthatāya  sammādassanapakkhe hapetabbata nārahatīti. Asassatabhāvena  nicchitāpi vā cakkhu-ādayo (pg.1.413) samāropitajīvasabhāvā eva  diṭṭhigatikehi gayhantīti tadavabodhassa micchādassanabhāvo na sakkā  nivāretu. Tenevāha pāḷiya “cakkhu itipi …pe… kāyo itipi  aya attā”ti-ādi. Evañca katvā asakhatāya, sakhatāya ca  dhātuyā vasena yathākkama “ekacce dhammā sassatā, ekacce  asassatā”ti evapavatto vibhajjavādopi ekaccasassatavādoyeva  bhaveyyāti evampakārā codanā anavakāsā hoti  aviparītadhammasabhāvapaipattibhāvato. Aviparītadhammasabhāvapaipattiyeva  hesa vuttanayena asasaṭṭhattā, anāropitajīvasabhāvattā ca. 

 Etthāha– purimasmimpisassatavāde asassatāna dhammāna  “sassatā”ti gahaa visesato micchādassana bhavati. Sassatāna  pana “sassatā”ti gāho na micchādassana yathāsabhāvaggāhabhāvato.  Evañca sati imassa vādassa vādantaratā na vattabbā, idha viya  purimepi ekaccesveva dhammesu sassataggāhasambhavatoti, vattabbāyeva  asassatesveva “kecideva dhammā sassatā, keci asassatā”ti  parikappanāvasena gahetabbadhammesu vibhāgappavattiyā imassa vādassa  dassitattā. Nanu ca ekadesassa samudāyantogadhattā aya  sappadesasassataggāho purimasmi nippadesasassataggāhe samodhāna  gaccheyyātī? Tathāpi na sakkā vattu vādī tabbisayavisesavasena  vādadvayassa pavattattā. Aññe eva hi diṭṭhigatikā “sabbe dhammā  sassatā”ti abhiniviṭṭhā, aññe “ekacceva sassatā, ekacce  asassatā”ti. Sakhārāna anavasesapariyādāna, ekadesapariggaho  ca vādadvayassa paribyattoyeva. Kiñca bhiyyo–  anekavidhasamussaye, ekavidhasamussaye ca khandhapabandhena  abhinivesabhāvato tathā na sakkā vattu. Catubbidhopi hi  sassatavādī jātivisesavasena nānāvidharūpakāyasannissaye eva  arūpadhammapuñje sassatābhinivesī jāto abhiññāṇena, anussavādīhi  ca rūpakāyabhedagahaato. Tathā ca vutta “tato cuto amutra  udapādin”ti, (dī. ni. 1.244 ma. ni. 1.148 pārā.  12) “cavanti upapajjantī”ti (dī. ni. 1.255 ma. ni.  1.148 pārā. 12) ca ādi. Visesalābhī pana  ekaccasassatiko anupadhāritabhedasamussaye dhammapabandhe  sassatākāragahaena abhinivesa janesi  ekabhavapariyāpannakhandhasantānavisayattā tadabhinivesassa. Tathā hi  tīsupi vādesu “ta pubbenivāsa anussarati (pg.1.414)  tato para  nānussaratī”ti ettakameva vutta. Takkīna pana ubhinnampi  sassatekaccasassatavādīna sassatābhinivesaviseso  rūpārūpadhammavisayatāya supākaoyevāti. 

  39. Savaṭṭaṭṭhāyīvivaṭṭavivaṭṭaṭṭhāyīsakhātāna tiṇṇampi  asakhyeyyakappānamatikkamena puna savaṭṭanato, addhā-saddassa ca  kālapariyāyattā eva vuttanti āha “dīghassāti-ādi.  Atikkamma ayana pavattana accayo. Anekatthattā dhātūna,  upasaggavasena ca atthavisesavācakattā sa-saddena yutto  vaṭṭa-saddo vināsavācīti vutta “vinassatīti,  vatu-saddo vā gatiyameva. Sakhayatthajotakena pana  sa-saddena yuttattā tadatthasambandhanena vināsattho labbhatīti  dasseti “vinassatīti iminā. Sakhayavasena vattatīti  hi saddato attho, ta-kārassa cettha a-kārādeso.  Vipattikaramahāmeghasamuppattitto hi paṭṭhāya yāva ausahagatopi  sakhāro na hoti, tāva loko savaṭṭatīti vuccati. Pāḷiya  lokoti pathavī-ādibhājanaloko adhippeto tadavasesassa  bāhullato, tadeva sandhāya “yebhuyyenā”ti vuttanti dasseti  “ye”ti-ādinā. Uparibrahmalokesūti ābhassarabhūmito  uparibhūmīsu. Agginā kappavuṭṭhānañhi idhādhippeta, tenevāha pāḷiya  ābhassarasavattanikā hontī”ti. Kasmā tadeva vuttanti ce?  Tasseva bahula pavattanato. Ayañhi vāraniyamo– 

           “Sattasattagginā vārā, aṭṭhame aṭṭhame dakā; 

           Catusaṭṭhi yadā puṇṇā, eko vāyuvaro siyā”ti.  (abhidhammatthavibhāvanīṭīkāya pañcamaparicchedavaṇṇanāyampi). 

 Āruppesu vāti ettha vikappanatthena vā-saddena  savaṭṭamānalokadhātūhi aññalokadhātūsu vāti vikappeti. Na hi  sabbe apāyasattā tadā rūpārūpabhavesu uppajjantīti sakkā viññātu  apāyesu dīghatarāyukāna manussalokūpapattiyā asambhavato,  manussalokūpapattiñca vinā tadā tesa tatrūpapattiyā anupapattito.  Niyatamicchādiṭṭhikopi hi savaṭṭhamāne kappe nirayato na muccati,  piṭṭhicakkavāḷeyeva nibbattatīti aṭṭhakathāsu (a. ni. aṭṭha.  1.311) vutta. Satipi sabbasattāna puññāpuññābhisakhāramanasā  nibbattabhāve bāhirapaccayehi vinā manasāva nibbattattā (pg.1.415) rūpāvacarasattā  eva “manomayā”ti vuccanti, na pana bāhirapaccayapaiyattā tadaññeti  dassetu “manena nibbattattā manomayāti āha. Yadeva  kāmāvacarasattānampi opapātikāna manomayabhāvo āpajjatīti?  Nāpajjati, adhicittabhūtena atisayamanasā nibbattasattesuyeva  manomayavohāratoti dassentena jhāna-saddena visesetvā  “jhānamanenāti vutta. Evampi arūpāvacarasattāna  manomayabhāvo āpajjatīti? Na tattha bāhirapaccayehi  nibbattetabbatāsakāya abhāvena manasā eva nibbattāti  avadhāraṇāsambhavato. Niruhovāya loke manomayavohāro  rūpāvacarasattesu. Tathā hi annamayo pānamayo manomayo ānandamayo  viññāṇamayoti pañcadhā attāna vedavādino parikappenti.  Ucchedavādepi vakkhati “dibbo rūpī manomayo”ti, (dī. ni.  1.87) te pana jhānānubhāvato pītibhakkhā sayapabhā  antalikkhacarāti āha “pīti tesan”ti-ādi, tesa attanova  pabhā atthīti attho. Sobhanā vā hāyī sabhā etesanti  subhaṭṭhāyinotipi yujjati. Ukkasenāti ābhassare sandhāya  vutta. Parittābhāppamāṇābhā pana dve, cattāro ca kappe tiṭṭhanti.  Aṭṭha kappeti catunnamasakhyeyyakappāna samudāyabhūte aṭṭha mahākappe. 

  40. Vināsavācīyeva vaṭṭa-saddo  paisedhajotakena upasaggena yuttattā saṇṭhāhanatthañāpakoti āha  “saṇṭhātīti, anekatthattā vā dhātūna nibbattati, vaḍḍhatīti  vā attho. Sampattimahāmeghasamuppattito hi paṭṭhāya  pathavīsandhārakudakatasandhārakavāyu-ādīna samuppattivasena yāva  candimasūriyāna pātubhāvo, tāva loko vivaṭṭatīti vuccati.  Pakatiyāti sabhāvena, tassa “suññan”ti iminā sambandho.  Tathāsuññatāya kāraamāha “nibbattasattāna natthitāyāti.  Purimatara aññesa sattānamanuppannattāti bhāvo, tena yathā ekaccāni  vimānāni tattha nibbattasattāna chaḍḍitattā suññāni, na evamidanti  dasseti. 

 Aparo nayo– sakakammassa pahama karaa pakati, tāya  nibbattasattānanti sambandho, tena yathā etassa attano kammabalena  pahama nibbatti, na eva aññesa tassa purimatara, samānakāle vā  nibbatti atthi, tathā (pg.1.416) nibbattasattāna natthitāya suññamidanti  dasseti. Brahmapārisajjabrahmapurohitamahābrahmāno idha  brahmakāyikā, tesa nivāsatāya bhūmipi  “brahmakāyikāti vuttā, brahmakāyikabhūmīti pana  pāṭhebrahmakāyikāna sambandhinī bhūmīti attho. Kattā saya  kārako. Kāretā paresa āṇāpako. Visuddhimagge  pubbenivāsañāṇakathāya (visuddhi. 2.408) vuttanayena, etena  nibbattakkama kammapaccaya-utusamuṭṭhānabhāve ca kāraa dasseti. Kamma  upanissayabhāvena paccayo etissāti kammapaccayā. Atha vā  tattha nibbattasattāna vipaccanakakammassa sahakārīkārakabhāvato  kammassa paccayāti kammapaccayā. Utu samuṭṭhānametissāti  utusamuṭṭhānā. “Kammapaccaya-utusamuṭṭhānā”tipi samāsavasena  pāṭho kammasahāyo paccayo, vuttanayena vā kammassa sahāyabhūto  paccayoti kammapaccayo, so eva utu tathā, sova  samuṭṭhānametissāti kammapaccaya-utusamu-ānā. Ratanabhūmīti  ukkasagatapuññakammānubhāvato ratanabhūtā bhūmi, na kevala bhūmiyeva, atha  kho tapparivārāpīti āha “pakatīti-ādi.  Pakatinibbattaṭṭhāneti purimakappesu purimakāna nibbattaṭṭhāne.  Etthāti “brahmavimānan”ti vuttāya brahmakāyikabhūmiyā.  Sāmaññavisesavasena ceta ādhāradvaya. Katha paṇītāya  dutiyajjhānabhūmiyā hitāna hīnāya pahamajjhānabhūmiyā upapatti  hotīti āha “atha sattānan”ti-ādi, nikantivasena  pahamajjhāna bhāvetvāti vutta hoti, pakatiyā sabhāvena nikanti tahā  uppajjatīti sambandho. Vasitaṭṭhāneti vutthapubbaṭṭhāne. Tato  otarantīti upapattivasena dutiyajjhānabhūmito pahamajjhānabhūmi  apasakkanti, gacchantīti attho. Appāyuketi ya  uḷārapuññakamma kata, tassa upajjanārahavipākapabandhato  appaparimāṇāyuke. Tassa devalokassāti tasmi devaloke,  nissayavasena vā sambandhaniddeso. Āyuppamāṇenevāti  paramāyuppamāṇeneva. Parittanti appaka. Antarāva  cavantīti rājakoṭṭhāgāre pakkhittataṇḍulanāḷi viya puññakkhayā  hutvā sakakammappamāṇena tassa devalokassa paramāyu-antarā eva  cavanti. 

 Ki paneta paramāyu nāma, katha vā ta paricchinnappamāṇanti?  Vuccate– yo tesa tesa sattāna tasmi tasmi bhavavisese  vipākappabandhassa hitikālaniyamo (pg.1.417) purimasiddhabhavapatthanūpanissayavasena  sarīrāvayavavaṇṇasaṇṭhānappamāṇādivisesā viya tatagatinikāyādīsu  yebhuyyena niyataparicchedo hoti,  gabbhaseyyakakāmāvacaradevarūpāvacarasattāna  sukkasoitādi-utubhojanādi-utu-ādipaccayuppannapaccayūpatthambhito ca, so  āyuhetukattā kāraṇūpacārena āyu, ukkasaparicchedavasena paramāyūti ca  vuccati. Yathāsaka khaamattāvaṭṭhāyīnampi hi attanā sahajātāna  rūpārūpadhammāna hapanākāravuttitāya pavattakāni  rūpārūpajīvitindriyāni na kevala nesa khaaṭṭhitiyā eva  kāraabhāvena anupālakāni, atha kho yāva bhagupacchedā  [bhavagupacchedā (dī. ni. ṭī. 1.40)] anupabandhassa  avicchedahetubhāvenāpi. Tasmā cesa āyuhetukoyeva, ta pana devāna,  nerayikānañca yebhuyyena niyatapariccheda, uttarakurukāna pana  ekantaniyataparicchedameva. Avasiṭṭhamanussapetatiracchānagatāna pana  ciraṭṭhitisavattanikakammabahule kāle  takammasahitasantānajanitasukkasoitapaccayāna, tammūlakānañca  candimasūriyasamavisamaparivattanādijanita-utu-āhārādisamavisamapaccayāna  vasena cirācirakālatāya aniyatapariccheda, tassa ca yathā  purimasiddhabhavapatthanāvasena tatagatinikāyādīsu  vaṇṇasaṇṭhānādivisesaniyamo siddho, dassanānussavādīhi tathāyeva  ādito gahaasiddhiyā, eva tāsu tāsu upapattīsu nibbattasattāna  yebhuyyena samappamāṇa hitikāla dassanānussavehi labhitvā ta paramata  ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo  veditabbo. 

 Yasmā pana kamma tāsu tāsu upapattīsu yathā  tata-upapattinissitavaṇṇādinibbattane samattha, eva niyatāyuparicchedāsu  upapattīsu paricchedātikkamena vipākanibbattane samattha na hoti, tasmā  vutta āyuppamāṇeneva cavantīti. Yasmā pana  upatthambhakapaccayasahāyehi anupālakapaccayehi upādinnakakkhandhāna  pavattetabbākāro atthato paramāyukassa hoti  yathāvuttaparicchedānatikkamanato, tasmā satipi kammāvasese hāna na  sambhavati, tena vutta “attano puññabalena hātu na  sakkontīti. “Āyukkhayā vā puññakkhayā vā ābhassarakāyā  cavitvā”ti vacanato panettha kāmāvacaradevāna viya (pg.1.418) brahmakāyikānampi  yebhuyyeneva niyatāyuparicchedabhāvo veditabbo. Tathā hi devalokato  devaputtā āyukkhayena puññakkhayena āhārakkhayena kopenāti catūhi  kāraehi cavantīti aṭṭhakathāsu (dha. pa. aṭṭha.   1.appamādavagge) vutta. Kappa vā upaḍḍhakappa vāti ettha  asakhyeyyakappo adhippeto, so ca tathārūpo kāloyeva,  vā-saddo pana kappassa tatiyabhāga vā tato ūnamadhika vāti  vikappanattho. 

  41. Anabhiratīti ekakavihārena  anabhiramaasakhātā aññehi samāgamicchāyeva. Tattha “ekakassa  dīgharatta nivasitattā”ti pāḷiya vacanatoti vutta  “aparassāpīti-ādi. Evamanvayamattha dassetvā nanu  ukkaṇṭhitāpi siyāti codanāsodhanavasena byatireka dasseti  “yā panāti-ādinā. Piyavatthuvirahena, piyavatthu-alābhena  vā cittavigghāto ukkaṇṭhitā, sā panatthato  domanassacittuppādova, tenāha “paighasampayuttāti. Sā  brahmaloke natthi jhānānubhāvapahīnattā. Tahādiṭṭhisakhātā  cittassa purimāvatthāya ubbijjanā phandanā eva idha paritassanā.  Sā hi dīgharatta jhānaratiyā hitassa yathāvuttānabhiratinimitta  uppannā “aha maman”ti gahaassa ca kāraabhūtā. Tena vakkhati  “tahātassa nāpi diṭṭhitassanāpi vaṭṭatī”ti (dī. ni. aṭṭha.  1.41) nanu vutta atthuddhāre imayeva pāḷi nīharitvā “aho vata  aññepi sattā itthatta āgaccheyyunti aya tahātassanā nāmā”ti?  Sacca, ta pana diṭṭhitassanāya visu udāharaa dassentena  tahātassanameva tato niddhāretvā vutta, na pana ettha diṭṭhitassanāya  alabbhamānattāti na doso. Idāni samānasaddavacanīyāna  atthānamuddharaa katvā idhādhippeta vibhāvetu “sā  panesāti-ādimāha. Paighasakhāto cittutrāso eva  tāsatassanā. Evamaññatthāpi yathāraha. “Jāti  paiccāti-ādi vibhagapāḷi, (vibha. 921) tatrāyamatthakathā   jāti paicca bhayanti jātipaccayā uppannabhaya.  Bhayānakanti ākāraniddeso. Chambhitattanti bhayavasena  gattakampo, visesato hadayamasacalana. Lomahasoti lomāna  hasana, bhittiya nāgadantānamiva uddhaggabhāvo, iminā padadvayena  kiccato bhaya dassetvā puna cetaso utrāsoti sabhāvato  dassitanti. Ṭīkāya pana “bhayānakanti bheravārammaanimitta  balavabhaya, tena sarīrassa thaddhabhāvo chambhitattan”ti (pg.1.419) (dī. ni. ṭī.  1.41) vutta, aneneva bhayanti ettha khuddakabhaya dassita, iti  ettha payoge aya tassanāti eva sabbattha attho.  Paritassitavipphanditamevāti ettha “diṭṭhisakhātena ceva  tahāsakhātena ca paritassitena vipphanditameva calitameva  kampitamevā”ti (dī. ni. aṭṭha. 1.105-117) aṭṭhakathāyamattha  vakkhati. Tena viññāyati labbhamānampi tahātassanamantarena  diṭṭhitassanāyeva nihaṭāti. “Tepīti-ādi  sīhopamasuttantapāḷi (a. ni.  4.33) tattha tepīti  dīghāyukā devāpi. Bhayanti bhagānupassanāpariciṇṇante  sabbasakhārato bhāyanavasena uppanna bhayañāṇa. Saveganti  sahottappañāṇa, ottappameva vā. Santāsanti  ādīnavanibbidānupassanāhi sakhārehi santāsanañāṇa.  Upapattivasenāti paisandhivaseneva. 

 Sahabyatanti sahāyabhāvamiccheva saddato attho  sahabya-saddassa sahāyatthe pavattanato. So hi saha byāyati pavattati,  dosa vā paicchādetīti sahabyoti vuccati, tassa bhāvo  sahabyatā. Sahāyabhāvo pana sahabhāvoyeva nāmāti adhippāyato  attha dassetu “sahabhāvan”ti vutta. Sasādhanasamavāyattho vā  saha-saddo adhikiccapade adhisaddo viya, tasmā saha ekato  vattamānassa bhāvo sahabya yathā “dāsabyan”ti tadeva  sahabyatā, sakatthavuttivasena imamevattha sandhāyāha  “sahabhāvan”ti. Apica saha vāti pavattatīti sahavo,  tassa bhāvo sahabya yathā “vīrassa bhāvo vīriyan”ti, tadeva  sahabyatāti eva vimānaṭṭhakathāya (vi. va. aṭṭha. 172) vutta,  tasmā tadattha dassetu eva vuttantipi daṭṭhabba. 

  42. Ime satte abhibhavitvāti seso. Abhibhavanā  cettha pāpasabhāvena jeṭṭhabhāvena “te satte abhibhavitvā hito”ti  attano maññanāyevāti vutta “jeṭṭhakohamasmīti.  Aññadatthūti dassane antarāyābhāvavacanena, dasoti ettha  dassaneyyavisesapariggahābhāvena ca anāvaraadassāvita paijānātīti  āha “sabba passāmīti attho”ti. Dassaneyyavisesassa hi  padesabhūtassa aggahae sati gahetabbassa nippadesatā viññāyati yathā  “dikkhito na (pg.1.420) dadātī”ti, deyyadhammavisesassa cettha padesabhūtassa  aggahaato pabbajito sabbampi na dadātīti gahetabbassa deyyadhammassa  nippadesatā viññāyati. Evamīdisesu. Vase vattemīti  vasavattī. Aha-saddayogato hi sabbattha amhayogena vacanattho.  Sattabhājanabhūtassa lokassa nimmātā cāti sambandho.  “Pathavīti-ādi cettha bhājanalokavasena adhippāyakathana.  Sajitāti racitā, vibhajitā vā, tenāha “tva khattiyo  nāmāti-ādi. Ciṇṇavasitāyāti  samāciṇṇapañcavidhavasibhāvato. Tatthāti bhūtabhabyesu.  Antovatthimhīti antogabbhāsaye. Pahamacittakkhaeti  paisandhicittakkhae. Dutiyatoti pahamabhavagacittakkhaato.  Pahama-iriyāpatheti yena paisandhi gahāti, tasmi iriyāpathe.  Iti atītavasena, bhūta-saddassa vattamānavasena ca bhabya-saddassa attho  dassito. Ṭīkāya (dī. ni. ṭī. 1.42) pana  bhabya-saddattho anāgatavasenāpi vutto. Ahesunti hi bhūtā.  Bhavanti, bhavissanti cāti bhabyā tabbānīyā viya yapaccayassa  kattaripi pavattanato. 

 “Issaro kattā nimmātā”ti vatvāpi puna “mayā ime  sattā nimmitā”ti vacana kimatthiyanti āha “idāni  kāraavasenāti-ādi [kāraato (aṭṭhakathāya)] kāraavasena  sādhetukāmatāya paiññākaraatthanti vutta hoti. Nanu cesa brahmā  anavaṭṭhitadassanattā puthujjanassa purimatarajātiparicitampi  kammassakatāñāṇa vissajjetvā vikubbaniddhivasena  cittuppādamattapaibaddhena sattanimmānena vipallaṭṭho “mayā ime sattā  nimmitā”ti-ādinā issarakuttadassana pakkhandamāno  abhinivisanavasena patiṭṭhito, na pana patiṭṭhāpanavasena. Atha kasmā  kāraavasena sādhetukāmo paiñña karotīti vuttanti? Na ceva daṭṭhabba.  Tesampi hi “eva hotī”ti-ādinā pacchā uppajjantānampi  tathā-abhinivesassa vakkhamānattā paresa patiṭṭhāpanakkameneva tassa so  abhiniveso jāto, na tu abhinivisanamattena, tasmā eva vuttanti  daṭṭhabba. Tenevāha “ta kissa hetū”ti-ādi. Pāḷiya manaso  paidhīti manaso patthanā, tathā cittuppattimattamevāti vutta hoti. 

 Itthabhāvanti idappakārabhāva. Yasmā pana so pakāro  brahmattabhāvoyevidhādhippeto, tasmā “brahmabhāvan”ti vutta. Aya  pakāro ittha, tassa (pg.1.421) bhāvo itthattanti hi nibbacana.  Kevalanti kammassakatāñāṇena asammissa suddha.  Maññanāmattenevāti diṭṭhimaññanāmatteneva, na adhimānavasena.  Vakachiddena vaka-āṇī viya onamitvā vakaladdhikena  vakaladdhikā onamitvā tasseva brahmuno pādamūla gacchanti,  tapakkhakā bhavantīti attho. Nanu ca devāna upapattisamanantara  “imāya nāma gatiyā cavitvā iminā nāma kammunā idhūpapannā”ti  paccavekkhaṇā hoti, atha kasmā tesa eva maññanā siyāti?  Purimajātīsu kammassakatāñāṇe sammadeva niviṭṭhajjhāsayānameva  tathāpaccavekkhaṇāya pavattito. Tādisānameva hi tathāpaccavekkhaṇā  sambhavati, sā ca kho yebhuyyavasena, ime pana purimāsupi jātīsu  issarakuttadiṭṭhivasena nibaddhābhinivesā evameva maññamānā ahesunti.  Tathā hi pāḷiya vutta “iminā mayan”ti-ādi. 

  43. Īsati abhibhavatīti īso, mahanto īso  maheso, suppatiṭṭhitamahesatāya parehi “maheso” iti  akkhāyatīti mahesakkho, mahesakkhāna atisayena mahesakkhoti  mahesakkhataroti vacanattho. So pana mahesakkhatarabhāvo  ādhipateyyaparivārasampattiyā kāraabhūtāya viññāyatīti vutta  “issariyaparivāravasena mahāyasataro”ti. 

  44. Ki paneta kāraanti anuyogenāha “so  tato”ti-ādi, tena “itthatta āgacchatī”ti vutta idhāgamanameva  kāraanti dasseti. Idheva āgacchatīti imasmi manussaloke  eva paisandhivasena āgacchati. Etanti “hāna kho paneta  bhikkhave, vijjatī”ti vacana. Pāḷiya ya aññataro sattoti  ettha yanti nipātamatta, kāraatthe vā esa nipāto, hetumhi vā  paccattaniddeso, yena hānenāti attho, kiriyāparāmasana vā eta.  “Itthatta āgacchatī”ti ettha yadeta itthattassa āgamanasakhāta  hāna, tadeta vijjatīti attho. Esa na so pabbajati,  cetosamādhi phusati, pubbenivāsa anussatīti etesupi padesu.  hāna kho paneta bhikkhave, vijjati, ya aññataro satto”ti hi  imāni padāni “pabbajatī”ti-ādīhipi padehi pacceka yojetabbāni.  Na gacchatīti agāra, geha, agārassa hita āgāriya,  kasigorakkhādikamma, tamettha natthīti anāgāriya, pabbajjā,  tenāha “agārasmāti-ādi. Pa-saddena visiṭṭho  vaja-saddo upasakamaneti vutta “upagacchatīti.  Paranti (pg.1.422) pacchā, atisaya vā, añña pubbenivāsantipi attho.  “Na saratī”ti vutteyeva ayamattho āpajjatīti dasseti  “saritun”ti-ādinā. Apassantoti  pubbenivāsānussatiñāṇena apassanahetu, passitu asakkonto hutvātipi  vaṭṭati. Māna-saddo viya hi anta-saddo idha sāmatthiyattho.  Sadābhāvatoti sabbadā vijjamānattā. Jarāvasenāpīti  ettha pi-saddena maraavasenāpīti sampiṇḍeti. 

  45. Khiḍḍāpadosinoti kattuvasena padasiddhi,  khiḍḍāpadosikāti pana sakatthavuttivasena, saddamanapekkhitvā pana  atthameva dassetu “khiḍḍāyāti-ādi vutta.  “Khiḍḍāpadosakā”ti vā vattabbe i-kārāgamavasena eva vutta.  Padussana vā padoso, khiḍḍāya padoso khiḍḍāpadoso, so  etesanti khiḍḍāpadosikā. “Padūsikātipi pāḷi  likhantīti aññanikāyikāna pamādalekhata dasseti   Mahāvihāravāsīnikāyikānañhi vācanāmaggavasena aya savaṇṇanā  pavattā. Apica tena potthakāruhakāle pamādalekha dasseti. Tampi  hi padatthasodhanāya aṭṭhakathāya sodhitaniyāmeneva gahetabba, tenāha  “sā aṭṭhakathāya natthīti. Vela atikkanta ativela,  ta. Bhāvanapusakañceta, tenāha “aticiran”ti,  āhārūpabhogakāla atikkamitvāti vutta hoti. Ratidhamma-saddo  hassakhiḍḍā-saddehi pacceka yojetabbo “hassakhiḍḍāsu ratidhammo  ramaasabhāvo”ti. Hasana hasso, keihasso. Kheana kīḷana  khiḍḍā, kāyikavācasikakīḷā. Anuyogavasena tasamāpannāti  dassento āha “hassaratidhammañcevāti-ādi. Kīḷā yesa te  keino, tesa hasso tathā. Kīḷāhassapayogena  uppajjanakasukhañcettha keihassasukha. Tadavasiṭṭhakīḷāpayogena  uppajjanaka kāyikavācasikakīḷāsukha. 

 “Te kirāti-ādi vitthāradassana. Kira-saddo  hettha vitthārajotakoyeva, na tu anussavanāruciyādijotako tathāyeva  pāḷiya, aṭṭhakathāsu ca vuttattā. Sirivibhavenāti  sarīrasobhaggādisiriyā, parivārādisampattiyā ca.  Nakkhattanti chaa. Yebhuyyena hi nakkhattayogena katattā  tathāyogo vā hotu, mā vā, nakkhattamicceva vuccati.  Āhāranti ettha ko devānamāhāro, kā ca tesamāhāravelāti?  Sabbesampi kāmāvacaradevāna sudhāhāro. Dvādasapāpadhammavigghātena  (pg.1.423) hi  sukhassa dhāraato devāna bhojana “sudhā”ti vuccati. Sā pana  setā sakhūpamā atulyadassanā suci sugandhā piyarūpā. Ya  sandhāya sudhābhojanajātake vutta 

           “Sakhūpama seta’matulyadassana, 

           Suci sugandha piyarūpa’mabbhuta. 

           Adiṭṭhapubba mama jātu cakkhubhi, 

           Kā devatā pāṇisu ki sudho’dahī”ti. (jā.  2.21.227). 

           “Bhuttā ca sā dvādasahanti pāpake, 

           Khudda pipāsa arati daraklama. 

           Kodhūpanāhañca vivādapesua, 

           Sītuha tandiñca rasuttama idan”ti ca. (jā.  2.21.229). 

 Sā ca heṭṭhimehi heṭṭhimehi uparimāna uparimāna paṇītatamā  hoti, ta yathāsaka parimitadivasavasena divase divase bhuñjanti.  Keci pana vadanti “biḷārapadappamāṇa sudhāhāra te bhuñjanti, so  jivhāya hapitamatto yāva kesagganakhaggā kāya pharati, yathāsaka  gaitadivasavasena satta divase yāpanasamattho hotī”ti. Kecivāde  panettha biḷārapada-saddo suvaṇṇasakhātassa sakhyāvisesassa  vācako. Pamāṇato pana udumbaraphalappamāṇa, ya pāṇitala  kabaaggahantipi vuccati. Vuttañhi madhukose 

           “Pāṇirakkho picu cāpi, suvaṇṇakamudumbara; 

           Biḷārapadaka pāṇi-tala ta kabaaggahan”ti. 

 “Nirantara khādantāpi pivantāpīti ida  parikappanāvasena vutta, na pana eva niyamavasena tathā  khādanapivanānamaniyamabhāvato. Kammajatejassa balavabhāvo  uḷārapuññanibbattattā, uḷāragarusiniddhasudhāhārajīraato ca.  Karajakāyassa mandabhāvo pana sukhumālabhāvato. Teneva hi  bhagavā indasālaguhāya pakatipathaviya pati-ātu asakkonta sakka  devarājāna “oḷārika kāya adhiṭṭhehī”ti avoca. Manussāna pana  kammajatejassa mandabhāvo, karajakāyassa balavabhāvo ca vuttaviparītena  veditabbo. Karajakāyoti ettha ko vuccati sarīra, tattha  pavatto. Rajo (pg.1.424) karajo, ki ta? Sukkasoita. Tañhi  “rāgo rajo na ca pana reu vuccatī”ti (mahāni. 209 cūḷani.  74) eva vuttarāgarajaphalattā sarīravācakena ka-saddena visesetvā  kāraavohārena “karajo”ti vuccati. Tena sukkasoitasakhātena  karajena sambhūto kāyo karajakāyoti ācariyā. Tathā hi kāyo  mātāpettikasambhavoti vutto. Mahā-assapūrasuttantaṭīkāya pana  “karīyati gabbhāsaye khipīyatīti karo, sambhavo, karato jātoti  karajo, mātāpettikasambhavoti attho. Mātu-ādīna saṇṭhāpanavasena  karato hatthato jātoti karajoti apare. Ubhayathāpi karajakāyanti  catusantatirūpamāhā”ti vutta. Karoti putte nibbattetīti karo,  sukkasoita, tena jāto karajotipi vadanti. Tathā asambhūtopi ca  devādīna kāyo tabbohārena “karajakāyo”ti vuccati yathā  “pūtikāyo, jarasigālo”ti. Tesanti manussāna.  Acchayāgu nāma pasannā akasaṭā yāgu. Vatthunti  karajakāya. Eka āhāravelanti ekadivasamatta, kesañci matena  pana sattāha. 

 Eva anvayato byatirekato ca dassetvā upamāvasenapi  tamāvikaronto “yathā nāmāti-ādimāha.  Tattapāsāṇeti accuhapāsāṇe. Rattasetapadumato avasiṭṭha  uppala. Akathāyanti mahā-aṭṭhakathāya. Avisesenāti  “devānan”ti avisesena, devāna kammajatejo balavā hoti, karaja  mandanti vā kammajatejakarajakāyāna balavamandatāsakhāta  kāraasāmaññena. Tadetañhi kāraa sabbesampi devāna samānameva,  tasmā sabbepi devā gahetabbāti vutta hoti. Kabaḷīkārabhūta sudhāhāra  upanissāya jīvantīti kabaḷīkārāhārūpajīvino. Kecīti  abhayagirivāsino. “Khiḍḍāpadussanamatteneva hete  khiḍḍāpadosikāti vuttāti aya pāṭho “teyeva cavantīti  veditabbāti etassānantare pahitabbo tadanusandhikattā.  Ayañhetthānusandhi– yadi sabbepi eva karontā kāmāvacaradevā  caveyyu, atha kasmā “khiḍḍāpadosikā”ti nāmavisesena bhagavatā  vuttāti? Vicāraṇāya evamāhāti, etena imamattha dasseti  “sabbepi devā eva cavantāpi khiḍḍāya padussanasabhāvamatta pati  nāmavisesena (pg.1.425) tathā vuttā”ti. Yadeke vadeyyu  “kecivādapatiṭṭhāpakoya pāṭho”ti, tadayuttameva iti-saddantarikattā,  ante ca tassa avijjamānattā. Atthikehi pana tassa  kecivādasamavarodhana ante itisaddo yojetabboti. 

  47-48. Manopadosinoti kattuvasena padasiddhi,  manopadosikāti ca sakatthavuttivasena, atthamatta pana dassetu  “manenāti-ādi vutta. “Manopadosakāti vā  vattabbe i-kārāgamavasena eva vutta. Manenāti issāpakatattā  paduṭṭhena manasā. Aparo nayo– usūyanavasena manasā padoso  manopadoso, vināsabhūto so etesamatthīti  manopadosikāti. “Te aññamaññamhi paduṭṭhacittā  kilantakāyā kilantacittā te devā tamhā kāyā cavantī”ti vacanato  “ete cātumahārājikāti āha. Manena padussanamatteneva hete  manopadosikāti vuttā. “Tesu kirāti-ādi vitthāro.  Rathena vīthi paipajjatīti upalakkhaamatta aññehi aññatthāpi  paipajjanasambhavato. Etanti attano sampatti. Uddhumāto  viyāti pītiyā karaabhūtāya unnato viya. Bhijjamāno  viyāti tāya bhijjanto viya, pītiyā vā kattubhūtāya bhañjito  viya. Kuddhā nāma suvijānanā honti, tasmā  kuddhabhāvamassa ñatvāti attho. 

 Akuddho rakkhatīti kuddhassa so kodho itarasmi  akujjhante anupādāno ceva ekavāramatta uppattiyā anāsevano ca  hutvā cāvetu na sakkoti, udakanta patvā aggi viya nibbāyati,  tasmā akuddho itara cavanato rakkhati. Ubhosu pana kuddhesu bhiyyo  bhiyyo aññamaññamhi parivaḍḍhanavasena tikhiasamudācāro  nissayadahanaraso kodho uppajjamāno hadayavatthu nidahanto  accantasukhumālakarajakāya vināseti, tato sakalopi attabhāvo  antaradhāyati  tamattha dassetumāha “ubhosu panāti-ādi.  Tathā cāha pāḷiya “te aññamaññamhi paduṭṭhacittā kilantakāyā  kilantacittā te devā tamhā kāyā cavantī”ti. Ekassa kodho  itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti  ettha kodhassa bhiyyo bhiyyo parivaḍḍhanāya eva paccayabhāvo  veditabbo, na cavanāya nissayadahanarasena attanoyeva kodhena  hadayavatthu nidahantena accantasukhumālassa (pg.1.426) karajakāyassa cavanato.  Kandantānayeva orodhānanti anādaratthe sāmivacana.  Ayamettha dhammatāti aya tesa karajakāyamandatāya,  tathā-uppajjanakassa ca kodhassa balavatāya hānaso cavanabhāvo etesu  devesu rūpārūpadhammāna dhammaniyāmo sabhāvoti attho. 

  49-52. Cakkhādīna bheda passatīti  virodhipaccayasannipāte vikārāpattidassanato, ante ca  adassanūpagamanato vināsa passati oḷārikattā rūpadhammabhedassa.  Paccaya datvāti anantarapaccayādivasena paccayasatti datvā, paccayo  hutvāti vutta hoti, tasmā na passatīti sambandho, balavatarampi  samāna iminā kāraena na passatīti adhippāyo.  Balavataranti ca cittassa lahutarabheda sandhāya vutta. Tathā hi  ekasmi rūpe dharanteyeva soasa cittāni bhijjanti. Cittassa  bheda na passatīti ettha khae khae bhijjantampi citta parassa  anantarapaccayabhāveneva bhijjati, tasmā purimacittassa abhāva  paicchādetvā viya pacchimacittassa uppattito bhāvapakkho balavataro  pākaova hoti, na abhāvapakkhoti ida kāraa dassetu “citta  panā”ti-ādi vuttanti daṭṭhabba. Ayañcattho alābhacakkanidassanena  dīpetabbo. Yasmā pana takkīvādī nānattanayassa duravadhānatāya,  ekattanayassa ca micchāgahitattā “yadevida viññāṇa sabbadāpi  evarūpena pavattati, aya me attā nicco”ti-ādinā abhinivesa  janesi, tasmā tamattha “so ta apassanto”ti-ādinā saha  upamāya vibhāveti. 

 

 Antānantavādavaṇṇanā

 

  53. Antānantasahacarito vādo antānanto  yathā “kuntā pacarantī”ti, antānantasannissayo vā yathā  “mañcā ukkuṭṭhi karontī”ti, so etesanti antānantikāti  attha dassetu “antānantavādāti vutta. Vuttanayena  antānantasahacarito, tannissayo vā, antānantesu vā pavatto vādo  etesanti antānantavādā. Idāni “antavā aya  loko”ti-ādinā vakkhamānapāṭhānurūpa attha vibhajanto “anta  vāti-ādimāha. Amati gacchati bhāvo osānametthāti hi  anto, mariyādā (pg.1.427)  tappaisedhanena ananto. Anto ca  ananto ca antānanto ca nevantanānanto ca antānanto tveva  vutto sāmaññaniddesena, ekasesenavā “nāmarūpapaccayā  saḷāyatanan”ti-ādīsu (ma. ni. 3.126 sa. ni.  2.1  udā. 1) viya. Catutthapadañhettha tatiyapadena samānatthanti  antānantapadeneva yathāvuttanayadvayena catudhā attho viññāyati. Kassa  panāya antānantoti? Lokīyati sasāranissaraatthikehi  diṭṭhigatikehi avapassīyati, lokiyanti vā ettha tehi  puññāpuññāni, tabbipāko cāti “loko”ti sakhya gatassa  attano. Tenāha pāḷiya “antānanta lokassa paññapentī”ti.  Ko paneso attāti? Jhānavisayabhūta kasianimitta. Ayañhi  diṭṭhigatiko paibhāganimitta cakkavāḷapariyanta, apariyanta vā  vaḍḍhanavasena, tadanussavādivasena ca tattha lokasaññī viharati, tathā  ca aṭṭhakathāya vakkhati “ta ‘loko’ti gahetvā”ti (dī. ni.  aṭṭha. 1.54-60) keci pana vadanti “jhāna, tasampayuttadhammā ca  idha attā, lokoti ca gahitā”ti, ta aṭṭhakathāya na sameti. 

 Etthāha– yutta tāva purimāna tiṇṇampi vādīna  antānantikatta antañca anantañca antānantañca ārabbha pavattavādattā,  pacchimassa pana takkikassa tadubhayapaisedhanavasena pavattavādattā katha  antānantikattanti? Tadubhayapaisedhanavasena pavattavādattā eva.  Antānantapaisedhanavādopi hi so antānantavisayoyeva tamārabbha  pavattattā. Etadatthameva hi sandhāya aṭṭhakathāya “anta vā  antanta vā antānanta vā nevantānānanta vā ārabbha pavattavādāti  vutta. Atha vā yathā tatiyavāde desapabhedavasena ekasseva lokassa  antavatā, anantavatā ca sambhavati, evamettha takkīvādepi  kālapabhedavasena ekasseva tadubhayasambhavato aññamaññapaisedhena  tadubhayaññeva vuccati, dvinnampi ca paisedhāna pariyudāsatā. Katha?  Antavantapaisedhena hi anantavā vuccati, anantavantapaisedhena ca  antavā. Dvipaisedho hi pakatiyatthañāpako. Iti paisedhanavasena  antānantasakhātassa ubhayassa vuttattā yuttoyeva tabbisayassa  pacchimassāpi antānantikabhāvoti. Yadeva so  antānantikavādabhāvato tatiyavādasamavarodheyeva siyāti? Na,  kālapabhedassa adhippetattā. Desapabhedavasena hi antānantiko  tatiyavādī viya pacchimopi (pg.1.428) takkiko kālapabhedavasena antānantiko  hoti. Katha? Yasmā aya lokasaññito attā ananto kadā ci  sakkhidiṭṭhoti adhigatavisesehi mahesīhi anusuyyati, tasmā  nevantavā. Yasmā panāya antavā kadāci, sakkhidiṭṭhoti tehiyeva  anusuyyati, tasmā nānantavāti. Aya takkiko  avaḍḍhitabhāvapubbakattā paibhāganimittāna vaḍḍhitabhāvassa ubhayathā  labbhamānassa parikappitassa attano appaccakkhakāritāya  anussavādimatte hatvā vaḍḍhitakālavasena “nevantavā”ti  paikkhipati, avaḍḍhitakālavasena pana “nānantavā”ti, na pana  antatānantatāna accantamabhāvena yathā ta “nevasaññānāsaññā”ti.  Yathā cānussutikatakkino, eva jātissaratakki-ādīnampi vasena  yathāsambhava yojetabba. 

 Keci pana yadi panāya attā antavā, eva sati dūradese  upapajjanānussaraṇādikiccanibbatti na siyā. Atha anantavā,  evañca idha hitasseva devalokanirayādīsu sukhadukkhānubhavana siyā.  Sace pana antavā ceva anantavā ca, evampi tadubhayadosasamāyogo  siyā. Tasmā “antavā, anantavā”ti ca abyākaraṇīyo attāti  eva takkanavasena catutthavādappavatti vaṇṇenti. Yadi panesa vuttanayena  antānantiko bhaveyya, atha kasmā “ye te samaabrāhmaṇā evamāhasu  ‘antavā aya loko parivaumo’ti, tesa musā”ti-ādinā (dī.  ni. 1.57) tassa purimavādattayapaikkhepo vuttoti?  Purimavādattayassa tena yathādhippetappakāravilakkhaabhāvato. Teneva hi  kāraena tathā paikkhepo vutto, na pana tassa antānantikattābhāvena,  na ca pariyantarahitadiṭṭhivācāhi paikkhepena, avassañceta evameva  ñātabba. Aññathā hesa amarāvikkhepapakkhaññeva bhajeyya catutthavādo.  Na hi antatā-anantatātadubhayavinimutto attano pakāro atthi,  takkīvādī ca yuttimaggakoyeva. Kālabhedavasena ca ekasmimpi loke  tadubhaya no na yujjatīti. Bhavatu tāva pacchimavādīdvayassa  antānantikabhāvo yutto antānantāna vasena ubhayavisayattā tesa  vādassa. Katha pana purimavādīdvayassa pacceka antānantikabhāvo  yutto siyā (pg.1.429) ekekavisayattā tesa vādassāti? Vuccate– samudāye  pavattamāna-saddassa avayavepi upacāravuttito. Samuditesu hi  antānantavādīsu pavattamāno antānanti ka-saddo tattha niruhatāya  tadavayavesupi pacceka antānantikavādīsu pavattati yathā  “arūpajjhānesu pacceka aṭṭhavimokkhapariyāyo”, yathā ca “loke  sattāsayo”ti. Atha vā abhinivesato purimakāle pavattavitakkavasena  aya tattha vohāro kato. Tesañhi diṭṭhigatikāna  tathārūpacetosamādhisamadhigamato pubbakāle “antavā nu kho aya  loko, udāhu anantavā”ti ubhayākārāvalambino vitakkassa vasena  niruho antānantikabhāvo pacchā visesalābhena tesu antānantavādesu  ekasseva vādassa sagahe uppannepi purimasiddharuhiyā vohārīyati  yathā “sabbe sattā maraadhammā”ti-ādīsu (sa. ni.  1.133)  arahati sattapariyāyo, yathā ca bhavantaragatepi maṇḍūkādivohāroti. 

  54-60. Paibhāganimittavaḍḍhanāya heṭṭhā, upari,  tiriyañca cakkavāḷapariyantagatāgatavasena antānantabhāvoti dassetu  “paibhāganimittan”ti-ādi vutta. Nti paibhāganimitta.  Uddhamadho avaḍḍhetvā tiriya vaḍḍhetvāti etthāpi  “cakkavāḷapariyanta katvā”ti adhikāravasena yojetabba.  Vuttanayenāti “takkayatīti takkī”ti-ādinā (dī. ni. aṭṭha.  1.34) saddato, “catubbidho takkī”ti-ādinā (dī. ni. aṭṭha.  1.34) atthato ca sassatavāde vuttanayena.  Diṭṭhapubbānusārenāti dassanabhūtena viññāṇena upaladdhapubbassa  antavantādino anussaraena, evañca katvā  anussutitakkīsuddhatakkīnampi idha sagaho siddho hoti. Atha vā  diṭṭhaggahaeneva “naccagītavāditavisūkadassanā”ti-ādīsu (dī. ni.  1.10 194) viya sutādīnampi gahitabhāvo veditabbo.  “Antavā”ti-ādinā icchitassa attano sabbadābhāvaparāmasanavaseneva  imesa vādāna pavattanato sassatadiṭṭhisagaho daṭṭhabbo. Tathā hi  vakkhati “satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo”ti (dī.  ni. aṭṭha. 1.97 98). 

 

 Amarāvikkhepavādavaṇṇanā

 

  61. Na (pg.1.430) maratīti “evamevā”ti  sanniṭṭhānābhāvena na upacchijjati, anekantikāyeva hotīti vutta hoti.  Pariyantarahitāti osānavigatā, aniṭṭhagatāti attho.  Vividhoti “evampi me no”ti-ādinā nānappakāro.  Khepoti sakavādena paravādāna khipana. Ko paneso  amarāvikkhepoti? Tathāpavatto diṭṭhippadhāno tādisāya vācāya  samuṭṭhāpako cittuppādoyeva. Amarāya diṭṭhiyā, vācāya ca  vikkhipanti, vividhamapanentīti vā amarāvikkhepino, teyeva  “amarāvikkhepikā”tipi yujjati. “Macchajāti” cceva  avatvā “ekāti vadanto macchajātiviseso esoti dasseti.  Ito cito ca sandhāvati ekasmi sabhāve anavaṭṭhānato.  Yathā gāha na upagacchati, tathā sandhāvanato, etena amarāya  vikkhepo tathā, so viyāti amarāvikkhepoti atthamāha “sā  ummujjananimujjanādivasenā”ti-ādinā vikkhepapadatthena upamitattā.  Ayameva hi attho ācariyasāriputtattherenāpi sāratthadīpaniya  (sārattha. ṭī. 1.tatiyasagītikathāvaṇṇanā) vutto. Amarā viya  vikkhepo amarāvikkhepoti keci. Atha vā amarā viya  vikkhipantīti amarāvikkhepino, teyeva amarāvikkhepikā.   

  62. Vikkhepavādino uttarimanussadhamme,  abyākatadhamme ca (akusaladhammepi dī. ni. ṭī. 1.62)  sabhāvabhedavasena paivijjhitu ñāṇa natthīti kusalākusalapadāna  kusalākusalakammapathavaseneva attho vutto. Vighāto vihesā  kāyikadukkha “vippaisāruppattiyā”ti domanassassa hetubhāvena  vacanato, tenāha “dukkha bhaveyyāti. Musāvādeti  nimitte bhummavacana, nissakkatthe vā. Musāvādahetu, musāvādato vā  ottappena ceva hiriyā cāti attho. Kīdisa  amarāvikkhepamāpajjatīti āha “apariyantavikkhepan”ti, tena  amarāsadisavikkhepasakhāta dutiyanaya nivatteti. Yathāvutte hi  nayadvaye pahamanayavasenāyamattho dassito, dutiyanayavasena pana  amarāsadisavikkhepa dassetu “ida kusalanti puṭṭho”ti-ādivacana  vakkhati. 

 “Evantipi me no”ti ya tayā puṭṭha, ta evantipi me  laddhi no hotīti attho. Eva sabbattha yathāraha.  Aniyamitavikkhepoti sassatādīsu ekasmimpi (pg.1.431) pakāre aṭṭhatvā  vikkhepakaraa, paravādinā yasmi kismiñci pakāre pucchite tassa  paikkhepavikkhepoti vutta hoti. Atha vā  apariyantavikkhepadassanayeva aṭṭhakathāya kata “evantipi me noti  aniyamitavikkhepo”ti-ādinā, “ida kusalanti vā akusalanti  vā puṭṭho”ti-ādinā ca. “Evantipi me no”ti-ādinā hi  aniyametvā, niyametvā ca sassatekaccasassatucchedatakkīvādāna  paisedhanena ta ta vāda paikkhipateva apariyantavikkhepavādattā.  “Amarāvikkhepino”ti dassetvā attanā pana anavaṭṭhitavādattā na  kismiñci pakkhe avatiṭṭhatīti imamattha dassetu “saya pana  ida …pe… na byākarotīti āha. Idāni kusalādīna  abyākaraena tadeva anavaṭṭhāna vibhāveti “ida kusalanti  puṭṭho”ti-ādinā. Tenevāha “ekasmimpi pakkhe na  tiṭṭhatīti. Ki no noti te laddhīti neva na hotīti  tava laddhi hoti kinti attho. No notipi me noti neva  na hotītipi me laddhi no hoti. 

  63. Attano paṇḍitabhāvavisayānaññeva rāgādīna  vasena yojana kātu “ajānantopīti-ādimāha.  Sahasāti anupadhāretvā vegena. “Bhadramukhāti paṇḍitāna  samudāciṇṇamālapana, sundaramukhāti attho. Tatthāti tasmi  byākarae, nimitte ceta bhumma. Chandarāgapadāna samānatthabhāvepi  vikappanajotakena vā-saddena yogyattā gobalībaddādinayena  bhinnatthatāva yuttāti āha “chando dubbalarāgo, rāgo  balavarāgo”ti. Dosapaighesupi eseva nayo. Ettakampi  nāmāti ettha api-saddo sampiṇḍane vattati, nāma-saddo  garahāya. Na kevala ito uttaritarameva, atha kho ettakampi na  jānāmi nāma, pageva taduttarijānaneti attho. Parehi  katasakkārasamānavisayāna pana rāgādīna vasena aya yojanā  kusalākusala yathābhūta apajānantopi yesamaha samavāyena kusalameva  “kusalan”ti, akusalameva “akusalan”ti ca byākareyya, tesu  tathā byākaraahetu “aho vata re paṇḍito”ti sakkārasammāna  karontesu mama chando vā rāgo vā assāti. Dosapaighesupi  vuttavipariyāyena yojetabba. “Ta mamassa upādāna, so mamassa  vighāto”ti ida abhidhammanayena (dha. sa. 1219ādayo)  yathālābhavacana yathāsambhava yojetabbanti āha  “chandarāgadvayan”ti-ādi. Tahādiṭṭhiyo (pg.1.432) eva hi  “upādānan”ti abhidhamme vuttā (dha. sa. 1219ādayo) idāni  suttantanayena avisesayojana dasseti “ubhayampi  vāti-ādinā. Suttante hi dosopi “upādānan”ti vutto  “kodhupādānavinibandhā vighāta āpajjantī”ti-ādīsu (dī. ni.  ṭī. 1.63) “ubhayampīti ca atthato vutta, na saddato  catunnampi saddānamatthadvayavācakattā. Dahaggahaanti  amuñcanaggahaa. Paighopi hi ārammaa na muñcati upanāhādivasena  pavattanato, lobhasseva upādānabhāvena pākaattā dosassāpi  upādānabhāva dassetu ida vutta. Vihanana vihisana vibādhana.  Rāgopi hi pariḷāhavasena sāraddhavuttitāya nissaya vihanati.  “Rāgo hīti-ādinā rāgadosāna upādānabhāve  visesadassanamukhena tadatthasamatthana. Vināsetukāmatāya ārammaa  gahātīti sambandho. Itīti tasmā gahaavihananato. 

  64. Paati sabhāvadhamme jānāti, yathāsabhāva vā  gacchatīti paṇḍā, sā yesa te paṇḍitāti attha dasseti  “paṇḍiccenāti-ādinā. Paṇḍitassa bhāvo paṇḍicca,  paññā. Yena hi dhammena pavattinimittabhūtena yutto “paṇḍito”ti  vuccati, soyeva dhammo paṇḍicca. Tena sutacintāmayapaññā vuttā  tāsameva visayabhāvato. Samāpattilābhino hi bhāvanāmayapaññā.  “Nipuṇā”ti iminā pana kammanibbatta paisandhipaññāsakhāta  sābhāvikañāṇa vuttanti āha “sahasukhumabuddhino”ti.  Atthantaranti atthanānatta, atthameva vā.  “Viññātaparappavādāti etena kata-saddassa  kiriyāsāmaññavācakattā “katavijjo”ti-ādīsu viya kata-saddo  ñāṇānuyuttata vadatīti dasseti. “Katavādaparicayāti etena  pana “katasippo”ti-ādīsu viya samudāciṇṇavādata. Ubhinnamantarā  pana samuccayadvayena sāmaññaniddesa, ekasesa vāti daṭṭhabba.  Vālavedhīna rūpa sabhāvo viya rūpametesanti vālavedhirūpāti  āha “vālavedhidhanuggahasadisāti. Satadhā bhinnassa  vālaggassa asukoivedhakadhanuggahasadisāti attho. Tādisoyeva hi  “vālavedhīti adhippeto. Maññe-saddo upamājotakoti  vutta “bhindantā viyāti. Paññāgatenāti  paññāpabhedena, paññāya eva vā. Samanuyuñjanā laddhiyā pucchā.  Samanugāhanā takāraassāti dasseti “ki kusalan”ti-ādinā.  Samanubhāsanāpi ovādavasena samanuyuñjanāyevāti āha  (pg.1.433) “samanuyuñjeyyun”ti. “Na sampāyeyyan”ti ettha da-kārassa  ya-kārādesata, eyya-saddassa ca sāmatthiyatthata dassetu “na  sampādeyyan”ti-ādi vutta. 

  65-66. Mandā atikkhā paññā yassāti  mandapañño, tenāha “apaññasseveta nāman”ti.  “Mohamūho”ti vattabbe ha-kāralopena “momūho”ti vutta,  tañca atisayatthadīpaka pariyāyadvayassa atirekatthabhāvatoti yathā  “padaṭṭhānan”ti vutta “atisammūḷho”ti. Siddhe hi sati  punārambho niyamāya vā hoti, atthantaraviññāpanāya vā. Yathā pubbe  kammunā āgato, tathā idhāpīti tathāgato, satto. Ettha ca  kāma purimānampi tiṇṇa kusalādidhammasabhāvānavabodhato attheva  mandabhāvo, tesa pana attano kusalādidhammānavabodhassa avabodhanato  viseso atthīti. Pacchimoyeva tadabhāvato mandamomūhabhāvena vutto.  Nanu ca pacchimassāpi attano dhammānavabodhassa avabodho atthiyeva  “atthi paro loko’ti iti ce me assa, ‘atthi paro loko’ti  iti te na byākareyya, evantipi me no”ti-ādivacanatoti?  Kiñcāpi atthi, na pana tassa purimāna viya  apariññātadhammabyākaraanimittamusāvādādibhāyanajigucchanākāro  atthi, atha kho mahāmūḷhoyevāti tathāvesa vutto. Atha vā  “evantipi me no”ti-ādinā pucchāya vikkhepakaraattha “atthi  paro loko”ti iti ce ma pucchasīti pucchāṭhapanameva tena  dassīyati, na attano dhammānavabodhāvabodhoti ayameva visesena  “mando momūho”ti vutto. Teneva hi tathāvādīna sañcaya  belaṭṭhaputta ārabbha “ayañca imesa samaabrāhmaṇāna sabbabālo  sabbamūḷho”ti (dī. ni. 1.181) vutta. Tattha “atthi paro  loko”ti sassatadassanavasena, sammādiṭṭhivasena vā pucchā. Yadi  hi diṭṭhigatiko sassatadassanavasena puccheyya, yadi ca sammādiṭṭhiko  sammādassanavasenāti dvidhāpi attho vaṭṭati. “Natthi paro  loko”ti natthikadassanavasena, sammādiṭṭhivasena vā, “atthi ca  natthi ca paro loko”ti ucchedadassanavasena, sammādiṭṭhivasena vā,  “nevatthi na natthi paro loko”ti vuttapakārattayapaikkhepe sati  pakārantarassa asambhavato atthitānatthitāhi na vattabbākāro paro  lokoti vikkhepaññeva purakkhārena (pg.1.434)  sammādiṭṭhivasena vā pucchā.  Sesacatukkattayepi vuttanayānusārena attho veditabbo.  Puññasakhārattiko viya hi kāyasakhārattikena purimacatukkasagahito  eva attho sesacatukkattayena sattaparāmāsapuññādisaphalatācodanānayena  (attaparāmāsapuññādiphalatācodanānayena dī. ni. ṭī. 1.65 66)  sagahito. Ettha hi tatiyacatukkena puññādikammasaphalatāya,  sesacatukkattayena ca sattaparāmāsatāya codanānayo vuttoti daṭṭhabba. 

 Amarāvikkhepiko pana sassatādīna attano aruccanatāya  sabbattha “evantipi me no”ti-ādinā vikkhepaññeva karoti.  Tattha “evantipi me no”ti-ādi tattha tattha  pucchitākārapaisedhanavasena vikkhepākāradassana. Kasmā pana  vikkhepavādino paikkhepova sabbattha vutto. Nanu vikkhepapakkhassa  “evamevan”ti anujānanampi vikkhepapakkhe avaṭṭhānato yuttarūpa  siyāti? Na, tatthāpi tassa sammūḷhattā, paikkhepavaseneva ca  vikkhepavādassa pavattanato. Tathā hi sañcayo belaṭṭhaputto raññā  ajātasattunā sandiṭṭhika sāmaññaphala puṭṭho paralokatthitādīna  paisedhanamukheneva vikkhepa byākāsi. 

 Etthāha– nanu cāya sabbopi amarāvikkhepiko kusalādayo  dhamme, paralokatthitādīni ca yathābhūta anavabujjhamāno tattha tattha  pañha puṭṭho pucchāya vikkhepanamatta āpajjati, atha tassa katha  diṭṭhigatikabhāvo siyā. Na hi avattukāmassa viya  pucchitatthamajānantassa vikkhepakaraamattena diṭṭhigatikatā yuttāti?  Vuccate– na heva kho pucchāya vikkhepakaraamattena tassa  diṭṭhigatikatā, atha kho micchābhinivesavasena.  Sassatābhinivesavasena hi micchābhiniviṭṭhoyeva puggalo mandabuddhitāya  kusalādidhamme, paralokatthitādīni ca yāthāvato appaibujjhamāno  attanā aviññātassa atthassa para viññāpetumasakkueyyatāya  musāvādabhayena ca vikkhepamāpajjatīti. Tathā hi vakkhati “yāsa  satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo”ti (dī. ni. aṭṭha.  1.97 98) atha vā puññapāpāna, tabbipākānañca anavabodhena,  asaddahanena ca tabbisayāya pucchāya vikkhepakaraameva sundaranti  khanti ruci uppādetvā abhinivisantassa uppannā visuyevesā ekā  diṭṭhi sattabhagadiṭṭhi viyāti daṭṭhabba. Tathā ca vutta (pg.1.435)  “pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vācā” cāti (dī.  ni. aṭṭha. 1.61). Ya paneta vutta “imepi cattāro pubbe  pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā”ti,  tadetassa amarāvikkhepavādassa sassatadiṭṭhisagahavaseneva vutta. Katha  panassa sassatadiṭṭhisagahoti? Ucchedavasena anabhinivesanato.  Natthi hi koci dhammāna yathābhūtavedī vivādabahulattā lokassa.  “Evamevan”ti pana saddantarena dhammanijjhānanā anādikālikā  loke, tasmā sassatalesassa ettha labbhanato sassatadiṭṭhiyā etassa  sagaho daṭṭhabbo. 

 

 Adhiccasamuppannavādavaṇṇanā

 

  67. Adhicca yadicchaka ya kiñci kāraa kassaci  buddhipubba vinā samuppannoti attalokasaññitāna khandhāna  adhiccuppatti-ākārārammaadassana adhiccasamuppanna  tadākārasannissayeneva pavattito, tadākārasahacaritato ca yathā  “mañcā ghosanti, kuntā pacarantī”ti, adhiccasamuppannadassana vā  antapadalopena adhiccasamuppanna yathā “rūpabhavo rūpan”ti,  imamattha sandhāya “adhiccasamuppanno”ti-ādi vutta.  Akāraasamuppannanti kāraamantarena yadicchaka samuppanna. 

  68-73. Asaññasattāti ettha eta  asaññāvacananti attho. Desanāsīsanti desanāya jeṭṭhaka  padhānabhāvena gahitattā, tena sañña dhura katvā bhagavatā aya desanā  katā, na pana tattha aññesa arūpadhammānampi atthitāyāti dasseti,  tenevāha “acittuppādāti-ādi. Bhagavā hi yathā  lokuttaradhamma desento samādhi, pañña vā dhura katvā deseti, eva  lokiyadhamma desento citta, sañña vā. Tattha “yasmi samaye  lokuttara jhāna bhāveti (dha. sa. 277), pañcagiko sammāsamādhi  (dī. ni. 3.355) pañcañāṇiko sammāsamādhi, (dī. ni.  3.355 vibha. 804) paññāya cassa disvā āsavā parikkhīṇā  hontī”ti, tathā “yasmi samaye kāmāvacara kusala citta uppanna  hoti, (dha. sa. 1) ki citto tva bhikkhu (pārā. 146 180)  manopubbagamā dhammā, (dha. pa. 1 netti. 90 peako. 83 84)  santi bhikkhave, sattā (pg.1.436) nānattakāyā nānattasaññino, (dī. ni.  3.332 341 357 a. ni.  7.44 a. ni.  9.24  cūḷani. 83) nevasaññānāsaññāyatanan”ti (dī. ni. 3.358) ca  evamādīni suttāni etassatthassa sādhakāni. Tittha vuccati  micchāladdhi tattheva bāhullena paribbhamanato taranti bālā etthāti  katvā, tadeva anappakānamanatthāna titthiyānañca sañjātidesaṭṭhena,  nivāsaṭṭhena vā āyatananti titthāyatana, tasmi,  aññatitthiyasamayeti attho. Titthiyā hi upapattivisese  vimuttisaññino, saññāvirāgāvirāgesu ādīnavānisasadassāvino ca  hutvā asaññasamāpatti nibbattetvā akkhaabhūmiya upapajjanti, na  sāsanikā, tena vutta “ekacco titthāyatane pabbajitvāti.  Vāyokasie parikamma katvāti catutthe bhūtakasie pahamādīni  tīṇi jhānāni nibbattetvā tatiyajjhāne ciṇṇavasī hutvā tato  vuṭṭhāya catutthajjhānādhigamāya parikamma katvā, tenevāha  “catutthajjhāna nibbattetvāti. 

 Kasmā panettha vāyokasieyeva parikamma vuttanti? Vuccate–  yatheva hi rūpapaibhāgabhūtesu kasiavisesesu rūpavibhāvanena  rūpavirāgabhāvanāsakhāto arūpasamāpattiviseso sacchikarīyati, eva  aparibyattaviggahatāya arūpapaibhāgabhūte kasiavisese  arūpavibhāvanena arūpavirāgabhāvanāsakhāto rūpasamāpattiviseso  adhigamīyati, tasmā ettha “saññā rogo saññā gaṇḍo”ti-ādinā,  (ma. ni. 3.24) “dhi citta, dhibbate ta cittan”ti-ādinā  (dī. ni. ṭī. 1.68-73) ca nayena arūpapavattiyā  ādīnavadassanena, tadabhāve ca santapaṇītabhāvasanniṭṭhānena  rūpasamāpattiyā abhisakharaa, rūpavirāgabhāvanā pana saddhi upacārena  arūpasamāpattiyo visesena pahamāruppajjhāna. Yadi eva  “paricchinnākāsakasiepī”ti vattabba. Tassāpi hi  arūpapaibhāgatā labbhatīti? Vattabbameveta kesañci, avacana pana  pubbācariyehi aggahitabhāvena. Yathā hi rūpavirāgabhāvanā  virajjanīyadhammabhāvamatte parinibbindā (virajjanīyadhamma bhāvamattena  parinipphannā dī. ni. ṭī. 1.6-73) virajjanīyadhammapaibhāgabhūte  ca visayavisese pātubhavati, eva arūpavirāgabhāvanāpīti vuccamāne na  koci virodho. Titthiyeheva pana tassā samāpattiyā  paipajjitabbatāya, tesañca visayapadesanimittasseva tassa jhānassa  paipattito ta kāraa passantehi (pg.1.437) pubbācariyehi catuttheyeva bhūtakasie  arūpavirāgabhāvanāparikamma vuttanti daṭṭhabba. Kiñca bhiyyo–  vaṇṇakasiesu viya purimabhūtakasiattayepi vaṇṇapaicchāyāva  paṇṇatti-ārammaa jhānassa lokavohārānurodheneva pavattito, evañca  katvā Visuddhimagge (visuddhi. 1.96) pathavīkasiassa  ādāsacandamaṇḍalūpamāvacanañca samatthita hoti. Catutthe pana  bhūtakasie bhūtapaicchāyā eva jhānassa gocarabhāva gacchatīti tasseva  arūpapaibhāgatā yuttā, tasmā vāyokasieyeva parikamma vuttanti  veditabba. 

 Katha passatīti āha “citte satīti-ādi.  Santoti nibbuto, diṭṭhadhammanibbānametanti vutta hoti.  Kāla katvāti maraa katvā, yo vā manussaloke jīvanakālo  upatthambhakapaccayehi karīyati, ta karitvātipi attho.  Asaññasattesu nibbattatīti asaññasattasakhāte sattanikāye  rūpapaisandhivaseneva upapajjati, aññesu vā cakkavāḷesu tassā  bhūmiyā atthitāya anekavidhabhāva sandhāya puthuvacananiddesotipi  daṭṭhabba. Idhevāti pañcavokārabhaveyeva. Tatthāti  asaññībhave. Yadi rūpakkhandhamattameva asaññībhave pātubhavati, katha  arūpasannissayena vinā tattha rūpa pavattati, nanu siyā  arūpasannissitāyeva rūpakkhandhassa uppatti idheva pañcavokārabhave  tathā uppattiyā adassanatoti  Nāyamanuyogo aññatthāpi appaviṭṭho,  katha pana rūpasannissayena vinā arūpadhātuyā arūpa pavattatīti.  Idampi hi tena samānajātiyameva. Kasmā? Idheva adassanato,  kathañca kabaḷīkārāhārena vinā rūpadhātuyā rūpa pavattatīti.  Idampi ca tasabhāvameva, ki kāraṇā? Idha adassanatoyeva. Iti  aññatthāpi tathā pavattidassanato, kimetena aññanidassanena idheva  anuyogena. Apica yathā yassa cittasantānassa nibbattikāraa rūpe  avigatataha, tassa saha rūpena sambhavato rūpa nissāya pavatti  rūpasāpekkhatāya kāraassa. Yassa pana nibbattikāraa rūpe  vigatataha, tassa vinā rūpena pavatti rūpanirapekkhatāya kāraassa,  eva yassa rūpappabandhassa nibbattikāraa arūpe vigatataha, tassa  vinā arūpena pavatti arūpanirapekkhatāya kāraassa, eva  bhāvanābalābhāvato pañcavokārabhave rūpārūpasambhavo viya, bhāvanābalena  catuvokārabhave arūpasseva (pg.1.438) sambhavo viya ca. Asaññībhavepi  bhāvanābalena rūpasseva sambhavo daṭṭhabboti. 

 Katha pana tattha kevalo rūpappabandho paccuppannapaccayarahito  cirakāla pavattatīti paccetabba, kittaka vā kāla pavattatīti codana  manasi katvā “yathā nāmāti-ādimāha. Tena na kevala idha  ceva aññattha ca vutto āgamoyeva etadatthañāpane, atha kho aya  panettha yuttīti dasseti. Jiyāvegukkhittoti dhanujiyāya  vegena khipito. Jhānavego nāma jhānānubhāvo phaladāne  samatthatā. Tattakameva kālanti ukkasato pañca mahākappasatāni.  Tiṭṭhantīti yathānibbatta-iriyāpathameva cittakammarūpakasadisā  hutvā tiṭṭhanti. Jhānavegeti asaññasamāpattiparikkhitte  catutthajjhānakammavege, pañcamajjhānakammavege vā.  Antaradhāyatīti paccayanirodhena nirujjhati na pavattati.  Idhāti kāmāvacarabhaveti attho aññattha tesamanuppattito.  Paisandhisaññāti paisandhicittuppādoyeva saññāsīsena vutto.  Katha pana anekakappasatamatikkamena ciraniruddhato viññāṇato idha  viññāṇamuppajjati. Na hi niruddhe cakkhupasāde  cakkhuviññāṇamuppajjamāna diṭṭhanti? Nayidamekantato daṭṭhabba.  Niruddhampi hi citta samānajātikassa antarā anuppajjanato  samanantarapaccayamatta hotiyeva, na bīja. Bīja pana kammameva, tasmā  kammato bījabhūtato ārammaṇādīhi paccayehi asaññībhavato cutāna  kāmadhātuyā upapattiviññāṇa hotiyeva, tenāha “idha  paisandhisaññā uppajjatīti. Ettha ca yathā nāma utuniyāmena  pupphaggahae niyatakālāna rukkhāna vidāraasakhāte vekhe dinne  vekhabalena aniyamatā hoti pupphaggahaassa, evameva pañcavokārabhave  avippayogena vattamānesu rūpārūpadhammesu  rūpārūpavirāgabhāvanāsakhāte vekhe dinne tassa samāpattivekhabalassa  anurūpato arūpabhave, asaññabhave ca yathākkama rūparahitā,  arūparahitā ca khandhāna pavatti hotīti veditabba. 

 Kasmā panettha puna saññuppādā ca pana “te devā tamhā kāyā  cavantī”ti saññuppādo tesa cavanassa kāraabhāvena vutto,  “saññuppādā”ti vacana vā kimatthadassananti codanāya  “yasmā panāti-ādimāha. Idha paisandhisaññuppādena tesa  cavanassa paññāyanato ñāpakahetubhāvena vutto, “saññuppādā”ti vacana  vā tesa cavanassa (pg.1.439) paññāyanabhāvadassananti adhippāyo.  “Saññuppādā”ti hi etassa saññuppādena hetubhūtena cavanti,  saññuppādā vā uppādasaññā te devāti sambandho.  Santabhāvāyāti nibbānāya. Nanu cettha  jātisatasahassadasasavaṭṭādīnamatthake, tadabbhantare vā pavattāya  asaññūpapattiyā vasena lābhī-adhiccasamuppannikavādopi  lābhīsassatavādo viya anekabhedo sambhavatīti? Saccameva,  anantarattā pana āsannāya asaññūpapattiyā vasena  lābhī-adhiccasamuppannikavādo nayadassanavasena ekova dassitoti  daṭṭhabba. Atha vā sassatadiṭṭhisagahato adhiccasamuppannikavādassa  sassatavāde āgato sabbopi desanānayo yathāsambhava  adhiccasamuppannikavādepi gahetabboti imassa visesassa dassanattha  bhagavatā lābhī-adhiccasamuppannikavādo avibhajitvā dassito,  avassañcassa sassatadiṭṭhisagaho icchitabbo sakilesapakkhe  sattānamajjhāsayassa sassatucchedavaseneva duvidhattā, tesu ca  ucchedappasagābhāvato. Tathā hi aṭṭhakathāya āsaya-saddassa  atthuddhāravasena vutta “sassatucchedadiṭṭhi cā”ti, tathā ca vakkhati  “yāsa satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo”ti (dī. ni.  aṭṭha. 1.97 98). 

 Nanu ca adhiccasamuppannikavādassa sassatadiṭṭhisagaho na yutto  “ahañhi pubbe nāhosin”ti-ādivasena pavattanato  apubbasattapātubhāvagāhakattā. Sassatadiṭṭhi pana attano, lokassa ca  sadābhāvagāhinī “atthitveva sassatisaman”ti pavattanatoti? No  na yutto anāgatakoi-adassanena sassataggāhasamavarodhattā. Yadipi  hi aya vādo “somhi etarahi ahutvā santatāya pariato”ti  (dī. ni. 1.68) attano, lokassa ca atītakoiparāmasanavasena  pavatto, tathāpi vattamānakālato paṭṭhāya na tesa katthaci anāgate  pariyanta passati, visesena ca paccuppannānāgatakālesu  apariyantadassanapabhāvito sassatavādo, yathāha “sassatisama tatheva  hassatī”ti (dī. ni. 1.31atthato samāna) yadeva siyā  imassa ca vādassa, sassatavādādīnañca pubbantakappikesu sagaho na  yuttoyeva anāgatakālaparāmasanavasena pavattattāti? Yutto eva  samudāgamassa atītakoṭṭhāsikattā. Tathā hi nesa samudāgamo  (pg.1.440) atītasapubbenivāsañāṇehi, tappatirūpakānussavādipabhāvitehi ca  takkanehi sagahitoti, tathā ceva savaṇṇita. Atha vā sabbattha  appaihatañāṇacārena dhammassāminā niravasesato agati, gatiñca  yathābhūta saya abhiññā sacchikatvā paveditā etā diṭṭhiyo, tasmā  yāvatikā diṭṭhiyo bhagavatā desitā, yathā ca desitā, tāvatikā  tathā ceva sanniṭṭhānato sampaicchitabbā, na cettha yuttivicāraṇā  kātabbā buddhavisayattā. Acinteyyo hi buddhāna buddhavisayo, tathā  ca vakkhati “tattha na ekantena kāraa pariyesitabban”ti (dī.  ni. aṭṭha. 1.78-82). 

 

  Dutiyabhāṇavāravaṇṇanā niṭṭhitā. 

 

 

 Aparantakappikavādavaṇṇanā

 

  74. “Aparanteñāṇa (dha. sa. 1067),  aparantānudiṭṭhino”ti-ādīsu (dī. ni. 1.74) viya  aparanta–saddāna yathākkama anāgatakālakoṭṭhāsavācakata  sandhāyāha “anāgatakoṭṭhāsasakhātan”ti. “Pubbanta  kappetvā”ti-ādīsu vuttanayena “aparanta kappetvāti-ādīsupi  attho veditabbo. Visesamattameva cettha vakkhāma. 

 

 Saññīvādavaṇṇanā

 

  75. Āghātanā uddhanti uddhamāghātana, maraato  uddha pavatto attāti attho. “Uddhamāghātanan”ti pavatto vādo  uddhamāghātano sahacaraavasena, taddhitavasena ca, antalopaniddeso  vā esa. So etesanti uddhamāghātanikā. Eva saddato  nipphanna atthato eva dassetu “uddhamāghātanā attāna  vadantīti vutta, āghātanā uddha uparibhūta attabhāvanti attho. Te  hi diṭṭhigatikā “uddha maraato attā nibbikāro”ti vadanti.  “So etesan”ti-ādinā assatthiyattha dasseti yathā  “buddhamassa atthīti buddho”ti. Aya aṭṭhakathāto aparo nayo–  saññīti pavatto vādo saññī sahacaraṇādinayena, saññī vādo  etesanti saññīvādā samāsavasena. Saññīvādo eva vādo  etesanti hi attho. 

  76-77. Rūpī (pg.1.441) attāti ettha kasiarūpa  “attā”ti kasmā vutta, nanu rūpavinimuttena attanā bhavitabba  “rūpamassa atthī”ti vutte saññāya viya rūpassāpi attaniyattā.  Na hi “saññī attā”ti ettha saññā eva attā, atha kho  “saññā assa atthī”ti atthena attaniyāva, tathā ca vutta  “tattha pavattasaññañcassa ‘saññā’ti gahetvāti? Na kho  panetameva daṭṭhabba “rūpamassa atthīti rūpī”ti, atha kho  “ruppanasīlo rūpī”ti. Ruppanañcettha rūpasarikkhatāya  kasiarūpassa vaḍḍhitāvaḍḍhitakālavasena visesāpatti. Sā hi  “natthī”ti na sakkā vattu parittavipulatādivisesasabbhāvato. Yadeva  siyā “ruppanasīlo rūpī”ti, atha imassa vādassa  sassatadiṭṭhisagaho na yujjati ruppanasīlassa bhedasabbhāvatoti?  Yujjateva kāyabhedato uddha parikappitassa attano nibbikāratāya tena  adhippetattā. Tathā hi vutta “arogo para maraṇā”ti. Atha vā  “rūpamassa atthīti rūpī”ti vuttepi na koci doso  kappanāsiddhena bhedena abhedassāpi niddesadassanato yathā  “silāputtakassa sarīran”ti. 

 Apica avayavavasena avayavino tathāniddesanidassanato yathā  “kāye kāyānupassī”ti (sa. ni.  5.390), ruppana vā rūpa,  rūpasabhāvo, tadassa atthīti rūpī, attā “rūpino  dhammā”ti-ādīsu (dha. sa. 11.dukamātikā) viya, evañca katvā  attano rūpasabhāvattā “rūpī attā”ti vacana ñāyāgatamevāti vutta  “kasiarūpa attāti. “Gahetvāti etena cetassa  sambandho. Tatthāti kasiarūpe. Assāti  parikappitassa attano, ājīvakādayo takkamattena paññapenti viyāti  attho. Ājīvakā hi takkikāyeva, na lābhino. Niyatavāditāya  hi kammaphalapaikkhepato natthi tesa jhānasamāpattilābho. Tathā  hikahābhijāti-ādīsu kāḷakādirūpa “attā”ti ekacce ājīvakā  paijānanti. Purimanayena cettha lābhīna dasseti, pacchimanayena pana  takkika. Evamīdisesu. Roga-saddo bhagapariyāyo bhagassāpi  rujjanabhāvato, evañca katvā aroga-saddassa niccapariyāyatā upapannā  hoti, tenāha “nicco”ti. Roga-saddo vā  byādhipariyāyo. Arogoti pana rogarahitatāsīsena  nibbikāratāya niccata diṭṭhigatiko paijānātīti dassetu  “nicco”ti vutta (pg.1.442)   Kasiugghāṭimākāsapahamāruppaviññāṇanatthibhāvākiñcaññāyatanāni  yathārahamarūpasamāpattinimitta nāma. Nimbapaṇṇe tapparimāṇo  tittakaraso viya sarīrapparimāṇo arūpī attā sarīre tiṭṭhatīti  takkamatteneva nigaṇṭhā “arūpī attā saññī”ti paññapentīti āha  “nigaṇṭhādayo viyāti. 

 Tatiyā panāti “rūpī ca arūpī ca attā”ti laddhi.  Missakagāhavasenāti rūpārūpasamāpattīna yathāvuttāni  nimittāni ekajjha katvā ekova “attā”ti, tattha  pavattasaññañcassa “saññā”ti gahaavasena. Ayañhi diṭṭhigatiko  rūpārūpasamāpattilābhī tāsa nimitta rūpabhāvena, arūpabhāvena ca  “attā”ti gahetvā “rūpī ca arūpī cā”ti abhinivesa janesi  athetavādino viya, takkamatteneva vā rūpārūpadhammāna  missakagahaavasena “rūpī ca arūpī ca attā”ti abhinivissa  aṭṭhāsi. Catutthāti “neva arūpī ca nārūpī ca attā”ti  laddhi. Takkagāhenevāti sakhārasesasukhumabhāvappattadhammā viya  accantasukhumabhāvappattiyā sakiccasādhanāsamatthatāya khambhakucchi  [thambhakuṭṭa (dī. ni. ṭī. 176-77)] hatthapādādisaghāto viya  neva rūpī, rūpasabhāvānativattanato na ca arūpīti eva  pavattatakkagāheneva. 

 Aya aṭṭhakathāmuttako nayo– nevarūpī nārūpīti ettha hi  antānantikacatutthavāde viya aññamaññapaikkhepavasena attho  veditabbo. Satipi ca tatiyavādena imassa samānatthabhāve tattha  desakālabhedavasena viya idha kālavatthubhedavasena tatiyacatutthavādāna  viseso daṭṭhabbo. Kālabhedavasena hi idha tatiyavādassa pavatti  rūpārūpanimittāna saha-anupaṭṭhānato. Catutthavādassa pana  vatthubhedavasena pavatti rūpārūpadhammasamūhabhāvatoti. Dutiyacatukka  antānantikavāde vuttanayena veditabba sabbathā saddatthato samānatthattā.  Ya panettha vattabba, tampi “amati gacchati bhāvo  osānametthā”ti-ādinā amhehi vuttameva, kevala pana tattha  pubbantakappanāvasena pavatto, idha aparantakappanāvasenāti aya viseso  pākaoyeva. Kāmañca nānattasaññī attāti ayampi vādo  samāpannakavasena labbhati. Aṭṭhasamāpattilābhino diṭṭhigatikassa vasena  saññābhedasambhavato. Tathāpi samāpattiya (pg.1.443) ekarūpeneva saññāya  upaṭṭhānato lābhīvasena ekattasaññitā sātisaya yuttāti āha  “samāpannakavasena ekattasaññīti. Ekasamāpattilābhino eva  vā vasena attho veditabbo. Satipi ca samāpattibhedato  saññābhedasambhave bahiddhā puthuttārammaeyeva saññānānattassa  oḷārikassa sambhavato takkīvaseneva nānattasaññita dassetu  “asamāpannakavasena nānattasaññīti vutta.  Parittakasiavasenāti avaḍḍhitattā appakakasiavasena,  kasiaggahaañcettha saññāya visayadassana. Visayavasena hi  saññāya parittatā, iminā ca satipi saññāvinimuttadhamme  “saññāyeva attā”ti vadatīti dasseti. Esa nayo  vipulakasiavasenāti etthāpi. Evañca katvā  antānantikavāde ceva idha ca antānantacatukke pahamadutiyavādesu  saddatthamattato samānesupi sabhāvato tehi dvīhi vādehi imesa dvinna  vādāna viseso siddho hoti, aññathā vuttappakāresu vādesu satipi  pubbantāparantakappanabhedamattena kehici visese kehici avisesoyeva  siyāti. 

 Aya pana aṭṭhakathāmuttako nayo– “aguṭṭhappamāṇo attā,  aumatto attā”ti-ādiladdhivasena paritto ca so saññī cāti  parittasaññī kāpilakāṇādapabhutayo [kapilakaṇādādayo (dī.  ni. ṭī. 1.76-77)] viya. Attano  sabbagatabhāvapaijānanavasena appamāṇo ca so saññī cāti  appamāṇasaññīti. 

 Dibbacakkhuparibhaṇḍattā yathākammūpagañāṇassa  dibbacakkhupabhāvajanitena yathākammūpagañāṇena dissamānāpi sattāna  sukhādisamagitā dibbacakkhunāva diṭṭhā nāmāti āha “dibbena  cakkhunāti-ādi. Catukkanaya, pañcakanayañca sandhāya  tikacatukkajjhānabhūmiyan”ti vutta. Diṭṭhigatikavisayāsu hi  pañcavokārajhānabhūmīsu vehapphalabhūmi hapetvā avasesā yathāraha  catukkanaye tikajjhānassa, pañcakanaye ca catukkajjhānassa vipākaṭṭhānattā  tikacatukkajjhānabhūmiyo nāma. Suddhāvāsā pana tesamavisayā.  Nibbattamānanti uppajjamāna. Nanu ca “ekantasukhī  attā”ti-ādinā pavattavādāna aparantadiṭṭhibhāvato “nibbattamāna  disvā”ti paccuppannavacana anupapannameva siyā. Anāgatavisayā hi  ete vādāti? Upapannameva anāgatassa ekantasukhībhāvādikassa  pakappanāya (pg.1.444) paccuppannanibbattidassanena adhippetattā. Tenevāha  “nibbattamāna disvā ‘ekantasukhī’ti gahātī”ti. Ettha ca  tassa tassa bhūmiya bāhullena sukhādisahitadhammappavattidassana paicca  tesa “ekantasukhī”ti-ādigahaato tadanurūpāyeva bhūmi vuttāti  daṭṭhabba. Saddantarābhisambandhavasena viya hi atthapakaraṇādivasenapi  atthaviseso labbhati. “Ekantasukhī”ti-ādīsu ca ekantabhāvo  bahula pavattimatta pati payutto. Tathāpavattimattadassanena tesa eva  gahaato. Atha vā hatthidassaka-andhā viya diṭṭhigatikā ya yadeva  passanti, ta tadeva abhinivissa voharanti. Vuttañheta bhagavatā  udāne “aññatitthiyā bhikkhave, paribbājakā andhā  acakkhukā”ti-ādi, (udā. 55) tasmā alamettha yuttimagganāti.  “Dibbena cakkhunā disvā”ti vuttamattha samatthetu “visesato  hīti-ādi vutta. 

 

 Asaññīnevasaññīnāsaññīvādavaṇṇanā

 

  78-83. Atha na koci viseso atthīti codana  sodheti “kevalañhīti-ādinā. “Asaññī”ti ca  “nevasaññīnāsaññī”ti ca gahantāna tā diṭṭhiyoti sambandho.  Kāraanti visesakāraa, diṭṭhisamudāgamakāraa vā. Satipi  kiñci kāraapariyesanasambhave diṭṭhigatikavādāna anādariyabhāva  dassetu “na ekantena kāraa pariyesitabban”ti vutta.  Kasmāti āha “diṭṭhigatikassāti-ādi, etena  pariyesanakkhamābhāvatoti apariyesitabbakāraa dasseti. Ida vutta  hoti– asaññīvāde asaññībhave nibbattasattavasena pavatto  pahamavādo, “sañña attato samanupassatī”ti ettha vuttanayena  saññayeva “attā”ti gahetvā tassa kiñcanabhāvena hitāya aññāya  saññāya abhāvato “asaññī”ti pavatto dutiyavādo, tathā saññāya  saha rūpadhamme, sabbe eva vā rūpārūpadhamme “attā”ti gahetvā  pavatto tatiyavādo, takkagāhavaseneva catutthavādo pavatto. 

 Dutiyacatukkepi kasiarūpassa asañjānanasabhāvatāya asaññīti  katvā antānantikavāde vuttanayena cattāro vikappā pavattā.  Nevasaññīnāsaññīvāde pana nevasaññīnāsaññībhave nibbattasattasseva  cutipaisandhīsu (pg.1.445)  sabbattha vā pausaññākicca kātu asamatthāya  sukhumāya saññāya atthibhāvapaijānanavasena pahamavādo, asaññīvāde  vuttanayena sukhumāya saññāya vasena, sañjānanasabhāvatāpaijānanavasena  ca dutiyavādādayo pavattāti. Eva kenaci pakārena satipi  kāraapariyesanasambhave diṭṭhigatikavādāna pariyesanakkhamābhāvato  ādara katvā mahussāhena tesa kāraa na pariyesitabbanti. Etesa  pana saññī-asaññīnevasaññīnāsaññīvādāna sassatadiṭṭhisagaho  “arogo para maraṇā”ti vacanato pākaoyeva. 

 

 Ucchedavādavaṇṇanā

 

  84. Avijjamānassa vināsāsambhavato  atthibhāvahetuko ucchedoti dassetu vijjamānavācakena santa-saddena  “sato”ti pāḷiya vuttanti āha “vijjamānassāti.  Vijjamānatāpayutto cesa diṭṭhigatikavādavisayo sattoyeva idha  adhippetoti dassanattha pāḷiya “sattassāti vutta, tena  imamattha dasseti– yathā hetuphalabhāvena pavattamānāna sabhāvadhammāna  satipi ekasantānapariyāpannāna bhinnasantatipatitehi visese  hetuphalabhūtāna paramatthato bhinnasabhāvattā bhinnasantānapatitāna viya  accanta bhedasanniṭṭhānena nānattanayassa micchāgahaa ucchedābhinivesassa  kāraa, eva hetuphalabhūtāna vijjamānepi sabhāvabhede  ekasantatipariyāpannatāya ekattanayena accantamabhedagahaampi  kāraamevāti. Santānavasena hi pavattamānesu khandhesu  ghanavinibbhogābhāvena tesa idha sattagāho, sattassa ca  atthibhāvagāhahetuko ucchedavādo, anupubbanirodhavasena pana  nirantaravināso idha “ucchedo”ti adhippeto yāvāya attā  ucchijjamāno bhavati, tāvāya vijjatiyevāti gahaatoti āha  “upacchedan”ti. U-saddo hi upa-saddapariyāyo, so ca  upasakamanattho, upasakamanañcettha anupubbamuppajjitvā aparāpara  nirodhavasena nirantaratā. Apica punānuppajjamānavasena  nirudayavināsoyeva ucchedo nāma yathāvuttanayena gahaatoti āha  “upacchedan”ti. U-saddo, hi upa-saddo ca ettha  uparibhāgattho. Niruddhato parabhāgo ca idha uparibhāgoti vuccati. 

 Nirantaravasena (pg.1.446)  nirudayavasena vā visesena nāso  vināso, so pana masacakkhupaññācakkhūna dassanapathātikkamanato  adassanamevāti āha “adassanan”ti. Adassane hi  nāsa-saddo loke niruho “dve cāpare  vaṇṇavikāranāsā”ti-ādīsu (kāsikā 6-3-109sutta passitabba)  viya. Bhāvavigamanti sabhāvāpagama. Yathādhamma bhavana bhāvoti  hi atthena idha bhāva-saddo sabhāvavācako. Yo pana nirantara  nirudayavināsavasena ucchijjati, so attano sabhāvena  hātumasakkueyyatāya “bhāvāpagamo”ti vuccati.  “Tatthāti-ādinā ucchedavādassa yathāpāṭha samudāgama  nidassanamattena dasseti, tena vakkhati “tathā ca aññathā ca  vikappetvāvā”ti. Tatthāti “sato sattassa uccheda vināsa  vibhava paññapentī”ti vacane. Lābhīti dibbacakkhuñāṇalābhī.  Tadavasesalābhī ceva sabbaso alābhī ca idha aparantakappikaṭṭhāne  “alābhī tveva vuccati. 

 Cutinti sekkhaputhujjanānampi cutimeva. Esa nayo  cutimattamevāti etthāpi. Upapatti apassantoti daṭṭhu  samatthepi sati anolokanavasena apassanto. Na upapātanti  pubbayogābhāvena, parikammākaraena vā upapatti daṭṭhu na sakkoti,  evañca katvā nayadvaye viseso pākao hoti. Ko paraloka  jānāti, na jānātiyevāti natthikavādavasena uccheda gahātīti saha  pāṭhasesena sambandho, natthikavādavasena mahāmūḷhabhāveneva “ito  añño paraloko atthī”ti anavabodhanato ima diṭṭhi gahātīti  adhippāyo. “Ettakoyeva visayo, yvāya indriyagocaro”ti  attano dhītuyā hatthaggahanakarājā viya kāmasukhābhirattatāyapi  gahātīti āha “kāmasukhagiddhatāya vāti. Vaṇṭato  patitapaṇṇāna vaṇṭena apaisandhikabhāva sandhāya “na puna  viruhantīti vutta. Evameva sattāti yathā paṇḍupalāso  bandhanā pavutto puna na paisandhīyati, evameva sabbepi sattā  appaisandhikā maraapariyosānā aponobbhavikā  appaisandhikamaraameva nigacchantīti attho. Udakapubbuakūpamā hi  sattā puna anuppajjamānatoti tassa laddhi. Tathāti “lābhī  anussaranto”ti-ādinā [arahato (aṭṭha)] nidassanavasena  vuttappakārena. Aññathāti takkanassa anekappakārasambhavato tato  aññenapi pakārena. Lābhinopi cutito (pg.1.447) uddha upapātassa  adassanamatta pati takkaneneva imā diṭṭhiyo uppajjantīti vutta  “vikappetvāvāti. Tathā ca vikappetvāva uppannā aññathā ca  vikappetvāva uppannāti hi sambandho. Tattha “dve janā”ti-ādinā  ucchedaggāhakappabhedadassanena imamattha dasseti. Yathā  amarāvikkhepikavādā ekanta-alābhīvaseneva desitā, yathā ca  uddhamāghātanikasaññīvāde catutthacatukke saññīvādā ekantalābhīvaseneva  desitā, nayime. Ime pana sassatekaccasassatavādādayo viya  lābhī-alābhīvaseneva desitāti. Yadeva kasmā sassatavādādīsu viya  lābhīvasena, takkīvasena ca pacceka desanamakatvā  sassatavādādidesanāhi aññathā idha desanā katāti? Vuccate–  desanāvilāsappattito. Desanāvilāsappattā hi buddhā bhagavanto, te  veneyyajjhāsayānurūpa vividhenākārena dhamma desenti, na aññathā.  Yadi hi idhāpi ca tathādesanāya nibandhanabhūto veneyyajjhāsayo  bhaveyya, tathārūpameva bhagavā vadeyya, katha? “Idha bhikkhave,  ekacco samao vā brāhmao vā ātappamanvāya …pe… yathā  samāhite citte sattāna cutūpapātañāṇāya citta abhininnāmeti, so  dibbena cakkhunā visuddhena atikkantamānusakena arahato cuticitta  passati, puthūna vā parasattāna, na heva kho taduddha upapatti. So  evamāha ‘yato kho bho aya attā rūpī cātumahābhūtiko  mātāpettikasambhavo kāyassa bhado ucchijjati vinassati, na hoti  para maraṇā’ti-ādinā” visesalābhino, takkino ca visu katvā.  Yasmā pana tathādesanāya nibandhanabhūto veneyyajjhāsayo na idha  bhavati, tasmā desanāvilāsena veneyyajjhāsayānurūpa  sassatavādādidesanāhi aññathāyevāya desanā katāti daṭṭhabba. 

 Atha vā sassatekaccasassatavādādīsu viya na idha takkīvādato  visesalābhīvādo bhinnākāro, atha kho samānappakāratāya  samānākāroyevāti imassa visesassa pakāsanattha ayamucchedavādo  bhagavatā purimavādehi visiṭṭhākārabhāvena desito. Sambhavati hi idha  takkinopi anussavādivasena adhigamavato viya abhiniveso. Apica  na imā diṭṭhiyo bhagavatā anāgate evabhāvīvasena (pg.1.448) desitā, nāpi  evamete bhaveyyunti parikappanāvasena, atha kho yathā yathā  diṭṭhigatikehi “idameva sacca, moghamaññan”ti (ma. ni. 2.187  203 427 3.27 28 udā. 55) maññitā, tathā tathāyeva  ime diṭṭhigatā yathābhucca sabbaññutaññāṇena paricchinditvā pakāsitā,  yehi gambhīrādippakārā aputhujjanagocarā buddhadhammā pakāsanti, yesañca  parikittanena tathāgatā sammadeva thomitā honti. 

 Aparo nayo– yathā ucchedavādīhi diṭṭhigatikehi  uttaruttarabhavadassīhi aparabhavadassīna tesa vādapaisedhavasena  sakasakavādā patiṭṭhāpitā, tathāyevāya desanā katāti purimadesanāhi  imissā desanāya pavattibhedo na codetabbo, evañca katvā  arūpabhavabhedavasena ucchedavādo catudhā vibhajitvā viya  kāmarūpabhavabhedavasenāpi anekadhā vibhajitvāyeva vattabbo, eva sati  bhagavatā vuttasattakato bahutarabhedo ucchedavādo āpajjatīti, atha vā  pacceka kāmarūpabhavabhedavasena viya arūpabhavavasenāpi na vibhajitvā  vattabbo, evampi sati bhagavatā vuttasattakato appatarabhedova  ucchedavādo āpajjatīti ca evapakārāpi codanā anavakāsā eva  hoti. Diṭṭhigatikānañhi yathābhimata desanā pavattāti. 

  85. Mātāpitūna etanti tasambandhanato eta  mātāpitūna santakanti attho. Sukkasoitanti pitu sukka,  mātu soitañca, ubhinna vā sukkasakhāta soita.  Mātāpettiketi nimitte ceta bhumma. Itīti imehi tīhi  padehi. “Rūpakāyavasenā”ti avatvā “rūpakāyasīsenāti  vadanto arūpampi tesa “attā”ti gahaa ñāpeti. Iminā pakārena  itthanti āha “evameke”ti. Eva-saddo hettha  idamattho, iminā pakārenāti attho. Eketi ekacce, aññe  vā. 

  86. Manussāna pubbe gahitattā, aññesañca  asambhavato “kāmāvacaro”ti ettha  chakāmāvacaradevapariyāpannoti attho. Kabaḷīkāro cettha  yathāvuttasudhāhāro. 

  87. Jhānamanena (pg.1.449) nibbattoti ettha ya vattabba,  ta heṭṭhā vuttameva. Mahāvayavo ago, tattha visu pavatto  paccago, sabbehi agapaccagehi yutto tathā. Tesanti  cakkhusotindriyāna. Itaresanti ghānajivhākāyindriyāna.  Tesampi indriyāna saṇṭhāna purisavesavaseneva veditabba. Tathā hi  aṭṭhakathāsu vutta “samānepi tattha ubhayaligābhāve  purisasaṇṭhānāva tattha brahmāno, na itthisaṇṭhānā”ti. 

  88-92. Ākāsānañcāyatana-saddo idha bhaveyevāti  āha ākāsānañcāyatanabhavan”ti. Etthāha– yutta tāva  purimesu tīsu vādesu “kāyassa bhedā”ti vattu  pañcavokārabhavapariyāpanna attabhāvamārabbha pavattattā tesa vādāna,  catuvokārabhavapariyāpanna pana attabhāva nissāya pavattesu catutthādīsu  catūsu vādesu kasmā “kāyassa bhedā”ti vutta. Na hi arūpīna  kāyo vijjati. Yo bhedoti vucceyyāti? Saccameta, rūpattabhāve pana  pavattavohāreneva diṭṭhigatiko arūpattabhāvepi kāyavohāra āropetvā  evamāha. Lokasmiñhi dissati aññatthabhūtopi vohāro  tadaññatthasamāropito yathā ta “sasavisāṇa, kha pupphan”ti. Yathā  ca diṭṭhigatikā diṭṭhiyo paññapenti, tathāyeva bhagavāpi desetīti.  Apica nāmakāyabhāvato phassādidhammasamūhabhūte arūpattabhāve  kāyaniddeso daṭṭhabbo. Samūhaṭṭhenapi hi “kāyo”ti vuccati  “hatthikāyo assakāyo”ti-ādīsu viya. Ettha ca  kāmāvacaradevattabhāvādiniravasesavibhavapatiṭṭhāpakāna dutiyādivādāna  aparantakappikabhāvo yutto hotu anāgataddhavisayattā tesa vādāna, katha  pana diṭṭhigatikassa paccakkhabhūtamanussattabhāvāpagamapatiṭṭhāpakassa  pahamavādassa aparantakappikabhāvo yujjeyya paccuppannaddhavisayattā tassa  vādassa. Dutiyavādādīnañhi purimapurimavādasagahitasseva attano  anāgate taduttaribhavūpapannassa samucchedabodhanato yujjati  aparantakappikatā, tathā ceva vutta “no ca kho bho aya attā  ettāvatā sammā samucchinno hotī”ti-ādi (dī. ni. 1.85) ya  pana tattha vutta “atthi kho bho añño attā”ti, (dī. ni.  1.87) ta manussattabhāvādiheṭṭhimattabhāvavisesāpekkhāya vutta, na  sabbathā aññabhāvato. Pahamavādassa pana anāgate taduttaribhavūpapannassa  attano samucchedabodhanābhāvato (pg.1.450)  “atthi kho bho añño attā”ti  ettha aññabhāvena aggahaato ca na yujjateva aparantakappikatāti?  No na yujjati idhalokapariyāpannattepi pahamavādavisayassa  anāgatakālikasseva tena adhippetattā. Pahamavādināpi hi  idhalokapariyāpannassa attano para maraṇā ucchedo anāgatakālavaseneva  adhippeto, tasmā cassa aparantakappikatāya na koci virodhoti. 

 

 Diṭṭhadhammanibbānavādavaṇṇanā

 

  93. Ñāṇena daṭṭhabboti diṭṭho, diṭṭho ca so  sabhāvaṭṭhena dhammo cāti diṭṭhadhammo, dassanabhūtena ñāṇena  upaladdhasabhāvoti attho. So pana akkhānamindriyāna  abhimukhībhūto visayoyevāti vutta “paccakkhadhammo vuccatīti.  Tattha yo anindriyavisayo, sopi supākaabhāvena indriyavisayo  viya hotīti katvā tathā vuttanti daṭṭhabba, tenevāha “tattha  tattha  pailaddhattabhāvasseta adhivacanan”ti, tasmi tasmi bhave yathākamma  pailabhitabbattabhāvassa vācaka pada, nāmanti vā attho.  Nibbānañcettha dukkhavūpasamanameva, na aggaphala, na ca  asakhatadhātu tesamavisayattāti āha “dukkhavūpasamanan”ti.  Diṭṭhadhammanibbāne pavatto vādo etesanti  diṭṭhadhammanibbānavādātipi yujjati. 

  94. Kāmanīyattā kāmā ca te anekāvayavāna  samūhabhāvato sattānañca bandhanato guṇā cāti kāmaguṇāti attha  sandhāyāha “manāpiyarūpādīhīti-ādi. Yāva  phoṭṭhabbārammaañcettha ādi-saddena sagahāti. Suṭṭhu  appitoti sammā hapito. hapanā cettha allīyanāti āha  “allīno”ti. Parito tattha tattha kāmaguesu yathāsaka  indriyāni cāreti gocara gahāpetīti attha dassetu  “tesūti-ādi vutta, tenāha “ito cito ca  upanetīti. Pari-saddavisiṭṭho vā idha cara-saddo  kīḷāyanti vutta “palaatīti-ādi [laati (aṭṭhakathāya)].  Palaatīti hi pakārena laati, vilāsa karotīti attho.  “Ettha cāti-ādinā uttamakāmaguikānameva diṭṭhadhammanibbāna  paññapentīti dasseti. Mandhātumahārājavasavattīdevarājakāmaguṇā hi  uttamatāya nidassitā, kasmāti āha “evarūpe”ti-ādi. 

  95. Aññathābhāvāti (pg.1.451) kārae nissakkavacana.  Vuttanayenāti suttapadesu desitanayena, etena  sokādīnamuppajjanākāra dasseti. Ñātibhogarogasīladiṭṭhibyasanehi  phuṭṭhassa cetaso abbhantara nijjhāyana socana antonijjhāyana,  tadeva lakkhaametassāti antonijjhāyanalakkhao. Tasmi  soke samuṭṭhānahetubhūte nissita tannissita. Bhusa vilapana  lālappana, tannissitameva lālappana, tadeva lakkhaamassāti  tannissitalālappanalakkhao. Pasādasakhāte kāye  nissitassa dukkhasahagatakāyaviññāṇassa paipīḷana  kāyapaipīḷana, sasambhārakathana vā eta yathā “dhanunā  vijjhatī”ti tadupanissayassa vā aniṭṭharūpassa pacchā pavattanato  “rūpakāyassa paipīḷanan”tipi vaṭṭati. Paighasampayuttassa manaso  vihesana manovighāta. Tadeva lakkhaamassāti sabbattha  yojetabba. Ñātibyasanādinā phuṭṭhassa paridevanāyapi asakkuantassa  antogatasokasamuṭṭhito bhuso āyāso upāyāso. So pana  cetaso appasannākāro evāti āha “visādalakkhao”ti.  Sādana pasādana sādo, pasannatā. Anupasaggopi hi saddo  sa-upasaggo viya yathāvuttassa atthassa bodhako yathā “gotrabhū”ti.  Eva sabbattha. Tato vigamana visādo, appasannabhāvo. 

  96. Vitakkana vitakkita, ta panatthato  vitakkova, tathā vicāritanti etthāpi, tena vutta  “abhiniropanavasena pavatto vitakko”ti-ādi. Etenāti  vitakkavicāre parāmasitvā karaaniddeso, hetuniddeso vā. Tenetamattha  dīpeti “khobhakarasabhāvattā vitakkavicārāna tasahitampi jhāna tehi  sa-uppīḷana viya hotī”ti, tenāha “sakaṇṭaka [bhakaṇḍaka  (aṭṭhakathāya)] viya khāyatīti. Oḷārikabhāvo hi  vitakkavicārasakhātena kaṇṭakena saha pavattakathā. Kaṇṭakasahitabhāvo  ca sa-uppīḷanatā eva, loke hi sakaṇṭaka pharusaka oḷārikanti  vadanti. 

  97. Pītigata pītiyeva  “diṭṭhigatan”ti-ādīsu (dha. sa. 381 mahāni. 12) viya  gata-saddassa tabbhāvavuttito. Ayañhi savaṇṇakāna pakati, yadida  anatthakapada, tulyādhikaraapadañca hapetvā atthavaṇṇanā. Tathā hi  tattha tattha dissati. “Yopanāti (pg.1.452) yo yādiso, (pārā. 45)  nibbānadhātūti nibbāyanamattan”ti ca ādi. Yāya nimittabhūtāya  ubbilāvanapītiyā uppannāya citta ubbilāvita nāma, sāyeva  ubbilāvitatta bhāvavācakassa nimitte pavattanato. Iti  pītiyā uppannāya eva cittassa ubbilāvanato tassa ubbilāvitabhāvo  pītiyā kato nāmāti āha “ubbilabhāvakaraan”ti. 

  98. Ābhujana manasikaraa ābhogo. Sammā  anukkamena, punappuna vā ārammaassa āhāro samannāhāro.  Aya pana ṭīkāya (dī. ni. ṭī. 1.98) vuttanayo–  cittassa ābhuggabhāvo ārammae abhinatabhāvo ābhogo.  Sukhena hi citta ārammae abhinata hoti, na dukkhena viya apanata,  nāpi adukkhamasukhena viya anabhinata, anapanatañcāti. Ettha ca  “manuññabhojanādīsu khuppipāsādi-abhibhūtassa viya kāmehi  viveciyamānassa upādārammaapatthanāvisesato abhivaḍḍhati,  manuññabhojana bhuttāvino viya pana uḷārakāmarasassa yāvadattha  nicitassa sahitassa bhuttakāmatāya kāmesu pātabyatā na hoti,  visayānabhigiddhanato visayehi dummociyehi jalūkā viya sayameva  muccatī”ti ca ayoniso ummujjitvā kāmaguasantappitatāya  sasāradukkhavūpasama byākāsi pahamavādī. Kāmādīna  ādīnavadassitāya, pahamādijhānasukhassa santabhāvadassitāya ca  pahamādijhānasukhatittiyā sasāradukkhupaccheda byākasu  dutiyādivādino. Idhāpi ucchedavādeva vuttappakāro vicāro  yathāsambhava ānetvā vattabbo. Aya panettha viseso– ekasmimpi  attabhāve pañca vādā labbhanti. Pahamavāde yadi kāmaguasamappito  attā, eva so diṭṭhadhammanibbānappatto. Dutiyādivādesu yadi  pahamavādasagahito soyeva attā pahamajjhānādisamagī  eva sati  diṭṭhadhammanibbānappattoti. Teneva hi ucchedavāde viya idha pāḷiya  “añño attā”ti aññaggahaa na kata. Katha pana  accantanibbānapaññāpakassa attano diṭṭhadhammanibbānavādassa  sassatadiṭṭhiyā sagaho, na ucchedadiṭṭhiyāti?  Tatasukhavisesasamagitāpailaddhena bandhavimokkhena suddhassa attano  sakarūpeneva avaṭṭhānadīpanato. Tesañhi tathāpailaddhena  kammabandhavimokkhena suddho hutvā diṭṭhadhammanibbānappatto attā  sakarūpeneva avaṭṭhāsīti laddhi. Tathā hi pāḷiya “ettāvatā  kho bho (pg.1.453) aya attā paramadiṭṭhadhammanibbāna patto hotī”ti  sassatabhāvañāpakacchāyāya eva tesa vādadassana katanti. 

 “Ettāvatāti-ādinā pāḷiyatthasampiṇḍana. Tattha  yāsanti yathāvuttāna diṭṭhīna aniyamaniddesavacana. Tassa imā  dvāsaṭṭhi diṭṭhiyo kathitāti niyamana, niyatānapekkhavacana vā eta  “ya sandhāya vuttan”ti āgataṭṭhāne viya. Sesāti  pañcapaññāsa diṭṭhiyo. Tāsu antānantikavādādīna  sassatadiṭṭhisagahabhāvo tattha tattha pakāsitoyeva. Ki panettha  kāraa, pubbantāparantā eva diṭṭhābhinivesassa visayabhāvena dassitā,  na pana tadubhayamekajjhanti? Asambhavo evettha kāraa. Na hi  pubbantāparantesu viya tadubhayavinimutte majjhante diṭṭhikappanā  sambhavati tadubhayantaramattena ittarakālattā. Atha pana paccuppannattabhāvo  tadubhayavemajjha, eva sati diṭṭhikappanākkhamo tassa ubhayasabhāvo  pubbantāparantesuyeva antogadhoti katha tadubhayamekajjha adassita siyā.  Atha vā pubbantāparantavantatāya “pubbantāparanto”ti majjhanto  vuccati, sopi “pubbantakappikā ca aparantakappikā ca  pubbantāparantakappikā cā”ti upari vadantena bhagavatā pubbantāparantehi  visu katvā vuttoyevāti daṭṭhabbo. Aṭṭhakathāyampi “sabbepi te  pubbantāparantakappike”ti etena sāmaññaniddesena, ekasesena vā  sagahitoti veditabba. Aññathā hi sakaḍḍhitvā vuttavacanassa  niravasesasakaḍḍhanābhāvato anatthakatā āpajjeyyāti. Ke pana te  pubbantāparantakappikāti? Ye antānantikā hutvā  diṭṭhadhammanibbānavādāti evamādinā ubhayasambandhābhinivesino  veditabbā. 

  100-104. “Idānīti-ādinā appanāvacanadvayassa  visesa dasseti. Tattha ekajjhanti rāsikaraatthe nipāto.  Ekadhā karotīti ekajjhantipi neruttikā, bhāvanapusakañceta.  Iti-saddo idamattho, iminā pakārena pucchitvā vissajjesīti  attho. Ajjhāsayanti sassatucchedavasena diṭṭhijjhāsaya.  Tadubhayavasena hi sattāna sakilesapakkhe duvidho ajjhāsayo. Tathā  hi vutta 

           “Sassatucchedadiṭṭhi ca, khanti cevānulomikā; 

           Yathābhūtañca ya ñāṇa, eta āsayasadditan”ti.  (visuddhi. ṭī. 1.136 dī. ni. ṭī.  1ahamamahāsagītikathāvaṇṇanā; sārattha. ṭī.  1ahamamahāsagītikathāvaṇṇanā, verajjakaṇḍavaṇṇanā; vi. vi. ṭī.  1.verañjakaṇḍavaṇṇanāpi passitabba). 

 Tañca (pg.1.454) bhagavā aparimāṇāsu lokadhātūsu aparimāṇāna sattāna  aparimāṇe eva ñeyyavisese uppajjanavasena anekabhedabhinnampi  “cattāro janā sassatavādā”ti-ādinā dvāsaṭṭhiyā pabhedehi  sagahanavasena sabbaññutaññāṇena paricchinditvā dassento  pamāṇabhūtāya tulāya dhārayamāno viya hotīti āha “tulāya  tulayanto viyāti. Tathā hi vakkhati  “antojālīkatā”ti-ādi (dī. ni. aṭṭha. 1.146)  “sinerupādato vāluka uddharanto viyāti pana etena  sabbaññutaññāṇato aññassa ñāṇassa imissā desanāya asakkueyyata  dasseti paramagambhīratāvacanato. 

 Ettha ca “sabbe te imeheva dvāsaṭṭhiyā vatthūhi, etesa vā  aññatarena, natthi ito bahiddhā”ti vacanato,  pubbantakappikādittayavinimuttassa ca kassaci diṭṭhigatikassa  abhāvato yāni tāni sāmaññaphalādisuttantaresu vuttappakārāni  akiriyāhetukanatthikavādādīni, yāni ca  issarapakatipajāpatipurisakālasabhāvaniyatiyadicchāvādādippabhedāni  diṭṭhigatāni (visuddhi. 1.160-162 vibha. anuṭī.  2.194-195vākyakhandhesu passitabba) bahiddhāpi dissamānāni,  tesa ettheva sagahato antogadhatā veditabbā. Katha? Akiriyavādo  tāva “vañjho kūṭaṭṭho”ti-ādinā kiriyābhāvadīpanato sassatavāde  antogadho, tathā “sattime kāyā”ti-ādi (dī. ni. 1.174)  nayappavatto pakudhavādo, “natthi hetu natthi paccayo sattāna  sakilesāyā”ti-ādi (dī. ni. 1.168) nayappavatto ahetukavādo  ca adhiccasamuppannavāde. “Natthi paro loko”ti-ādi (dī. ni.  1.171) nayappavatto natthikavādo ucchedavāde. Tathā hi tattha  “kāyassa bhedā ucchijjatī”ti-ādi (dī. ni. 1.85) vutta.  Pahamena ādi-saddena nigaṇṭhavādādayo sagahitā. 

 Yadipi pāḷiya (dī. ni. 1.177) nāṭaputtavādabhāvena  cātuyāmasavaro āgato, tathāpi sattavatātikkamena vikkhepavāditāya  nāṭaputtavādopi sañcayavādo viya amarāvikkhepavādesu antogadho.  “Ta jīva ta sarīra, añña jīva añña sarīran”ti (dī. ni.  1.377 ma. ni. 2.122 sa. ni.  2.35) evapakārā  vādā pana “rūpī attā hoti arogo (pg.1.455) para maraṇā”ti-ādivādesu  sagaha gacchanti. “Hoti tathāgato para maraṇā, atthi sattā  opapātikā”ti evapakārā sassatavāde. “Na hoti tathāgato para  maraṇā, natthi sattā opapātikā”ti evapakārā ucchedavāde.  “Hoti ca na hoti ca tathāgato para maraṇā, atthi ca natthi ca  sattā opapātikā”ti evapakārā ekaccasassatavāde. “Neva hoti  na na hoti tathāgato para maraṇā, nevatthi na natthi sattā  opapātikā”ti evapakārā amarāvikkhepavāde.  Issarapakatipajāpatipurisakālavādā ekaccasassatavāde. Kaṇādavādo,  sabhāvaniyatiyadicchāvādā ca adhiccasamuppannavāde sagaha gacchanti.  Iminā nayena suttantaresu, bahiddhā ca aññatitthiyasamaye  dissamānāna diṭṭhigatāna imāsuyeva dvāsaṭṭhiyā diṭṭhīsu antogadhatā  veditabbā. Te pana tattha tatthāgatanayena vuccamānā ganthavitthārakarā,  atitthe ca pakkhandanamiva hotīti na vitthārayimha. Idha pāḷiya  atthavicāraṇāya aṭṭhakathāya anuttānatthapakāsanameva hi amhāka bhāroti. 

 “Evamaya yathānusandhivasena desanā āgatā”ti vacanappasagena  suttassānusandhayo vibhajitu “tayo hīti-ādimāha.  Atthantaranisedhanatthañhi visesaniddhāraa. Tattha anusandhana  anusandhi, sambandhamatta, ya desanāya kāraaṭṭhena  “samuṭṭhānan”tipi vuccati. Pucchādayo hi desanāya bāhirakāraa  tadanurūpena desanāpavattanato. Tasambandhopi tannissitattā kāraameva.  Abbhantarakāraa pana mahākaruṇādesanāñāṇādayo. Ayamattho upari  āvi bhavissati. Pucchāya kato anusandhi pucchānusandhi,  puccha anusandhi katvā desitattā suttassa sambandho pucchāya kato  nāma hoti. Pucchāsakhāto anusandhi pucchānusandhītipi  yujjati. Pucchānissitena hi anusandhinā tannissayabhūtā pucchāpi  gahitāti. Atha vā anusandhahatīti anusandhi, pucchāsakhāto  anusandhi etassāti pucchānusandhi, tatasuttapadeso. Pucchāya  vā anusandhīyatīti pucchānusandhi, puccha vacanasambandha katvā  desito tasamuṭṭhāniko tatasuttapadesova.  Ajjhāsayānusandhimhipi eseva nayo. Anusandhīyatīti  anusandhi, yo yo anusandhi, anusandhino anurūpa vā  yathānusandhi. 

 Pucchāya, ajjhāsayena ca ananusandhiko ādimhi  desitadhammassa anurūpadhammavasena vā tappaipakkhadhammavasena vā pavatto  uparisuttapadeso. Tathā (pg.1.456) hi so “yena pana dhammena …pe…  kakacūpamā āgatā”ti-ādinā (dī. ni. aṭṭha. 1.100-104)  aṭṭhakathāya vutto, yathāpāḷimaya vibhāgoti dasseti  “tatthāti-ādinā. Tattha “eva vutte nando gopālako  bhagavanta etadavocā”ti pahanti, ta na sundara sutte tathā abhāvato.  “Eva vutte nandagopālakasutte bhagavanta etadavocā”ti pana pahitabba  tasmi sutte “aññataro bhikkhu bhagavanta etadavocā”ti atthassa  upapattito. Idañhi sayuttāgamavare saḷāyatanavagge sagītasutta.  Gagāya vuyhamāna dārukkhandha upama katvā saddhāpabbajite kulaputte  desite nando gopālako “ahamima paipatti pūressāmī”ti bhagavato  santike pabbajja, upasampadañca gahetvā tathāpaipajjamāno nacirasseva  arahatta patto. Tasmā “nandagopālakasuttan”ti paññāyittha.  “Ki nu kho bhante”ti-ādīni pana aññataroyeva bhikkhu avoca.  Vuttañhi tattha “eva vutte aññataro bhikkhu bhagavanta etadavoca ‘ki  nu kho bhante, orima tīran’ti-ādi”. 

 Tatrāyamattho– eva vutteti “sace kho bhikkhave,  dārukkhandho na orima tīra upagacchatī”ti-ādinā gagāya vuyhamāna  dārukkhandha upama katvā saddhāpabbajite kulaputte desite.  Bhagavanta etadavocāti anusandhikusalatāya “ki nu kho  bhante”ti-ādivacanamavoca. Tathāgato hi “imissa parisati  nisinno anusandhi kusalo atthi, so ma pañha pucchissatī”ti  ettakeneva desana niṭṭhāpesi. Orima tīranti orimabhūta tīra.  Tathā pārima tīranti. Majjhe sasīdoti vemajjhe  sasīdana nimmujjana. Thale ussādoti jalamajjhe uṭṭhite  thalasmi ussārito āruho. Manussaggāhoti manussāna  sambandhībhūtāna, manussehi vā gahaa. Tathā amanussaggāhoti  āvaṭṭaggāhoti udakāvaṭṭena gahaa. Antopūtīti  vakkahadayādīsu apūtikassāpi guṇāna pūtibhāvena abbhantarapūtīti. 

 “Atha kho aññatarassa bhikkhuno”ti-ādi  majjhimāgamavare uparipaṇṇāsake mahāpuṇṇamasutta (ma. ni.  3.88-90) tatrāyamattho– iti kirāti ettha  kira-saddo aruciya, tena bhagavato yathādesitāya attasuññatāya  attano aruciyabhāva dīpeti. Bhoti dhammālapana, ambho  sabhāvadhammāti attho. Yadi rūpa anattā …pe… viññāṇa anattā.  Eva satīti (pg.1.457) sapāṭhasesayojanā. Anattakatānīti attanā na  katāni, anattabhūtehi vā khandhehi katāni. Kamattāna  phusissantīti kīdisamattabhāva phusissanti. Asati attani  khandhānañca khaikattā tāni kammāni ka nāma attāna attano  phalena phusissanti, ko kammaphala paisavedissatīti vutta hoti.  Tassa bhikkhuno cetoparivitakka attano cetasā ceto–  pariyañāṇasampayuttena sabbaññutaññāṇasampayuttena vā aññāya  jānitvāti sambandho. 

 Avidvāti sutādivirahena ariyadhammassa akovidatāya  apaṇḍito. Vidvāti hi paṇḍitādhivacana vidati jānātīti  katvā. Avijjāgatoti avijjāya upagato, ariyadhamme  avinītatāya appahīnāvijjoti attho. Tahādhipateyyena  cetasāti “yadi aha nāma koci natthi, eva sati mayā katassa  kammassa phala ko paisavedeti, sati pana tasmi siyā  kammaphalūpabhogo”ti tahādhipatito āgatena attavādupādānasahagatena  cetasā. Atidhāvitabbanti atikkamitvā dhāvitabba. Ida vutta  hoti– khaikattepi sakhārāna yasmi santāne kamma kata, tattheva  phalūpapattito dhammapuñjamattasseva siddhe kammaphalasambandhe ekattanaya  micchā gahetvā ekena kārakavedakabhūtena bhavitabba, aññathā  kammakammaphalānamasambandho siyāti attattaniyasuññatāpakāsana  satthusāsana atikkamitabba maññeyyāti. Idāni anatidhāvitabbata  vibhāvetu “ta ki maññathāti-ādimāha. 

 Upari desanāti desanāsamuṭṭhānadhammadīpikāya  heṭṭhimadesanāya upari pavattitā desanā. Desanāsamuṭṭhānadhammassa  anurūpapaipakkhadhammappakāsanavasena duvidhesu yathānusandhīsu  anurūpadhammappakāsanavasena yathānusandhidassanameta “upari cha  abhiññā āgatāti. Tadavasesa pana sabbampi  paipakkhadhammappakāsanavasena. Majjhimāgamavare mūlapaṇṇāsakeyeva  cetāni suttāni. Kilesenāti “lobho cittassa  upakkileso”ti-ādinā kilesavasena. Bhaṇḍanenāti vivādena.  Akkhantiyāti kopena. Kakacūpamāti kharapanti-upamā.  Imasmimpīti pi-saddo apekkhāya “ayampi  pārājiko”ti-ādīsu (vi. 1.72-73 167 171 195  197) viya, sampiṇḍane vā, tena yathā vatthasuttādīsu  paipakkhadhammappakāsanavasena yathānusandhi (pg.1.458)  eva imasmimpi  brahmajāleti apekkhana, sampiṇḍana vā karoti. Tathā hi  niccasārādipaññāpakāna diṭṭhigatāna vasena uṭṭhitāya desanā  niccasārādisuññatāpakāsanena niṭṭhāpitāti.  “Tenāti-ādinā yathāvuttasavaṇṇanāya gua dasseti. 

 

 Paritassitavipphanditavāravaṇṇanā

 

  105-117. Mariyādavibhāgadassanatthanti  diṭṭhigatikāna tahādiṭṭhiparāmāsassa tathāgatāna jānanapassanena,  sassatādimicchādassanassa ca sammādassanena  sakarābhāva-vibhāgappakāsanattha. Tahādiṭṭhiparāmāsoyeva tesa, na tu  tathāgatānamiva yathābhūta jānanapassana. Tahādiṭṭhivipphandanameveta  micchādassanavedayita, na tu sotāpannassa sammādassanavedayitamiva  niccalanti ca hi imāya desanāya mariyādavibhāga dasseti. Tena  vakkhati “yena diṭṭhi-assādena …pe… ta vedayitan”ti,  “diṭṭhisakhātena ceva …pe… dassetī”ti ca. “Tadapī”ti  vuttattā yena somanassajātā paññapentīti attho labbhatīti dassetu  “yenāti-ādi vutta. Sāmatthiyato hi avagatatthassevettha  ta-saddena parāmasana. Diṭṭhi-assādenāti diṭṭhiyā paccayabhūtena  assādena. “Diṭṭhisukhenāti-ādi tasseva vevacana.  Ajānantāna apassantāna tesa bhavantāna samaabrāhmaṇāna tadapi  vedayita tahāgatāna vedayitanti sambandho. 

 “Yathābhūtadhammāna sabhāvan”ti ca avisesena vutta. Na  hi sakhatadhammasabhāva ajānanamattena micchā abhinivisanti.  Sāmaññajotanā ca visese avatiṭṭhati. Tasmāyamettha visesayojanā  kātabbā– “sassato attā ca loko cā”ti ida diṭṭhiṭṭhāna  evagahita evaparāmaṭṭha evagatika hoti eva-abhisamparāyanti  yathābhūtamajānantāna apassantāna atha vā yasmi vedayite  avītatahatāya evadiṭṭhigata upādīyati, ta vedayita  samudaya-atthagamādito yathābhūtamajānantāna apassantānanti. Eva  visesayojanāya hi yathā anāvaraañāṇasamantacakkhūhi tathāgatāna  yathābhūtamettha jānana, passanañca hoti, na eva diṭṭhigatikāna, atha  kho tesa tahādiṭṭhiparāmāsoyevāti imamattha imāya desanāya  dassetīti pākaa hoti. Evampi cāya desanā  mariyādavibhāgadassanattha jātā. 

 Vedayitanti (pg.1.459) “sassato attā ca loko cā”ti (dī.  ni. 1.31) diṭṭhipaññāpanavasena pavatta diṭṭhissādasukhapariyāyena  vutta, tadapi anubhavana. Tahāgatānanti tahāya upagatāna,  pavattāna vā tadeva vuttinayena vivarati “kevala …pe…  vedayitan”ti. Tañca kho panetanti ca yathāvutta vedayitameva  paccāmasati, teneta dīpeti– “tadapi vedayita tahāgatāna  vedayitamevā”ti vacchinditvā “tadapi vedayita  paritassitavipphanditamevā”ti puna sambandho kātabboti. Tadapi  tāva na sampāpuṇātīti heṭṭhimaparicchedena mariyādavibhāga dassetu  “na sotāpannassa dassanamiva niccalan”ti vutta.  Dassananti ca sammādassanasukha, maggaphalasukhanti vutta hoti.  Kuto cāyamattho labbhatīti eva-saddasāmatthiyato.  “Paritassitavipphanditamevā”ti hi vuttena maggaphalasukha viya  avipphandita hutvā ekarūpe avatiṭṭhati, atha kho ta vaṭṭāmisabhūta  diṭṭhitahāsallānuviddhatāya sa-uppīḷattā vipphanditamevāti attho  āpanno hoti, tenevāha “paritassitenāti-ādi. Ayamettha  aṭṭhakathāmuttako sasambandhanayo. 

 Eva visesakāraato dvāsaṭṭhi diṭṭhigatāni vibhajitvā idāni  avisesakāraato tāni dassetu “tatra bhikkhave”ti-ādikā  desanā āraddhā. Sabbesañhi diṭṭhigatāna vedanā, avijjā, tahā ca  avisiṭṭhakāraa. Tattha tadapīti “sassata attānañca lokañca  paññapentī”ti ettha yadeta “sassato attā ca loko cā”ti  paññāpanahetubhūta sukhādibheda tividhampi vedayita, tadapi yathākkama  dukkhasallāniccato, avisesena samudayatthagamassādādīnavanissaraato  vā yathābhūtamajānantāna apassantāna hoti, tato eva ca  sukhādipatthanāsambhavato, tahāya ca upagatattā tahāgatāna  tahāparitassitena diṭṭhivipphanditameva diṭṭhicalanameva. “Asati  attani ko vedana anubhavatī”ti kāyavacīdvāresu diṭṭhiyā  copanappattimattameva, na pana diṭṭhiyā paññapetabbo koci dhammo  sassato atthīti adhippāyoti. Ekaccasassatādīsupi esa nayo. 

 

 Phassapaccayavāravaṇṇanā

 

  118. Paramparapaccayadassanatthanti ya diṭṭhiyā  mūlakāraa, tassāpi kāraa, puna tassapi kāraanti eva  paccayaparamparadassanattha. Yena hi tahāparitassitena (pg.1.460) etāni  diṭṭhigatāni pavattanti, tassa vedayita paccayo, vedayitassāpi phasso  paccayoti eva paccayaparamparavibhāvinī aya desanā. Kimatthiya pana  paccayaparamparadassananti ce? Atthantaraviññāpanattha. Tena hi yathā  diṭṭhisakhāto paññāpanadhammo, tappaccayadhammā ca yathāsaka  paccayavaseneva uppajjanti, na paccayehi vinā, eva paññapetabbadhammāpi  rūpavedanādayo, na ettha koci sassato attā vā loko vāti  evamatthantara viññāpita hoti. Tahādiṭṭhipariphandita tadapi  vedayita diṭṭhikāraabhūtāya tahāya paccayabhūta phassapaccayā hotīti  attho. 

  131. Tassa paccayassāti tassa  phassasakhātassa paccayassa. Diṭṭhivedayite diṭṭhiyā paccayabhūte  vedayite, phassapadhānehi attano paccayehi nipphādetabbe. Sādhetabbe  ceta bhumma. Balavabhāvadassanatthanti balavakāraabhāvadassanattha.  Tathā hi vināpi cakkhādivatthūhi, sampayuttadhammehi ca kehici  vedanā uppajjati, na pana kadācipi phassena vinā, tasmā phasso  vedanāya balavakāraa. Na kevala vedanāya eva, atha kho  sesasampayuttadhammānampi. Sannihitopi hi visayo sace cittuppādo  phusanākāravirahito hoti, na tassa ārammaapaccayo bhavatīti phasso  sabbesampi sampayuttadhammāna visesapaccayo. Tathā hi bhagavatā  dhammasagaṇīpakarae cittuppāda vibhajantena “phasso hotī”ti  phassasseva pahamamuddharaa kata, vedanāya pana sātisayamadhiṭṭhānapaccayo  eva. “Paisavedissantī”ti vuttattā “tadapī”ti etthādhikāroti  āha “ta vedayitan”ti. Gamyamānatthassa vā-saddassa payoga  pati kāmacārattā, lopattā, sesattāpi ca esa na payutto.  Evamīdisesu. Hoti cettha– 

           “Gamyamānādhikārato, lopato sesato cāti; 

           Kāraehi catūhipi, na katthaci ravo yutto”ti. 

 “Yathā hīti-ādinā phassassa balavakāraatādassanena  tadattha samattheti. Tattha patatoti patantassa. Thūṇāti  upatthambhakadārusseta adhivacana. 

 

 Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā

 

  144. Kiñcāpi (pg.1.461) imasmi hāne pāḷiya  vedayitamanāgata, heṭṭhā pana tīsupi vāresu adhikatattā, upari ca  “phussa phussa paisavedentī”ti vakkhamānattā vedayitamevettha  padhānanti āha “sabbadiṭṭhivedayitāni sampiṇḍetīti.  “Yepi te”ti tattha tattha āgatassa ca pi-saddassa attha sandhāya  “sampiṇḍetīti vutta. Ye te samaabrāhmaṇā  sassatavādā …pe… sabbepi te chahi phassāyatanehi phussa phussa  paisavedentīti hi vedayitakiriyāvasena tatadiṭṭhigatikāna  sampiṇḍitattā vedayitasampiṇḍanameva jāta. Sabbampi hi vākya  kiriyāpadhānanti. Upari phasse pakkhipanatthāyāti “chahi  phassāyatanehī”ti vutte upari phasse pakkhipanattha, pakkhipanañcettha  vedayitassa phassapaccayatādassanameva. “Chahi phassāyatanehi phussa  phussa paisavedentī”ti iminā hi chahi ajjhattikāyatanehi  chaḷārammaapaisavedana ekantato chaphassahetukamevāti dassita hoti,  tena vutta “sabbe te”ti-ādi. 

 Kambojoti evanāmaka raṭṭha. Tathā dakkhiṇāpatho.  “Sañjātiṭṭhāne”ti iminā sañjāyanti etthāti  adhikaraattho sañjāti-saddoti dasseti. Eva  samosaraa-saddo. Āyatana-saddopi tadubhayatthe.  Āyataneti samosaraabhūte catumahāpathe. Nanti  mahānigrodharukkha. Idañhi aguttarāgame pañcanipāte  saddhānisasasuttapada. Tattha ca seyyathāpi bhikkhave subhūmiya  catumahāpathe mahānigrodho samantā pakkhīna paisaraa hotī”ti (a.  ni.  5.38) tanniddeso vutto. Sati sati-āyataneti  satisakhāte kārae vijjamāne, tatra tatreva sakkhitabbata pāpuṇātīti  attho. Āyatanti ettha phalāni tadāyattavuttitāya pavattanti,  āyabhūta vā attano phala tanoti pavattetīti āyatana, kāraa.  Sammantīti upasammanti assāsa janenti.  Āyatana-saddo aññesu viya na ettha atthantarāvabodhakoti āha  “paṇṇattimatte”ti, tathā tathā paññattimatteti attho.  Rukkhagacchasamūhe paṇṇattimatte hi araññavohāro, araññameva ca  araññāyatananti. Atthattayepīti ettha pi-saddena  ākaranivāsādhiṭṭhānatthe sampiṇḍeti. “Hiraññāyatana  suvaṇṇāyatanan”ti-ādīsu (pg.1.462) hi ākare, “issarāyatana  vāsudevāyatanan”ti-ādīsu nivāse, “kammāyatana  sippāyatanan”ti-ādīsu adhiṭṭhāne pavattati, nissayeti attho. 

 Āyatanti ettha ākaronti, nivasanti, adhiṭṭhahantīti  yathākkama vacanattho. Cakkhādīsu ca phassādayo ākiṇṇā, tāni ca  nesa vāso, adhiṭṭhānañca nissayapaccayabhāvato. Tasmā tadetampi  atthattayamidha yujjatiyeva. Katha yujjatīti āha “cakkhādīsu  hīti-ādi. Phasso vedanā saññā cetanā cittanti ime  phassapañcamakā dhammā upalakkhaavasena vuttā aññesampi  tasampayuttadhammāna āyatanabhāvato, padhānavasena vā. Tathā hi  cittuppāda vibhajantena bhagavatā teyeva “phasso hoti, vedanā,  saññā, cetanā, citta hotī”ti pahama vibhattā. Sañjāyanti  tannissayārammaabhāvena tattheva uppattito. Samosaranti tattha  tattha vatthudvārārammaabhāvena samosaraato. Tāni ca nesa kāraa  tesamabhāve abhāvato. Aya pana yathāvutto sañjātidesādi-attho  ruhivaseneva tattha tattha niruhatāya eva pavattattāti  ācariya-ānandattherena vutta. Aya pana padatthavivaraamukhena  pavatto attho– āyatanato, āyāna tananato, āyatassa ca nayanato  āyatana. Cakkhādīsu hi tatadvārārammaṇā cittacetasikā dhammā  sena sena anubhavanādikiccena āyatanti uṭṭhahanti ghaenti vāyamanti,  āyabhūte ca dhamme etāni tanonti vitthārenti, āyatañca  sasāradukkha nayanti pavattentīti. Iti iminā nayenāti  ettha ādi-atthena iti saddena “sota paiccā”ti-ādipāḷi  sagahāti. 

 Tattha tiṇṇanti  cakkhupasādarūpārammaacakkhuviññāṇādīna tiṇṇa  visayindriyaviññāṇāna. Tesa samāgamanabhāvena gahetabbato  “phasso sagatīti vutto. Tathā hi so  “sannipātapaccupaṭṭhāno”ti vuccati. Iminā nayena āropetvāti  sambandho. Tena imamattha dasseti– yathā “cakkhupaicca …pe…  phasso”ti (ma. ni. 1.204 3.421 425 426 sa. ni.   2.43 45 2.4.61 kathā. 465) etasmi sutte  vijjamānesupi saññādīsu sampayuttadhammesu vedanāya  padhānakāraabhāvadassanattha phassasīsena desanā katā, evamidhāpi  “phassapaccayā vedanā”ti-ādinā phassa ādi katvā (pg.1.463)  aparantapaisandhānena paccayaparampara dassetu “chahi phassāyatanehī”ti  ca “phussa phussā”ti ca phassasīsena desanā katāti.  Phassāyatanādīnīti ādi-saddena “phussa phussā”ti  vacana sagahāti. 

 “Kiñcāpīti-ādinā saddamattato codanālesa dassetvā  “tathāpīti-ādinā atthato ta pariharati. Na āyatanāni  phusanti rūpānamanārammaabhāvato. Phasso arūpadhammo visamāno  ekadesena ārammaa analliyamānopi phusanākārena pavatto phusanto  viya hotīti āha “phassova ta ta ārammaa phusatīti.  Teneva so “phusanalakkhao, saghaṭṭanaraso”ti ca vuccati.  “Chahi phassāyatanehi phussa phussā”ti aphusanakiccānipi  nissitavohārena phusanakiccāni katvā dassanameva phasse  upanikkhipana nāma yathā “mañcā ghosantī”ti.  Upanikkhipitvāti hi phusanakiccāropanavasena phassasmi  pavesetvāti attho. Phassagatikāni katvā phassupacāra āropetvāti  vutta hoti. Upacāro nāma vohāramatta, na tena atthasiddhi  atasabhāvato. Atthasijjhanako pana tasabhāvoyeva attho gahetabboti  dassetu “tasmāti-ādimāha. Yathāhu– 

           “Atthañhi nātho saraa avoca, 

           Na byañjana lokahito mahesī”ti. 

 Attano paccayabhūtāna channa phassāna vasena cakkhusamphassajā  yāva manosamphassajāti sakhepato chabbidha sandhāya  “chaphassāyatanasambhavā vedanāti vutta. Vitthārato pana– 

           “Phassato chabbidhāpetā, upavicārabhedato; 

           Tidhā nissitato dvīhi, tidhā kālena vaḍḍhitā”ti. – 

  Aṭṭhasatapariyāye vuttanayena aṭṭhasatappabhedā.  Mahāvihāravāsino cettha yathā viññāṇa nāmarūpa saḷāyatana   eva  phassa, vedanañca paccayapaccayuppannampi sasantatipariyāpanna dīpento  vipākameva icchanti, aññe pana yathā tathā vā paccayabhāvo sati na  sakkā vajjetunti sabbameva icchanti. Sāti yathāvuttappabhedā  vedanā. Rūpatahādibhedāyāti “seṭṭhiputto (pg.1.464) brāhmaaputto”ti  pitunāmavasena viya ārammaanāmavasena vuttāya rūpatahā yāva  dhammatahāti sakhepato chabbidhāya. Vitthārato pana– 

           “Rūpatahādikā kāma-tahādīhi tidhā puna. 

           Santānato dvidhā kāla-bhedena guitā siyun”ti. – 

  Eva vutta-aṭṭhasatappabhedāya. Upanissayakoiyāti  upanissayasīsena. Kasmā panettha upanissayapaccayova uddhao, nanu  sukhā vedanā, adukkhamasukhā ca tahāya  ārammaamatta-ārammaṇādhipati-ārammaṇūpanissayapakatūpanissayavasena  catudhā paccayo, dukkhā ca ārammaamattapakatūpanissayavasena dvidhāti?  Saccameta, upanissaye eva pana ta sabbampi antogadhanti evamuddhao.  Yutta tāva ārammaṇūpanissayassa upanissayasāmaññato upanissaye  antogadhatā, katha pana ārammaamatta-ārammaṇādhipatīna tattha  antogadhabhāvo siyāti? Tesampi ārammaasāmaññato  ārammaṇūpanissayena sagahitattā ārammaṇūpanissayavasamodhānabhūteva  upanissaye eva antogadhatā hoti. Etadatthameva hi sandhāya  “upanissayenā”ti avatvā “upanissayakoiyā”ti vutta. Siddhe  hi satyārambho niyamāya vā hoti atthantaraviññāpanāya vāti.  Evamīdisesu. 

 Catubbidhassāti kāmupādāna yāva attavādupādānanti  catubbidhassa. Nanu ca tahāva kāmupādāna, katha sāyeva tassa  paccayo siyāti? Sacca, purimatahāya pana upanissayapaccayena  pacchimatahāya dahabhāvato purimāyeva tahā pacchimāya paccayo  bhavati. Tahādahattameva hi “kāmupādāna upāyāso  upakaṭṭhā”ti-ādīsu viya upa-saddassa dahatthe pavattanato.  Apica dubbalā tahā tahāyeva, balavatī tahā kāmupādāna. Atha  vā apattavisayapatthanā tahā tamasi corāna hatthapasāraa viya,  sampattavisayaggahaa kāmupādāna corāna hatthagatabhaṇḍaggahaa viya.  Appicchatāpaipakkhā tahā. Santuṭṭhitāpaipakkha kāmupādāna.  Pariyesanadukkhamūla tahā, ārakkhadukkhamūla kāmupādāna. Ayampi  tesa viseso kecivādavasena ācariyadhammapālattherena (dī. ni. ṭī.  1.144) dassito purimanayasseva Visuddhimagge (visuddhi.  1.144) sakavādabhāvena vuttattā. 

 Asahajātassa (pg.1.465) upādānassa upanissayakoiyā, sahajātassa pana  sahajātakoiyāti yathālābhamattho gahetabbo. Tattha asahajātā  anantaraniruddhā  anantarasamanantara-anantarūpanissayanatthivigatāsevanapaccayehi chadhā  paccayo. Ārammaabhūtā pana  ārammaamatta-ārammaṇādhipati-ārammaṇūpanissayehi tidhā, ta sabbampi  vuttanayena upanissayeneva sagahetvā “upanissayakoiyāti  vutta. Yasmā ca tahāya rūpādīni assādetvā kāmesu pātabyata  āpajjati, tasmā tahā kāmupādānassa upanissayakoiyā paccayo.  Tathā rūpādibhede sammūḷho “natthi dinnan”ti-ādinā (dī. ni.  1.171 ma. ni. 1.445 2.94-95 225 3.91 116  136 sa. ni.  3.210 a. ni.  10.176 217 dha.  sa. 1221 vibha. 907 925 971) micchādassana, sasārato  muccitukāmo asuddhimagge suddhimaggaparāmasana, khandhesu  attattaniyagāhabhūta sakkāyadassanañca gahāti. Tasmā itaresampi  tiṇṇa tahā upanissayakoiyā paccayoti daṭṭhabba. Sahajātā pana  sahajāta-aññamaññanissayasampayutta-atthi-avigatahetuvasena sattadhā  sahajātāna paccayo. Tampi sabba sahajātapaccayeneva sagahetvā  “sahajātakoiyāti vutta. 

 Bhavassāti kammabhavassa ceva upapattibhavassa ca. Tattha  cetanādisakhāta sabba bhavagāmikamma kammabhavo.  Kāmabhavādinavavidho upapattibhavo. Tesu upapattibhavassa catubbidhampi  upādāna upapattibhavahetubhūtassa kammabhavassa kāraabhāvato, tassa ca  sahāyabhāvūpagamanato pakatūpanissayavasena paccayo.  Kammārammaakaraakāle pana kammasahajātamupādāna upapattibhavassa  ārammaavasena paccayo. Kammabhavassa pana sahajātassa  sahajātamupādāna sahajāta-aññamaññanissayasampayutta-atthi-avigatavasena  ceva hetumaggavasena ca anekadhā paccayo. Asahajātassa pana  anantarassa asahajātamupādāna  anantarasamanantara-anantarūpanissayanatthivigatāsevanavasena, itarassa ca  nānantarassa pakatūpanissayavasena, sammasanādikālesu  ārammaṇādivasena ca paccayo. Tattha anantarādike upanissayapaccaye,  sahajātādike ca sahajātapaccaye pakkhipitvā tathāti vutta,  rūpūpahārattho vā hesa anukaḍḍhanattho vā. Tena hi  upanissayakoiyā ceva sahajātakoiyā cāti attha dasseti. 

 Bhavo (pg.1.466) jātiyāti ettha bhavoti kammabhavo adhippeto.  So hi jātiyā paccayo, na upapattibhavo. Jātiyeva hi  upapattibhavoti, sā ca pahamābhinibbattakhandhā. Tena vutta  “jātīti panettha savikārā pañcakkhandhā daṭṭhabbāti, tenāya  codanā nivattitā “nanu jātipi bhavoyeva, katha so jātiyā  paccayo”ti, katha paneta jānitabba “kammabhavo jātiyā paccayo”ti  ce? Bāhirapaccayasamattepi kammavaseneva hīnapaṇītādivisesadassanato.  Yathāha bhagavā “kamma satte vibhajati yadida hīnapaṇītatāyā”ti  (ma. ni. 3.289) savikārāti nibbattivikārena savikārā,  na aññehi, te ca atthato upapattibhavoyeva, so eva ca tassa kāraa  bhavitumayutto tahāya kāmupādānassa paccayabhāve viya  purimapacchimādivisesānamasambhavato, tasmā kammabhavoyeva  upapattibhavasakhātāya jātiyā kammapaccayena ceva  pakatūpanissayapaccayena ca paccayoti attha dassetu “kammapaccaya  upanissayeneva sagahetvā upanissayakoiyā paccayo”ti vutta.  Yasmā pana jātiyā sati jarāmaraa, jarāmaraṇādinā phuṭṭhassa ca  bālassa sokādayo sambhavanti, nāsati, tasmā jātijarāmaraṇādīna  upanissayavasena paccayoti āha “jāti …pe… paccayo”ti  vitthārato atthavinicchayassa akatattā, sahajātūpanissayasīseneva  paccayavicāraṇāya ca, dassitattā, agādividhānassa ca anāmaṭṭhattā  “ayamettha sakhepo”ti-ādi vutta. Mahāvisayattā  paiccasamuppādavicāraṇāya niravasesā aya kuto laddhabbāti  codanamapaneti “vitthārato”ti-ādinā. “Idha  panassāti-ādinā pāḷiyampi paiccasamuppādakathā ekadeseneva  kathitāti dasseti. Tattha idhāti imasmi brahmajāle.  Assāti paiccasamuppādassa. Payojanamattamevāti diṭṭhiyā  kāraabhūtavedanāvasena ekadesamatta payojanameva. “Mattamevā”ti hi  avadhāraatthe pariyāyavacana “appa vassasata āyu, idānetarahi  vijjatī”ti-ādīsu viya aññamaññatthāvabodhanavasena sapayojanattā,  matta-saddo vā pamāṇe, payojanasakhāta pamāṇameva, na  taduttarīti attho. “Matta-saddo avadhārae eva-saddo  sanniṭṭhāne”tipi vadanti. Eva sabbattha. Hoti cettha– 

           “Mattamevāti (pg.1.467) ekattha, mattapada pamāṇake; 

           Mattāvadhārae vā, sanniṭṭhānamhi cetaran”ti. 

 Ekadesenevidha pāḷiya kathitattā paiccasamuppādassa tathā kathane  saddhi udāharaena kāraa dassento “bhagavā hīti-ādimāha.  Tena imamadhippāya dasseti “vaṭṭakatha kathento bhagavā  avijjā-tahā-diṭṭhīnamaññatarasīsena kathesi, tesu idha diṭṭhisīseneva  kathento vedanāya diṭṭhiyā balavakāraattā vedanāmūlaka ekadesameva  paiccasamuppāda kathesī”ti. Etāni ca suttāni aguttaranikāye  dasanipāte (a. ni.  10.61vākyakhandhe) tattha purimakoi  na paññāyatīti asukassa nāma sammāsambuddhassa, cakkavattino vā  kāle avijjā uppannā, na tato pubbeti eva avijjāya purimo  ādimariyādo appaihatassa mama sabbaññutaññāṇassāpi na paññāyati  tatā mariyādassa avijjamānattāti attho. Evañcetanti  iminā mariyādābhāvena aya avijjā kāma vuccati. Atha ca  panāti eva kālaniyamena mariyādābhāvena vuccamānāpi.  Idappaccayāti imasmā pañcanīvaraasakhātapaccayā avijjā  sambhavatīti eva dhammaniyāmena avijjāya koi paññāyatīti  attho. “Ko cāhāro avijjāya, ‘pañca nīvaraṇā’ tissa  vacanīyan”ti (a. ni.  10.61) hi tattheva vutta, ṭīkāya pana  āsavapaccayā”ti (dī. ni. ṭī. 1.144) āha, ta  udāharaasuttena na sameti. Aya paccayo idappaccayo ma-kārassa  da-kārādesavasena. Saddavidū pana “īdisassa payogassa dissanato  ida-saddoyeva pakatī”ti vadanti, ayuttameveta vaṇṇavikārādivasena  nānāpayogassa dissamānattā. Yathā hi vaṇṇavikārena “amū”ti  vuttepi “asū”ti dissati, “imesū”ti vuttepi “esū”ti,  evamidhāpi vaṇṇavikāro ca vākye viya samāsepi labbhateva yathā  “jānipati tudampatī”ti. Kimettha vattabba, pabhinnapaisambhidena  āyasmatā mahākaccāyanattherena vuttameva pamāṇanti daṭṭhabba. 

 Bhavatahāyāti bhavasaññojanabhūtāya tahāya.  Idappaccayāti imasmā avijjāpaccayā. “Ko cāhāro  bhavatahāya, ‘avijjā’ tissa vacanīyan”ti hi vutta.  Bhavadiṭṭhiyāti sassatadiṭṭhiyā. Idappaccayāti idha pana  (pg.1.468) vedanāpaccayātveva attho. Nanu diṭṭhiyo eva kathetabbā, kimatthiya  pana paiccasamuppādakathananti anuyogenāha “tenāti-ādi.  Ida vutta hoti– anulomena paiccasamuppādakathā nāma vaṭṭakathā, ta  kathaneneva bhagavā ete diṭṭhigatikā yāvida micchādassana na  painissajjanti, tāva iminā paccayaparamparena vaṭṭeyeva nimujjantīti  dassesīti. Ito bhavādito. Ettha bhavādīsu. Esa  nayo sesapadadvayepi. Iminā apariyanta aparāparuppatti dasseti.  Vipannaṭṭhāti vividhena nāsitā. 

 

 Vivaṭṭakathādivaṇṇanā

 

  145. Diṭṭhigatikādhiṭṭhānanti diṭṭhigatikāna  micchāgāhadassanavasena adhiṭṭhānabhūta, diṭṭhigatikavasena  puggalādhiṭṭhānanti vutta hoti. Puggalādhiṭṭhānadhammadesanā hesā.  Yuttayogabhikkhu-adhiṭṭhānanti yuttayogāna bhikkhūnamadhiṭṭhānabhūta,  bhikkhuvasena puggalādhiṭṭhānanti vutta hoti. Vivaṭṭanti vaṭṭato  vigata. “Yehīti-ādinā diṭṭhigatikāna micchādassanassa  kāraabhūtāya vedanāya paccayabhūta heṭṭhā vuttameva phassāyatanamidha gahita  desanākusalena bhagavatāti dasseti. Vedanākammaṭṭhāneti  “vedanāna samudayan”ti-ādika ima pāḷi sandhāya vutta.  Kiñcimattameva visesoti āha “yathā panāti-ādi. Nti  “phassasamudayā, phassanirodhā”ti vutta kāraa.  Āhārasamudayāti-ādīsu kabaḷīkāro āhāro veditabbo.  So hi “kabaḷīkāro āhāro imassa kāyassa āhārapaccayena  paccayo”ti (paṭṭhā. 429) paṭṭhāne vacanato kammasamuṭṭhānānampi  cakkhādīna upatthambhakapaccayo hotiyeva.  “Nāmarūpasamudayāti-ādīsu vedanādikkhandhattayameva nāma.  Nanu ca “nāmarūpapaccayā saḷāyatanan”ti vacanato sabbesu chasu  phassāyatanesu “nāmarūpasamudayā nāmarūpanirodhā” icceva vattabba,  atha kasmā cakkhāyatanādīsu “āhārasamudayā āhāranirodhā”ti  vuttanti? Saccameta avisesena, idha pana evampi cakkhādīsu  sambhavatīti visesato dassetu tathā vuttanti daṭṭhabba. 

 Uttaritarajānaneneva diṭṭhigatassa jānanampi siddhanti katvā  pāḷiyamanāgatepi “diṭṭhiñca jānātīti vutta.  Sīlasamādhipaññāyo lokiyalokuttaramissakā, vimutti  pana ida heṭṭhimā phalasamāpattiyo “yāva arahattā”ti (pg.1.469) aggaphalassa  visu vacanato. Paccakkhānumānena cettha pajānanā, tenevāha  “bahussuto ganthadharo bhikkhu jānātīti-ādi, yathālābha vā  yojetabba. Desanā panāti ettha pana-saddo aruciyattho,  tenima dīpeti– yadipi anāgāmi-ādayo yathābhūta pajānanti,  tathāpi arahato ukkasagativijānanavasena desanā arahattanikūṭena  niṭṭhāpitāti. Suvaṇṇageho viya ratanamayakaṇṇikāya desanā  arahattakaṇṇikāya niṭṭhāpitāti attho. Ettha ca “yato  kho …pe… pajānātī”ti etena dhammassa niyyānikabhāvena saddhi  saghassa suppaipatti dasseti, teneva aṭṭhakathāya “ko eva  jānātīti? Khīṇāsavo jānāti, yāva āraddhavipassako  jānātī”ti paripuṇṇa katvā bhikkhusagho dassito, tena yadeta heṭṭhā  vutta “bhikkhusaghavasenāpi dīpetun”ti (dī. ni. aṭṭha. 1.8),  ta yathārutavaseneva dīpita hotīti daṭṭhabba. 

  146. “Desanājālavimutto diṭṭigatiko nāma  natthīti dassana desanāya kevalaparipuṇṇata ñāpetunti veditabba.  Anto jālassāti antojāla, dabbapavesanavasena antojāle  akatāpi tannissitavādappavesanavasena katāti antojālīkatā,  anto jālassa tiṭṭhantīti vā antojālā, dabbavasena  anantojālāpi tannissitavādavasena antojālā katāti  antojālīkatā. Abhūtatabbhāve karāsabhūyoge vikāravācakato  īpaccayo, antasarassa vā īkārādesoti saddavidū yathā  “dhavalīkāro, kabaḷīkāro”ti (sa. ni.  1.181), imamattha  dassetu “imassāti-ādi vutta. Nissitā avasitāva hutvā  ummujjamānā ummujjantīti attho. Māna-saddo cettha  bhāvenabhāvalakkhaattho appahīnena ummujjanabhāvena puna ummujjanabhāvassa  lakkhitattā, tathā “osīdantāti-ādīsupi anta-saddo.  Ummujjaneneva avuttassāpi nimujjanassa gahaanti dasseti  “osīdantāti-ādinā. Tattha apāyūpapattivasena adho  osīdana, sampattibhavavasena uddhamuggamana. Tathā  parittabhūmimahaggatabhūmivasena, diṭṭhiyā olīnatātidhāvanavasena,  pubbantānudiṭṭhi-aparantānudiṭṭhivasena ca yathākkama yojetabba.  Pariyāpannāti antogadhā. Tabbhāvo ca tadābaddhenāti vutta  “etena ābaddhāti. “Na hetthāti-ādinā  yathāvuttapāḷiyā āpannattha dasseti. 

 Idāni (pg.1.470) upamāsasandanamāha “kevaṭṭo viyāti-ādinā.  Ke udake vaṭṭati paricaratīti kevaṭṭo, macchabandho. Kāma  kevaṭṭantevāsīpi pāḷiya vutto, so pana tadanugatikovāti tathā vutta.  Dasasahassilokadhātūti jātikkhetta sandhāyāha tattheva  paivedhasambhavato, aññesañca taggahaeneva gahitattā. Aññatthāpi hi  diṭṭhigatikā ettha pariyāpannā antojālīkatāva. Oḷārikāti  pākaabhāvena thūlā. Tassāti parittodakassa. 

  147. “Sabbadiṭṭhīna sagahitattāti etena  vādasagahaena puggalasagahoti dasseti. Attano …pe…  dassentoti desanākusalatāya yathāvuttesu diṭṭhigatikāna  ummujjananimujjanaṭṭhānabhūtesu katthacipi bhavādīsu attano anavarodhabhāva  dassento. Nayantīti satte icchitaṭṭhānamāvahanti, ta pana  tathā-ākaḍḍhanavasenāti āha “gīvāyāti-ādi.  “Nettisadisatāyāti iminā sadisavohāra, upamātaddhita vā  dasseti. “Sā hīti-ādi sadisatāvibhāvanā.  Gīvāyāti ettha mahājanānanti sambandhīniddeso netīti  etthāpi kammabhāvena sambajjhitabbo nī-saddassa dvikammikattā,  ākhyātapayoge ca bahula sāmivacanassa kattukammatthajotakattā.  Assāti anena bhagavatā, sā bhavanetti ucchinnāti sambandho.  Puna appaisandhikabhāvāti sāmatthiyatthamāha.  Jīvitapariyādāne vutteyeva hi puna appaisandhikabhāvo vutto nāma  tasseva adassanassa padhānakāraattā. “Na dakkhantīti  ettha anāgatavacanavasena padasiddhi “yatra hi nāma sāvako evarūpa  ñassati vā dakkhati vā sakkhi vā karissatī”ti-ādīsu (pārā.  228 sa. ni.  2.202) viyāti dasseti “na  dakkhissantīti iminā. Ki vutta hotīti āha  “apaṇṇattikabhāva gamissantīti. Apaṇṇattikabhāvanti  ca dharamānakapaṇṇattiyā eva apaṇṇattikabhāva, atītapaṇṇattiyā pana  tathāgatapaṇṇatti yāva sāsanantaradhānā, tato uddhampi aññabuddhuppādesu  pavattati eva yathā adhunā vipassi-ādīna. Tathā hi vakkhati  “vohāramattameva bhavissatī”ti (dī. ni. aṭṭha. 1.147)  paññāya cettha paṇṇādesoti neruttikā. 

 Kāyoti attabhāvo, yo rūpārūpadhammasamūho.  Evañhissa ambarukkhasadisatā, tadavayavānañca  rūpakkhandhacakkhāyatanacakkhudhātādīna ambapakkasadisatā (pg.1.471) yujjati.  Tanti kāya. Pañcapakkadvādasapakka-aṭṭhārasapakkaparimāṇāti  pañcapakkaparimāṇā ekā, dvādasapakkaparimāṇā ekā, aṭṭhārasapakkaparimāṇā  ekāti tividhā pakkambaphalapiṇḍī viya. Piṇḍo etassāti  piṇḍī, thavako. Tadanvayānīti vaṇṭānugatāni, tenāha  “tayeva vaṇṭa anugatānīti. 

 Maṇḍūkakaṇṭakavisasamphassanti visavantassa bhekavisesassa  kaṇṭakena, tadaññena ca visena samphassa, maṇḍūkakaṇṭake vijjamānassa  visassa samphassa vā. Sakaṇṭako jalacārī satto idha maṇḍūko  nāma, yo “pāsāṇakacchapo”ti voharanti, tassa naguṭṭhe aggakoiya  hito kaṇṭakotipi vadanti. Eka visamacchakaṇṭakantipi eke.  Kirāti anussavanatthe nipāto. Ettha ca vaṇṭacchede  vaṇṭūpanibandhāna ambapakkāna ambarukkhato vicchedo viya  bhavanetticchede tadupanibandhāna khandhādīna santānato vicchedoti  ettāvatāva pāḷiyamāgata opamma, tadavasesa pana atthato laddhamevāti  daṭṭhabba. 

  148. Buddhabalanti buddhāna ñāṇabala.  Kathitasuttassa nāmāti ettha nāma-saddo sambhāvane  nipāto, tena “evampi nāma kathitasuttassā”ti vuttanayena suttassa  gua sambhāveti. Handāti vossaggatthe. Tena hi adhunāva  gahāpessāmi. Na papañca karissāmīti vossagga karoti. 

 Dhammapariyāyeti dhammadesanāsakhātāya pāḷiyā.  Idhatthoti diṭṭhadhammahita. Paratthoti samparāyahita,  tadubhayattho vā. Bhāsitatthopi yujjati “dhammajālan”ti ettha  tantidhammassa gahitattā. Ihāti idha sāsane. Nanti  nipātamatta “na na suto samao gotamo”ti-ādīsu viya. Nti  dhammāti pāḷidhammā. Sabbena sabba sagahanato atthasakhāta  jālametthāti atthajāla. Tathā dhammajāla brahmajāla  diṭṭhijālanti etthāpi. Sagāma vijināti etenāti  sagāmavijayo, sagāmo cettha pañcahi mārehi samāgamana  abhiyujjhananti āha “devaputtamārampīti-ādi.  Atthasampattiyā hi atthajāla. Byañjanasampattiyā,  sīlādi-anavajjadhammaniddesato ca dhammajāla. Seṭṭhaṭṭhena  brahmabhūtāna maggaphalanibbānāna vibhattattā brahmajāla.  Diṭṭivivecanamukhena suññatāpakāsanena sammādiṭṭhiyā vibhattattā  diṭṭhijāla. Titthiyavādanimmaddanupāyattā anuttaro  sagāmavijayoti evampettha atthayojanā veditabbā. 

 Nidānāvasānatoti (pg.1.472) “atha bhagavā anuppatto”ti  vacanasakhātanidānapariyosānato. Mariyādāvadhivacanañheta.  Apica nidānāvasānatoti nidānapariyosāne vuttattā  nidānāvasānabhūtato “mama vā bhikkhave, pare avaṇṇa  bhāseyyun”ti-ādi (dī. ni. 1.5 6) vacanato.  Ābhividhi-avadhivacanañheta. Idañca “avocāti  kiriyāsambandhanena vutta. “Nidānena ādikalyāṇan”ti vacanato  pana nidānampi nigamana viya suttapariyāpannameva.  Alabbha …pe… gambhīranti sabbaññutaññāṇassa visesana. 

  149. Yathā anattamanā attano anatthacaratāya paramanā  verimanā nāma honti, yathāha dhammarājā dhammapade, udāne  ca– 

           “Diso disa ya ta kayirā, verī vā pana verina; 

           Micchāpaihita citta, pāpiyo na tato kare”ti.  (dha. pa. 42 udā. 33). 

 Na evamime anattamanā, ime pana attano atthacaratāya  attamanā nāma hontīti āha “sakamanāti.  Sakamanatā ca pītiyā gahitacittattāti dasseti  “buddhagatāyāti-ādinā. 

 Aya pana aṭṭhakathāto aparo nayo– attamanāti  samattamanā, imāya desanāya paripuṇṇamanasakappāti attho.  Desanāvilāso desanāya vijambhana, tañca desanākiccanipphādaka  sabbaññutaññāṇameva. Karavīkassa rutamiva mañjumadhurassaro yassāti  karavīkarutamañjū, tena. Amatābhisekasadisenāti  kāyacittadarathavūpasamaka sabbasambhārābhisakhata udaka  dīghāyukatāsavattanato amata nāma. Tenābhisekasadisena.  Brahmuno saro viya aṭṭhagasamannāgato saro yassātibrahmassaro,  tena. Abhinandatīti tahāyati, tenāha “tahāyampi  āgato”ti. Anekatthattā dhātūna abhinandantīti upagacchanti  sevantīti atthoti āha “upagamanepīti. 

 Tathā abhinandantīti sampaicchantīti atthamāha  “sampaicchanepīti. Abhinanditvāti vuttoyevattho  “anumoditvāti iminā pakāsitoti sandhāya  “anumodanepīti vutta. 

 Imamevattha (pg.1.473) gāthābandhavasena dassetu  “subhāsitan”ti-ādimāha. Tattha saddato subhāsita,  atthato sulapita. Sīlappakāsanena vā subhāsita,  suññatāpakāsanena sulapita. Diṭṭhivibhajanena vā  subhāsita, tannibbedhakasabbaññutaññāṇavibhajanena sulapita.  Eva avaṇṇavaṇṇanisedhanādīhipi idha dassitappakārehi yojetabba.  Tādinoti iṭṭhāniṭṭhesu samapekkhanādīhi pañcahi kāraehi  tādibhūtassa. Imassa padassa vitthāro “iṭṭhāniṭṭhe tādī, cattāvīti  tādī, vantāvīti tādī”ti-ādinā (mahāni. 38) mahāniddese  vutto, so upari aṭṭhakathāyampi āvibhavissati. Kiñcāpi  “katamañca ta bhikkhave”ti-ādinā (dī. ni. 1.7) tattha tattha  pavattāya kathetukamyatāpucchāya vissajjanavasena vuttattā ida sutta  veyyākaraa nāma bhavati. Byākaraameva hi veyyākaraa, tathāpi  pucchāvissajjanāvasena pavatta sutta sagāthaka ce, geyya nāma bhavati.  Niggāthaka, ce agantaraheturahitañca, veyyākaraa nāma. Iti  pucchāvissajjanāvasena pavattassāpi geyyasādhāraato,  agantaraheturahitassa ca niggāthakabhāvasseva anaññasādhāraato  pucchāvissajjanabhāvamanapekkhitvā niggāthakabhāvameva veyyākaraahetutāya  dassento “niggāthakattā hi ida veyyākaraan”ti āha. 

 Kasmāti codana sodheti “bhaññamāneti hi vuttan”ti  iminā. Ubhayasambandhapadañheta heṭṭhā, upari ca sambajjhanato. Ida  vutta hoti– “bhaññamāne”ti vattamānakālavasena vuttattā na kevala  suttapariyosāneyeva, atha kho dvāsaṭṭhiyā hānesu akampitthāti  veditabbāti. Yadeva sakalepi imasmi sutte bhaññamāne akampitthāti  atthoyeva sambhavati, na pana tassa tassa diṭṭhigatassa pariyosāne  pariyosāneti atthoti? Nāyamanuyogo katthacipi na pavisati  sambhavamatteneva anuyuñjanato, aya pana attho na sambhavamatteneva vutto,  atha kho desanākāle kampanākāreneva ācariyaparamparābhatena. Teneva  hi ākārenāyamattho sagītimāruho, tathāruhanayeneva ca  sagahakārena vuttoti niṭṭhamettha gantabba, itarathā atakkāvacarassa  imassatthassa takkapariyāhatakathana anupapanna siyāti. Evamīdisesu.  “Dhātukkhobhenāti-ādīsu attho  mahāparinibbānasuttavaṇṇanāya (dī. ni. aṭṭha. 2.171)  gahetabbo. 

 Aparesupīti (pg.1.474) ettha pi-saddena pāramipavicayana  sampiṇḍeti. Vuttañhi buddhavase 

           “Ime dhamme sammasato, sabhāvasarasalakkhae; 

           Dhammatejena vasudhā, dasasahassī pakampathā”ti. (bu.  va. 166). 

 Tathā sāsanapatiṭṭhānantaradhānādayopi. Tattha sāsanapatiṭṭhāne  tāva bhagavato veuvanapaiggahae, mahāmahindattherassa  mahāmeghavanapaiggahae, mahā-ariṭṭhattherassa vinayapiakasajjhāyaneti  evamādīsu sāsanassa mūlāni otiṇṇānīti pītivasa gatā naccantā  viya aya mahāpathavī kampittha. Sāsanantaradhāne pana “aho  īdisassa saddhammassa antaradhānan”ti domanassappattā viya yathā ta  kassapassa bhagavato sāsanantaradhāne. Vuttañhetamapadāne 

           “Tadāya pathavī sabbā, acalā sā calācalā; 

           Sāgaro ca sasokova, vinadī karua giran”ti.  (apa. 2.54.131). 

 Bodhimaṇḍūpasakamaneti visākhāpuṇṇamadivase pahama  bodhimaṇḍūpasakamane. Pasukūlaggahaeti puṇṇa nāma dāsi  pārupitvā āmakasusāne chaḍḍitassa sāṇamayapasukūlassa tumbamatte pāṇe  vidhunitvā mahā-ariyavase hatvā gahae. Pasukūladhovaneti  tasseva pasukūlassa dhovane. Kāḷakārāmasutta (a. ni.   4.24) aguttarāgame catukkanipāte. Gotamakasuttampi (a.  ni.  3.176) tattheva tikanipāte. Vīriyabalenāti  mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena.  Bodhimaṇḍūpasakamane 

           “Kāma taco ca nhāru ca, aṭṭhi ca avasissatu; 

           Upasussatu nissesa, sarīre masalohitan”ti. (ma.  ni. 2.184 sa. ni.  2.22 237 a. ni.  2.5   8.13 mahāni. 196 avidūrenidānakathā). 

  Vuttacaturagasamannāgatavīriyānubhāvenāti yathārahamattho  veditabbo. Acchariyavegābhihatāti  vimhayāvahakiriyānubhāvaghaṭṭitā. Pasukūladhovane bhagavato  puññatejenāti vadanti. Pasukūlaggahae yathā acchariyavegābhihatāti  yutta viya dissati, ta pana kadāci pavattattā (pg.1.475)  “akālakampanenāti vutta. Vessantarajātake (jā.  2.22.1655) pana pāramīpūraapuññatejena anekakkhattu kampitattā  akālakampana nāma bhavati. Sakkhinidassane kathetabbassa  atthassānurūpato sakkhi viya bhavatīti vutta  “sakkhibhāvenāti yathā ta māravijayakāle (jā. aṭṭha.  1.avidūrenidānakathā). Sādhukāradānenāti pakaraṇānurūpavasena  vutta yathā ta dhammacakkappavattanasagītikālādīsu (sa. ni.   5.1081 mahāva. 13 pai. ma. 3.301). 

 “Na kevalan”ti-ādinā  anekatthapathavīkampanadassanamukhena imassa suttassa mahānubhāvatāyeva  dassitā. Tattha jotivaneti nandavane. Tañhi sāsanassa  ñāṇālokasakhātāya jotiyā pātubhūtaṭṭhānattā jotivananti vuccatīti  vinayasavaṇṇanāya vutta. Dhammanti anamataggasuttādidhamma.  Pācīna-ambalaṭṭhikaṭṭhānanti pācīnadisābhāge taruambarukkhena  lakkhitaṭṭhāna. 

 Evanti bhagavatā desitakālādīsu pathavīkampanamatidisati.  Anekasoti anekadhā. Sayambhunā desitassa brahmajālassa  yassa suttaseṭṭhassāti yojanā. Idhāti imasmi sāsane.  Yonisoti micchādiṭṭhippahānasammādiṭṭhisamādānādinā ñāyena  upāyena paipajjantūti attho. Aya tāvettha aṭṭhakathāya  līnatthavibhāvanā. 

 

 Pakaraanayavaṇṇanā

 

  “Ito para ācariya-dhammapālena yā katā. 

  Samuṭṭhānādihārādi-vividhatthavibhāvanā. 

  Na sā amhehupekkheyyā, ayañhi tabbisodhanā; 

  Tasmā tampi pavakkhāma, sotūna ñāṇavuḍḍhiyā. 

 Ayañhi pakaraanayena pāḷiyā atthavaṇṇanā– pakaraanayoti  ca tambapaṇṇibhāsāya vaṇṇanānayo. “Nettipeakappakarae  dhammakathikāna yojanānayotipi vadantī”ti abhidhammaṭīkāya  vutta. Yasmā panāya desanāya samuṭṭhānapayojanabhājanesu, piṇḍatthesu ca  pahama niddhāritesu sukarā, hoti suviññeyyā ca, tasmā 

  Samuṭṭhāna (pg.1.476) payojana, bhājanañcāpi piṇḍattha; 

  Niddhāretvāna paṇḍito, tato hārādayo sase. 

 Tattha samuṭṭhāna nāma desanānidāna, ta  sādhāraamasādhāraanti duvidha, tathā sādhāraampi ajjhattikabāhirato.  Tattha sādhāraa ajjhattikasamuṭṭhāna nāma bhagavato mahākaruṇā.  Tāya hi samussāhitassa lokanāthassa veneyyāna dhammadesanāya citta  udapādi, ta sandhāya vutta “sattesu kāruññata paicca buddhacakkhunā  loka volokesī”ti-ādi. Ettha ca tividhāvatthāyapi mahākaruṇāya  sagaho daṭṭhabbo yāvadeva saddhammadesanāhatthadānehi sasāramahoghato  sattasantāraattha taduppattito. Yathā ca mahākaruṇā, eva  sabbaññutaññāṇadasabalañāṇādayopi desanāya sādhāraamajjhattikasamuṭṭhāna  nāma. Sabbañhi ñeyyadhamma tesa desetabbākāra, sattāna  āsayānusayādikañca yāthāvato jānanto bhagavā hānāṭṭhānādīsu  kosallena veneyyajjhāsayānurūpa vicitranayadesana pavattesi. Bāhira  pana sādhāraasamuṭṭhāna dasasahassimahābrahmaparivārassa sahampatibrahmuno  ajjhesana. Tadajjhesanañhi pati dhammagambhīratāpaccavekkhaṇājanita  appossukkata paippassambhetvā dhammassāmī dhammadesanāya ussāhajāto  ahosi. 

 Asādhāraampi ajjhattikabāhirato duvidhameva. Tattha  ajjhattika yāya mahākaruṇāya, yena ca desanāñāṇena ida sutta  pavattita, tadubhayameva. Sāmaññāvatthāya hi sādhāraampi samāna  mahākaruṇādivisesāvatthāya asādhāraa bhavati, bāhira pana  asādhāraasamuṭṭhāna vaṇṇāvaṇṇabhaananti aṭṭhakathāya vutta. Apica  nindāpasasāsu sattāna veneyyāghātānandādibhāvamanāpatti. Tattha ca  anādīnavadassana bāhiramasādhāraasamuṭṭhānameva, tathā nindāpasasāsu  paipajjanakkamassa, pasasāvisayassa ca khuddakādivasena anekavidhassa  sīlassa, sabbaññutaññāṇassa ca sassatādidiṭṭhiṭṭhāne, taduttari ca  appaihatacāratāya, tathāgatassa ca katthacipi bhavādīsu  apariyāpannatāya sattānamanavabodhopi bāhiramasādhāraasamuṭṭhāna. 

 Payojanampi sādhāraṇāsādhāraato duvidha. Tattha  sādhāraa anupādāparinibbāna vimuttirasattā sabbāyapi bhagavato  desanāya, tenevāha (pg.1.477) “etadatthā kathā, etadatthā mantanā”ti-ādi  (pari. 366) asādhāraa pana bāhirasamuṭṭhānato vipariyāyena  veditabba. Nindāpasasāsu hi  sattānanveneyyāghātānandādibhāvappatti-ādika imissā desanāya phalabhūta  kāraabhāvena ima desana payojeti. Phalañhi taduppādakasattiyā  kāraa payojeti nāma phale satiyeva tāya sattiyā kāraabhāvappattito.  Atha vā yathāvutta phala imāya desanāya bhagavanta payojetīti  ācariyasāriputtattherena vutta. Yañhi desanāya sādhetabba phala,  ta ākakhitabbattā desanāya desaka payojeti nāma. Apica  kuhanalapanādinānāvidhamicchājīvaviddhasana,  dvāsaṭṭhidiṭṭhijālavinivehana, diṭṭhisīsena paccayākāravibhāvana,  chaphassāyatanavasena catusaccakammaṭṭhānaniddeso, sabbadiṭṭhigatāna  anavasesapariyādāna, attano anupādāparinibbānadīpanañca payojanameva. 

 Bhājana pana desanādhiṭṭhāna. Ye hi  vaṇṇāvaṇṇanimitta-anurodhavirodhavantacittā  kuhanādivividhamicchājīvaniratā sassatādidiṭṭhipakanimuggā  sīlakkhandhādīsu aparipūrakārino abuddhaguavisesañāṇā veneyyā, te  imissā desanāya bhājana. 

 Piṇḍattho pana idha labbhamānapadehi, samudāyena ca  suttapadena yathāsambhava sagahito attho. Āghātādīna  akaraṇīyatāvacanena hi dassita paiññānurūpa samaasaññāya  niyojana, tathā khantisoraccānuṭṭhāna, brahmavihārabhāvanānuyogo,  saddhāpaññāsamāyogo, satisampajaññādhiṭṭhāna,  paisakhānabhāvanābalasiddhi, pariyuṭṭhānānusayappahāna,  ubhayahitapaipatti, lokadhammehi anupalepo ca– 

 Pāṇātipātādīhi paivirativacanena dassitā sīlavisuddhi,  tāya ca hirottappasampatti, mettākaruṇāsamagitā, vītikkamappahāna,  tadagappahāna, duccaritasakilesappahāna, viratittayasiddhi,  piyamanāpagarubhāvanīyatānipphatti, lābhasakkārasilokasamudāgamo,  samathavipassanāna adhiṭṭhānabhāvo, akusalamūlatanukaraa,  kusalamūlaropana, ubhayānatthadūrīkaraa, parisāsu visāradatā,  appamādavihāro, parehi duppadhasiyatā, avippaisārādisamagitā ca – 

 “Gambhīrā”ti-ādivacanehi (pg.1.478) dassita gambhīradhammavibhāvana,  alabbhaneyyapatiṭṭhatā, kappānamasakhyeyyenāpi dullabhapātubhāvatā,  sukhumenapi ñāṇena paccakkhato paivijjhitumasakkueyyatā,  dhammanvayasakhātena anumānañāṇenāpi duradhigamanīyatā,  passaddhasabbadarathatā, santadhammavibhāvana, sobhanapariyosānatā,  atittikarabhāvo, padhānabhāvappatti, yathābhūtañāṇagocaratā,  sukhumasabhāvatā, mahāpaññāvibhāvanā ca. Diṭṭhidīpakapadehi dassitā  samāsato sassata-ucchedadiṭṭhiyo līnatātidhāvanavibhāvana,  ubhayavinibandhaniddeso  micchābhinivesakittana,  kummaggapaipattippakāsana, vipariyesaggāhañāpana, parāmāsapariggaho,  pubbantāparantānudiṭṭhipatiṭṭhāpanā, bhavavibhavadiṭṭhivibhāgā,  tahāvijjāpavatti, antavānantavādiṭṭhiniddeso, antadvayāvatāraa,  āsavoghayogakilesaganthasayojanupādānavisesavibhajanañca– 

 Tathā “vedanāna samudayan”ti-ādivacanehi dassitā  catunnamariyasaccāna anubodhapaibodhasiddhi, vikkhambhanasamucchedappahāna  tahāvijjāvigamo, saddhammaṭṭhitinimittapariggaho, āgamādhigamasampatti,  ubhayahitapaipatti, tividhapaññāpariggaho, satisampajaññānuṭṭhāna,  saddhāpaññāsamāyogo, vīriyasamatānuyojana, samathavipassanānipphatti  ca– 

 “Ajānata apassatan”ti padehi dassitā avijjāsiddhi, tathā  “tahāgatāna paritassitavipphanditan”ti padehi tahāsiddhi,  tadubhayena ca nīvaraasaññojanadvayasiddhi,  anamataggasasāravaṭṭānupacchedo, pubbantāharaṇāparantānusandhānāni,  atītapaccuppannakālavasena hetuvibhāgo, avijjātahāna  aññamaññānativattana, aññamaññūpakāritā, paññāvimutticetovimuttīna  paipakkhaniddeso ca– 

 “Tadapi phassapaccayā”ti padena dassitā  sassatādipaññāpanassa paccayādhīnavuttitā, tena ca dhammāna  niccatāpaisedho, aniccatāpatiṭṭhāpana, paramatthato kārakādipaikkhepo,  evadhammatāniddeso, suññatāpakāsana samatthanirīha  paccayalakkhaavibhāvanañca– 

 “Ucchinnabhavanettiko”ti-ādinā (pg.1.479) dassitā bhagavato  pahānasampatti, vijjāvimuttivasībhāvo, sikkhattayanipphatti,  nibbānadhātudvayavibhāgo, caturadhiṭṭhānaparipūraa, bhavayoni-ādīsu  apariyāpannatā ca– 

 Sakalena pana suttapadena dassito iṭṭhāniṭṭhesu bhagavato  tādibhāvo, tattha ca paresa patiṭṭhāpana, kusaladhammāna  ādibhūtadhammadvayaniddeso sikkhattayūpadeso, attantapādipuggalacatukkasiddhi,  kahakahavipākādikammacatukkavibhāgo, caturappamaññāvisayaniddeso,  samudayatthagamādipañcakassa yathābhūtāvabodho,  chasāraṇīyadhammavibhāvanā, dasanāthakadhammapatiṭṭhāpananti evamādayo  yathāsambhava sagahetvā dassetabbā atthā piṇḍattho. 

 

 Soasahāravaṇṇanā

 

 Desanāhāravaṇṇanā

 

 Idāni nettiyā, peakopadese ca vuttanayavasena hārādīna  niddhāraa. Tattha “attā, loko”ti ca diṭṭhiyā adhiṭṭhānabhāvena,  vedanāphassāyatanādimukhena ca gahitesu pañcasu upādānakkhandhesu  tahāvajjitā pañcupādānakkhandhā dukkhasacca. Tahā  samudayasacca. Ta pana “paritassanāgahaena tahāgatānan”ti,  “vedanāpaccayā tahā”ti ca padehi samudayaggahaenañca pāḷiya  sarūpena gahitameva. Aya tāva suttantanayo. 

 Abhidhamme pana vibhagappakarae āgatanayena  āghātānandādivacanehi, “ātappamanvāyā”ti-ādipadehi,  cittapadosavacanena, sabbadiṭṭhigatikapadehi, kusalākusalaggahaena,  bhavaggahaena, sokādiggahaena, diṭṭhiggahaena, tattha tattha  samudayaggahaena cāti sakhepato  sabbalokiyakusalākusaladhammavibhāvanapadehi gahitā dhammakilesā  samudayasacca. Tadubhayesamappavatti nirodhasacca. Tassa  pana tattha tattha vedanāna atthagamanissaraapariyāyehi paccatta  nibbutivacanena, anupādāvimuttivacanena ca pāḷiya gahaa veditabba.  Nirodhapajānanā paipadā maggasacca. Tassapi tattha tattha  vedanāna samudayādīni yathābhūtapaivedhanāpadesena channa phassāyatanāna  samudayādīni yathābhūtapajānanapariyāyena, bhavanettiyā ucchedavacanena ca  gahaa veditabba. 

 Tattha (pg.1.480) samudayena assādo, dukkhena ādīnavo,  magganirodhehi nissaraanti eva catusaccavasena, yāni pāḷiya  sarūpeneva āgatāni assādādīnavanissaraṇāni, tesañca vasena idha  assādādayo veditabbā. Veneyyāna tādibhāvāpatti-ādi phala.  Yañhi desanāya sādhetabba heṭṭhā vutta payojana. Tadeva phalanti  vuttovāyamattho. Tadatthañhi ida sutta bhagavatā desita.  Āghātādīnamakaraṇīyatā, āghātādiphalassa ca anaññasantānabhāvitā  nindāpasasāsu yathāsabhāva paijānananibbehanānīti eva  tatapayojanādhigamahetu upāyo. Āghātādīna  karaapaisedhanādi-apadesena atthakāmehi tato citta sādhuka  rakkhitabbanti aya āṇārahassa dhammarājassa āṇattīti. Aya  assādādīnavanissaraaphalūpāyāṇattivasena  chabbidhadhammasandassanalakkhao desanāhāro nāma. Vuttañca– 

  “Assādādīnavatā  nissaraampi ca phala upāyo ca;  

  Āṇattī ca bhagavato, yogīna desanāhāro”ti. 

 

 Vicayahāravaṇṇanā

 

 Kappanābhāvepi vohāravasena, anuvādavasena ca “maman”ti vutta.  Niyamābhāvato vikappanattha vāggahaa. Taguasamagitāya,  abhimukhīkaraṇāya ca “bhikkhave”ti āmantana. Aññabhāvato,  paiviruddhabhāvato ca “pare”ti vutta, vaṇṇapaipakkhato,  avaṇṇanīyato ca “avaṇṇan”ti, byattivasena, vitthāravasena ca  “bhāseyyun”ti, dhāraasabhāvato, adhammapaipakkhato ca  “dhammassā”ti, diṭṭhisīlehi sahatabhāvato, kilesāna  saghātakaraato ca “saghassā”ti, vuttapainiddesato,  vacanupanyāsato ca “tatrā”ti, sammukhībhāvato, puthubhāvato ca  “tumhehī”ti, cittassa hananato, ārammaṇābhighātato ca  āghāto”ti, ārammae sakocavuttiyā anabhimukhatāya,  atuṭṭhākāratāya ca “appaccayo”ti, ārammaacintanato, nissayato  ca “cetaso”ti, atthassa asādhanato, anu anu anatthasādhanato ca  “anabhiraddhī”ti, kāraṇānarahattā, satthusāsane 

 hitehi (pg.1.481) kātumasakkueyyattā ca “na karaṇīyā”ti vutta. Eva  tasmi tasmi adhippetatthe pavattatānidassanena, atthaso ca– 

 Mamanti sāminiddiṭṭha sabbanāmapada. Vāti vikappananiddiṭṭha  nipātapada. Bhikkhaveti ālapananiddiṭṭha nāmapada. Pareti  kattuniddiṭṭha nāmapada. Avaṇṇanti kammaniddiṭṭha nāmapada.  Bhāseyyunti kiriyāniddiṭṭha ākhyātapada. Dhammassa, saghassāti ca  sāminiddiṭṭha nāmapada. Tatrāti ādhāraniddiṭṭha sabbanāmapada.  Tumhehīti kattuniddiṭṭha sabbanāmapada. Na-iti paisedhaniddiṭṭha  nipātapada. Āghāto, appaccayo, anabhiraddhīti ca kammaniddiṭṭha  nāmapada. Cetasoti sāminiddiṭṭha nāmapada. Karaṇīyāti  kiriyāniddiṭṭha nāmapadanti. Eva tassa tassa padassa  visesatānidassanena, byañjanaso ca vicayana padavicayo.  Ativitthārabhayena pana sakkāyeva aṭṭhakatha, tassā ca līnatthavibhāvana  anugantvā ayamattho viññunā vibhāvetunti na vitthārayimha. 

 “Tatra ce tumhe assatha kupitā vā anattamanā vā, api nu  tumhe paresa subhāsita dubbhāsita ājāneyyāthā”ti aya  anumatipucchā. Sattādhiṭṭhānā, anekādhiṭṭhānā, paramatthavisayā,  paccuppannavisayāti eva sabbattha yathāsambhava pucchāvicayana  pucchāvicayo. “No heta bhante”ti ida vissajjana  ekasabyākaraa, niravasesa, sa-uttara, lokiyanti eva sabbassāpi  vissajjanassa yathāraha vicayana vissajjanāvicayo. 

 “Mama vā bhikkhave pare avaṇṇa bhāseyyu …pe… na cetaso  anabhiraddhi karaṇīyā”ti imāya pahamadesanāya “mama vā …pe…  tumhayevassa tena antarāyo”ti aya dutiyadesanā sasandati. Kasmā?  Pahamāya manopadosa nivāretvā dutiyāya tatthādīnavassa dassitattā.  Tathā imāya dutiyadesanāya “mama vā …pe… api nu tumhe  paresa subhāsita dubbhāsita ājāneyyāthā”ti aya tatiyadesanā  sasandati. Kasmā? Dutiyāya tatthādīnava dassetvā tatiyāya  vacanatthasallakkhaamattepi asamatthabhāvassa dassitattā. Tathā imāya  tatiyadesanāya “mama vā …pe… na ca paneta amhesu  savijjatī”ti aya catutthadesanā sasandati. Kasmā? Tatiyāya  manopadosa sabbathā nivāretvā catutthāya avaṇṇaṭṭhāne  paipajjitabbākārassa dassitattāti iminā nayena pubbena apara  sasanditvā vicayana pubbāparavicayo. Assādavicayādayo  vuttanayāva. Tesa lakkhaasandassanamattameva hettha viseso. 

 “Api (pg.1.482) nu tumhe paresa subhāsita dubbhāsita ājāneyyāthā”ti  imāya pucchāya “no heta bhante”ti aya vissajjanā sameti.  Kupito hi neva buddhapaccekabuddha-ariyasāvakāna na mātāpitūna na  paccatthikāna subhāsitadubbhāsitassa attha ājānāti. “Katamañca  ta bhikkhave, appamattaka …pe… tathāgatassa vaṇṇa vadamāno  vadeyyā”ti imāya pucchāya “pāṇātipāta pahāya pāṇātipātā  paivirato”ti-ādikā aya vissajjanā sameti. Bhagavā hi  anuttarena pāṇātipātaviramaṇādiguena samannāgato, tañca kho  samādhi, paññañca upanidhāya appamattaka oramattaka sīlamattaka.  “Katame ca te bhikkhave, dhammā gambhīrā duddasā”ti-ādikāya  pucchāya “santi bhikkhave, eke samaabrāhmaṇā  pubbantakappikā”ti-ādikā vissajjanā sameti. Sabbaññutaññāṇaguṇā  hi aññatra tathāgatā aññesa ñāṇena alabbhaneyyapatiṭṭhattā gambhīrā  duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā  paṇḍitavedanīyāti iminā nayena vissajjanāya  pucchānurūpatāvicayanameva idha sagahagāthāya abhāvato  anugītivicayoti. Aya  padapañhādi-ekādasadhammavicayanalakkhao vicayahāro nāma.  Vuttañca “ya pucchitañca vissajjitañcā”ti-ādi (netti. 4.2). 

 

 Yuttihārasavaṇṇanā

 

 Mamanti sāminiddeso yujjati sabhāvaniruttiyā  tathāpayogadissanato, avaṇṇassa ca tadapekkhattā. Vāti  vikappanatthaniddeso yujjati nepātikānamanekatthattā, ettha ca  niyamābhāvato. Bhikkhaveti āmantananiddeso yujjati tadattheyeva  etassa payogassa dissanato, desakassa ca paiggāhakāpekkhatoti  evamādinā byañjanato ca– 

 Sabbena sabba āghātādīnamakaraa tādibhāvāya savattatīti  yujjati iṭṭhāniṭṭhesu samappavattisabbhāvato. Yasmi santāne  āghātādayo uppannā, tannimittakā antarāyā tasseva sampattivibandhāya  savattantīti yujjati kammāna santānantaresu asakamanato.  Cittamabhibhavitvā uppannā āghātādayo subhāsitadubbhāsitasallakkhaepi  asamatthatāya (pg.1.483) savattantīti yujjati kodhalobhāna andhatamasabhāvato.  Pāṇātipātādidussīlyato veramaṇī sabbasattāna pāmojjapāsasāya  savattatīti yujjati sīlasampattiyā mahato kittisaddassa abbhuggatattā.  Gambhīratādivisesayuttena guena tathāgatassa vaṇṇanā ekadesabhūtāpi  sakalasabbaññuguaggahaṇāya savattatīti yujjati anaññasādhāraattā.  Tajjā-ayonisomanasikāraparikkhatāni adhigamatakkanāni  sassatavādādi-abhinivesāya savattantīti yujjati kappanajālassa  asamugghāṭitattā. Vedanādīna anavabodhena vedanāpaccayā tahā  vaḍḍhatīti yujjati assādānupassanāsabbhāvato, sati ca vedayitabhāve  (vedayitarāge (dī. ni. ṭī. 1.149) tattha attattaniyagāho,  sassatādigāho ca viparipphandatīti yujjati kāraassa sannihitattā.  Tahāpaccayā hi upādāna sambhavati. Sassatādivāde paññapentāna,  tadanucchavikañca vedana vedayantāna phasso hetūti yujjati  visayindriyaviññāṇasagatiyā vinā tadabhāvato.  Chaphassāyatananimitta vaṭṭassa anupacchedoti yujjati tattha  avijjātahāna appahīnattā. Channa phassāyatanāna  samudayatthagamādipajānanā sabbadiṭṭhigatikasañña aticca tiṭṭhatīti  yujjati catusaccapaivedhabhāvato. Imāhiyeva dvāsaṭṭhiyā  sabbadiṭṭhigatāna antojālīkatabhāvoti yujjati akiriyavādādīna,  issaravādādīnañca tadantogadhattā, tathā ceva heṭṭhā savaṇṇita.  Ucchinnabhavanettiko tathāgatassa kāyoti yujjati bhagavato  abhinīhārasampattiyā catūsu satipaṭṭhānesu hatvā sattanna bojjhagāna  yathābhūta bhāvitattā. Kāyassa bhedā parinibbuta na dakkhantīti  yujjati anupādisesanibbānappattiya rūpādīsu kassacipi  anavasesatoti iminā nayena atthato ca sutte byañjanatthāna  yuttitāvibhāvanalakkhao yuttihāro nāma yathāha “sabbesa  hārāna, yā bhūmī”ti-ādi (netti. 4.3). 

 

 Padaṭṭhānahāravaṇṇanā

 

 Vaṇṇārahāvaṇṇadubbaṇṇatānādeyyavacanatādi vipattīna padaṭṭhāna.  Vaṇṇārahavaṇṇasubbaṇṇatāsaddheyyavacanatādi sampattīna padaṭṭhāna. Tathā  āghātādayo nirayādidukkhassa padaṭṭhāna. Āghātādīnamakaraa  saggasampattiyādisabbasampattīna padaṭṭhāna. Pāṇātipātādipaivirati  ariyassa sīlakkhandhassa (pg.1.484) padaṭṭhāna, ariyo sīlakkhandho ariyassa  samādhikkhandhassa padaṭṭhāna. Ariyo samādhikkhandho ariyassa  paññākkhandhassa padaṭṭhāna. Gambhīratādivisesayutta bhagavato  paivedhappakārañāṇa desanāñāṇassa padaṭṭhāna. Desanāñāṇa veneyyāna  sakalavaṭṭadukkhanissaraassa padaṭṭhāna. Sabbāyapi diṭṭhiyā  diṭṭhupādānabhāvato sā yathāraha navavidhassapi bhavassa padaṭṭhāna. Bhavo  jātiyā. Jāti jarāmaraassa, sokādīnañca padaṭṭhāna. Vedanāna  yathābhūta samudayatthagamādipaivedhanā catunna ariyasaccāna  anubodhapaivedho hoti. Tattha anubodho paivedhassa padaṭṭhāna.  Paivedho catubbidhassa sāmaññaphalassa padaṭṭhāna. “Ajānata  apassatan”ti avijjāgahaa. Tattha avijjā sakhārāna padaṭṭhāna,  sakhārā viññāṇassa. Yāva vedanā tahāya padaṭṭhānanti netvā tesa  “vedanāpaccayā tahā”ti-ādinā pāḷiyamāgatanayena sambajjhitabba.  “Tahāgatāna paritassitavipphanditan”ti ettha tahā upādānassa  padaṭṭhāna. “Tadapi phassapaccayā”ti ettha sassatādipaññāpana paresa  micchābhinivesassa padaṭṭhāna. Micchābhiniveso  saddhammassavanasappurisūpanissayayonisomanasikāradhammānudhammapaipattīhi  vimukhatāya asaddhammassavanādīnañca padaṭṭhāna. “Aññatra  phassā”ti-ādīsu phasso vedanāya padaṭṭhāna. Cha phassāyatanāni  phassassa, sakalassa ca vaṭṭadukkhassa padaṭṭhāna. Channa phassāyatanāna  yathābhūta samudayādipajānana nibbidāya padaṭṭhāna, nibbidā  virāgassāti-ādinā yāva anupādāparinibbāna netabba. Bhagavato  bhavanettisamucchedo sabbaññutāya padaṭṭhāna, tathā anupādāparinibbānassa  cāti. Aya sutte āgatadhammāna padaṭṭhānadhammā, tesañca  padaṭṭhānadhammāti yathāsambhava padaṭṭhānadhammaniddhāraalakkhao  padaṭṭhānahāro nāma. Vuttañhi “dhamma deseti jino, tassa ca  dhammassa ya padaṭṭhānan”ti-ādi (netti. 4.4). 

 

 Lakkhaahāravaṇṇanā

 

 Āghātādiggahaena  kodhūpanāhamakkhapalāsa-issāmacchariyasārambhaparavambhanādīna sagaho  paighacittuppādapariyāpannatāya ekalakkhaattā. Ānandādiggahaena  abhijjhāvisamalobhamānātimānamadappamādāna sagaho  lobhacittuppādapariyāpannatāya ekalakkhaattā. Tathā (pg.1.485) āghātaggahaena  avasiṭṭhaganthanīvaraṇāna sagaho kāyaganthanīvaraalakkhaena  ekalakkhaattā. Ānandaggahaena phassādīna sagaho  sakhārakkhandhalakkhaena ekalakkhaattā. Sīlaggahaena  adhicittādhipaññāsikkhāna sagaho sikkhālakkhaena ekalakkhaattā.  Diṭṭhiggahaena avasiṭṭha-upādānāna sagaho upādānalakkhaena  ekalakkhaattā. “Vedanānan”ti ettha vedanāggahaena  avasiṭṭha-upādānakkhandhāna sagaho upādānakkhandhalakkhaena  ekalakkhaattā. Tathā dhammāyatanadhammadhātupariyāpannavedanāggahaena  sammasanupagāna sabbesampi āyatanāna, dhātūnañca sagaho  āyatanalakkhaena, dhātulakkhaena ca ekalakkhaattā. “Ajānata  apassatan”ti ettha avijjāggahaena hetu-āsavoghayoganīvaraṇādīna  sagaho hetādilakkhaena ekalakkhaattā, tathā “tahāgatāna  paritassitavipphanditan”ti ettha tahāggahaenapi. “Tadapi  phassapaccayā”ti ettha phassaggahaena saññāsakhāraviññāṇāna sagaho  vipallāsahetubhāvena, khandhalakkhaena ca ekalakkhaattā.  Chaphassāyatanaggahaena avasiṭṭhakhandhāyatanadhātindriyādīna sagaho  phassuppattinimittatāya, sammasanīyabhāvena ca ekalakkhaattā.  Bhavanettiggahaena avijjādīna sakilesadhammāna sagaho vaṭṭahetubhāvena  ekalakkhaattāti. Aya sutte anāgatepi dhamme ekalakkhaatādinā  āgate viya niddhāraalakkhao lakkhaahāro nāma. Tathā hi  vutta “vuttamhi ekadhamme, ye dhammā ekalakkhaṇā”ti-ādi (netti.  4.5). 

 

 Catubyūhahāravaṇṇanā

 

 Mamanti aneruttapada, tathā vāti ca. Bhikkhanasīlā bhikkhū.  Parentiviruddhabhāvamupagacchantīti parā, aññatthe paneta aneruttapadanti  evamādinā nerutta, ta pana “evan”ti-ādinidānapadāna,  “maman”ti-ādipāḷipadānañca aṭṭhakathāvasena, tassā  līnatthavibhāvanīvasena ca suviññeyyattā ativitthārabhayena na  vitthārayimha. Ye te nindāpasasāhi sammākampitacetasā  micchājīvato anoratā sassatādimicchābhinivesino  sīlādidhammakkhandhesu appatiṭṭhitā sammāsambuddhaguarasassādavimukhā  veneyyā, te katha nu kho yathāvuttadosavinimuttā sammāpaipattiyā  ubhayahitaparā (pg.1.486) bhaveyyunti ayamettha bhagavato adhippāyo.  Evamadhippetā puggalā, desanābhājanaṭṭhāne ca dassitā imissā  desanāya nidāna. 

 Pubbāparānusandhi pana  padasandhipadatthaniddesanikkhepasuttadesanāsandhivasena chabbidhā. Tattha  “maman”ti etassa “avaṇṇan”ti iminā sambandhoti-ādinā  padassa padantarena sambandho padasandhi. “Maman”ti vuttassa  bhagavato “avaṇṇan”ti vuttena parehi upavaditena  aguenasambandhoti-ādinā padatthassa padatthantarena sambandho  padatthasandhi. “Mama vā bhikkhave, pare avaṇṇa  bhāseyyun”ti-ādidesanā suppiyena paribbājakena  vutta-avaṇṇānusandhivasena pavattā. “Mama vā bhikkhave, pare vaṇṇa  bhāseyyun”ti-ādidesanā brahmadattena māṇavena vuttavaṇṇānusandhivasena  pavattā. “Atthi bhikkhave, aññeva dhammā gambhīrā duddasā  duranubodhā”ti-ādidesanā bhikkhūhi vuttavaṇṇānusandhivasena pavattāti  eva nānānusandhikassa suttassa tatadanusandhīhi, ekānusandhikassa ca  pubbāparabhāgehi sambandho niddesasandhi. Nikkhepasandhi  pana catubbidhasuttanikkhepavasena. Suttasandhi ca  tividhasuttānusandhivasena aṭṭhakathāya eva vicāritā, amhehi ca pubbe  savaṇṇitā. Ekissā desanāya desanāntarehi saddhi sasandana  desanāsandhi, sā paneva veditabbā– “mama vā  bhikkhave …pe… na cetaso anabhiraddhi karaṇīyā”ti aya desanā  “ubhatodaṇḍakena cepi bhikkhave, kakacena corā ocarakā  agamagāni okanteyyu, tatrapi yo mano padūseñña, na me so tena  sāsanakaro”ti (ma. ni. 1.232) imāya desanāya saddhi  sasandati. “Tumhayevassa tena anantarāyo”ti aya “kammassakā  māṇava sattā kammadāyādā kammayonī kammabandhū kammapaisaraṇā kamma  satte vibhajati, yadida hīnapaṇītatāyā”ti (ma. ni.  3.289-297) imāya, “api nu tumhe …pe… ājāneyyāthā”ti  aya 

  “Kuddho attha na jānāti, kuddho dhamma na passati; 

  Andha tama tadā hoti, ya kodho sahate naran”ti.  (a. ni. 7.64 mahāni. 5 156 195).– 

  Imāya, “mama vā bhikkhave, pare vaṇṇa …pe… na  cetaso ubbilāvitatta karaṇīyan”ti aya “dhammāpi vo bhikkhave,  pahātabbā, pageva adhammā”ti (pg.1.487) (ma. ni. 1.240), “kullūpama vo  bhikkhave, dhamma desessāmi nittharaatthāya, no gahaatthāyā”ti (ma.  ni. 1.240) ca imāya, “tatra ce tumhe …pe… tumhayevassa tena  antarāyo”ti aya 

  “Luddho attha na jānāti, luddho dhamma na passati; 

  Andha tama tadā hoti, ya lobho sahate naran”ti.  (itivu. 88 mahāni. 5 156 cūḷani. 128) ca– 

  “Kāmandhā jālasañchannā, tahāchadanachāditā; 

   Pamattabandhunābaddhā, macchāva kumīnāmukhe. 

  Jarāmaraamanventi, vaccho khīrapakova mātaran”ti.  (udā. 64 netti. 27 90 peako. 14) ca– 

  Imāya, “appamattaka kho paneta sīlamattakan”ti aya  “vivicceva kāmehi …pe… pahama jhāna upasampajja viharati,  ayampi kho brāhmaa yañño purimehi yaññehi appaṭṭhataro ca  appasamārambhataro ca mahapphalataro ca mahānisasataro cā”ti (dī.  ni. 1.353) imāya pahamajjhānassa sīlato  mahapphalamahānisasataratāvacanena jhānato sīlassa  appaphala-appānisasatarabhāvadīpanato. 

 “Pāṇātipāta pahāyā”ti-ādidesanā “samao khalu bho  gotamo sīlavā ariyasīlena samannāgato”ti-ādidesanāya (dī.  ni. 1.304), “aññeva dhammā gambhīrā”ti-ādidesanā “adhigato  kho myāya dhammo gambhīro duddaso duranubodho”ti-ādidesanāya, (dī.  ni. 2.67 ma. ni. 1.281 2.337 sa. ni. 1.172  mahāva. 7 8) gambhīratādivisesayuttadhammapaivedhena hi ñāṇassa  gambhīrādibhāvo viññāyati. 

 “Santi bhikkhave, eke samaabrāhmaṇā  pubbantakappikā”ti-ādidesanā “santi bhikkhave, eke samaabrāhmaṇā  pubbantakappikā …pe… abhivadanti sassato attā ca loko ca,  idameva sacca, moghamaññanti ittheke abhivadanti, asassato, sassato  ca asassato ca, nevasassato ca nāsassato ca, antavā, anantavā,  antavā ca anantavā ca, nevantavā ca nānantavā ca attā ca loko  ca, idameva sacca, moghamaññanti ittheke abhivadantī”ti-ādidesanāya  (ma. ni. 3.27). 

 Tathā (pg.1.488) “santi bhikkhave, eke samaabrāhmaṇā  aparantakappikā”ti-ādidesanā “santi bhikkhave  …pe…  abhivadanti saññī attā hoti arogo para maraṇā. Ittheke  abhivadanti asaññī, saññī ca asaññī ca, nevasaññī ca nāsaññī  ca attā hoti arogo para maraṇā. Ittheke abhivadanti sato vā  pana sattassa uccheda vināsa vibhava paññapenti, diṭṭhadhammanibbāna vā  paneke abhivadantīn”ti-ādidesanāya (ma. ni. 3.21), “vedanāna  samudayañca …pe… tathāgato”ti-ādidesanā “tadida sakhata  oḷārika, atthi kho pana sakhārāna nirodho, atthetanti iti  viditvā tassa nissaraadassāvī tathāgato  tadupātivatto”ti-ādidesanāya (ma. ni. 3.29), “tadapi  tesa …pe… vipphanditamevā”ti aya “ida tesa vata aññatreva  saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā  aññatra diṭṭhinijjhānakkhantiyā paccattayeva ñāṇa bhavissati parisuddha  pariyodātan’ti neta hāna vijjati. Paccatta kho pana bhikkhave,  ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaabrāhmaṇā  tattha ñāṇabhāvamattameva pariyodāpenti, tadapi tesa bhavata  samaabrāhmaṇāna upādānamakkhāyatī”ti-ādidesanāya (sa. ni.  2.43), “tadapi phassapaccayā”ti aya “cakkhuñca paicca rūpe ca  uppajjati cakkhuviññāṇa, tiṇṇa sagati phasso, phassapaccayā vedanā,  vedanāpaccayā tahā, tahāpaccayā upādānan”ti (sa. ni.   2.45), “chandamūlakā ime āvuso dhammā manasikārasamuṭṭhānā  phassasamodhānā vedanāsamosaraṇā”ti (pariyesitabba) ca  ādidesanāya, “yato kho bhikkhave, bhikkhu channa  phassāyatanānan”ti-ādidesanā “yato kho bhikkhave, bhikkhu neva  vedana attato samanupassati, na sañña, na sakhāre, na viññāṇa  attato samanupassati, so eva asamanupassanto na kiñci loke  upādiyati, anupādiya na paritassati, aparitassa paccattayeva  parinibbāyatī”ti-ādidesanāya, “sabbete imeheva dvāsaṭṭhiyā vatthūhi  antojālīkatā”ti-ādidesanā “ye hi keci bhikkhave …pe…  abhivadanti, sabbete imāneva pañca kāyāni abhivadanti etesa vā  aññataran”ti-ādidesanāya (ma. ni. 3.26), “kāyassa  bhedā …pe… devamanussā”ti aya 

  “Accī (pg.1.489) yathā vātavegena khittā (upasivāti bhagavā), 

   Attha paleti na upeti sakha. 

  Eva munī nāmakāyā vimutto, 

  Attha paleti na upeti sakhan”ti. (su. ni.  1080)– 

  Ādidesanāya saddhi sasandatīti. Aya  neruttamadhippāyadesanānidānapubbāparānusandhīna catunna vibhāvanalakkhao  catubyūhahāro nāma. Vuttampi ceta “neruttamadhippāyo”ti-ādi  (netti. 4.6). 

 

 Āvattahāravaṇṇanā

 

 Āghātādīnamakaraṇīyatāvacanena khantisoraccānuṭṭhāna. Tattha  khantiyā saddhāpaññāparāpakāradukkhasahagatāna sagaho, tathā soraccena  sīlassa. Saddhādiggahaena ca saddhindriyādisakalabodhipakkhiyadhammā  āvattanti. Sīlaggahaena avippaisārādayo sabbepi  sīlānisasadhammā āvattanti. Pāṇātipātādīhi paivirativacanena  appamādavihāro, tena sakala sāsanabrahmacariya āvattati.  Gambhīratādivisesayuttadhammaggahaena mahābodhipakittana.  Anāvaraañāṇapadaṭṭhānañhi āsavakkhayañāṇa, āsavakkhayañāṇapadaṭṭhānañca  anāvaraañāṇa mahābodhīti vuccati, tena dasabalādayo sabbe buddhaguṇā  āvattanti. Sassatādidiṭṭhiggahaena tahāvijjāna sagaho, tāhi  anamatagga sasāravaṭṭa āvattati. Vedanāna yathābhūta  samudayādipaivedhanena bhagavato pariññāttayavisuddhi, tāya  paññāpāramimukhena sabbāpi pāramiyo āvattanti. “Ajānata  apassatan”ti ettha avijjāggahaena ayonisomanasikārapariggaho,  tena ca nava ayonisomanasikāramūlakā dhammā āvattanti.  “Tahāgatāna paritassitavipphanditan”ti ettha tahāggahaena nava  tahāmūlakā dhammā āvattanti. “Tadapi phassapaccayā”ti-ādi  sassatādipaññāpanassa paccayādhīnavuttidassana, tena  aniccatādilakkhaattaya āvattati. Channa phassāyatanāna yathābhūta  pajānanena vimuttisampadāniddeso, tena sattapi visuddhiyo āvattanti.  “Ucchinnabhavanettiko tathāgatassa kāyo”ti tahāpahāna vutta, tena  bhagavato sakalasakilesappahāna āvattatīti aya desanāya  gahitadhammāna sabhāgavisabhāgadhammavasena (pg.1.490) āvattanalakkhao  āvattahāro nāma. Yathāha “ekamhi padaṭṭhāne, pariyesati  sesaka padaṭṭhānan”ti-ādi (netti. 4.7). 

 

 Vibhattihāravaṇṇanā

 

 Āghātānandādayo akusalā dhammā, tesa  ayonisomanasikārādi padaṭṭhāna. Yehi pana dhammehi  āghātānandādīna akaraa appavatti, te abyāpādādayo kusalā  dhammā, tesa yonisomanasikārādi padaṭṭhāna. Tesu  āghātādayokāmāvacarāva, abyāpādādayo catubhūmakā, tathā  pāṇātipātādīhi paivirati kusalā vā abyākatā vā, tassā  hirottappādayo dhammā padaṭṭhāna. Tattha kusalā siyā kāmāvacarā,  siyā lokuttarā. Abyākatā lokuttarāva. “Atthi bhikkhave,  aññeva dhammā gambhīrā”ti vuttadhammā siyā kusalā, siyā  abyākatā. Tattha kusalāna vuṭṭhānagāminivipassanā padaṭṭhāna.  Abyākatāna maggadhammā, vipassanā, āvajjanā vā padaṭṭhāna. Tesu  kusalā lokuttarāva, abyākatā siyā kāmāvacarā, siyā lokuttarā,  sabbāpi diṭṭhiyo akusalāva kāmāvacarāva, tāsa avisesena  micchābhinivese ayonisomanasikāro padaṭṭhāna. Visesato pana  santatighanavinibbhogābhāvato ekattanayassa micchāgāho  atītajāti-anussaraatakkasahito sassatadiṭṭhiyā padaṭṭhāna.  Hetuphalabhāvena sambandhabhāvassa aggahaato nānattanayassa micchāgāho  tajjāsamannāhārasahito ucchedadiṭṭhiyā padaṭṭhāna. Eva sesadiṭṭhīnampi  yathāsambhava vattabba. 

 “Vedanānan”ti ettha vedanā siyā kusalā, siyā akusalā,  siyā abyākatā, siyā kāmāvacarā, siyā rūpāvacarā, siyā  arūpāvacarā, tāsa phasso padaṭṭhāna. Vedanāna yathābhūta vedanāna  samudayādipaivedhana maggañāṇa, anupādāvimutti ca phalañāṇa, tesa  “aññeva dhammā gambhīrā”ti ettha vuttanayena dhammādivibhāgo  netabbo. “Ajānata apassatan”ti-ādīsu avijjātahā akusalā  kāmāvacarā, tāsu avijjāya āsavā, ayonisomanasikāro eva vā  padaṭṭhāna. Tahāya sayojaniyesu dhammesu assādadassana padaṭṭhāna.  “Tadapi phassapaccayā”ti (pg.1.491) ettha phassassa vedanāya viya  dhammādivibhāgo veditabbo. Iminā nayena phassāyatanādīnampi  yathāraha dhammādivibhāgo netabboti aya sakilesadhamme, vodānadhamme  ca sādhāraṇāsādhāraato, padaṭṭhānato, bhūmito ca vibhajanalakkhao  vibhattihāro nāma. Yathāha “dhammañca padaṭṭhāna, bhūmiñca  vibhajjate aya hāro”ti-ādi (netti. 4.8). 

 

 Parivattanahāravaṇṇanā

 

 Āghātādīnamakaraa khantisoraccāni anubrūhetvā  paisakhānabhāvanābalasiddhiyā ubhayahitapaipattimāvahati.  Āghātādayo pana pavattiyamānā dubbaṇṇata, dukkhaseyya, bhogahāni,  akitti, parehi durupasakamanatañca nipphādentā nirayādīsu  mahādukkhamāvahanti. Pāṇātipātādipaivirati  avippaisārādikalyāṇa paramparamāvahati. Pāṇātipātādi pana  vippaisārādi-akalyāṇa paramparamāvahati. Gambhīratādivisesayutta  ñāṇa veneyyāna yathāraha vijjābhiññādiguavisesamāvahati  sabbaññeyyassa yathāsabhāvāvabodhato. Tathā gambhīratādivisesarahita  pana ñāṇa ñeyyesu sādhāraabhāvato yathāvuttaguavisesa nāvahati.  Sabbāpi cetā diṭṭhiyo yathāraha sassatucchedabhāvato antadvayabhūtā  sakkāyatīra nātivattanti aniyyānikasabhāvattā. Sammādiṭṭhi pana  saparikkhārā majjhimapaipadābhūtā sakkāyatīramatikkamma pāra gacchati  niyyānikasabhāvattā. Vedanāna yathābhūta samudayādipaivedhanā  anupādāvimuttimāvahati maggabhāvato. Vedanāna yathābhūta  samudayādi-asampaivedho sasāracārakāvarodhamāvahati sakhārāna  paccayabhāvato. Vedayitasabhāvapaicchādako sammoho  tadabhinandanamāvahati, yathābhūtāvabodho pana tattha nibbedha, virāgañca  āvahati. Micchābhinivese ayonisomanasikārasahitā tahā  anekavihita diṭṭhijāla pasāreti. Yathāvuttatahāsamucchedo pahamamaggo  ta diṭṭhijāla sakoceti. Sassatavādādipaññāpanassa phasso paccayo  asati phasse tadabhāvato. Diṭṭhibandhanabaddhāna  phassāyatanādīnamanirodhanena phassādi-anirodho sasāradukkhassa  anivattiyeva yāthāvato phassāyatanādipariññā sabbadiṭṭhidassanāni  ativattati, tesa pana tathā apariññā (pg.1.492) diṭṭhidassana nātivattati.  Bhavanettisamucchedo āyati attabhāvassa anibbattiyā savattati,  asamucchinnāya bhavanettiyā anāgate bhavappabandho parivattatiyevāti aya  sutte niddiṭṭhāna dhammāna paipakkhato parivattanalakkhao  parivattanahāro nāma. Kimāha “kusalākusale dhamme, niddiṭṭhe  bhāvite pahīne cā”ti-ādi. 

 

 Vevacanahāravaṇṇanā

 

 “Mama mama me”ti pariyāyavacana. ‘Vā yadi cā”ti  pariyāyavacana. “Bhikkhave samaṇā tapassino”ti pariyāyavacana.  “Pare aññe paiviruddhā”ti …pe… na. “Avaṇṇa akitti  nindan”ti …pe… na. “Bhāseyyu bhaeyyu katheyyun”ti …pe…  na. “Dhammassa vinayassa satthusāsanassā”ti …pe… na.  “Saghassa samūhassa gaassā”ti …pe… na. “Tatra tattha  tesū”ti …pe… na. “Tumhehi vo bhavantehī”ti …pe… na.  Āghāto doso byāpādo”ti …pe… na “appaccayo domanassa  cetasikadukkhan”ti …pe… na. “Cetaso cittassa  manaso”ti …pe… na. “Anabhiraddhi byāpatti  manopadoso”ti …pe… na. “Na no a mā”ti …pe… na.  “Karaṇīyā uppādetabbā pavattetabbā”ti pariyāyavacana. Iminā  nayena sabbapadesu vevacana vattabbanti aya tassa tassa atthassa  tatapariyāyasaddayojanālakkhao vevacanahāro nāma. Vuttañheta  “vevacanāni bahūni tu, sutte vuttāni ekadhammassā”ti-ādi (netti.  4.10). 

 

 Paññattihāravaṇṇanā

 

 Āghāto vatthuvasena dasavidhena, ekūnavīsatividhena vā paññatto.  Apaccayo upavicāravasena chadhā paññatto. Ānando  pīti-ādivasena vevacanena navadhā paññatto. Pīti sāmaññato pana  khuddikādivasena pañcadhā paññatto. Somanassa upavicāravasena chadhā,  sīla vārittacārittādivasena anekadhā, gambhīratādivisesayutta ñāṇa  cittuppādavasena catudhā, dvādasadhā vā, visayabhedato anekadhā ca,  diṭṭhisassatādivasena dvāsaṭṭhiyā bhedehi, tadantogadhavibhāgena anekadhā  ca, vedanā chadhā, aṭṭhasatadhā, anekadhā ca, tassā samudayo pañcadhā,  tathā atthagamopi, assādo duvidhena, ādīnavo tividhena, nissaraa  ekadhā (pg.1.493)  catudhā ca, anupādāvimutti duvidhena, “ajānata  apassatan”ti vuttā avijjā visayabhedena catudhā, aṭṭhadhā ca,  “tahāgatānan”ti-ādinā vuttā tahā chadhā, aṭṭhasatadhā, anekadhā  ca, phasso nissayavasena chadhā, upādāna catudhā, bhavo dvidhā,  anekadhā ca, jāti vevacanavasena chadhā, tathā jarā sattadhā, maraa  aṭṭhadhā, navadhā ca, soko pañcadhā, paridevo chadhā, dukkha catudhā,  tathā domanassa, upāyāso catudhā paññattoti aya pabhedapaññatti,  samūhapaññatti ca. 

 “Samudayo hotī”ti pabhavapaññatti, “yathābhūta pajānātī”ti  dukkhassa pariññāpaññatti, samudayassa pahānapaññatti, nirodhassa  sacchikiriyāpaññatti, maggassa bhāvanāpaññatti.  “Antojālīkatā”ti-ādisabbadiṭṭhīna sagahapaññatti.  “Ucchinnabhavanettiko”ti-ādi duvidhena parinibbānapaññattīti eva  āghātādīna pabhavapaññattipariññāpaññatti-ādivasena. Tathā  āghāto”ti byāpādassa vevacanapaññatti. “Appaccayo”ti  domanassassavevacanapaññattīti-ādivasena ca paññattibhedo  vibhajjitabboti aya ekekassa dhammassa anekāhi paññattīhi  paññapetabbākāravibhāvanalakkhao paññattihāro nāma, tena vutta  “eka bhagavā dhamma, paṇṇattīhi vividhāhi desetī”ti-ādi (netti.  4.11). 

 

 Otaraahāravaṇṇanā

 

 Āghātaggahaena sakhārakkhandhasagaho, tathā  anabhiraddhiggahaena. Appaccayaggahaena vedanākkhandhasagahoti ida  khandhamukhena otaraa. Tathā āghātādiggahaena dhammāyatana,  dhammadhātu, dukkhasacca, samudayasacca vā gahitanti ida  āyatanamukhena, dhātumukhena, saccamukhena ca  otaraa  Tathā āghātādīna sahajātā avijjā  hetusahajāta-aññamaññanissasampayutta-atthi-avigatapaccayehi paccayo,  asahajātā pana anantaraniruddhā  anantarasamanantara-anantarūpanissayanatthivigatāsevanapaccayehi paccayo.  Ananantarā pana upanissayavaseneva paccayo. Tahā-upādānādi  phassādīnampi tesa sahajātāna, asahajātānañca yathāraha paccayabhāvo  vattabbo. Koci panettha adhipativasena, koci kammavasena, koci  āhāravasena, koci indriyavasena, koci jhānavasena koci  (pg.1.494) maggavasenāpi paccayoti ayampi viseso veditabboti ida  paiccasamuppādamukhena otaraa. Imināva nayena  ānandādīnampi khandhādimukhena otaraa vibhāvetabba.  

 Tathā sīla pāṇātipātādīhi viraticetanā,  abyāpādādicetasikadhammā ca, pāṇātipātādayo cetanāva, tesa,  tadupakārakadhammānañca lajjādayādīna sakhārakkhandhadhammāyatanādīsu  sagahato purimanayeneva khandhādimukhena otaraa vibhāvetabba. Esa  nayo ñāṇadiṭṭhivedanā-avijjātahādiggahaesupi.  Nissaraṇānupādāvimuttiggahaesu pana asakhatadhātuvasenapi dhātumukhena  otaraa vibhāvetabba, tathā “vedanāna …pe… anupādāvimutto”ti  etena bhagavato sīlādayo pañcadhammakkhandhā, satipaṭṭhānādayo ca  bodhipakkhiyadhammā pakāsitā hontīti tamukhenapi otaraa veditabba.  “Tadapi phassapaccayā”ti sassatādipaññāpanassa  paccayādhīnavuttitādīpanena aniccatāmukhena otaraa, tathā evadhammatāya  paiccasamuppādamukhena otaraa. Aniccassa dukkhānattabhāvato  appaihitamukhena, suññatāmukhena otaraa.  Sesapadesupi eseva nayo. Aya paiccasamuppādādimukhehi suttatthassa  otaraalakkhao otaraahāro nāma. Tathā hi vutta “yo ca  paiccuppādo, indriyakhandhā ca dhātu-āyatanā”ti-ādi (netti.  4.12). 

 

 Sodhanahāravaṇṇanā

 

 “Mama vā bhikkhave, pare avaṇṇa bhāseyyun”ti ārambho.  “Dhammassa vā avaṇṇa bhāseyyu saghassa vā avaṇṇa bhāseyyun”ti  padasuddhi, no ārambhasuddhi. “Tatra tumhehi na āghāto, na  appaccayo, na cetaso anabhiraddhi karaṇīyā”ti padasuddhi ceva  ārambhasuddhi ca. Dutiyanayādīsupi eseva nayo, tathā “appamattaka  kho panetan”ti-ādi ārambho. “Kataman”ti-ādi pucchā.  “Pāṇātipāta pahāyā”ti-ādi padasuddhi, no ārambhasuddhi. No ca  pucchāsuddhi. “Ida kho”ti-ādi pucchāsuddhi ceva padasuddhi ca,  ārambhasuddhi. 

 Tathā “atthi bhikkhave”ti-ādi ārambho. “Katame ca  te”ti-ādi pucchā. “Santi bhikkhave”ti-ādi ārambho.  “Kimāgammā”ti-ādi ārambhapucchā (pg.1.495)  “Yathā samāhite”ti-ādi  padasuddhi, no ārambhasuddhi, no ca pucchāsuddhi. “Ime  kho”ti-ādi padasuddhi ceva pucchāsuddhi ca ārambhasuddhi ca. Iminā  nayena sabbattha ārambhādayo veditabbā. Aya padārambhāna  sodhitāsodhitabhāvavicāraalakkhao sodhanahāro nāma, vuttampi  ca “vissajjitamhi pañhe, gāthāya pucchitāyamārabbhā”ti-ādi  (netti. 4.13). 

 

 Adhiṭṭhānahāravaṇṇanā

 

 “Avaṇṇan”ti sāmaññato adhiṭṭhāna. Tamavikappetvā  visesavacana “mama vā”ti. Dhammassa vā saghassa vāti pakkhepi  esa nayo. Tathā “sīlan”ti sāmaññato adhiṭṭhāna.  Tamavikappetvā visesavacana “pāṇātipātā paivirato”ti-ādi.  “Aññeva dhammā”ti-ādi sāmaññato adhiṭṭhāna, tamavikappetvā  visesavacana “tayida bhikkhave, tathāgato pajānātī”ti-ādi, tathā  “pubbantakappikā”ti-ādi sāmaññato adhiṭṭhāna. Tamavikappetvā  visesavacana “sassatavādā”ti-ādi. Iminā nayena sabbattha  yathādesitameva sāmaññavisesā niddhāretabbā. Aya suttāgatāna  dhammāna avikappanāvasena yathādesitameva  sāmaññavisesaniddhāraalakkhao adhiṭṭhānahāro nāma, yathāha  “ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā”ti-ādi (netti.  4.14). 

 

 Parikkhārahāravaṇṇanā

 

 Āghātādīna “anattha me acarī”ti-ādīni (dha. sa.  1237 vibha. 909) ekūnavīsati āghātavatthūni hetu.  Ānandādīna ārammaṇābhisineho hetu. Sīlassa hiri-ottappa,  appicchatādayo ca hetu. “Gambhīrā”ti-ādinā vuttadhammassa  sabbāpi pāramiyo hetu. Visesena paññāpāramī. Diṭṭhīna  asappurisūpanissayo, asaddhammassavana micchābhinivesena  ayonisomanasikāro ca avisesena hetu. Visesena pana  sassatavādādīna atītajāti-anussaraṇādi hetu. Vedanāna avijjā,  tahā, kammādiphasso ca hetu. Anupādāvimuttiyā ariyamaggo hetu.  Aññāṇassa ayonisomanasikāro hetu. Tahāya sayojaniyesu  assādānupassanā hetu. Phassassa saḷāyatanāni hetu.  Saḷāyatanassa nāmarūpa hetu (pg.1.496)  Bhavanettisamucchedassa visuddhibhāvanā  hetūti aya parikkhārasakhāte hetupaccaye niddhāretvā  savaṇṇanālakkhao parikkhārahāro nāma, tena vutta “ye dhammā  ya dhamma, janayantippaccayā paramparato”ti-ādi. 

 

 Samāropanahāravaṇṇanā

 

 Āghātādīnamakaraṇīyatāvacanena khantisampadā dassitā hoti.  “Appamattaka kho panetan”ti-ādinā soraccasampadā. “Atthi  bhikkhave”ti-ādinā ñāṇasampadā. “Aparāmasato cassa paccattaññeva  nibbuti viditā”ti, “vedanāna …pe… yathābhūta viditvā  anupādāvimutto”ti ca etehi samādhisampadāya saddhi  vijjāvimuttivasībhāvasampadā dassitā. Tattha khantisampadā  paisakhānabalasiddhito soraccasampadāya padaṭṭhāna, soraccasampadā pana  atthato sīlameva, sīla samādhisampadāya padaṭṭhāna. Samādhi  ñāṇasampadāya padaṭṭhānanti aya padaṭṭhānasamāropanā. 

 Pāṇātipātādīhi paivirativacana sīlassa  pariyāyavibhāgadassana. Sassatavādādivibhāgadassana pana diṭṭhiyā  pariyāyavacananti aya vevacanasamāropanā. 

 Sīlena vītikkamappahāna, tadagappahāna,  duccaritasakilesappahānañca sijjhati. Samādhinā pariyuṭṭhānappahāna,  vikkhambhanappahāna, tahāsakilesappahānañca sijjhati. Paññāya  diṭṭhisakilesappahāna, samucchedappahāna, anusayappahānañca sijjhatīti  aya pahānasamāropanā. 

 Sīlādidhammakkhandhehi samathavipassanābhāvanāpāripūri gacchati  pahānattayasiddhitoti aya bhāvanāsamāropanā. Aya sutte  āgatadhammāna padaṭṭhānavevacanapahānabhāvanāsamāropanavicāraalakkhao  samāropanahāro nāma. Vuttañheta “ye dhammā ya mūlā, ye  cekatthā pakāsitā muninā”ti-ādi, (netti. 4.16) aya  soasahārayojanā. 

 

Soasahāravaṇṇanā niṭṭhitā.

 

 

 Pañcavidhanayavaṇṇanā

 

 Nandiyāvaṭṭanayavaṇṇanā

 

 Āghātādīnamakaraavacanena (pg.1.497) tahāvijjāsakoco dassito.  Sati hi attattaniyavatthūsu sinehe, sammohe ca “anattha me  acarī”ti-ādinā āghāto jāyati, nāsati. Tathā “pāṇātipātā  paivirato”ti-ādivacanehi “paccattaññeva nibbuti viditā,  anupādāvimutto, channa phassāyatanāna …pe… yathābhūta  pajānātī”ti-ādivacanehi ca tahāvijjāna accantappahāna dassita  hoti. Tāsa pana pubbantakappikādipadehi, “ajānata  apassatan”ti-ādipadehi ca sarūpatopi dassitāna tahāvijjāna  rūpadhammā, arūpadhammā ca adhiṭṭhāna. Yathākkama samatho ca vipassanā  ca paipakkho, tesa pana cetovimutti, paññāvimutti ca phala. Tattha  tahā samudayasacca, tahāvijjā vā, tadadhiṭṭhānabhūtā rūpārūpadhammā  dukkhasacca, tesamappavatti nirodhasacca, nirodhapajānanā  samathavipassanā maggasaccanti eva, catusaccayojanā veditabbā. 

 Tahāggahaena cettha  māyāsāṭheyyamānātimānamadapamādapāpicchatāpāpamittatā-ahirikānottappādivasena  sabbopi akusalapakkho netabbo. Tathā avijjāggahaenapi  viparītamanasikārakodhupanāhamakkhapaḷāsa-issāmacchariyasārambha  dovacassatā bhavadiṭṭhivibhavadiṭṭhādivasena. Vuttavipariyāyena pana  amāyā-asāṭheyyādivasena, aviparītamanasikārādivasena ca sabbopi  kusalapakkho netabbo. Tathā samathapakkhiyāna saddhindriyādīna,  vipassanāpakkhiyānañca aniccasaññādīna vasenāti aya  tahāvijjāhi sakilesapakkha suttattha samathavipassanāhi ca  vodānapakkha catusaccayojanamukhena nayanalakkhaassa  nandiyāvaṭṭanayassa bhūmi. Vuttañhi “tahañca avijjampi ca,  samathena vipassanāya yo netī”ti-ādi. 

 

 Tipukkhalanayavaṇṇanā

 

 Āghātādīnamakaraavacanena adosasiddhi, tathā  pāṇātipātapharusavācāhi paivirativacanenāpi.  Ānandādīnamakaraavacanena pana alobhasiddhi (pg.1.498)  tathā abrahmacariyato  paivirativacanenāpi. Adinnādānādīhi pana paivirativacanena  tadubhayasiddhi. “Tayida bhikkhave  tathāgato pajānātī”ti-ādinā  amohasiddhi. Iti tīhi akusalamūlehi gahitehi tappaipakkhato  āghātādīnamakaraavacanena ca tīṇi kusalamūlāni siddhāniyeva  honti. Tattha tīhi akusalamūlehi  tividhaduccaritasakilesamalavisamākusalasaññāvitakkapañcādivasena  sabbopi akusalapakkho vitthāretabbo. Tathā tīhi kusalamūlehi  tividhasucaritavodānasamakusalasaññāvitakkapaññāsaddhammasamādhi-  vimokkhamukhavimokkhādivasena  sabbopi kusalapakkho vibhāvetabbo. 

 Ettha cāya saccayojanā– lobho samudayasacca, sabbāni  vā kusalākusalamūlāni, tehi pana nibbattā tesamadhiṭṭhānagocarabhūtā  upādānakkhandhā dukkhasacca, tesamappavatti nirodhasacca,  nirodhapajānanā vimokkhādikā maggasaccanti. Aya  akusalamūlehi sakilesapakkha, kusalamūlehi ca vodānapakkha  catusaccayojanamukhena nayanalakkhaassa tipukkhalanayassa bhūmi.  Tathā hi vutta 

  “Yo akusale samūlehi, 

  Neti kusale ca kusalamūlehī”ti-ādi. (netti.  4.18). 

 

 Sīhavikkīḷitanayavaṇṇanā

 

 Āghātānandādīnamakaraa-vacanena satisiddhi.  Micchājīvāpaivirativacanena vīriyasiddhi. Vīriyena hi  kāmabyāpādavihisāvitakke vinodeti, vīriyasādhanañca  ājīvapārisuddhisīlanti. Pāṇātipātādīhi paivirativacanena  satisiddhi. Satiyā hi sāvajjānavajjo diṭṭho hoti. Tattha ca  ādīnavānisase sallakkhetvā sāvajja pahāya anavajja samādāya vattati.  Tathā hi sā “niyyātanapaccupaṭṭhānā”ti vuccati. “Tayida  bhikkhave, tathāgato pajānātī”ti-ādinā samādhipaññāsiddhi.  Paññavā hi yathābhūtāvabodho samāhito ca yathābhūta pajānātīti. 

 Tathā “nicco dhuvo”ti-ādinā anicce “niccan”ti  vipallāso, “arogo para maraṇā, ekantasukhī attā,  diṭṭhadhammanibbānappatto”ti ca evamādīhi asukhe “sukhan”ti  vipallāso. “Pañcahi kāmaguehi samappito”ti-ādinā  (pg.1.499) asubhe  “subhan”ti vipallāso. Sabbeheva diṭṭhippakāsanapadehi anattani  “attā”ti vipallāsoti evamettha cattāro vipallāsā siddhā  honti,  tesa paipakkhato cattāri satipaṭṭhānāni siddhāneva. Tattha catūhi  yathāvuttehi indriyehi cattāro puggalā niddisitabbā. Katha duvidho  hi tahācarito mudindriyo tikkhindriyoti, tathā diṭṭhicaritopi.  Tesu pahamo asubhe “subhan”ti vipallatthadiṭṭhiko satibalena yathābhūta  kāyasabhāva sallakkhetvā sammattaniyāma okkamati. Dutiyo asukhe  “sukhan”ti vipallatthadiṭṭhiko “uppanna kāmavitakka  nādhivāsetī”ti-ādinā (ma. ni. 1.26 a. ni.  4.14   6.58) vuttena vīriyasavarasakhātena vīriyabalena ta vipallāsa  vidhamati. Tatiyo anicce “niccan”ti vipallatthadiṭṭhiko  samādhibalena samāhitabhāvato sakhārāna khaikabhāva yathābhūta  paivijjhati. Catuttho santatisamūhakiccārammaaghanavicittattā  phassādidhammapuñjamatte anattani “attā”ti vipallatthadiṭṭhiko  catukoikasuññatāmanasikārena ta micchābhinivesa viddhaseti.  Catūhi cettha vipallāsehi  caturāsavoghayogagantha-agatitahuppādupādānasattaviññāṇaṭṭhiti-apariññādivasena  sabbopi akusalapakkho netabbo. Tathā catūhi satipaṭṭhānehi  catubbidhajhānavihārādhiṭṭhānasukhabhāgiyadhamma-appamaññāsammappadhāna-iddhipādādivasena  sabbopi vodānapakkho netabbo. 

 Ettha cāya saccayojanā– subhasaññāsukhasaññāhi, catūhipi  vā vipallāsehi samudayasacca, tesamadhiṭṭhānārammaabhūtā  pañcupādānakkhandhā dukkhasacca, tesamappavatti nirodhasacca,  nirodhapajānanā satipaṭṭhānādikā maggasaccanti. Aya  vipallāsehi sakilesapakkha, saddhindriyādīhi vodānapakkha  catusaccayojanamukhena nayanalakkhaassa sīhavikkīḷitanayassa  bhūmi, yathāha “yo neti vipallāsehi, kilese indriyehi  saddhamme”ti-ādi (netti. 4.19). 

 

 Disālocana-akusanayadvayavaṇṇanā

 

 Iti tiṇṇa atthanayāna siddhiyā vohāranayadvayampi siddhameva  hoti. Tathā hi atthanayattayadisābhūtadhammāna samālocanameva  disālocananayo. Tesa samānayanameva akusanayo.  Tasmā yathāvuttanayena (pg.1.500) atthanayāna disābhūtadhammasamālokananayanavasena  tampi nayadvaya yojetabbanti, tena vutta “veyyākaraesu hi ye,  kusalākusalā”ti-ādi (netti. 4.20). Aya pañcanayayojanā. 

 

Pañcavidhanayavaṇṇanā niṭṭhitā.

 

 

 Sāsanapaṭṭhānavaṇṇanā

 

 Ida pana sutta soasavidhe sāsanapaṭṭhāne  sakilesavāsanāsekkhabhāgiya tahādiṭṭhādisakilesāna  sīlādipuññakiriyassa, asekkhasīlādikkhandhassa ca vibhattattā,  sakilesavāsanānibbedhāsekkhabhāgiyameva vā yathāvuttatthāna  sekkhasīlakkhandhādikassa ca vibhattattā. Aṭṭhavīsatividhe pana  sāsanapaṭṭhāne lokiyalokuttara sattadhammādhiṭṭhāna ñāṇañeyya dassanabhāvana  sakavacanaparavacana vissajjanīyāvissajjanīya kammavipāka  kusalākusala anuññātapaikkhitta bhavo ca  lokiyalokuttarādīnamatthāna idha vibhattattāti. Aya  sāsanapaṭṭhānayojanā. 

 

  Pakaraanayavaṇṇanā niṭṭhitā. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya  ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaginā  sāṭṭhakathe piakattaye asagāsahīravisāradañāṇacārinā  anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgainā  mahāveyyākaraena ñāṇābhivasadhammasenāpatināmatherena  mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā brahmajālasuttavaṇṇanāya līnatthavibhāvanā. 

 

~Brahmajālasuttavaṇṇanā niṭṭhitā.~

 

~Pahamo bhāgo niṭṭhito.~

 


Namo tassa bhagavato arahato sammāsambuddhassa. 

 

 Dīghanikāye

 

Sīlakkhandhavagga-abhinavaṭīkā 

《長部》戒蘊品新抄

(dutiyo bhāgo第二分) 

(pg.2.1~pg. 2.0437)

 

2. Sāmaññaphalasuttavaṇṇanā

  

Rājāmaccakathāṇṇanā

 

 150. Idāni (pg.2.1) sāmaññaphalasuttassa savaṇṇanākkamo  anuppattoti dassetu “eva …pe… suttan”ti-ādimāha. Tattha  anupubbapadavaṇṇanāti anukkamena padavaṇṇanā, pada pada pati  anukkamena vaṇṇanāti vutta hoti. Pubbe vuttañhi, uttāna vā  padamaññatra vaṇṇanāpi “anupubbapadavaṇṇanā” tveva vuccati. Evañca  katvā “apubbapadavaṇṇanātipi pahanti, pubbe  avaṇṇitapadavaṇṇanāti attho. Duggajanapadaṭṭhānavisesasampadādiyogato  padhānabhāvena rājūhi gahitaṭṭhena evanāmaka, na pana nāmamattenāti āha  “tañhīti-ādi. Nanu mahāvagge mahāgovindasutte  āgato esa purohito eva, na rājā, kasmā so  rājasaddavacanīyabhāvena gahitoti? Mahāgovindena purohitena  pariggahitampi ceta reunā nāma magadharājena pariggahitamevāti  atthasambhavato eva vutta, na pana so rājasaddavacanīyabhāvena gahito  tassa rājābhāvato. Mahāgovindapariggahitabhāvakittanañhi tadā  reuraññā pariggahitabhāvūpalakkhaa. So hi tassa sabbakiccakārako  purohito, idampi ca loke samudāciṇṇa (pg.2.2) “rājakammapasutena katampi  raññā katan”ti. Ida vutta hoti– mandhāturaññā ceva mahāgovinda  bodhisatta purohitamāṇāpetvā reuraññā ca aññehi ca rājūhi  pariggahitattā rājagahanti. Keci pana “mahāgovindo”ti  mahānubhāvo eko purātano rājāti vadanti. Pariggahitattāti  rājadhānībhāvena pariggahitattā. Gayhatīti hi gaha, rājūna,  rājūhi vā gahanti rājagaha. Nagarasaddāpekkhāya napusakaniddeso. 

 Aññepettha pakāreti nagaramāpanena raññā kāritasabbagehattā  rājagaha, gijjhakūṭādīhi pañcahi pabbatehi parikkhittattā  pabbatarājehi parikkhittagehasadisantipi rājagaha,  sampannabhavanatāya rājamāna gehantipi rājagaha,  susavihitārakkhatāya anatthāvahitukāmena upagatāna pairājūna gaha  gahaabhūtantipi rājagaha, rājūhi disvā sammā patiṭṭhāpitattā  tesa gaha gehabhūtantipi rājagaha, ārāmarāmaeyyatādīhi rājati,  nivāsasukhatādinā ca sattehi mamattavasena gayhati pariggayhatītipi  rājagahanti edise pakāre. Nāmamattameva pubbe vuttanayenāti  attho. So pana padeso visesaṭṭhānabhāvena uḷārasattaparibhogoti āha  “ta panetan”ti-ādi. Tattha “buddhakāle, cakkavattikāle  cāti ida yebhuyyavasena vutta aññadāpi kadāci sambhavato,  “nagara hotīti ca ida upalakkhaameva manussāvāsasseva  asambhavato. Tathā hi vutta “sesakāle suñña hotīti-ādi.  Tesanti yakkhāna. Vasanavananti āpānabhūmibhūta  upavana. 

  Avisesenāti vihārabhāvasāmaññena,  saddantarasannidhānasiddha visesaparāmasanamantarenāti attho. Ida vutta  hoti– “pātimokkhasavarasavuto viharati, (a. ni.   5.101 pāci. 147 pari. 441) pahama jhāna upasampajja  viharati, (dha. sa. 160) mettāsahagatena cetasā eka disa pharitvā  viharati, (dī. ni. 3.71 308 ma. ni. 1.77 459  509 2.309 315 3.230 vibha. 642) sabbanimittāna  amanasikārā animitta cetosamādhi upasampajja viharatī”ti-ādīsu  (ma. ni. 1.459) saddantarasannidhānasiddhena visesaparāmasanena  yathākkama iriyāpathavihārādivisesavihārasamagīparidīpana (pg.2.3)  na evamida,  ida pana tathā visesaparāmasanamantarena  aññataravihārasamagīparidīpananti. 

  Satipi ca vuttanayena aññataravihārasamagīparidīpane  idha iriyāpathasakhātavisesavihārasamagīparidīpanameva sambhavatīti  dasseti “idha panāti-ādinā. Kasmā pana  saddantarasannidhānasiddhassa visesaparāmasanassābhāvepi idha  visesavihārasamagīparidīpana sambhavatīti?  Visesavihārasamagīparidīpanassa saddantarasakhātavisesavacanassa  abhāvato eva. Visesavacane hi asati visesamicchatā viseso  payojitabboti. Apica iriyāpathasamāyogaparidīpanassa atthato  siddhattā tathādīpanameva sambhavatīti. Kasmā cāyamattho siddhoti?  Dibbavihārādīnampi sādhāraato. Kadācipi hi iriyāpathavihārena  vinā na bhavati tamantarena attabhāvapariharaṇābhāvatoti. 

 Iriyana pavattana iriyā, kāyikakiriyā, tassā  pavattanupāyabhāvato pathoti iriyāpatho, hānanisajjādayo. Na  hi hānanisajjādi-avatthāhi vinā kañci kāyika kiriya pavattetu  sakkā, tasmā so tāya pavattanupāyoti vuccati. Viharati pavattati  etena, viharaamatta vā tanti vihāro, so eva vihāro tathā,  atthato panesa hānanisajjādi-ākārappavatto catusantatirūpappabandhova.  Divi bhavo dibbo, tattha bahula pavattiyā  brahmapārisajjādidevaloke bhavoti attho, yo vā tattha dibbānubhāvo,  tadatthāya savattatīti dibbo, abhiññābhinīhārādivasena vā  mahāgatikattā dibbo, sova vihāro, dibbabhāvāvaho vā vihāro  dibbavihāro, mahaggatajjhānāni. Nettiya [netti. 86 (atthato samāna)] pana catasso āruppasamāpattiyo āneñjavihārāti  visu vutta, ta pana mettājjhānādīna brahmavihāratā viya tāsa  bhāvanāvisesabhāva sandhāya vutta. Aṭṭhakathāsu pana  dibbabhāvāvahasāmaññato tāpi “dibbavihārā” tveva vuttā. Brahmāna,  brahmabhūtā vā hitūpasahārādivasena pavattiyā seṭṭhabhūtā vihārāti  brahmavihārā, mettājjhānādivasena pavattā catasso appamaññāyo.  Ariyā uttamā, anaññasādhāraattā vā ariyāna vihārāti  ariyavihārā, catassopi phalasamāpattiyo. Idha pana  rūpāvacaracatutthajjhāna, tabbasena pavattā appamaññāyo (pg.2.4)   catutthajjhānika-aggaphalasamāpatti ca bhagavato dibbabrahma-ariyavihārā. 

 Aññataravihārasamagīparidīpananti tāsamekato appavattattā  ekena vā dvīhi vā samagībhāvaparidīpana, bhāvalopenāya bhāvappadhānena  vā niddeso. Bhagavā hi lobhadosamohussanne loke sakapaipattiyā  veneyyāna vinayanattha ta ta vihāre upasampajja viharati. Tathā hi  yadā sattā kāmesu vippaipajjanti, tadā kira bhagavā dibbena  vihārena viharati tesa alobhakusalamūluppādanattha “appeva nāma ima  paipatti disvā ettha rucimuppādetvā kāmesu virajjeyyun”ti. Yadā  pana issariyattha sattesu vippaipajjanti, tadā brahmavihārena viharati  tesa adosakusalamūluppādanattha “appeva nāma ima paipatti disvā  ettha rucimuppādetvā adosena dosa vūpasameyyun”ti. Yadā pana  pabbajitā dhammādhikaraa vivadanti, tadā ariyavihārena viharati  tesa amohakusalamūluppādanattha “appeva nāma ima paipatti disvā  ettha rucimuppādetvā amohena moha vūpasameyyun”ti. Evañca katvā  imehi dibbabrahma-ariyavihārehi sattāna vividha hitasukha harati,  iriyāpathavihārena ca eka iriyāpathabādhana aññena iriyāpathena  vicchinditvā aparipatanta attabhāva haratīti vutta  “aññataravihārasamagīparidīpanan”ti. 

 “Tenāti-ādi yathāvuttasavaṇṇanāya guadassana,  tasmāti attho, yathāvuttatthasamatthana vā. Tena iriyāpathavihārena  viharatīti sambandho. Tathā vadamāno pana viharatīti ettha  vi-saddo vicchedanatthajotako, “haratīti etassa ca  neti pavattetīti atthoti ñāpeti hitopīti-ādinā  vicchedanayanākārena vuttattā. Evañhi sati tattha kassa kena  vicchindana, katha kassa nayananti antolīnacodana sandhāyāha.  “So hīti-ādīti ayampi sambandho upapanno hoti.  Yadipi bhagavā ekeneva iriyāpathena ciratara kāla pavattetu sakkoti,  tathāpi upādinnakassa nāma sarīrassa aya sabhāvoti dassetu  “eka iriyāpathabādhanan”ti-ādi vutta. Aparipatantanti  bhāvanapusakaniddeso, apatamāna katvāti attho. Yasmā pana bhagavā  yattha katthaci vasanto veneyyāna dhamma desento, nānāsamāpattīhi ca  kāla (pg.2.5) vītināmento vasati, sattāna, attano ca vividha sukha harati,  tasmā vividha haratīti viharatīti evampettha attho veditabbo. 

 Gocaragāmanidassanattha “rājagahe”ti vatvā  buddhānamanurūpanivāsaṭṭhānadassanattha puna “ambavane”ti vuttanti  dassento “idamassāti-ādimāha. Assāti bhagavato.  Tassāti rājagahasakhātassa gocaragāmassa. Yassa  samīpavasena “rājagahe”ti bhummavacana pavattati, sopi tassa  samīpavasena vattabboti dasseti “rājagahasamīpe ambavane”ti  iminā. Samīpattheti ambavanassa samīpatthe. Etanti  “rājagahe”ti vacana. Bhummavacananti ādhāravacana. Bhavanti  etthāti hi bhumma, ādhāro, tadeva vacana tathā, bhumme pavatta vā  vacana vibhatti bhummavacana  tena yutta tathā,  sattamīvibhattiyuttapadanti attho. Ida vutta hoti– kāma bhagavā  ambavaneyeva viharati. Tassamīpattā pana gocaragāmadassanattha  bhummavacanavasena “rājagahe”tipi vutta yathā ta “gagāya gāvo  caranti, kūpe gaggakulan”ti cāti. Aneneva yadi bhagavā rājagahe  viharati, atha na vattabba “ambavane”ti. Yadi ca ambavane,  evampi na vattabba “rājagahe”ti. Na hi “pāṭaliputte pāsāde  vasatī”ti-ādīsu viya idha adhikaraṇādhikaraassa abhāvato  adhikaraassa dvayaniddeso yutto siyāti codanā anavakāsā katāti  daṭṭhabba. Kumārabhato eva komārabhacco sakatthavuttipaccayena,  niruttinayena vā yathā “bhisaggameva bhesajjan”ti.  “Yathāhāti-ādinā khandhakapāḷivasena tadattha sādheti.  Kasmā ca ambavana jīvakasambandha katvā vuttanti anuyogena mūlato  paṭṭhāya tamattha dassento “aya panāti-ādimāha. 

 Dosābhisannanti vātapittādivasena ussannadosa.  Virecetvāti dosappakopato vivecetvā. Siveyyaka  dussayuganti siviraṭṭhe jāta mahaggha dussayuga. Divasassa  dvattikkhattunti ekasseva divasassa dvivāre vā tivāre vā bhāge,  bhummatthe vā eta sāmivacana, ekasmiyeva divase dvivāra vā tivāra  vāti attho. Tambapaṭṭavaṇṇenāti tambalohapaṭṭavaṇṇena.  Sacīvarabhattenāti cīvarena, bhattena ca. “Ta  sandhāyāti iminā na bhagavā ambavanamatteyeva viharati, atha kho  eva kate vihāre. So pana tadadhikaraatāya visu adhikaraabhāvena  na vuttoti sandhāyabhāsitamattha (pg.2.6) dasseti. Sāmaññe hi sati  sandhāyabhāsitaniddhāraa. 

 Aḍḍhena teasa aḍḍhateasa. Tādisehi bhikkhusatehi.  Aḍḍho panettha satasseva. Yena hi payutto tabbhāgavācako  aḍḍhasaddo, so ca kho paṇṇāsāva, tasmā paññāsāya ūnāni teasa  bhikkhusatānīti attha viññāpetu “aḍḍhasatenāti-ādi vutta.  Aḍḍhameva sata satassa vā aḍḍha tathā. 

 Rājatīti attano issariyasampattiyā dibbati sobhati  ca. Rañjetīti dānādinā, sassamedhādinā ca catūhi  sagahavatthūhi rameti, attani vā rāga karotīti attho.  Ca-saddo cettha vikappanattho. Janapadavācino puthuvacanaparattā  “magadhānan”ti vutta, janappadāpadesena vā tabbāsikāna  gahitattā. Raññoti pitu bimbisārarañño. Sasati hisatīti  sattu, verī, ajātoyeva sattu ajātasattu. “Nemittakehi  niddiṭṭho”ti vacanena ca ajātassa tassa sattubhāvo na tāva hoti,  sattubhāvassa pana tathā niddiṭṭhattā eva voharīyatīti dasseti.  Ajātasseva pana tassa “rañño lohita piveyyan”ti deviyā  dohaassa pavattattā ajātoyevesa rañño sattūtipi vadanti. 

 “Tasmin”ti-ādinā tadattha vivarati, samattheti ca.  Dohaoti abhilāso. Bhāriyeti garuke, aññesa  asakkueyye vā. Asakkontīti asakkuamānā.  Akathentīti akathayamānā samānā. Nibandhitvāti  vacasā bandhitvā. Suvaṇṇasatthakenāti suvaṇṇamayena satthakena,  ghanasuvaṇṇakatenāti attho. Ayomayañhi rañño sarīra upanetu  ayuttanti vadanti. Suvaṇṇaparikkhatena vā ayomayasatthenāti  atthepi ayamevādhippāyo. Bāhu phālāpetvāti  lohitasirāvedhavasena bāhu phālāpetvā. Kevalassa lohitassa  gabbhiniyā dujjīrabhāvato udakena sambhinditvā pāyesi.  Haññissatīti haññissate, āyati hanīyateti attho.  Nemittakāna vacana tatha vā siyā, vitatha vāti adhippāyena  “puttoti vā dhītāti vā na paññāyatīti vutta.  “Attano”ti-ādinā aññampi kāraa dassetvā nivāresi.  Rañño bhāvo rajja, rajjassa samīpe pavattatīti oparajja,  hānantara. 

 Mahāti (pg.2.7) mahatī. Samāse viya hi vākyepi mahantasaddassa  mahādeso. Dhurāti gaassa dhurabhūtā, dhorayhā jeṭṭhakāti attho.  Dhura nīharāmīti gaadhuramāvahāmi, gaabandhiya  nibbattessāmīti vutta hoti. “So na sakkāti-ādinā puna  cintanākāra dasseti. Iddhipāṭihāriyenāti  ahimekhalikakumāravaṇṇavikubbaniddhinā. Tenāti  appāyukabhāvena. Hīti nipātamatta. Tena hīti vā  uyyojanatthe nipāto. Tena vutta “kumāra …pe… uyyojesī”ti.  Buddho bhavissāmīti ettha iti-saddo idamattho, iminā  khandhake āgatanayenāti attho. Pubbe khoti-ādīhipi  khandhakapāḷiyeva (cūḷava. 339). 

 Potthaniyanti churika. Ya “nakharan”tipi vuccati,  divā divaseti (dī. ni. ṭī. 1.150) divasassapi divā.  Sāmyatthe heta bhummavacana “divā divasassā”ti aññattha  dassanato. Divassa divasetipi vaṭṭati akārantassapi divasaddassa  vijjamānattā. Nepātikampi divāsaddamicchanti saddavidū,  majjhanhikavelāyanti attho. Sā hi divasassa viseso divasoti.  “Bhīto”ti-ādi pariyāyo, kāyathambhanena vā bhīto.  Hadayamasacalanena ubbiggo. “Jāneyyu vā, mā vā”ti  parisakāya ussakī. Ñāte sati attano āgacchamānabhayavasena  utrasto. Vuttappakāranti devadattena vuttākāra vippakāranti  apakāra anupakāra, viparītakicca vā. Sabbe bhikkhūti  devadattaparisa sandhāyāha. 

 Acchinditvāti apanayanavasena vilumpitvā.  Rajjenāti vijitena. Ekassa rañño āṇāpavattiṭṭhāna  “rajjan”ti hi vutta, rājabhāvena vā. 

 Manaso attho icchā manoratho ra-kārāgama,  ta-kāralopañca katvā, cittassa vā nānārammaesu vibbhamakaraato  manaso ratho iva manoratho, mano eva ratho viyāti vā  manorathotipi neruttikā vadanti. Sukiccakārimhīti  sukiccakārī amhi. Avamānanti avamaññana anādara.  Mūlaghaccanti jīvitā voropana sandhāyāha, bhāvanapusakameta.  Rājakulāna kira satthena ghātana rājūnamanāciṇṇa, tasmā so  “nanu bhante”ti-ādimāha. Tāpanageha nāma  uhagahāpanageha, ta pana dhūmeneva acchinnā. Tena vutta  “dhūmagharan”ti. Kammakaraatthāyāti tāpana  kammakaraatthameva. Kenaci chāditattā ucco agoti uccago  (pg.2.8)  yassa kassaci gahaattha paicchanno unnatagoti idha adhippeto. Tena  vutta “uccaga katvā pavisitu mā dethāti. “Ucchage  katvātipi pāṭho, eva sati majjhimagova, ucchage kiñci  gahetabba katvāti attho. Moiyanti cūḷāya “chetvāna  moi varagandhavāsitan”ti-ādīsu (ma. ni. aṭṭha. 2.1 sa. ni.  aṭṭha. 2.2.55 apa. aṭṭha. 1.avidūrenidānakathā; bu. va. aṭṭha.  27.avidūrenidānakathā; jā. aṭṭha. 1.avidūrenidānakathā) viya.  Tenāha “moi bandhitvāti. Catumadhurenāti  sappisakkaramadhunāḷikerasnehasakhātehi catūhi madhurehi  abhisakhatapānavisesenāti vadanti, ta mahādhammasamādānasuttapāḷiyā  (ma. ni. 1.473) na sameti. Vuttañhi tattha “dadhi ca madhu  ca sappi ca phāṇitañca ekajjha sasaṭṭhan”ti, (ma. ni. 1.485)  tadaṭṭhakathāyañca vutta “dadhi ca madhu cāti suparisuddha  dadhi ca sumadhura madhu ca. Ekajjha sasaṭṭhanti ekato katvā  missita āluita. Tassa tanti tassa ta catumadhurabhesajja  pivato”ti “attupakkamena maraa na yuttan”ti manasi katvā  rājā tassā sarīra lehitvā yāpeti. Na hi ariyā attāna  vinipātenti. 

 Maggaphalasukhenāti maggaphalasukhavatā,  sotāpattimaggaphalasukhūpasañhitena cakamena yāpetīti attho.  Hāressāmīti apanessāmi. Vītaccitehīti  vigata-accitehi jālavigatehi suddhagārehi. Kenaci saññattoti  kenaci sammā ñāpito, ovaditoti vutta hoti.  Massukaraatthāyāti massuvisodhanatthāya. Mana karothāti  yathā rañño mana hoti, tathā karotha. Pubbeti purimabhave.  Cetiyagaeti gandhapupphādīhi pūjanaṭṭhānabhūte cetiyassa bhūmitale.  Nisajjanatthāyāti bhikkhusaghassa nisīdanatthāya.  Paññattakaasārakanti paññapetabba-uttamakilañja. Tathāvidho  kilañjo hi “kaasārako”ti vuccati. Tassāti yathāvuttassa  kammadvayassa. Ta pana manopadosavaseneva tena katanti daṭṭhabba.  Yathāha– 

         “Manopubbagamā dhammā, manoseṭṭhā manomayā; 

         Manasā ce paduṭṭhena, bhāsati vā karoti vā. 

         Tato na dukkhamanveti, cakkava vahato padan”ti.  (dha. pa. 1 netti. 90). 

 Paricārakoti sahāyako. Abhedepi bhedamiva vohāro  loke pākaoti vutta “yakkho hutvā nibbattīti. Ekāyapi  hi uppādakiriyāya (pg.2.9) idha bhedavohāro, paisandhivasena hutvā,  pavattivasena nibbattīti vā pacceka yojetabba, paisandhivasena vā  pavattanasakhāta sātisayanibbattana ñāpetu ekāyeva kiriyā padadvayena  vuttā. Tathāvacanañhi paisandhivasena nibbattaneyeva dissati  “makkaako nāma devaputto hutvā nibbatti (dha. pa. aṭṭha. 1.5)  kaṇṭako nāma …pe… nibbatti, (jā. aṭṭha.  1.avidūrenidānakathā) maṇḍūko nāma …pe… nibbattī”ti-ādīsu  viya. Dvinna vā padāna bhāvatthamapekkhitvā “yakkho”ti-ādīsu  sāmi-atthe paccattavacana kata purimāya pacchimavisesanato,  paricārakassa …pe… yakkhassa bhāvena nibbattīti attho, hetvatthe  vā ettha tvā-saddo yakkhassa bhāvato pavattanahetūti. Assa pana  rañño mahāpuññassapi samānassa tattha bahula nibbattapubbatāya  ciraparicitanikanti vasena tattheva nibbatti veditabbā. 

 Ta divasamevāti rañño maraadivaseyeva.  Khobhetvāti puttasnehassa balavabhāvato, tasahajātapīti vegassa ca  savipphāratāya ta samuṭṭhānarūpadhammehi pharaavasena sakalasarīra  āloetvā. Tenāha “aṭṭhimiñja āhacca aṭṭhāsīti.  Pituguanti pituno attani sinehagua. Tena vutta “mayi  jātepīti-ādi. Vissajjetha vissajjethāti turitavasena,  sokavasena ca vutta. 

 Anuṭṭhubhitvāti achaḍḍetvā. 

 Nāḷāgirihatthi muñcāpetvāti ettha iti-saddo  pakārattho, tena “abhimārakapurisapesenādippakārenā”ti pubbe  vuttappakārattaya paccāmasati, katthaci pana so na diṭṭho. Pañca  vatthūnīti “sādhu bhante bhikkhū yāvajīva āraññikā  assū”ti-ādinā (pārā. 409 cūḷava. 343) vinaye vuttāni  pañca vatthūni. Yācitvāti ettha yācana viya katvāti attho.  Na hi so paipajjitukāmo yācatīti ayamattho vinaye  (pārā. aṭṭha. 2.410) vuttoyeva. Saññāpessāmīti cintetvā  saghabheda katvāti sambandho. Idañca tassa  anikkhittadhuratādassanavasena vutta, so pana akatepi saghabhede tehi  saññāpetiyeva. Uhalohitanti balavasokasamuṭṭhita uhabhūta  lohita. Mahānirayeti avīciniraye.  Vitthārakathānayoti ajātasattupasādanādivasena vitthārato  vattabbāya kathāya nayamatta. Kasmā panettha (pg.2.10) sā na vuttā, nanu  sagītikathā viya khandhake (cūḷava. 343) āgatāpi sā  vattabbāti codanāya āha āgatattā pana sabba na vuttan”ti,  khandhake āgatattā, kiñcimattassa ca vacanakkamassa vuttattā na ettha  koci virodhoti adhippāyo. “Evan”ti-ādi  yathānusandhinā nigamana. 

 Kosalaraññoti pasenadikosalassa pitu mahākosalarañño.  Nanu videhassa rañño dhītā vedehīti attho sambhavatīti  codanamapaneti “na videharañño”ti iminā. Atha kenaṭṭhenāti  āha “paṇḍitādhivacanametan”ti, paṇḍitavevacana, paṇḍitanāmanti  vā attho. Aya pana padattho kena nibbacanenāti vutta  “tatrāyan”ti-ādi. Vidantīti jānanti.  Vedenāti karaabhūtena ñāṇena. Īhatīti etassa  pavattatītipi attho ṭīkāya vutto. Vedehīti idha  nadādigaoti āha “vedehiyāti. 

 Soyeva aho tadaho, sattamīvacanena pana  “tadahūti padasiddhi. Etthāti etasmi divase.  Upasaddena visiṭṭho vasasaddo upavasaneyeva, na vasanamatte, upavasanañca  samādānamevāti dassetu “sīlenāti-ādi vutta. Ettha ca  sīlenāti sāsane ariyuposatha sandhāya vutta.  Anasanenāti abhuñjanamattasakhāta bāhiruposatha.  Vā-saddo cettha aniyamattho, tena ekacca manoduccarita,  dussīlyādiñca sagahāti. Tathā hi gopālakuposatho  abhijjhāsahagatassa cittassa vasena vutto, nigaṇṭhuposatho  mosavajjādivasena. Yathāha visākhuposathe “so tena  abhijjhāsahagatena cetasā divasa atināmetī”ti, (a. ni.   3.71) “iti yasmi samaye sacce samādapetabbā, musāvāde  tasmi samaye samādapetī”ti (a. ni.  3.71) ca ādi. 

 Eva adhippetatthānurūpa nibbacana dassetvā idāni  atthuddhāravasena nibbacanānurūpa adhippetattha dassetu “aya  panāti-ādimāha. Etthāti uposathasadde.  Samānasaddavacanīyāna anekappabhedāna atthānamuddharaa atthuddhāro  samānasaddavacanīyesu vā atthesu adhippetasseva atthassa uddharaa  atthuddhārotipi vaṭṭati. Anekatthadassanañhi adhippetatthassa  uddharaatthameva. Nanu ca “atthamatta pati saddā  abhinivisantī”ti-ādinā atthuddhāre (pg.2.11) codanā, sodhanā ca heṭṭhā  vuttāyeva. Apica visesasaddassa avācakabhāvato  pātimokkhuddesādivisayopi uposathasaddo sāmaññarūpo eva, atha  kasmā pātimokkhuddesādivisesavisayo vuttoti? Saccameta, aya  panattho tādisa saddasāmaññamanādiyitvā tattha tattha  sambhavatthadassanavaseneva vuttoti, eva sabbattha. Sīladiṭṭhivasena  (sīlasuddhivasena dī. ni. ṭī. 1.150) upetehi samaggehi  vasīyati na uṭṭhīyatīti uposatho, pātimokkhuddeso.  Samādānavasena, adhiṭṭhānavasena vā upecca ariyavāsādi-atthāya  vasitabbo āvasitabboti uposatho, sīla. Anasanādivasena  upecca vasitabbo anuvasitabboti uposatho,  vatasamādānasakhāto upavāso. Navamahatthikulapariyāpanne hatthināge  kiñci kiriyamanapekkhitvā takulasambhūtatāmatta pati ruhivaseneva  uposathoti samaññā, tasmā tattha nāmapaññatti veditabbā.  Arayo upagantvā useti dāhetīti uposatho, usasaddo dāhetipi  saddavidū vadanti. Divase pana uposatha saddapavatti aṭṭhakathāya  vuttāyeva. “Suddhassa ve sadāphaggūti-ādīsu  suddhassāti sabbaso kilesamalābhāvena parisuddhassa.  Veti nipātamatta, byattanti vā attho. Sadāti  niccakālampi. Phaggūti phagguṇīnakkhattameva yutta bhavati,  niruttinayena cetassa siddhi. Yassa hi sundarikabhāradvājassa nāma  brāhmaassa phagguamāse uttaraphagguṇīyuttadivase titthanhāna karontassa  savaccharampi katapāpapavāhana hotīti laddhi. Tato ta vivecetu ida  majjhimāgamāvare mūlapaṇṇāsake vatthasutte bhagavatā vutta.  Suddhassuposatho sadāti yathāvuttakilesamalasuddhiyā parisuddhassa  uposathagāni, vatasamādānāni ca asamādiyatopi niccakāla  uposathavāso eva bhavatīti attho. “Na bhikkhave”ti-ādīsu  “abhikkhuko āvāso na gantabbo”ti nīharitvā sambandho.  Upavasitabbadivasoti upavasanakaraadivaso, adhikarae vā  tabbasaddo daṭṭhabbo. Evañhi aṭṭhakathāya vuttanibbacanena sameti.  Antogadhāvadhāraena, aññatthāpohanena ca nivāraa sandhāya  “sesadvayanivāraatthan”ti vutta. “Pannarase”ti padamārabbha  divasavasena yathāvuttanibbacana katanti (pg.2.12) dassento “teneva  vuttan”ti-ādimāha. Pañcadasanna tithīna pūraavasena  “pannaraso”ti hi divaso vutto. 

 “Tāni ettha santīti ettakeyeva vutte nanvetāni  aññatthāpi santīti codanā siyāti ta nivāretu “tadā  kirāti-ādi vutta. Anena bahuso, atisayato vā ettha  taddhitavisayo payuttoti dasseti. Cātumāsī, cātumāsinīti ca  paccayavisesena itthiligeyeva pariyāyavacana.  Pariyosānabhūtāti ca pūraabhāvameva sandhāya vadati tāya saheva  catumāsaparipuṇṇabhāvato. Idhāti pāḷiya. Tīhi ākārehi  pūretīti puṇṇāti attha dasseti  “māsapuṇṇatāyāti-ādinā. Tattha tadā kattikamāsassa  puṇṇatāya māsapuṇṇatā. Purimapuṇṇamito hi paṭṭhāya yāva aparā  puṇṇamī, tāva eko māsoti tattha vohāro. Vassānassa utuno  puṇṇatāya utupuṇṇatā. Kattikamāsalakkhitassa savaccharassa  puṇṇatāya savaccharapuṇṇatā. Purimakattikamāsato pabhuti yāva  aparakattikamāso, tāva eko kattikasavaccharoti eva  savaccharapuṇṇatāyāti vutta hoti. Lokikāna matena pana māsavasena  savaccharasamaññā lakkhitā. Tathā ca lakkhaa garusakantivasena.  Vuttañhi jotisatthe 

          “Nakkhattena sahodaya-mattha yāti sūramanti. 

          Tassa saka tatra vattabba, vassa māsakamenevā”ti. 

 Minīyati divaso etenāti mā. Tassa hi gatiyā  divaso minitabbo “pāṭipado dutiyā, tatiyā”ti-ādinā.  Ettha puṇṇoti etissā rattiyā sabbakalāpāripūriyā puṇṇo.  Candassa hi soasamo bhāgo “kalā”ti vuccati, tadā ca cando  sabbāsampi soasanna kalāna vasena paripuṇṇo hutvā dissati.  Ettha ca “tadahuposathe pannarase”ti padāni divasavasena vuttāni,  “komudiyā”ti-ādīni tadekadesarattivasena. 

 Kasmā pana rājā amaccaparivuto nisinno, na ekakovāti  codanāya sodhanālesa dassetu pāḷipadatthameva avatvā  “evarūpāyāti-ādīnipi vadati. Etehi cāya sodhanāleso  dassito “eva ruciyamānāya rattiyā tadā pavattattā tathā parivuto  nisinno”ti. Dhoviyamānadisābhāgāyāti (pg.2.13) etthāpi viyasaddo  yojetabbo. Rajatavimānaniccharitehīti rajatavimānato  nikkhantehi, rajatavimānappabhāya vā vipphuritehi.  “Visaro”ti ida muttāvai-ādīnampi visesanapada. Abbha  dhūmo rajo rāhūti ime cattāro upakkilesā pāḷinayena (a. ni.   4.50 pāci. 447). Rājāmaccehīti  rājakulasamudāgatehi amaccehi. Atha vā anuyuttakarājūhi ceva  amaccehi cāti attho. Kañcanāsaneti sīhāsane. “Rañña  tu hemamāsana, sīhāsanamatho vāḷabījanitthī ca cāmaran”ti hi vutta.  Kasmā nisinnoti nisīdanamatte codanā. Eta nti  kandana, pabodhana vā. Itīti iminā hetunā. Nakkhatta  nti kattikānakkhattachaa. Sammā ghositabba etarahi nakkhattanti  saghuṭṭha. Pañcavaṇṇakusumehi lājena, puṇṇaghaehi ca paimaṇḍita  gharesu dvāra yassa tadeta nagara pañca …pe… dvāra.  Dhajo vao. Paṭāko paṭṭoti sīhaiyā vadanti. Tadā  kira padīpujjalanasīsena katanakkhatta. Tathā hi  ummādantijātakādīsupi (jā. 2.18.57) kattikamāse  evameva vutta. Tenāha  “samujjalitadīpamālālakatasabbadisābhāgan”ti. Vīthi  nāma rathikā mahāmaggo. Racchā nāma anibbiddhā khuddakamaggo.  Tattha tattha nisinnavasena samānabhāgena pāṭiyekka nakkhattakīḷa  anubhavamānena samabhikiṇṇanti vutta hoti. Mahā-aṭṭhakathāya eva  vatvāpi tattheva iti sanniṭṭhāna katanti attho. 

 Udāna udāhāroti atthato eka. Mānanti  mānapatta kattubhūta. Chaḍḍanavasena avaseko. Sotavasena  ogho. Pītivacananti pītisamuṭṭhānavacana kammabhūta.  Hadayanti citta kattubhūta. Gahetunti bahi  aniccharaavasena gahitu, hadayantoyeva hapetu na sakkotīti  adhippāyo. Tena vutta “adhika hutvāti-ādi. Ida vutta  hoti– ya vacana paiggāhaka nirapekkha kevala uḷārāya pītiyā  vasena sarasato sahasāva mukhato niccharati, tadevidha “udānan”ti  adhippetanti. 

 Dosehi itā gatā apagatāti dosinā ta-kārassa  na-kāra katvā yathā “kilese jito vijitāvīti jino”ti āha  “dosāpagatāti. Yadipi sutte vutta “cattārome bhikkhave  candimasūriyāna upakkilesā, yehi upakkilesehi upakkiliṭṭhā  candimasūriyā na (pg.2.14) tapanti na bhāsanti na virocanti. Katame  cattāro? Abbhā bhikkhave …pe… mahikā. Dhūmo rajo. Rāhu  bhikkhave candimasūriyāna upakkileso”ti, (cūḷava. 447) tathāpi  tatiyupakkilesassa pabhedadassana vasena aṭṭhakathānayena dassetu  “pañcahi upakkilesehīti vutta. Ayamattho ca  ramaṇīyādisaddayogato ñāyatīti āha “tasmāti-ādi.  Anīya-saddopi bahulā katvatthābhidhāyako yathā “niyyānikā  dhammā”ti (dha. sa. dukamātikā 96) dasseti  “ramayatīti iminā. Juhāvasena rattiyā surūpattamāha  “vuttadosavimuttāyāti-ādinā. Abbhādayo cettha vuttadosā.  Ayañca hetu “dassitu yuttāti etthāpi sambajjhitabbo.  Tena kāraena, utusampattiyā ca pāsādikatā daṭṭhabbā. Īdisāya  rattiyā yutto divaso māso utu savaccharoti eva divasamāsādīna  lakkhaṇā sallakkhaupāyā bhavitu yuttā, tasmā  lakkhitabbāti lakkhaiyā, sā eva lakkhaññā ya-vato  a-kārassa ña-kārādesavasena yathā “pokkharañño sumāpitā”ti āha  “divasamāsādīnan”ti-ādi. 

 “Ya no payirupāsato citta pasīdeyyā”ti vacanato  samaa vā brāhmaa vāti ettha paramatthasamao, paramatthabrāhmao  ca adhippeto, na pana pabbajjāmattasamao, na ca jātimattabrāhmaoti  vutta “samitapāpatāyāti-ādi. Bahati pāpe bahi karotīti  brāhmao niruttinayena. Bahuvacane vattabbe ekavacana, ekavacane  vā vattabbe bahuvacana vacanabyattayo vacanavipallāsoti attho. Idha  pana “payirupāsatan”ti vattabbe “payirupāsato”ti vuttattā  bahuvacane vattabbe ekavacanavasena vacanabyattayo dassito. Attani,  garuṭṭhāniye ca hi ekasmimpi bahuvacanappayogo niruho.  Payirupāsatoti ca vaṇṇavipariyāyaniddeso esa yathā  “payirudāhāsī”ti. Ayañhi bahula diṭṭhapayogo, yadida parisadde  ya-kārapare vaṇṇavipariyāyo. Tathā hi akkharacintakā vadanti  “pariyādīna rayādivaṇṇassa yarādīhi vipariyāyo”ti.  Yanti samaa vā brāhmaa vā. Iminā sabbenapi  vacanenāti “ramaṇīyā vatā”ti-ādivacanena.  Obhāsanimittakammanti obhāsabhūta nimittakamma (pg.2.15)  paribyatta  nimittakaraanti attho. Mahāparādhatāyāti mahādosatāya. 

 “Tena hīti-ādi tadatthavivaraa. Devadatto  cāti ettha ca-saddo samuccayavasena atthupanayane, tena yathā  rājā ajātasattu attano pitu ariyasāvakassa satthu upaṭṭhākassa  ghātanena mahāparādho, eva bhagavato mahānatthakarassa devadattassa  apassayabhāvenāpīti imamattha upaneti. Tassa piṭṭhichāyāyāti  vohāramatta, tassa jīvakassa piṭṭhi-apassayena, ta pamukha katvā  apassāyāti vutta hoti. Vikkhepapacchedanatthanti vakkhamānāya  attano kathāya uppajjanakavikkhepassa pacchindanattha, anuppajjanatthanti  adhippāyo. Tenāha “tassa hīti-ādi.  Asikkhitānanti kāyavacīsayamane vigatasikkhāna.  Kulūpaketi kulamupagate satthāre. Gahitāsāratāyāti  gahetabbaguasāravigatatāya. Nibbikkhepanti  aññesamapanayanavirahita. 

 Bhaddanti avassayasampannatāya sundara. 

  151. Ayañcattho imāya pāḷicchāyāya adhigato,  imamatthameva vā antogadha katvā pāḷiyameva vuttanti dasseti  “tenāhāti-ādinā. Asatthāpi samāno satthā paiññāto  yenāti satthupaiññāto, tassa abuddhassāpi samānassa  buddhapaiññātassa “ahameko loke atthadhammānusāsako”ti  ācariyapaiññātabhāva vā sandhāya eva vutta. “So  kirāti-ādinā anussutimatta pati porāṇaṭṭhakathānayova kirasaddena  vutto. Esa nayo parato makkhalipadanibbacanepi    Ekūnadāsasata pūrayamānoti ekenūnadāsasata attanā saddhi  anūnadāsasata katvā pūrayamāno. Eva jāyamāno cesa magaladāso  jāto. Jātarūpenevāti mātukucchito vijātaveseneva, yathā vā  sattā anivatthā apārutā jāyanti, tathā jātarūpeneva.  Upasakamantīti upagatā bhajantā honti. Tadeva pabbajja  aggahesīti tadeva naggarūpa “ayameva pabbajjā nāma siyā”ti  pabbajja katvā aggahesi. Pabbajisūti ta  pabbajitamanupabbajisu. 

 “Pabbajitasamūhasakhāto”ti etena  pabbajitasamūhatāmattena sagho, na  niyyānikadiṭṭhivisuddhasīlasāmaññavasena sahatattāti dasseti.  Assa atthīti (pg.2.16) assa satthupaiññātassa parivārabhāvena atthi.  “Saghī gaṇīti ceda pariyāyavacana, saketamattato nānanti  āha “svevāti-ādi. Svevāti ca  pabbajitasamūhasakhāto eva. Keci pana “pabbajitasamūhavasena  saghī, gahaṭṭhasamūhavasena gaṇīti vadanti, ta tesa  matimatta gae eva loke sagha-saddassa niruhattā.  Acelakavatacariyādi attanā parikappitamatta ācāro.  Paññāto pākao saghī-ādibhāvena. Appiccho santuṭṭhoti  atthato eka. Tattha labbhamānāppicchata dassetu “appicchatāya  vatthampi na nivāsetīti vutta. Na hi tasmi sāsanike viya  santaguaniggūhaalakkhaṇā appicchatā labbhati. Yasoti  kittisaddo. Taranti etena sasāroghanti eva sammatatāya laddhi  tittha nāma “sādhū”ti sammato, na ca sādhūhi sammatoti  atthamāha “ayan”ti-ādinā. Na hi tassa sādhūhi sammatatā  labbhati. Sundaro sappurisoti dvidhā attho.  Assutavatoti assutāriyadhammassa, kattutthe ceta sāmivacana.  “Imāni me vatasamādānāni ettaka kāla suciṇṇānī”ti bahū  rattiyo jānāti. Tā panassa rattiyo cirakālabhūtāti katvā  “cira pabbajitassāti-ādi vutta, antattha-aññapadatthasamāso  cesa yathā “māsajāto”ti. Atha tassa padadvayassa ko visesoti  ce? Cirapabbajitaggahaenassa buddhisīlatā, rattaññūgahaena tattha  sampajānatā dassitā, ayametassa visesoti. Ki pana attha  sandhāya so amacco āhāti vutta  “acirapabbajitassāti-ādi. Okappanīyāti  saddahanīyā. Addhānanti dīghakāla. Kittako pana soti āha  “dve tayo rājaparivaṭṭe”ti, dvinna, tiṇṇa vā rājūna  rajjānusāsanapaipāṭiyoti attho. “Addhagato”ti vatvāpi puna  kata vayaggahaa osānavayāpekkha padadvayassa atthavisesasambhavatoti  dasseti “pacchimavayan”ti iminā. Ubhayanti  “addhagato, vayo-anuppatto”ti padadvaya. 

 Kājaro nāma eko rukkhaviseso, yo  “paṇṇakarukkho”tipi vuccati. Disvā viya anattamanoti  sambandho. Pubbe pitarā saddhi satthu santika gantvā desanāya  sutapubbata sandhāyāha “jhānā …pe… kāmo”ti.  Tilakkhaabbhāhatanti tīhi lakkhaehi abhighaita.  Dassanenāti nidassanamatta. So hi disvā tena saddhi  allāpasallāpa katvā (pg.2.17)  tato akiriyavāda sutvā ca anattamano ahosi.  Guakathāyāti abhūtaguakathāya. Tenāha “suṭṭhutara  anattamano”ti. Yadi anattamano, kasmā tuhī ahosīti codana  visodheti “anattamano samānopīti-ādinā. 

  152. Gosālāyāti evanāmake gāmeti vutta.  Vassānakāle gunna patiṭṭhitasālāyāti pana atthe tabbasena tassa nāma  sātisayamupapanna hoti bahulamanaññasādhāraattā, tathāpi so porāṇehi  ananussutoti ekaccavādo nāma kato. “Mā khalīti sāmiko  āhāti iminā tathāvacanamupādāya tassa ākhyātapadena samaññāti  dasseti. Saññāya hi vattumicchāya ākhyātapadampi nāmika bhavati  yathā “aññāsikoṇḍañño”ti (mahāva. 17). Sesanti  “so paṇṇena vā”ti-ādivacana. 

  153. Dāsādīsu sirivaḍḍhakādināmamiva  ajitoti tassa nāmamatta. Kesehi vāyito kambalo  yassātipi yujjati. Paikiṭṭhataranti nihīnatara.  “Yathāhāti-ādinā aguttarāgame tikanipāte makkhalisutta  (a. ni.  3.138) māhari. Tantāvutānīti tante vītāni.  “Sīte sīto”ti-ādinā chahākārehi tassa paikiṭṭhatara  dasseti. 

  154. Pakujjhati sammādiṭṭhikesu byāpajjatīti  pakudho. Vacca katvāpīti ettha pi-saddena bhojana  bhuñjitvāpi kenaci asucinā makkhitvāpīti imamattha sampiṇḍeti.  Vālikāthūpa katvāti vatasamādānasīsena vālikāsañcaya katvā,  tathārūpe anupagamanīyaṭṭhāne puna vata samādāya gacchatīti vutta hoti. 

  156. “Gaṇṭhanakileso”ti etassa  “palibundhanakileso”ti atthavacana, sasāre paribundhanakicco  khettavatthuputtadārādivisayo rāgādikilesoti attho.  “Evavāditāyāti iminā laddhivasenassa nāma, na  panatthatoti dasseti. Yāva hi so maggena samugghāṭito, tāva  atthiyeva. Aya pana vacanattho– “natthi mayha gaṇṭho”ti  gahātīti nigaṇṭhoti. Nāṭassāti evanāmakassa. 

 

 Komārabhaccajīvakakathāvaṇṇanā

 

  157. Sabbathā (pg.2.18) tuhībhūtabhāva sandhāya “esa  nāga …pe… viyāti vutta. Supaṇṇoti garuo, garuo  vā sakkaamatena. “a-ḷāna’maviseso”ti hi tattha vadanti.  Yathādhippāya na vattatīti katvā “anattho vata me”ti vutta.  Upasantassāti sabbathā saññamena upasama gatassa. Jīvakassa  tuhībhāvo mama adhippāyassa maddanasadiso, tasmā tadeva tuhībhāva  pucchitvā kathāpanena mama adhippāyo sampādetabboti ayamettha rañño  adhippāyoti dassento “hatthimhi kho panāti-ādimāha.  Kinti kāraapucchāya nipātoti dasseti “kena  kāraenāti iminā, yena tuva tuhī, ki ta kāraanti vā attha  dasseti. Tattha yathāsambhava kāraa uddharitvā adhippāya dassetu  imesan”ti-ādi vutta. Yathā etesanti etesa  kulūpako atthi yathā, imesa nu kho tiṇṇa kāraṇāna aññatarena  kāraena tuhī bhavasīti pucchatīti adhippāyo. 

  Kathāpetīti kathāpetukāmo hoti.  Pañcapatiṭṭhitenāti ettha pañcahi agehi abhimukha hitenāti  attho, pādajāṇu kappara hattha sīsasakhātāni pañca agāni sama  katvā onāmetvā abhimukha hitena pahama vanditvāti vutta hoti.  Yampi vadanti “navakatarenupāli bhikkhunā vuḍḍhatarassa bhikkhuno  pāde vandantena ime pañca dhamme ajjhatta upaṭṭhāpetvā pādā  vanditabbā’ti-ādika (pari. 469) vinayapāḷimāharitvā  ekasakaraa-añjalipaggahaapādasambāhanapemagāravupaṭṭhāpanavasena  pañcapatiṭṭhitavandanā”ti, tametthānadhippeta dūrato vandane  yathāvuttapañcagassa aparipuṇṇattā. Vandanā cettha paamanā  añjalipaggahaakarapuasamāyogo. “Pañcapatiṭṭhitena  vanditvāti ca kāyapaṇāmo vutto, “mama  satthuno”ti-ādinā pana vacīpaṇāmo, tadubhayapurecarānucaravasena  manopaṇāmoti. Kāma sabbāpi tathāgatassa paipatti anaññasādhāraṇā  acchariyabbhutarūpāva, tathāpi gabbhokkanti abhijāti abhinikkhamana  abhisambodhi dhammacakkappavattana (sa. ni.  5.1081 pai. ma.  3.30) yamakapāṭihāriyadevorohanāni sadevake loke ativiya  supākaṭāni, na sakkā kenaci paibāhitunti tāniyevettha uddhaṭāni. 

 Ittha (pg.2.19) ima pakāra bhūto pattoti itthambhūto, tassa  ākhyāna itthambhūtākhyāna, soyevattho itthambhūtākhyānattho.  Atha vā ittha evapakāro bhūto jātoti itthambhūto,  tādisoti ākhyāna itthambhūtākhyāna, tadevattho  itthambhūtākhyānattho, tasmi upayogavacananti attho.  Abbhuggatoti ettha hi abhisaddo padhānavasena  itthambhūtākhyānatthajotako kammappavacanīyo abhibhavitvā  uggamanakiriyāpakārassa dīpanato, tena payogato “ta kho pana  bhagavantan”ti ida upayogavacana sāmi-atthe samānampi appadhānavasena  itthambhūtākhyānatthadīpanato “itthambhūtākhyānatthe”ti vutta. Tenevāha  “tassa kho pana bhagavatoti attho”ti. Nanu ca “sādhu  devadatto mātaramabhī”ti ettha viya “ta kho pana bhagavantan”ti  ettha abhisaddo appayutto, kathamettha tapayogato upayogavacana siyāti?  Atthato payuttattā. Atthasaddapayogesu hi atthapayogoyeva padhānoti.  Ida vutta hoti– yathā “sādhu devadatto mātaramabhī”ti ettha  abhisaddapayogato itthambhūtākhyāne upayogavacana kata, evamidhāpi  “ta kho pana bhagavanta abhi eva kalyāṇo kittisaddo uggato”ti  abhisaddapayogato itthambhūtākhyāne upayogavacana katanti. Yathā hi  “sādhu devadatto mātaramabhī”ti ettha “devadatto mātaramabhi  mātuvisaye, mātuyā vā sādhū”ti eva adhikaraatthe, sāmi-atthe vā  bhummavacanassa, sāmivacanassa vā pasage itthambhūtākhyānajotakena  kammappavacanīyena abhisaddena payogato upayogavacana kata, evamidhāpi  sāmi-atthe sāmivacanappasage yathā ca tattha “devadatto mātuvisaye,  mātu sambandhī vā sādhuttappakārappatto”ti ayamattho viññāyati,  evamidhāpi “bhagavato sambandhī kittisaddo abbhuggato abhibhavitvā  uggamanappakārappatto”ti ayamattho viññāyati. Tattha hi  devadattaggahaa viya idha kittisaddaggahaa, “mātaran”ti vacana viya  “bhagavantan”ti vacana, sādhusaddo viya uggatasaddo veditabbo. 

 Kalyāṇoti bhaddako. Kalyāṇabhāvo cassa  kalyāṇaguavisayatāyāti āha “kalyāṇaguasamannāgato”ti,  kalyāṇehi guehi samannāgato tabbisayatāya yuttoti attho. Ta  visayatā hettha samannāgamo, kalyāṇaguavisayatāya tannissitoti   (pg.2.20) adhippāyo. Seṭṭhoti pariyāyavacanepi eseva nayo.  Seṭṭhaguavisayatā eva hi kittisaddassa seṭṭhatā “bhagavāti vacana seṭṭha,  bhagavāti vacanamuttaman”ti-ādīsu (visuddhi. 1.142 pārā. aṭṭha.  1.verañjakaṇḍavaṇṇanā; udā. aṭṭha. 1 itivu. aṭṭha. nidānavaṇṇanā;  mahāni. aṭṭha. 49) viya. “Araha sammāsambuddho”ti-ādinā  guṇāna sakittanato, saddanīyato ca vaṇṇoyeva kittisaddo nāmāti  āha “kittiyevāti. Vaṇṇo eva hi kittetabbato  kitti, saddanīyato saddoti ca vuccati. Kittipariyāyo  hi saddasaddo yathā “uḷārasaddā isayo, guavanto tapassino”ti.  Kittivasena pavatto saddo kittisaddoti bhinnādhikaraata dasseti  “thutighoso”ti iminā. Kittisaddo hettha thutipariyāyo  kittanamabhitthavana kittīti. Thutivasena pavatto ghoso  thutighoso, abhitthavudāhāroti attho. Abhisaddo abhibhavane,  abhibhavanañcettha ajjhottharaamevāti vutta “ajjhottharitvāti,  anaññasādhārae gue ārabbha pavattattā abhibyāpetvāti attho.  Kinti-saddo abbhuggatoti codanāya “itipi so  bhagavā”ti-ādimāhāti anusandhi dassetu “kintīti vutta. 

 Padāna sambajjhana padasambandho. So bhagavāti yo so  samatisa pāramiyo pūretvā sabbakilese bhañjitvā anuttara  sammāsambodhi abhisambuddho devānamatidevo sakkānamatisakko  brahmānamatibrahmā lokanātho bhāgyavantatādīhi kāraehi sadevake loke  “bhagavā”ti patthaakittisaddo, so bhagavā. Ya ta-saddā hi  niccasambandhā. “Bhagavā”ti ca idamādipada satthu nāmakittana.  Tenāha āyasmā dhammasenāpati “bhagavāti neta nāma mātarā kata, na  pitarā katan”ti-ādi (mahāni. 6 cūḷani. 2). Parato pana  “bhagavā”ti pada guakittana. Yathā  kammaṭṭhānikena“arahan”ti-ādīsu navasu hānesu pacceka itipisadda  yojetvā buddhaguṇā anussarīyanti, evamidha buddhaguasakittakenāpīti  dassento “itipi araha …pe… itipi bhagavāti āha.  Evañhi sati“arahan”ti-ādīhi navahi padehi ye sadevake loke  ativiya pākaṭā paññātā buddhaguṇā, te nānappakārato vibhāvitā  honti “itipī”ti padadvayena tesa nānappakāratādīpanato.  “Itipeta bhūta, itipeta (pg.2.21) tacchan”ti-ādīsu (dī. ni. 1.6) viya  hi iti-saddo idha āsannapaccakkhakaraattho, pi-saddo  sampiṇḍanattho, tena ca nesa nānappakārabhāvo dīpito, tāni ca  guasallakkhaakāraṇāni saddhāsampannāna viññujātikāna paccakkhāni  honti, tasmā tāni sakittentena viññunā cittassa sammukhībhūtāneva  katvā sakittetabbānīti dassento “iminā ca iminā ca  kāraenāti vutta hotīti āha. Evañhi nirūpetvā kittente  yassa sakitteti, tassa bhagavati ativiya pasādo hoti. 

 Ārakattāti kilesehi suvidūrattā. Arīnanti  kilesārīna. Arānanti sasāracakkassa arāna.  Hatattāti viddhasitattā. Paccayādīnanti  cīvarādipaccayānañceva pūjā visesānañca. Rahābhāvāti  cakkhurahādīnamabhāvato. Rahopāpakaraṇābhāvo hi padamanatikkamma  rahābhāvoti vutta. Evampi hi yathādhippetamattho labbhatīti.  Tatoti Visuddhimaggato (visuddhi. 1.123). Yathā ca  Visuddhimaggato, eva tasavaṇṇanāya paramatthamañjūsāya (visuddhi.  ṭī. 1.124) nesa vitthāro gahetabbo. 

 Yasmā jīvako bahuso satthu santike buddhague sutvā hito,  diṭṭhasaccatāya ca satthusāsane vigatakathakatho, satthuguakathane ca  vesārajjappatto, tasmā so eva vitthārato eva āhāti vutta  “jīvako panāti-ādi. “Ettha cāti-ādinā  sāmatthiyatthamāha. Thāmo desanāñāṇameva, bala pana  dasabalañāṇa. Vissatthanti bhāvanapusakapada, anāsakanti  attho. 

 Pañcavaṇṇāyāti khuddikādivasena pañcapakārāya.  Nirantara phua ahosi katādhikārabhāvato. Kammantarāyavasena  hissa rañño guasarīra khatūpahata hoti. Kasmā panesa jīvakameva  gamanasajjāya āṇāpetīti āha “imāyāti-ādi. 

  158. “Uttaman”ti vatvā na kevala  uttamabhāvoyevettha kāraa, atha kho appasaddatāpīti dassetu  “assayānarathayānānīti-ādi vutta. Hatthiyānesu ca  nibbisevanameva gahanto hatthiniyopi kappāpesi.  Padānupadanti padamanugata pada purato gacchantassa hatthiyānassa  pade tesa pada katvā, padasaddo cettha padavaañje. Nibbutassāti  sabbakilesadarathavūpasamassa (pg.2.22)  Nibbutehevāti appasaddatāya  saddasakhobhanavūpasameheva. 

 Kareṇūti hatthinipariyāyavacana. Kaati sadda karotīti  hi kareu, karova yassā, na dīgho dantoti vā kareu,  “kareukātipi pāṭho, niruttinayena padasiddhi.  Ārohanasajjana kuthādīna bandhanameva. Opavayhanti  rājānamupavahitu samattha. “Opaguyhan”tipi pahanti,  rājānamupagūhitu gopitu samatthanti attho. “Eva  kirassāti-ādi paṇḍitabhāvavibhāvana. Kathā vattatīti  laddhokāsabhāvena dhammakathā pavattati. “Rañño āsakānivattanattha  āsannacārībhāvena hatthinīsu itthiyo nisajjāpitā”ti (dī. ni.  ṭī. 1.158) ācariyadhammapālattherena vutta. Aṭṭhakathāya pana  “itthiyo nissāya purisāna bhaya nāma natthi, sukha itthiparivuto  gamissāmī”ti tattha kāraa vuttameva. Imināpi kāraena  bhavitabbanti pana ācariyena eva vutta siyā. Rañño paresa  dūrupasakamanabhāvadassanattha tā purisavesa gāhāpetvā āvudhahatthā  kāritā. Hatthinikāsatānīti ettha hatthiniyo eva  hatthinikā. “Pañca hatthiniyā satānī”tipi katthaci pāṭho, so  ayuttova “pañcamattehi bhikkhusatehī”ti-ādīsu (pārā. 1) viya  īdisesu pacchimapadassa samāsasseva dassanato. Kassacidevāti  sannipatite mahājane yassa kassaci eva, tadaññesampi āyati  maggaphalānamupanissayoti āha “sā mahājanassa upakārāya  bhavissatīti. 

 Paivedesīti ñāpesi. Upacāravacananti  vohāravacanamatta teneva adhippetatthassa apariyosānato  Tenāha  “tadeva attano ruciyā karohīti. Imināyeva hi  tadatthapariyosāna. Maññasīti pakatiyāva jānāsi.  Tadevāti gamanāgamanameva. Yadi gantukāmo, gaccha, atha na  gantukāmo, mā gaccha, attano ruciyevettha pamāṇanti vutta hoti. 

  159. Pāṭi-ekkāyeva sandhivasena paccekā.  “Mahañcan”ti pade karaatthe paccattavacananti āha “mahatāti.  Mahantassa bhāvo mahañca. Na kevala niggahītantavaseneva  pāṭho, atha kho ākārantavasenāpīti āha (pg.2.23) “mahaccātipi  pāḷīti. Yathā “khattiyā”ti vattabbe “khatyā”ti, eva  “mahatiyā”ti vattabbe mahatyā. Puna ca-kāra katvā mahaccāti  sandhivasena padasiddhi. Pulligavasena vattabbe itthiligavasena  vipallāso ligavipariyāyo. Visesanañhi bhiyyo  visesyaligādigāhaka. Tiyojanasatānanti pacceka  tiyojanasataparimaṇḍalāna. Dvinna mahāraṭṭhāna issariyasirīti  agamagadharaṭṭhānamādhipaccamāha. Tadattha vivarati  “tassāti-ādinā. Paimukkavehanānīti  ābandhasirovehanāni. Āsattakhaggānīti ase olambanavasena  sannaddhāsīni. Maidaṇḍatomareti maidaṇḍakuse. 

 “Aparāpīti-ādinā padasā parivārā vuttā.  Khujjavāmanakā vesavasena, kirātasavara-andhakādayo jātivasena tāsa  paricārakiniyo dassitā. Vissāsikapurisāti vassavare  sandhāyāha. Kulabhoga-issariyādivasena mahatī mattā pamāṇametesanti  mahāmattā, mahānubhāvā rājāmaccā. Vijjādharataruṇā  viyāti mantānubhāvena vijjāmayiddhisampannā vijjādharakumārakā viya.  Raṭṭhiyaputtāti bhojaputtā. Raṭṭhe paricarantīti hi luddakā  raṭṭhiyā, tesa nānāvudhaparicayatāya rājabhaabhūtā puttāti attho,  antararaṭṭhabhojakāna vā puttā raṭṭhiyaputtā, khattiyā bhojarājāno.  “Anuyuttā bhavantu te”ti-ādīsu viya hi ṭīkāya (dī.  ni. ṭī. 1.159) vutto bhojasaddo bhojakavācakoti daṭṭhabba.  Ussāpetvāti uddha pasāretvā. Jayasaddanti “jayatu  mahārājā”ti-ādijayapaibaddha sadda. Dhanupantiparikkhepoti  dhanupantiparivāro. Sabbattha tagāhakavasena veditabbo.  Hatthighaṭāti hatthisamūhā. Paharamānāti phusamānā.  Aññamaññasaghaṭṭanāti avicchedagamanena aññamaññasambandhā.  Seiyoti gandhikaseṇīdussikaseṇī-ādayo “anapaloketvā  rājāna vā sagha vā gaa vā pūga vā sei vā aññatra kappā  vuṭṭhāpeyyā”ti-ādīsu (pāci. 682) viya. “Aṭṭhārasa  akkhobhiṇī seniyo”ti katthaci likhanti, so anekesupi  potthakesu na diṭṭho. Anekasakhyā ca senā heṭṭhā gaitāti  ayuttoyeva. Tadā sabbāvudhato sarova dūragāmīti katvā  sarapatanātikkamappamāṇena rañño parisa savidahati. Kimatthanti āha  “sace”ti-ādi. 

 Saya (pg.2.24) bhāyanaṭṭhena cittutrāso bhaya yathā tathā bhāyatīti  katvā. Bhāyitabbe eva vatthusmi bhayato upaṭṭhite  “bhāyitabbamidan”ti bhāyitabbākārena tīraato ñāṇa bhaya  bhayato tīretīti katvā. Tenevāha Visuddhimagge (visuddhi.  2.751) “bhayatupaṭṭhānañāṇa pana bhāyati, na bhāyatīti? Na  bhāyati. Tañhi ‘atītā sakhārā niruddhā, paccuppannā nirujjhanti,  anāgatā nirujjhissantī’ti tīraamattameva hotī”ti.  Bhāyanaṭṭhānaṭṭhena ārammaa bhaya bhāyati etasmāti katvā.  Bhāyanahetuṭṭhena ottappa bhaya pāpato bhāyati etenāti katvā.  Bhayānakanti bhāyanākāro. Tepīti dīghāyukā devāpi.  Dhammadesananti pañcasu khandhesu pannarasalakkhaapaimaṇḍita  dhammadesana. Yebhuyyenāti hapetvā khīṇāsavadeve tadaññesa vasena  bāhullato. Khīṇāsavattā hi tesa cittutrāsabhayampi na uppajjati.  Kāma sīhopamasuttaṭṭhakathāya (a. ni. aṭṭha. 2.4.33)  cittutrāsabhayampi tadatthabhāvena vutta, idha pana pakaraṇānurūpato  ñāṇabhayameva gahita. Saveganti sahottappañāṇa.  Santāsanti sabbaso ubbijjana. Bhāyitabbaṭṭhena bhayameva  bhīmabhāvena bheravanti bhayabherava, bhītabbavatthu. Tenāha  āgacchatīti, eta nara ta bhayabherava āgacchati nūnāti  attho. 

 Bhīru pasasantīti pāpato bhāyanato utrāsanato bhīru  pasasanti paṇḍitā. Na hi tattha sūranti tasmi pāpakarae sūra  pagabbhadhasina na hi pasasanti. Tenāha “bhayā hi santo na  karonti pāpan”ti. Tattha bhayāti pāputrāsato, ottappahetūti  attho. 

 Chambhitassāti thambhitassa, tha-kārassa cha-kārādeso.  Tadatthamāha “sakalasarīracalanan”ti, bhayavasena  sakalakāyapakampananti attho. Uyyodhana sampahāro. 

 Eketi uttaravihāravāsino. “Rājagahe”ti-ādi  tesamadhippāyavivaraa. Ekekasmi mahādvāre dve dve katvā catusaṭṭhi  khuddakadvārāni. “Tadāti-ādinā akāraabhāve hetu dasseti. 

 Idāni sakavāda dassetu “aya panāti-ādi vutta.  “Jīvako kirāti-ādi āsakanākāradassana.  Assāti ajātasatturañño. Ukkaṇṭhitoti anabhirato.  Chatta ussāpetukāmo maññeti sambandho (pg.2.25)  Bhāyitvāti bhāyanahetu.  Tassāti jīvakassa. Sammasaddo samānattho, samānabhāvo ca  vayenāti āha “vayassābhilāpo”ti. Vayena samāno  vayasso yathā “ekarājā harissavaṇṇo”ti (jā. 1.2.17).  Samānasaddassa hi sādesamicchanti saddavidū, tena abhilāpo  ālapana tathā, ruhīniddeso esa, “mārisā”ti ālapanamiva.  Yathā hi mārisāti niddukkhatābhilāpo sadukkhepi nerayike vuccati  “yadā kho te mārisa sakunā saku hadaye samāgaccheyyā”ti-ādīsu,  (ma. ni. 1.512) eva yo koci sahāyo asamānavayopi  “sammā”ti vuccatīti, tasmā sahāyābhilāpo icceva attho. Kacci  na vañcesīti pāḷiyā sambandho. “Na palambhesī”ti vuttepi idha  parikappatthova sambhavatīti vutta “na vippalambheyyāsīti, na  palobheyyāsīti attho. Kathāya sallāpo, so eva nigghoso tathā. 

 Vinasseyyāti cittavighātena vihaññeyya. “Na ta  devā”ti-ādivacana sandhāya “daha katvāti vutta.  Turitavasenidamāmeitanti dasseti “taramānovāti iminā.  “Abhikkama mahārājā”ti vatvā tattha kāraa dassetu “ete”ti-ādi  vuttanti sasambandhamattha dassento “mahārāja corabala  nāmāti-ādimāha.  

 

 Sāmaññaphalapucchāvaṇṇanā

 

  160. Aya bahidvārakoṭṭhakokāso nāgassa bhūmi  nāma. Tenāha “vihārassāti-ādi. Bhagavato  tejoti buddhānubhāvo. Rañño sarīra phari yathā ta  soadaṇḍassa brāhmaassa bhagavato santika āgacchantassa  antovanasaṇḍagatassa. “Attano aparādha saritvā mahābhaya  uppajjīti ida sedamuñcanassa kāraadassana. Na hi  buddhānubhāvato sedamuñcana sambhavati kāyacittapassaddhihetubhāvato. 

 Eketi uttaravihāravāsinoyeva. Tadayuttamevāti dasseti  “imināti-ādinā. Abhimāreti dhanuggahe.  Dhanapālanti nāḷāgiri. So hi tadā nāgarehi  pūjitadhanarāsino labbhanato “dhanapālo”ti voharīyati. Na kevala  diṭṭhapubbatoyeva, atha kho pakatiyāpi bhagavā saññātoti   (pg.2.26) dassetu “bhagavā hīti-ādimāha. Ākiṇṇavaralakkhaoti  battisa mahāpurisalakkhae sandhāyāha.  Anubyañjanapaimaṇḍitoti asītānubyañjane (jinālakāraṭīkāya  vijātamagalavaṇṇanāya vitthāro). Chabbaṇṇāhi rasmīhīti  tadā vattamānā rasmiyo. Issariyalīḷāyāti  issariyavilāsena. Nanu ca bhagavato santike issariyalīlāya  pucchā agāravoyeva siyāti codanāya “pakati  hesāti-ādimāha, pakatiyā pucchanato na agāravoti adhippāyo.  Parivāretvā nisinnena bhikkhusaghena pure katepi atthato tassa  purato nisinno nāma. Tenāha “parivāretvāti-ādi. 

  161. Yena, tenāti ca bhummatthe karaavacananti  dasseti “yattha, tatthāti iminā. Yena maṇḍalassa dvāra,  tenūpasakamīti sampattabhāvassa vuttattā idha upagamanameva yuttanti āha  “upagato”ti. Anucchavike ekasmi padeseti yattha  viññujātikā aṭṭhasu, tasmi. Ko panesa anucchavikapadeso nāma?  Atidūratādichanisajjadosavirahito padeso,  napacchatādi-aṭṭhanisajjadosavirahito vā. Yathāhu aṭṭhakathācariyā 

          “Na pacchato na purato, nāpi āsannadūrato; 

          Na kacche no paivāte, na cāpi onatunnate. 

          Ime dose vissajjetvā, ekamanta hitā ahū”ti.  (khu. pā. aṭṭha. evamiccādipāṭhavaṇṇanā; su. ni. aṭṭha. 2.261). 

 Tadā bhikkhusaghe tuhībhāvassa anavasesato byāpitabhāva  dassetu “tuhībhūta tuhībhūtan”ti vicchāvacana vuttanti āha  “yato …pe… mevāti, yato yato bhikkhutoti attho.  Hatthena, hatthassa vā kukatabhāvo hatthakukkucca, asaññamo,  asampajaññakiriyā ca. Tathā pādakukkuccanti etthāpi.  Vā-saddo avuttavikappane, tena tadaññopi cakkhusotādi-asaññamo  natthīti vibhāvito. Tattha pana cakkhu-asayamo sabbapahamo  dunnivārito cāti tadabhāva dassetu  “sabbālakārapaimaṇḍitan”ti-ādi vutta. 

 Vippasannarahadamivāti anāvilodakasaramiva.  Yenetarahi …pe… iminā me …pe… hotūti sambandho. Añño  hi atthakkamo, añño saddakkamoti (pg.2.27) āha “yenāti-ādi.  Tattha kāyika-vācasikena upasamena laddhena mānasikopi upasamo  anumānato laddho evāti katvā “mānasikena cāti vutta.  Sīlūpasamenāti sīlasaññamena. Vuttamattha lokapakatiyā  sādhento “dullabhañhīti-ādimāha. Laddhāti labhitvā. 

 Upasamanti ācārasampattisakhāta sayama.  “Evan”ti-ādinā tathā icchāya kāraa dasseti   Soti ayyako, udayabhaddo vā. “Kiñcāpīti-ādi  tadattha-samatthana. Ghātessatiyevāti takālāpekkhāya vutta.  Tenāha “ghātesīti. Idañhi sampatipekkhavacana.  Pañcaparivaṭṭoti pañcarājaparivaṭṭo. 

 Kasmā evamāha, nanu bhagavantamuddissa rājā na kiñci  vadatīti adhippāyo. Vacībhedeti yathāvutta-udānavacībhede.  Tuhī niravoti pariyāyavacanameta. “Ayan”ti-ādi  cittajānanākāradassana. Aya …pe… na sakkhissatīti ñatvāti  sambandho. Vacanānantaranti udānavacanānantara. Yenāti  yattha padese, yena vā sotapathena. Yena pemanti etthāpi  yathārahamesa nayo. 

 Katāparādhassa ālapana nāma dukkaranti sandhāya “mukha  nappahotīti vutta. “Āgamā kho tva mahārāja yathāpeman”ti  vacananiddiṭṭha vā tadā tadatthadīpanākārena pavatta nānānayavicitta  bhagavato madhuravacanampi sandhāya eva vuttanti daṭṭhabba. Ekampi hi  attha bhagavā yathā sotūna ñāṇa pavattati, tathā deseti. Ya sandhāya  aṭṭhakathāsu vutta “bhagavatā abyākata tantipada nāma natthi,  sabbesaññeva atthopi bhāsito”ti. Pañcahākārehīti  iṭṭhāniṭṭhesu samabhāvādisakhātehi pañcahi kāraehi. Vuttañheta  mahāniddese (mahāni. 38 162)– 

  “Pañcahākārehi tādī iṭṭhāniṭṭhe tādī, cattāvīti  tādī, tiṇṇāvīti tādī, muttāvīti tādī, taniddesā tādī. 

  Katha arahā iṭṭhāniṭṭhe tādī? Arahā lābhepi tādī,  alābhepi, yasepi, ayasepi, pasasāyapi, nindāyapi, sukhepi,  dukkhepi tādī, eka ce bāha gandhena limpeyyu, eka ce bāha vāsiyā  (pg.2.28) taccheyyu, amusmi natthi rāgo, amusmi natthi paigha,  anunayapaighavippahīno, ugghātinighātivītivatto,  anurodhavirodhasamatikkanto, eva arahā iṭṭhāniṭṭhe tādī. 

  Katha arahā cattāvīti tādī? Arahato …pe…  thambho, sārambho, māno, atimāno, mado, pamādo, sabbe kilesā,  sabbe duccaritā, sabbe darathā, sabbe pariḷāhā  sabbe santāpā, sabbā  kusalābhisakhārā cattā vantā muttā pahīnā painissaṭṭhā, eva arahā  cattāvīti tādī. 

  Katha arahā tiṇṇāvīti tādī? Arahā kāmogha  tiṇṇo, bhavogha tiṇṇo, diṭṭhogha tiṇṇo, avijjogha tiṇṇo, sabba  sasārapatha tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto  vītivatto, so vuṭṭhavāso ciṇṇacarao jātimaraasakhayo,  jātimaraasasāro (mahāni. 38) natthi tassa punabbhavoti, eva  arahā tiṇṇāvīti tādī. 

  Katha arahā muttāvīti tādī? Arahato rāgā citta  mutta vimutta suvimutta, dosā, mohā, kodhā, upanāhā, makkhā,  paḷāsā, issāya, macchariyā, māyāya, sāṭheyyā, thambhā, sārambhā,  mānā, atimānā, madā, pamādā, sabbakilesehi, sabbaduccaritehi,  sabbadarathehi, sabbapariḷāhehi, sabbasantāpehi,  sabbākusalābhisakhārehi citta mutta vimutta suvimutta; eva arahā  muttāvīti tādī. 

  Katha arahā taniddesā tādī? Arahā ‘sīle sati  sīlavā’ti taniddesā tādī, ‘saddhāya sati saddho’ti, ‘vīriye sati  vīriyavā’ti, ‘satiyā sati satimā’ti, ‘samādhimhi sati  samāhito’ti, ‘paññāya sati paññavā’ti, ‘vijjāya sati  tevijjo’ti, ‘abhiññāya sati chaabhiñño’ti taniddesā tādī, eva  arahā taniddesā tādī”ti. 

 Bhagavā pana sabbesampi tādīnamatisayo tādī. Tenāha  “suppatiṭṭhito”ti. Vuttampi ceta bhagavatā  kāḷakārāmasuttante “iti kho bhikkhave (pg.2.29) tathāgato  diṭṭhasutamutaviññātabbesu dhammesu tādīyeva tādī, tamhā ca pana  tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti  vadāmī”ti (a. ni.  4.24). Atha vā  pañcavidhāriyiddhisiddhehi pañcahākārehi tādilakkhae suppatiṭṭhitoti  attho. Vuttañheta āyasmatā dhammasenāpatinā paisambhidāmagge – 

  “Katamā ariyā iddhi? Idha bhikkhu sace  ākakhati ‘paikūle appaikūlasaññī vihareyyan’ti,  appaikūlasaññī tattha viharati, sace ākakhati ‘appaikūle   paikūlasaññī vihareyyan’ti, paikūlasaññī tattha viharati, sace  ākakhati ‘paikūle ca appaikūle ca appaikūlasaññī  vihareyyan’ti, appaikūlasaññī tattha viharati, sace ākakhati  ‘appaikūle ca paikūle ca paikūlasaññī vihareyyan’ti,  paikūlasaññī tattha viharati, sace ākakhati ‘paikūle ca  appaikūle ca tadubhaya abhinivajjetvā upekkhako vihareyya sato  sampajāno’ti, upekkhako tattha viharati sato sampajāno”ti (pai.  ma. 3.17). 

 Bahiddhāti sāsanato bahisamaye. 

  162. Esāti bhikkhusaghassa vandanākāro.  Tamattha lokasiddhāya upamāya sādhetu “rājānan”ti-ādi vutta.  Okāsanti pucchitabbaṭṭhāna. 

 Na me pañhavissajjane bhāro atthīti satthu sabbattha  appaihatañāṇacāratāya atthato āpannāya dassana. “Yadi  ākakhasī”ti vutteyeva hi esa attho āpanno hoti. Sabba  te vissajjessāmīti etthāpi aya nayo. “Ya ākakhasi, ta  pucchā”ti vacaneneva hi ayamattho sijjhati. Asādhāraa  sabbaññupavāraanti sambandho. Yadi “yadākakhasī”ti na  vadanti, atha katha vadantīti āha “sutvāti-ādi.  Padesañāṇeyeva hitattā tathā vadantīti veditabba. Buddhā pana  sabbaññupavāraa pavārentīti sambandho. 

 “Pucchāvuso yadākakhasī”ti-ādīni suttapadāni yesa  puggalāna vasena āgatāni, ta dassanattha  “yakkhanarindadevasamaabrāhmaaparibbājakānan”ti vutta. Tattha  hi “pucchāvuso yadākakhasīti āḷavakassa yakkhassa  (pg.2.30) okāsakaraa, “puccha mahārājāti narindāna, “puccha  vāsavāti-ādi devānamindassa, “tena hīti-ādi  samaṇāna, “bāvarissa cāti-ādi brāhmaṇāna, “puccha ma  sabhiyāti-ādi paribbājakāna okāsakaraanti daṭṭhabba.  Vāsavāti devānamindālapana. Tadetañhi sakkapañhasutte.  Manasicchasīti manasā icchasi. 

 Katāvakāsāti yasmā tumhe mayā katokāsā, tasmā  bāvarissa ca tuyha ajitassa ca sabbesañca sesāna ya kiñci sabba  sasaya yathā manasā icchatha, tathā pucchavho pucchathāti yojanā.  Ettha ca bāvarissa sasaya manasā pucchavho, tumhāka pana sabbesa  sasaya manasā ca aññathā ca yathā icchatha, tathā pucchavhoti  adhippāyo. Bāvarī hi “attano sasaya manasāva pucchathā”ti  antevāsike āṇāpesi. Vuttañhi– 

          “Anāvaraadassāvī, yadi buddho bhavissati; 

          Manasā pucchite pañhe, vācāya vissajessatī”ti.  (su. ni. 1011). 

  Tadeta pārāyanavagge. Tathā “puccha ma  sabhiyā”ti-ādipi. 

 Buddhabhūminti buddhaṭṭhāna, āsavakkhayañāṇa,  sabbaññutaññāṇañca. Bodhisattabhūmi nāma bodhisattaṭṭhāna  pāramīsambharaañāṇa, bhūmisaddo vā avatthāvācako, buddhāvattha,  bodhisattāvatthāyanti ca attho. Ekattanayena hi pavattesu khandhesu  avatthāyeva ta tadākāranissitā. 

 Yo bhagavā bodhisattabhūmiya padesañāṇe hito sabbaññupavāraa  pavāresi, tassa tadeva acchariyanti sambandho. Kathanti āha  “koṇḍañña pañhānīti-ādi. Tattha koṇḍaññāti  gottavasena sarabhagamālapanti. Viyākarohīti byākarohi.  Sādhurūpāti sādhusabhāvā. Dhammoti sanantano  paveṇīdhammo. Yanti āgamanakiriyāparāmasana, yena vā  kāraena āgacchati, tena viyākarohīti sambandho. Vuddhanti  sīlapaññādīhi vuddhippatta, garunti attho. Esa bhāroti  sasayupacchedanasakhāto eso bhāro, āgato bhāro tayā avassa  vahitabboti adhippāyo. 

 Mayā (pg.2.31) katāvakāsā bhonto pucchantu. Kasmāti ce? Ahañhi  ta ta vo byākarissa ñatvā saya lokamima, parañcāti.  Sayanti ca sayameva parūpadesena vinā. Eva sarabhagakāle  sabbaññupavāraa pavāresīti sambandho. 

 Pañhānanti dhammayāgapañhāna. Antakaranti  niṭṭhānakara. Suciratenāti eva nāmakena brāhmaena.  Puṭṭhunti pucchitu. Jātiyāti paisandhiyā,  “vijātiyā”tipi vadanti. Pasu kīḷanto sambhavakumāro  nisinnova hutvā pavāresīti yojetabba. 

 Tagghāti ekasatthe nipāto. Yathāpi kusalo  tathāti yathā sabbadhammakusalo sabbadhammavidū buddho jānāti katheti,  tathā te ahamakkhissanti attho. Jānāti-saddo hi idha  sambandhamupagacchati  Yathāha “yena yassa hi sambandho, dūraṭṭhampi ca  tassa tan”ti (sārattha. ṭī. 1ahamamahāsagītikathāvaṇṇanā).  Jānanā cettha kathanā. Yathā “iminā ima jānātī”ti  vuttovāyamattho ācariyena. Rājā ca kho ta yadi kāhati  vā, na vāti yo ta idha pucchitu pesesi, so korabyarājā  ta tayā pucchitamattha, tayā vā puṭṭhena mayā akkhātamattha yadi karotu  vā, na vā karotu, aha pana yathādhamma te akkhissa  ācikkhissāmīti vutta hoti. Jātakaṭṭhakathāya pana– 

  “Rājā ca kho tanti aha ta pañha yathā  tumhāka rājā jānāti jānitu sakkoti, tathā akkhissa. Tato  uttari rājā yathā jānāti, tathā yadi karissati vā, na vā  karissati, karontassa vā akarontassa vā tasseveta bhavissati,  mayha pana doso natthīti dīpetī”ti (jā. aṭṭha. 5.16.172)– 

  Jānāti-saddo vākyadvayasādhāraavasena vutto. 

  163. Sippameva sippāyatana āyatanasaddassa  tabbhāvavuttittā. Apica sikkhitabbatāya sippañca ta sattāna  jīvitavuttiyā kāraabhāvato, nissayabhāvato vā āyatanañcāti  sippāyatana. Seyyathidanti ekova nipāto, nipātasamudāyo  vā. Tassa te katameti (pg.2.32) idha atthoti āha “katame pana  te”ti. Ime katametipi paccekamattho yujjati. Eva sabbattha.  Idañca vattabbāpekkhanavasena vutta, tasmā te sippāyatanikā katameti  attho. “Puthusippāyatanānī”ti hi sādhāraato sippāni  uddisitvā upari tatasippūpajīvinova niddiṭṭhā puggalādhiṭṭhānāya  kathāya. Kasmāti ce? Papañca pariharitukāmattā. Aññathā hi  yathādhippetāni tāva sippāyatanāni dassetvā puna  tatasippūpajīvinopi dassetabbā siyu tesamevettha padhānato  adhippetattā. Evañca sati kathāpapañco bhaveyya, tasmā ta papañca  pariharitu sippūpajīvīhi tatasippāyatanāni sagahetvā evamāhāti  tamattha dassetuhatthārohāti-ādīhi ye ta ta sippa nissāya  jīvanti, te dassetīti vutta. Kasmāti āha  “ayañhīti-ādi. Sippa upanissāya jīvantīti  sippūpajīvino. 

 Hatthimārohantīti hatthārohā, hatthāruhayodhā. Hatthi  ārohāpayantīti hatthārohā, hatthācariya hatthivejja  hatthimeṇḍādayo. Yena hi payogena puriso hatthino ārohanayoggo  hoti, ta hatthissa payoga vidhāyantāna sabbesampetesa gahaa. Tenāha  “sabbepīti-ādi. Tattha hatthācariyā nāma ye  hatthino, hatthārohakānañca sikkhāpakā. Hatthivejjā nāma  hatthibhisakkā. Hatthimeṇḍā nāma hatthīna pādarakkhakā. Hatthi  maṇḍayanti rakkhantīti hatthimaṇḍā, teyeva hatthimeṇḍā, hatthi  minenti sammā vidahanena hisantīti vā hatthimeṇḍā.  Ādi-saddena hatthīna yavapadāyakādayo sagahāti.  Assārohāti etthāpi suddhahetukattuvasena yathāvuttova attho.  Rathe niyuttā rathikā. Ratharakkhā nāma rathassa āṇirakkhakā.  Dhanu gahantīti dhanuggahā, issāsā, dhanu gahāpentīti  dhanuggahā, dhanusippasikkhāpakā dhanvācariyā. 

 Celena celapaṭākāya yuddhe akanti gacchantīti celakā,  jayaddhajagāhakāti āha “ye yuddhe”ti-ādi. Jayadhajanti  jayanattha, jayakāle vā paggahitadhaja. Puratoti senāya pubbe.  Yathā tathā hite senike byūhavicāraavasena tato tato calayanti  uccālentīti calakāti vutta “idha rañño”ti-ādi.  Sakuagghi-ādayo viya masapiṇḍa parasenāsamūhasakhāta piṇḍa  sāhasikatāya chetvā chetvā (pg.2.33) dayanti uppatitvā uppatitvā  niggacchantīti piṇḍadāyakā. Tenāha “te  kirāti-ādi. Sāhasa karontīti sāhasikā, teyeva  mahāyodhā. Piṇḍamivāti tālaphalapiṇḍamivāti vadanti,  “masapiṇḍamivā”ti (dī. ni. ṭī. 1.163) ācariyena vutta.  Sabbattha “ācariyenā”ti vutte ācariyadhammapālattherova  gahetabbo. Dutiyavikappe piṇḍe janasamūhasakhāte sammadde dayanti  uppatantā viya gacchantīti piṇḍadāyakā, daya-saddo gatiya,  aya-saddassa vā da-kārāgamena nipphatti. 

 Uggatuggatāti sagāma patvā javaparakkamādivasena ativiya  uggatā. Tadevāti parehi vutta tameva sīsa vā āvudha vā.  Pakkhandantīti vīrasūrabhāvena asajjamānā parasenamanupavisanti.  Thāmajavabalaparakkamādisampattiyā mahānāgasadisatā. Tenāha  “hatthi-ādīsupīti-ādi. Ekantasūrāti ekacarasūrā  antasaddassa tabbhāvavuttito, sūrabhāvena ekākino hutvā yujjhanakāti  attho. Sajālikāti savammikā. Sannāho kakao vamma  kavaco uracchado jālikāti hi atthato eka. Sacammikāti  jālikā viya sarīraparittāṇena cammena sacammikā.  Cammakañcukanti cammamayakañcuka. Pavisitvāti tassa  anto hutvā, paimuñcitvāti vutta hoti. Saraparittāṇa  cammanti cammapaisibbita celaka, cammamaya vā phalaka.  Balavasinehāti sāmini atisayapemā. Gharadāsayodhāti  antojātadāsapariyāpannā yodhā, “gharadāsikaputtātipi pāṭho,  antojātadāsīna puttāti attho. 

 Āḷāra vuccati mahānasa, tattha niyuttā āḷārikā.  Pūvikāti pūvasampādakā, ye pūvameva nānappakārato sampādetvā  vikkiantā jīvanti. Kesanakhasaṇṭhapanādivasena manussāna  alakāravidhi kappenti savidahantīti kappakā.  Cuṇṇavilepanādīhi malaharaavaṇṇasampādanavidhinā nhāpenti nahāna  karontīti nhāpikā. Navantādividhinā pavatto gaanagantho  antarā chiddābhāvena acchiddakoti vuccati, tadeva pahentīti  acchiddakapāṭhakā. Hatthena adhippāyaviññāpana, gaana vā  hatthamuddā. Agulisakocanañhi muddāti vuccati, tena ca  viññāpana, gaana vā hoti. Hatthasaddo cettha tadekadesesu  agulīsu daṭṭhabbo “na bhuñjamāno sabba (pg.2.34) hattha mukhe  pakkhipissāmī”ti-ādīsu (pāci. 618) viya, tamupanissāya  jīvantīti muddikā. Tenāha “hatthamuddāyāti-ādi. 

 Ayakāro kammārakārako. Dantakāro bhamakāro.  Cittakāro lepacittakāro. Ādi-saddena  koṭṭakalekhakavilīvakāra-iṭṭhakakāradārukārādīna sagaho. Diṭṭheva  dhammeti imasmiyeva attabhāve. Karaanipphādanavasena dassetvā.  Sandiṭṭhikamevāti asamparāyikatāya sāma daṭṭhabba,  sayamanubhavitabba attapaccakkhanti attho. Upajīvantīti  upanissāya jīvanti. Sukhitanti sukhappatta.  Thāmabalūpetabhāvova pīṇananti āha “pīṇita thāmabalūpetan”ti.  Uparīti devaloke. Tathā uddhantipi. So hi  manussalokato uparimo. Agga viyāti agga, phala.  “Kammassa katattā phalassa nibbattanato ta kammassa aggisikhā  viya hotī”ti ācariyena vutta. Apica sagganti uttama, phala.  Sagganti suṭṭhu agga, rūpasaddādidasavidha attano phala  nipphādetu arahatīti attho. Su-aggikāva niruttinayena  sovaggikā, dakkhiṇāsaddāpekkhāya ca sabbattha  itthiliganiddeso. Sukhoti sukhūpāyo iṭṭho kanto.  Aggeti uḷāre. Attanā paribhuñjitabba bāhira rūpa,  attano vaṇṇapokkharatā vaṇṇoti ayametesa viseso.  Dakkhanti vaḍḍhanti etāyāti dakkhiṇā, pariccāgamaya puññanti  āha “dakkhia dānan”ti. 

 Maggo sāmañña samitapāpasakhātassa samaassa bhāvoti  katvā, tassa vipākattā ariyaphala sāmaññaphala.  “Yathāhāti-ādinā mahāvaggasayuttapāḷivasena tadattha sādheti.  Ta esa rājā na jānāti ariyadhammassa akovidatāya.  Yasmā panesa “dāsakassakādibhūtāna pabbajitāna lokato  abhivādanādilābho sandiṭṭhika sāmaññaphala nāmā”ti cintetvā  “atthi nu kho koci samao vā brāhmao vā īdisamattha  jānanto”ti vīmasanto pūraṇādike pucchitvā tesa kathāya  anadhigatavitto bhagavantampi etamattha pucchi. Tasmā vutta  “dāsakassakopama sandhāya pucchatīti. 

 Rājāmaccāti (pg.2.35) rājakulasamudāgatā amaccā,  anuyuttakarājāno ceva amaccā cātipi attho. Kahapakkhanti  yathāpucchite atthe labbhamānadiṭṭhigatūpasahita sakilesapakkha.  Sukkapakkhanti tabbidhura upari suttāgata vodānapakkha.  Samaakolāhalanti samaakotūhala ta ta samaavādāna  aññamaññavirodha. Samaabhaṇḍananti teneva virodhena  “evavādīna tesa samaabrāhmaṇāna aya doso, evavādīna tesa aya  doso”ti eva ta ta vādassa paribhāsana. Issarānuvattako hi  lokoti dhammatādassanena tadatthasamatthana. Attano desanākosallena  rañño bhāra karonto, na tadaññena paravambhanādikāraena. 

  164. Nu-saddo viya no-saddopi pucchāya nipātoti  āha “abhijānāsi nūti. Ayañcāti ettha  ca-saddo na kevala abhijānāsipadeneva, atha kho  “pucchitā”ti padena cāti samuccayattho. Katha yojetabboti  anuyogamapaneti “idañhīti-ādinā. Pucchitā nūti  pubbe puccha kattā nu. Na puṭṭhabhāvanti tādisa pucchitabhāva  abhijānāsi nu. Na te sammuṭṭhanti tava na pamuṭṭha vatāti  attho. Aphāsukabhāvoti tathā bhāsanena asukhabhāvo.  Paṇḍitapatirūpakānanti (sāma viya attano sakkārāna  paṇḍitabhāsāna) āma viya pakkāna paṇḍitā bhāsāna. (dī. ni.  ṭī. 1.163) pāḷipada-atthabyañjanesūti pāḷisakhāte pade,  tadatthe tappariyāpannakkhare ca, vākyapariyāyo vā byañjanasaddo  “akkhara pada byañjanan”ti-ādīsu (netti. 28) viya. Bhagavato  rūpa sabhāvo viya rūpamassāti bhagavantarūpo, bhagavā viya  ekantapaṇḍitoti attho. 

 

 Pūraakassapavādavaṇṇanā

 

  165. Ekamidāhanti ettha idanti  nipātamatta, eka samayamicceva attho. Sammodeti sammodana  karotīti sammodanīya. Anīyasaddo hi bahulā  katvatthābhidhāyako yathā “niyyānikā”ti, (dha. sa.  suttantadukamātikā 97) sammodana vā janetīti sammodaniya  taddhitavasena. Saritabbanti sāraṇīya, saraassa  anucchavikanti vā sāraiya, etamattha dassetu  “sammodajanaka saritabbayuttakan”ti vutta, saritabbayuttakanti  ca saraṇānucchavikanti attho. 

  166. Sahatthāti (pg.2.36) sahattheneva, tena suddhakattāra  dasseti, āṇattiyāti pana hetukattāra, nissaggiyathāvarādayopi  idha sahattha karaeneva sagahitā. Hatthādīnīti  hatthapādakaṇṇanāsādīni. Pacana dahana vibādhananti āha  “daṇḍena uppīḷentassāti. Papañcasūdaniya nāma  majjhimāgamaṭṭhakathāya pana “pacato”ti etassa  “tajjentassa vā”ti (ma. ni. aṭṭha. 3.97) dutiyopi attho  vutto, idha pana tajjana, paribhāsanañca daṇḍena sagahetvā “daṇḍena  uppīḷentassa icceva vuttan”ti (dī. ni. ṭī. 1.166) ācariyena  vutta, adhunā pana potthakesu “tajjentassa vā”ti pāṭhopi bahuso  dissati. Sokanti sokakāraa, socanantipi yujjati  kāraasampādanena phalassapi kattabbato. Parehīti attano  vacanakarehi kammabhūtehi. Phandatoti ettha parassa phandanavasena  suddhakattuttho na labbhati, atha kho attano phandanavasenevāti āha  “para phandanta phandanakāle sayampi phandato”ti, attanā katena  parassa vibādhanapayogena sayampi phandatoti attho.  “Atipātāpayato”ti pada suddhakattari, hetukattari ca pavattatīti  dasseti “hanantassāpi hanāpentassāpīti iminā.  Sabbatthāti “ādiyato”ti-ādīsu.  Karaakāraavasenāti sayakāraparakāravasena. 

 Gharabhittiyā anto ca bahi ca sandhi gharasandhi.  Kiñcipi asesetvā niravaseso lopo vilumpana nillopoti  āha “mahāvilopan”ti. Ekāgāre niyutto vilopo  ekāgāriko. Tenāha “ekamevāti-ādi. “Paripanthe  tiṭṭhato”ti ettha acchindanatthameva tiṭṭhatīti ayamattho pakaraato  siddhoti dasseti āgatāgatānan”ti-ādinā. “Parito  sabbaso panthe hanana paripantho”ti (dī. ni. ṭī. 1.166)  ayamatthopi ācariyena vutto. Karomīti saññāyāti  sañcetanikabhāvamāha, teneta dasseti “sañcicca karotopi na  karīyati nāma, pageva asañciccā”ti. Pāpa na karīyatīti  pubbe asato uppādetu asakkueyyattā pāpa akatameva nāma. Tenāha  “natthi pāpan”ti. 

 Yadi eva katha sattā pāpe pavattantīti attano vāde parehi  āropita dosamapanetukāmo pūrao imamatthampi dassetīti āha  “sattā panāti-ādi. Saññāmattameta “pāpa karontī”ti,  pāpa (pg.2.37) pana natthevāti vutta hoti. Eva kirassa hoti– imesa  sattāna hisādikiriyā attāna na pāpuṇāti tassa niccatāya  nibbikārattā, sarīra pana acetana kaṭṭhakaligarūpama, tasmi  vikopitepi na kiñci pāpanti. Pariyanto vuccati nemi  pariyosāne hitattā. Tena vutta ācariyena  “nisitakhuramayaneminā”ti (dī. ni. ṭī. 1.166).  Dutiyavikappe cakkapariyosānameva pariyanto, khurena sadiso pariyanto  yassāti khurapariyanto. Khuraggahaena cettha khuradhārā gahitā  tadavarodhato. Pāḷiya cakkenāti cakkākārakatena āvudhavisesena.  Ta masakhalakaraasakhāta nidāna kāraa yassāti  tatonidāna, “paccattavacanassa to-ādeso, samāse cassa  lopābhāvo”ti (pārā. aṭṭha. 1.21) aṭṭhakathāsu vutto.  “Paccattatthe nissakkavacanampi yujjatī”ti (sārattha. ṭī.  pahamamahāsagītikathāvaṇṇanā) ācariyasāriputtatthero.  “Kāraatthe nipātasamudāyo”tipi akkharacintakā. 

 Gagāya dakkhiadisā appatirūpadeso, uttaradisā pana  patirūpadesoti adhippāyena “dakkhiañce”ti-ādi vutta, tañca  desadisāpadesena tannivāsino sandhāyāti dassetu  “dakkhiatīre”ti-ādimāha. Hananadānakiriyā hi tadāyattā.  Mahāyāganti mahāvijitarañño yaññasadisampi mahāyāga.  Damasaddo indriyasavarassa, uposathasīlassa ca vācakoti āha  “indriyadamena uposathakammenāti. Keci pana  uposathakammenā’ti ida indriyadamassa visesana, tasmā  ‘uposathakammabhūtena indriyadamenā’ti” attha vadanti, tadayuttameva  tadubhayatthavācakattā damasaddassa, atthadvayassa ca visesavuttito.  Adhunā hi katthaci potthake vā-saddo, ca-saddopi dissati.  Sīlasayamenāti tadaññena kāyikavācasikasavarena.  Saccavacanenāti amosavajjena. Tassa visu vacana loke  garutarapuññasammatabhāvato. Yathā hi pāpadhammesu musāvādo garutaro,  eva puññadhammesu amosavajjo. Tenāha bhagavā itivuttake 

          “Ekadhamma (pg.2.38) atītassa, musāvādissa jantuno; 

          Vitiṇṇaparalokassa, natthi pāpa akāriyan”ti.  (itivu. 27). 

 Pavattīti yo karoti, tassa santāne  phaluppādapaccayabhāvena uppatti. Evañhi “natthi kamma, natthi  kammaphalan”ti akiriyavādassa paripuṇṇatā. Sati hi kammaphale  kammānamakiriyabhāvo katha bhavissati. Sabbathāpīti  “karoto”ti-ādinā vuttena sabbappakārenapi. 

 Labujanti likuca. Pāpapuññāna kiriyameva  paikkhipati, na raññā puṭṭha sandiṭṭhika sāmaññaphala byākarotīti  adhippāyo. Idañhi avadhāraa vipākapaikkhepanivattanattha. Yo  hi kamma paikkhipati, tena atthato vipākopi paikkhittoyeva nāma  hoti. Tathā hi vakkhati “kamma paibāhantenāpī”ti-ādi (dī.  ni. aṭṭha. 1.170-172). 

 Pairājūhi anabhibhavanīyabhāvena visesato jitanti  vijita, ekassa rañño āṇāpavattideso. “Mā mayha vijite  vasathā”ti apasādanā pabbajitassa pabbājanasakhātā vihehanāyevāti  vutta “vihehetabban”ti. Tena vuttassa atthassa  “evametan”ti upadhāraa sallakkhaa uggahana, tadaminā  paikkhipatīti āha “sārato aggahanto”ti. Tassa pana  atthassa addhaniyabhāvāpādanavasena cittena sandhāraa nikkujjana,  tadaminā paikkhipatīti dasseti “sāravaseneva …pe…  aṭṭhapento”ti iminā. Sāravasenevāti uttamavaseneva,  avitathattā vā parehi anuccālito thirabhūto attho apheggubhāvena  sāroti vuccati, tavasenevāti attho. Nissaraanti vaṭṭato  niyyāna. Paramatthoti aviparītattho, uttamassa vā  ñāṇassārammaabhūto attho. Byañjana pana tena uggahitañceva  nikkujjitañca tathāyeva bhagavato santike bhāsitattā. 

 

 Makkhaligosālavādavaṇṇanā

 

  168. Ubhayenāti hetupaccayapaisedhavacanena.  “Vijjamānamevāti iminā sabhāvato vijjamānasseva  paikkhipane tassa aññāṇameva kāraanti dasseti.  Sakilesapaccayanti sakilissanassa malīnassa kāraa   (pg.2.39)  Visuddhipaccayanti sakilesato visuddhiyā vodānassa paccaya.  Attakāreti paccattavacanassa e-kāravasena padasiddhi yathā  “vanappagumbe yathā phusitagge”ti, (khu. pā. 13 su. ni.  236) paccattatthe vā bhummavacana yathā “idampissa hoti  sīlasmin”ti (dī. ni. 1.194), tadevattha dasseti  “attakāro”ti iminā. So ca tena tena sattena attanā  kātabbakamma, attanā nipphādetabbapayogo vā. Tenāha  “yenāti-ādi. Sabbaññutanti sammāsambodhi.  Tanti attanā katakamma. Dutiyapadenāti “natthi  parakāre”ti padena. Parakāro ca nāma parassa vāhasā  ijjhanakapayogo. Tena vutta “ya parakāran”ti-ādi.  Ovādānusāsaninti ovādabhūtamanusāsani, pahama vā ovādo,  pacchā anusāsanī. “Parakāran”ti padassa upalakkhaavasena  atthadassanañceta, lokuttaradhamme parakārāvassayo natthīti āha  hapetvā mahāsattan”ti. Atthevesa lokiyadhamme yathā ta  amhāka bodhisattassa āḷārudake nissāya  pañcābhiññālokiyasamāpattilābho, tañca pacchimabhavikamahāsatta  sandhāya vutta, paccekabodhisattassapi ettheva sagaho tesampi tadabhāvato.  Manussasobhagyatanti manussesu subhagabhāva. Evanti  vuttappakārena kammavādassa, kiriyavādassa ca paikkhipanena.  Jinacakketi “atthi bhikkhave kamma kaha  kahavipākan”ti-ādi (a. ni.  4.232) nayappavatte kammāna,  kammaphalānañca atthitāparidīpane buddhasāsane. Paccanīkakathana  pahāradānasadisanti “pahāra deti nāmāti. 

 Yathāvutta-attakāraparakārābhāvato eva sattāna paccattapurisakāro  nāma koci natthīti sandhāya “natthipurisakāre”ti tassa  paikkhipana dassetu “yenāti-ādi vutta.  “Devattampī”ti-ādinā, “manussasobhagyatan”ti-ādinā ca  vuttappakārā. “Bale patiṭṭhitā”ti vatvā vīriyamevidha  balanti dassetu “vīriya katvāti vutta. Sattānañhi  diṭṭhadhammikasamparāyika nibbānasampatti-āvaha vīriyabala natthīti so  paikkhipati, nidassanamattañceta vodāniyabalassa paikkhipana  sakilesikassāpi balassa tena paikkhipanato. Yadi vīriyādīni  purisakāravevacanāni, atha kasmā tesa visu gahaanti āha  “ida no vīriyenāti-ādi. Ida no vīriyenāti  ida phala amhāka vīriyena pavatta.  Pavattavacanapaikkhepakaraavasenāti aññesa pavattavohāravacanassa  paikkhepakaraavasena (pg.2.40)  Vīriyathāmaparakkamasambandhanena pavattabalavādīna  vādassa paikkhepakaraavasena “natthi balan”ti padamiva  sabbānipetāni tena ādīyantīti adhippāyo. Tañca vacanīyatthato  vutta, vacanatthato pana tassā tassā kiriyāya ussannaṭṭhena bala.  Sūravīrabhāvāvahaṭṭhena vīriya. Tadeva dahabhāvato,  porisadhura vahantena pavattetabbato ca purisathāmo. Para para  hāna akkamanavasena pavattiyā purisaparakkamoti veditabba. 

 Rūpādīsu sattavisattatāya sattā. Assasanapassasanavasena  pavattiyā pāṇanato pāṇāti iminā atthena samānepi padadvaye  ekindriyādivasena pāṇe vibhajitvā sattato visesa katvā esa  vadatīti āha “ekindriyo”ti-ādi. Bhavantīti  bhūtāti sattapāṇapariyāyepi sati aṇḍakosādīsu sambhavanaṭṭhena  tato visesāva, tena vuttāti dasseti “aṇḍa …pe…  vadatīti iminā. Vatthikoso gabbhāsayo. Jīvanato  pāṇa dhārento viya vaḍḍhanato jīvā. Tenāha  “sāliyavāti-ādi. Ādisaddena viruhadhammā  tiarukkhā gahitā. Natthi etesa sakilesavisuddhīsu vaso  sāmatthiyanti avasā. Tathā abalā avīriyā. Tenāha  “tesan”ti-ādi. Niyatāti niyamanā,  achejjasuttāvutassa abhejjamaino viya niyatappavattitāya  gatijātibandhāpavaggavasena niyāmoti attho. Tattha tatthāti  tāsu tāsu jātīsu. Channa abhijātīna sambandhībhūtāna  gamana samavāyena samāgamo. Sambandhīnirapekkhopi bhāvasaddo  sambandhīsahito viya pakatiyatthavācakoti āha  “sabhāvoyevāti, yathā kaṇṭakassa tikkhatā, kapitthaphalādīna  parimaṇḍalatā, migapakkhīna vicittākāratā ca, eva sabbassāpi  lokassa hetupaccayamantarena tathā tathā pariṇāmo akuttimo  sabhāvoyevāti attho. Tena vutta “yenāti-ādi.  Pariamana nānappakāratāpatti. Yenāti sattapāṇādinā. Yathā  bhavitabba, tathevāti sambandho. 

 Chaabhijātiyo parato vitthārīyissanti. “Sukhañca  dukkhañca paisavedentī”ti vadanto makkhali adukkhamasukhabhūmi  sabbena sabba na jānātīti vutta “aññā adukkhamasukhabhūmi  natthīti dassetīti. Aya “sukhañca dukkhañca  paisavedentī”ti (pg.2.41) vacana karaabhāvena gahetvā vuttā ācariyassa mati.  Potthakesu pana “aññā sukhadukkhabhūmi natthīti  dassetīti ayameva pāṭho diṭṭho, na “adukkhamasukhabhūmī”ti.  Eva sati “chasvevābhijātīsū”ti vacana adhikaraabhāvena gahetvā  chasu eva abhijātīsu sukhadukkhapaisavedana, na tehi aññattha,  tāyeva sukhadukkhabhūmi, na tadaññāti dassetīti vuttanti veditabba.  Ayameva ca yuttataro paikkhepitabbassa atthassa bhūmivasena vuttattā.  Yadi hi “sukhañca dukkhañca paisavedentī”ti vacanena  paikkhepitabbassa dassana siyā, atha “aññā adukkhamasukhā  natthī”ti dasseyya, na “adukkhamasukhabhūmī”ti dassanahetuvacanassa  bhūmi-atthābhāvato. Dasseti ceta tāsa bhūmiyā abhāvameva, tena  viññāyati aya pāṭho, ayañcattho yuttataroti. 

 Pamukhayonīnanti manussesu khattiyabrāhmaṇādivasena,  tiracchānādīsu sīhabyagghādivasena padhānayonīna, padhānatā cettha  uttamatā. Tenāha “uttamayonīnan”ti. Saṭṭhi  satānīti cha sahassāni. “Pañca ca kammuno satānī”ti  padassa atthadassana “pañca kammasatāni cāti.  “Eseva nayo”ti iminā “kevala takkamattakena niratthaka  diṭṭhi dīpetī”ti imamevatthamatidisati. Ettha ca  “takkamattakenāti vadanto yasmā takkikā  avassayabhūtatathatthaggahaa-akusanayamantarena nirakusatāya parikappanassa  ya kiñci attanā parikappita sārato maññamānā tatheva abhinivissa  tattha ca diṭṭhigāha gahanti, tasmā na tesa diṭṭhivatthusmi viññūhi  vicāraṇā kātabbāti imamadhippāya vibhāveti. Kecīti  uttaravihāravāsino. Pañcindriyavasenāti  cakkhādipañcindriyavasena. Te hi  “cakkhusotaghānajivhākāyasakhātāni imāni pañcindriyāni  ‘pañca kammānī’ti titthiyā paññapentī”ti vadanti  “kāyavacīmanokammāni ca ‘tīṇi kammānī’ti”. Kammanti  laddhīti tadubhaya oḷārikattā paripuṇṇakammanti laddhi. Manokamma  anoḷārikattā upaḍḍhakammanti laddhīti yojanā. “Dvāsaṭṭhi  paipadā”ti vattabbe sabhāvanirutti ajānanto “dvaṭṭhipaipadā”ti  vadatīti āha “dvāsaṭṭhi paipadāti. Saddaracakā pana  “dvāsaṭṭhiyā salopo, attamā”ti vadanti, tadayuttameva  sabhāvaniruttiyā yogato asiddhattā (pg.2.42)  Yadi hi sā yogena siddhā  assa, eva sabhāvaniruttiyeva siyā, tathā ca sati ācariyāna matena  virujjhatīti vadanti. “Cullāsīti sahassānī”ti-ādikā pana  aññatra diṭṭhapayogā sabhāvaniruttiyeva. Dissati hi  Visuddhimaggādīsu– 

          “Cullāsīti sahassāni, kappā tiṭṭhanti ye marū; 

          Na tveva tepi tiṭṭhanti, dvīhi cittehi samohitā”ti.  (visuddhi. 2.715 mahāni. 10 39). 

 Ekasmi kappeti catunnamasakhyeyyakappāna aññatarabhūte  ekasmi asakhyeyyakappe. Tatthāpi ca vivaṭṭaṭṭhāyīsaññita ekameva  sandhāya “dvaṭṭhantarakappāti vutta. Na hi so  assutasāsanadhammo itare jānāti bāhirakānamavisayattā, ajānanto  evamāhāti attho. 

 Urabbhe hananti, hantvā vā jīvita kappentīti  orabbhikā. Esa nayo sākuikādīsupi.  Luddāti vuttāvasesakā ye keci cātuppadajīvikā nesādā.  Māgavikapadasmiñhi rohitādimigajātiyeva gahitā. Bandhanāgāre  niyojentīti bandhanāgārikā. Kurūrakammantāti  dāruakammantā. Aya sabbopi kahakammapasutatāya  kahābhijātīti vadati kahassa dhammassa abhijāti abbhuppatti  yassāti katvā. Bhikkhūti buddhasāsane bhikkhū.  Kaṇṭaketi chandarāge. Saññogavasena tesa pakkhipana.  Kaṇṭakasadisachandarāgena saññuttā bhuñjantīti hi adhippāyena  “kaṇṭake pakkhipitvāti vutta. Kasmāti ce? Yasmā  “te paṇītapaṇīte paccaye paisevantī”ti tassa micchāgāho, tasmā  ñāyaladdhepi paccaye bhuñjamānā ājīvakasamayassa vilomagāhitāya  paccayesu kaṇṭake pakkhipitvā khādanti nāmāti vadati  kaṇṭakavuttikāti kaṇṭakena yathāvuttena saha jīvikā.  Ayañhissa pāḷiyevāti aya makkhalissa vādadīpanā attanā  racitā pāḷiyevāti yathāvuttamattha samattheti. Kaṇṭakavuttikā eva  nāma eke apare pabbajitā bāhirakā santi, te  nīlābhijātīti vadatīti attho. Te hi savisesa  attakilamathānuyogamanuyuttā. Tathā hi te kaṇṭake vattantā viya  bhavantīti kaṇṭakavuttikāti vuttā. Nīlassa dhammassa  abhijāti yassāti nīlābhijāti. Evamitaresupi. 

 Amhāka (pg.2.43) saññojanagaṇṭho natthīti vādino bāhirakapabbajitā  nigaṇṭhā. Ekameva sāṭaka paridahantā ekasāṭakā.  Kahato parisuddho nīlo, tato pana lohitoti-ādinā yathākkama tassa  parisuddha vāda dassetu “ime kirāti-ādi vutta.  Paṇḍaratarāti bhuñjananahānapaikkhepādivatasamāyogena parisuddhatarā  kahanīlamupādāya lohitassāpi parisuddhabhāvena vattabbato.  Odātavasanāti odātavatthaparidahanā. Acelakasāvakāti  ājīvakasāvakabhūtā. Te kira ājīvakaladdhiyā  visuddhacittatāya nigaṇṭhehipi paṇḍaratarā haliddābhānampi   purime  upādāya parisuddhabhāvappattito. “Evan”ti-ādinā tassa  chandāgamana dasseti. Nandādīna sāvakabhūtā pabbajitā  ājīvakā. Tathā ājīvakiniyo. Nandādayo kira  tathārūpa ājīvakapaipatti ukkasa pāpetvā hitā, tasmā nigaṇṭhehi  ājīvakasāvakehi pabbajitehi paṇḍaratarā vuttā paramasukkābhijātīti  aya tassa laddhi. 

 Purisabhūmiyoti padhānaniddeso. Itthīnampi hetā  bhūmiyo esa icchateva. Satta divaseti accantasaññogavacana,  ettakampi mandā momūhāti. Sambādhaṭṭhānatoti mātukucchi  sandhāyāha. Rodanti ceva viravanti ca tamanussaritvā.  Khedana, kīḷanañca khiḍḍāsaddeneva sagahetvā khiḍḍābhūmi vuttā.  Padassa nikkhipana padanikkhipana. Yadā tathā pada  nikkhipitu samattho, tadā padavīmasabhūmi nāmāti bhāvo.  Vatāvatassa jānanakāle. Bhikkhu ca pannakoti-ādipi tesa  bāhirakāna pāḷiyeva. Tattha pannakoti bhikkhāya vicaraako,  tesa vā paipattiyā paipannako. Jinoti jiṇṇo jarāvasena  hīnadhātuko, attano vā paipattiyā paipakkha jinitvā hito. So  kira tathābhūto dhammampi kassaci na kathesi. Tenāha “na  kiñci āhāti. Oṭṭhavadanādivippakāre katepi khamanavasena na  kiñci kathetītipi vadanti. Alābhinti “so na  kumbhimukhā paiggahātī”ti-ādinā nayena mahāsīhanādasutte (dī.  ni. 1.394 ma. ni. 1.155) vutta-alābhahetusamāyogena alābhi.  Tatoyeva jighacchādubbalaparetatāya sayanaparāyanaṭṭhena samaa  pannabhūmīti vadati. 

 Ājīvavuttisatānīti sattānamājīvabhūtāni  jīvikāvuttisatāni. “Paribbājakasatānī”ti vuccamānepi cesa  sabhāvaligamajānanto “paribbājakasate”ti (pg.2.44) vadati.  Evamaññesupi. Tenāha “paribbājakapabbajjāsatānīti.  Nāgabhavana nāgamaṇḍala yathā “mahisakamaṇḍalan”ti.  Paramāṇu-ādi rajo. Pasuggahaena eakajāti gahitā.  Migaggahaena rurugavayādi migajāti. Gaṇṭhimhīti  phaumhi, pabbeti attho. Cātumahārājikādibrahmakāyikādivasena,  tesañca antarabhedavasena bahū devā. Tattha cātumahārājikāna  ekacca-antarabhedo mahāsamayasuttena (dī. ni. 2.331)  dīpetabbo. “So panāti-ādinā ajānanto panesa bahū  devepi satta eva vadatīti tassa appamāṇata dasseti. Manussāpi  anantāti dīpadesakulavasājīvādivibhāgavasena. Pisācā eva  pesācā, te aparapetādivasena mahantamahantā, bahutarāti  attho. Bāhirakasamaye pana “chaddantadahamandākiniyo  kuvāḷiyamucalindanāmena voharitā”ti (dī. ni. ṭī. 1.168)  ācariyena vutta. 

 Gaṇṭhikāti pabbagaṇṭhikā. Pabbagaṇṭhimhi hi pavuasaddo.  Mahāpapātāti mahātaṭā. Pārisesanayena  khuddakapapātasatāni. Eva supinesupi.  “Mahākappino”ti ida “mahākappānan”ti atthato veditabba.  Saddato panesa ajānanto eva vadatīti na vicāraakkhama. Tathā  “cullāsīti satasahassānīti idampi. So hi  “caturāsīti satasahassānī”ti vattumasakkonto eva vadati.  Saddaracakā pana “caturāsītiyā tulopo, cassa cu, rassa lo,  dvittañcā”ti vadanti. Ettakā mahāsarāti etappamāṇavatā  mahāsarato, sattamahāsaratoti vutta hoti. Kirāti tassa  vādānussavane nipāto. Paṇḍitopi …pe… na gacchati,  kasmā? Sattāna sasaraakālassa niyatabhāvato. 

 “Acelakavatena vā aññena vā yena kenacī”ti  vuttamatidisati “tādisenevāti iminā.  Tapokammenāti tapakaraena. Etthāpi “tādisenevā”ti  adhikāro. Yo …pe… visujjhati, so aparipakka kamma  paripāceti nāmāti yojanā. Antarāti  caturāsītimahākappasatasahassānamabbhantare. Phussa phussāti  patvā patvā. Vuttaparimāṇa kālanti  caturāsītimahākappasatasahassapamāṇa kāla. Ida vutta hoti–  aparipakka sasaraanimitta kamma sīlādinā sīghayeva  visuddhappattiyā (pg.2.45) paripāceti nāma. Paripakka kamma phussa phussa  kālena paripakkabhāvānāpādanena byanti vigamana karoti  nāmāti. Doenāti pariminanadoatumbena. Rūpakavasenattho  labbhatīti vutta “mita viyāti. Na hāpanavaḍḍhana  paṇḍitabālavasenāti dasseti “na sasāro”ti-ādinā.  Vaḍḍhana ukkaso. Hāpana avakaso. 

 Katasuttagueti katasuttavaṭṭiya. Paletīti pareti  yathā “abhisamparāyo”ti, (mahāni. 69 cūḷani. 85 pai.  ma. 3.4) ra-kārassa pana la-kāra katvā eva vutta yathā  “palibuddho”ti (cūḷani. 15 mi. pa. 3.6). So ca  curādigaavasena gatiyanti vutta “gacchatīti. Imāya  upamāya cesa sattāna sasāro anukkamena khīyateva, na vaḍḍhati  paricchinnarūpattāti imamattha vibhāvetīti āha “sutte  khīṇe”ti-ādi. Tatthevāti khīyanaṭṭhāneyeva. 

 

 Ajitakesakambalavādavaṇṇanā

 

  171. Dinnanti deyyadhammasīsena dānacetanāyeva  vuttā. Tamukhena ca phalanti dasseti “dinnassa  phalābhāvan”ti iminā. Dinnañhi mukhyato annādivatthu, ta  kathamesa paikkhipissati  Esa nayo yiṭṭha hutanti etthāpi.  Sabbasādhāraa mahādāna mahāyāgo. Pāhunabhāvena  kattabbasakkāro pāhunakasakkāro. Phalanti ānisasaphala,  nissandaphalañca. Vipākoti sadisaphala. Caturagasamannāgate  dāne hānantarādipatti viya hi ānisaso, sakhabrāhmaassa  dāne (jā. 1.10.39) tāṇalābhamatta viya nissando,  paisandhisakhāta sadisaphala vipāko. Aya loko,  paralokoti ca kammunā laddhabbo vutto phalābhāvameva sandhāya  paikkhipanato. Paccakkhadiṭṭho hi loko katha tena paikkhitto  siyā. “Sabbe tattha tattheva ucchijjantīti iminā  kāraamāha, yattha yattha bhavayoni-ādīsu hitā ime sattā, tattha  tattheva ucchijjanti, nirudayavināsavasena vinassantīti attho.  Tesūti mātāpitūsu. Phalābhāvavaseneva vadati, na  mātāpitūna, nāpi tesu idāni kariyamānasakkārāsakkārānamabhāvavasena  tesa loke paccakkhattā. Pubbuassa viya imesa sattāna uppādo nāma  kevalo, na cavitvā āgamanapubbako atthīti dassanattha (pg.2.46) “natthi  sattā opapātikā”ti vuttanti āha “cavitvā upapajjanakā  sattā nāma natthīti. Samaena nāma yāthāvato jānantena  kassaci akathetvā saññatena bhavitabba, aññathā ahopurisikā nāma  siyā. Kiñhi paro parassa karissati, tathā ca attano  sampādanassa kassaci avassayo eva na siyā tattha tattheva  ucchijjanatoti imamattha sandhāya “ye imañca …pe…  pavedentīti āha. Aya aṭṭhakathāvasesako attho. 

 Catūsu mahābhūtesu niyutto cātumahābhūtiko, atthamattato  pana dassetu “catumahābhūtamayo”ti vutta. Yathā hi mattikāya  nibbatta bhājana mattikāmaya, evamayampi catūhi mahābhūtehi nibbatto  catumahābhūtamayoti vuccati. Ajjhattikapathavīdhātūti  sattasantānagatā pathavīdhātu. Bāhirapathavīdhātunti bahiddhā  mahāpathavi, tena pathavīyeva kāyoti dasseti. Anugacchatīti  anubandhati. Ubhayenāpīti padadvayenapi. Upeti  upagacchatīti bāhirapathavikāyato tadekadesabhūtā pathavī āgantvā  ajjhattikabhāvappatti hutvā sattabhāvena saṇṭhitā, sā ca mahāpathavī  ghaṭādigatapathavī viya idāni tameva bāhira pathavikāya samudāyabhūta  puna upeti upagacchati, sabbaso tena bāhirapathavikāyena nibbisesata  ekībhāvameva gacchatīti attho. Āpādīsupi eseva nayoti  ettha pajjunnena mahāsamuddato gahita-āpo viya vassodakabhāvena punapi  mahāsamudda, sūriyarasito gahita-indaggisakhātatejo viya punapi  sūriyarasi, mahāvāyukkhandhato niggatamahāvāto viya punapi  mahāvāyukkhandha upeti upagacchatīti parikappanāmattena diṭṭhigatikassa  adhippāyo. 

 Manacchaṭṭhāni indriyānīti manameva chaṭṭha yesa  cakkhusotaghānajivhākāyāna, tāni indriyāni. Ākāsa  pakkhandanti tesa visayabhāvāti vadanti. Visayīgahaena hi  visayāpi gahitā eva honti. Katha gaitā mañcapañcamāti āha  “mañco ceva …pe… attho”ti. Āḷāhana susānanti  atthato eka. Guṇāguapadānīti guadosakoṭṭhāsāni.  Sarīrameva vā padāni tatakiriyāya pajjitabbato.  Pārāvatapakkhivaṇṇānīti pārāvatassa nāma pakkhino vaṇṇāni.  “Pārāvatapakkhavaṇṇānīti pāṭho, pārāvatasakuassa  pattavaṇṇānīti attho. Bhasmantāti (pg.2.47) chārikāpariyantā. Tenāha  “chārikāvasānamevāti. Āhutisaddenettha “dinna yiṭṭha  hutan”ti vuttappakāra dāna sabbampi gahitanti dasseti  “pāhunakasakkārādibheda dinnadānan”ti iminā,  virūpekasesaniddeso vā esa. Atthoti adhippāyato attho  saddato tassa anadhigamitattā. Evamīdisesu. Dabbanti muyhantīti  dattū, bālapuggalā, tehi dattūhi. Ki vutta hotīti āha  “bālā dentīti-ādi. Pāḷiya “loko atthī”ti mati  yesa te atthikā, “atthī”ti ceda nepātikapada, tesa vādo  atthikavādo, ta atthikavāda. 

 Tatthāti tesu yathāvuttesu tīsu micchāvādīsu.  Kamma paibāhati akiriyavādibhāvato. Vipāka  paibāhati sabbena sabba āyati upapattiyā paikkhipanato.  Vipākanti ca ānisasanissandasadisaphalavasena tividhampi  vipāka. Ubhaya paibāhati sabbaso hetupaisedhaneneva  phalassāpi paisedhitattā. Ubhayanti ca kamma vipākampi.  So hi “ahetū appaccayā sattā sakilissanti, visujjhanti  cā”ti vadanto kammassa viya vipākassāpi sakilesavisuddhīna  paccayattābhāvajotanato tadubhaya paibāhati nāma. Vipāko  paibāhito hoti asati kammasmi vipākābhāvato. Kamma  paibāhita hoti asati vipāke kammassa niratthakatāpattito.  Itīti vuttatthanidassana. Atthatoti sarūpato, visu  visu tatadiṭṭhidīpakabhāvena pāḷiya āgatāpi tadubhayapaibāhakāvāti  attho. Pacceka tividhadiṭṭhikā eva te ubhayapaibāhakattā.  “Ubhayappaibāhakāti hi hetuvacana hetugabbhattā tassa  visesanassa. Ahetukavādā cevāti-ādi paiññāvacana  tapphalabhāvena nicchitattā. Tasmā vipākapaibāhakattā  natthikavādā, kammapaibāhakattā akiriyavādā,  tadubhayapaibāhakattā ahetukavādāti yathālābha hetuphalatāsambandho  veditabbo. Yo hi vipākapaibāhanena natthikadiṭṭhiko ucchedavādī,  so atthato kammapaibāhanena akiriyadiṭṭhiko, ubhayapaibāhanena  ahetukadiṭṭhiko ca hoti. Sesadvayepi eseva nayo. 

 “Ye vā panāti-ādinā tesamanudiṭṭhikāna  niyāmokkantivinicchayo vutto. Tattha tesanti pūraṇādīna.  Sajjhāyantīti ta diṭṭhidīpaka gantha yathā (pg.2.48) tathā tehi kata  uggahetvā pahanti. Vīmasantīti tassa attha vicārenti.  “Tesan”ti-ādi vīmasanākāradassana. “Karoto …pe…  ucchijjatī”ti eva vīmasantāna tesanti sambandho. Tasmi  ārammaeti yathāparikappite kammaphalābhāvādike “karoto na  karīyati pāpan”ti-ādi nayappavattāya micchādassanasakhātāya  laddhiyā ārammae. Micchāsati santiṭṭhatīti  micchāsatisakhātā laddhisahagatā tahā santiṭṭhati. “Karoto na  karīyati pāpan”ti-ādivasena hi anussavūpaladdhe atthe  tadākāraparivitakkanehi saviggahe viya sarūpato cittassa paccupaṭṭhite  cirakālaparicayena “evametan”ti nijjhānakkhamabhāvūpagamane,  nijjhānakkhantiyā ca tathā tathā gahite punappuna tatheva āsevantassa  bahulīkarontassa micchāvitakkena samānīyamānā  micchāvāyāmupatthambhitā atasabhāvampi “tasabhāvan”ti gahantī  micchāladdhisahagatā tahā musā vitatha saraato pavattanato  micchāsatīti vuccati. Caturaguttaraṭīkāyampi (a. ni.  aṭṭha. 2.4.30) cesa attho vuttoyeva. Micchāsakappādayo viya hi  micchāsati nāma pāṭiyekko koci dhammo natthi, tahāsīsena  gahitāna catunnampi akusalakkhandhānameta adhivacananti  majjhimāgamaṭṭhakathāyampi sallekhasuttavaṇṇanāya (ma. ni.  aṭṭha. 1.83) vutta. 

 Citta ekagga hotīti yathāsaka vitakkādipaccayalābhena  tasmi ārammae avaṭṭhitatāya anekaggata pahāya ekagga appita viya  hoti, cittasīsena cettha micchāsamādhi eva vutto. So hi  paccayavisesehi laddhabhāvanābalo īdise hāne  samādhānapatirūpakakiccakaroyeva hoti vālavijjhanādīsu viyāti  daṭṭhabba. Javanāni javantīti anekakkhattu tenākārena  pubbabhāgiyesu javanavāresu pavattesu sanniṭṭhānabhūte sabbapacchime  javanavāre satta javanāni javanti. “Pahamajavane satekicchā  honti, tathā dutiyādīsūti ida dhammasabhāvadassanameva, na pana  tasmi khae tesa tikicchā kenaci sakkā kātunti dassana tesveva  hatvā sattamajavanassa avassamuppajjamānassa nivattitu asakkueyyattā,  eva lahuparivatte ca cittavāre ovādānusāsana vasena tikicchāya  asambhavato. Tenāha “buddhānampi atekicchā anivattino”ti  (pg.2.49)  Ariṭṭhakaṇṭakasadisāti ariṭṭhabhikkhukaṇṭakasāmaerasadisā, te  viya atekicchā anivattino micchādiṭṭhigatikāyeva jātāti vutta  hoti. 

 Tatthāti tesu tīsu micchādassanesu. Koci eka  dassana okkamatīti yassa ekasmiyeva abhiniveso, āsevanā ca  pavattā, so ekameva dassana okkamati. Koci dve, koci  tīṇipīti yassa dvīsu, tīsupi vā abhiniveso, āsevanā ca  pavattā, so dve  tīṇipi okkamati, etena pana vacanena yā pubbe  “iti sabbepete atthato ubhayappaibāhakā”ti-ādinā  ubhayappaibāhakatāmukhena dīpitā atthato siddhā sabbadiṭṭhikatā, sā  pubbabhāgiyā. Yā pana micchattaniyāmokkantibhūtā, sā yathāsaka  paccayasamudāgamasiddhito bhinnārammaṇāna viya visesādhigamāna ekajjha  anuppattiyā aññamañña abbokiṇṇā evāti dasseti.  “Ekasmi okkantepīti-ādinā tissannampi diṭṭhīna  samānasāmatthiyata, samānaphalatañca vibhāveti. Saggāvaraṇādinā  hetā samānasāmatthiyā ceva samānaphalā ca, tasmā tissopi cetā  ekassa uppannāpi abbokiṇṇā eva, ekāya vipāke dinne itarā  tassā anubalappadāyikāyoti daṭṭhabba. “Patto  saggamaggāvaraañcevāti-ādi vatvā “abhabbo”ti-ādinā  tadevattha āvikaroti. Mokkhamaggāvaraanti nibbānapathabhūtassa  ariyamaggassa nivāraa. Pagevāti paikkhepatthe nipāto,  mokkhasakhāta pana nibbāna gantu kā nāma kathāti attho.  Apica pagevāti pā eva, pahamatarameva mokkha gantumabhabbo,  mokkhagamanatopi dūrataramevāti vutta hoti. Evamaññatthāpi yathāraha. 

 “Vaṭṭakhāṇu nāmesa satto”ti ida vacana neyyatthameva, na  nītattha. Tathā hi vutta papañcasūdaniya nāma  majjhimāgamaṭṭhakathāya “ki panesa ekasmiyeva attabhāve niyato  hoti, udāhu aññasmimpīti? Ekasmiyeva niyato, āsevanavasena  pana bhavantarepi ta ta diṭṭhi rocetiyevā”ti (ma. ni. aṭṭha.  3.103). Akusalañhi nāmeta abala dubbala, na kusala viya  sabala mahābala, tasmā “ekasmiyeva attabhāve niyato”ti tattha  vutta. Aññathā sammattaniyāmo viya micchattaniyāmopi accantiko  siyā, na ca accantiko. Yadeva vaṭṭakhāṇujotanā katha yujjeyyāti  āha (pg.2.50)āsevanavasenā”ti-ādi, tasmā yathā sattaguttarapāḷiya  “saki nimuggopi nimuggo eva bālo”ti [a. ni.  7.15 (atthato samāna)] vutta, eva vaṭṭakhāṇujotanāpi vuttā. Yādise hi  paccaye paicca aya ta ta dassana okkanto, puna kadāci tappaipakkhe  paccaye paicca tato sīsukkhipanamassa na hotīti na vattabba.  Tasmā tattha, (ma. ni. aṭṭha. 3.102) idha ca aṭṭhakathāya  “evarūpassa hi yebhuyyena bhavato vuṭṭhāna nāma natthīti  yebhuyyaggahaa kata, iti āsevanavasena bhavantarepi tatadiṭṭhiyā  rocanato yebhuyyenassa bhavato vuṭṭhāna natthīti katvā vaṭṭakhāṇuko  nāmesa jāto, na pana micchattaniyāmassa accantikatāyāti  nīharitvā ñātabbatthatāya neyyatthamida, na nītatthanti veditabba. Ya  sandhāya abhidhammepi “arahā, ye ca puthujjanā magga na  pailabhissanti, te rūpakkhandhañca na parijānanti, vedanākkhandhañca  na parijānissantī”ti-ādi (yama. 1.khandhayamaka 210) vutta.  Pathavigopakoti yathāvuttakāraena pathavipālako. Tadattha  samatthetu “yebhuyyenāti-ādi vutta. 

 Eva micchādiṭṭhiyā paramasāvajjānusārena sotūna satimuppādento  “tasmāti-ādimāha. Tattha tasmāti yasmā eva  sasārakhāṇubhāvassāpi paccayo apaṇṇakajāto, tasmā parivajjeyyāti  sambandho. Akalyāṇajananti kalyāṇadhammavirahitajana  asādhujana. Āsīvisanti āsumāgatahalāhala.  Bhūtikāmoti diṭṭhadhammikasamparāyikaparamatthāna vasena attano  guehi vuḍḍhikāmo. Vicakkhaoti paññācakkhunā  vividhatthassa passako, dhīroti attho. 

 

 Pakudhakaccāyanavādavaṇṇanā

 

  174. “Akaṭā”ti ettha ta-kārassa a-kārādesoti  āha “akatāti, samena, visamena vā kenacipi hetunā  akatā, na vihitāti attho. Tathā akaavidhāti etthāpi.  Natthi katavidho karaavidhi etesanti akaavidhā.  Padadvayenāpi loke kenaci hetupaccayena nesa anibbattabhāva dasseti.  Tenāha “eva karohīti-ādi. Iddhiyāpi na  nimmitāti kassaci iddhimato cetovasippattassa puggalassa,  devassa, issarādino ca iddhiyāpi na nimmitā.  Animmāpitāti kassaci (pg.2.51) animmāpitā. Kāma saddato yutta,  atthato ca purimena samāna, tathāpi pāḷiyamaṭṭhakathāyañca anāgatameva  agahetabbabhāve kāraanti dasseti “ta neva  pāḷiyan”ti-ādinā. 

 Brahmajālasuttasavaṇṇanāya (dī. ni. aṭṭha. 1.30)  vuttatthameva. Idamettha yojanāmatta– vañjhāti hi  vañjhapasuvañjhatālādayo viya aphalā kassaci ajanakā, tena  pathavikāyādīna rūpādijanakabhāva paikkhipati. Rūpasaddādayo hi  pathavikāyādīhi appaibaddhavuttikāti tassa laddhi. Pabbatassa  kūṭamiva hitāti kūṭaṭṭhā, yathā pabbatakūṭa kenaci anibbattita  kassaci ca anibbattaka, evametepi sattakāyāti adhippāyo. Yamida  “bījato akurādi jāyatī”ti vuccati, ta vijjamānameva tato  nikkhamati, na avijjamāna, itarathā aññatopi aññassa upaladdhi  siyā, evametepi sattakāyā, tasmā esikaṭṭhāyiṭṭhitāti.  hitattāti nibbikārabhāvena suppatiṭṭhitattā. Na  calantīti na vikāramāpajjanti. Vikārābhāvato hi tesa sattanna  kāyāna esikaṭṭhāyiṭṭhitatā, aniñjanañca attano pakatiyā avaṭṭhānameva.  Tenāha “na vipariamantīti. Pakatinti sabhāva    Avipariṇāmadhammattā eva na aññamañña upahananti. Sati hi  vikāramāpādetabbabhāve upaghātakatā siyā, tathā anuggahetabbabhāve sati  anuggāhakatāpīti tadabhāva dassetu pāḷiya “nālan”ti-ādi  vutta. Pathavīyeva kāyekadesattā pathavikāyo yathā “samuddo  diṭṭho”ti, pathavisamūho vā kāyasaddassa samūhavācakattā yathā  “hatthikāyo”ti. Jīvasattamāna kāyāna niccatāya  nibbikārabhāvato na hantabbatā, na ghātetabbatā ca, tasmā neva koci  hantā, ghātetā vā atthīti dassetu pāḷiya “sattanna tveva  kāyānan”ti-ādi vutta. Yadi koci hantā natthi, katha tesa  satthappahāroti tattha codanāyāha “yathāti-ādi. Tattha  sattanna tvevāti sattannameva. Itisaddo hettha nipātamatta.  Pahatanti paharita. Ekatodhārādika sattha. Antareneva  pavisati, na tesu. Ida vutta hoti– kevala “aha ima  jīvitā voropemī”ti tesa tathā saññāmattameva, hananaghātanādi  pana paramatthato nattheva kāyāna avikopanīyabhāvatoti. 

 

 Nigaṇṭhanāṭaputtavādavaṇṇanā

 

  177. Cattāro (pg.2.52) yāmā bhāgā catuyāma, catuyāma eva  cātuyāma. Bhāgattho hi idha yāma-saddo yathā “rattiyā  pahamo yāmo”ti (sa. ni. aṭṭha. 3.368). So panettha bhāgo  savaralakkhitoti āha “catukoṭṭhāsena savarena savuto”ti,  sayamattho vā yāmasaddo yamana saññamana yāmoti katvā.  “Yatatto”ti-ādīsu viya hi anupasaggopi sa-upasaggo viya  saññamatthavācako, so pana catūhi ākārehīti āha  “catukoṭṭhāsena savarenāti. Ākāro koṭṭhāsoti hi atthato  eka. Vārito sabbavāri yassāya sabbavārivārito yathā  “agyāhito”ti. Tenāha “vāritasabba-udako”ti.  Vārisaddena cettha vāriparibhogo vutto yathā “rattūparato”ti.  Paikkhitto sabbasītodako tapparibhogo yassāti tathā.  Tanti sītodaka. Sabbavāriyuttoti savaralakkhaamatta  kathita. Sabbavāridhutoti pāpanijjaralakkhaa.  Sabbavāriphuoti kammakkhayalakkhaanti imamattha dassento  “sabbenāti-ādimāha, sabbena pāpavāraena yuttoti hi  sabbappakārena savaralakkhaena pāpavāraena samannāgato.  Dhutapāpoti sabbena nijjaralakkhaena pāpavāraena vidhutapāpo.  Phuṭṭhoti aṭṭhannampi kammāna khepanena mokkhappattiyā  kammakkhayalakkhaena sabbena pāpavāraena phuṭṭho, ta patvā hitoti  attho. “Dveyeva gatiyo bhavanti, anaññā”ti-ādīsu (dī. ni.  1.258 2.34 3.199 200 ma. ni. 2.384 398) viya  gamusaddo niṭṭhānatthoti vutta “koippattacitto”ti,  mokkhādhigamena uttamamariyādappattacittoti attho. Kāyādīsu  indriyesu sayametabbassa abhāvato sayatacitto. Atīte hettha  ta-saddo. Sayametabbassa avasesassa abhāvato suppatiṭṭhitacitto.  Kiñci sāsanānulomanti pāpavāraa sandhāya vutta.  Asuddhaladdhitāyāti “atthi jīvo, so ca siyā nicco,  siyā anicco”ti (dī. ni. ṭī. 1.177).  Evamādimalīnaladdhitāya. Sabbāti  kammapakativibhāgādivisayāpi sabbā nijjhānakkhantiyo.  Diṭṭhiyevāti micchādiṭṭhiyo eva jātā. 

 

 Sañcayabelaṭṭhaputtavādavaṇṇanā

 

  179-181. Amarāvikkhepe (pg.2.53) vuttanayo evāti brahmajāle  amarāvikkhepavādavaṇṇanāya (dī. ni. aṭṭha. 1.61) vuttanayo eva.  Kasmā? Vikkhepabyākaraabhāvato, tatheva ca tattha vikkhepavādassa  āgatattā. 

 

 Pahamasandiṭṭhikasāmaññaphalavaṇṇanā

 

  182. Pīḷetvāti telayantena uppīḷetvā, iminā  rañño ābhogamāha. Vadato hi ābhogavasena sabbattha atthanicchayo.  Aṭṭhakathācariyā ca tadābhogaññū, paramparābhatatthassāvirodhino ca,  tasmā sabbattha yathā tathā vacanokāsaladdhabhāvamattena attho na vutto,  atha kho tesa vattumicchitavasenāti gahetabba, evañca katvā tattha  tattha atthuddhārādivasena atthavivecanā katāti. 

  183. Yathā te rucceyyāti idāni mayā  pucchiyamāno attho yathā tava citte rucceyya, tayā citte ruccethāti  attho. Kammatthe heta kiriyāpada. Mayā vā dāni  pucchiyamānamattha tava sampadānabhūtassa roceyyātipi vaṭṭati.  Gharadāsiyā kucchismi jāto antojāto. Dhanena kīto  dhanakkīto. Bandhaggāhagahito karamarānīto. Sāmameva  yena kenaci hetunā dāsabhāvamupagato sāmadāsabyopagato.  Sāmanti hi sayameva. Dāsabyanti dāsabhāva. Koci  dāsopi samāno alaso kamma akaronto “kammakāro”ti na  vuccati, so pana na tathābhūtoti visesanametanti āha  “analaso”ti-ādi. Dūratoti dūradesato āgata.  Pahamamevāti attano āsannataraṭṭhānupasakamanato pageva puretarameva.  Uṭṭhahatīti gāravavasena uṭṭhahitvā tiṭṭhati, paccuṭṭhātīti vā  attho. Pacchāti sāmikassa nipajjāya pacchā. Sayanato  avuṭṭhiteti rattiyā vibhāyanavelāya seyyato avuṭṭhite.  Paccūsakālatoti atītarattiyā paccūsakālato  Yāva  sāmino ratti niddokkamananti aparāya bhāviniyā rattiyā  padosavelāya yāva niddokkamana. Yā atītarattiyā paccūsavelā,  bhāviniyā ca padosavelā, etthantare sabbakicca katvā pacchā  nipatatīti vutta (pg.2.54) hoti. Ki kāramevāti ki karaṇīyameva  kinti pucchāya kātabbato, pucchitvā kātabbaveyyāvaccanti attho.  Paissaveneva samīpacāritā vuttāti āha “paisuanto  vicaratīti. Paikuddha mukha oloketu na visahatītipi dasseti  “tuṭṭhapahaṭṭhan”ti iminā. 

 Devo viyāti ādhipaccaparivārādisamannāgato padhānadevo  viya, tena maññe-saddo idha upamatthoti ñāpeti yathā “akkhāhata  maññe aṭṭhāsi rañño mahāsudassanassa antepura upasobhayamānan”ti  (dī. ni. 2.245). So vatassāhanti ettha so vata  assa ahanti padacchedo, so rājā viya ahampi bhaveyya. Kenāti  ce? Yadi puññāni kareyya, tenāti atthoti āha “so vata  ahan”ti-ādi. Vatasaddo upamāya. Tenāha  “evarūpo”ti. Puññānīti uḷāratara puñña sandhāya  vutta aññadā katapuññato uḷārāya pabbajjāya adhippetattā.  “So vatassāyan”tipi pāṭhe so rājā viya aya ahampi  assa. Katha? “Yadi puññāni kareyyan”ti atthasambhavato  “ayamevattho”ti vutta. Assanti hi uttamapurisayoge  aha-saddo appayuttopi aya-saddena parāmasanato payutto viya hoti.  So aha evarūpo assa vata, yadi puññāni kareyyanti pahamapāṭhassa  atthamicchanti keci. Eva sati dutiyapāṭhe “ayamevattho”ti  avattabbo siyā tattha aya-saddena aha-saddassa parāmasanato,  “so”ti ca parāmasitabbassa aññassa sambhavato. Yanti  dāna. Satabhāgampīti satabhūta bhāgampi, raññā dinnadāna satadhā  katvā tattha ekabhāgampīti vutta hoti. Yāvajīva na  sakkhissāmi dātunti yāvajīva dānatthāya ussāha karontopi  satabhāgamattampi dātu na sakkhissāmi, tasmā pabbajissāmīti  pabbajjāya ussāha katvāti attho. “Yanūnāti nipāto  parivitakkanattheti vutta “eva cintanabhāvan”ti. 

 Kāyena pihitoti kāyena savaritabbassa kāyadvārena  pavattanakassa pāpadhammassa savaraavasena pidahito. Ussukkavacanavasena  panattho vihareyya-padena sambajjhitabbattāti āha  “akusalapavesanadvāra thaketvāti. Hutvāti hi seso.  Akusalapavesanadvāranti ca kāyakammabhūtānamakusalāna pavesanabhūta  kāyaviññattisakhāta dvāra. Sesapadadvayepīti (pg.2.55) “vācāya  savuto, manasā savuto”ti padadvayepi. Ghāsacchādanena  paramatāyāti ghāsacchādanapariyesane sallekhavasena paramatāya,  ukkaṭṭhabhāve vā saṇṭhito ghāsacchādanamattameva parama pamāṇa koi  etassa  na tato para kiñci āmisajāta pariyesati, paccāsisati  cāti ghāsacchādanaparamo, tassa bhāvo  ghāsacchādanaparamatātipi aṭṭhakathāmuttako nayo. Ghasitabbo  asitabboti ghāso, āhāro, ābhuso chādeti paridahati etenāti  acchādana, nivāsana, apica ghasana ghāso, ābhuso  chādīyate acchādanantipi yujjati. Etadatthampīti  ghāsacchādanatthāyāpi. Anesananti ekavīsatividhampi  ananurūpamesana. 

 Vivekaṭṭhakāyānanti gaasagaikato pavivitte hitakāyāna,  sambandhībhūtāna kāyavivekoti sambandho. Nekkhammābhiratānanti  jhānābhiratāna. Paramavodānappattānanti tāya eva  jhānābhiratiyā parama uttama vodāna cittavisuddhi pattāna.  Nirupadhīnanti kilesūpadhi-abhisakhārūpadhīhi accantavigatāna.  Visakhāra vuccati nibbāna, tadadhigamanetā visakhāragatā,  arahanto, tesa. “Eva vutte”ti iminā mahāniddese  (mahāni. 7 9) āgatabhāva dasseti. Ettha ca pahamo viveko  itarehi dvīhi vivekehi sahāpi vattabbo itaresu siddhesu tassāpi  sijjhanato, vinā ca tasmi siddhepi itare samasijjhanato. Tathā  dutiyopi. Tatiyo pana itarehi saheva vattabbo. Na vinā itaresu  siddhesuyeva tassa sijjhanatoti daṭṭhabba. “Gaasagaika  pahāyāti-ādi tadadhippāyavibhāvana. Tattha gae janasamāgame  sannipatana gaasagaikā, ta pahāya. Kāyena eko  viharati vicarati puggalavasena asahāyattā. Citte kilesāna  sannipatana cittakilesasagaikā, ta pahāya. Eko  viharati kilesavasena asahāyattā. Maggassa ekacittakkhaikattā,  gotrabhu-ādīnañca ārammaakaraamattattā na tesa vasena sātisayā  nibbutisukhasamphusanā, phalasamāpattinirodhasamāpattivasena pana  sātisayāti āha “phalasamāpatti vā nirodhasamāpatti vāti.  Phalapariyosāno hi nirodho. Pavisitvāti  samāpajjanavasena antokatvā. Nibbāna patvāti ettha  ussukkavacanameta ārammaakaraena, cittacetasikāna nirodhena ca  (pg.2.56) nibbutipajjanassa adhippetattā. Codanattheti jānāpetu  ussāhakaraatthe. 

  184. Abhiharitvāti abhimukhabhāvena netvā.  Nanti tathā pabbajjāya viharanta. Abhihāroti  nimantanavasena abhiharaa. “Cīvarādīhi payojana sādhessāmī”ti  vacanasesena yojanā. Tathā “yenattho, ta vadeyyāthā”ti.  Cīvarādivekallanti cīvarādīna lūkhatāya vikalabhāva.  Tadubhayampīti tadeva abhihāradvayampi. Sappāyanti  sabbagelaññāpaharaavasena upakārāvaha. Bhāvino anatthassa  ajananavasena paripālana rakkhāgutti. Paccuppannassa pana anatthassa  nisedhavasena paripālana āvaraagutti. Kimatthiya “dhammikan’ti  visesananti āha “sā panesāti-ādi.  Vihārasīmāyāti upacārasīmāya, lābhasīmāya vā. 

  185. Kevalo yadi-eva-saddo pubbe vuttatthāpekkhakoti  vutta “yadi tava dāso”ti-ādi. Eva santeti eva  labbhamāne sati. Dutiya upādāya pahamabhāvo, tasmā “pahaman”ti  bhaanto aññassāpi atthita dīpeti. Tadeva ca kāraa katvā  rājāpi evamāhāti dassetu “pahamanti bhaanto”ti-ādi vutta.  Tenevāti pahamasaddena aññassāpi atthitādīpaneneva. 

 

 Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

 

  186. Kasatīti vilekhati kasi karoti.  Gahapatikoti ettha ka-saddo appatthoti vutta  “ekagehamatte jeṭṭhako”ti. Ida vutta hoti– gahassa pati  gahapati, khuddako gahapati gahapatiko ekasmiññeva gehamatte  jeṭṭhakattāti, khuddakabhāvo panassa gehavasenevāti katvā  “ekagehamatte”ti vutta. Tena hi anekakulajeṭṭhakabhāva paikkhipati,  gaha, gehanti ca atthato samānameva. Karasaddo balimhīti vutta  “balisakhātan”ti. Karotīti abhinipphādeti  sampādeti. Vaḍḍhetīti uparūpari uppādanena mahanta sannicaya  karoti. 

 Kasmā tadubhayampi vuttanti āha “yathā hīti-ādi.  Appampi pahāya pabbajitu dukkaranti dassanañca pageva mahantanti  viññāpanattha. Esā hi kathikāna (pg.2.57) pakati, yadida yena kenaci  pakārena atthantaraviññāpananti. Appampi pahāya pabbajitu dukkarabhāvo  pana majjhimanikāye majjhimapaṇṇāsake laukikopamasuttena (ma.  ni. 2.148ādayo) dīpetabbo. Vuttañhi tattha “seyyathāpi  udāyi puriso daliddo assako anāḷhiyo, tassa’ssa eka agāraka  oluggavilugga kākātidāyi naparamarūpa, ekā khaopikā  oluggaviluggā naparamarūpā”ti vitthāro. Yadi appampi bhoga  pahāya pabbajitu dukkara, kasmā dāsavārepi bhogaggahaa na katanti  āha “dāsavāre panāti-ādi. Attanopi anissaroti  attānampi sayamanissaro. Yathā ca dāsassa bhogāpi abhogāyeva  parāyattabhāvato, eva ñātayopīti dāsavāre ñātiparivaṭṭaggahaampi na  katanti daṭṭhabba. Parivaṭṭati paramparabhāvena samantato āvaṭṭatīti  parivaṭṭo, ñātiyeva. Tenāha ñātiyeva  ñātiparivaṭṭo”ti. 

 

 Paṇītatarasāmaññaphalavaṇṇanā

 

  189. Tanti yathā dāsavāre “evamevā”ti  vutta, na tathā idha kassakavāre, tadavacana kasmāti anuyuñjeyya ceti  attho. Evamevāti vuccamāneti yathā pahamadutiyāni  sāmaññaphalāni paññattāni, tathāyeva paññapetu sakkā nu khoti vutte.  Evarūpāhīti yathāvuttadāsakassakūpamāsadisāhi upamāhi.  Sāmaññaphala dīpetu pahoti anantapaibhānatāya  vicittanayadesanabhāvato. Tatthāti eva dīpane. Pariyanta  nāma natthi anantanayadesanabhāvato, savane vā asantosanena bhiyyo  bhiyyo sotukāmatājananato sotukāmatāya pariyanta nāma natthīti  attho. Tathāpīti “desanāya  uttaruttarādhikanānānayavicittabhāve satipī”ti (dī. ni. ṭī.  1.189) ācariyena vutta, satipi eva apariyantabhāvetipi yujjati.  Anumānañāṇena cintetvā. Upari visesanti ta hapetvā  tadupari visesameva sāmaññaphala pucchanto. Kasmāti āha  “savane”ti-ādi. Etena imamattha dīpeti– anekatthā  samānāpi saddā vatticchānupubbikāyeva tatadatthadīpakāti. 

 Sādhuka sādhūti ekatthameta sādhusaddasseva ka-kārena  vaḍḍhetvā vuttattā. Teneva hi sādhukasaddassattha vadantena sādhusaddo  atthuddhāravasena (pg.2.58) udāhao. Tena ca nanu sādhukasaddasseva atthuddhāro  vattabbo, na sādhusaddassāti codanā nisedhitā. Āyācaneti  abhimukha yācane, abhipatthanāyanti attho. Sampaicchaneti  paiggahae. Sampahasaneti savijjamānaguavasena hasane tosane,  udaggatākaraeti attho. 

 Sādhu dhammarucīti gāthā ummādantījātake (jā.  2.18.101). Tatthāyamaṭṭhakathāvinicchayapaveṇī– sucaritadhamme  rocetīti dhammaruci, dhammaratoti attho. Tādiso hi jīvita  jahantopi akattabba na karoti. Paññāṇavāti paññavā  ñāṇasampanno. Mittānamaddubbhoti mittāna adussanabhāvo.  “Adūsako anupaghātako”ti (dī. ni. ṭī. 1.189) ācariyena  vutta. “Adrubbho”tipi pāṭho da-kārassa dra-kāra katvā. 

 Dahīkammeti sātaccakiriyāya. Āṇattiyanti  āṇāpane. Idhāpīti sāmaññaphalepi. Assāti  sādhukasaddassa. “Suohi sādhuka manasi karohī”ti hi  sādhukasaddena savanamanasikārāna sātaccakiriyāpi tadāṇāpanampi  jotita hoti. Āyācaneneva ca uyyojanasāmaññato āṇatti  sagahitāti na sā visu atthuddhāre vuttā. Āṇārahassa hi āṇatti   tadanarahassa āyācananti viseso. Sundarepīti sundaratthepi.  Idāni yathāvuttena sādhukasaddassa atthattayena pakāsita visesa dassetu,  tassa vā atthattayassa idha yogyata vibhāvetu “dahīkammatthena  hīti-ādi vutta. Suggahita gahantoti suggahita katvā  gahanto. Sundaranti bhāvanapusaka. Bhaddakanti pasattha,  “dhamman”ti iminā sambandho. Sundara bhaddakanti vā  savanānuggahae pariyāyavacana. 

 Manasi karohīti ettha na ārammaapaipādanalakkhao  manasikāro, atha kho vīthipaipādanajavanapaipādanamanasikārapubbake  citte hapanalakkhaoti dassento āvajja, samannāharāti  āha. Avikkhittacittoti yathāvuttamanasikāradvayapubbakāya  cittapaipāṭiyā ekārammae hapanavasena anuddhatacitto hutvā.  Nisāmehīti suṇāhi, anaggharatanamiva vā suvaṇṇamañjusāya  dullabhadhammaratana citte paisāmehītipi attho (pg.2.59)  Tena vutta  “citte karohīti. Eva padadvayassa pacceka yojanāvasena  attha dassetvā idāni paiyogīvasena dassetu  “apicāti-ādi vutta. Tattha sotindriyavikkhepavāraa  savane niyojanavasena kiriyantarapaisedhanato, tena sota odahāti  attha dasseti. Manindriyavikkhepavāraa manasikārena  dahīkammaniyojanena aññacintāpaisedhanato.  Byañjanavipallāsaggāhavāraa “sādhukan”ti visesetvā vuttattā.  Atthavipallāsaggāhavāraepi esa nayo. 

 Dhāraṇūpaparikkhādīsūti ettha ādi-saddena  tulanatīraṇādike, diṭṭhiyā suppaivedhe ca sagahāti.  Yathādhippetamattha byañjeti pakāseti, sayametenāti vā byañjana,  sabhāvanirutti, saha byañjanenāti sabyañjano, byañjanasampannoti  attho. Sahappavatti hi “sampannatā samavāyatā  vijjamānatā”ti-ādinā anekavidhā, idha pana sampannatāyeva tadaññassa  asambhavato, tasmā “saha byañjanenā”ti nibbacana katvāpi  “byañjanasampanno”ti (dī. ni. ṭī. 1.189) attho ācariyena  vuttoti daṭṭhabba, yathā ta “na kusalā akusalā,  kusalapaipakkhā”ti (dha. sa. 1) araṇīyato upagantabbato  anudhātabbato attho, catupārisuddhisīlādi, saha atthenāti  sāttho, vuttanayena atthasampannoti attho. Sādhukapada ekameva  samāna āvuttinayādivasena ubhayattha yojetabba. Kathanti āha  “yasmāti-ādi. Dhammo nāma tanti. Desanā  nāma tassā manasā vavatthāpitāya tantiyā desanā. Attho  nāma tantiyā attho. Paivedho nāma tantiyā, tanti-atthassa  ca yathābhūtāvabodho. Yasmā cete dhammadesanātthapaivedhā sasādīhi  viya mahāsamuddo mandabuddhīhi dukkhogāhā, alabbhaneyyapatiṭṭhā ca,  tasmā gambhīrā. Tena vutta “yasmā …pe… manasi  karohīti. Ettha ca paivedhassa dukkarabhāvato dhammatthāna  dukkhogāhatā, desanāñāṇassa dukkarabhāvato desanāya,  uppādetumasakkueyyatāya, tabbisayañāṇuppattiyā ca dukkarabhāvato  paivedhassa dukkhogāhatā veditabbā. Yamettha vattabba, ta  nidānavaṇṇanāya vuttameva. 

 “Suṇāhi sādhukan”ti “sādhuka manasi karohīti  vadanto na kevala atthakkamato eva aya yojanā, atha kho  saddakkamatopi ubhayattha sambandhattāti dasseti. “Sakkā  mahārājāti idhāpi “aññampi diṭṭheva (pg.2.60) dhamme sandiṭṭhika  sāmaññaphala …pe… paṇītatarañcā”ti idamanuvattatīti āha  “eva paiññāta sāmaññaphaladesanan”ti. Vitthārato  bhāsananti atthameva daha karoti “desessāmīti  sakhittadīpanan”ti-ādinā. Hi-saddo cettha luttaniddiṭṭho. Ida  vutta hoti– desana nāma uddisana. Bhāsana nāma  niddisana paribyattakathana. Tenāyamattho sambhavatīti yathāvuttamattha  sagāthāvaggasayutte vagīsasutte (sa. ni.  1.214)  gāthāpadena sādhetu “tenāhāti-ādi vutta. 

 Sāḷikāyiva nigghosoti sāḷikāya nigghoso viya,  yathā sāḷikāya ālāpo madhuro kaṇṇasukho pemanīyo, evanti attho.  Paibhānanti cetassa visesana ligabhedassapi visesanassa  dissanato yathā “guo pamāṇan”ti. Paibhānanti ca saddo  vuccati paibhāti tatadākārena dissatīti katvā. Udīrayīti  uccārayi, vuccati vā, kammagabbhañceta kiriyāpada. Iminā ceta  dīpeti– āyasmanta dhammasenāpati thometukāmena desanābhāsanāna  visesa dassentena pabhinnapaisambhidena āyasmatā vagīsattherena  “sakhittena, vitthārenā”ti ca visesana kata, tenāyamattho  viññāyatīti. 

 Eva vutteti “bhāsissāmī”ti vutte. “Na kira  bhagavā sakhepeneva desessati, atha kho vitthārenapi bhāsissatī”ti  hi ta pada sutvāva ussāhajāto sañjātussāho, haṭṭhatuṭṭhoti attho.  Ayamācariyassa adhippāyo. Apica “tena hi mahārāja suohi  sādhuka manasi karohi, bhāsissāmī”ti vutta sabbampi  uyyojanapaiññākaraappakāra ussāhajananakāraa sabbeneva  ussāhasambhavato, tasmā eva vutteti “suohi, sādhuka manasi  karohi, bhāsissāmī”ti vutte sabbeheva tīhipi padehi  ussāhajātoti attho daṭṭhabbo. Paccassosīti pati assosi  bhagavato vacanasamanantarameva pacchā assosi, “sakkā pana  bhante”ti-ādinā vā pucchitvā puna “eva bhante”ti assosīti  attho. Ta pana patissavana atthato sampaicchanamevāti āha  “sampaicchi, paiggahesīti. Teneva hi “iti attho”ti  avatvā “iti vutta hotīti vutta. 

  190. “Athassa (pg.2.61) bhagavā etadavocā”ti  vacanasambandhamatta dassetvā “eta avocā”ti pada vibhajitvā attha  dassento “idānīti-ādimāha. “Idhāti iminā  vuccamāna adhikaraa tathāgatassa uppattiṭṭhānabhūta lokamevādhippetanti  dasseti “desopadese nipāto”ti iminā. Desassa upadisana  desopadeso, tasmi. Yadi sabbattha desopadese, athāyamattho na  vattabbo avuttepi labbhamānattāti codanāyāha “svāyan”ti-ādi.  Sāmaññabhūta idhasadda gahitvā “svāyan”ti vutta, na tu  yathāvisesitabba. Tathā hi vakkhati “katthaci  padapūraamattamevā”ti (dī. ni. aṭṭha. 1.190). Loka  upādāya vuccati lokasaddena samānādhikaraabhāvato. Idha  loketi ca jātikkhetta, tatthāpi aya cakkavāḷo adhippeto.  Sāsanamupādāya vuccati “samao”ti saddantarasannidhānato.  Ayañhi catukaguttarapāḷi. Tattha pahamo samaoti sotāpanno.  Dutiyo samaoti sakadāgāmī. Vuttañheta tattheva– 

  “Katamo ca bhikkhave pahamo samao? Idha bhikkhave  bhikkhu tiṇṇa sayojanāna parikkhayā sotāpanno hotī”ti, (a.  ni.  4.241) “katamo ca bhikkhave dutiyo samao? Idha  bhikkhave bhikkhu tiṇṇa sayojanāna parikkhayā rāgadosamohāna  tanuttā sakadāgāmī hotī”ti (a. ni.  4.241) ca ādi. 

 Okāsanti kañci padesamupādāya vuccati  “tiṭṭhamānassā”ti saddantarasannidhānato. 

 Idheva tiṭṭhamānassāti imissayeva indasālaguhāya  patiṭṭhamānassa, devabhūtassa me satoti devabhāvena, devo hutvā vā  bhūtassa samānassa. Meti anādarayoge sāmivacana. Puna  meti kattutthe. Idañhi sakkapañhato udāhaa. 

 Padapūraamattameva okāsāpadisanassāpi asambhavena  atthantarassa abodhanato. Pubbe vutta tathāgatassa uppattiṭṭhānabhūtameva  sandhāya “lokan”ti vutta. Purima  uyyojanapaiññākaraavisaye ālapananti (pg.2.62) puna “mahārājāti  ālapati. “Arahan”ti ādayo saddā vitthāritāti yojanā.  Atthato hi vitthāraa saddamukheneva hotīti ubhayattha saddaggahaa kata.  Yasmā pana “aparehipi aṭṭhahi kāraehi bhagavā  tathāgato”ti-ādinā (udā. aṭṭha. 18 itivu. aṭṭha. 38)  tathāgata-saddo udānaṭṭhakathādīsu, “arahan”ti ādayo ca  Visuddhimaggaṭīkāya (visuddhi. ṭī. 1.130) aparehipi  pakārehi vitthāritā ācariyena, tasmā tesu vuttanayenapi tesamattho  veditabbo. Tathāgatassa sattanikāyantogadhatāya “idha pana  sattaloko adhippeto”ti vatvā tatthāya yasmi sattanikāye, yasmiñca  okāse uppajjati, ta dassetu “sattaloke uppajjamānopi  cāti-ādi vutta. Na devaloke, na brahmaloketi ettha ya  vattabba, ta parato āgamissati. 

  Tassāparenāti tassa nigamassa aparena, tato  bahīti vutta hoti. Tatoti mahāsālato. Orato  majjheti abbhantara majjhimapadeso. Eva paricchinneti  pañcanimittabaddhā sīmā viya pañcahi yathāvuttanimittehi paricchinne.  Aḍḍhateyyayojanasateti paṇṇāsayojanehi ūnatiyojanasate.  Ayañhi majjhimajanapado mudigasaṇṭhāno, na samaparivaṭṭo, na ca  samacaturasso, ujukena katthaci asītiyojano hoti, katthaci  yojanasatiko, tathāpi cesa kuilaparicchedena miniyamāno pariyanta  parikkhepato navayojanasatiko hoti. Tena vutta  “navayojanasate”ti. Asītimahātherāti yebhuyyavasena  vutta sunāparantakassa puṇṇattherassāpi mahāsāvakesu pariyāpannattā.  Sunāparantajanapado hi paccantavisayo. Tathā hi  “candanamaṇḍalamāḷapaiggahae bhagavā na tattha arua uṭṭhapetī”ti  majjhimāgama- (ma. ni. aṭṭha. 4.397)  sayuttāgamaṭṭhakathāsu (sa. ni. aṭṭha. 3.4.88-89) vutta.  Sārappattāti kulabhogissariyādivasena, sīlasārādivasena ca  sārabhūtā. Brāhmaagahapatikātibrahmāyupokkharasāti-ādibrāhmaṇā  ceva anāthapiṇḍikādigahapatikā ca. 

 Tatthāti majjhimapadese, tasmiyeva “uppajjatī”ti vacane  vā. Sujātāyāti evanāmikāya pahama saraagamanikāya  yasattheramātuyā. Catūsu panetesu vikappesu pahamo buddhabhāvāya  āsannatarapaipattidassanavasena (pg.2.63) vutto. Āsannatarāya hi paipattiyā  hitopi “uppajjatī”ti vuccati uppādassa ekantikattā, pageva  paipattiyā matthake hito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya  āsannamattapaipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya  buddhabhāvāya paipattidassanavasena. Na hi mahāsattāna  antimabhavūpapattito paṭṭhāya bodhisambhārasambharaa nāma atthi buddhatthāya  kālamāgamayamāneneva tattha patiṭṭhanato. Catuttho  buddhabhāvakaradhammasamārambhato paṭṭhāya bodhiyā niyatabhāvadassanena.  Bodhiyā hi niyatabhāvappattito pabhuti “buddho uppajjatī”ti  viññūhi vattu sakkā uppādassa ekantikattā. Yathā pana “sandanti  nadiyo”ti sandanakiriyāya avicchedamupādāya vattamānappayogo  eva  uppādatthāya paipajjanakiriyāya avicchedamupādāya catūsupi vikappesu  “uppajjati nāmāti vutta, pavattāparatavattamānavacanañceta.  Catubbidhañhi vattamānalakkhaa saddasatthe pakāsita 

          “Niccapavatti samīpo, pavattuparato tathā; 

  Pavattāparato ceva, vattamāno catubbidho”ti. 

 Yasmā pana buddhāna sāvakāna viya na paipāṭiyā  iddhividhañāṇādīni uppajjanti, saheva pana arahattamaggena sakalopi  sabbaññutaññāṇādiguarāsi āgato nāma hoti, tasmā tesa  nipphattasabbakiccattā arahattaphalakkhae uppanno nāmāti  ekaguttaravaṇṇanāya (a. ni. aṭṭha. 1.1.170) vutta.  Asati hi nipphattasabbakiccatte na tāvatā “uppanno”ti vattumarahati.  Sabbapahama uppannabhāvanti catūsu vikappesu sabbapahama  “tathāgato sujātāya …pe… uppajjati nāmā”ti vutta tathāgatassa  uppannatāsakhāta atthibhāva. Tadeva sandhāya uppajjatīti vutta  buddhabhāvāya āsannatarapaipattiya hitasseva adhippetattā. Ayameva hi  attho mukhyato uppajjatīti vattabbo. Tenāha  “tathāgato …pe… attho”ti. 

 Ettha ca “uppanno”ti vutte atītakālavasena koci attha  gaheyyāti tannivattanattha “uppanno hotī”ti vutta. “Uppannā  dhammā”ti-ādīsu (dha. sa. tikamātikā 17) viya hi idha  uppannasaddo paccuppannakāliko. Nanu ca arahattaphalasamagīsakhāto  uppannoyeva tathāgato pavedanadesanādīni sādheti, atha kasmā (pg.2.64) yathāvutto  arahattamaggapariyosāno uppajjamānoyeva tathāgato adhippeto. Na hi  so pavedanadesanādīni sādheti madhupāyāsabhojanato yāva  arahattamaggo, tāva tesa kiccānamasādhanatoti? Na heva daṭṭhabba,  buddhabhāvāya āsannatarapaipattiya hitassa uppajjamānassa gahaeneva  arahattaphalasamagīsakhātassa uppannassāpi gahitattā.  Kāraaggahaeneva hi phalampi gahita tadavinābhāvittā. Iti  pavedanadesanādisādhakassa arahattaphalasamaginopi tathāgatassa  gahetabbattā neyyatthamida “uppajjatī”ti vacana daṭṭhabbanti. Tathā hi  aguttaraṭṭhakathāya (a. ni. aṭṭha. 1.1.170) uppajjamāno,  uppajjati, uppannoti tīhi kālehi atthavibhajane “dīpakarapādamūle  laddhabyākaraato yāva anāgāmiphalā uppajjamāno nāma,  arahattamaggakkhae pana uppajjati nāma, arahattaphalakkhae uppanno  nāmā”ti vutta. Ayamettha ācariyadhammapālattherassa mati.  Yasmā pana ekaguttaraṭṭhakathāya “ekapuggalo bhikkhave loke  uppajjamāno uppajjatī”ti (a. ni.  1.170) suttapadavaṇṇanāya  “imasmimpi sutte arahattaphalakkhaayeva sandhāya uppajjatī”ti vutta,  “uppanno hotīti ayañhettha attho”ti (a. ni. aṭṭha.  1.1.170) āgata, tasmā idhāpi arahattaphalakkhaameva sandhāya  uppajjatīti vuttanti dasseti “sabbapahama uppannabhāva sandhāyā”ti  iminā. Tenāha “uppanno hotīti ayañhettha attho”ti.  Sabbapahama uppannabhāvanti ca sabbaveneyyāna pahamatara  arahattaphalavasena uppannabhāvanti attho. “Uppanno hotīti  ca iminā arahattaphalakkhaavasena atītakāla dassetīti. Ayameva  ca nayo aguttaraṭīkākārena ācariyasāriputtattherena adhippetoti. 

 So bhagavāti yo so tathāgato “arahan”ti-ādinā  pakittitaguo, so bhagavā. Idāni vattabba imasaddena nidasseti  vuccamānatthassa parāmasanato. Ida vutta hoti– nayida mahājanassa  sammukhamatta sandhāya “ima lokan”ti vutta, atha kho  “sadevakan”ti-ādinā vakkhamāna anavasesapariyādāna sandhāyāti.  “Saha devehi sadevakan”ti-ādinā yathāvākya padanibbacana  vutta, yathāpada pana “sadevako”ti-ādinā vattabba, ime ca  tagguasaviññāṇabāhiratthasamāsā. Ettha hi avayavena viggaho,  samudāyo samāsattho hoti lokāvayavena (pg.2.65) kataviggahena  lokasamudāyassa yathāraha labbhamānattā. Samavāyajotakasahasaddayoge  hi ayameva samāso viññāyati. Devehīti ca  pañcakāmāvacaradevehi, arūpāvacaradevehi vā. Brahmunāti  rūpāvacarārūpāvacarabrahmunā, rūpāvacarabrahmunā eva vā,  bahukattukādīnamiva nesa siddhi. Pajātattāti yathāsaka  kammakilesehi pakārena nibbattakattā. 

 Eva vacanatthato attha dassetvā vacanīyatthato dassetu  “tatthāti-ādi vutta. Pañcakāmāvacaradevaggahaa  pārisesañāyena itaresa padantarehi visu gahitattā.  Chaṭṭhakāmāvacaradevaggahaa paccāsattiñāyena. Tattha hi māro  jāto, tannivāsī ca. Yasmā cesa dāmarikarājaputto viya tattha  vasitattā pākao, tasmā santesupi aññesu vasavattimahārājādīsu  pākaatarena teneva visesetvā vuttoti, ayañca nayo  majjhimāgamaṭṭhakathāya (ma. ni. aṭṭha. 2.290) pakāsitova.  Māraggahaena cettha tasambandhino devāpi gahitā okāsalokena saddhi  sattalokassa gahaato. Evañhi vasavattisattalokassa  anavasesapariyādāna hoti. Brahmakāyikādibrahmaggahaampi  paccāsattiñāyena. Paccatthikapaccāmittasamaabrāhmaaggahaanti  paccatthikā eva paccāmittā, teyeva samaabrāhmaṇā, tesa gahaa tathā,  tena bāhirakasamaabrāhmaaggahaa vutta, nidassanamattañceta  apaccatthikapaccāmittānampi tesa iminā gahaato.  Samitapāpabāhitapāpasamaabrāhmaaggahaanti pana  sāsanikasamaabrāhmaṇāna gahaa veditabba. Kāma  “sadevakan”ti-ādivisesanāna vaseneva sattavisayopi lokasaddo  viññāyati samavāyatthavasena tulyayogavisayattā tesa, “salomako  sapakkhako”ti-ādīsu pana vijjamānatthavasena atulyayogavisayepi aya  samāso labbhatīti byabhicāradassanato abyabhicārenatthañāpaka  pajāgahaanti āha “pajāvacanena sattalokaggahaan”ti, na pana  lokasaddena sattalokassa aggahitattā eva vutta. Tenāha “tīhi  padehi okāsalokena saddhi sattaloko”ti. Sadevakādivacanena  upapattidevāna, sassamaabrāhmaṇīvacanena visuddhidevānañca gahitattā vutta  “sadeva …pe… manussaggahaan”ti. Tattha sammutidevā  rājāno (pg.2.66)  Avasesamanussaggahaanti sammutidevehi,  samaabrāhmaehi ca avasiṭṭhamanussāna gahaa. Etthāti etesu  padesu. Tīhi padehīti sadevakasamārakasabrahmakapadehi.  Dvīhīti sassamaabrāhmaṇīsadevamanussapadehi. Samāsapadatthesu  sattalokassapi vuttanayena gahitattā “okāsalokena saddhi  sattaloko”ti vutta. 

  “Aparo nayo”ti-ādinā aparampi  vacanīyatthamāha. Arūpinopi sattā attano āneñjavihārena viharanto  “dibbantīti devā”ti ida nibbacana laddhumarahantīti āha  “sadevakaggahaena arūpāvacaraloko gahito”ti. Tenevāha  bhagavā brahmajālādīsuākāsānañcāyatanūpagāna devāna  sahabyatan”ti-ādi, (a. ni.  3.197) arūpāvacarabhūto  okāsaloko, sattaloko ca gahitoti attho. Eva  chakāmāvacaradevaloko, rūpī brahmalokoti etthāpi.  Chakāmāvacaradevalokassa savisesa māravase pavattanato vutta  “samārakaggahaena chakāmāvacaradevaloko”ti. So hi tassa  dāmarikassa viya vasapavattanokāso. Rūpī brahmaloko gahito  pārisesañāyena arūpībrahmalokassa visu gahitattā.  Catuparisavasenāti  khattiyabrāhmaagahapatisamaacātumahārājikatāvatisamārabrahmasakhātāsu  aṭṭhasu parisāsu khattiyādicatuparisavaseneva tadaññāsa  sadevakādiggahaena gahitattā. Katha panettha catuparisavasena  manussaloko gahitoti? “Sassamaabrāhmain”ti iminā  samaaparisā, brāhmaaparisā ca gahitā, “sadevamanussan”ti iminā  khattiyaparisā, gahapatiparisā cāti. “Pajan”ti iminā pana  imāyeva catasso parisā vuttā. Catuparisasakhāta pajanti hi idha  attho. 

  Aññathā gahetabbamāha “sammutidevehi vā saha  manussaloko”ti. Katha pana gahitoti?  “Sassamaabrāhmain”ti iminā samaabrāhmaṇā gahitā,  “sadevamanussan”ti iminā sammutidevasakhātā khattiyā,  gahapatisuddasakhātā ca avasesamanussāti. Ito pana aññesa  manussasattānamabhāvato “pajan”ti iminā eteyeva catūhi pakārehi  hitā manussasattā vuttā. Catukulappabheda pajanti hi idha attho.  Eva vikappadvayepi pajāgahaena catuparisādivasena manussānaññeva  gahitattā (pg.2.67) idāni avasesasattepi sagahetvā dassetu  “avasesasabbasattaloko vāti vutta. Etthāpi  catuparisavasena gahitena manussalokena saha avasesasabbasattaloko  gahito, sammutidevehi vā saha avasesasabbasattalokoti yojetabba.  Nāgagaruḷādivasena ca avasesasabbasattaloko. Ida vutta hoti–  catuparisasahito avasesasuddanāgasupaṇṇanerayikādisattaloko,  catukulappabhedamanussasahito vā avasesanāgasupaṇṇanerayikādisattaloko  gahitoti. 

 Ettāvatā bhāgaso loka gahetvā yojana dassetvā idāni tena  tena visesena abhāgaso loka gahetvā yojana dassetu  “apicetthāti-ādi vutta. Tattha ukkaṭṭhaparicchedatoti  ukkasagatiparicchedato, tabbijānanenāti vutta hoti. Pahamanayena hi  pañcasu gatīsu devagatipariyāpannāva pañcakāmaguasamagitāya,  dīghāyukatāyāti evamādīhi visesehi seṭṭhā. Dutiyanayena pana  arūpino dūrasamugghāṭitakilesadukkhatāya,  santapaṇīta-āneñjavihārasamagitāya, ativiya dīghāyukatāyāti  evamādīhi visesehi ativiya ukkaṭṭhā. Ācariyehi pana  dutiyanayameva sandhāya vutta. Eva pahamapadeneva padhānanayena  sabbalokassa sacchikatabhāve siddhepi iminā kāraavisesena  sesapadāni vuttānīti dasseti “tato yesan”ti-ādinā.  Tatoti pahamapadato para āhāti sambandho.  “Chakāmāvacarissaro” tiyeva vutte sakkādīnampi tassa ādhipacca  siyāti āsakānivattanattha “vasavattīti vutta, tena  sāhasikakaraena vasavattāpanameva tassādhipaccanti dasseti. So hi  chaṭṭhadevalokepi anissaro tattha vasavattidevarājasseva issarattā.  Tenāha bhagavā aguttarāgamavare aṭṭhanipāte dānānisasasutte  “tatra bhikkhave vasavattī devaputto dānamaya puññakiriyavatthu atireka  karitvā …pe… paranimmitavasavattī deve dasahi hānehi  adhigahātī”ti (a. ni.  8.36) vitthāro.  Majjhimāgamaṭṭhakathāyampi vutta “tatra hi vasavattirājā rajja  kāreti, māro pana ekasmi padese attano parisāya issariya  pavattento rajjapaccante dāmarikarājaputto viya vasatī”ti (ma. ni.  1.60) “brahmā mahānubhāvo”ti-ādi (pg.2.68) dasasahassiya mahābrahmuno  vasena vadati. “Ukkaṭṭhaparicchedato”ti hi heṭṭhā vuttameva.  “Ekaguliyāti-ādi ekadesena mahānubhāvatādassana.  Anuttaranti seṭṭha navalokuttara. Puthūti bahukā, visu bhūtā  vā. Ukkaṭṭhaṭṭhānānanti ukkasagatikāna. Bhāvānukkamoti  bhāvavasena paresamajjhāsayānurūpa “sadevakan”ti-ādipadāna anukkamo,  bhāvavasena anusandhikkamo vā bhāvānukkamo, atthānañceva  padānañca anusandhānapaipāṭīti attho, ayameva vā pāṭho tathāyeva  samantapāsādikāya (pārā. aṭṭha. verañjakaṇḍavaṇṇanā 1)  diṭṭhattā, ācariyasāriputtattherena (sārattha. ṭī.  1.verañjakaṇḍavaṇṇanā) ca vaṇṇitattā. “Vibhāvanānukkamo”tipi  pāṭho dissati, so pana tesu adiṭṭhattā na sundaro. 

 Idāni porāṇakāna savaṇṇanānaya dassetu “porāṇā  panāhūti-ādi vutta. Tattha aññapadena niravasesasattalokassa  gahitattā sabbattha avasesalokanti anavasesapariyādāna vutta.  Tenāha “tibhavūpage satte”ti, tedhātukasakhāte tayo bhave  upagatasatteti attho. Tīhākārehīti  devamārabrahmasahitatāsakhātehi tīhi ākārehi. Tīsu padesūti  “sadevakan”ti-ādīsu tīsu padesu. Pakkhipitvāti  atthavasena sagahetvā. Teyeva tibhavūpage satte “sassamaabrāhmai,  sadevamanussan”ti padadvaye pakkhipatīti ñāpetu “punāti vutta.  Tena tenākārenāti sadevakattādinā,  sassamaabrāhmaṇībhāvādinā ca tena tena pakārena. “Tibhavūpage  satte”ti vatvā “tedhātukamevāti vadantā okāsalokena  saddhi sattaloko gahitoti dassenti. Tedhātukameva pariyādinnanti  porāṇā panāhūti yojanā. 

 Sāmanti attanā. Aññatthāpohanena, antogadhāvadhāraena  vā tappaisedhanamāha “aparaneyyo hutvāti, aparehi  anabhijānāpetabbo hutvāti attho. Abhiññāti  ya-kāralopaniddeso yathā “paisakhā yoniso”ti (ma. ni.  1.23 422 2.24 3.75 sa. ni.  4.120 a. ni.   6.58 mahāni. 206) vutta “abhiññāyāti.  Abhisaddena na visesanamatta jotita, atha kho visesanamukhena  karaampīti dasseti “adhikena ñāṇenāti iminā.  Anumānādipaikkhepoti ettha ādisaddena (pg.2.69)   upamāna-atthāpattisaddantarasannidhānasampayogavippayogasahacaraṇādinā  kāraalesamattena pavedana sagahāti ekappamāṇattā. Sabbattha  appaihatañāṇacāratāya hi sabbadhammapaccakkhā buddhā bhagavanto.  Bodheti viññāpetīti saddato atthavacana. Pakāsetīti  adhippāyato. Eva sabbattha vivecitabbo. 

 Anuttara vivekasukhanti phalasamāpattisukha.  Hitvāpīti pi-saddaggahaa phalasamāpattiyā antarā  hitikāpi kadāci bhagavato desanā hotīti katvā kata. Bhagavā hi  dhamma desento yasmi khae parisā sādhukāra vā deti, yathāsuta vā  dhamma paccavekkhati, ta khaampi pubbābhogena paricchinditvā  phalasamāpatti samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya pubbe  hitaṭṭhānato paṭṭhāya dhamma desetīti aṭṭhakathāsu (ma. ni. aṭṭha.  2.387) vuttovāyamattho. Appa vā bahu vā desentoti  ugghaitaññussa vasena appa vā vipañcitaññussa, neyyassa ca vasena  bahu vā desento. Katha desetīti āha ādimhipīti-ādi.  Dhammassa kalyāṇatā niyyānikatāya, niyyānikatā ca sabbaso  anavajjabhāvenevāti vutta “anavajjameva katvāti.  Desanāyāti pariyattidhammassa desakāyattena hi āṇādividhinā  atisajjana pabodhana desanāti pariyattidhammo vuccati. Kiñcāpi  avayavavinimutto samudāyo nāma paramatthato koci natthi, yesu pana  avayavesu samudāyarūpena avekkhitesu gāthādisamaññā, ta tato bhinna  viya katvā sasāmivohāramāropetvā dassento “atthi desanāya  ādimajjhapariyosānan”ti āha. Sāsanassāti  paipattidhammassa. Sāsitabbapuggalagatena hi yathāparādhādinā  sāsitabbabhāvena anusāsana, tadagavinayādivasena vinayananti katvā  paipattidhammo “sāsanan”ti vuccati. Atthi sāsanassa  ādimajjhapariyosānanti sambandho. Catuppadikāyapīti ettha  pi-saddo sambhāvane, tena eva appakatarāyapi  ādimajjhapariyosānesu kalyāṇatā, pageva bahutarāyāti sambhāveti.  Padañcettha gāthāya catutthaso, ya “pādo”tipi vuccati, eteneva  tipādikachapādikāsupi yathāsambhava vibhāga dasseti. Eva suttāvayave  kalyāṇattaya dassetvā sakalepi sutte dassetu  “ekānusandhikassāti-ādi vutta. Tattha nātibahuvibhāga  yathānusandhinā ekānusandhika (pg.2.70) sandhāya “ekānusandhikassā”ti āha.  Itarasmi pana teneva dhammavibhāgena ādimajjhapariyosānā  labbhantīti “anekānusandhikassāti-ādi vutta.  Nidānanti ānandattherena hapita  kāladesadesakaparisādi-apadisanalakkhaa nidānagantha.  Idamavocāti nigamana upalakkhaameva “iti ya ta vutta,  idameta paicca vuttan”ti nigamanassapi gahetabbato.  Sagītikārakehi hapitānipi hi nidānanigamanāni satthu desanāya  anuvidhānato tadantogadhānevāti veditabba. Ante anusandhīti  sabbapacchimo anusandhi. 

 Sīlasamādhivipassanāti-ādinā sāsanassa idha  paipattidhammata vibhāveti. Vinayaṭṭhakathāya pana  “sāsanadhammo”ti vuttattā 

          “Sabbapāpassa akaraa, kusalassa upasampadā; 

  Sacittapariyodapana, eta buddhāna sāsanan”ti. (dī.  ni. 2.90 dha. pa. 183 netti. 30 50 116 124). 

 Eva vuttassa satthusāsanassa pakāsako pariyattidhammo eva  sīlādi-atthavasena kalyāṇattayavibhāvane vutto. Idha pana paipattiyeva.  Tena vakkhati “idha desanāya ādimajjhapariyosāna  adhippetan”ti. Sīlasamādhivipassanā ādi nāma  sāsanasampattibhūtāna uttarimanussadhammāna mūlabhāvato. Kusalāna  dhammānanti anavajjadhammāna. Diṭṭhīti vipassanā,  avinābhāvato panettha samādhiggahaa. Mahāvaggasayutte  bāhiyasuttapadamida (sa. ni.  5.381). Kāma sutte  ariyamaggassa antadvayavigamena tesa majjhimapaipadābhāvo vutto,  majjhimabhāvasāmaññato pana sammāpaipattiyā ārambhanipphattīna  majjhimabhāvassāpi sādhakabhāve yuttanti āha “atthi bhikkhave,  majjhimā paipadā tathāgatena abhisambuddhāti eva vutto ariyamaggo  majjha nāmāti, sīlasamādhivipassanāsakhātāna ārambhāna,  phalanibbānasakhātānañca nipphattīna vemajjhabhāvato ariyamaggo  majjha nāmāti adhippāyo. Sa-upādisesanibbānadhātuvasena phala  pariyosāna nāma, anupādisesanibbānadhātuvasena pana nibbāna.  Sāsanapariyosānā hi nibbānadhātu. Maggassa nipphatti  phalavasena, nibbānasacchikiriyāya ca hoti tato para  kattabbābhāvatoti vā eva vutta. Idāni tesa dvinnampi sāsanassa  pariyosānata āgamena sādhetu “etadattha idan”ti-ādimāha.  Etadeva (pg.2.71) phala attho yassāti etadattha. Brāhmaṇāti  pigalakocchabrāhmaa bhagavā ālapati. Idañhi majjhimāgame  mūlapaṇṇāsake cūḷasāropamasutta (ma. ni. 1.312ādayo)  pada. Etadeva phala sāra yassāti etasāra niggahitāgamena.  Tathā etapariyosāna. Nibbānogadhanti nibbānantogadha.  Āvuso visākhāti dhammadinnāya theriyā visākhagahapatimālapana.  Idañhi cūḷavedallasutte (ma. ni. 1.460ādayo)  “sāttha sabyañjanan”ti-ādisaddantarasannidhānato “idha  desanāya ādimajjhapariyosāna adhippetan”ti vutta. 

 Eva saddapabandhavasena desanāya kalyāṇattayavibhāga dassetvā  tadatthavasenapi dassento “bhagavā hīti-ādimāha. Atthatopi  hi tassādhippetabhāva hi-saddena samattheti. Tathā  samatthanamukhena ca atthavasena kalyāṇattayavibhāga dassetīti.  Atthato paneta dassento yo tasmi tasmi atthe katavidhi saddapabandho  gāthāsuttavasena vavatthito pariyattidhammoyeva idha desanāti vutto,  tassa cattho visesato sīlādi evāti āha ādimhi  sīlan”ti-ādi. Visesakathanañheta. Sāmaññato pana  sīlaggahaena sasambhārasīla gahita, tathā maggaggahaena  sasambhāramaggoti atthattayavasena anavasesato pariyatti-attha  pariyādāya tiṭṭhati. Itarathā hi kalyāṇattayavibhāgo  asabbasādhārao siyā. Ettha ca sīlamūlakattā sāsanassa sīlena  ādikalyāṇatā vuttā, sāsanasampattiyā vemajjhabhāvato maggena  majjhekalyāṇatā. Nibbānādhigamato uttari karaṇīyābhāvato  nibbānena pariyosānakalyāṇatā. Tenāti sīlādidassanena.  Atthavasena hi idha desanāya ādikalyāṇādibhāvo vutto.  “Tasmāti-ādi yathāvuttānusārena sotūnamanusāsanīdassana. 

 Esāti yathāvuttākārena kathanā.  Kathikasaṇṭhitīti dhammakathikassa saṇṭhāna kathanavasena  samavaṭṭhāna. 

 Vaṇṇanā atthavivaraṇā, pasasanā vā. Na so sāttha  deseti niyyānatthavirahato tassā desanāya. Tasmāti  catusatipaṭṭhānādiniyyānatthadesanato. Ekabyañjanādiyuttāti  sithiladhanitādibhedesu dasasu (pg.2.72) byañjanesu ekappakāreneva, dvippakāreneva  vā byañjanena yuttā damiabhāsā viya.  Sabbaniroṭṭhabyañjanāti vivaakaraatāya oṭṭhe aphusāpetvā  uccāretabbato sabbathā oṭṭhaphusanarahitavimuttabyañjanā kirātabhāsā  viya. Sabbavissaṭṭhabyañjanāti sabbasseva vissajjanīyayuttatāya  sabbathā vissaggabyañjanā savarabhāsā viya.  Sabbaniggahitabyañjanāti sabbasseva sānusāratāya sabbathā  bindusahitabyañjanā pārasikādimilakkhubhāsā viya. Eva  “damiakirātasavaramilakkhūna bhāsā viyā”ti ida pacceka  yojetabba. Milakkhūti ca pārasikādayo. Sabbāpesā  byañjanekadesavaseneva pavattiyā aparipuṇṇabyañjanāti vutta  “byañjanapāripūriyā abhāvato abyañjanā nāmāti. 

 hānakaraṇāni sithilāni katvā uccāretabbamakkhara pañcasu  vaggesu pahamatatiya sithila. Tāni asithilāni katvā  uccāretabbamakkhara tesveva dutiyacatuttha dhanita.  Dvimattakālamakkhara dīgha. Ekamattakāla rassa. 

          Pamāṇa ekamattassa, nimīsumīsato’ bravu; 

  Aguliphoakālassa, pamāṇenāpi abravu. 

 Saññogapara, dīghañca garuka. Asayogapara rassa  lahuka. hānakaraṇāni niggahetvā avivaena mukhena uccāretabba  niggahita. Parapadena sambajjhitvā uccāretabba sambandha.  Tathā asambajjhitabba vavatthita. hānakaraṇāni vissaṭṭhāni  katvā vivaena mukhena uccāretabba vimutta.  Dasadhāti-ādīsu eva sithilādivasena byañjanabuddhisakhātassa  akkharuppādakacittassa dasahi pakārehi byañjanāna pabhedoti attho.  Sabbāni hi akkharāni cittasamuṭṭhānāni, yathādhippetatthassa  ca byañjanato pakāsanato byañjanānīti, byañjanabuddhiyā vā  karaabhūtāya byañjanāna dasadhā pabhedotipi yujjati. 

 Amakkhetvāti amilecchetvā avināsetvā, ahāpetvāti  attho. Tadatthamāha “paripuṇṇabyañjanameva katvāti, yamattha  bhagavā ñāpetu ekagātha, ekavākyampi deseti, tamattha  parimaṇḍalapadabyañjanāya eva desanāya desetīti vutta hoti.  Tasmāti paripuṇṇabyañjanadhammadesanato (pg.2.73)  Kevalasaddo idha  anavasesavācako. Na avomissatādivācakoti āha  “sakalādhivacanan”ti. Paripuṇṇanti sabbaso puṇṇa.  Ta panatthato ūnādhikanisedhananti vutta “anūnādhikavacanan”ti.  Tattha yadattha desito, tassa sādhakattā anūnatā veditabbā,  tabbidhurassa pana asādhakattā anadhikatā. Upanetabbassa vā  vodānatthassa avuttassa abhāvato anūnatā, apanetabbassa  sakilesatthassa vuttassa abhāvato anadhikatā. Sakalanti  sabbabhāgavanta. Paripuṇṇanti sabbaso puṇṇameva. Tenāha  “ekadesenāpi aparipuṇṇā natthīti. Aparisuddhā desanā  hoti tahāya sakiliṭṭhattā. Lokehi tahāya āmasitabbato  lokāmisā, cīvarādayo paccayā, tesu agadhitacittatāya  lokāmisanirapekkho. Hitapharaenāti hitato pharaena  hitūpasahārena visesanabhūtena. Mettābhāvanāya karaabhūtāya  muduhadayo. Ullumpanasabhāvasaṇṭhitenāti sakalasakilesato,  vaṭṭadukkhato ca uddharaṇākārasaṇṭhitena, kāruññādhippāyenāti vutta  hoti. 

 “Ito paṭṭhāya dassāmi, evañca dassāmī”ti samādātabbaṭṭhena  dāna vata. Paṇḍitapaññattatāya seṭṭhaṭṭhena brahma, brahmāna vā seṭṭhāna  cariyanti dānameva brahmacariya. Macchariyalobhādiniggahaena  samāciṇṇattā dānameva suciṇṇa. Iddhīti deviddhi.  Jutīti pabhā, ānubhāvo vā. Balavīriyūpapattīti mahatā  balena, vīriyena ca samannāgamo. Nāgāti varuanāgarājāna  vidhurapaṇḍitassa ālapana. 

 Dānapatīti dānasāmino. Opānabhūtanti  udakatitthamiva bhūta. 

 Dhīrāti so vidhurapaṇḍitamālapati. 

 Madhussavoti madhurasasandana. Puññanti puññaphala,  kāraavohārena vutta. Brahma, brahmāna vā cariyanti brahmacariya,  veyyāvacca. Esa nayo sesesupi. 

 Tittiriyanti tittirasakuarājena bhāsita. 

 Aññatra tāhīti paradārabhūtāhi vajjetvā. Amhanti  amhāka. 

 Tapassī (pg.2.74)  lūkho, jegucchī, pavivittoti catubbidhassa dukkarassa  katattā caturagasamannāgata. Sudanti nipātamatta.  Lomahasanasutta majjhimāgame mūlapaṇṇāsake,  “mahāsīhanādasuttan”tipi (ma. ni. 1.146) ta vadanti. 

 Iddhanti samiddha. Phītanti phullita.  Vitthārikanti vitthārabhūta. Bāhujaññanti bahūhi janehi  niyyānikabhāvena ñāta. Puthubhūtanti bahubhūta. Yāva  devamanussehīti ettha devalokato yāva manussalokā supakāsitanti  adhippāyavasena pāsādikasuttaṭṭhakathāya (dī. ni. aṭṭha.  3.170) vutta, yāva devā ca manussā cāti attho. Tasmāti  yasmā sikkhattayasagaha sakalasāsana idha “brahmacariyan”ti  adhippeta, tasmā. “Brahmacariyan”ti iminā samānādhikaraṇāni  sabbapadāni yojetvā attha dassento “so dhamma  desetīti-ādimāha. “Eva desento cāti hi iminā  brahmacariyasaddena dhammasaddādīna samānatthata dasseti, “dhamma  desetī”ti vatvāpi “brahmacariya pakāsetī”ti vacana sarūpato  atthappakāsanatthanti ca vibhāveti. 

  191. Vuttappakārasampadanti  yathāvutta-ādikalyāṇatādippabhedaguasampada. Dūrasamussāritamānasseva  sāsane sammāpaipatti sambhavati, na mānajātikassāti vutta  “nihatamānattāti. Ussannattāti bahulabhāvato.  Bhogarūpādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato,  na tathā kulavijjādimadā nimittassa samavaṭṭhānato. Tasmā  khattiyabrāhmaakulīnāna pabbajitānampi jātivijja nissāya  mānajappana duppajahanti āha “yebhuyyena …pe… māna  karontīti. Vijātitāyāti viparītajātitāya,  hīnajātitāyāti attho. Yebhuyyena upanissayasampannā sujātikā  eva, na dujjātikāti eva vutta. Patiṭṭhātu na sakkontīti  sīle patiṭṭhahitu na ussahanti, suvisuddha katvā sīla rakkhitu na  sakkontīti vutta hoti. Sīlameva hi sāsane patiṭṭhā,  patiṭṭhātunti vā saccapaivedhena lokuttarāya patiṭṭhāya patiṭṭhātu.  Sā hi nippariyāyato sāsane patiṭṭhā nāma. 

 Eva byatirekato attha vatvā anvayatopi vadati  “gahapatidārakā panāti-ādinā. Kacchehi seda  muñcantehīti itthambhūtalakkhae karaavacana. Tathā piṭṭhiyā  loa pupphamānāyāti, seda muñcantakacchā (pg.2.75) loa pupphamānapiṭṭhikā  hutvā, tehi vā pakārehi lakkhitāti attho. Bhūmi  kasitvāti bhūmiyā kassanato, khettūpajīvanatoti vutta hoti.  Tādisassāti jātimantūpanissayassa. Dubbala māna.  Balava dappa. Kammanti parikamma.  “Itarehīti-ādinā “ussannattā”ti hetupada vivarati.  “Itīti vatvā tadaparāmasitabba dasseti  “nihatamānattāti-ādinā, itisaddo vā nidassane, eva  yathāvuttanayenāti attho. Esa nayo īdisesu. 

 Paccājātoti ettha ākāro upasaggamattanti āha  “patijāto”ti. Parisuddhanti rāgādīna accantameva  pahānadīpanato nirupakkilesatāya sabbathā suddha. Dhammassa sāmī  taduppādakaṭṭhena, dhammena vā sadevakassa lokassa sāmīti  dhammassāmī. Saddhanti pothujjanikasaddhāvasena saddahana.  Viññūjātikānañhi dhammasampattigahaapubbikā saddhāsiddhi catūsu  puggalesu dhammappamāṇadhammappasannapuggalabhāvato. “Yo eva  svākkhātadhammo, sammāsambuddho vata so bhagavā”ti saddha pailabhati.  Yojanasatantarepi vā padese. Jāyampatikāti  jānipatikā. Kāma “jāyampatikā”ti vutteyeva  gharasāmikagharasāminīvasena dvinnameva gahaa viññāyati, yassa pana  purisassa anekā pajāpatiyo, tassa vattabbameva natthi. Ekāyapi  tāva savāso sambādhoyevāti dassanattha “dve”ti vutta.  Rāgādinā kiñcana, khettavatthādinā palibodhana, tadubhayena  saha vattatīti sakiñcanapalibodhano, soyevattho tathā. Rāgo  eva rajo, tadādikā dosamoharajā. Vuttañhi “rāgo rajo na ca  pana reu vuccatī”ti-ādi (mahāni. 209 cūḷani. 74)  āgamanapathatāpi uṭṭhānaṭṭhānatā evāti dvepi savaṇṇanā ekatthā,  byañjanameva nāna. Alagganaṭṭhenāti asajjanaṭṭhena  appaibandhasabhāvena. Rūpakavasena, taddhitavasena vā abbhokāsoti  dassetu viya-saddaggahaa. Eva akusalakusalappavattīna  hānāṭhānabhāvena gharāvāsapabbajjāna sambādhabbhokāsata dassetvā idāni  kusalappavattiyā eva aṭṭhānaṭṭhānabhāvena tesa tabbhāva dassetu  “apicāti-ādi vutta. Rajāna sannipātaṭṭhāna viyāti  sambandho. 

 Visu visu paduddhāramakatvā samāsato atthavaṇṇanā  sakhepakathā. Ekampi divasanti ekadivasamattampi.  Akhaṇḍa katvāti dukkaamattassāpi anāpajjanena (pg.2.76) achidda katvā.  Carimakacittanti cuticitta. Kilesamalenāti  tahāsakilesādimalena. Amalīnanti asakiliṭṭha.  Pariyodātaṭṭhena nimmalabhāvena sakha viya likhita dhotanti  sakhalikhita. Atthamatta pana dassetu  “likhitasakhasadisan”ti vutta.  Dhotasakhasappaibhāganti tadatthasseva vivaraa. Apica  likhita sakha sakhalikhita yathā “agyāhito”ti,  tassadisattā pana ida sakhalikhitantipi dasseti, bhāvanapusakañceta.  Ajjhāvasatāti ettha adhi-saddena kammappavacanīyena  yogato “agāran”ti eta bhummatthe upayogavacananti āha  “agāramajjhe”ti. Ya nūna yadi pana pabbajeyya, sādhu  vatāti sambandho. Kasāyena rattāni kāsāyānīti dasseti  “kasāyarasapītatāyāti iminā. Kasmā cetāni  gahitānīti āha “brahmacariya carantāna anucchavikānīti.  Acchādetvāti vohāravacanamatta, paridahitvāti attho, tañca kho  nivāsanapārupanavasena. Agāravāso agāra uttarapadalopena,  tassa hita vuḍḍhi-āvaha kasivāṇijjādikamma. Ta  anagāriyanti tasmi anagāriye. 

  192. Sahassatoti kahāpaasahassato.  Bhogakkhandho bhogarāsi. Ābandhanaṭṭhenāti “putto nattā  panattā”ti-ādinā pemavasena pariccheda katvā bandhanaṭṭhena, etena  ābandhanattho parivaṭṭa-saddoti dasseti. Atha vā  pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭotipi yujjati.  “Amhākamete”ti ñāyantīti ñātayo. 

  193. Pātimokkhasavarena pihitakāyavacīdvāro samāno  tena savarena upeto nāmāti katvā “pātimokkhasavarena  samannāgato”ti vutta. Ācāragocarāna vitthāro  vibhagaṭṭhakathādīsu (vibha. aṭṭha. 503) gahetabbo.  Ācāragocarasampanno”ti-ādi ca tasseva  pātimokkhasavarasavutabhāvassa paccayadassana. Ausadisatāya  appamattaka “aṇū”ti vuttanti āha “appamattakesūti.  Asañcicca āpanna-anukhuddakāpattivasena, sahasā  uppanna-akusalacittuppādavasena ca appamattakatā. Bhayadassīti  bhayadassanasīlo. Sammāti aviparīta, sundara vā, tabbhāvo  ca sakkacca yāvajīva avītikkamavasena. “Sikkhāpadesū”ti vutteyeva  tadavayavabhūta (pg.2.77) “sikkhāpada samādāya sikkhatī”ti atthassa  gamyamānattā kammapada na vuttanti āha “ta ta  sikkhāpadan”ti, ta ta sikkhākoṭṭhāsa, sikkhāya vā adhigamupāya,  tassā vā nissayanti attho. 

 Etthāti etasmi “pātimokkhasavarasavuto”ti-ādivacane.  Ācāragocaraggahaenevāti “ācāragocarasampanno”ti  vacaneneva. Tenāha “kusale kāyakammavacīkamme gahitepīti.  Na hi ācāragocarasaddamattena kusalakāyavacīkammaggahaa sambhavati,  iminā punaruttitāya codanālesa dasseti. Tassāti  ājīvapārisuddhisīlassa. Uppattidvāradassanatthanti uppattiyā  kāyavacīviññattisakhātassa dvārassa kammāpadesena dassanattha, etena  yathāvuttacodanāya sodhana dasseti. Ida vutta hoti– siddhepi sati  punārambho niyamāya vā hoti, atthantarabodhanāya vā, idha pana  atthantara bodheti, tasmā uppattidvāradassanattha vuttanti.  Kusalenāti ca sabbaso anesanapahānato anavajjena. Katha tena  uppattidvāradassananti āha “yasmā panāti-ādi.  Kāyavacīdvāresu uppannena anavajjena kāyakammavacīkammena samannāgatattā  parisuddhājīvoti adhippāyo. Tadubhayameva hi ājīvahetuka  ājīvapārisuddhisīla. 

 Idāni suttantarena sasanditu “muṇḍikaputtasuttantavasena vā  eva vuttan”ti āha. Vā-saddo cettha  suttantarasasandanāsakhāta-atthantaravikappanattho.  Muṇḍikaputtasuttanta nāma majjhimāgamavare majjhimapaṇṇāsake, ya  “samaamuṇḍikaputtasuttan”tipi vadanti. Tattha thapatīti  pañcakaga nāma vaḍḍhaki bhagavā ālapati. Thapati-saddo hi  vaḍḍhakipariyāyo. Ida vutta hoti– yasmā “katame ca thapati  kusalā sīlā? Kusala kāyakamma kusala vacīkamman”ti sīlassa  kusalakāyakammavacīkammabhāva dassetvāājīvapārisuddhampi kho  aha thapati sīlasmi vadāmī”ti (ma. ni. 2.265) eva pavattāya  muṇḍikaputtasuttadesanāya “kāyakammavacīkammena samannāgato  kusalenā”ti sīlassa kusalakāyakammavacīkammabhāva dassetvā  “parisuddhājīvo”ti eva pavattā aya sāmaññaphalasuttadesanā  ekasagahā aññadatthu sasandati sameti yathā ta gagodakena  yamunodaka, tasmā īdisīpi bhagavato desanāvibhūti atthevāti  (pg.2.78)  Sīlasmi vadāmīti sīlanti vadāmi, sīlasmi vā ādhārabhūte  antogadha pariyāpanna, niddhāraasamudāyabhūte vā eka sīlanti vadāmi. 

 Tividhenāti cūḷasīlamajjhimasīlamahāsīlato tividhena.  “Manacchaṭṭhesūti iminā kāyapañcamānameva gahaa nivatteti.  Upari niddese vakkhamānesu sattasu hānesu. Tividhenāti  catūsu pacceka yathālābhayathābalayathāsāruppatāvasena tibbidhena. 

 

 Cūḷamajjhimamahāsīlavaṇṇanā

 

  194-211. Evanti “so eva pabbajito samāno  pātimokkhasavarasavuto viharatī”ti-ādinā nayena.  “Sīlasmin”ti ida niddhārae bhumma tato ekassa  niddhāraṇīyattāti āha “eka sīlan”ti. Apica iminā  ādhāre bhumma dasseti samudāyassa avayavādhiṭṭhānattā yathā “rukkhe  sākhā”ti. “Idan”ti padena katvatthavasena samānādhikaraa  bhummavacanassa katvatthe pavattanato yathā “vanappagumbe yatha  phusitagge”ti (khu. pā. 6.13 su. ni. 236) dasseti  “paccattavacanatthe vā eta bhumman”ti iminā.  Ayamevatthoti paccattavacanattho eva. Brahmajāleti  brahmajālasuttavaṇṇanāya, (dī. ni. aṭṭha. 1.7) brahmajālasuttapade vā.  Savaṇṇanāvasena vuttanayenāti attho. “Idamassa hoti  sīlasmin”ti ettha mahāsīlapariyosānena niddhāriyamānassa  abhāvato paccattavacanatthoyeva sambhavatīti āha “ida assa sīla  hotīti attho”ti, tatoyeva ca pāḷiya apiggahaamakatanti daṭṭhabba. 

  212. Attānuvādaparānuvādadaṇḍabhayādīni  asavaramūlakāni bhayāni. “Sīlassāsavaratoti sīlassa  asavaraato, sīlasavarābhāvatoti attho”ti (dī. ni. ṭī.  1.280) ācariyena vutta, “yadida sīlasavarato”ti pana padassa  “ya ida bhaya sīlasavarato bhaveyyā”ti atthavacanato,  “sīlasavarahetu bhaya na samanupassatī”ti ca atthassa upapattito  sīlasavarato sīlasavarahetūti atthoyeva sambhavati. “Ya ida bhaya  sīlasavarato bhaveyyā”ti hi pāṭhopi dissati.  “Savarato”ti hetu vatvā tadadhigamita-atthavasena  “asavaramūlakassa bhayassa abhāvātipi hetu (pg.2.79) vadati.  Yathāvidhānavihitenāti yathāvidhāna sampāditena.  Khattiyābhisekenāti khattiyabhāvāvahena abhisekena. Muddhani  avasittoti matthakeyeva abhisitto. Ettha ca  “yathāvidhānavihitenā”ti iminā  porāṇakāciṇṇavidhānasamagitāsakhāta eka aga dasseti,  “khattiyābhisekenā”ti iminā khattiyabhāvāvahatāsakhāta,  “muddhani avasitto”ti iminā muddhaniyeva  abhisiñcitabhāvasakhāta. Iti tivagasamannāgato khattiyābhiseko  vutto hoti. Yena abhisittarājūna rājānubhāvo samijjhati. Kena  panāyamattho viññāyatīti? Porāṇakasatthāgatanayena. Vuttañhi  aggaññasuttaṭṭhakathāya mahāsammatābhisekavibhāvanāya “te panassa  khettasāmino tīhi sakhehi abhisekampi akasū”ti (dī. ni.  aṭṭha. 3.131) majjhimāgamaṭṭhakathāyañca  mahāsīhanādasuttavaṇṇanāya vutta “muddhāvasittenāti tīhi  sakhehi khattiyābhisekena muddhani abhisittenā”ti (ma. ni. aṭṭha.  1.160) sīhaaṭṭhakathāyampi cūḷasīhanādasuttavaṇṇanāya “pahama  tāva abhiseka gahantāna rājūna suvaṇṇamayādīni tīṇi sakhāni  ca gagodakañca khattiyakaññañca laddhu vaṭṭatī”ti-ādi vutta. 

  Aya pana tatthāgatanayena abhisekavidhānavinicchayo – abhisekamagalatthañhi alakatapaiyattassa maṇḍapassa antokatassa  udumbarasākhamaṇḍapassa majjhe suppatiṭṭhite udumbarabhaddapīṭhamhi  abhisekāraha abhijacca khattiya nisīdāpetvā pahama tāva  magalābharaabhūsitā jātisampannā khattiyakaññā gagodakapuṇṇa  suvaṇṇamayasāmuddikadakkhiṇāvaṭṭasakha ubhohi hatthehi sakkacca gahetvā  sīsopari ussāpetvā tena tassa muddhani abhisekodaka abhisiñcati,  evañca vadeti “deva ta sabbepi khattiyagaṇā attānamārakkhattha  iminā abhisekena abhisekika mahārāja karonti, tva rājadhammesu  hito dhammena samena rajja kārehi, etesu khattiyagaesu tva  puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava,  rakkhāvaraaguttiyā tesa rakkhito ca bhavāhī”ti. Tato puna  purohitopi porohiccahānānurūpālakārehi alakatapaiyatto  gagodakapuṇṇa rajatamaya sakha ubhohi hatthehi sakkacca gahetvā tassa  sīsopari ussāpetvā tena tassa muddhani abhisekodaka abhisiñcati,  evañca vadeti “deva ta sabbepi brāhmaagaṇā (pg.2.80) attānamārakkhattha  iminā abhisekena abhisekika mahārāja karonti, tva rājadhammesu  hito dhammena samena rajja kārehi, etesu brāhmaagaesu tva  puttasinehānukampāya sahitacitto, hitasamamettacitto ca bhava,  rakkhāvaraaguttiyā tesa rakkhito ca bhavāhī”ti. Tato puna seṭṭhipi  seṭṭhiṭṭhānabhūsanabhūsito gagodakapuṇṇa ratanamaya sakha ubhohi hatthehi  sakkacca gahetvā tassa sīsopari ussāpetvā tena tassa muddhani  abhisekodaka abhisiñcati, evañca vadeti “deva ta sabbepi  gahapatigaṇā attānamārakkhattha iminā abhisekena abhisekika  mahārāja karonti, tva rājadhammesu hito dhammena samena rajja kārehi,  etesu gahapatigaesu tva puttasinehānukampāya sahitacitto,  hitasamamettacitto ca bhava, rakkhāvaraaguttiyā tesa rakkhito ca  bhavāhī”ti. Te pana tassa eva vadantā “sace tva amhāka  vacanānurūpa rajja karissasi, icceta kusala. No ce karissasi,  tava muddhā sattadhā phalatū”ti eva rañño abhisapanti viyāti  daṭṭhabbanti. Vaḍḍhakīsūkarajātakādīhi cāyamattho vibhāvetabbo,  abhisekopakaraṇānipi samantapāsādikādīsu (pārā. aṭṭha.  1.tatiyasagītikathā) gahetabbānīti. 

 Yasmā nihatapaccāmitto, tasmā na samanupassatīti sambandho.  Anavajjatā kusalabhāvenāti āha “kusala  sīlapadaṭṭhānehīti-ādi. Ida vutta hoti– kusalasīlapadaṭṭhānā  avippaisārapāmojjapītipassaddhidhammā, avippaisārādinimittañca  uppanna cetasikasukha paisavedeti, cetasikasukhasamuṭṭhānehi ca  paṇītarūpehi phuṭṭhasarīrassa uppanna kāyikasukhanti. 

 

 Indriyasavarakathāvaṇṇanā

 

  213. Sāmaññassa visesāpekkhatāya idhādhippetopi  viseso tena apariccatto eva hotīti āha “cakkhusaddo  katthaci buddhacakkhumhi vattatīti-ādi. Vijjamānameva hi  abhidheyyabhāvena visesattha visesantaranivattanena visesasaddo  vibhāveti, na avijjamāna. Sesapadesupi eseva nayo. Aññehi  asādhāraa buddhānameva cakkhu dassananti (pg.2.81) buddhacakkhu,  āsayānusayañāṇa, indriyaparopariyattañāṇañca. Samantato sabbaso  dassanaṭṭhena cakkhūti samantacakkhu, sabbaññutaññāṇa.  Tathūpamanti pabbatamuddhūpama, dhammamaya pāsādanti sambandho.  Sumedha samantacakkhu tva janatamavekkhassūti attho.  Ariyamaggattayapaññāti heṭṭhimāriyamaggattayapaññā. “Dhammacakkhu  nāma heṭṭhimā tayo maggā, tīṇi ca phalānī”ti  saḷāyatanavaggaṭṭhakathāya (sa. ni. aṭṭha. 3.4.418) vutta, idha  pana maggeheva phalāni sagahetvā dasseti. Catusaccasakhāte dhamme  cakkhūti hi dhammacakkhu. Paññāyeva dassanaṭṭhena cakkhūti  paññācakkhu, pubbenivāsāsavakkhayañāṇa.  Dibbacakkhumhīti dutiyavijjāya. Idhāti “cakkhunā  rūpa disvā”ti imasmi pāṭhe. Ayanti cakkhusaddo.  “Pasādacakkhuvohārenāti iminā idha cakkhusaddo  cakkhupasādeyeva nippariyāyato vattati, pariyāyato pana  nissayavohārena nissitassa vattabbato cakkhuviññāṇepi yathā  “mañcā ukkuṭṭhi karontī”ti dasseti. Idhāpi sasambhārakathā  avasiṭṭhāti katvā sesapadesupīti pi-saddaggahaa, “na  nimittaggāhī”ti-ādipadesupīti attho. Vividha asana khedana  byāseko, kileso eva byāseko, tena virahito tathā,  virahitatā ca asammissatā, asammissabhāvo ca sampayogābhāvato  parisuddhatāti āha “asammissa parisuddhan”ti, kilesadukkhena  avomissa, tato ca suvisuddhanti attho. Sati ca suvisuddhe  indriyasavare nīvaraesu padhānabhūtapāpadhammavigamena adhicittānuyogo  hatthagato eva hoti, tasmā adhicittasukhameva “abyāsekasukhan”ti  vuccatīti dasseti “adhicittasukhan”ti iminā. 

 

 Satisampajaññakathāvaṇṇanā

 

  214. Samantato pakārehi, pakaṭṭha vā savisesa  jānātīti sampajāno, tassa bhāvo sampajañña,  tathāpavattañāṇa, tassa vibhajana sampajaññabhājanīya, tasmi  sampajaññabhājanīyamhi. “Gamanan”ti iminā  abhikkamana abhikkantanti bhāvasādhanamāha. Tathā paikkamana  paikkantanti vutta “nivattanan”ti. Gamanañcettha  nivattetvā, anivattetvā ca gamana, nivattana pana nivattimattameva,  aññamaññamupādānakiriyāmattañceta dvaya. Katha labbhatīti āha  “gamane”ti-ādi. Abhiharantoti gamanavasena kāya  upanento. Painivattentoti (pg.2.82) tato puna nivattento.  Apanāmentoti apakkamanavasena pariṇāmento.  Āsanassāti pīṭhakādi-āsanassa. Purima-agābhimukhoti  aanikādipurimāvayavābhimukho. Sasarantoti sasappanto.  Pacchima-agapadesanti aanikādipacchimāyavappadesa.  Paccāsasarantoti pai-āsappanto. “Eseva nayo”ti  iminā nipannasseva abhimukha sasappanapai-āsappanāni dasseti.  hānanisajjāsayanesu hi yo gamanavidhuro kāyassa purato abhihāro,  so abhikkamo. Pacchato apahāro paikkamoti lakkhaa. 

 Sampajānana sampajāna, tena attanā kattabbakiccassa  karaasīlo sampajānakārīti āha “sampajaññena  sabbakiccakārīti. “Sampajaññameva vā kārīti iminā  sampajānassa karaasīlo sampajānakārīti dasseti.  “So hīti-ādi dutiyavikappassa samatthana.  “Sampajaññan”ti ca iminā sampajāna-saddassa  sampajaññapariyāyatā vuttā. Tathā hi ācariyānandattherena vutta  “samantato, sammā, sama vā pajānana sampajāna, tadeva  sampajaññan”ti (vibha. mūlaṭī. 2.523) aya aṭṭhakathāto aparo  nayo– yathā atikkantādīsu asammoha uppādeti, tathā sampajānassa  kāro karaa sampajānakāro, so etassa atthīti  sampajānakārīti. 

 Dhammato vaḍḍhisakhātena atthena saha vattatīti sātthaka,  abhikkantādi, sātthakassa sampajānana sātthakasampajañña.  Sappāyassa attano patirūpassa sampajānana sappāyasampajañña.  Abhikkamādīsu bhikkhācāragocare, aññattha ca pavattesu  avijahitakammaṭṭhānasakhāte gocare sampajānana gocarasampajañña.  Sāmaññaniddesena, hi ekasesanayena vā gocarasaddo tadatthadvayepi  pavattati. Atikkamādīsu asammuyhanasakhāta asammohameva sampajañña  asammohasampajañña. Cittavasenevāti cittassa vaseneva,  cittavasamanugatenevāti attho. Pariggahetvāti tulayitvā  tīretvā, paisakhāyāti attho. Saghadassaneneva  uposathapavāraṇādi-atthāya gamana sagahita. Ādisaddena  kasiaparikammādīna sagaho. Sakhepato vutta tadatthameva vivaritu  “cetiya vāti-ādi vutta. Arahatta pāpuṇātīti  ukkaṭṭhaniddeso esa. Samathavipassanuppādanampi hi bhikkhuno vaḍḍhiyeva.  Tatthāti asubhārammae. Kecīti abhayagirivāsino.  Āmisatoti (pg.2.83) cīvarādi-āmisapaccayato. Kasmāti āha  “ta nissāyāti-ādi. 

 Tasminti sātthakasampajaññavasena pariggahita-atthe.  Yasmā pana dhammato vaḍḍhiyeva attho nāma, tasmā ya “sātthakan”ti  adhippeta gamana, ta sabbampi sappāyamevāti siyā avisesena  kassaci āsakāti tannivattanattha “cetiyadassana  tāvāti-ādi āraddha. Mahāpūjāyāti mahatiyā pūjāya,  bahūna pūjādivaseti vutta hoti. Cittakammarūpakānī viyāti  cittakammakatapaimāyo viya, yantapayogena vā  nānappakāravicittakiriyā paimāyo viya. Tatrāti tāsu  parisāsu. Assāti bhikkhuno. Asamapekkhana nāma  gehassita-aññāṇupekkhāvasena ārammaassa ayoniso gahaa. Ya  sandhāya vutta “cakkhunā rūpa disvā uppajjati upekkhā bālassa  mūḷhassa puthujjanassā”ti-ādi (ma. ni. 3.308)  mātugāmasamphassavasena kāyasasaggāpatti. Hatthi-ādisammaddena  jīvitantarāyo. Visabhāgarūpadassanādinā  brahmacariyantarāyo. “Dasadvādasayojanantare parisā  sannipatantī”ti-ādinā vuttappakāreneva.  Mahāparisaparivārānanti kadāci dhammassavanādi-atthāya  itthipurisasammissaparivāre sandhāya vutta. 

 Tadatthadīpanatthanti asubhadassanassa  sātthakabhāvasakhātassa atthassa dīpanattha. Pabbajitadivasato  paṭṭhāya paivacanadānavasena bhikkhūna anuvattanakathā āciṇṇā, tasmā  paivacanassa adānavasena ananuvattanakathā tassa dutiyā nāma hotīti  āha “dve kathā nāma na kathitapubbāti. Dve kathāti  hi vacanakaraṇākaraakathā. Tattha vacanakaraakathāyeva kathitapubbā,  dutiyā na kathitapubbā. Tasmā subbacattā paivacanamadāsīti attho. 

 Evanti iminā. “Sace pana cetiyassa  mahāpūjāyā”ti-ādika sabbampi vuttappakāra paccāmasati, na  “purisassa mātugāmāsubhan”ti-ādikameva. Pariggahita sātthaka,  sappāyañca yena so pariggahitasātthakasappāyo, tassa, tena  yathānupubbika sampajaññapariggahaa dasseti. Vuccamānayogakammassa  pavattiṭṭhānatāya bhāvanāya ārammaa kammaṭṭhāna, tadeva bhāvanāya  (pg.2.84) visayabhāvato gocaranti āha “kammaṭṭhānasakhāta  gocaran”ti. Uggahetvāti yathā uggahanimitta uppajjati, eva  uggahakosallassa sampādanavasena uggahaa katvā.  Bhikkhācāragocareti bhikkhācārasakhāte gocare, anena  kammaṭṭhāne, bhikkhācāre ca gocarasaddoti dasseti. 

 Idhāti sāsane. Haratīti kammaṭṭhāna pavattanavasena  neti, yāva piṇḍapātapaikkamā anuyuñjatīti attho. Na  paccāharatīti āhārūpayogato yāva divāṭhānupasakamanā kammaṭṭhāna na  paineti. Tatthāti tesu catūsu bhikkhūsu.  Āvaraṇīyehīti nīvaraehi. Pagevāti pātoyeva   Sarīraparikammanti mukhadhovanādisarīrapaijaggana. Dve tayo  pallaketi dve tayo nisajjāvāre. Ūrubaddhāsanañhettha pallako.  Usumanti dve tīṇi uhāpanāni sandhāya vutta. Kammaṭṭhāna  anuyuñjitvāti tadahe mūlabhūta kammaṭṭhāna anuyuñjitvā.  Kammaṭṭhānasīsenevāti kammaṭṭhānamukheneva, kammaṭṭhānamavijahanto  evāti vutta hoti, tena “patopi acetano”ti-ādinā (dī. ni.  aṭṭha. 1.214 ma. ni. aṭṭha. 1.209 sa. ni. aṭṭha.  3.5.168 vibha. aṭṭha. 523) vakkhamāna kammaṭṭhāna,  yathāparihariyamāna vā avijahitvāti dasseti. 

 Gantvāti pāpuitvā. Buddhānussatikammaṭṭhāna ce, tadeva  nipaccakārasādhana. Aññañce, anipaccakārakaraamiva hotīti dassetu  “sace”ti-ādi vutta. Atabbisayena ta hapetvā.  “Mahanta cetiya ce”ti-ādinā kammaṭṭhānikassa  mūlakammaṭṭhānamanasikārassa papañcābhāvadassana. Aññena pana tathāpi  aññathāpi vanditabbameva. Tathevāti tikkhattumeva.  Paribhogacetiyato sārīrikacetiya garutaranti katvā “cetiya  vanditvāti pubbakālakiriyāvasena vutta. Yathāha aṭṭhakathāya  “cetiya bādhayamānā bodhisākhā haritabbā”ti, (ma. ni. aṭṭha.  4.128 a. ni. aṭṭha. 1.1.275 vibha. aṭṭha. 809) aya  ācariyassa mati, “bodhiyagaa pattenāpīti pana vacanato  yadi cetiyagaato gate bhikkhācāramagge bodhiyagaa bhaveyya, sāpi  vanditabbāti maggānukkameneva “cetiya vanditvā”ti  pubbakālakiriyāvacana, na tu garukātabbatānukkamena. Evañhi sati  bodhiyagaa pahama pattenāpi bodhi vanditvā cetiya vanditabba,  ekameva pattenāpi tadeva vanditabba, tadubhayampi (pg.2.85) appattena na  vanditabbanti ayamattho suviññāto hoti. Bhikkhācāragatamaggena  hi pattaṭṭhāne kattabba-antarāvattadassanameta, na pana dhuvavattadassana.  Pubbe hesa katavattoyeva. Tenāha “pageva cetiyagaabodhiyagaavatta  katvā”ti-ādi. Buddhaguṇānussaraavaseneva bodhi-ādiparibhogacetiyepi  nipaccakaraa upapannanti dasseti “buddhassa bhagavato sammukhā  viya nipaccakāra dassetvāti iminā. Paisāmitaṭṭhānanti  sopānamūlabhāvasāmaññena vutta,  buddhārammaapītivisayabhūtacetiyagaabodhiyagaato bāhiraṭṭhāna patvāti  vutta hoti. 

 Gāmasamīpeti gāmūpacāre. Tāva pañha vā pucchanti,  dhamma vā sotukāmā hontīti sambandho. Janasagahatthanti  “mayi akathente etesa ko kathessatī”ti dhammānuggahena mahājanassa  sagahaattha. Aṭṭhakathācariyāna vacana samatthetu “dhammakathā hi  kammaṭṭhānavinimuttā nāma natthīti vutta. Tasmāti yasmā  “dhammakathā nāma kātabbāyevā”ti aṭṭhakathācariyā vadanti, yasmā  vā dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā dhammakatha  kathetvāti sambandho. Ācariyānandattherena (vibha. mūlaṭī.  523) pana “tasmā”ti etassa “kathetabbāyevāti vadantī”ti  etena sambandho vutto. Kammaṭṭhānasīsenevāti attanā  parihariyamāna kammaṭṭhāna avijahanavasena, tadanuguayeva dhammakatha  kathetvāti attho, dutiyapadepi eseva nayo. Anumodana  katvāti etthāpi “kammaṭṭhānasīsenevā”ti adhikāro.  Tatthāti gāmato nikkhamanaṭṭhāneyeva. 

 “Porāṇakabhikkhūti-ādinā porāṇakāciṇṇadassanena  yathāvuttamattha daha karoti. Sampattaparicchedenevāti  “paricito aparicito”ti-ādivibhāga akatvā sampattakoiyā eva,  samāgamamattenevāti attho. Ānubhāvenāti anuggahabalena.  Bhayeti paracakkādibhaye. Chātaketi dubbhikkhe. 

 “Pacchimayāmepi nisajjācakamehi vītināmetvā”ti-ādinā  vuttappakāra. Karontassāti karamānasseva, anādare ceta  sāmivacana. Kammajatejoti gahai sandhāyāha.  Pajjalatīti uhabhāva janeti. Tatoyeva upādinnaka gahāti,  sedā muccanti. Kammaṭṭhāna vīthi nārohati (pg.2.86) khudāparissamena  kilantakāyassa samādhānābhāvato. Anupādinna odanādivatthu.  Upādinna udarapaala. Antokucchiyañhi odanādivatthusmi  asati kammajatejo uṭṭhahitvā udarapaala gahāti, “chātosmi,  āhāra me dethā”ti vadāpeti, bhuttakāle udarapaala muñcitvā vatthu  gahāti, atha satto ekaggo hoti, yato “chāyārakkhaso viya  kammajatejo”ti aṭṭhakathāsu vutto. So pagevāti ettha  “tasmā”ti seso. Gorūpānanti gunna, gosamūhāna vā,  vajato gocaratthāya nikkhamanavelāyamevāti attho. Vuttaviparītanayena  upādinnaka muñcitvā anupādinnaka gahāti. Antarābhatteti  bhattassa antare, yāva bhatta na bhuñjati, tāvāti attho. Tenāha  “kammaṭṭhānasīsena āhārañca paribhuñjitvāti.  Avasesaṭṭhāneti yāguyā aggahitaṭṭhāne. Tatoti bhuñjanato.  Pokhānupokhanti kammaṭṭhānānupaṭṭhānassa  anavacchedadassanameta, uttaruttarinti attho, yathā pokhānupokha  pavattāya sarapaipāṭiyā anavacchedo, evametassāpi  kammaṭṭhānupaṭṭhānassāti vutta hoti. “Edisā cāti-ādinā  tathā kammaṭṭhānamanasikārassāpi sātthakabhāva dasseti.  Āsananti nisajjāsana. 

 Nikkhittadhuroti bhāvanānuyoge anukkhittadhuro  anāraddhavīriyo. Vattapaipattiyā aparipūraena sabbavattāni  bhinditvā. Pañcavidhacetokhīlavinibandhacittoti pañcavidhena  cetokhīlena, vinibandhena ca sampayuttacitto. Vuttañhi  majjhimāgame cetokhīlasutte– 

  “Katamassa pañca cetokhīlā appahīnā honti? Idha  bhikkhave bhikkhu satthari kakhati, dhamme kakhati, saghe  kakhati, sikkhāya kakhati, sabrahmacārīsu kupito hotī”ti,  (ma. ni. 1.185) 

  “Katamassa pañca cetaso vinibandhā asamucchinnā  honti? Idha bhikkhave bhikkhu kāme avītarāgo hoti, kāye  avītarāgo hoti, rūpe avītarāgo hoti, yāvadattha udarāvadehaka  bhuñjitvā seyyasukha passasukha middhasukha anuyutto viharati, aññatara  devanikāya paidhāya brahmacariya caratī”ti (ma. ni. 1.186).  Ca– 

  Vitthāro (pg.2.87)  Ācariyena (dī. ni. ṭī. 1.215)  pana pañcavidhacetovinibandhacittabhāvoyeva padekadesamulligetvā dassito.  Cittassa kacavarakhāṇukabhāvo hi cetokhīlo, citta bandhitvā  muṭṭhiya viya katvā gahanabhāvo cetaso vinibandho. Pahamo cettha  vicikicchādosavasena, dutiyo lobhavasenāti ayametesa viseso.  Caritvāti vicaritvā. Kammaṭṭhānavirahavasena tuccho. 

 Bhāvanāsahitameva bhikkhāya gata, paccāgatañca yassāti  gatapaccāgatika, tadeva vatta, tassa vasena. Attakāmāti  attano hitasukhamicchantā, dhammacchandavantoti attho. Dhammo hi  hita, sukhañca tannimittakanti. Atha vā viññūna attato  nibbisesattā, attabhāvapariyāpannattā ca dhammo attā nāma, ta  kāmenti icchantīti attakāmā. Adhunā pana  atthakāmāti hitavācakena atthasaddena pāṭho dissati,  dhammasaññutta hitamicchantā, hitabhūta vā dhammamicchantāti tassattho.  Iaṭṭāti iena pīḷitā. Tathā sesapadadvayepi. Etthāti  sāsane. 

 Usabha nāma vīsati yaṭṭhiyo, gāvuta nāma asīti  usabhā. Tāya saññāyāti tādisāya pāsāṇasaññāya,  kammaṭṭhānamanasikārena “ettaka hānamāgatā”ti jānantā gacchantīti  adhippāyo. Nanti kilesa. Kammaṭṭhānavippayuttacittena  pāduddhāraamakatthukāmato tiṭṭhati, pacchāgato pana  hitimanatikkamitukāmato. Soti uppannakileso bhikkhu.  Ayanti pacchāgato  Etanti parassa jānana.  Tatthevāti patiṭṭhitaṭṭhāneyeva. Soyeva nayoti “aya  bhikkhū”ti-ādikā yo patiṭṭhāne vutto, so eva nisajjāyapi nayo.  Pacchato āgacchantāna chinnabhattabhāvabhayenāpi yonisomanasikāra  paribrūhetīti idampi parassa jānaneneva sagahitanti daṭṭhabba.  Purimapādeyevāti pahama kammaṭṭhānavippayuttacittena  uddharitapādavaañjeyeva. Etīti gacchati.  Ālindakavāsī mahāphussadevatthero viyāti-ādinā  aṭṭhāneyeveta kathita. “Kvāya eva paipannapubbo”ti āsaka  nivatteti. 

 Maddantāti dhaññakaraaṭṭhāne sālisīsādīni maddantā.  Assāti therassa, ubhayāpekkhavacanameta. Assa  arahattappattadivase cakamanakoiyanti ca (pg.2.88)  Adhigamappicchatāya  vikkhepa katvā, nibandhitvā ca paijānitvāyeva ārocesi. 

 Pahama tāvāti padasobhanattha pariyāyavacana.  Mahāpadhānanti bhagavato dukkaracariya, amhāka atthāya lokanāthena  chabbassāni kata dukkaracariya “evāha yathābala pūjessāmī”ti  attho. Paipattipūjāyeva hi pasatthatarā satthupūjā, na tathā  āmisapūjā. hānacakamamevāti adhiṭṭhātabba-iriyāpathavasena  vutta, na bhojanakālādīsu avassa kattabbanisajjāya paikkhepavasena.  Evasaddena hi itarāya nisajjāya, sayanassa ca nivattana karoti.  Vippayuttena uddhae painivattentoti sampayuttena uddharitapādeyeva  puna hapana sandhāyāha. “Gāmasamīpa gantvāti vatvā tadattha  vivarati “gāvī nūti-ādinā. Kacchakantaratoti  upakacchantarato, upakacche laggitakamaṇḍalutoti vutta hoti.  Udakagaṇḍūsanti udakāvagaṇḍakāraka. Katina tithīna pūraṇī  katimī, “pañcamī nu kho pakkhassa, aṭṭhamī”ti-ādinā  divasa vā pucchitoti attho. Anārocanassa akattabbattā  āroceti. Tathā hi vutta “anujānāmi bhikkhave sabbeheva  pakkhagaana uggahetun”ti-ādi (mahāva. 156). 

 “Udaka gilitvā ārocetī”ti vuttanayena.  Tatthāti gāmadvāre. Niṭṭhubhananti udakaniṭṭhubhanaṭṭhāna.  Tesūti manussesu. Ñāṇacakkhusampannattā cakkhumā.  Īdisoti susammaṭṭhacetiyagaṇādiko. Visuddhipavāraanti  khīṇāsavabhāvena pavāraa. 

 Vīthi otaritvā ito cito ca anoloketvā pahamameva  vīthiyo sallakkhetabbāti āha “vīthiyo sallakkhetvāti.  Ya sandhāya vutta “pāsādikena abhikkantena paikkantenā”ti-ādi  (pārā. 432). Ta gamana dassetu “tattha cāti-ādimāha.  “Na hi javena piṇḍapātiyadhutaga nāma kiñci atthīti  iminā javena gamane loluppacāritā viya asāruppata dasseti.  Udakasakaanti udakasārasakaa. Tañhi visamabhūmibhāgappatta  niccalameva kātu vaṭṭati. Tadanurūpanti bhikkhādānānurūpa.  Āhāre paikūlasañña upaṭṭhapetvāti-ādīsu ya vattabba, ta  parato āgamissati. Rathassa akkhāna telena abbhañjana, vaassa  lepana, puttamasassa khādanañca tidhā upamā yassa āharaassāti tathā.  Aṭṭhagasamannāgatanti “yāvadeva (pg.2.89) imassa kāyassa hitiyā,  yāpanāyā”ti-ādinā (ma. ni. 1.23 2.24 387 sa. ni.   4.120 a. ni.  6.58  5.9 vibha. 518 mahāni.  206) vuttehi aṭṭhahi agehi samannāgata katvā. “Neva  davāyāti-ādi pana paikkhepamattadassana. Bhattakilamathanti  bhattavasena uppannakilamatha. Purebhattādi divāvasena vutta.  Purimayāmādi rattivasena. 

 Gatapaccāgatesu kammaṭṭhānassa haraa vattanti attha dassento  “haraapaccāharaasakhātan”ti āha. “Yadi  upanissayasampanno hotīti ida “devaputto hutvā”ti-ādīsupi  sabbattha sambajjhitabba. Tattha paccekabodhiyā upanissayasampadā  kappāna dve asakhyeyyāni, satasahassañca tajjā  puññañāṇasambhārasambharaa, sāvakabodhiyā aggasāvakāna  ekamasakhyeyya, kappasatasahassañca, mahāsāvakāna (theragā. aṭṭha.  2.vagīsattheragāthāvaṇṇanā vitthāro) kappasatasahassameva, itaresa pana  atītāsu jātīsu vivaṭṭupanissayavasena kālaniyamamantarena nibbattita  nibbedhabhāgiyakusala. “Seyyathāpīti-ādinā tasmi tasmi  hānantare etadaggaṭṭhapitāna therāna sakkhidassana. Tattha thero  bāhiyo dārucīriyoti bāhiyavisaye sañjātasavaḍḍhatāya bāhiyo,  dārucīrapariharaato dārucīriyoti ca samaññito thero. So  hāyasmā 

  “Tasmā tiha te bāhiya eva sikkhitabba ‘diṭṭhe  diṭṭhamatta bhavissati, sute, mute, viññāte viññātamatta bhavissatī’ti,  evañhi te bāhiya sikkhitabba. Yato kho te bāhiya diṭṭhe  diṭṭhamatta bhavissati, sute, mute, viññāte viññātamatta bhavissati,  tato tva bāhiya na tena. Yato tva bāhiya na tena, tato bāhiya  na tattha. Yato tva bāhiya na tattha, tato tva bāhiya nevidha na  hura na ubhayamantarena, esevanto dukkhassā’ti” (udā. 10). 

 Ettakāya desanāya arahatta sacchākāsi. Eva  sāriputtattherādīnampi mahāpaññatādidīpanāni suttapadāni vitthārato  vattabbāni. Visesato pana aguttarāgame etadaggasuttapadāni (a.  ni.  1.188) sikhāpattanti koippatta niṭṭhānappatta sabbathā  paripuṇṇato. 

 Tanti (pg.2.90) asammuyhana. Evanti idāni  vuccamānākārena veditabba. “Attā abhikkamatī”ti iminā  diṭṭhigāhavasena, “aha abhikkamāmīti iminā mānagāhavasena,  tadubhayassa pana vinā tahāya appavattanato tahāgāhavasenāti tīhipi  maññanāhi andhabālaputhujjanassa abhikkame sammuyhana dasseti.  “Tathā asammuyhanto”ti vatvā tadeva asammuyhana yena  ghanavinibbhogena hoti, ta dassento  “abhikkamāmīti-ādimāha. Cittasamuṭṭhānavāyodhātūti  teneva abhikkamanacittena samuṭṭhānā, tacittasamuṭṭhānikā vā vāyodhātu.  Viññattinti kāyaviññatti. Janayamānā uppajjati tassā  vikārabhāvato. Itīti tasmā uppajjanato.  Cittakiriyavāyodhātuvipphāravasenāti  kiriyamayacittasamuṭṭhānavāyodhātuyā  vicalanākārasakhātakāyaviññattivasena. Tassāti  aṭṭhisaghāṭassa. Abhikkamatoti abhikkamantassa.  Omattāti avamattā lāmakappamāṇā. Vāyodhātutejodhātuvasena  itarā dve dhātuyo. 

 Ida vutta hoti– yasmā cettha vāyodhātuyā anugatā tejodhātu  uddharaassa paccayo. Uddharaagatikā hi tejodhātu, tena tassā  uddharae vāyodhātuyā anugatabhāvo hoti, tasmā imāsa dvinnamettha  sāmatthiyato adhimattatā, tathā abhāvato pana itarāsa omattatāti.  Yasmā pana tejodhātuyā anugatā vāyodhātu atiharaavītiharaṇāna  paccayo. Kiriyagatikāya hi vāyodhātuyā atiharaavītiharaesu  sātisayo byāpāro, tena tassā tattha tejodhātuyā anugatabhāvo  hoti, tasmā imāsa dvinnamettha sāmatthiyato adhimattatā, itarāsañca  tadabhāvato omattatāti dasseti “tathā  atiharaavītiharaesūti iminā. Satipi cettha  anugamakānugantabbatāvisese tejodhātuvāyodhātubhāvamatta sandhāya  tathāsaddaggahaa kata. Pahame hi naye tejodhātuyā anugamakatā,  vāyodhātuyā anugantabbatā, dutiye pana vāyodhātuyā anugamakatā,  tejodhātuyā anugantabbatāti. Tattha akkantaṭṭhānato pādassa ukkhipana  uddharaa, hitaṭṭhāna atikkamitvā purato haraa atiharaa.  Khāṇu-ādipariharaattha, patiṭṭhitapādaghaṭṭanāpariharaattha vā passena haraa  (pg.2.91) vītiharaa, yāva patiṭṭhitapādo, tāva haraa atiharaa,  tato para haraa vītiharaanti vā ayametesa viseso. 

 Yasmā pathavīdhātuyā anugatā āpodhātu vossajjane paccayo.  Garutarasabhāvā hi āpodhātu, tena tassā vossajjane pathavīdhātuyā  anugatabhāvo hoti, tasmā tāsa dvinnamettha sāmatthiyato adhimattatā,  itarāsañca tadabhāvato omattatāti dassento āha  “vossajjane …pe… balavatiyo”ti. Yasmā pana  āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo.  Patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā  tassā anugatabhāvo hoti, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena  sannirujjhanassa sijjhanato tassā sannirujjhanepi āpodhātuyā  anugatabhāvo hoti, tasmā vutta “tathā  sannikkhepanasannirujjhanesūti. 

 Anugamakānugantabbatāvisesepi sati pathavīdhātu-āpodhātubhāvamatta  sandhāya tathāsaddaggahaa kata. Pahame hi naye pathavīdhātuyā  anugamakatā, āpodhātuyā anugantabbatā, dutiye pana āpodhātuyā  anugamakatā, pathavīdhātuyā anugantabbatāti. Vossajjanañcettha  pādassa onāmanavasena vossaggo, tato para bhūmi-ādīsu patiṭṭhāpana  sannikkhepana, patiṭṭhāpetvā nimmaddanavasena gamanassa sannirodho  sannirujjhana. 

  Tatthāti tasmi atikkamane, tesu vā yathāvuttesu  uddharaṇātiharaavītiharaavossajjanasannikkhepanasannirujjhanasakhātesu  chasu koṭṭhāsesu. Uddharaeti uddharaakkhae.  Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, tasamuṭṭhāpakā  ca arūpadhammā. Atiharaa na pāpuanti khaamattāvaṭṭhānato.  Sabbattha esa nayo. Tattha tatthevāti yattha yattha uddharaṇādike  uppannā, tattha tattheva. Na hi dhammāna desantarasakamana atthi  lahuparivattanato. Pabba pabbanti pariccheda pariccheda.  Sandhi sandhīti gaṇṭhi gaṇṭhi. Odhi odhīti bhāga  bhāga. Sabbañceta uddharaṇādikoṭṭhāse sandhāya sabhāgasantativasena  vuttanti veditabba. Itaro eva hi rūpadhammānampi pavattikkhao  gamanayogagamanassādāna devaputtāna heṭṭhupariyena paimukha dhāvantāna  sirasi, pāde ca bandhakhuradhārāsamāgamatopi sīghataro, yathā tilāna  bhijjayamānāna paapaṭāyanena (pg.2.92) bhedo lakkhīyati, eva sakhatadhammāna  uppādenāti dassanattha “paapaṭāyantāti vutta, uppādavasena  paapaa-sadda akarontāpi karontā viyāti attho. Tilabhedalakkhaa  paapaṭāyana viya hi sakhatabhedalakkhaa uppādo uppannānamekantato  bhinnattā. Tatthāti abhikkamane. Ko eko abhikkamati  nābhikkamatiyeva. Kassa vā ekassa abhikkamana siyā, na  siyā eva. Kasmā? Paramatthato hi …pe… dhātūna sayana,  tasmāti attho. Andhabālaputhujjanasammūḷhassa attano  abhikkamananivattanañheta vacana. Atha vā “ko eko …pe…  abhikkamanan”ti codanāya “paramatthato hī”ti-ādinā sodhanā  vuttā. 

 Tasmi tasmi koṭṭhāseti yathāvutte chabbidhepi koṭṭhāse  gamanādikassa apaccāmaṭṭhattā. “Saddhi rūpena uppajjate,  nirujjhatī”ti ca silokapadena saha sambandho. Tattha  pahamapadasambandhe rūpenāti yena kenaci sahuppajjanakena rūpena.  Dutiyapadasambandhe pana “rūpenāti ida ya tato  nirujjhamānacittato upari sattarasamacittassa uppādakkhae uppanna,  tadeva tassa nirujjhamānacittassa nirodhena saddhi nirujjhanaka  sattarasacittakkhaṇāyuka rūpa sandhāya vutta, aññathā rūpārūpadhammā  samānāyukā siyu. Yadi ca siyu, atha “rūpa garupariṇāma  dandhanirodhan”ti-ādi (vibha. aṭṭha. pakiṇṇakakathā)  aṭṭhakathāvacanehi, “nāha bhikkhave añña ekadhammampi samanupassāmi,  ya eva lahuparivatta, yathayida cittan”ti (a. ni.  1.38)  evamādipāḷivacanehi ca virodho siyā. Cittacetasikā hi  sārammaasabhāvā yathābala attano ārammaapaccayabhūtamattha vibhāvento  eva uppajjanti, tasmā tesa tasabhāvanipphatti-anantara nirodho,  rūpadhammā pana anārammaṇā pakāsetabbā, eva tesa  pakāsetabbabhāvanipphatti soasahi cittehi hoti, tasmā  ekacittakkhaṇātītena saha sattarasacittakkhaṇāyukatā  rūpadhammānamicchitāti. Lahuparivattanaviññāṇavisesassa  sagatimattapaccayatāya tiṇṇa khandhāna, visayasagatimattatāya ca  viññāṇassa lahuparivattitā, dandhamahābhūtapaccayatāya rūpassa  garuparivattitā. Yathābhūta nānādhātuñāṇa kho pana tathāgatasseva, tena  ca purejātapaccayo rūpadhammova vutto, pacchājātapaccayo ca tathevāti  rūpārūpadhammāna samānakkhaatā na yujjateva, tasmā vuttanayenevettha  attho veditabboti ācariyena (dī. ni. ṭī. 1.214)  vutta (pg.2.93)  tadeta cittānuparivattiyā viññattiyā ekanirodhabhāvassa  suviññeyyattā eva vutta. Tato saviññattikena puretara  sattarasamacittassa uppādakkhae uppannena rūpena saddhi añña  citta nirujjhatīti attho veditabbo. Añña citta nirujjhati,  añña uppajjate cittanti yojetabba. Añño hi saddakkamo, añño  atthakkamoti. Yañhi purimuppanna citta, ta nirujjhanta aññassa  pacchā uppajjamānassa anantarādipaccayabhāveneva nirujjhati, tathā  laddhapaccayameva aññampi uppajjate citta, avatthāvisesato cettha  aññathā. Yadi eva tesamubhinna antaro labbheyyāti codana  “no”ti apanetumāha “avīci manusambandho”ti, yathā vīci  antaro na labbhati, tadevedanti avisesa vidū maññanti, eva anu  anu sambandho cittasantāno, rūpasantāno ca nadīsotova  nadiya udakappavāho viya vattatīti attho. Avīcīti  hi nirantaratāvasena bhāvanapusakavacana. 

 Abhimukha lokita ālokitanti āha  “puratopekkhanan”ti. Yadisābhimukho gacchati, tiṭṭhati,  nisīdati, sayati vā, tadabhimukha pekkhananti vutta hoti. Yasmā  ca tādisamālokita nāma hoti, tasmā tadanugatadisālokana  vilokitanti āha “anudisāpekkhanan”ti,  abhimukhadisānurūpagatesu vāmadakkhiapassesu vividhā pekkhananti  vutta hoti. Heṭṭhā-uparipacchāpekkhanañhi  “olokita-ullokitāpalokitānīti gahitāni.  Sāruppavasenāti samaapatirūpavasena, imināva asāruppavasena  itaresamaggahaanti sijjhati. Sammajjanaparibhaṇḍādikarae  olokitassa, ullokaharaṇādīsu ullokitassa, pacchato  āgacchantaparissayaparivajjanādīsu apalokitassa ca siyā sambhavoti  āha “iminā vāti-ādi, etena upalakkhaamattañcetanti  dasseti. 

 Kāyasakkhinti kāyena sacchikata paccakkhakārina,  sādhakanti attho. So hi āyasmā vipassanākāle “yamevāha  indriyesu aguttadvārata nissāya sāsane anabhirati-ādivippakāra  patto, tameva suṭṭhu niggahessāmī”ti ussāhajāto balavahirottappo,  tattha ca katādhikārattā indriyasavare ukkasapāramippatto, teneva na  satthā “etadagga bhikkhave mama sāvakāna bhikkhūna indriyesu  guttadvārāna, yadida nando”ti (a. ni.  1.230) etadagge  hapesi. Nandassāti kattutthe sāmivacana. Itīti  iminā ālokanena. 

 Sātthakatā (pg.2.94) ca sappāyatā ca veditabbā  ālokitavilokitassāti ajjhāharitvā sambandho. Tasmāti  kammaṭṭhānāvijahanasseva ālokitavilokite. Gocarasampajaññabhāvato  etthāti ālokitavilokite. Attano  kammaṭṭhānavasenevāti khandhādikammaṭṭhānavaseneva ālokanavilokana  kātabba, na añño upāyo gavesitabboti adhippāyo.  Kammaṭṭhānasīsenevāti vakkhamānakammaṭṭhānamukheneva. Yasmā pana  ālokitādi nāma dhammamattasseva pavattiviseso, tasmā tassa  yāthāvato jānana asammohasampajaññanti dassetu  “abbhantare”ti-ādi vutta. Āloketāti ālokento.  Tathā viloketā. Viññattinti kāyaviññatti. Itīti  tasmā uppajjanato. Cittakiriyavāyodhātuvipphāravasenāti  kiriyamayacittasamuṭṭhānāya vāyodhātuyā  vicalanākārasakhātakāyaviññattivasena. Akkhidalanti  akkhipaala. Adho sīdatīti osīdanta viya heṭṭhā gacchati.  Uddha laghetīti laghenta viya upari gacchati.  Yantakenāti akkhidalesu yojitarajjuyo gahetvā  paribbhamanakacakkena. Tatoti tathā  akkhidalānamosīdanullaghanato. Manodvārikajavanassa  mūlakāraaparijānana mūlapariññā. Āgantukassa abbhāgatassa,  tāvakālikassa ca takhaamattapavattakassa bhāvo  āgantukatāvakālikabhāvo, tesa vasena. 

 Tatthāti tesu gāthāya dassitesu sattasu cittesu.  Agakicca sādhayamānanti padhānabhūta-agakicca nipphādenta, sarīra  hutvāti vutta hoti. Bhavagañhi paisandhisadisattā padhānamaga,  padhānañca “sarīran”ti vuccati, avicchedappavattihetubhāvena vā  kāraakicca sādhayamānanti attho. Ta āvaṭṭetvāti  bhavagasāmaññavasena vutta, pavattākāravisesavasena pana atītādinā  tibbidha, tattha ca bhavagupacchedasseva āvaṭṭana. Tannirodhāti  tassa nirujjhanato, anantarapaccayavasena hetuvacana.  “Pahamajavanepi …pe… sattamajavanepīti ida  pañcadvārikavīthiya “aya itthī, aya puriso”ti  rajjanadussanamuyhanānamabhāva sandhāya vutta. Tattha hi  āvajjanavoṭṭhabbanāna puretara pavattāyonisomanasikāravasena ayoniso  āvajjanavoṭṭhabbanākārena pavattanato iṭṭhe itthirūpādimhi  lobhasahagatamatta javana uppajjati, aniṭṭhe ca dosasahagatamatta, na  panekantarajjanadussanādi, manodvāre (pg.2.95) eva ekantarajjanadussanādi hoti,  tassa pana manodvārikassa rajjanadussanādino pañcadvārikajavana mūla,  yathāvutta vā sabbampi bhavagādi, eva manodvārikajavanassa  mūlakāraavasena mūlapariññā vuttā, āgantukatāvakālikatā pana  pañcadvārika javanasseva apubbabhāvavasena, ittaratāvasena ca.  Yuddhamaṇḍaleti sagāmappadese. Heṭṭhupariyavasenāti heṭṭhā ca  upari ca parivattamānavasena, aparāpara bhavaguppattivasenāti attho.  Tathā bhavaguppādavasena hi tesa bhijjitvā patana, iminā pana  heṭṭhimassa, uparimassa ca bhavagassa aparāparuppattivasena  pañcadvārikajavanato visadisassa manodvārikajavanassa uppāda dasseti  tassa vaseneva rajjanādipavattanato. Tenevāha “rajjanādivasena  ālokitavilokita hotīti. 

 Āpāthanti gocarabhāva.  Sakakiccanipphādanavasenāti āvajjanādikiccanipphādanavasena.  Tanti javana. Cakkhudvāre rūpassa āpāthagamanena āvajjanādīna  pavattanato pavattikāraavaseneva “gehabhūte”ti vutta, na  nissayavasena. Āgantukapuriso viyāti abbhāgatapuriso viya.  Duvidhā hi āgantukā atithi-abbhāgatavasena. Tattha kataparicayo  “atithīti vuccati, akataparicayo “abbhāgato”ti,  ayamevidhādhippeto. Tenāha “yathā paragehe”ti-ādi   Tassāti javanassa rajjanadussanamuyhana ayuttanti sambandho.  Āsinesūti nisinnesu. Āṇākaraanti attano  vasakaraa. 

 Saddhi sampayuttadhammehi phassādīhi. Tattha tattheva  sakakiccanipphādanaṭṭhāne bhijjanti. Itīti tasmā  āvajjanādivoṭṭhabbanapariyosānāna bhijjanato. Ittarānīti  aciraṭṭhitikāni. Tatthāti tasmi vacane aya upamāti attho.  Udayabbayaparicchinno tāva tattako kālo etesanti  tāvakālikāni, tassa bhāvo, tavasena. 

 Etanti asammohasampajañña. Etthāti etasmi  yathāvuttadhammasamudāye. Dassana cakkhuviññāṇa, tassa vaseneva  ālokanavilokanapaññāyanato āvajjanādīnamaggahaa. 

 Samavāyeti sāmaggiya. Tatthāti pañcakkhandhavasena  ālokanavilokana paññāyamāne. Nimittatthe ceta bhumma,  tabbinimuttako ko eko (pg.2.96) āloketi na tveva āloketi.  Ko ca eko viloketi natveva viloketīti attho. 

 “Tathāti-ādi āyatanavasena, dhātuvasena ca dassana.  Cakkhurūpāni yathāraha dassanassa nissayārammaapaccayo, tathā  āvajjanā anantarādipaccayo, āloko upanissayapaccayoti dassanassa  suttantanayena pariyāyato paccayatā vuttā. Sahajātapaccayopi  dassanasseva, nidassanamattañceta  aññamaññasampayutta-atthi-avigatādipaccayānampi labbhanato,  “sahajātādipaccayā”tipi adhunā pāṭho dissati.  “Evan”ti-ādi nigamana. 

 Idāni yathāpāṭha samiñjanapasāraesu sampajāna vibhāvento  “samiñjite pasārite”ti-ādimāha. Tattha pabbānanti  pabbabhūtāna. Tasamiñjanapasāraeneva hi sabbesa hatthapādāna  samiñjanapasāraa hoti, pabbametesanti vā pabbā yathā  “saddho”ti, pabbavantānanti attho. Cittavasenevāti  cittaruciyā eva, cittasāmatthiyā vā. Ya ya citta uppajjati  sātthepi anatthepi samiñjitu, pasāritu vā, tatacittānugateneva  samiñjanapasāraamakatvāti vutta hoti. Tatthāti  samiñjanapasāraesu atthānatthapariggahana veditabbanti sambandho.  Khae khaeti tathā hitakkhaassa byāpanicchāvacana.  Vedanāti santhambhanādīhi rujjanā. “Vedanā  uppajjatīti-ādinā paramparapayojana dasseti. Tathā “tā  vedanā nuppajjantīti-ādināpi. Purima purimañhi pacchimassa  pacchimassa kāraavacana. Kāleti samiñjitu, pasāritu vā  yuttakāle. Phātinti vuddhi. Jhānādi pana viseso. 

 Tatrāya nayoti sappāyāsappāya-apariggahane  vatthusandassanasaṁṅkhāto nayo. Tadapariggahae ādīnavadassaneneva  pariggahaepi ānisaso vibhāvitoti tesamidha udāharaa veditabba.  Mahācetiyagaeti duṭṭhagāmairaññā katassa hemamālīnāmakassa  mahācetiyassa agae. Vuttañhi– 

          “Dīpappasādako thero, rājino ayyakassa me; 

  Eva kirāha nattā te, duṭṭhagāmai bhūpati. 

          Mahāpuñño (pg.2.97) mahāthūpa, soṇṇamāli manorama; 

  Vīsa hatthasata ucca, kāressati anāgate”ti. 

 Bhūmippadeso cettha agaa “udagae tattha papa  avindun”ti-ādisu (jā. 1.1.2) viya, tasmā upacārabhūte  susakhate bhūmippadeseti attho. Teneva kāraena gihī  jātoti kāyasasaggasamāpajjanahetunā ukkaṇṭhito hutvā hīnāyāvatto.  Jhāyīti jhāyana ayhanamāpajji. Mahācetiyagaepi  cīvarakui katvā tattha sajjhāya gahantīti vutta  “cīvarakuidaṇḍake”ti, cīvarakuiyā cīvarachadanatthāya  katadaṇḍaketi attho. “Maisappo nāma sīhaadīpe  vijjamānā ekā sappajātīti vadantī”ti ācariyānandattherena,  (vibha. mūlaṭī. 242) ācariyadhammapālattherena (dī. ni.  ṭī. 1.214) ca vutta. “Keci, apare, aññe”ti vā avatvā  “vadanti”cceva vacanañca sārato gahetabbatāviññāpanattha aññathā  gahetabbassa avacanato, tasmā na nīlasappādi idha “maisappo”ti  veditabbo. 

 Mahātheravatthunāti evanāmakassa therassa vatthunā.  Antevāsikehīti tattha nisinnesu bahūsu antevāsikesu ekena  antevāsikena. Tenāha “ta antevāsikā pucchisūti.  Kammaṭṭhānanti “abbhantare attā nāmā”ti-ādinā (dī. ni.  aṭṭha. 1.214) vakkhamānappakāra dhātukammaṭṭhāna. Pakaraatopi hi  attho viññāyatīti. Tattha hitāna pucchantāna sagahaavasena  “tumhehī”ti puna puthuvacanakaraa. Eva rūpa sabhāvo yassāti  evarūpo niggahitalopavasena tena   kammaṭṭhānamanasikārasabhāvenāti attho. Evametthāpīti  api-saddena heṭṭhā vutta ālokitavilokitapakkhamapekkhana karoti.  Aya nayo uparipi. 

 Suttākaḍḍhanavasenāti yante yojitasuttāna āviñchanavasena.  Dāruyantassāti dārunā katayantarūpassa. Ta ta kiriya  yāti pāpuṇāti, hatthapādādīhi vā ta ta ākāra kurumāna yāti  gacchatīti yanta, naakādipañcālikārūpa, dārunā kata yanta  tathā, nidassanamattañceta. Tathā hi na potthena vatthena alakariyattā  potthalikā, pañca agāni yassā sajīvassevāti  pañcālikāti ca voharanti. Hatthapādalaananti  hatthapādāna kampana, hatthapādehi vā līḷākaraa. 

 Saghāṭipattacīvaradhāraeti (pg.2.98) ettha saghāṭicīvarāna  samānadhāraatāya ekatodassana ganthagarutāpanayanattha, antaravāsakassa  nivāsanavasena, sesāna pārupanavasenāti yathārahamattho.  Tatthāti saghāṭicīvaradhāraapattadhāraesu. Vuttappakāroti  paccavekkhaavidhinā sutte vuttappabhedo. 

 Uhapakatikassāti uhālukassa pariḷāhabahulakāyassa.  Sītālukassāti sītabahulakāyassa. Ghananti appita.  Dupaṭṭanti nidassanamatta. “Utuddhaṭāna dussāna catuggua  saghāṭi, digua uttarāsaga, digua antaravāsaka, pasukūle  yāvadatthan”ti (mahāva. 348) hi vutta. Viparītanti  tadubhayato viparīta, tesa tiṇṇampi asappāya. Kasmāti āha  “aggaḷādidānenāti-ādi. Uddharitvā allīyāpanakhaṇḍa  aggaa. Ādisaddena tunnakammādīni sagahāti.  Tathā-saddo anukaḍḍhanattho, asappāyamevāti. Paṭṭuṇṇadese  pāṇakehi sañjātavattha paṭṭuṇṇa. Vākavisesamaya setavaṇṇa  dukūla. Ādisaddena koseyyakambalādika sānuloma  kappiyacīvara sagahāti. Kasmāti vutta  “tādisañhīti-ādi. Araññe ekakassa  nivāsantarāyakaranti brahmacariyantarāyekadesamāha.  Corādisādhāraato ca tathā vutta. Nippariyāyena ta asappāyanti  sambandho. Aneneva yathāvuttamasappāya anekanta tathārūpapaccayena  kassaci kadāci sappāyasambhavato. Ida pana dvaya ekantameva  asappāya kassaci kadācipi sappāyābhāvatoti dasseti. Micchā  ājīvanti etenāti micchājīvo, anesanavasena  paccayapariyesanapayogo. Nimittakammādīhi pavatto micchājīvo tathā,  etena ekavīsatividha anesanapayogamāha. Vuttañhi  suttanipātaṭṭhakathāya khuddakapāṭhaṭṭhakathāyañca mettasuttavaṇṇanāya 

  “Yo imasmi sāsane pabbajitvā attāna na sammā  payojeti, khaṇḍasīlo hoti  ekavīsatividha anesana nissāya  jīvika kappeti. Seyyathida? Veudāna, pattadāna, puppha, phala,  dantakaṭṭha, mukhodaka, sināna, cuṇṇa, mattikādāna, cāṭukamyata,  muggasūpyata, pāribhauta, jaghapesanika, vejjakamma, dūtakamma,  pahiagamana, piṇḍapaipiṇḍa, dānānuppadāna, vatthuvijja, nakkhattavijja,  agavijjan”ti. 

 Abhidhammaṭīkākārena pana (pg.2.99) ācariyānandattherena eva vutta 

  “Ekavīsati anesanā nāma vejjakamma karoti,  dūtakamma karoti, pahiakamma karoti, gaṇḍa phāleti, arumakkhana  deti, uddhavirecana deti, adhovirecana deti, natthutela pacati, vaatela  pacati, veudāna deti, patta, puppha, phala, sināna, dantakaṭṭha,  mukhodaka, cuṇṇa, mattikādāna deti, cāṭukamma karoti, muggasūpiya,  pāribhau, jaghapesanika dvāvīsatima dūtakammena sadisa, tasmā  ekavīsatī”ti (dha. sa. mūlaṭī. 150-51). 

 Aṭṭhakathāvacanañcettha brahmajālādisuttantanayena vutta,  ṭīkāvacana pana khuddakavatthuvibhagādi-abhidhammanayena, ato cettha  kesañci visamatāti vadanti, vīmasitvā gahetabba. Apica  “nimittakammādīti iminā nimittobhāsaparikathāyo vuttā.  “Micchājīvo”ti pana yathāvuttapayogo, tasmā nimittakammañca  micchājīvo ca, tabbasena uppanna asappāya sīlavināsanena  anatthāvahattāti attho. Samāhāradvandepi hi katthaci pulligapayogo  dissati yathā “cittuppādo”ti. Atiruciye rāgādayo,  ati-aruciye ca dosādayoti āha “akusalā dhammā  abhivaḍḍhantīti. Tanti tadubhaya.  Kammaṭṭhānāvijahanavasenāti vakkhamānakammaṭṭhānassa avijahanavasena. 

 “Abbhantare attā nāmāti-ādinā sakhepato  asammohasampajañña dassetvā “tattha cīvarampi  acetanan”ti-ādinā cīvarassa viya “kāyopi acetano”ti  kāyassa attasuññatāvibhāvanena tamattha paridīpento “tasmā neva  sundara cīvara labhitvāti-ādinā vuttassa itarītarasantosassa  kāraa vibhāvetīti daṭṭhabba. Evañhi sambandho vattabbo–  asammohasampajañña dassento “abbhantare”ti-ādimāha.  Attasuññatāvibhāvanena pana tadattha paridīpitu vutta “tattha  cīvaran”ti-ādi. Idāni attasuññatāvibhāvanassa payojanabhūta  itarītarasantosasakhāta laddhagua pakāsento āha “tasmā neva  sundaran”ti-ādīti. 

 Tattha (pg.2.100) abbhantareti attano santāne. Tatthāti  tasmi cīvarapārupane. Tesu vā pārupakattapārupitabbacīvaresu.  Kāyopīti attapaññattimatto kāyopi. “Tasmā”ti  ajjhāharitabba, acetanattāti attho. Ahanti kammabhūto kāyo.  Dhātuyoti cīvarasakhāto bāhirā dhātuyo.  Dhātusamūhanti kāyasakhāta ajjhattika dhātusamūha.  Potthakarūpapaicchādane dhātuyo dhātusamūha paicchādenti viyāti  sambandho. Pusana snehasecana, pūraa vā pottha,  lepanakhananakiriyā, tena katanti potthaka, tameva rūpa tathā,  khananakammanibbatta dārumattikādirūpamidhādhippeta. Tasmāti  acetanattā, attasuññabhāvato vā. 

 Nāgāna nivāso vammiko nāgavammiko.  Cittīkaraaṭṭhānabhūto rukkho cetiyarukkho. Kehici  sakkatassāpi kehici asakkatassa kāyassa upamānabhāvena yogyattā  tesamidha kathana. Tehīti mālāgandhagūthamuttādīhi.  Attasuññatāya nāgavammikacetiyarukkhādīhi viya kāyasakhātena  attanā somanassa vā domanassa vā na kātabbanti vutta hoti. 

 “Labhissāmi vā, no vā”ti paccavekkhaapubbakena  “labhissāmī”ti atthasampassaneneva gahetabba. Evañhi  sātthakasampajañña bhavatīti āha “sahasāva aggahetvāti-ādi. 

 Garupattoti atibhārabhūto patto. Cattāro vā pañca vā  gaṇṭhikā catupañcagaṇṭhikā yathā “dvattipattā (pāci. 232),  chappañcavācā”ti (pāci. 61) aññapadabhūtassa hi vā-saddasseva  attho idha padhāno catugaṇṭhikāhato vā pañcagaṇṭhikāhato vā patto  dubbisodhanīyoti vikappanavasena atthassa gayhamānattā. Āhatā  catupañcagaṇṭhikā yassāti catupañcagaṇṭhikāhato yathā  “agyāhito”ti, catupañcagaṇṭhikāhi vā āhato tathā,  dubbisodhanīyabhāvassa hetugabbhavacanañceta.  Kāmañcaūnapañcabandhanasikkhāpade (pārā. 612)  pañcagaṇṭhikāhatopi patto paribhuñjitabbabhāvena vutto,  dubbisodhanīyatāmattena pana palibodhakaraato idha asappāyoti daṭṭhabba.  Duddhotapattoti agaṇṭhikāhatampi pakatiyāva dubbisodhanīyapatta  sandhāyāha. “Ta dhovantassevāti-ādi tadubhayassāpi  (pg.2.101) asappāyabhāve kāraa. “Maivaṇṇapatto pana lobhanīyo”ti  iminā kiñcāpi so vinayapariyāyena kappiyo, suttantapariyāyena  pana antarāyakaraato asappāyoti dasseti. “Patta bhama āropetvā  majjitvā pacanti ‘maivaṇṇa karissāmā’ti, na vaṭṭatī”ti (pārā.  aṭṭha. 1āḷimuttakavinicchayo) hi vinayaṭṭhakathāsu  pacanakiriyāmattameva paikkhitta. Tathā hi vadanti “maivaṇṇa  pana patta aññena kata labhitvā paribhuñjitu vaṭṭatī”ti (sārattha. ṭī.  2.85) “tādisañhi araññe ekakassa  nivāsantarāyakaran”ti-ādinā cīvare vuttanayena  “nimittakammādivasena laddho pana ekanta-akappiyo sīlavināsanena  anatthāvahattā”ti-ādinā amhehi vuttanayopi yathāraha netabbo.  Sevamānassāti hetvanto gadhavacana abhivaḍḍhanaparihāyanassa. 

 “Abbhantare”ti-ādi sakhepo.  “Tatthāti-ādi attasuññatāvibhāvanena vitthāro.  Saṇḍāsenāti kammārāna ayogahaavisesena.  Aggivaṇṇapattaggahaeti agginā jhāpitattā aggivaṇṇabhūtapattassa  gahae. Rāgādipariḷāhajanakapattassa īdisameva upamāna yuttanti eva  vutta. 

 “Apicāti-ādinā saghāṭicīvarapattadhāraesu ekato  asammohasampajañña dasseti. Chinnahatthapāde anāthamanusseti  sambandho. Nīlamakkhikā nāma āsāṭikakārikā.  Gavādīnañhi vaesu nīlamakkhikāhi katā anayabyasanahetubhūtā  aṇḍakā āsāṭikā nāma vuccati. Anāthasālāyanti  anāthāna nivāsasālāya. Dayālukāti karuṇābahulā.  Vaamattacoakānīti vaappamāṇena paicchādanatthāya  chinnacoakhaṇḍakāni. Kesañcīti bahūsu kesañci  anāthamanussāna. Thūlānīti thaddhāni. Tatthāti tasmi  pāpuane, bhāvalakkhae, nimitte vā eta bhumma. Kasmāti vutta  “vaapaicchādanamattenevāti-ādi. Coakena,  kapālenāti ca atthayoge kammatthe tatiyā, karaatthe vā.  Vaapaicchādanamatteneva bhesajjakaraamattenevāti pana visesana, na pana  maṇḍanānubhavanādippakārena atthoti. Sakhāradukkhatādīhi  niccāturassa kāyassa paribhogabhūtāna pattacīvarāna edisameva  upamānamupapannanti tathā vacana daṭṭhabba. Sukhumattasallakkhaena  uttamassa sampajānassa karaasīlattā, purimehi ca sampajānakārīhi  uttamattā uttamasampajānakārī. 

 Asanādikiriyāya (pg.2.102) kammavisesayogato asitādipadeheva  kammavisesasahito kiriyāviseso viññāyatīti vutta  “asiteti piṇḍapātabhojane”ti-ādi. Aṭṭhavidhopi  atthoti aṭṭhappakāropi payojanaviseso. 

 Tattha piṇḍapātabhojanādīsu attho nāma iminā  mahāsivattheravādavasena “imassa kāyassa hitiyā”ti-ādinā  (sa. ni.  4.120 a. ni.  6.58  8.9 dha. sa.  1355 mahāni. 206) sutte vutta aṭṭhavidhampi payojana dasseti.  Mahāsivatthero (dha. sa. 1.1355) hi “heṭṭhā cattāri  agāni paikkhepo nāma, upari pana aṭṭhagāni payojanavasena  samodhānetabbānī”ti vadati. Tattha “yāvadeva imassa kāyassa  hitiyā”ti ekamaga, “yāpanāyā”ti eka, “vihisūparatiyā”ti  eka, “brahmacariyānuggahāyā”ti eka, “iti purāṇañca vedana  paihakhāmī”ti eka, “navañca vedana na uppādessāmī”ti eka,  “yātrā ca me bhavissatī”ti eka, “anavajjatā cā”ti eka,  phāsuvihāro pana bhojanānisasamattanti eva aṭṭha agāni  payojanavasena samodhānetabbāni. Aññathā pana “neva davāyā”ti  ekamaga, “na madāyā”ti eka, “na maṇḍanāyā”ti eka, “na  vibhūsanāyā”ti eka, “yāvadeva imassa kāyassa hitiyā  yāpanāyā”ti eka, “vihisūparatiyā brahmacariyānuggahāyā”ti eka,  “iti purāṇañca vedana paihakhāmi, navañca vedana na  uppādessāmī”ti eka, “yātrā ca me bhavissatī”ti eka,  “anavajjatā ca phāsuvihāro cā”ti pana bhojanānisasamattanti  vuttāni aṭṭhagāni idhānadhippetāni. Kasmāti ce? Payojanānameva  abhāvato, tesameva ca idha atthasaddena vuttattā. Nanu ca  “nevadavāyāti-ādinā nayena vutto”ti mariyādavacanena  dutiyanayasseva idhādhippetabhāvo viññāyatīti? Na, “neva  davāyā”ti-ādinā paikkhepagadassanamukhena paccavekkhaapāḷiyā  desitattā, yathādesitatantikkamasseva mariyādabhāvena dassanato.  Pāṭhakkameneva hi “neva davāyāti-ādinā nayenā”ti vutta, na  atthakkamena, tena pana “imassa kāyassa hitiyāti-ādinā  nayenā”ti vattabbanti. 

 Tidhā (pg.2.103) dente dvidhā gāha sandhāya “paiggahaa nāmāti  vutta, bhojanādigahaatthāya hattha-otāraa bhuñjanādi-atthāya  ālopakaraanti-ādinā anukkamena bhuñjanādipayogo vāyodhātuvaseneva  vibhāvito. Vāyodhātuvipphārenevāti ettha eva-saddena  nivattetabba dasseti “na kocīti-ādinā. Kuñcikā  nāma avāpuraa, ya “tāḷo”tipi vadanti. Yantakenāti  cakkayantakena. Yatati ugghāṭananigghāṭana-ukkhipananikkhipanādīsu  vāyamati etenāti hi yantaka. Sañcuṇṇakaraa musalakicca.  Antokatvā patiṭṭhāpana udukkhalakicca.  Āloitaviloitavasena parivattana hatthakicca. Itīti eva.  Tatthāti hatthakiccasādhane, bhāvalakkhae, nimitte vā bhumma.  Tanukakheoti pasannakheo. Bahalakheoti āvilakheo.  Jivhāsakhātena hatthena āloitaviloitavasena ito cito ca  parivattaka jivhāhatthaparivattaka. Kaacchu, dabbīti katthaci  pariyāyavacana. “Pume kaacchu dabbitthī”ti hi vutta. Idha pana  yena bhojanādīni antokatvā gahāti, so kaacchu, yāya pana  tesamuddharaṇādīni karoti, sā dabbīti veditabba.  Palālasanthāranti patiṭṭhānabhūta palālādisanthāra.  Nidassanamattañheta. Dhārentoti patiṭṭhānabhāvena sampaicchanto.  Pathavīsandhārakajalassa tasandhārakavāyunā viya paribhuttāhārassa  vāyodhātunāva āmāsaye avaṭṭhānanti dasseti “vāyodhātuvaseneva  tiṭṭhatīti iminā. Tathā paribhuttañhi āhāra vāyodhātu heṭṭhā ca  tiriyañca ghana parivauma katvā yāva pakkā sannirujjhanavasena  āmāsaye patiṭṭhita karotīti. Uddhana nāma yattha  ukkhaliyādīni patiṭṭhāpetvā pacanti, yā “cullī”tipi vuccati.  Rassadaṇḍo daṇḍako. Patodo yaṭṭhi. Itīti  vuttappakāramatidisati. Vuttappakārasseva hi dhātuvasena vibhāvanā.  Tattha atiharatīti yāva mukhā abhiharati. Vītiharatīti  tato kucchiya vimissa karonto haratī”ti (dī. ni. ṭī.  1.214) ācariyadhammapālatthero, ācariyānandatthero pana  “tato yāva kucchi, tāva haratī”ti (vibha. mūlaṭī. 523)  āha. Tadubhayampi atthato ekameva ubhayatthāpi kucchisambandhamatta  haraasseva adhippetattā. 

 Apica atiharatīti mukhadvāra atikkāmento harati.  Vītiharatīti kucchigata passato harati. Dhāretīti  āmāsaye patiṭṭhita karoti (pg.2.104)  Parivattetīti aparāpara parivattana  karoti. Sañcuṇṇetīti musalena viya sañcuṇṇana karoti.  Visosetīti visosana nātisukkha karoti. Nīharatīti  kucchito bahi niddhāreti. Pathavīdhātukiccesupi yathāvuttoyeva attho.  Tāni pana āhārassa dhāraaparivattanasañcuṇṇanavisosanāni  pathavīsahitā eva vāyodhātu kātu sakkoti, na kevalā, tasmā tāni  pathavīdhātuyāpi kiccabhāvena vuttāni. Sinehetīti temeti.  Allattañca anupāletīti yathā vāyodhātu-ādīhi ativiya sosana  na hoti, tathā allabhāvañca nāti-allatākaraavasena anupāleti.  Añjasoti āhārassa pavisanaparivattananikkhamanādīna maggo.  Viññāṇadhātūti manoviññāṇadhātu  pariyesanajjhoharaṇādivijānanassa adhippetattā. Tattha tatthāti  tasmi tasmi pariyesanajjhoharaṇādikicce. Tatavijānanassa  paccayabhūto tanipphādakoyeva payogo sammāpayogo nāma. Yena  hi payogena pariyesanādi nipphajjati,. So tabbisayavijānanampi  nipphādeti nāma tadavinābhāvato. Tamanvāya āgammāti attho.  Ābhujatīti pariyesanavasena,  ajjhāharaajiṇṇājiṇṇatādipaisavedanavasena ca tāni  pariyesanajjhoharaajiṇṇājiṇṇatādīni āvajjeti vijānāti.  Āvajjanapubbakattā vijānanassa vijānanampettha gahitanti veditabba.  Atha vā sammāpayogo nāma sammāpaipatti. Tamanvāya  āgamma. “Abbhantare attā nāma koci bhuñjanako  natthī”ti-ādinā ābhujati samannāharati, vijānātīti attho.  Ābhogapubbako hi sabbo viññāṇabyāpāroti “ābhujati”cceva  vutta. 

 Gamanatoti bhikkhācāravasena gocaragāma uddissa gamanato.  Paccāgamanampi gamanasabhāvattā imināva sagahita.  Pariyesanatoti gocaragāme bhikkhāya āhiṇḍanato.  Pariyesanasabhāvattā imināva paikkamanasālādi-upasakamanampi sagahita.  Paribhogatoti dantamusalehi sañcuṇṇetvā jivhāya  samparivattanakkhaeyeva antarahitavaṇṇagandhasakhāravisesa  suvānadoiya suvānavamathu viya paramajeguccha āhāra paribhuñjanato.  Āsayatoti eva paribhuttassa āhārassa  pittasemhapubbalohitāsayabhāvūpagamanena paramajigucchanahetubhūtato  āmāsayassa upari patiṭṭhānakapittādicatubbidhāsayato. Āsayati  ekajjha pavattamānopi (pg.2.105) kammabalavavatthito hutvā mariyādavasena  aññamañña asakarato tiṭṭhati pavattati etthāti hi āsayo,  āmāsayassa upari patiṭṭhānako pittādi catubbidhāsayo.  Mariyādattho hi ayamākāro. Nidhānatoti āmāsayato.  Nidheti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti hi  āmāsayo “nidhānan”ti vuccati. Aparipakkatoti  bhuttāhāraparipācanena gahaṇīsakhātena kammajatejasā aparipākato.  Paripakkatoti yathāvuttakammajatejasāva paripākato.  Phalatoti nipphattito, sammāparipaccamānassa,  asammāparipaccamānassa ca bhuttāhārassa yathākkama  kesādikuapadaddu-ādirogābhinipphattisakhātapayojanatoti vā attho.  “Idamassa phalan”ti hi vutta. Nissandanatoti  akkhikaṇṇādīsu anekadvāresu ito cito ca vissandanato.  Vuttañhi– 

          “Anna pāna khādanīya, bhojanañca mahāraha; 

  Ekadvārena pavisitvā, navadvārehi sandatī”ti.  (visuddhi. 1.303). 

 Sammakkhanatoti hattha-oṭṭhādi-agesu navasu dvāresu  paribhogakāle, paribhuttakāle ca yathāraha sabbaso makkhanato.  Sabbattha āhāre paikkūlatā paccavekkhitabbāti saha pāṭhasesena yojanā.  Tatakiriyānipphattipaipāṭivasena cāya “gamanato”ti-ādikā  anupubbī hapitā. Sammakkhana pana paribhogādīsu labbhamānampi  nissandavasena visesato paikkūlanti sabbapacchā hapitanti daṭṭhabba. 

 Pattakāleti yuttakāle, yathāvuttena vā tejena paripaccanato  uccārapassāvabhāva pattakāle. Vegasandhāraena uppannapariḷāhattā  sakalasarīrato sedā muccanti. Tatoyeva akkhīni  paribbhamanti, cittañca ekagga na hoti. Aññe ca  sūlabhagandarādayo rogā uppajjanti. Sabba tanti  sedamuccanādika. 

 Aṭṭhāneti manussāmanussapariggahite khettadevāyatanādike  ayuttaṭṭhāne. Tādise hi karonta kuddhā manussā, amanussā vā  jīvitakkhayampi pāpenti. Āpattīti pana bhikkhubhikkhunīna  yathāraha dukkaapācittiyā. Patirūpe hāneti vuttaviparīte hāne.  Sabba tanti āpatti-ādika. 

 Nikkhamāpetā (pg.2.106) attā nāma atthi, tassa kāmatāya  nikkhamananti bālamaññana nivattetu “akāmatāyāti vutta,  attano anicchāya apayogena vāyodhātuvipphāreneva nikkhamatīti vutta  hoti. Sannicitāti samuccayena hitā.  Vāyuvegasamuppīḷitāti vāyodhātuyā vegena samantato  avapīḷitā, nikkhamanassa ceta hetuvacana. “Sannicitā  uccārapassāvāti vatvā “so panāya uccārapassāvo”ti  puna vacana samāhāradvandepi pulligapayogassa sambhavatādassanattha.  Ekattameva hi tassa niyatalakkhaanti. Attanā nirapekkha  nissaṭṭhattā neva attano atthāya santaka vā hoti, kassacipi  dīyanavasena anissajjitattā, jigucchanīyattā ca na parassapīti  attho. Sarīranissandovāti sarīrato vissandanameva  nikkhamanamatta. Sarīre sati so hoti, nāsatīti sarīrassa  ānisasamattantipi vadanti. Tadayuttameva nidassanena visamabhāvato.  Tattha hi “paijagganamattamevāti vutta, paisodhanamatta  evāti cassa attho. Veunāḷi-ādi-udakabhājana udakatumbo.  Tanti chaḍḍita-udaka. 

 “Gateti gamane”ti pubbe abhikkamapaikkamagahaena  gamanepi purato, pacchato ca kāyassa atiharaa vuttanti idha gamanameva  gahitan”ti (vibha. mūlaṭī. 525) ācariyānandattherena  vutta, ta kecivādo nāma ācariyadhammapālattherena kata.  Kasmāti ce? Gamane pavattassa purato, pacchato ca kāyātiharaassa  tadavinābhāvato padavītihāraniyamitāya gamanakiriyāya eva  sagahitattā, vibhagaṭṭhakathādīhi (abhi. aṭṭha. 2.523) ca  virodhanato. Vuttañhi tattha gamanassa ubhayattha samavarodhatta,  bhedattañca– 

  “Ettha ca eko iriyāpatho dvīsu hānesu āgato.  So heṭṭhā ‘abhikkante paikkante’ti ettha bhikkhācāragāma gacchato ca  āgacchato ca addhānagamanavasena kathito. ‘Gate hite nisinne’ti  ettha vihāre cuṇṇikapāduddhāra-iriyāpathavasena kathitoti veditabbo”ti. 

 “Gate”ti-ādīsu avatthābhedena kiriyābhedoyeva, na pana  atthabhedoti dassetu “gacchanto vāti-ādi vutta. Tenāha  “tasmāti-ādi (pg.2.107)  Tattha sutteti dīghanikāye,  majjhimanikāye ca sagīte satipaṭṭhānasutte (dī. ni. 2.372  ma. ni. 1.105) addhāna-iriyāpathāti cirapavattakā  dīghakālikā iriyāpathā addhānasaddassa cirakālavacanato “addhaniya  assa ciraṭṭhitikan”ti-ādīsu (dī. ni. 2.184 3.177  pārā. 21) viya, addhānagamanapavattakā vā dīghamaggikā iriyāpathā.  Addhānasaddo hi dīghamaggapariyāyo “addhānagamanasamayo”ti-ādīsu  (pāci. 213 217) viya. Majjhimāti  bhikkhācārādivasena pavattā nāticirakālikā, nātidīghamaggikā vā  iriyāpathā. Cuṇṇiya-iriyāpathāti vihāre, aññattha vā ito  cito ca parivattanādivasena pavattā appamattakabhāvena  cuṇṇavicuṇṇiyabhūtā iriyāpathā. Appamattakampi hi  “cuṇṇavicuṇṇan”ti loke vadanti.  “Khuddakacuṇṇika-iriyāpathātipi pāṭho, khuddakā hutvā  vuttanayena cuṇṇikā iriyāpathāti attho. Tasmāti eva  avatthābhedena iriyāpathabhedamattassa kathanato. Tesupīti “gate  hite”ti-ādīsupi. Vuttanayenāti “abhikkante”ti-ādīsu  vuttanayena. 

 Aparabhāgeti gamana-iriyāpathato aparabhāge. hitoti  hita-iriyāpathasampanno. Etthevāti cakamaneyeva. Eva sabbattha  yathāraha. 

 Gamanahānanisajjāna viya nisīdanasayanassa kamavacanamayutta  yebhuyyena tathā kamābhāvatoti “uṭṭhāya” micceva vutta. 

 Jāgaritasaddasannidhānato cettha bhavagotaraavasena niddokkamanameva  sayana, na pana piṭṭhipasāraamattanti dasseti  “kiriyāmayapavattānan”ti-ādinā. Divāseyyasikkhāpade  (pārā. 77) viya piṭṭhipasāraassāpi sayana-iriyāpathabhāvena  ekalakkhaattā etthāvarodhana daṭṭhabba. Karaa kiriyā,  kāyādikicca, ta nibbattentīti kiriyāmayāni  taddhitasaddānamanekatthavuttito. Atha vā āvajjanadvayakicca  kiriyā, tāya pakatāni, nibbattāni vā kiriyāmayāni.  Āvajjanavasena hi bhavagupacchede sati vīthicittāni uppajjantīti.  Aparāparuppattiyā nānappakārato vattanti parivattantīti  pavattāni. Katthaci pana “cittānan”ti pāṭho, so  abhidhammaṭṭhakathādīhi, (vibha. aṭṭha. 523) taṭṭīkāhi ca viruddhattā  na porāṇapāṭhoti veditabbo. Kiriyāmayāni eva pavattāni tathā,  javana, sabbampi vā chadvārikavīthicitta. Tenāha  abhidhammaṭīkāya (vibha. mūlaṭī. 525)  “kāyādikiriyāmayattā (pg.2.108)  āvajjanakiriyāsamuṭṭhitattā ca javana,  sabbampi vā chadvārappavatta kiriyāmayapavatta nāmā”ti.  Appavattanti niddokkamanakāle anuppajjana sutta nāmāti  attho gahetabbo. Neyyatthavacanañhi ida, itarathā chadvārikacittāna  purecarānucaravasena uppajjantāna sabbesampi dvāravimuttacittāna pavatta  sutta nāma siyā, evañca katvā niddokkamanakālato aññasmi kāle  uppajjantāna dvāravimuttacittānampi pavatta jāgarite sagayhatīti  veditabba. 

 Cittassa payogakāraabhūte oṭṭhādike paicca yathāsaka hāne  saddo jāyatīti āha “oṭṭhe ca paiccāti-ādi. Kiñcāpi  saddo yathāṭhāna jāyati, oṭṭhālanādinā pana payogeneva jāyati, na  vinā tena payogenāti adhippāyo. Keci pana vadanti “oṭṭhe  cāti-ādi sadduppattiṭṭhānanidassanan”ti, tadayuttameva tathā avacanato.  Na hi “oṭṭhe ca paiccā”ti-ādinā sasamuccayena kammavacanena  hānavacana sambhavatīti. Tadanurūpanti tassa saddassa anurūpa.  Bhāsanassa paisañcikkhanavirodhato tuhībhāvapakkhe “aparabhāge  bhāsito iti paisañcikkhatī”ti na vutta, tena ca viññāyati  “tuhībhūtova paisañcikkhatīti attho”ti. 

 Bhāsanatuhībhāvāna sabhāvato bhede sati aya vibhāgo yutto  siyā, nāsatīti anuyogenāha  “upādārūpapavattiyañhīti-ādi. Upādārūpassa saddāyatanassa  pavatti tathā, saddāyatanassa pavattana bhāsana, appavattana tuhīti vutta  hoti. 

 Yasmā pana mahāsivattheravāde anantare anantare iriyāpathe  pavattarūpārūpadhammāna tattha tattheva nirodhadassanavasena  sampajānakāritā gahitā, tasmā ta mahāsatipaṭṭhānasutte (dī. ni.  2.376 ma. ni. 1.109)  āgata-asammohasampajaññavipassanāvāravasena veditabba, na  catubbidhasampajaññavibhāgavasena, ato tattheva tamadhippeta, na idhāti  dassento “tayidan”ti-ādimāha. Asammohasakhāta dhura  jeṭṭhaka yassa vacanassāti asammohadhura, mahāsatipaṭṭhānasutteyeva  tassa vacanassa adhippetabhāvassa hetugabbhamida vacana. Yasmā panettha  sabbampi catubbidha sampajañña labbhati yāvadeva  sāmaññaphalavisesadassanapadhānattā (pg.2.109) imissā desanāya, tasmā ta idha  adhippetanti dassetu “imasmi panāti-ādi vutta.  Vuttanayenevāti abhikkantādīsu vuttanayeneva. Nanu  “satisampajaññena samannāgato”ti etassa uddesassāya niddeso, atha  kasmā sampajaññavaseneva vitthāro katoti codana sodhento  sampajānakārīti cāti-ādimāha, satisampayuttasseva  sampajānassa vasena atthassa viditabbattā eva vitthāro katoti vutta  hoti. “Satisampayuttassevāti ca iminā yathā  sampajaññassa kiccato padhānatā gahitā, eva satiyāpīti attha  dasseti, na paneta satiyā sampajaññena saha bhāvamattadassana. Na hi  kadāci satirahitā ñāṇappavatti atthīti. 

 Nanu ca sampajaññavasenevāya vitthāro, atha kasmā  satisampayuttassa sampajaññassa vasena attho veditabboti codanampi  sodheti “satisampajaññena samannāgatoti etassa hi padassa aya  vitthāro”ti iminā. Ida vutta hoti– “satisampajaññena  samannāgato”ti eva ekato uddiṭṭhassa atthassa vitthārattā uddese viya  niddesepi tadubhaya samadhurabhāveneva gahitanti. Imināpi hi satiyā  sampajaññena samadhuratayeva vibhāveti ekato uddiṭṭhassa atthassa  vitthārabhāvadassanena tadatthassa siddhattā. Idāni  vibhaganayenāpi tadattha samatthetu “vibhagappakarae  panāti-ādi vutta. Imināpi hi sampajaññassa viya satiyāpettha  padhānatayeva vibhāveti. Tattha etāni padānīti “abhikkante  paikkante sampajānakārī hotī”ti-ādīni uddesapadāni.  Vibhattānevāti satiyā sampajaññena sampayogamakatvā sabbaṭṭhānesu  visu visu vibhattāniyeva. 

 Majjhimabhāṇakā, pana ābhidhammikā (vibha. aṭṭha. 523) ca  eva vadanti– eko bhikkhu gacchanto añña cintento añña  vitakkento gacchati, eko kammaṭṭhāna avissajjetvāva gacchati. Tathā  eko tiṭṭhanto añña cintento añña vitakkento tiṭṭhati, eko  kammaṭṭhāna avissajjetvāva tiṭṭhati. Eko nisīdanto añña  cintento añña vitakkento nisīdati, eko kammaṭṭhāna  avissajjetvāva nisīdati. Eko sayanto añña cintento añña  vitakkento sayati, eko kammaṭṭhāna avissajjetvāva sayati. Ettakena  pana gocarasampajañña na pākaa hotīti cakamanena dīpenti. Yo hi  bhikkhu cakama otaritvā cakamanakoiya hito pariggahāti  “pācīnacakamanakoiya pavattā rūpārūpadhammā (pg.2.110) pacchimacakamanakoi  appatvā ettheva niruddhā, pacchimacakamanakoiya pavattāpi  pācīnacakamanakoi appatvā ettheva niruddhā, cakamanavemajjhe pavattā  ubho koiyo appatvā ettheva niruddhā, cakamane pavattā rūpārūpadhammā  hāna appatvā ettheva niruddhā, hāne pavattā nisajja, nisajjāya pavattā  sayana appatvā ettheva niruddhā”ti eva pariggahanto  pariggahantoyeva bhavaga otāreti, uṭṭhahanto kammaṭṭhāna gahetvāva  uṭṭhahati. Aya bhikkhu gatādīsu sampajānakārī nāma hoti. 

 Eva pana sutte kammaṭṭhāna avibhūta hoti, kammaṭṭhāna avibhūta na  kātabba, tasmā yo bhikkhu yāva sakkoti, tāva cakamitvā hatvā  nisīditvā sayamāno eva pariggahetvā sayati “kāyo acetano,  mañco acetano, kāyo na jānāti ‘aha mañce sayito’ti, mañcopi  na jānāti ‘mayi kāyo sayito’ti. Acetano kāyo acetane  mañce sayito”ti. Eva pariggahanto pariggahantoyeva citta bhavaga  otāreti, pabujjhanto kammaṭṭhāna gahetvāva pabujjhati, aya sutte  sampajānakārī nāma hoti. 

 “Kāyādikiriyānipphattanena tammayattā,  āvajjanakiriyāsamuṭṭhitattā ca javana, sabbampi vā chadvārappavatta  kiriyāmayapavatta nāma, tasmi sati jāgarita nāma hotī”ti  pariggahanto bhikkhu jāgarite sampajānakārī nāma. Apica  rattindiva cha koṭṭhāse katvā pañca koṭṭhāse jaggantopi jāgarite  sampajānakārī nāma hoti. 

 Vimuttāyatanasīsena dhamma desentopi, bāttisa tiracchānakathā  pahāya dasakathāvatthunissita sappāyakatha kathentopi bhāsite  sampajānakārī nāma. 

 Aṭṭhatisāya ārammaesu cittaruciya manasikāra pavattentopi  dutiyajjhāna samāpannopi tuhībhāve sampajānakārī nāma.  Dutiyañhi jhāna vacīsakhāravirahato visesato tuhībhāvo nāmāti.  Ayampi nayo purimanayato visesanayattā idhāpi āharitvā vattabbo.  Tathā hesa abhidhammaṭṭhakathādīsu (vibha. aṭṭha. 523) “aya  panettha aparopi nayo”ti ārabhitvā (pg.2.111) yathāvuttanayo vibhāvitoti.  “Eva kho mahārājā”ti-ādi yathāniddiṭṭhassa atthassa nigamana,  tasmā tattha niddesānurūpa attha dassento “evan”ti-ādimāha.  Satisampayuttassa sampajaññassāti hi niddesānurūpa  atthavacana. Tattha vinicchayo vuttoyeva. Evanti iminā  vuttappakārena abhikkantapaikkantādīsu sattasu hānesu pacceka catubbidhena  pakārenāti attho. 

 

 Santosakathāvaṇṇanā

 

  215. Atthadassanena padassapi viññāyamānattā  padamanapekkhitvā santosassa attani atthitāya bhikkhu santuṭṭhoti  pavuccatīti atthamatta dassetu “itarītarapaccayasantosena  samannāgato”ti vutta. Santussati na luddho bhavatīti hi  padanibbacana. Apica padanibbacanavasena atthe vutte yassa  santosassa attani atthibhāvato santuṭṭho nāma, so apākaoti ta  pākaakaraattha “itarītarapaccayasantosena samannāgato”ti  atthamattamāha, cīvarādike yattha katthaci kappiyapaccaye santosena  samagībhūtoti attho. Itara-saddo hi aniyamavacano dvikkhattu  vuccamāno ya kiñci-saddena samānattho hoti. Tena vutta “yattha  katthaci kappiyapaccaye”ti. Atha vā itara vuccati hīna paṇītato  aññattā, tathā paṇītampi hīnato aññattā. Aññamaññāpekkhāsiddhā  hi itaratā, tasmā hīnena vā paṇītena vā cīvarādikappiyapaccayena  santosena samagībhūtoti attho daṭṭhabbo. Santussati tena,  santussanamattanti vā santoso, tathā pavatto alobho,  alobhapadhānā vā cattāro khandhā. Labhana lābho, attano  lābhassa anurūpa santoso yathālābhasantoso. Balanti  kāyabala, attano balassa anurūpa santoso yathābalasantoso.  Sāruppanti sappāya patirūpa bhikkhuno anucchavikatā, attano  sāruppassa anurūpa santoso yathāsāruppasantoso. 

 Aparo nayo– labbhateti lābho, yo yo lābho  yathālābha, itarītarapaccayo, yathālābhena santoso  yathālābhasantoso. Balassa anurūpa pavattatīti yathābala,  attano balānucchavikapaccayo, yathā-saddo cettha sasādhana  anurūpakiriya (pg.2.112) vadati, yathā ta “adhicittan”ti ettha adhi-saddo  sasādhana adhikaraakiriyanti. Yathābalena santoso  yathābalasantoso. Sāruppati patirūpa bhavati, sobhana vā  āropetīti sāruppa, ya ya sāruppa yathāsāruppa, bhikkhuno  sappāyapaccayo, yathāsāruppena santoso yathāsāruppasantoso.  Yathāvutta pabhedamanugatā vaṇṇanā pabhedavaṇṇanā. 

 Idhāti sāsane. Añña na patthetīti  appattapatthanabhāvamāha, labhantopi na gahātīti pattapatthanābhāva.  Pahamena appattapatthanābhāveyeva vutte yathāladdhato aññassa apatthanā  nāma appicchatāyapi siyā pavatti-ākāroti appicchatāpasagabhāvato  tatopi nivattameva santosassa sarūpa dassetu dutiyena pattapatthanābhāvo  vuttoti daṭṭhabba. Evamuparipi. Pakatidubbaloti  ābādhādivirahepi sabhāvadubbalo. Samāno sīlādibhāgo yassāti  sabhāgo, saha vā sīlādīhi guabhāgehi vattatīti  sabhāgo, lajjīpesalo bhikkhu, tena. Ta parivattetvāti  pakatidubbalādīna garucīvara na phāsubhāvāvaha, sarīrakhedāvahañca  hotīti payojanavasena parivattana vutta, na atricchatādivasena.  Atricchatādippakārena hi parivattetvā lahukacīvaraparibhogo  santosavirodhī hoti, tassa pana tadabhāvato yathāvuttappayojanavasena  parivattetvā lahukacīvaraparibhogopi na santosavirodhīti āha  “lahukena yāpentopi santuṭṭhova hotīti. Payojanavasena  parivattetvā lahukacīvaraparibhogopi na tāva santosavirodhī, pageva  tathā aparivattetvā paribhogeti sambhāvitassa atthassa dassanatthañhettha  api-saddaggahaa. Cīvaraniddesepi “pattacīvarādīna  aññataran”ti vacana yathāruta gahitāvasesapaccayasantosassa  cīvarasantose samavarodhitādassanattha. “Therako ayamāyasmā  mallako”ti-ādīsu theravohārassa paññattimattepi pavattito dasavassato  pabhuti ciravassapabbajitesveva idha pavattiñāpanattha “therāna  cirapabbajitānan”ti vutta, therānanti vā saghatthera vadati.  Cirapabbajitānanti pana tadavasese vuḍḍhabhikkhū.  Sakārakūṭāditoti kacavararāsi-ādito. Anantakānīti  nantakāni pilotikāni. “A-kāro (pg.2.113) cettha nipātamattan”ti (vi.  va. aṭṭha. 1165) vimānaṭṭhakathāya vutta. Tathā cāhu  “nantaka kappao jiṇṇavasana tu paaccaran”ti natthi dasāsakhāto  anto koi yesanti hi nantakāni, na-saddassa tu anādese  anantakānītipi yujjati. Saketakovidāna pana ācariyāna  tathā avuttattā vīmasitvā gahetabba. “Sanantakānītipi  pāṭho, nantakena saha sasibbitāni pasukūlāni cīvarānīti attho.  Saghāṭinti tiṇṇa cīvarāna aññatara cīvara. Tīṇipi hi  cīvarāni saghaitattā “saghāṭī”ti vuccanti. Mahaggha cīvara,  bahūni vā cīvarāni labhitvā tāni vissajjetvā tadaññassa gahaampi  mahicchatādinaye aṭṭhatvā yathāsāruppanaye eva hitattā na  santosavirodhīti āha “tesa …pe… dhārentopi santuṭṭhova  hotīti. Yathāsāruppanayena yathāladdha vissajjetvā tadaññagahaampi  na tāva santosavirodhī, pageva anaññagahaena yathāladdhasseva  yathāsāruppa paribhogeti sambhāvitassa atthassa dassanatthañhettha  api-saddaggahaa, eva sesapaccayesupi yathābalayathāsāruppaniddesesu  api-saddaggahae adhippāyo veditabbo.  

 Pakativiruddhanti sabhāveneva asappāya.  Samaadhammakaraasīsena sappāyapaccayapariyesana, paribhuñjanañca visesato  yuttataranti atthantara viññāpetu “yāpentopī”ti avatvā  “samaadhamma karontopīti vutta. Missakāhāranti  taṇḍulamuggādīhi nānāvidhapubbaṇṇāparaṇṇehi missetvā kata āhāra. 

 Aññampi senāsane yathāsāruppasantosa dassento āha  “yo hīti-ādi. Pahame hi naye yathāladdhassa vissajjanena,  dutiye pana yathāpattassa asampaicchanena yathāsāruppasantoso vuttoti  ayametesa viseso. Hi-saddo cettha pakkhantarajotako.  Majjhimāgamaṭṭhakathāya pana pi-saddo dissati.  “Uttamasenāsana nāma pamādaṭṭhānan”ti vatvā tabbhāvameva dassetu  “tattha nisinnassāti-ādi vutta. Niddābhibhūtassāti  thinamiddokkamanena cittacetasikagelaññabhāvato bhavagasantatisakhātāya  niddāya abhibhūtassa, niddāyantassāti attho. Paibujjhatoti  tathārūpena ārammaantarena paibujjhantassa paibujjhanahetu  (pg.2.114) kāmavitakkā pātubhavantīti vutta hoti. “Paibujjhanato”tipi hi katthaci  pāṭho dissati. Ayampīti pahamanaya upādāya vutta. 

 Tesa ābhatenāti tehi therādīhi ābhatena, tesa vā yena  kenaci santakenāti ajjhāharitvā sambandho. Muttaharītakanti  gomuttaparibhāvita, pūtibhāvena vā mocita chaḍḍita harītaka, idāni  pana potthakesu “gomuttaharītakan”ti pāṭho, so na porāṇapāṭho  tabbaṇṇanāya (dī. ni. ṭī. 1.215) viruddhattā.  Catumadhuranti majjhimāgamavare mahādhammasamādānasutte (ma.  ni. 1.484ādayo) vutta dadhimadhusappiphāṇitasakhāta catumadhura,  ekasmiñca bhājane catumadhura hapetvā tesu yadicchasi, ta gahāhi  bhanteti attho. “Sacassāti-ādinā tadubhayassa  rogavūpasamanabhāva dasseti. Buddhādīhi vaṇṇitanti  “pūtimuttabhesajja nissāya pabbajjā”ti-ādinā (mahāva. 73  128) sammāsambuddhādīhi pasattha. Appicchatāvisiṭṭhāya santuṭṭhiyā  niyojanato paramena ukkasagatena santosena santussatīti  paramasantuṭṭho. 

 Kāmañca santosappabhedā yathāvuttatopi adhikatarā cīvare  vīsati santosā, piṇḍapāte pannarasa, senāsane ca pannarasa,  gilānapaccaye vīsatīti, idha pana sakhepena dvādasavidhoyeva santoso  vutto. Tadadhikatarappabhedo pana caturaguttare  mahā-ariyavasasuttaṭṭhakathāya (a. ni. aṭṭha. 2.4.28)  gahetabbo. Tenāha “iminā panāti-ādi. Eva “idha  mahārāja bhikkhu santuṭṭho hotī”ti ettha puggalādhiṭṭhānaniddiṭṭhena  santuṭṭhapadeneva santosappabheda dassetvā idāni “kāyaparihārikena  cīvarena kucchiparihārikena piṇḍapātenā”ti-ādi desanānurūpa tena  santosena santuṭṭhassa anucchavika paccayappabheda, tassa ca  kāyakucchiparihāriyabhāva vibhāvento evamāhāti ayamettha sambandho.  Kāmañcassa cīvarapiṇḍapāteheva yathākkama kāyakucchiparihāriyehi  santuṭṭhatā pāḷiya vuttā, tathāpi sesaparikkhāracatukkena ca vinā  vicaraamayutta, sabbattha ca kāyakucchiparihāriyatā laddhabbāti  aṭṭhakathāya aya vinicchayo vuttoti daṭṭhabba.  Dantakaṭṭhacchedanavāsīti lakkhaamatta tadaññakiccassāpi tāya  sādhetabbattā, tena vakkhati “mañcapīṭhāna  agapādacīvarakuidaṇḍakasajjanakāle cā”ti-ādi. Vuttampi ceta  porāṇaṭṭhakathāsu “na heta katthacipi pāḷiyamāgatan”ti. 

 Bandhananti (pg.2.115) kāyabandhana. Parissāvanena  parissāvanañca, tena sahāti vā attho. Yutto  kammaṭṭhānabhāvanāsakhāto yogo yassa, tasmi vā yogo yuttoti  yuttayogo, tassa. 

 Kāya pariharanti posenti, kāyassa vā parihāro posanamatta  payojanametehīti kāyaparihāriyā ka-kārassa ya-kāra katvā.  Posanañcettha vaḍḍhana, bharaa vā, tathā kucchiparihāriyāpi  veditabbā. Bahiddhāva kāyassa upakārakabhāvena kāyaparihāriyatā,  ajjhoharaavasena sarīraṭṭhitiyā upakārakabhāvena kucchiparihāriyatāti  ayametesa viseso. Tenāha “ticīvara tāvāti-ādi.  “Pariharatīti etassa posetīti atthavacana.  Itīti nidassane nipāto, eva vuttanayena kāyaparihāriya  hotīti kāraajotane vā, tasmā posanato kāyaparihāriya hotīti.  Evamuparipi. Cīvarakaṇṇenāti cīvarapariyantena. 

 Kuiparibhaṇḍakaraakāleti kuiyā samantato vilimpanena  sammaṭṭhakaraakāle. 

 Aga nāma mañcapīṭhāna pādūpari hapito  padhānasambhāraviseso. Yattha padarasañcinanapiṭṭhi-apassayanādīni  karonti, yo “aanī”tipi vuccati. 

 Madhuddumapuppha madhuka nāma, makkhikāmadhūhi katapūva vā.  Parikkhāramattā parikkhārapamāṇa. Seyya pavisantassāti  paccattharaakuñcikāna tādise kāle paribhuttabhāva sandhāya vutta.  Tenāha “tatraṭṭhaka paccattharaan”ti. Attano santakabhāvena  paccattharaṇādhiṭṭhānena adhiṭṭhahitvā tattheva senāsane tiṭṭhanakañhi  “tatraṭṭhakan”ti vuccati. Vikappanavacanato pana tesamaññatarassa  navamatā, yathāvuttapaipāṭiyā cettha navamabhāvo, na tu tesa  tathāpatiniyatabhāvena. Kasmāti ce? Tathāyeva tesamadhāraato.  Esa nayo dasamādīsupi. Tela paisāmetvā haritā veunāḷi-ādikā  telanāḷi. Nanu santuṭṭhapuggaladassane santuṭṭhova  aṭṭhaparikkhāriko dassetabboti anuyoge yathāraha tesampi santuṭṭhabhāva  dassento “etesu cāti-ādimāha. Mahanto  parikkhārasakhāto bhāro etesanti mahābhārā, aya adhunā  pāṭho, ācariyadhammapālattherena pana “mahāgajāti  pāṭhassa diṭṭhattā “dupposabhāvena (pg.2.116) mahāgajā viyāti mahāgajā”ti  (dī. ni. ṭī. 1.215) vutta, na te ettakehi parikkhārehi  “mahicchā, asantuṭṭhā, dubbharā, bāhullavuttino”ti ca vattabbāti  adhippāyo. Yadi itarepi santuṭṭhā appicchatādisabhāvā, kimetesampi  vasena aya desanā icchitāti codana sodhetu “bhagavā  panāti-ādi vutta. Aṭṭhaparikkhārikassa vasena imissā desanāya  icchitabhāvo katha viññāyatīti anuyogampi apaneti “so  hīti-ādinā, tasseva tathā pakkantabhāvena “kāyaparihārikena  cīvarenā”ti-ādi pāḷiyā yogyato tassa vasena icchitabhāvo  viññāyatīti vutta hoti. Vacanīyassa hetubhāvadassanena hi  vācakassāpi hetubhāvo dassitoti  Evañca katvā “iti  imassāti-ādi laddhaguavacanampi upapanna hoti. Sallahukā vutti  jīvikā yassāti sallahukavutti, tassa bhāvo  sallahukavuttitā, ta. Kāyapārihāriyenāti  bhāvappadhānaniddeso, bhāvalopaniddeso vāti dasseti “kāya  pariharaamattakenāti iminā, kāyaposanappamāṇenāti attho.  Tathā kucchiparihāriyenāti etthāpi. Vuttanayena cettha dvidhā  vacanattho, ṭīkāya (dī. ni. ṭī. 1.215) pana pahamassa  vacanatthassa heṭṭhā vuttattā dutiyova idha vuttoti daṭṭhabba.  Mamāyanatahāya āsago. Pariggahatahāya bandho.  Jiyāmuttoti dhanujiyāya mutto. Yūthāti hatthigaato.  Tidhā pabhinnamado madahatthī. Vanapabbhāranti vane pabbhāra. 

 Catūsu disāsu sukhavihāritāya sukhavihāraṭṭhānabhūtā, “eka  disa pharitvā”ti-ādinā (dī. ni. 3.308 ma. ni. 1.77  459 509 2.309) vā nayena brahmavihārabhāvanāpharaaṭṭhānabhūtā  catasso disā etassāti catuddiso, so eva cātuddiso,  catasso vā disā catuddisa, vuttanayena tamassāti  cātuddiso yathā “saddho”ti. Tāsveva disāsu katthacipi  satte vā sakhāre vā bhayena na paihanati, saya vā tehi na  paihaññateti appaigho. Santussamānoti sakena, santena vā,  samameva vā tussanako. Itarītarenāti yena kenaci paccayena,  uccāvacena vā. Paricca sayanti pavattanti kāyacittāni, tāni vā  parisayanti abhibhavantīti parissayā, sīhabyagghādayo bāhirā,  kāmacchandādayo ca ajjhattikā kāyacittupaddavā, upayogatthe  (pg.2.117) ceta sāmivacana. Sahitāti adhivāsanakhantiyā, vīriyādidhammehi  ca yathāraha khantā, gahantā cāti attho. Thaddhabhāvakarabhayābhāvena  achambhī. Eko careti asahāyo ekākī hutvā caritu  viharitu sakkueyya. Samatthane hi eyya-saddo yathā “ko ima  vijaaye jaan”ti (sa. ni.  1.23) khaggavisāṇakappatāya  ekavihārīti dasseti “khaggavisāṇakappo”ti iminā.  Saṇṭhānena khaggasadisa ekameva matthake uṭṭhita visāṇa yassāti  khaggo; khaggasaddena tasadisavisāṇassa gahitattā, mahisappamāṇo  migaviseso, yo loke “palāsādo, gaṇṭhako”ti ca vuccati, tassa  visāṇena ekībhāvena sadisoti attho. Apica ekavihāritāya  khaggavisāṇakappoti dassetumpi eva vutta. Vitthāro panassā attho  khaggavisāṇasuttavaṇṇanāya, (su. ni. aṭṭha. 1.42)  cūḷaniddese (cūḷani. 128) ca vuttanayena veditabbo. 

 Eva vaṇṇitanti khaggavisāṇasutte bhagavatā tathā desanāya  vivarita, thomita vā. Khaggassa nāma migassa visāṇena kappo  sadiso tathā. Kappa-saddo hettha “satthukappena vata bho kira  sāvakena saddhi mantayamānā”ti-ādīsu (ma. ni. 1.260) viya  paibhāge vattati, tassa bhāvo khaggavisāṇakappatā, ta so  āpajjatīti sambandho. 

 Vātābhighātādīhi siyā sakuo chinnapakkho, asañjātapakkho  vā, idha pana etu samattho sapakkhikova adhippetoti visesadassanattha  pāḷiya “pakkhī sakuo”ti vutta, na tu “ākāse  antalikkhe cakamatī”ti-ādīsu (pai. ma. 3.11) viya  pariyāyamattadassanatthanti āha “pakkhayutto sakuo”ti.  Uppatatīti uddha patati gacchati, pakkhandatīti attho.  Vidhunantāti vibhindantā, vicālentā vā. Ajjatanāyāti  ajjabhāvatthāya. Tathā svātanāyāti etthāpi. Attano patta  eva bhāro yassāti sapattabhāro. Mamāyanatahābhāvena  nissago. Pariggahatahābhāvena nirapekkho. Yena  kāmanti yattha attano ruci, tattha. Bhāvanapusaka vā eta. Yena  yathā pavatto kāmoti hi yenakāmo, ta, yathākāmanti attho. 

 

 Nīvaraappahānakathāvaṇṇanā

 

  216. Pubbe (pg.2.118) vuttasseva atthacatukkassa puna sampiṇḍetvā  kathana kimatthanti adhippāyena anuyoga uddharitvā sodheti  “so …pe… ki dassetīti-ādinā.  Paccayasampattinti sambhārapāripūri. Ime cattāroti  sīlasavaro indriyasavaro sampajañña santosoti pubbe vuttā cattāro  āraññikassa sambhārā. Na ijjhatīti na sampajjati na  saphalo bhavati. Na kevala anijjhanamatta, atha kho ayampi  dosoti dasseti “tiracchānagatehi vāti-ādinā.  Vattabbata āpajjatīti “asukassa bhikkhuno araññe  tiracchānagatāna viya, vanacarakāna viya ca nivāsanamattameva, na pana  araññavāsānucchavikā kāci sammāpaipatti atthī”ti apavādavasena  vacanīyabhāvamāpajjati, imassatthassa pana dassanena virujjhanato  saddhi-saddo na porāṇoti daṭṭhabba. Atha vā āraññakehi  tiracchānagatehi, vanacaravisabhāgajanehi vā saddhi vippaipattivasena  vasanīyabhāva āpajjati. “Na bhikkhave paidhāya araññe vatthabba,  yo vaseyya, āpatti dukkaassā”ti-ādīsu (pārā. 223) viya hi  vatthabba-saddo vasitabbapariyāyo. Tathā hi  vibhagaṭṭhakathāyampi vutta “evarūpassa hi araññavāso  kāḷamakkaa-acchataracchadīpimigāna aavivāsasadiso hotī”ti (vibha.  aṭṭha. 526) adhivatthāti adhivasantā. Pahama bheravasadda  sāventi. Tāvatā apalāyantassa hatthehipi sīsa paharitvā  palāpanākāra karontīti ācariyasāriputtattherena kathita. Eva  byatirekato paccayasampattiyā dassitabhāva pakāsetvā idāni  anvayatopi pakāsetu “yassa panete”ti-ādi vutta. Katha  ijjhatīti āha “so hīti-ādi. Kāḷako  tilakoti vaṇṇavikārāpanarogavasena aññattha pariyāyavacana.  Vuttañhi– 

          “Dunnāmakañca arisa, chaddiko vamathūrito; 

          Davathu paritāpotha, tilako tilakāḷako”ti. 

 Tilasaṇṭhāna viya jāyatīti hi tilako, kāḷo hutvā  jāyatīti kāḷako. Idha pana paṇṇattivītikkamasakhāta  thullavajja kāḷakasadisattā kāḷaka, micchāvītikkamasakhāta  aumattavajja tilakasadisattā tilakanti (pg.2.119) aya viseso.  Tanti tathā uppādita pīti. Vigatabhāvena upaṭṭhānato  khayavayavasena sammasana. Khīyanaṭṭhena hi khayova vigato,  viparīto vā hutvā ayanaṭṭhena vayotipi vuccati.  Ariyabhūmi nāma lokuttarabhūmi. Itīti  ariyabhūmi-okkamanato, devatāna vaṇṇabhaanato vā, tattha tattha devatāna  vacana sutvā tassa yaso patthaoti vutta hoti, evañca katvā heṭṭhā  vutta ayasapattharaampi devatānamārocanavasenāti gahetabba. 

 Vivitta-saddo janaviveketi āha “suññan”ti. Ta pana  janasaddanigghosābhāvena veditabba saddakaṇṭakattā jhānassāti dassetu  “appasadda appanigghosanti attho”ti vutta. Janakaggahaeneva  hi idha jañña gahita. Tathā hi vutta vibhage “yadeva ta  appanigghosa, tadeva ta vijanavātan”ti (vibha. 533).  Appasaddanti ca pakatisaddābhāvamāha. Appanigghosanti  nagaranigghosādisaddābhāva. Īdisesu hi byañjana sāvasesa viya,  attho pana niravasesoti aṭṭhakathāsu vutta.  Majjhimāgamaṭṭhakathāvaṇṇanāya (ma. ni. aṭṭha. 3.364) pana  ācariyadhammapālatthero evamāha “appasaddassa parittapariyāya  manasi katvā vutta ‘byañjana sāvasesa siyā’ti. Tenāha ‘na hi  tassā’ti-ādi. Appasaddo panettha abhāvatthotipi sakkā  viññātu ‘appābādhatañca sañjānāmī’ti-ādīsu (ma. ni. 1.225)  viyā”ti. Tamattha vibhagapāḷiyā (vibha. 528) sasandanto  “etadevāti-ādimāha. Etadevāti ca mayā  savaṇṇiyamāna nissaddata evāti attho. Santikepīti  gāmādīna samīpepi edisa vivitta nāma, pageva dūreti attho.  Anākiṇṇanti asakiṇṇa asambādha. Yassa senāsanassa  samantā gāvutampi aḍḍhayojanampi pabbatagahana vanagahana nadīgahana  hoti, na koci avelāya upasakamitu sakkoti, ida santikepi  anākiṇṇa nāma. Setīti sayati. Āsatīti  nisīdati. “Etthāti iminā sena-saddassa,  āsana-saddassa ca adhikaraatthabhāva dasseti, ca-saddena ca  tadubhayapadassa catthasamāsabhāva. “Tenāhāti-ādinā  vibhagapāḷimeva āharati. 

 Idāni tassāyevattha senāsanappabhedadassanavasena vibhāvetu  “apicāti-ādi vutta. Vibhagapāḷiya nidassananayena  sarūpato dassitasenāsanasseva hi aya vibhāgo. Tattha  vihāro pākāraparicchinno sakalo (pg.2.120) āvāso. Aḍḍhayogo  dīghapāsādo, “garuasaṇṭhānapāsādo”tipi vadanti. Pāsādo  caturassapāsādo. Hammiya muṇḍacchadanapāsādo. Aṭṭo  pairājūna paibāhanayoggo catupañcabhūmako patissayaviseso.  Māḷo ekakūṭasagahito anekakoavanto patissayaviseso.  Aparo nayo– vihāro dīghamukhapāsādo. Aḍḍhayogo  ekapassachadanakageha. Tassa kira ekapasse bhitti uccatarā hoti,  itarapasse nīcā, tena ta ekachadanaka hoti. Pāsādo  āyatacaturassapāsādo. Hammiya muṇḍacchadanaka candikagaayutta.  Guhā kevalā pabbataguhā. Lea dvārabandha pabbhāra.  Sesa vuttanayameva. “Maṇḍapoti sākhāmaṇḍapo”ti (dī. ni. ṭī.  1.216) eva ācariyadhammapālattherena, aguttaraṭīkākārena ca  ācariyasāriputtattherena vutta. 

 Vibhagaṭṭhakathāya (vibha. aṭṭha. 527) pana  vihāroti samantā parihārapatha, antoyeva ca  rattiṭṭhānadivāṭṭhānāni dassetvā katasenāsana. Aḍḍhayogoti  supaṇṇavakageha. Pāsādoti dve kaṇṇikāni gahetvā kato  dīghapāsādo. Aṭṭoti pairājādipaibāhanattha iṭṭhakāhi kato  bahalabhittiko catupañcabhūmako patissayaviseso. Māḷoti  bhojanasālāsadiso maṇḍalamāḷo. Vinayaṭṭhakathāya pana  “ekakūṭasagahito caturassapāsādo”ti (pārā. aṭṭha.  2.482-487) vutta. Leanti pabbata khaitvā vā  pabbhārassa appahonakaṭṭhāne kuṭṭa uṭṭhāpetvā vā katasenāsana.  Guhāti bhūmidari vā yattha rattindiva dīpa laddhu vaṭṭati,  pabbataguhā vā bhūmiguhā vāti vutta. 

 Ta āvasathabhūta patissayasenāsana viharitabbaṭṭhena, vihāraṭṭhānaṭṭhena  ca vihārasenāsana nāma. Masārakādicatubbidho mañco.  Tathā pīṭha. Uṇṇabhisi-ādipañcavidhā bhisi.  Sīsappamāṇa bimbohana. Vitthārato vidatthicaturagulatā,  dīghato mañcavitthārappamāṇatā cettha sīsappamāṇa. Masārakādīni  mañcapīṭhabhāvato, bhisi-upadhānañca mañcapīṭhasambandhato  mañcapīṭhasenāsana. Mañcapīṭhabhūtañhi senāsana,  mañcapīṭhasambandhañca sāmaññaniddesena, ekasesena vā  “mañcapīṭhasenāsanan”ti vuccati. Ācariyasāriputtattheropi  evameva vadati. Ācariyadhammapālattherena pana  “mañcapīṭhasenāsananti mañcapīṭhañceva  mañcapīṭhasambandhasenāsanañcā”ti (dī. ni. ṭī. 1.216) vutta.  Cimilikā (pg.2.121) nāma sudhāparikammakatāya bhūmiyā vaṇṇānurakkhaattha  paakhaṇḍādīhi sibbetvā katā. Cammakhaṇḍo nāma  sīhabyagghadīpitaracchacammādīsupi ya kiñci camma. Aṭṭhakathāsu  (pāci. aṭṭha. 112 vi. saga. aṭṭha. 82) hi senāsanaparibhoge  paikkhittacamma na dissati. Tiasanthāroti yesa kesañci  tiṇāna santhāro. Eseva nayo paṇṇasanthārepi.  Cimilikādi bhūmiya santharitabbatāya santhatasenāsana. Yattha  vā pana bhikkhū paikkamantīti hapetvā vā etāni mañcādīni yattha  bhikkhū sannipatanti, sabbameta senāsana nāmāti eva vutta  avasesa rukkhamūlādipaikkamitabbaṭṭhāna abhisakharaṇābhāvato kevala  sayanassa, nissajjāya ca okāsabhūtattā okāsasenāsana.  Senāsanaggahaenāti “vivitta senāsanan”ti iminā  senāsanasaddena vivittasenāsanassa vā ādānena, vacanena vā gahitameva  sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca visesassa  payujjitabbato. 

 Yadeva kasmā “araññan”ti-ādi puna vuttanti anuyogena  “idha panassāti-ādimāha. Eva gahitesupi senāsanesu  yathāvuttassa bhikkhuno anucchavikameva senāsana dassetukāmattā puna  eva vuttanti adhippāyo. “Bhikkhunīna vasena āgatan”ti  ida vinaye āgatameva sandhāya vutta, na abhidhamme. Vinaye hi  gaamhā-ohīyanasikkhāpade (pāci. 691) bhikkhunīna  āraññakadhutagassa paikkhittattā idampi ca tāsa arañña nāma, na  pana pañcadhanusatika pacchima araññameva senāsana, idampi ca tāsa  gaamhā-ohīyanāpattikara, na tu pañcadhanusatikādimeva arañña.  Vuttañhi tattha– 

  “Ekā vā gaamhā ohīyeyyāti agāmake araññe  dutiyikāya bhikkhuniyā dassanūpacāra vā savanūpacāra vā  vijahantiyā āpatti thullaccayassa, vijahite āpatti  saghādisesassā”ti. 

 Vinayaṭṭhakathāsupi (pāci. aṭṭha. 692) hi tathāva attho  vuttoti. Abhidhamme pana “araññanti nikkhamitvā bahi  indakhīlā sabbameta araññan”ti (vibha. 529) āgata.  Vinayasuttantā hi ubhopi pariyāyadesanā nāma, abhidhammo pana  nippariyāyadesanā, tasmā ya na gāmapadesantogadha, ta araññanti  nippariyāyena dassetu tathā vutta. Indakhīlā bahi nikkhamitvā  ya hāna pavatta (pg.2.122)  sabbameta arañña nāmāti cettha attho. Āraññaka  nāma …pe… pacchimanti ida pana suttantanayena  āraññakasikkhāpade (pārā. 652) āraññika bhikkhu sandhāya  vutta imassa bhikkhuno anurūpa, tasmā Visuddhimagge  dhutaganiddese (visuddhi. 1.19) ya tassa lakkhaa vutta, ta  yuttameva, ato tattha vuttanayena gahetabbanti adhippāyo. 

 Sandacchāyanti sītacchāya. Tenāha “tattha  hīti-ādi. Rukkhamūlanti rukkhasamīpa. Vuttañheta  “yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni  nipatanti, ettāvatā rukkhamūlan”ti. Pabbatanti  suddhapāsāṇasuddhapasu-ubhayamissakavasena tividhopi pabbato adhippeto,  na silāmayo eva. Sela-saddo pana avisesato  pabbatapariyāyoti katvā eva vutta. “Tattha hīti-ādinā  tadubhayassa anurūpata dasseti. Disāsu khāyamānāsūti dasasu  disāsu abhimukhībhāvena dissamānāsu. Tathārūpenapi kāraena  siyā cittassa ekaggatāti eta vutta, sabbadisāhi āgatena vātena  bījiyamānabhāvahetudassanatthanti keci. Ka vuccati udaka  pipāsavinodanassa kārakattā. “Ya nadītumbantipi  nadīkuñjantipi vadanti, ta kandaranti apabbatapadesepi  vidugganadīnivattanapadesa kandaranti dassetī”ti (vibha. mūlaṭī.  530) ācariyānandatthero, teneva viññāyati  “nadītumbanadīkuñjasaddā nadīnivattanapadesavācakā”ti.  Nadīnivattanapadeso ca nāma nadiyā nikkhamana-udakena puna nivattitvā  gato viduggapadeso. “Apabbatapadesepī”ti vadanto pana aṭṭhakathāya  nidassanamattena pahama pabbatapadesanti vutta, yathāvutto pana  nadīpadesopi kandaro evāti dasseti. 

 “Tattha hīti-ādināpi nidassanamatteneva  tassānurūpabhāvamāha. Ussāpetvāti puñja katvā. “Dvinna  pabbatānampi āsannatare hitāna ovarakādisadisa vivara hoti,  ekasmiyeva pana pabbate umagasadisan”ti vadanti ācariyā.  Ekasmiyeva hi umagasadisa antolea hoti upari paicchannattā, na  dvīsu tathā appaicchannattā, tasmā “umagasadisan”ti ida  “ekasmi yevā”ti iminā sambandhanīya. “Mahāvivaran”ti ida  pana ubhayehipi. Umagasadisanti ca “sudugāsadisan”ti  (dī. ni. ṭī. 1.216) ācariyena vutta. Sudugāti  hi bhūmigharasseta (pg.2.123) adhivacana, “ta gahetvā sudugāya ravanta yakkhinī  khipī”ti-ādīsu viya. Manussāna anupacāraṭṭhānanti  pakatisañcāravasena manussehi na sañcaritabbaṭṭhāna.  Kassanavappanādivasena hi pakatisañcārapaikkhepo idhādhippeto.  Tenāha “yattha na kasanti na vapantīti. Ādisaddena  pana “vanapatthanti vanasaṇṭhānameta senāsanāna adhivacana,  vanapatthanti bhīsanakānameta, vanapatthanti salomahasānameta,  vanapatthanti pariyantānameta, vanapatthanti na manussūpacārānameta  senāsanāna adhivacanan”ti (vibha. 531) ima  vibhagapāḷisesa sagahāti. Patthoti hi pabbatassa  samānabhūmi, yo “sānū”tipi vuccati, tassadisattā pana  manussānamasañcaraabhūta vana, tasmā patthasadisa vana vanapatthoti  visesanaparanipāto daṭṭhabbo. Sabbesa sabbāsu disāsu abhimukho  okāso abbhokāsoti āha “acchannan”ti, kenaci  chadanena antamaso rukkhasākhāyapi na chāditanti attho. Daṇḍakāna  upari cīvara chādetvā katā cīvarakui. Nikkaḍḍhitvāti  nīharitvā. Antopabbhāraleasadiso palālarāsiyeva adhippeto,  itarathā tiapaṇṇasanthārasagopi siyāti vutta  “pabbhāraleasadise ālaye”ti, pabbhārasadise, leasadise  vāti attho. Gacchagumbādīnampīti pi-saddena purimanaya  sampiṇḍeti. 

 Piṇḍapātassa pariyesana piṇḍapāto uttarapadalopena, tato  paikkanto piṇḍapātapaikkantoti āha  “piṇḍapātapariyesanato paikkanto”ti. Pallakanti ettha  pari-saddo “samantato”ti etasmi atthe, tasmā parisamantato  akana āsana pallako ra-kārassa la-kāra, dvibhāvañca katvā  yathā “palibuddho”ti, (mi. pa. 6.3.6) samantabhāvo ca vāmoru,  dakkhioruñca sama hapetvā ubhinna pādāna aññamaññasambandhanakaraa.  Tenāha “samantato ūrubaddhāsanan”ti. Ūrūna bandhanavasena  nisajjāva idha pallako, na āharimehi vāḷehi katoti vutta hoti.  Ābhujitvāti ca yathā pallakavasena nisajjā hoti, tathā ubho  pāde ābhugge samiñjite katvā, ta pana ubhinna pādāna  tathābandhatākaraamevāti āha “bandhitvāti. Uju  kāyanti ettha kāya-saddo uparimakāyavisayo heṭṭhimakāyassa  anujuka hapanassa nisajjāvacaneneva viññāpitattāti vutta  “uparima sarīra uju hapetvāti. Ta pana uparimakāyassa  (pg.2.124) ujuka hapana sarūpato dasseti “aṭṭhārasāti-ādinā,  aṭṭhārasanna piṭṭhikaṇṭakaṭṭhikāna koiyā koi paipādanameva tathā  hapananti adhippāyo. 

 Idāni tathā hapanassa payojana dassento  “evañhīti-ādimāha. Tattha evanti tathā hapane sati,  iminā vā tathāṭhapanahetunā. Na paamantīti na onamanti.  “Athassāti-ādi pana paramparapayojanadassana. Athāti  eva anonamane. Vedanāti piṭṭhigilānādivedanā. Na  paripatatīti na vigacchati vīthi na vilagheti. Tato eva  pubbenāpara visesappattiyā kammaṭṭhāna vuddhi phāti vepulla  upagacchati. Parisaddo cettha abhisaddapariyāyo abhimukhatthoti vutta  “kammaṭṭhānābhimukhan”ti, bahiddhā puthuttārammaato nivāretvā  kammaṭṭhānayeva purakkhatvāti attho. Parisaddassa samīpatthata dasseti  “mukhasamīpe vā katvāti iminā, mukhassa samīpe viya  citte nibaddha upaṭṭhāpanavasena katvāti vutta hoti. Parisaddassa  samīpatthata vibhagapāḷiyā (vibha. 537) sādhetu  “tenevāti-ādi vutta. Nāsikaggeti nāsapuagge.  Mukhanimitta nāma uttaroṭṭhassa vemajjhappadeso, yattha nāsikavāto  paihaññati. 

 Ettha ca yathā “vivitta senāsana bhajatī”ti-ādinā (vibha.  508) bhāvanānurūpa senāsana dassita, eva “nisīdatī”ti  iminā alīnānuddhaccapakkhiko santo iriyāpatho dassito, “pallaka  ābhujitvā”ti iminā nisajjāya dahabhāvo, “parimukha sati  upaṭṭhapetvā”ti iminā ārammaapariggahaṇūpāyoti. Pari-saddo  pariggahaṭṭho “pariṇāyikā”ti-ādīsu (dha. sa. 16) viya.  Mukha-saddo niyyānaṭṭho “suññatavimokkhamukhan”ti-ādīsu viya.  Paipakkhato nikkhamanameva hi niyyāna. Asammosanabhāvo  upaṭṭhānaṭṭho. Tatrāti paisambhidānaye.  Pariggahitaniyyānanti sabbathā gahitāsammosatāya pariggahita,  pariccattasammosapaipakkhatāya ca niyyāna sati katvā, parama  satinepakka upaṭṭhapetvāti vutta hoti. Aya  ācariyadhammapālattherassa, ācariyasāriputtattherassa ca mati.  Atha vā “kāyādīsu suṭṭhupavattiyā pariggahita, tato eva ca  niyyānabhāvayutta, kāyādipariggahaañāṇasampayuttatāya vā pariggahita,  tatoyeva ca niyyānabhūta (pg.2.125) upaṭṭhāna katvāti attho”ti aya  ācariyānandattherassa (vibha. mūlaṭī. 537) mati. 

  217. Abhijjhāyati gijjhati abhikakhati  etāyāti abhijjhā, kāmacchandanīvaraa. Luccanaṭṭhenāti  bhijjanaṭṭhena, khae khae bhijjanaṭṭhenāti atthoti  ācariyadhammapālattherena, (dī. ni. ṭī. 1.217)  aguttaraṭīkākārena ca ācariyasāriputtattherena vutta.  Suttesu ca dissati “luccatīti kho bhikkhu lokoti vuccati.  Kiñca luccati? Cakkhu kho bhikkhu luccati, rūpā luccanti,  cakkhuviññāṇa luccatī”ti-ādi. (sa. ni.  4.82)  abhidhammaṭṭhakathāya, (dha. sa. aṭṭha. 7-13) pana idha ca  adhunā potthake “luccanapaluccanaṭṭhenā”ti likhita. Tattha luccanameva  paluccanapariyāyena visesetvā vutta. Lucasaddo hi  apekkhanādi-atthopi bhavati “oloketī”ti-ādīsu,  bhijjanapabhijjanaṭṭhenāti attho. Vasatthapakāsiniya pana vutta  “khaabhagavasena luccanasabhāvato, cutibhagavasena ca paluccanasabhāvato  loko nāmā”ti (vasatthapakāsiniya nāma mahāvasaṭīkāya  pahamaparicchede pañcamagāthā vaṇṇanāya) keci pana  “bhijjana-uppajjanaṭṭhenā”ti attha vadanti. Āhaccabhāsitavacanatthena  virujjhanato, lucasaddassa ca anuppādavācakattā ayuttameveta. Apica  ācariyehipi “luccanapaluccanaṭṭhenā”ti pāṭhameva ulligetvā tathā  attho vutto siyā, pacchā pana paramparābhatavasena pamādalekhattā tattha  tattha na diṭṭhoti daṭṭhabba, na luccati na paluccatīti yo gahitopi  tathā na hoti, sveva loko, aniccānupassanāya vā luccati bhijjati  vinassatīti gahetabbova lokoti tagahaarahitāna lokuttarāna natthi  lokatā, dukkhasacca vā lokoti vutta “pañcupādānakkhandhā  loko”ti. Eva tattha tattha vacanatopi yathāvutto kesañci attho  na yuttoti. 

 Tasmāti pañcupādānakkhandhānameva lokabhāvato.  Vikkhambhanavasenāti ettha vikkhambhana tadagappahānavaseneva  anuppādana appavattana, na pana vikkhambhanappahānavasena paipakkhāna  suṭṭhupahīna. “Pahīnattāti hi tathāpahīnasadisata eva  sandhāya vutta. Kasmāti ce? Jhānassa anadhigatattā. Eva pana  pubbabhāgabhāvanāya tathā pahānatoyeveta citta vigatābhijjha nāma,  na (pg.2.126) tu cakkhuviññāṇamiva sabhāvato abhijjhāvirahitattāti dassetu  “na cakkhuviññāṇasadisenāti vutta. Yathā tanti  ettha tanti nipātamatta, ta citta vā. Adhunā  muñcanassa, anāgate ca puna anādānassa karaa parisodhana nāmāti  vutta hoti. Yathā ca imassa cittassa pubbabhāgabhāvanāya  parisodhitattā vigatābhijjhatā, eva abyāpannatā, vigatathinamiddhatā,  anuddhatatā, nibbicikicchatā ca veditabbāti nidassento  “byāpādapadosa pahāyāti-ādīsupi eseva nayo”ti āha.  Pūtikummāsādayoti ābhidosikayavakummāsādayo.  Purimapakatinti parisuddhapaṇḍarasabhāva, iminā vikāramāpajjatīti  attha dasseti. Vikārāpattiyāti  purimapakativijahanasakhātena vikāramāpajjanena.  “Ubhayan”ti-ādinā tulyatthasamāsabhāvamāha. “Yā tasmi  samaye cittassa akallatā”ti-ādinā (dha. sa. 1162 vibha.  546) thinassa, “yā tasmi samaye kāyassa akallatā”ti-ādinā  ca middhassa abhidhamme niddiṭṭhattā “thina cittagelañña,  middha cetasikagelaññan”ti vutta. Satipi hi thinamiddhassa  aññamañña avippayoge cittakāyalahutādīna viya cittacetasikāna  yathākkama tatavisesassa yā tesa akallatādīna visesapaccayatā,  ayametesa sabhāvoti daṭṭhabba. Diṭṭhāloko nāma passito ratti  candālokadīpāloka-ukkālokādi, divā ca sūriyālokādi. Rattimpi  divāpi tassa sañjānanasamatthā saññā ālokasaññā, tassā ca  vigatanīvaraṇāya parisuddhāya atthitā idha adhippetā.  Atisayatthavisiṭṭhassa hi atthi-atthassa avabodhako ayamīkāroti  dassento “rattimpīti-ādimāha, vigatathinamiddhabhāvassa  kāraattā ceta vutta. Suttesu pākaovāyamattho. 

 Saratīti sato, sampajānātīti sampajānoti eva  puggalaniddesoti dasseti “satiyā ca ñāṇena ca  samannāgato”ti iminā. Santesupi aññesu vīriyasamādhi-ādīsu  kasmā idameva ubhaya vutta, vigatābhijjhādīsu vā ida ubhaya avatvā  kasmā idheva vuttanti anuyogamapanetu “ida ubhayan”ti-ādi  vutta, puggalādhiṭṭhānena niddiṭṭhasatisampajaññasakhāta ida ubhayanti  attho. Atikkamitvā hitoti ta-saddassa atītatthata āha,  pubbabhāgabhāvanāya pajahanameva ca atikkamana. “Katha ida  (pg.2.127) katha idan”ti pavattatīti kathakathā, vicikicchā, sā etassa  atthīti kathakathī, na kathakathī akathakathī,  nibbicikicchoti vacanattho, atthamatta pana dassetu “katha ida  katha idan’ti eva nappavattatīti akathakathīti vutta. “Kusalesu  dhammesū”ti ida “akathakathī”ti iminā sambajjhitabbanti āha  “na vicikicchati, na kakhatīti attho”ti.  Vacanatthalakkhaṇādibhedatoti ettha ādisaddena  paccayapahānapahāyakādīnampi sagaho daṭṭhabbo. Tepi hi pabhedato  vattabbāti. 

  218. Vaḍḍhiyā gahita dhana ia nāmāti vutta  “vaḍḍhiyā dhana gahetvāti. Vigato anto byanto,  so yassāti byantī. Tenāha “vigatantan”ti,  virahitadātabba-iapariyanta kareyyāti cetassa attho. Tesanti  vaḍḍhiyā gahitāna iadhanāna. Pariyanto nāma taduttari  dātabba-iaseso. Natthi iamassāti aao. Tassa bhāvo  āṇaya. Tameva nidāna āṇayanidāna, āṇayahetu  āṇayakāraṇāti attho. Āṇayameva hi nidāna kāraamassāti vā  āṇayanidāna, “pāmojja somanassan”ti imehi sambandho.  “Iapalibodhato muttomhī”ti balavapāmojja labhati.  “Jīvikānimittampi me avasiṭṭha atthī”ti somanassa  adhigacchati. 

  219. Visabhāgavedanā nāma dukkhavedanā. Sā  hi kusalavipākasantānassa virodhibhāvato sukhavedanāya visabhāgā,  tassā uppattiyā karaabhūtāya. Kakacenevāti kakacena  iva. Catu-iriyāpathanti catubbidhampi iriyāpatha. Byādhito  hi yathā hānagamanesu asamattho, eva nisajjādīsupi.  Ābādhetīti pīḷeti. Vātādīna vikārabhūtā visamāvatthāyeva  ābādho”ti vuccati. Tenāha “tasamuṭṭhānena dukkhena  dukkhito”ti, ābādhasamuṭṭhānena dukkhavedanāsakhātena dukkhena  dukkhito dukkhasamannāgatoti attho. Dukkhavedanāya pana  ābādhabhāvena ādimhi bādhatīti ābādhoti katvā  ābādhasakhātena mūlabyādhinā ābādhiko, aparāpara  sañjātadukkhasakhātena anubandhabyādhinā dukkhitoti attho  gahetabbo. Evañhi sati dukkhavedanāvasena vuttassa dukkhitapadassa  ābādhikapadena visesitabbatā pākaṭā hotīti ayamettha (pg.2.128)  ācariyadhammapālattherena (dī. ni. ṭī. 1.219) vuttanayo.  Adhika matta pamāṇa adhimatta, bāḷha, adhimatta gilāno  dhātusakhayena parikkhīṇasarīroti adhimattagilāno.  Adhimattabyādhiparetatāyāti adhimattabyādhipīḷitatāya. Na  rucceyyāti na ruccetha, kammatthapadañceta “bhattañcassā”ti ettha  “assā”ti kattudassanato. Mattāsaddo anatthakoti vutta  “balamattāti balamevāti, appamattaka vā bala balamattā.  Tadubhayanti pāmojja, somanassañca. Labhetha pāmojja  “rogato muttomhī”ti. Adhigaccheyya somanassa “atthi me  kāyabalan”ti pāḷiyā attho. 

  220. Kākaikamatta nāma “ekaguñjamattan”ti  vadanti. “Diyaḍḍhavīhimattan”ti vinayaṭīkāya vutta.  Apica kaa-saddo kuṇḍake– 

          “Akaa athusa suddha, sugandha taṇḍulapphala; 

          Tuṇḍikīre pacitvāna, tato bhuñjanti bhojanan”ti.  (dī. ni. 3.281) ādīsu viya. 

  “Kao tu kuṇḍako bhave”ti (abhidhāne bhakaṇḍe  catubbaṇṇavagge 454gāthā) hi vutta. Appako pana kao  kākaoti vuccati yathā “kālavaan”ti, tasmā kākaova  pamāṇamassāti kākaika, kākaikameva kākaikamatta,  khuddakakuṇḍakappamāṇamevāti attho daṭṭhabbo. Evañhi sati  “rājadāyo nāma kākaikamatta na vaṭṭati, aḍḍhamāsagghanika masa  detī”ti (jā. aṭṭha. 6.umagajātakavaṇṇanāya) vuttena  umagajātakavacanena ca aviruddha hoti. Vayoti khayo  bhago, tassa “bandhanā muttomhī”ti āvajjayato tadubhaya hoti.  Tena vutta “labhetha pāmojja, adhigaccheyya somanassan”ti.  Vacanāvasesa sandhāya “sesa vuttanayenevāti-ādi vutta.  Vuttanayenevāti ca pahamadutiyapadesu vuttanayeneva.  Sabbapadesūti tatiyādīsu tīsu koṭṭhāsesu. Ekeko hi  upamāpakkho “padan”ti vutto. 

  221-222. Adhīnoti āyatto, na seribhāvayutto.  Tenāha “attano ruciyā kiñci kātu na labhatīti.  Evamitarasmimpi. Yena gantukāmo, tena kāma gamo na hotīti  sapāṭhasesayojana dassetu “yenāti-ādi vutta.  Kāmanti ceta bhāvanapusakavacana, kāmena vā icchāya gamo  kāmagamo niggahītāgamena. Dāsabyāti  (pg.2.129) ettha bya-saddassa bhāvatthata dasseti “dāsabhāvāti iminā.  Aparādhīnatāya attano bhujo viya sakicce esitabbo pesitabboti  bhujisso, sayavasīti nibbacana. “Bhujo nāma attano  yathāsukha viniyogo, so isso icchitabbo etthāti  bhujisso, assāmiko”ti mūlapaṇṇāsakaṭīkāya vutta.  Atthamatta pana dassento “attano santako”ti āha, attāva  attano santako, na parassāti vutta hoti. Anudakatāya ka pānīya  tārenti etthāti kantāro, addhānasaddo ca dīghapariyāyoti vutta  “nirudaka dīghamaggan”ti. 

  223. Sesānīti byāpādādīni. Tatrāti  dassane. Ayanti idāni vuccamānā sadisatā, yena  iṇādīna upamābhāvo, kāmacchandādīnañca upameyyabhāvo hoti, so  nesa upamopameyyasambandho sadisatāti daṭṭhabba. Tehīti parehi  iasāmikehi. Kiñci paibāhitunti pharusavacanādika  kiñcipi paisedhetu na sakkoti ia dātumasakkuattā. Kasmāti vutta  “titikkhākāraan”ti-ādi, iassa titikkhākāraattāti  attho. Yo yamhi kāmacchandena rajjatīti yo puggalo yamhi  kāmacchandassa vatthubhūte puggale kāmacchandena rajjati.  Tahāsahagatena ta vatthu gahātīti tahābhūtena kāmacchandena ta  kāmacchandassa vatthubhūta puggala “mametan”ti gahāti. Sahagatasaddo  hettha tabbhāvamatto “yāya tahā ponobhavikā  nandīrāgasahagatā”ti-ādīsu (dī. ni. 2.400 ma. ni.  1.133 480 3.373 sa. ni.  5.1081 mahāva. 15  pai. ma. 2.30) viya. Tenāti kāmacchandassa vatthubhūtena  puggalena. Kasmāti āha “titikkhākāraan”ti-ādi,  kāmacchandassa titikkhākāraattāti attho. Titikkhāsadiso cettha  rāgapadhāno akusalacittuppādo “titikkhā”ti vutto, na tu  “khantī parama tapo titikkhā”ti-ādīsu (dī. ni. 2.91  dha. pa. 184) viya tapabhūto adosapadhāno cittuppādo.  Gharasāmikehīti gharassa sāmikabhūtehi sassusasurasāmikehi.  Itthīna kāmacchando titikkhākāraa hoti viyāti sambandho. 

 “Yathā panāti-ādinā sesāna rogādisadisatā vuttā.  Tattha pittadosakopanavasena pittarogāturo. Tassa  pittakopanato sabbampi (pg.2.130) madhusakkarādika amadhurabhāvena sampajjatīti vutta  “tittaka tittakanti uggiratiyevāti. Tumhe  upaddavethāti ṭīkāya (dī. ni. ṭī. 1.223) uddhaapāṭho,  “upaddava karothā”ti nāmadhātuvasena attho, idāni pana “tumhehi  upaddutā”ti pāṭho dissati. Vibbhamatīti ito cito ca  āhiṇḍati, hīnāya vā āvattati. Madhusakkarādīna rasa na  vindati nānubhavati na jānāti na labhati ca viyāti sambandho.  Sāsanarasanti sāsanassa rasa, sāsanameva vā rasa. 

 Nakkhattachaa nakkhatta. Tenāha “aho nacca, aho  gītan”ti. Muttoti bandhanato pamutto.  Dhammassavanassāti sotabbadhammassa. 

 Sīgha pavattetabbakicca accāyika. Sīghattho hi  atisaddo “pāṇātipāto”ti-ādīsu (ma. ni. 2.193  vibha. 968) viya. Vinaye apakataññunāti vinayakkame  akusalena. Pakata niṭṭhāna vinicchaya jānātīti pakataññū, na  pakataññū tathā. So hi kappiyākappiya yāthāvato na jānāti.  Tenāha “kismiñcidevāti-ādi. Kappiyamasepīti  sūkaramasādikepi. Akappiyamasasaññāyāti acchamasādisaññāya. 

 Daṇḍakasaddenāpīti sākhādaṇḍakasaddenapi.  Ussakitaparisakitoti avasakito ceva samantato sakito ca,  ativiya sakitoti vutta hoti. Tadākāradassana  “gacchatipīti-ādi. So hi thoka gacchatipi. Gacchanto  pana tāya ussakitaparisakitatāya tattha tattha tiṭṭhatipi.  Īdise kantāre gate “ko jānāti, ki bhavissatī”ti  nivattatipi, tasmā ca gataṭṭhānato agataṭṭhānameva bahutara  hoti, tato eva ca so kicchena kasirena khemantabhūmi  pāpuṇāti vā, na vā pāpuṇāti. Kicchena kasirenāti  pariyāyavacana, kāyikadukkhena khedana vā kiccha,  cetasikadukkhena pīḷana kasira. Khemantabhūminti khemabhūta  bhūmi antasaddassa tabbhāvattā, bhayassa khīyana vā khemo, sova  anto paricchedo yassā tathā, sā eva bhūmīti khemantabhūmi, ta  nibbhayappadesanti attho. Aṭṭhasu hānesūti “tattha katamā  vicikicchā? Satthari kakhati vicikicchati. Dhamme. Saghe.  Sikkhāya. Pubbante. Aparante. Pubbantāparante.  Idappaccayatāpaiccasamuppannesu dhammesu kakhati vicikicchatī”ti  (vibha. 915) vibhage (pg.2.131) vuttesu aṭṭhasu hānesu.  Adhimuccitvāti vinicchinitvā, saddahitvā vā. Saddhāya  gahitunti saddheyyavatthu “idamevan”ti saddahanavasena gahitu,  saddahitu na sakkotīti attho. Itīti tasmā vuttanayena  asakkuanato antarāya karotīti sambandho. “Atthi nu kho,  natthi nu kho”ti arañña paviṭṭhassa ādimhi eva sappana sasayo  āsappana. Tato para samantato, uparūpari vā sappana  parisappana. Ubhayenapi tattheva sasayavasena paribbhamana dasseti.  Tenāha “apariyogāhanan”ti, “evamidan”ti samantato  anogāhananti attho. Chambhitattanti araññasaññāya uppanna  chambhitabhāva hadayamasacalana, utrāsanti vutta hoti. Upameyyapakkhepi  yathārahamesamattho. 

  224. Tatrāya sadisatāti ettha pana  appahīnapakkhe vuttanayānusārena sadisatā veditabbā  Yadaggena hi  kāmacchandādayo iṇādisadisā, tadaggena ca tesa pahāna  āṇayādisadisatāti. Ida pana anuttānapadatthamatta  samiddhatanti aḍḍhata. Pubbe paṇṇamāropitāya vaḍḍhiyā saha  vattatīti savaḍḍhika. Paṇṇanti iadānaggahae sallakkhaavasena  likhitapaṇṇa. Puna paṇṇanti iayācanavasena  sāsanalikhitapaṇṇa. Nillepatāyāti dhanasambandhābhāvena  avilimpanatāya. Tathā alaggatāya. Pariyāyavacanañheta dvaya.  Atha vā nillepatāyāti vuttanayena avilimpanabhāvena  visesanabhūtena alaggatāyāti attho. Cha dhammeti  asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā,  bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti ime cha dhamme.  Bhāvetvāti brūhetvā, attani vā uppādetvā.  Anuppanna-anuppādana-uppannappahānādivibhāvanavasena mahāsatipaṭṭhānasutte  savisesa pāḷiyā āgatattā “mahāsatipaṭṭhāne  vaṇṇayissāmāti vutta. “Mahāsatipaṭṭhāne”ti ca imasmi  dīghāgame (dī. ni. 2.372ādayo) sagītamāha, na  majjhimāgame nikāyantarattā. Nikāyantarāgatopi hi attho  ācariyehi aññattha yebhuyyena vuttoti vadanti. Esa nayo  byāpādādippahānabhāgepi. Paravatthumhīti ārammaabhūte parasmi  vatthusmi. Mamāyanābhāvena neva sago. Pariggahābhāvena na  baddho. Dibbānipi rūpāni passato kileso na samudācarati,  pageva mānusiyānīti sambhāvane api-saddo. 

 Anatthakaroti (pg.2.132) attano, parassa ca ahitakaro. Cha  dhammeti mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatā,  paisakhānabahulatā, kalyāṇamittatā, sappāyakathāti ime cha dhamme.  Tatthevāti mahāsatipaṭṭhāneyeva. Cārittasīlameva uddissa  paññattasikkhāpada ācārapaṇṇattīti vutta.  Ādi-saddena vārittapaṇṇattisikkhāpada sagahāti. 

 Pavesitoti pavesāpito. Bandhanāgāra pavesāpitattā  aladdhanakkhattānubhavano puriso hi “nakkhattadivase bandhanāgāra  pavesito puriso”ti vutto, nakkhattadivase eva vā tadananubhavanattha  tathā kato puriso eva vuttotipi vaṭṭati. Aparasminti tato  pacchime, aññasmi vā nakkhattadivase. Okāsanti  kammakāraṇākāraa, kammakāraakkhaa vā. Mahānatthakaranti  diṭṭhadhammikādi-atthahāpanamukhena mahato anatthassa kāraka. Cha  dhammeti atibhojane nimittaggāho, iriyāpathasamparivattanatā,  ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā,  sappāyakathāti ime cha dhamme, dhammanakkhattassāti  yathāvuttasotabbadhammasakhātassa mahassa. Sādhūna ratijananato hi  dhammopi chaasadisaṭṭhena “nakkhattan”ti vutto. 

 Uddhaccakukkucce mahānatthakaranti parāyattatāpādanena vuttanayena  mahato anatthassa kāraka. Cha dhammeti bahussutatā,  paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā,  sappāyakathāti ime cha dhamme. Balassa, balena vā attanā  icchitassa karaa balakkāro, tena. Nekkhammapaipadanti  nīvaraato nikkhamanapaipada upacārabhāvanameva, na pahama jhāna.  Ayañhi upacārabhāvanādhikāro. 

 Balavāti paccatthikavidhamanasamatthena balena balavā  vantu-saddassa abhisayatthavisiṭṭhassa atthiyatthassa bodhanato.  Hatthasāranti hatthagatadhanasāra. Sajjāvudhoti  sajjitadhanvādi-āvudho, sannaddhapañcāvudhoti attho.  Sūravīrasevakajanavasena saparivāro. Tanti yathāvutta purisa.  Balavantatāya, sajjāvudhatāya, saparivāratāya ca corā dūratova  disvā palāyeyyu. Anatthakārikāti sammāpaipattiyā  vibandhakaraato vuttanayena ahitakārikā. Cha dhammeti  bahussutatā, paripucchakatā (pg.2.133)  vinaye pakataññutā, adhimokkhabahulatā,  kalyāṇamittatā, sappāyakathāti ime cha dhamme. Yathā bāhusaccādīni  uddhaccakukkuccassa pahānāya savattanti, eva vicikicchāyapīti idhāpi  bahussutatādayo tayopi dhammā gahitā, kalyāṇamittatā, pana  sappāyakathā ca pañcannampi pahānāya savattanti, tasmā tāsu tassa  tassa nīvaraassa anucchavikasevanatā daṭṭhabbā. Tia viyāti  tia bhayavasena na gaeti viya. Duccaritakantāra  nittharitvāti duccaritacaraṇūpāyabhūtāya vicikicchāya nittharaavasena  duccaritasakhāta kantāra nittharitvā. Vicikicchā hi  sammāpaipattiyā appaipajjananimittatāmukhena micchāpaipattimeva  paribrūhetīti tassā appahāna duccaritacaraṇūpāyo, pahānañca  duccaritavidhūnanūpāyoti. 

  225. “Tuṭṭhākāro”ti iminā pāmojja nāma  taruapīti dasseti. Sā hi taruatāya kathañcipi tuṭṭhāvatthā  tuṭṭhākāramatta. “Tuṭṭhassāti ida “pamuditassā”ti etassa  atthavacana, tassattho “okkantikabhāvappattāya pītiyā vasena  tuṭṭhassā”ti ṭīkāya vutto, eva sati pāmojjapadena okkantikā  pītiyeva gahitā siyā. “Sakalasarīra khobhayamānā pīti  jāyatīti etassā cattho “attano savipphārikatāya,  attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīra khobhayamānā  pharaalakkhaṇā pīti jāyatī”ti vutto, evañca sati pītipadena  pharaṇā pītiyeva gahitā siyā, kāraa panettha gavesitabba. Idha,  pana aññattha ca taruabalavatāmattasāmaññena padadvayassa atthadīpanato  yā kāci taruṇā pīti pāmojja, balavatī pīti,  pañcavidhāya vā pītiyā yathākkama taruabalavatāsambhavato purimā  purimā pāmojja  pacchimā pacchimā pītītipi vadanti,  ayamettha tadanucchaviko attho. Tuṭṭhassāti pāmojjasakhātāya  taruapītiyā vasena tuṭṭhassa. Ta-saddo hi atītattho, itarathā  hetuphalasambandhābhāvāpattito, hetuphalasambandhabhāvassa ca vuttattā.  “Sakalasarīra khobhayamānāti iminā pīti nāma ettha  balavapītīti dasseti. Sā hi attano savipphārikatāya,  attasamuṭṭhānapaṇītarūpuppattiyā ca sakalasarīra sakhobhayamānā jāyati.  Sakalasarīre pītivegassa pītivipphārassa uppādanañcettha  sakhobhana. 

 Pītisahita (pg.2.134) pīti uttarapadalopena. Ki pana ta? Mano,  pīti mano etassāti samāso. Pītiyā sampayutta mano yassātipi  vaṭṭati, tassa. Atthamatta pana dassetu “pītisampayuttacittassa  puggalassāti vutta. Kāyoti idha sabbopi arūpakalāpo  adhippeto, na pana kāyalahutādīsu viya vedanādikkhandhattayameva, na  ca kāyāyatanādīsu viya rūpakāyampīti dasseti  “nāmakāyo”ti iminā. Passaddhidvayavaseneva hettha  passambhanamadhippeta, passambhana pana vigatakilesadarathatāti āha  “vigatadaratho hotīti, pahīna-uddhaccādikilesadarathoti attho.  Vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukha  paisavedentoyeva tasamuṭṭhānapaṇītarūpaphuasarīratāya kāyikampi sukha  paisavedetīti vutta “kāyikampi cetasikampi sukha  vedayatīti. Iminā nekkhammasukhenāti “sukha vedetī”ti  eva vuttena sakilesanīvaraapakkhato nikkhantattā,  pahamajjhānapakkhikattā ca yathāraha nekkhammasakhātena upacārasukhena  appanāsukhena ca. Samādhānampettha tadubhayenevāti vutta  “upacāravasenāpi appanāvasenāpīti. 

 Ettha panāyamadhippāyo– kāmacchandappahānato paṭṭhāya yāva  passaddhakāyassa sukhapaisavedanā, tāva yathā pubbe, tathā idhāpi  pubbabhāgabhāvanāyeva vuttā, na appanā. Tathā hi kāmacchandappahāne  ācariyadhammapālattherena vutta “vikkhambhanavasenāti ettha  vikkhambhana anuppādana appavattana, na paipakkhāna suppahīnatā,  pahīnattāti ca pahīnasadisata sandhāya vutta jhānassa anadhigatattā”ti  (dī. ni. ṭī. 1.261). Passaddhakāyassa sukhapaisavedanāya ca  vuttappakārāya pubbabhāgabhāvanāya vasena cetasikasukha paisavedentoyeva  tasamuṭṭhānapaṇītarūpaphuasarīratāya kāyikampi sukha paisavedetīti.  Apica kā nāma kathā aññehi vattabbā aṭṭhakathāyameva “cha dhamme  bhāvetvā”ti tattha tattha pubbabhāgabhāvanāya vuttattā. Sukhino  cittasamādhāne pana sukhassa upacārabhāvanāya viya appanāyapi  kāraattā, “so vivicceva kāmehī”ti-ādinā ca vakkhamānāya  appanāya hetuphalavasena sambajjhanato pubbabhāgasamādhi  appanāsamādhi  ca vutto, pubbabhāgasukhamiva vā appanāsukhampi appanāsamādhissa  kāraamevāti tampi appanāsukha appanāsamādhino (pg.2.135) kāraabhāvena  ācariyadhammapālattherena gahitanti imamatthamasallakkhentā  nekkhammapadattha yathātatha aggahetvā pāḷiya, aṭṭhakathāyampi  sakiṇṇākula keci karontīti. 

 

 Pahamajjhānakathāvaṇṇanā

 

  226. Yadeva “sukhino citta samādhiyatī”ti  eteneva upacāravasenapi appanāvasenapi cittassa samādhāna kathita  siyā, eva sante “so vivicceva kāmehī”ti-ādikā desanā  kimatthiyāti codanāya “so vivicceva …pe… vuttanti  veditabban”ti vutta. Tattha “samāhite”ti padadvaya “dassanattha  vuttan”ti imehi sambandhitvā samāhitattā tathā dassanattha vuttanti  adhippāyo veditabbo. Uparivisesadassanatthanti  upacārasamādhito, pahamajjhānādisamādhito ca upari pattabbassa  pahamadutiyajjhānādivisesassa dassanattha.  Upacārasamādhisamadhigameneva hi pahamajjhānādiviseso samadhigantu  sakkā, na pana tena vinā, dutiyajjhānādisamadhigamepi  pāmojjuppādādikāraaparamparā icchitabbā, dutiyamaggādisamadhigame  paipadāñāṇadassanavisuddhi viyāti daṭṭhabba.  Appanāsamādhināti pahamajjhānādi-appanāsamādhinā. Tassa  samādhinoti yo appanālakkhao samādhi “sukhino citta  samādhiyatī”ti sabbasādhāraavasena vutto, tassa samādhino.  Pabhedadassanatthanti dutiyajjhānādivibhāgassa ceva  pahamābhiññādivibhāgassa ca pabhedadassanattha. Karajakāyanti  catusantatirūpasamudāyabhūta cātumahābhūtikakāya. So hi gabbhāsaye  karīyatīti katvā karasakhātato pupphasambhavato jātattā  karajoti vuccati. Karoti hi mātu  soitasakhātapupphassa, pitu sukkasakhātasambhavassa ca nāma, tato  jāto pana aṇḍajajalābujavasena gabbhaseyyakakāyova. Kāma  opapātikādīnampi hetusampannāna yathāvuttasamādhisamadhigamo sambhavati,  tathāpi yebhuyyattā, pākaattā ca sveva kāyo vuttoti. Karoti putte  nibbattetīti karo, sukkasoita, karena jāto karajotipi  vadanti. 

 Nanu ca nāmakāyopi vivekajena pītisukhena tathā laddhūpakārova  siyā, atha kasmā yathāvutto rūpakāyova idha gahitoti?  Saddantarābhisambandhena adhigatattā.  “Abhisandetī”ti-ādisaddantarābhisambandhato hi rūpakāyo (pg.2.136)  eva idha bhagavatā vuttoti adhigamīyati tasseva  abhisandanādikiriyāyogyattāti. Abhisandetīti abhisandana  karoti, so imameva kāya vivekajena pītisukhenāti hi bhedavasena,  samudāyāvayavavasena ca parikappanāmattasiddhā hetukiriyā ettha  labbhati, abhisandana paneta jhānamayena pītisukhena karajakāyassa  tintabhāvāpādana, sabbatthakameva ca lūkhabhāvassāpanayananti āha  “temeti snehetīti, avassutabhāva, allabhāvañca karotīti  attho. Atthato pana abhisandana nāma yathāvuttapītisukhasamuṭṭhānehi  paṇītarūpehi kāyassa parippharaa daṭṭhabba. Tenevāha “sabbattha  pavattapīti sukha karotīti. Tasamuṭṭhānarūpapharaavaseneva hi  sabbattha pavattapītisukhatā. Parisandetīti-ādīsupi eseva  nayo. Bhasta nāma cammapasibbaka. Parippharatīti  suddhakiriyāpada. Tena vutta “samantato phusatīti, so  imameva kāya vivekajena pītisukhena samantato phuṭṭho bhavatīti attho.  Phusanakiriyāyevettha upapannā, na byāpanakiriyā bhikkhusseva  suddhakattubhāvato. Sabba etassa atthīti sabbavā yathā  “guavā”ti, tassa sabbavato, “avayavāvayavīsambandhe  avayavini sāmivacanan”ti saddalakkhaena panetassa “kiñcī”ti  avayavena sambajjhanato avayavīvisayoyevesa sabbasaddoti mantvā  chavimasādikoṭṭhāsasakhātena avayavena avayavībhāva dassento āha  “sabbakoṭṭhāsavato kāyassāti. “Kiñcīti  etassa “upā …pe… hānan”ti atthavacana.  Upādinnakasantatipavattiṭṭhāneti kammajarūpasantatiyā pavattiṭṭhāne  aphua nāma na hotīti sambandho. Chavimasalohitānugatanti  chavimasalohitādikammajarūpamanugata. Yattha yattha kammajarūpa, tattha  tattha cittajarūpassāpi byāpanato tena tassa kāyassa phuabhāva  sandhāya “aphua nāma na hotīti vutta. 

  227. Chekoti kusalo, ta pana kosalla  “kasathāle nhāniyacuṇṇāni ākiritvā”ti-ādisaddantarasannidhānato,  pakaraato ca nhāniyacuṇṇāna karae, payojane, piṇḍane ca  samatthatāvasena veditabbanti dasseti “paibalo”ti-ādinā.  Kasasaddo pana “mahatiyā kasapātiyā”ti-ādīsu (pg.2.137) (ma. ni.  1.61) suvaṇṇe āgato, “kaso upahato yathā”ti-ādīsu (dha. pa.  134) kittimalohe, “upakaso nāma rājā mahākasassa  atrajo”ti-ādīsu [jā. aṭṭha. 4.10.164(atthato samāna)]  paṇṇattimatte. Idha pana yattha katthaci loheti āha “yena  kenaci lohena katabhājane”ti. Nanu upamākaraamattamevida, atha  kasmā kasathālakassa savisesassa gahaa katanti anuyoga pariharati  “mattikābhājanan”ti-ādinā. “Sandentassāti  parimaddetvā piṇḍa karontasseva bhijjati, na pana sandanakkhama hoti,  anādaralakkhae ceta sāmivacana. Kiriyantarassa pavattanakkhaeyeva  kiriyantarassa pavattanañhi anādaralakkhaa. “Paripphosaka  paripphosakan”ti ida bhāvanapusakanti dasseti “siñcitvā  siñcitvāti iminā. Phusasaddo cettha parisiñcane yathā ta  vātavuṭṭhisamaye “devo ca thoka thoka phusāyatī”ti, (pāci. 362)  tasmā tato tato nhāniyacuṇṇato upari udakena byāpanakaraavasena  parisiñcitvā parisiñcitvāti attho. Anupasaggopi hi saddo  sa-upasaggo viya pakaraṇādhigatassa atthassa dīpako, “siñcitvā  siñcitvā”ti pana vacana “paripphosaka paripphosakan”ti etassa  “sandeyyā”ti ettha visesanabhāvaviññāpanattha. Evamīdisesu.  “Sandeyyā”ti ettha sanda-saddo piṇḍakaraeti vutta “piṇḍa  kareyyāti. Anugatāti anupavisanavasena gatā upagatā.  Pariggahitāti parito gahitā samantato phuṭṭhā. 

 Antaro ca bāhiro ca padeso, tehi saha pavattatīti  santarabāhirā, nhāniyapiṇḍi, “samantarabāhirātipi  pāṭho, ma-kāro padasandhivasena āgamo. Yathāvuttena  pariggahitatākāraeneva santarabāhiro nhāniyapiṇḍi phuṭā  udakasnehenāti āha “sabbatthakameva udakasinehena phuṭāti.  Sabbattha pavattana sabbatthaka, bhāvanapusakañceta, sabbapadese hutvā  eva phuṭāti attho. “Santarabāhirā phuṭā”ti ca iminā  nhāniyapiṇḍiyā sabbaso udakena temitabhāvamāha, “na ca  paggharaṇī”ti pana iminā tintāyapi tāya ghanathaddhabhāva. Tenāha  “na ca bindu bindun”ti-ādi. Udakassa phusita phusita,  (pg.2.138) na ca paggharaṇī sūdanīti attho, “bindu udaka” tipi katthaci pāṭho,  udakasakhāta bindunti tassattho. Bindusaddo hi  “byālambambudharabindū”ti-ādīsu viya dhārāvayave. Eva pana  apaggharaato hatthenapi dvīhipi tīhipi agulehi gahetu, ovaṭṭikāya  vā kātu sakkā. Yadi hi sā paggharaṇī assa, eva sati  snehavigamanena sukkhattā thaddhā hutvā tathā gahetu, kātu vā na sakkāti  vutta hoti. Ovaṭṭikāyāti parivaṭṭulavasena, guikāvasena sā  piṇḍi kātu sakkāti attho. 

 

 Dutiyajjhānakathāvaṇṇanā

 

  229. Tāhi tāhi udakasirāhi ubbhijjati uddha  nikkhamatīti ubbhida, tādisa udaka yassāti  ubbhidodako, da-kārassa pana ta-kāre kate ubbhitodako,  imamattha dassetu “ubbhinna-udako”ti vutta, nadītīre  khatakūpako viya ubbhijjanaka-udakoti attho. Ubbhijjanakampi udaka  katthaci heṭṭhā ubbhijjitvā dhārāvasena uṭṭhahitvā bahi gacchati, na ta  koci antoyeva patiṭṭhita kātu sakkoti dhārāvasena uṭṭhahanato, idha  pana vālikātae viya udakarahadassa antoyeva ubbhijjitvā tattheva  tiṭṭhati, na dhārāvasena uṭṭhahitvā bahi gacchatīti viññāyati  akhobhakassa sannisinnasseva udakassa adhippetattāti imamattha  sandhāyāha “na heṭṭhāti-ādi. Heṭṭhāti udakarahadassa  heṭṭhā mahā-udakasirā, lohitānugatā lohitasirā viya udakānugato  pathavipadeso “udakasirā”ti vuccati. Uggacchanaka-udakoti  dhārāvasena uṭṭhahanaka-udako. Antoyevāti udakarahadassa anto  samatalapadese eva. Ubbhijjanaka-udakoti ubbhijjitvā tattheva  tiṭṭhanaka-udako. Āgamanamaggoti bāhirato udakarahadābhimukha  āgamanamaggo. Kālena kālanti ruhīpada “eko  ekāyā”ti-ādi (pārā. 443 444 452) viyāti vutta  “kāle kāle”ti. Anvaddhamāsanti ettha anusaddo  byāpane. Vassānassa addhamāsa addhamāsanti attho. Eva  anudasāhanti etthāpi. Vuṭṭhinti vassana.  Anuppavaccheyyāti na upavaccheyya. Vassasaddato cassa siddhīti  dasseti “na vasseyyāti iminā. 

 “Sītā (pg.2.139) vāridhārā”ti itthiligapadassa “sīta  dhāran”ti napusakaligena atthavacana dhārasaddassa  dviligikabhāvaviññāpanattha. Sītanti khobhanābhāvena sītala,  purāṇapaṇṇatiakaṭṭhādisakiṇṇābhāvena vā seta parisuddha. Seta  sītanti hi pariyāyo. Kasmā panettha ubbhidodakoyeva rahado  gahito, na itareti anuyogamapaneti “heṭṭhā  uggacchana-udakañhīti-ādinā. Uggantvā uggantvā  bhijjantanti uṭṭhahitvā uṭṭhahitvā dhārākiraavasena ubbhijjanta,  vinassanta vā. Khobhetīti āloeti. Vuṭṭhīti vassana.  Dhārānipātapubbuakehīti udakadhārānipātehi ca tatoyeva  uṭṭhita-udakapubbuakasakhātehi pheapaalehi ca. Eva yathākkama  tiṇṇampi rahadānamagahetabbata vatvā ubbhidodakasseva gahetabbata vadati  “sannisinnamevāti-ādinā. Tattha sannisinnamevāti  sammā, sama vā nisinnameva, aparikkhobhatāya niccalameva,  suppasannamevāti adhippāyo. Iddhinimmitamivāti iddhimatā  iddhiyā tathā nimmita iva. Tatthāti tasmi upamopameyyavacane.  Sesanti “abhisandetī”ti-ādika. 

 

 Tatiyajjhānakathāvaṇṇanā

 

  231. “Uppalinīti-ādi gacchassapi  vanassapi adhivacana. Idha pana “yāva aggā, yāva ca mūlā”ti  vacanayogena “appekaccānī”ti-ādinā uppalagacchādīnameva  gahetabbatāya vanamevādhippeta, tasmā “uppalānīti  uppalagacchāni. Etthāti uppalavane”ti-ādinā attho  veditabbo. Avayavena hi samudāyassa nibbacana kata. Ekañhi  uppalagacchādi uppalādiyeva, catupañcamattampi pana uppalādivananti  voharīyati, sāratthadīpaniya pana jalāsayopi  uppalini-ādibhāvena vutto. Ettha cāti etasmi padattaye,  etesu vā tīsu uppalapadumapuṇḍarīkasakhātesu atthesu.  “Setarattanīlesūti uppalameva vutta,  setuppalarattuppalanīluppalesūti attho. Ya kiñci uppala  uppalameva uppalasaddassa sāmaññanāmavasena tesu sabbesupi pavattanato.  Satapattanti ettha satasaddo bahupariyāyo “satagghī  satarasi sūriyo”ti-ādīsu viya anekasakhyābhāvato. Evañca  katvā anekapattassāpi padumabhāve sagaho siddho hoti.  Pattanti ca pupphadalamadhippeta. Vaṇṇaniyamena seta paduma,  ratta (pg.2.140) puṇḍarīkanti sāsanavohāro, loke pana “ratta paduma, seta  puṇḍarīkan”ti vadanti. Vuttañhi “puṇḍarīka sita ratta, kokanada  kokāsako”ti. Rattavaṇṇatāya hi kokanāmakāna sunakhāna nādayato  saddāpayato, tehi ca asitabbato “kokanada, kokāsako”ti  ca paduma vuccati. Yathāha “padma yathā kokanada sugandhan”ti.  Aya panettha vacanattho udaka pāti, udake vā plavatīti uppala.  Pake davati gacchati, pakārena vā davati viruhatīti paduma.  Paṇḍara vaṇṇamassa, mahantatāya vā muitabbakhaṇḍetabbanti  puṇḍarīka ma-kārassa pa-kārādivasena. Muisaddañhi muarisadda  vā khaṇḍanatthamicchanti saddavidū, saddasatthato cettha padasiddhi. Yāva  aggā, yāva ca mūlā udakena abhisandanādibhāvadassanattha pāḷiya  “udakānuggatānī”ti vacana, tasmā udakato na uggatānicceva  attho, na tu udake anurūpagatānīti āha “udakā …pe…  gatānīti. Idha pana uppalādīni viya karajakāyo, udaka viya  tatiyajjhānasukha daṭṭhabba. 

 

 Catutthajjhānakathāvaṇṇanā

 

  233. Yasmā pana catutthajjhānacittameva “cetasā”ti  vutta, tañca rāgādi-upakkilesamalāpagamato nirupakkilesa nimmala,  tasmā upakkilesavigamanameva parisuddhabhāvoti āha  “nirupakkilesaṭṭhena parisuddhan”ti. Yasmā ca parisuddhasseva  paccayavisesena pavattiviseso pariyodātatā suddhantasuvaṇṇassa  nighasanena pabhassaratā viya, tasmā pabhassaratāyeva pariyodātatāti  āha “pabhassaraṭṭhena pariyodātan”ti. Vijju viya pabhāya ito  cito ca niccharaa pabhassara yathāābhassarā”ti.  Odātena vatthenāti ettha “odātenā”ti guavacana sandhāya  “odātena …pe… idan”ti vutta. Utupharaatthanti  uhassa utuno pharaadassanattha. Kasmāti āha  “kiliṭṭhavatthenāti-ādi. Utupharaa na hotīti  odātavatthena viya savisesa utupharaa na hoti, appakamattameva  hotīti adhippāyo  Tenāha “takhaa …pe… balava  hotīti. “Takhaadhotaparisuddhenāti ca etena  odātasaddo ettha parisuddhavacano eva “gihī  odātavatthavasano”ti-ādīsu viya (pg.2.141)  na setavacano yena kenaci  takhaadhotaparisuddheneva utupharaasambhavatoti dasseti. 

 Nanu ca pāḷiya “nāssa kiñci sabbāvato kāyassa  odātena vatthena aphua assā”ti kāyassa odātavatthapharaa vutta, na  pana vatthassa utupharaa, atha kasmā utupharaa idha vuttanti  anuyogenāha “imissāya hīti-ādi. Yasmā vattha viya  karajakāyo, utupharaa viya catutthajjhānasukha, tasmā evamattho  veditabboti vutta hoti, etena ca odātena vatthena sabbāvato  kāyassa pharaṇāsambhavato, upameyyena ca ayuttattā kāyaggahaena  tannissitavattha gahetabba, vatthaggahaena ca tappaccaya utupharaanti  dasseti. Neyyatthato hi aya upamā vuttā. Vicitradesanā hi buddhā  bhagavantoti. Yogino hi karajakāyo vattha viya daṭṭhabbo  utupharaasadisena catutthajjhānasukhena pharitabbattā, utupharaa viya  catutthajjhānasukha vatthassa viya tena karajakāyassa pharaato,  purisassa sarīra viya catutthajjhāna utupharaaṭṭhāniyassa sukhassa  nissayabhāvato. Tenāha “tasmāti-ādi. Idañhi  yathāvuttavacanassa guadassana. Ettha ca pāḷiya “parisuddhena  cetasā”ti cetogahaena catutthajjhānasukha bhagavatā vuttanti ñāpetu  “catutthajjhānasukha, catutthajjhānasukhenā”ti ca vuttanti daṭṭhabba.  Nanu ca catutthajjhānasukha nāma sātalakkhaa natthīti? Sacca,  santasabhāvattā panettha upekkhāyeva “sukhan”ti adhippetā. Tena  vutta sammohavinodaniya “upekkhā pana santattā, sukhamicceva  bhāsitā”ti (vibha. aṭṭha. 232 visuddhi. 2.644 mahāni.  aṭṭha. 27 pai. ma. aṭṭha. 1.105). 

 Ettāvatāti pahamajjhānādhigamaparidīpanato paṭṭhāya yāva  catutthajjhānādhigamaparidīpanā, tāvatā vacanakkamena. Labhana  lābho, so etassāti lābhī, rūpajjhānāna lābhī  rūpajjhānalābhī yathā “lābhī  cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti, (sa.  ni.  2.70 udā. 38) labhanasīlo vā lābhī. Ki  labhanasīlo? Rūpajjhānānītipi yujjati. Evamitarasmimpi. Na  arūpajjhānalābhīti na veditabboti yojetabba. Kasmāti vutta  “na hīti-ādi, aṭṭhannampi samāpattīna upari abhiññādhigame  avinābhāvatoti (pg.2.142) vutta hoti. Cuddasahākārehīti  “kasiṇānulomato, kasiapailomato kasiṇānulomapailomato,  jhānānulomato, jhānapailomato, jhānānulomapailomato,  jhānukkantikato, kasiukkantikato, jhānakasiukkantikato,  agasakantito, ārammaasakantito  agārammaasakantito  agavavatthānato, ārammaavavatthānato”ti (visuddhi. 2.365)  Visuddhimagge vuttehi imehi cuddasahākārehi. Satipi jhānesu  āvajjanādipañcavidhavasībhāve ayameva cuddasavidho vasībhāvo abhiññā  nibbattane ekantena icchitabboti dassentena “cuddasahākārehi  ciṇṇavasībhāvan”ti vutta, iminā ca arūpasamāpattīsu  ciṇṇavasībhāva vinā rūpasamāpattīsu eva ciṇṇavasībhāvena samāpatti  na ijjhatīti tāsa abhiññādhigame avinābhāva dassetīti veditabba. 

 Nanu yathāpāṭhameva vinicchayo vattabboti codana sodheti  “pāḷiya panāti-ādinā, sāvasesapāṭhabhāvato nīharitvā esa  vinicchayo vattabboti vutta hoti. Yajjeva arūpajjhānānipi  pāḷiya gahetabbāni, atha kasmā tāni aggahetvā sāvasesapāṭho  bhagavatā katoti? Sabbābhiññāna visesato  rūpāvacaracatutthajjhānapādakattā. Satipi hi tāsa tathā avinābhāve  visesato panetā rūpāvacaracatutthajjhānapādakā, tasmā tāsa  tappādakabhāvaviññāpanattha tattheva hatvā desanā katā, na pana  arūpāvacarajjhānāna idha ananupayogato. Tenāha  “arūpajjhānāni āharitvā kathetabbānīti. 

 

 Vipassanāñāṇakathāvaṇṇanā

 

  234. “Puna capara mahārāja (pāḷiya natthi)  bhikkhū”ti vatvāpi kimattha dassetu “so”ti pada puna vuttanti  codanāyāha “so …pe… dassetīti, yathārutavasena,  neyyatthavasena ca vuttāsu aṭṭhasu samāpattīsu ciṇṇavasitāvisiṭṭha  bhikkhu dassetu eva vuttanti adhippāyo. Sesanti “so”ti  padatthato sesa “eva samāhite”ti-ādīsu vattabba sādhippāyamatthajāta.  Ñeyya jānātīti ñāṇa, tadeva paccakkha katvā passatīti  dassana, ñāṇameva dassana na cakkhādikanti ñāṇadassana,  pañcavidhampi ñāṇa, tayida pana ñāṇadassanapada (pg.2.143) sāsane yesu  ñāṇavisesesu niruha, ta sabba atthuddhāravasena dassento  ñāṇadassananti maggañāṇampi vuccatīti-ādimāha.  Ñāṇadassanavisuddhatthanti ñāṇadassanassa visuddhipayojanāya.  Phāsuvihāroti ariyavihārabhūto sukhavihāro.  Bhagavatopīti na kevala devatārocanameva, atha kho tadā  bhagavatopi ñāṇadassana udapādīti attho. Sattāha kālakatassa  assāti sattāhakālakato. “Kālāmo”ti gottavasena vutta.  Cetovimutti [vimutti (aṭṭhakathāya)] nāma arahattaphalasamāpatti.  Yasmā vipassanāñāṇa ñeyyasakhāte tebhūmakasakhāre aniccādito  jānāti, bhagānupassanato ca paṭṭhāya paccakkhato te passati, tasmā  yathāvuttaṭṭhena ñāṇadassana nāma jātanti dasseti “idha  panāti-ādinā. 

 Abhinīharatīti vipassanābhimukha citta tadaññakaraṇīyato  nīharitvā haratīti aya saddato attho, adhippāyato pana ta dassetu  “vipassanāñāṇassāti-ādi vutta. Tadabhimukhabhāvoyeva  hissa tanninnatādikaraa, ta pana vuttanayena aṭṭhagasamannāgate tasmi  citte vipassanākkamena jāte vipassanābhimukha cittapesanamevāti daṭṭhabba.  Tanninnanti tassa vipassanāya ninna. Itaradvaya tasseva  vevacana. Tassa poa vaka pabbhāra nīcanti attho.  Brahmajāle vuttoyeva. Odanakummāsehi upacīyati vaḍḍhāpīyati,  upacayati vā vaḍḍhatīti attha sandhāya “odanenāti-ādi  vutta. Aniccucchādanaparimaddanabhedanaviddhasanadhammoti ettha  “aniccadhammo”ti-ādinā dhammasaddo pacceka yojetabbo.  Tattha aniccadhammoti pabhagutāya addhuvasabhāvo.  Duggandhavighātatthāyāti sarīre duggandhassa vigamāya.  Ucchādanadhammoti ucchādetabbatāsabhāvo, imassa pūtikāyassa  duggandhabhāvato gandhodakādīhi ubbaṭṭanavilimpanajātikoti attho.  Ucchādanena hi pūtikāye sedavātapittasemhādīhi  garubhāvaduggandhānamapagamo hoti. Mahāsambāhana mallādīna  bāhuvaḍḍhanādi-atthava hoti, agapaccagābādhavinodanattha pana  khuddakasambāhanameva yuttanti āha “khuddakasambāhanenāti,  mandasambāhanenāti attho. Parimaddanadhammoti  parimadditabbatāsabhāvo. 

 Eva (pg.2.144) aniyamitakālavasena attha vatvā idāni  niyamitakālavasena attha vadati “daharakāle”ti-ādinā.  Vā-saddo cettha atthadassanavaseneva atthantaravikappanassa  viññāyamānattā na payutto, luttaniddiṭṭho vā. Daharakāleti  aciravijātakāle. Sayāpetvā añchanapīḷanādivasena  parimaddanadhammoti sambandho. Mitanti bhāvanapusakaniddeso, tena  yathāpamāṇa, manda vā añchanapīḷanādīni dasseti.  Añchanañcettha ākaḍḍhana. Pīḷana sambāhana.  Ādisaddena samiñjana-uggamanādīni sagahāti. Eva  pariharitopīti ucchādanādinā sukhedhitopi. Bhijjati  cevāti aniccatādivasena nassati ca. Vikirati cāti eva  bhindanto ca kiñci payojana asādhento vippakiṇṇova hoti. Eva  navahi padehi yathāraha kāye samudayavayadhammānupassitā dassitāti  imamattha vibhāvento “tatthāti-ādimāha. Tattha chahi  padehīti “rūpī, cātumahābhūtiko, mātāpettikasambhavo,  odanakummāsūpacayo, ucchādanadhammo, parimaddanadhammo”ti imehi chahi  padehi. Yutta tāva hotu majjhe tīhipi padehi kāyassa samudayakathana  tesa tadatthadīpanato, “rūpī, ucchādanadhammo, parimaddanadhammo”ti  pana tīhi tpadehi katha tassa tathākathana yutta siyā tesa tadatthassa  adīpanatoti? Yuttameva tesampi tadatthassa dīpitattā.  “Rūpīti hi ida attano paccayabhūtena utu-āhāralakkhaena  rūpena rūpavāti atthassa dīpaka. Paccayasagamavisiṭṭhe hi  tadassatthi-atthe ayamīkāro. “Ucchādanadhammo, parimaddanadhammo”ti  ca ida padadvaya tathāvidharūpuppādanena saṇṭhānasampādanatthassa dīpakanti.  Dvīhīti “bhedanadhammo, viddhasanadhammo”ti dvīhi padehi.  Nissitañca kāyapariyāpanne hadayavatthumhi nissitattā  vipassanācittassa. Tadā pavattañhi vipassanācittameva “idañca me  viññāṇan”ti āsannapaccakkhavasena vutta. Paibaddhañca kāyena  vinā appavattanato, kāyasaññitānañca rūpadhammāna ārammaakaraato. 

  235. Suṭṭhu obhāsatīti subho, pabhāsampanno  mai, tāya eva pabhāsampattiyā maino bhadratāti atthamatta dassetu  “subhoti sundaro”ti vutta. Parisuddhākarasamuṭṭhānameva maino  suvisuddhajātitāti āha “jātimāti parisuddhākarasamuṭṭhito”ti.  Suvisuddharatanākarato samuṭṭhitoti attho. Ākaraparivisuddhimūlako  eva hi (pg.2.145) maino kuruvindajāti-ādijātivisesoti. Idhādhippetassa  pana veuriyamaino viḷūra (vi. va. aṭṭha. 34ādayo  vākyakkhkhndhesu passitabba) pabbatassa, viḷūra gāmassa ca avidūre  parisuddhākaro. Yebhuyyena hi so tato samuṭṭhito. Tathā hesa  viḷūranāmakassa pabbatassa, gāmassa ca avidūre samuṭṭhitattā  veuriyoti paññāyittha, devaloke pavattassapi ca  tasadisavaṇṇanibhatāya tadeva nāma jāta yathā ta manussaloke  laddhanāmavasena devaloke devatāna, so pana mayūragīvāvaṇṇo vā hoti  vāyasapattavaṇṇo vā siniddhaveupattavaṇṇo vāti  ācariyadhammapālattherena paramatthadīpaniya (vi. va. aṭṭha. 34)  vutta. Vinayasavaṇṇanāsu (vi. vi. ṭī. 1.281) pana  “allaveuvaṇṇo”ti vadanti. Tathā hissa “vasavaṇṇo”tipi  nāma jāta. “Mañjārakkhimaṇḍalavaṇṇo”ti ca vutto, tatoyeva so  idha padese mañjāramaṇīti pākao hoti.  Cakkavattiparibhogārahapaṇītataramaibhāvato pana tasseva pāḷiya vacana  daṭṭhabba. Yathāha “puna capara ānanda rañño mahāsudassanassa  mairatana pāturahosi, so ahosi mai veuriyo subho jātimā  aṭṭhaso”ti-ādi (dī. ni. 2.248).  Pāsāṇasakkharādidosanīharaavaseneva parikammanipphattīti dasseti  “apanītapāsāṇasakkharo”ti iminā. 

 Chaviyā eva sahabhāvena acchatā, na saghātassāti āha  “acchoti tanucchavīti. Tato ceva visesena pasannoti  dassetu “suṭṭhu pasanno”ti vutta.  Paribhogamairatanākārasampatti sabbākārasampannatā  Tenāha  “dhovanavedhanādīhīti-ādi. Pāsāṇādīsu dhotatā  dhovana, kāḷakādi-apaharaatthāya ceva suttena āvunatthāya ca  vijjhitabbatā vedhana. Ādisaddena tāpasahakaraṇādīna sagaho.  Vaṇṇasampattinti āvunitasuttassa vaṇṇasampatti. Kasmāti  vutta “tādisan”ti-ādi, tādisasseva āvutassa  pākaabhāvatoti vutta hoti. 

 Mai viya karajakāyo paccavekkhitabbato.  Āvutasutta viya viññāṇa anupavisitvā hitattā.  Cakkhumā puriso viya vipassanālābhī bhikkhu (pg.2.146) sammadeva tassa  dassanato, tassa purisassa maino āvibhūtakālo viya tassa  bhikkhuno kāyassa āvibhūtakālo tannissayassa pākaabhāvato.  Suttassāvibhūtakālo viya tesa dhammānamāvibhūtakālo tannissitassa  pākaabhāvatoti ayamettha upamāsampādane kāraavibhāvanā,  āvutasutta viya vipassanāñāṇan”ti katthaci pāṭho,  “idañca viññāṇan”ti vacanato pana “viññāṇan”ti pāṭhova  sundarataro, “vipassanāviññāṇan”ti vā bhavitabba.  Vipassanāñāṇa abhinīharitvāti vipassanāñāṇābhimukha citta  nīharitvā. 

 Tatrāti veuriyamaimhi. Tadārammaṇānanti  kāyasaññitarūpadhammārammaṇāna.  “Phassapañcamakānan”ti-ādipadattayasseta visesana atthavasā  ligavibhattivacanavipariṇāmoti katvā pacchimapadassāpi  visesanabhāvato. Phassapañcamakaggahaena, sabbacittacetasikaggahaena  ca gahitadhammā vipassanācittuppādapariyāpannā evāti daṭṭhabba.  Evañhi tesa vipassanāviññāṇagatikattā āvutasutta viya  “vipassanāviññāṇan”ti heṭṭhā vuttavacana avirodhita hoti. Kasmā  pana vipassanāviññāṇasseva gahaanti? “Idañca me viññāṇa ettha  sita ettha paibaddhan”ti iminā tasseva vacanato. “Aya kho me  kāyo”ti-ādinā hi vipassanāñāṇena vipassitvā “tadeva  vipassanāñāṇasampayutta viññāṇa ettha sita ettha paibaddhan”ti  nissayavisayādivasena manasi karoti, tasmā tasseva idha gahaa  sambhavati, nāññassāti daṭṭhabba. Tenāha  “vipassanāviññāṇasseva vā āvibhūtakālo”ti.  Dhammasagahādīsu (dha. sa. 2ādayo) desitanayena pākaabhāvato  cettha phassapañcamakāna gahaa, niravasesapariggahaato  sabbacittacetasikāna, yathāruta desitavasena padhānabhāvato  vipassanāviññāṇassāti veditabba. Ki panete paccavekkhaañāṇassa  āvibhavanti, udāhu puggalassāti? Paccavekkhaañāṇasseva, tassa pana  āvibhūtattā puggalassāpi āvibhūtā nāma honti, tasmā  “bhikkhuno āvibhūtakālo”ti vuttanti. 

 Yasmā panida vipassanāñāṇa maggañāṇānantara hoti, tasmā  lokiyābhiññāna parato, chaṭṭhabhiññāya ca purato vattabba, atha kasmā  sabbābhiññāna puratova vuttanti codanālesa dassetvā pariharanto  (pg.2.147) “idañca vipassanāñāṇan”ti-ādimāha. “Idañca  maggañāṇānantaran”ti hi iminā yathāvutta codanālesa dasseti.  Tattha “maggañāṇānantaran”ti sikhāppattavipassanābhūta  gotrabhuñāṇa sandhāya vutta. Tadeva hi arahattamaggassa, sabbesa vā  maggaphalānamanantara hoti, padhānato pana tabbacaneneva sabbassapi  vipassanāñāṇassa gahaa daṭṭhabba avisesato tassa idha vuttattā.  Maggasaddena ca arahattamaggasseva gahaa tassevābhiññāpariyāpannattā,  abhiññāsambandhena ca codanāsambhavato. Lokiyābhiññāna purato vutta  vipassanāñāṇa tāsa nānantaratāya anupakāra,  āsavakkhayañāṇasakhātāya pana lokuttarābhiññāya purato vutta tassā  anantaratāya upakāra, tasmā ida lokiyābhiññāna parato,  chaṭṭhābhiññāya ca purato vattabba. Kasmā pana upakāraṭṭhāne tathā  avatvā anupakāraṭṭhāneva bhagavatā vuttanti hi codanā sambhavati.  “Eva santepīti-ādi parihāradassana. Tattha eva  santepīti yadipi ñāṇānupubbiyā maggañāṇassa anantaratāya upakāra  hoti, eva satipīti attho. 

 Abhiññāvāreti chaabhiññāvasena vutte desanāvāre.  Etassa antarā vāro natthīti pañcasu lokiyābhiññāsu  kathitāsu ākakheyyasuttādīsu (ma. ni. 1.65) viya  chaṭṭhābhiññāpi avassa kathetabbā abhiññālakkhaabhāvena  tappariyāpannato, na ca vipassanāñāṇa lokiyābhiññāna, chaṭṭhābhiññāya  ca antarā pavesetvā kathetabba anabhiññālakkhaabhāvena  tadapariyāpannato. Iti etassa vipassanāñāṇassa tāsamabhiññāna  antarā vāro natthi, tasmā tattha avasarābhāvato idheva  rūpāvacaracatutthajjhānānantara vipassanāñāṇa kathitanti adhippāyo.  “Yasmā cāti-ādinā atthantaramāha. Tattha ca-saddo  samuccayattho, tena na kevala vipassanāñāṇassa idha dassane tadeva  kāraa, atha kho idampīti imamattha samuccinātīti ācariyena  (dī. ni. ṭī. 1.235) vutta. Saddavidū pana īdise hāne  ca-saddo vā-saddattho, so ca vikappatthoti vadanti, tampi yuttameva  atthantaradassane payuttattā. Attanā payujjitabbassa hi  vijjamānatthasseva jotakā upasagganipātā yathā magganidassane  sākhābhagā, yathā ca adissamānā jotane padīpāti evamīdisesu.  Hoti cettha– 

          “Atthantaradassanamhi (pg.2.148)  ca saddo yadi dissati; 

          Samuccaye vikappe so, gahetabbo vibhāvinā”ti. 

 Akatasammasanassāti hetugabbhapada. Tathā  katasammasanassāti ca. “Dibbena cakkhunā bheravampi  rūpa passatoti ettha iddhividhañāṇena bherava rūpa nimminitvā  masacakkhunā passatotipi vattabba. Evampi hi abhiññālābhino  apariññātavatthukassa bhaya santāso uppajjati  uccavālikavāsimahānāgattherassa viyā”ti ācariyena (dī. ni.  ṭī. 1.235) vutta. Yathā cettha, eva dibbāya sotadhātuyā  bherava sadda suatoti etthāpi iddhividhañāṇena bherava sadda  nimminitvā masasotena suatopīti vattabbameva. Evampi hi  abhiññālābhino apariññātavatthukassa bhaya santāso uppajjati  uccavālikavāsimahānāgattherassa viya. Thero hi koñcanādasahita  sabbaseta hatthināga māpetvā disvā, sutvā ca sañjātabhayasantāsoti  aṭṭhakathāsu (vibha. aṭṭha. 2.882 ma. ni. aṭṭha. 1.81  visuddhi. 2.733) vutto. Aniccādivasena katasammasanassa  dibbāya …pe… bhaya santāso na uppajjatīti sambandho.  Bhayavinodanahetu nāma vipassanāñāṇena katasammasanatā, tassa,  tena vā sampādanatthanti attho. Idhevāti  catutthajjhānānantarameva. “Apicāti-ādinā yathāpāṭha  yuttataranaya dasseti. Vipassanāya pavatta  pāmojjapītipassaddhiparamparāgatasukha vipassanāsukha.  Pāṭiyekkanti jhānābhiññādīhi asammissa visu bhūta sandiṭṭhika  sāmaññaphala. Tenāha bhagavā dhammapade 

          “Yato yato sammasati, khandhāna udayabbaya; 

          Labhatī pītipāmojja, amata ta vijānatan”ti-ādi.  (dha. pa. 374). 

  Idhāpi vutta “idampi kho mahārāja sandiṭṭhika  sāmaññaphala …pe… paṇītatarañcā”ti, tasmā pāḷiyā sasandanato  imameva naya yuttataranti vadanti. Āditovāti  abhiññānamādimhiyeva. 

 

 Manomayiddhiñāṇakathāvaṇṇanā

 

  236-7. Manomayanti ettha pana mayasaddo  aparapaññattivikārapadapūraanibbatti-ādīsu anekesvatthesu āgato.  Idha pana nibbatti-attheti dassetu (pg.2.149) “manena nibbattitan”ti vutta.  “Abhiññāmanena nibbattitan”ti atthoti ācariyenāti (dī.  ni. ṭī. 1.236 237) vutta. Visuddhimagge (visuddhi.  2.397) pana “adhiṭṭhānamanena nimmitattā manomayan”ti āgata,  abhiññāmanena, adhiṭṭhānamanena cāti ubhayathāpi nibbattattā ubhayampeta  yuttameva  Aga nāma hatthapādāditatasamudāya, paccaga  nāma kapparajaṇṇu-ādi tasmi tasmi samudāye avayava.  “Ahīnindriyan”ti ettha paripuṇṇatāyeva ahīnatā, na tu  appaṇītatā, paripuṇṇabhāvo ca cakkhusotādīna saṇṭhānavaseneva.  Nimmitarūpe hi pasādo nāma natthīti dassetu “saṇṭhānavasena  avikalindriyan”ti vutta, imināva tassa jīvitindriyādīnampi  abhāvo vuttoti daṭṭhabba. Saṇṭhānavasenāti ca  kamaladalādisadisasaṇṭhānamattavasena, na  rūpābhighātārahabhūtappasādādi-indriyavasena. “Sabbagapaccagi  ahīnindriyan”ti vuttamevattha samatthento  “iddhimatāti-ādimāha. Aviddhakaṇṇoti  kulacārittavasena kaṇṇālakārapiandhanattha avijjhitakaṇṇo,  nidassanamattameta. Tenāha “sabbākārehīti,  vaṇṇasaṇṭhānāvayavavisesādisabbākārehīti attho. Tenāti  iddhimatā. 

 Ayamevattho pāḷiyampi vibhāvitoti āha “muñjamhā  īsikanti-ādi-upamāttayampi hi …pe… vuttan”ti. Katthaci pana  “muñjamhā īsikanti-ādi upamāmatta. Yampi hi  sadisabhāvadassanatthameva vuttan”ti pāṭho dissati. Tattha  “upamāmattan”ti iminā atthantaradassana nivatteti,  “yampi hīti-ādinā pana tassa upamābhāva samattheti.  Niyatānapekkhena ca ya-saddena “muñjamhā īsikan”ti-ādivacanameva  paccāmasati. Sadisabhāvadassanatthamevāti saṇṭhānatopi  vaṇṇatopi avayavavisesatopi sadisabhāvadassanatthayeva. Katha  sadisabhāvoti vutta “muñjasadisā eva hīti-ādi.  Muñja nāma tiaviseso, yena kocchādīni karonti.  “Pavāheyyā”ti vacanato anto hitā eva īsikā adhippetāti  dasseti “anto īsikā hotīti iminā. Īsikāti  ca kaḷīro. Visuddhimaggaṭīkāya pana “kaṇḍan”ti  (visuddhi. ṭī. 2.399) vutta. Vaṭṭāya kosiyāti  parivaṭṭulāya asikosiyā. Patthaṭāyāti paṭṭikāya.  Karaitabbo bhājetabboti karaṇḍo, peḷā. Karaitabbo  jigucchitabboti karaṇḍo, nimmoka. Idhāpi (pg.2.150) nimmokamevāti  āha “karaṇḍāti idampīti-ādi. Vilīvakaraṇḍo  nāma peḷā. Kasmā ahikañcukasseva nāma, na vilīvakaraṇḍakassāti  codana sodheti “ahikañcuko hīti-ādinā, sveva ahinā  sadiso, tasmā tasseva nāmanti vutta hoti.  Visuddhimaggaṭīkāya pana “karaṇḍāyāti peḷāya,  nimmokatoti ca vadantī”ti (visuddhi. ṭī. 2.399) vutta.  Tattha peḷāgahaa ahinā asadisatāya vicāretabba. 

 Yajjeva “seyyathāpi pana mahārāja puriso ahi karaṇḍā  uddhareyyā”ti purisassa karaṇḍato ahi-uddharaṇūpamāya ayamattho  virujjheyya. Na hi so hatthena tato uddharitu sakkāti anuyogenāha  “tatthāti-ādi. “Uddhareyyā”ti hi aniyamavacanepi  hatthena uddharaasseva pākaattā tadassanamiva jāta. Tenāha  “hatthena uddharamāno viya dassito”ti.  “Ayañhīti-ādi cittena uddharaassa hetudassana. Ahino  nāma pañcasu hānesu sajāti nātivattanti upapattiya, cutiya,  vissaṭṭhaniddokkamane, samānajātiyā methunapaisevane,  jiṇṇatacāpanayaneti vutta “sajātiya hito”ti.  Uragajātiyameva hito pajahati, na nāgiddhiyā aññajātirūpoti  attho. Idañhi mahiddhike nāge sandhāya vutta. Sarīra  khādayamāna viyāti attanoyeva taca attano sarīra khādayamāna  viya. Purāṇataca jigucchantoti jiṇṇatāya katthaci mutta  katthaci olambita jiṇṇataca jigucchanto. Catūhīti  “sajātiya hito, nissāya, thāmena, jigucchanto”ti yathāvuttehi  catūhi kāraehi. Tatoti kañcukato. Aññenāti  attato aññena. Cittenāti purisassa citteneva, na hatthena.  Seyyathāpi nāma puriso ahi passitvā “aho vatāha ima ahi  kañcukato uddhareyyan”ti ahi karaṇḍā cittena uddhareyya, tassa  evamassa “aya ahi, aya karaṇḍo, añño ahi, añño karaṇḍo,  karaṇḍā tveva ahi ubbhato”ti, evameva …pe… so imamhā kāyā  añña kāya abhinimmināti …pe… ahīnindriyanti ayamettha  adhippāyo. 

 

 Iddhividhañāṇādikathāvaṇṇanā

 

  239. Bhājanādivikatikiriyānissayabhūtā   (pg.2.151) suparikammakatamattikādayo viya vikubbanakiriyānissayabhāvato  iddhividhañāṇa daṭṭhabba. 

  241. Pubbe nīvaraappahānavāre viya kantāraggahaa  akatvā kevala addhānamaggaggahaa khemamaggadassanattha. Kasmā pana  khemamaggasseva dassana, na kantāramaggassa, nanu  upamādassanamattametanti codana pariharanto  “yasmāti-ādimāha. “Appaibhayañhīti-ādi pana  khemamaggasseva gahaakāraadassana. Vātātapādinivāraattha sīse  sāṭaka katvā. Tathā tathā pana paripuṇṇavacana upamāsampattiyā  upameyyasampādanattha, adhippetassa ca upameyyatthassa suviññāpanattha,  hetudāharaabhedyabhedakādisampannavacanena ca viññūjātikāna  cittārādhanatthanti veditabba. Eva sabbattha. Sukha  vavatthapetīti akiccha akasirena sallakkheti, paricchindati ca. 

  243. Mando uttānaseyyakadārakopi “daharo”ti  vuccatīti tato visesanattha “yuvā”ti vuttanti mantvā yuvasaddena  visesitabbameva daharasaddassa attha dassetu “taruo”ti vutta.  Tathā yuvāpi koci anicchanako, anicchanato ca amaṇḍanajātikoti  tato visesanattha “maṇḍanajātiko”ti-ādi vuttanti mantvā  maṇḍanajātikādisaddena visesitabbameva yuvasaddassa attha dassetu  “yobbannena samannāgato”ti vutta. Pāḷiyañhi yathākkama  padattayassa visesitabbavisesakabhāvena vacanato tathā savaṇṇanā katā,  itarathā ekakenāpi padena adhippetatthādhigamikā saparivārā  savaṇṇanāva kātabbā siyāti. “Maṇḍanapakatiko”ti vuttameva  vivaritu “divasassāti-ādimāha. Kaikasaddo  dosapariyāyo, doso ca nāma kāḷatilakādīti dasseti  “kāḷatilakāti-ādinā. Kāḷatilappamāṇā bindavo  kāḷatilakāni, kāḷā vā kammāsā, ye  “sāsapabījikā”tipi vuccanti. Tilappamāṇā bindavo  tilakāni. Vaga nāma viyaga vipariṇāmitamaga.  Yobbannapīḷakādayo mukhadūsipīḷakā, ye “kharapīḷakā” tipi  vuccanti. Mukhanimittanti mukhacchāya. Mukhe gato doso  mukhadoso (pg.2.152)  Lakkhaavacanamattameta mukhe adosassapi  pākaabhāvassa adhippetattā, yathā vā mukhe doso, eva mukhe  adosopi mukhadosoti saralopena vutto sāmaññaniddesatopi  anekatthassa viññātabbattā, pisaddalopena vā ayamattho veditabbo.  Avuttopi hi attho sampiṇḍanavasena vutto viya viññāyati,  mukhadoso ca mukha-adoso ca mukhadosoti  ekadesasarūpekasesanayenapettha attho daṭṭhabbo. Evañhi atthassa  paripuṇṇatāya “paresa soasavidha citta pākaa hotī”ti vacana  samatthita hoti. Teneta vuccati– 

          “Vattabbassāvasiṭṭhassa, gāho nidassanādinā; 

          Apisaddādilopena, ekasesanayena vā. 

          Asamāne sadde tidhā, catudhā ca samānake; 

          Sāmaññaniddesatopi, veditabbo vibhāvinā”ti. 

 “Sarāga vā cittan”ti-ādinā pāḷiya vutta soasavidha  citta. 

  245. Pubbenivāsañāṇūpamāyanti  pubbenivāsañāṇassa, pubbenivāsañāṇe vā dassitāya upamāya. Kasmā  pana pāḷiya gāmattayameva upamāne gahitanti codana sodhetu “ta  divasan”ti-ādi vutta. Ta divasa katakiriyā nāma  pākatikasattassāpi yebhuyyena pākaṭā hoti. Tasmā ta divasa gantu  sakkueyya gāmattayameva bhagavatā gahita, na taduttarīti adhippāyo    Kiñcāpi pāḷiya tadivasaggahaa natthi, gāmattayaggahaena pana tadaheva  katakiriyā adhippetāti mantvā aṭṭhakathāya tadivasaggahaa katanti  daṭṭhabba. Tadivasagatagāmattayaggahaeneva ca mahābhinīhārehi aññesampi  pubbenivāsañāṇalābhīna tīsupi bhavesu katakiriyā yebhuyyena pākaṭā  hotīti dīpitanti daṭṭhabba. Etadatthampi hi gāmattayaggahaanti.  Tīsu bhavesu katakiriyāyāti abhisamparāyesu pubbe diṭṭhadhamme  pana idāni, pubbe ca katakiccassa. 

  247. Pāḷiya rathikāya vīthi sañcaranteti  aññāya rathikāya añña rathi sañcaranteti attho, tena aparāpara  sañcaraa dassitanti āha “aparāpara sañcarante”ti,  tatakiccavasena ito cito ca sañcaranteti vutta hoti, ayamevattho  rathivīthisaddānamekatthattā. Sighāṭakamhīti vīthicatukke.  Pāsādo viya bhikkhussa karajakāyo daṭṭhabbo (pg.2.153) tattha patiṭṭhitassa  daṭṭhabbadassanasiddhito. Masacakkhumato hi dibbacakkhusamadhigamo.  Yathāha “masacakkhussa uppādo, maggo dibbassa cakkhuno”ti  (itivu. 61). Cakkhumā puriso viya ayameva dibbacakkhu  patvā hito bhikkhu daṭṭhabbassa dassanato. Geha pavisanto, tato  nikkhamanto viya ca mātukucchi paisandhivasena pavisanto, tato ca  vijātivasena nikkhamanto mātukucchiyā gehasadisattā. Tathā hi  vutta “mātara kuika brūsi, bhariya brūsi kulāvakan”ti (sa. ni.   1.19). Aya aṭṭhakathāmuttako nayo– geha pavisanto viya  attabhāva upapajjanavasena okkamanto, gehā nikkhamanto viya ca  attabhāvato cavanavasena apakkamanto attabhāvassa gehasadisattā.  Vuttañhi “gahakāraka diṭṭhosi, puna geha na kāhasī”ti (dha. pa.  154). 

 Aparāpara sañcaraakasattāti punappuna sasāre  paribbhamanakasattā. Abbhokāsaṭṭhāneti ajjhokāsadesabhūte.  Majjheti nagarassa majjhabhūte sighāṭake. Tattha tatthāti  tasmi tasmi bhavekadese. Nibbattasattāti uppajjamānakasattā.  Iminā hi tasmi tasmi bhave jātasavaddhe satte vadati, “aparāpara  sañcaraakasattā”ti pana etena tathā aniyamitakālike sādhāraasatte.  Evañhi tesa yathākkama sañcaraakasannisinnakajanopamatā upapannā  hotīti. Tīsu bhavesu nibbattasattāna āvibhūtakāloti ettha  pana vuttappakārāna sabbesampi sattāna aniyamato gahaa veditabba. 

 Nanu cāya dibbacakkhukathā, atha kasmā “tīsu bhavesū”ti  catuvokārabhavassāpi sagaho kato. Na hi so arūpadhammārammaoti  anuyoga pariharanto “idañcāti-ādimāha. Tattha  “idanti tīsu bhavesu nibbattasattānanti ida vacanan”ti  (dī. ni. ṭī. 1.247) ayamettha ācariyassa mati, eva sati  aṭṭhakathācariyehi aṭṭhakathāyameva yathāvutto anuyogo pariharitoti.  Aya panettha amhāka khanti– nanu cāya dibbacakkhukathā, atha  kasmā “dibbena cakkhunā visuddhena atikkantamānusakena satte  passati cavamāne upapajjamāne”ti-ādinā avisesato  catuvokārabhavūpagassāpi sagaho kato. Na hi (pg.2.154) so  arūpadhammārammaoti anuyoga pariharanto  “idañcāti-ādimāha. Tattha idanti “satte passati  cavamāne upapajjamāne”ti-ādivacana. Evañhi sati aṭṭhakathācariyehi  pāḷiyameva yathāvutto anuyogo pariharitoti. Yadaggena so pāḷiya  pariharito, tadaggena aṭṭhakathāyampi tassā atthavaṇṇanābhāvato.  Desanāsukhatthamevāti kevala desanāsukhattha eva avisesena vutta,  na pana catuvokārabhavūpagāna dibbacakkhussa āvibhāvasabbhāvato.  hapetvā arūpabhavan”ti vā “dvīsu bhavesū”ti vā satte passati  kāmāvacarabhavato, rūpāvacarabhavato ca cavamāneti vā kāmāvacarabhave,  rūpāvacarabhave ca upapajjamāneti vā vuccamānā hi desanā yathāraha  bhedyabhedakādivibhāvanena sukhāsukhāvabodhā ca na hoti, avisesena  pana evameva vuccamānā sukhāsukhāvabodhā ca. Desetu, avabodhetuñca  sukaratāpayojanañhi “desanāsukhatthan”ti vutta. Kasmāti āha  āruppe …pe… natthīti, dibbacakkhugocarabhūtāna  rūpadhammānamabhāvatoti vutta hoti. 

 

 Āsavakkhayañāṇakathāvaṇṇanā

 

  248. Idha vipassanāpādaka catutthajjhānacitta  veditabba, na lokiyābhiññāsu viya abhiññāpādaka.  Vipassanāpādakanti ca vipassanāya padaṭṭhānabhūta, vipassanā ca  nāmesā tividhā vipassakapuggalabhedena mahābodhisattāna vipassanā,  paccekabodhisattāna vipassanā, sāvakāna vipassanā cāti. Tattha  mahābodhisattāna, paccekabodhisattānañca vipassanā  cintāmayañāṇasambandhikā sayambhuñāṇabhūtā, sāvakāna pana  sutamayañāṇasambandhikā paropadesasambhūtā. Sāhapetvā  nevasaññānāsaññāyatana avasesarūpārūpajjhānāna aññatarato  vuṭṭhāyā”ti-ādinā anekadhā, arūpamukhavasena catudhātuvavatthāne vuttāna  tesa tesa dhātupariggahamukhānañca aññataramukhavasena anekadhā ca  Visuddhimagge (visuddhi. 2.664) nānānayato vibhāvitā,  mahābodhisattāna pana catuvīsatikoisatasahassamukhena pabhedagamanato  nānānaya sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūta  pubbabhāgañāṇagabbha gahāpenta (pg.2.155) paripāka gacchanta paramagambhīra  sahasukhumatara anaññasādhāraa vipassanāñāṇa hoti  ya aṭṭhakathāsu  “mahāvajirañāṇan”ti vuccati, yassa ca pavattivibhāgena  catuvīsatikoisatasahassappabhedassa pādakabhāvena samāpajjiyamānā  catuvīsatikoisatasahassasakhyā devasika satthu vaañjanasamāpattiyo  vuccanti. Svāya buddhāna vipassanācāro paramatthamañjusāya  Visuddhimaggavaṇṇanāya (visuddhi. ṭī. 1.144) uddesato  ācariyena dassito, tato so atthikehi gahetabbo. Idha pana  sāvakāna vipassanāva adhippetā. 

 Āsavāna khayañāṇāyāti ida kiriyāpayojanabhūte  tadatthe sampadānavacana, tasmā asatipi payojanavācake payojanavaseneva  attho veditabboti āha “khayañāṇanibbattanatthāyāti.  Evamīdisesu. Nibbāna, arahattamaggo ca ukkaṭṭhaniddesena idha  khayo nāma, tattha ñāṇa khayañāṇa, tassa  nibbattanasakhāto attho payojana, tadatthāyāti attho. Khepeti  pāpadhamme samucchindatīti khayo, maggo. So pana pāpakkhayo  āsavakkhayena vinā natthi, tasmā “khaye ñāṇan”ti (dha. sa.  suttantadukamātikā 148) ettha khayaggahaena āsavakkhayova vuttoti  dasseti āsavāna khayo”ti iminā. Anuppāde  ñāṇanti āsavānamanuppādabhūte ariyaphale ñāṇa. Khīyisu āsavā  etthāti khayo, phala. Samitapāpatāya samao,  samitapāpatā ca nippariyāyato arahattaphalenevāti āha  āsavāna khayā samao hotīti ettha phalan”ti.  Khayāti ca khīṇattāti attho. Khīyanti āsavā etthāti  khayo, nibbāna. “Āsavakkhayā”ti pana samāsavasena  dvibhāva katvā vuttattāāsavāna khayo”ti padassa atthuddhāre  āsavakkhayapadaggahaa. 

 “Paravajjānupassissāti-ādigāthā dhammapade (dha. pa.  253). Tattha ujjhānasaññinoti garahasaññino.  Arāti dūrā. “Arā sighāmi vārijan”ti-ādīsu (sa.  ni.  1.234 jā. 1.6.116) viya hi dūratthoya nipāto.  Ārā”tipi pāṭho. Arāsaddo viya ārāsaddopi dūratthe eko  nipātoti veditabbo. Tadeva hi pada saddasatthe udāhaa. Kāmañca  dhammapadaṭṭhakathāya “arahattamaggasakhātā ārā dūra gatova  hotī”ti (dha. pa. aṭṭha. 2.253) vutta, tathāpi āsavavaḍḍhiyā  sakhāre vaḍḍhento (pg.2.156) visakhārato suvidūradūro, tasmāārā so  āsavakkhayā”ti ettha āsavakkhayapada visakhārādhivacanampi  sambhavatīti āha “nibbānan”ti. Khayana khayo,  āsavāna khaanirodho. Sesa tassa pariyāyavacana. Bhago  āsavāna khayoti vuttoti yojanā. Idha pana nibbānampi maggopi  avinābhāvato. Na hi nibbānamanārabbha maggeneva āsavāna khayo  hotīti. 

 Tanninnanti tasmi āsavāna khayañāṇe ninna. Sesa  tasseva vevacana. Pāḷiya ida dukkhanti dukkhassa  ariyasaccassa paricchinditvā, anavasesetvā ca tadā tassa bhikkhuno  paccakkhato gahitabhāvadassananti dassetu “ettakan”ti-ādi vutta.  Tattha hi ettaka dukkhanti tassa paricchijja gahitabhāvadassana.  Na ito bhiyyoti anavasesetvā gahitabhāvadassana. Tenāha  “sabbampi dukkhasaccan”ti-ādi. Sarasalakkhaapaivedhavasena  pajānanameva yathābhūta pajānana nāmāti dasseti  “sarasalakkhaapaivedhenāti iminā. Rasoti sabhāvo  rasitabbo jānitabboti katvā, attano raso saraso, so eva  lakkhaa, tassa asammohato paivijjhanenāti attho. Asammohato  paivijjhanañca nāma yathā tasmi ñāṇe pavatte pacchā dukkhasaccassa  sarūpādiparicchede sammoho na hoti, tathā tassa pavattiyeva. Tena  vutta “yathābhūta pajānātīti. “Nibbattikan”ti  iminā “dukkha samudeti etasmāti dukkhasamudayo”ti  nibbacana dasseti. Tadubhayanti dukkha, dukkhasamudayo ca.  Ya hāna patvāti ya nibbāna maggassa ārammaapaccayaṭṭhena  kāraabhūta āgamma. hānanti hi kāraa vuccati tiṭṭhati ettha  phala tadāyattatāyāti katvā. Tadubhaya patvāti ca tadubhayavato  puggalassa tadubhayassa patti viya vuttā. Puggalasseva hi  ārammaakaraavasena nibbānappatti, na tadubhayassa. Apica  patvāti pāpuanahetu, puggalassa ārammaakaraavasena  samāpajjanatoti attho. Asamānakattuke viya hi samānakattukepi  tvāpaccayassa hetvatthe pavatti saddasatthesu pākaṭā. Appavattīti  appavattinimitta “na pavattati tadubhayametenā”ti katvā,  appavattiṭṭhāna vā “na pavattati tadubhayametthā”ti katvā, anena ca  “dukkha nirujjhati ettha, etenāti vā dukkhanirodho”ti  nibbacana dasseti, dukkhasamudayassa pana gahaa tanibbattakassa  nirujjhanato tassāpi nirujjhanadassanatthanti daṭṭhabba.  Nibbānapadeyeva (pg.2.157) ta-saddo nivattatīti aya-saddo puna vutto.  Sabbanāmikañhi pada vuttassa vā ligassa gāhaka, vuccamānassa vā.  Tassāti dukkhanirodhassa. Sampāpakanti  sacchikaraavasena sammadeva pāpaka, etena ca “dukkhanirodha  gamayati, gacchati vā etāyāti dukkhanirodhagāminī, sāyeva  paipadā dukkhanirodhagāminipaipadāti nibbacana dasseti. 

 Kilesavasenāti āsavasakhātakilesavasena. Tadeva  āsavapariyāyena dassento puna āha, tasmā na ettha punaruttidosoti  adhippāyo. Pariyāyadesanābhāvo nāma hi āveiko buddhadhammoti  heṭṭhā vuttovāyamattho. Nanu ca āsavāna dukkhasaccapariyāyova atthi,  na sesasaccapariyāyo, atha kasmā sarūpato dassitasaccāniyeva  kilesavasena pariyāyato puna dassento evamāhāti vuttanti? Sacca,  tasambandhattā pana sesasaccāna tasamudayādipariyāyopi labbhatīti  katvā eva vuttanti veditabba.  Dukkhasaccapariyāyabhūta-āsavasambandhāni hi āsavasamudayādīnīti,  saccāni dassentotipi yojetabba. “Āsavāna khayañāṇāyā”ti  āraddhattā cettha āsavānameva gahaa, na sesakilesāna tathā  anāraddhattāti daṭṭhabba. Tathā hi “kāmāsavāpi citta  vimuccatī”ti-ādinā (dī. ni. 1.248 ma. ni. 1.433  3.19) āsavavimuttasīseneva sabbakilesavimutti vuttā. “Ida  dukkhanti yathābhūta pajānātī”ti-ādinā missakamaggova idha kathito  lokiyavipassanāya lokuttaramaggassa missakattāti vutta “saha  vipassanāya koippatta magga kathesīti. “Jānato passato”ti  iminā tayopi pariññāsacchikiriyābhāvanābhisamayā vuttā  catusaccapajānanāya eva catukiccasiddhito, pahānābhisamayo pana  pārisesato “vimuccatī”ti iminā vuttoti āha “maggakkhaa  dassetīti. Cattāri hi kiccāni catusaccapajānanāya eva  siddhāni. Yathāha “ta kho panida dukkha ariyasacca pariññātanti  me bhikkhave pubbe ananussutesu dhammesu cakkhu udapādī”ti-ādi  (sa. ni.  5.1081 mahāva. 15 pai. ma. 2.29). Aya  aṭṭhakathāmuttako nayo– jānato passatoti ca  hetuniddeso, “jānanahetu passanahetu kāmāsavāpi citta  vimuccatī”ti-ādinā yojanā. Kāmañcettha jānanapassanakiriyāna,  vimuccanakiriyāya ca samānakālatā, tathāpi (pg.2.158) dhammāna  samānakālikānampi paccayapaccayuppannatā sahajātādikoiyā labbhatīti,  hetugabbhavisesanatādassanametantipi vadanti. 

 Bhavāsavaggahaena cettha bhavarāgassa viya bhavadiṭṭhiyāpi  samavarodhoti diṭṭhāsavassāpi sagaho daṭṭhabbo, adhunā pana  “diṭṭhāsavāpi citta vimuccatī”ti katthaci pāṭho dissati, so na  porāṇo, pacchā pamādalikhitoti veditabbo.  Bhayabheravasuttasavaṇṇanādīsu (ma. ni. aṭṭha. 1.54)  anekāsupi tatheva savaṇṇitattā. Ettha ca kiñcāpi pāḷiya  saccapaivedho aniyamitapuggalassa aniyamitakālavasena vutto, tathāpi  abhisamayakāle tassa paccuppannata upādāya “eva jānato eva  passato”ti vattamānakālaniddeso kato, so ca kāma kassaci  maggakkhaato para yāvajjatanā atītakāliko eva, sabbapahama panassa  atītakālikatta phalakkhaena veditabbanti āha “vimuttasminti  iminā phalakkhaan”ti. Paccavekkhaañāṇanti  phalapaccavekkhaañāṇa tathā ceva vuttattā. Taggahaena pana  tadavinābhāvato sesāni niravasesāni gahetabbāni, ekadesāni vā  aparipuṇṇāyapi paccavekkhaṇāya sambhavato. “Khīṇā  jātīti-ādīhi padehi “nāpara itthattāyā”ti padapariyosānehi.  Tassāti paccavekkhaañāṇassa. Bhūminti pavattiṭṭhāna.  Nanu ca “vimuttasmi vimuttan”ti vutta phalameva tassa  ārammaasakhātā bhūmi, atha katha “khīṇā jātī”ti-ādīhi tassa  bhūmidassananti codana sodhetu “tena hīti-ādi vutta.  Yasmā pana pahīnakilesapaccavekkhaena vijjamānassāpi kammassa  āyati appaisandhikabhāvato “khīṇā jātī”ti pajānāti, yasmā  ca maggapaccavekkhaṇādīhi “vusita brahmacariyan”ti-ādīni pajānāti,  tasmā “khīṇā jātī”ti-ādīhi tassa bhūmidassananti vutta hoti.  “Tena ñāṇenā”ti hi yathārutato, avinābhāvato ca gahitena  pañcavidhena paccavekkhaañāṇenāti attho. 

 “Khīṇā jātī”ti ettha sotujanāna suviññāpanattha  parammukhā viya codana samuṭṭhāpeti “katamā panāti-ādinā.  Yena panādhippāyena codanā katā, tadadhippāya pakāsetvā parihāra  vattukāmo “na tāvassāti-ādimāha. “Na tāva …pe…  vijjamānattā”ti vakkhamānameva hi attha manasi katvā aya codanā  samuṭṭhāpitā, tattha na tāvassa atītā (pg.2.159) jāti khīṇāti assa  bhikkhuno atītā jāti, na tāva maggabhāvanāya khīṇā. Tattha  kāraamāha “pubbeva khīṇattāti, maggabhāvanāya purimatarameva  nirujjhanavasena khīṇattāti adhippāyo. Na anāgatā assa jāti  khīṇā maggabhāvanāyāti yojanā. Tattha kāraamāha “anāgate  vāyāmābhāvato”ti, idañca anāgatabhāvasāmaññameva gahetvā lesena  codanādhippāyavibhāvanattha vadati, na anāgatavisesa anāgate  maggabhāvanāya khepanapayogābhāvatoti attho. Vijjamāneyeva hi  payogo sambhavati, na avijjamāneti vutta hoti. Anāgataviseso  panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha  “yā pana maggassāti-ādi. Anāgatavisesoti ca  abhāvite magge uppajjanāraho anantarajātibhedo vuccati. Na  paccuppannā assa jāti khīṇā maggabhāvanāyāti yojanā. Tattha  kāraamāha “vijjamānattāti, ekabhavapariyāpannatāya  vijjamānattāti attho. Tattha tattha bhave pahamābhinibbattilakkhaṇā  hi jāti. “Yā panā”ti-ādinā pana maggabhāvanāya  kilesahetuvināsanamukhena anāgatajātiyā eva khīṇabhāvo  pakāsitoti daṭṭhabba. Ekacatupañcavokārabhavesūti bhavattayaggahaa  vuttanayena anavasesato jātiyā khīṇabhāvadassanattha, pubbapadadvayepettha  uttarapadalopo. Ekacatupañcakkhandhappabhedāti etthāpi eseva  nayo. “Ta so”ti-ādi “kathañca na pajānātī”ti  codanāya sodhanāvacana. Tattha tanti yathāvutta jāti.  Soti khīṇāsavo bhikkhu. Paccavekkhitvāti pajānanāya  pubbabhāge pahīnakilesapaccavekkhaadassana. Evañca katvā  paccavekkhaaparamparāya tathā pajānanā siddhāti daṭṭhabba.  Paccavekkhaantaravibhāvanatthameva hi “jānanto pajānātīti  vattamānavacanadvaya vutta, jānanto hutvā, jānanahetu vā pajānāti  nāmāti attho. 

 Brahmacariyavāso nāma ukkaṭṭhaniddesato maggabrahmacariyassa  nibbattanamevāti āha “parivutthan”ti, samantato niravasesena  vasita pariciṇṇanti attho. Kasmā panida so atītakālavasena  pajānātīti anuyogenāha “puthujjanakalyāṇakena hi  saddhin”ti-ādi. Puthujjanakalyāṇakopi hi heṭṭhā vuttalakkhao  sotāpattiphalasacchikiriyāya paipanno (pg.2.160) nāma  dakkhiavibhagasuttādīsu (ma. ni. 3.379) tathā eva  vuttattā. Vasanti nāmāti vasantā eva nāma honti, na  vutthavāsā. Tasmāti vutthavāsattā. Nanu ca “so ‘ida  dukkhan”ti yathābhūta pajānātī”ti-ādinā pāḷiya sammādiṭṭhiyeva  vuttā, na sammāsakappādayo, atha kasmā “catūsu saccesu catūhi  maggehi pariññāpahānasacchikiriyābhāvanāvasena soasavidha kicca  niṭṭhāpitan”ti aṭṭhagikassa maggassa sādhāraato vuttanti?  Sammāsakappādīnampi catukiccasādhanavasena pavattito. Sammādiṭṭhiyā  hi catūsu saccesu pariññādikiccasādhanavasena pavattamānāya  sammāsakappādīnampi sesāna dukkhasacce pariññābhisamayānuguṇāva  pavatti, itarasaccesu ca nesa pahānābhisamayādivasena pavatti pākaṭā  evāti. Dukkhanirodhamaggesu yathākkama pariññāsacchikiriyābhāvanāpi  yāvadeva samudayapahānatthāti katvā tadattheyeva tāsa pakkhipanena  “kata karaṇīyan”ti padassa adhippāya vibhāvetu  “tenāti-ādi vutta. “Dukkhamūla samucchinnan”ti  imināpi tadeva pakārantarena vibhāveti. 

 Kasmā panettha “kata karaṇīyan”ti atītaniddeso katoti  āha “puthujjanakalyāṇakādayo”ti-ādi. Ime pakārā  ittha, tabbhāvo itthattanti dasseti  “itthabhāvāyāti iminā, āya-saddo ca sampadānatthe,  tadatthāyāti attho. Te pana pakārā ariyamaggabyāpārabhūtā  pariññādayo idhādhippetāti vutta “eva soasakiccabhāvāyāti.  Te hi magga paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti  magge paccavekkhite takiccapaccavekkhaṇāyapi sukhena siddhito. Eva  sādhāraato catūsu maggesu pacceka catukiccavasena soasakiccabhāva  pakāsetvā tesupi kiccesu pahānameva padhāna tadatthattā itaresa  pariññādīnanti tadeva visesato pakāsetu “kilesakkhayabhāvāya  vāti āha. 

 Apica purimanayena paccavekkhaaparamparāya paccavekkhaavidhi  dassetvā idāni padhānattā pahīnakilesapaccavekkhaavidhimeva dassetu  eva vuttantipi daṭṭhabba. Dutiyavikappe aya pakāro ittha,  tabbhāvo itthatta, āyasaddo cettha sampadānavacanassa kāriyabhūto  nissakkattheti dasseti “itthabhāvato”ti iminā. “Imasmā  eva pakārā”ti pana vadanto pakāro nāma (pg.2.161) pakāravantato atthato bhedo  natthi. Yadi hi so bhedo assa, tasseva so pakāro na siyā,  tasmā ittha-saddo pakāravantavācako, atthato pana abhedepi sati  avayavāvayavitādinā bhedaparikappanāvasena siyā kiñci bhedamattha,  tasmā itthattasaddo pakāravācakoti dasseti. Ayamidha ṭīkāya,  (dī. ni. ṭī. 1.248) majjhimāgamaṭīkāvinayaṭīkādīsu  (sārattha. ṭī. 1.14) ca āgatanayo. 

 Saddavidū pana pavattinimittānusārena evamicchanti– aya  pakāro assāti ittha, pakāravanto. Vicitrā hi taddhitavutti.  Tassa bhāvo itthatta, pakāro, imamattha dassento  “itthabhāvato imasmā eva pakārāti āhāti.  Pahamavikappepi yathāraha esa nayo. Idāni  vattamānakhandhasantānāti sarūpakathana. Aparanti anāgata.  “Ime pana pañcakkhandhā pariññātā tiṭṭhantīti idāni pāṭho,  “ime pana carimakattabhāvasakhātā pañcakkhandhā pariññātā  tiṭṭhantī”ti pana majjhimāgamavinayaṭīkādīsu, (sārattha. ṭī.  1.14) idha ca ṭīkāya (dī. ni. ṭī. 1.248)  ulligitapāṭho. Tattha carimakattabhāvasakhātāti  ekasantatipariyāpannabhāvena pacchimakattabhāvakathitā.  Pariññātāti maggena paricchijja ñātā. Tiṭṭhantīti  appatiṭṭhā anokāsā tiṭṭhanti. Etena hi tesa khandhāna  apariññāmūlābhāvena apatiṭṭhābhāva dasseti. Apariññāmūlikā hi  patiṭṭhā, tadabhāvato pana appatiṭṭhābhāvo. Yathāha “kabaḷīkāre ce  bhikkhave āhāre atthi rāgo, atthi nandī, atthi tahā, patiṭṭhita  tattha viññāṇa viruhan”ti-ādi (sa. ni.  2.64 kathā.  296 mahāni. 7). Tadupama vibhāveti “chinnamūlakā rukkhā  viyāti iminā, yathā chinnamūlakā rukkhā mūlābhāvato appatiṭṭhā  anokāsā tiṭṭhanti, evametepi apariññāmūlābhāvatoti. Ayamettha  opammasasandanā. Carimakacittanirodhenāti  parinibbānacittanirodhena. Anupādānoti anindhano.  Apaṇṇattikabhāvanti yesu khandhesu vijjamānesu tathā tathā  parikappanāsiddhā paññatti, tadabhāvato tassāpi dharamānakapaññattiyā  abhāvena apaññattikabhāva gamissanti. Paṇṇatti paññattīti hi  atthato eka yathā “paññāsa paṇṇāsā”ti. Paññāsa paṇṇādesoti  hi akkharacintakā vadanti. 

  249. Yebhuyyena (pg.2.162) sakhipati sakucito bhavatīti  sakhepo, pabbatamatthaka. Tañhi pabbatapādato anukkamena bahula  sakhitta sakucita hoti. Tenāha “pabbatamatthake”ti,  pabbatasikhareti attho. Aya aṭṭhakathāmuttako nayo–  sakhipīyati pabbatabhāvena gaṇīyatīti sakhepo, pabbatapariyāpanno  padeso, tasmi pabbatapariyāpanne padeseti atthoti.  Anāviloti akālusiyo, sā cassa anāvilatā kaddamābhāvena  hotīti āha “nikkaddamo”ti. Sapati apadāpi   samānā  gacchatīti sippi, khuddakā sippi sippiyo kā-kārassa  ya-kāra katvā, yo “muttiko”tipi vuccati. Savati pasavatīti  sambuko, ya “jalasutti, sakhalikā”ti ca voharanti.  Samāhāre yebhuyyato napusakapayogoti vutta  “sippiyasambukan”ti. Evamīdisesu. Sakkharāti  muṭṭhippamāṇā pāsāṇā. Kathalānīti kapālakhaṇḍāni.  Samūhavācakassa ghaṭāsaddassa itthi ligassāpi dissanato  “gumban”ti padassattha dasseti “ghaṭāti iminā. 

 Kāmañca “sippiyasambukampi sakkharakathalampi macchagumbampi  tiṭṭhantampi carantampī”ti ettha sakkharakathala tiṭṭhatiyeva,  sippiyasambukamacchagumbāni carantipi tiṭṭhantipi, tathāpi  sahacaraanayena sabbāneva caranti viya eva vuttanti attha dassento  “tiṭṭhantampi carantampīti etthāti-ādimāha. Tattha hi  “sakkharakathala tiṭṭhatiyevāti-ādinā yathāsambhavamattha  dasseti, “yathā panāti-ādinā pana sahacaraanaya.  Pana-saddo arucisasūcane, tathāpīti attho.  Antarantarāti bahūna gāvīnamantarantarā hitāsu gāvīsu  vijjamānāsupi. Gāvoti gāviyo. Itarāpīti hitāpi  nisinnāpi. Carantīti vuccanti sahacaraanayena.  Tiṭṭhantamevāti-ādīsu ayamadhippāyo–  sippiyasambukamacchagumbāna caraakiriyāyapi yogato hānakiriyāya  anekantattā ekantato tiṭṭhantameva na kadācipi caranta sakkharakathala  upādāya sippiyasambukampi macchagumbampi tiṭṭhantanti vutta, na tu tesa  hānakiriyamupādāya. Tesa pana caraakiriyamupādāya  “carantampī”ti pi-saddalopo hettha daṭṭhabbo. Itarampi dvayanti  sippiyasambukamacchagumba padavasena eva vutta. Itarañca dvayanti  sippiyasambukamacchagumbameva. Carantanti vuttanti etthāpi tesa  hānakiriyamupādāya “tiṭṭhantampī”ti pi-saddalopo, evamettha  aṭṭhakathācariyehi sahacaraanayo dassito, ācariyadhammapālattherena pana  yathālābhanayopi. Tathā (pg.2.163) hi vutta “ki vā imāya sahacariyāya,  yathālābhaggahaa panettha daṭṭhabba. Sakkharakathalassa hi vasena  tiṭṭhantanti, sippisambukassa macchagumbassa ca vasena tiṭṭhantampi  carantampīti eva yojanā kātabbā”ti (dī. ni. ṭī. 1.249).  Alabbhamānassāpi atthassa sahayogīvasena desanāmatta pati  sahacaraanayo, sādhāraato desitassāpi atthassa sambhavavasena  vivecana pati yathālābhanayoti ubhayathāpi yujjati. 

 Evampettha vadanti– aṭṭhakathāya “sakkharakathala  tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipī”ti iminā yathālābhanayo  dassito yathāsambhava atthassa vivecitattā, “yathā panā”ti-ādinā  pana sahacaraanayo alabbhamānassāpi atthassa sahayogīvasena  desanāmattassa vibhāvitattāti  tadetampi anupavajjameva atthassa  yuttattā, aṭṭhakathāyañca tathā dassanassāpi sambhavatoti daṭṭhabba.  “Tatthāti-ādi upamāsasandana. Tīreti udakarahadassa  tīre. Udakarahado ca nāma katthaci samuddopi vuccati  “rahadopi tattha gambhīro, samuddo saritodako”ti-ādīsu (dī.  ni. 3.278). Katthaci jalāsayopi “rahadopi tattha dharaṇī  nāma, yato meghā pavassanti, vassā yato patāyantī”ti-ādīsu,  (dī. ni. 3.281) idhāpi jalāsayoyeva. So hi udakavasena  raho cakkhurahādika dadātīti udakarahado o-kārassa a-kāra  katvā. Saddavidū pana “udaka haratīti udakarahado  niruttinayenā”ti vadanti. 

  “Ettāvatāti-ādinā catutthajjhānāntara  dassitavipassanāñāṇato paṭṭhāya yathāvuttatthassa sampiṇḍana. Tattha  ettāvatāti “puna capara mahārāja bhikkhu eva samāhite  citte …pe… ñāṇadassanāya citta abhinīharatī”ti-ādinā ettakena,  etaparimāṇavantena vā vacanakkamena. Vipassanāñāṇanti  ñāṇadassananāmena dassita vipassanāñāṇa, tassa ca visu  gaanadassanena heṭṭhā catutthajjhānānantara vattabbatākāraesu tīsu nayesu  tatiyanayasseva yuttatarabhāvopi dīpitoti daṭṭhabba. Manomayañāṇassa  iddhividhasamavarodhitabhāve Visuddhimagge (visuddhi. 2.379 ādayo) vuttepi idha pāḷiya visu desitattā visu eva gahaa, tathā  desanā ca pāṭiyekkasandiṭṭhikasāmaññaphalatthāti daṭṭhabba.  Anāgatasañāṇayathākammūpagañāṇadvayassa (pg.2.164) pāḷiya anāgatattā  “dibbacakkhuvasena nipphannan”ti vutta, tabbasena nipphannattā  taggahaeneva gahita ta ñāṇadvayanti vutta hoti. Dibbacakkhussa hi  anāgatasañāṇa, yathākammūpagañāṇañcāti dvepi ñāṇāni paribhaṇḍāni  hontīti. Dibbacakkhuñāṇanti cutūpapātañāṇanāmena dassita  dibbacakkhuñāṇa. 

  Sabbesa pana dasanna ñāṇāna ārammaavibhāgassa  Visuddhimagge anāgatattā tatthānāgatañāṇāna ārammaavibhāga  dassetu “tesan”ti-ādi vutta. Tesanti dasanna ñāṇāna.  Tatthāti tasmi ārammaavibhāge, tesu vā dasasu ñāṇesu.  Bhūmibhedato parittamahaggata, kālabhedato atītānāgatapaccuppanna,  santānabhedato ajjhattabahiddhā cāti vipassanāñāṇa  sattavidhārammaa. Parittārammaṇāditikattayeneva hi tassa  ārammaavibhāgo, na maggārammaatikena.  Nimmitarūpāyatanamattamevāti attanā nimmita rūpārammaameva,  attanā vā nimmite manomaye kāye vijjamāna rūpāyatanamevātipi  yujjati. Idañhi tassa ñāṇassa abhinimmiyamāne manomaye kāye  rūpāyatanamevārabbha pavattanato vutta, na pana tattha  gandhāyatanādīnamabhāvato  Na hi rūpakalāpo gandhāyatanādivirahito  atthīti sabbathā parinipphannameva nimmitarūpa. Tenāha  “parittapaccuppannabahiddhārammaan”ti, yathākkama  bhūmikālasantānabhedato tibbidhārammaanti attho. Nibbānavasena  ekadhammārammaampi samāna āsavakkhayañāṇa  parittārammaṇāditikavasena tividhārammaa dassetu  “appamāṇabahiddhānavattabbārammaan”ti vutta. Tañhi  parittatikavasena appamāṇārammaa, ajjhattikavasena bahiddhārammaa,  atītatikavasena navattabbārammaañca hoti. 

  Uttaritarasaddo, paṇītatarasaddo ca pariyāyoti dasseti  “seṭṭhataran”ti iminā. Ratanakūṭa viya kūṭāgārassa arahatta  kūṭa uttamagabhūta bhagavato desanāya arahattapariyosānattāti āha  “arahattanikūṭenāti. Desana niṭṭhāpesīti  titthakaramataharavibhāvini nānāvidhakuhanalapanādimicchājīvaviddhasini  tividhasīlālakataparamasallekhapaipattiparidīpini  jhānābhiññādi-uttarimanussadhammavibhūsini  cuddasavidhamahāsāmaññphalapaimaṇḍita anaññasādhāraa sāmaññaphaladesana  ratanāgāra (pg.2.165) viya ratanakūṭena arahattakūṭena niṭṭhāpesi “vimuttasmin”ti  iminā, arahattaphalassa desitattāti attho. 

 

 Ajātasattu-upāsakattapaivedanākathāvaṇṇanā

 

  250. Ettāvatā bhagavatā desitassa  sāmaññaphalasuttassa atthavaṇṇana katvā idāni dhammasagāhakehi  sagītassa “eva vutte”ti-ādipāṭhassapi atthavaṇṇana karonto pahama  sambandha dassetu “rājāti-ādimāha. Tattha tatthāti  tasmi tasmi sāmaññaphale, suttapadese vā. Karaa kāro, sādhu  iti kāro tathā, “sādhu bhagavā, sādhu sugatā”ti-ādinā ta  pavattento. Ādimajjhapariyosānanti desanāya ādiñca  majjhañca pariyosānañca. Sakkacca sādara gārava sutvā,  “cintetvā”ti ettha ida pubbakālakiriyāvacana. Ime pañhe puthū  samaabrāhmae pucchanto aha cira vata amhi, eva pucchantopi aha  thuse koṭṭento viya kañci sāra nālatthanti yojanā. Tathā  yo …pe… vissajjesi, tassa bhagavato guasampadā aho vata.  Dasabalassa guṇānubhāva ajānanto aha vañcito sucira vata amhīti.  Vañcitoti ca aññāṇena vañcito āvaṭṭito, mohena  paicchādito amhīti vutta hoti. Tenāha “dasabalassa  guṇānubhāva ajānanto”ti. Sāmaññajotanā hi visese avatiṭṭhati.  Cintetvā āvikarontoti sambandho. Ullaghanasamatthāyapi  ubbegapītiyā anullaghanampi siyāti āha “pañcavidhāya  pītiyā phuasarīro”ti. Phuasarīroti ca phusitasarīroti  attho, na byāpitasarīroti sabbāya pītiyā abyāpitattā.  Tanti attano pasādassa āvikaraa, upāsakattapavedanañca.  Āraddha dhammasagāhakehi. 

 Abhikkantāti atikkantā vigatā, vigatabhāvo ca khayo  evāti āha “khaye dissatīti. Tathā hi vutta  “nikkhanto pahamo yāmo”ti. Abhikkantataroti  ativiya kantataro manoramo, tādiso ca sundaro bhaddako nāmāti  vutta “sundare”ti. 

 “Ko me”ti-ādi gāthā vimānavatthumhi (vi.  va. 857). Tattha koti devanāgayakkhagandhabbādīsu katamo.  Meti mama. Pādānīti pāde, ligavipariyāyoya.  Iddhiyāti īdisāya deviddhiyā. Yasasāti īdisena  parivārena, parijanena (pg.2.166) ca. Jalanti jalanto vijjotamāno.  Abhikkantenāti ativiya kantena kamanīyena, abhirūpenāti vutta  hoti. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā  obhāsaya disāti sabbā dasapi disā obhāsayanto. Cando  viya, sūriyo viya ca ekobhāsa ekāloka karonto ko vandatīti  sambandho. 

 Abhirūpeti atirekarūpe uḷāravaṇṇena sampannarūpe.  Abbhānumodaneti abhi-anumodane abhippamoditabhāve. Kimatthiya  “abbhānumodane”ti vacananti āha “tasmāti-ādi. Yutta  tāva hotu abbhānumodane, kasmā panāya dvikkhattu vuttoti codanāya  sodhanāmukhena āmeitavisaya niddhāreti “bhaye  kodhe”ti-ādinā, iminā saddalakkhaena hetubhūtena eva vutto,  iminā ca iminā ca visayenāti vutta hoti. “Sādhu sādhu  bhante”ti āmeitavasena attha dassetvā tassa visaya niddhārento  evamāhātipi sambandha vadanti. Tattha “coro coro, sappo  sappo”ti-ādīsu bhaye āmeita, “vijjha vijjha, pahara  paharā”ti-ādīsu kodhe, “sādhu sādhū”ti-ādīsu (sa. ni.   2.127  3.35  5.1085) pasasāya, “gaccha  gaccha, lunāhi lunāhī”ti-ādīsu turite,āgaccha  āgacchā”ti-ādīsu kotūhale, “buddho buddhoti  cintento”ti-ādīsu (bu. va. 2.44) acchare,  “abhikkamathāyasmanto abhikkamathāyasmanto”ti-ādīsu (dī. ni.  3.20 a. ni.  9.11) hāse, “kaha ekaputtaka, kaha  ekaputtakā”ti-ādīsu (sa. ni.  2.63) soke, “aho  sukha, aho sukhan”ti-ādīsu (udā. 20 dī. ni. 3.305)  pasāde. Casaddo avuttasamuccayattho, tena garahā asammānādīna  sagaho daṭṭhabbo. “Pāpo pāpo”ti-ādīsu hi garahāya,  “abhirūpaka abhirūpakā”ti-ādīsu asammāne. Evametesu  navasu, aññesu ca visayesu āmeitavacana budho kareyya, yojeyyāti  attho. Āmeana punappunamuccāraa, āmeḍīyati vā  punappunamuccārīyatīti āmeita, ekassevatthassa dvattikkhattu  vacana. Meisaddo hi ummādane, āpubbo tu  dvattikkhattumuccārae vattati yathā “etadeva yadā vākya-māmeayati  vāsavo”ti. 

 Eva (pg.2.167) āmeitavasena dvikkhattu vuttabhāva dassetvā idāni nayida  āmeitavaseneva dvikkhattu vutta, atha kho paccekamatthadvayavasenapīti  dassento “atha vāti-ādimāha. Āmeitavasena attha  dassetvā vicchāvasenāpi dassento evamāhātipi vadanti, tadayuttameva  byāpetabbassa dvikkhattumavuttattā. Byāpetabbassa hi byāpakena  guakiriyādabbena byāpanicchāya dvattikkhattu vacana vicchā yathā  “gāmo gāmo ramaṇīyo”ti. Tattha abhikkantanti  abhikkamanīya, tabbhāvo ca ati-iṭṭhatāyāti vutta  “ati-iṭṭhan”ti-ādi, padattayañceta pariyāyavacana.  Etthāti dvīsu abhikkantasaddesu. “Abhikkantan”ti vacana  apekkhitvā napusakaligena vutta, ta pana bhagavato vacana  dhammadesanāyevāti katvā “yadida bhagavato dhammadesanāti  āha, yāya bhagavato dhammadesanā mayā sutā, tadida bhagavato  dhammadesanāsakhāta vacana abhikkantanti attho. Eva painiddesopi  hi atthato abhedattā yutto eva “yattha ca dinna  mahapphalamāhū”ti-ādīsu (vi. va. 888) viya. “Abhikkantan”ti  vuttassa vā atthamattadassana eta, tasmā atthavasena  ligavibhattivipariṇāmo veditabbo, kāriyavipariṇāmavasena cettha  vibhattivipariṇāmatā. Vacananti hettha seso, abhikkanta bhagavato  vacana, yāya bhagavato dhammadesanā mayā sutā, sā abhikkanta  abhikkantāti attho. Dutiyapadepi “abhikkantanti pasādana  apekkhitvā napusakaligena vuttan”ti-ādinā yathārahamesa nayo  netabbo. 

 “Bhagavato vacanan”ti-ādinā atthadvayasarūpa dasseti.  Tattha dosanāsanatoti rāgādikilesadosaviddhasanato.  Guṇādhigamanatoti sīlādiguṇāna sampādanavasena adhigamāpanato.  Ye gue desanā adhigameti, tesu “guṇādhigamanato”ti vuttesuyeva  guesu padhānabhūtā guṇā dassetabbāti te padhānabhūte gue tāva dassetu  “saddhājananato paññājananato”ti vutta. Saddhāpadhānā hi  lokiyā guṇā, paññāpadhānā lokuttarāti, padhānaniddeso cesa desanāya  adhigametabbehi sīlasamādhidukādīhipi yojanāsambhavato. Aññampi  atthadvaya dasseti “sātthato”ti-ādinā.  Sīlādi-atthasampattiyā (pg.2.168) sātthato. Sabhāvaniruttisampattiyā  sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato.  Sahasukhumabhāvena dubbiññeyyatthatāya gambhīratthato.  Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato.  Vipulavisuddhapemanīyatthatāya hadayagamato.  Mānātimānavidhamanena anattukkasanato. Thambhasārambhanimmaddanena  aparavambhanato. Hitādhippāyappavattiyā paresa  rāgapariḷāhādivūpasamanena karuṇāsītalato.  Kilesandhakāravidhamanena paññāvadātato. Avadāta, odātanti  ca atthato eka. Karavīkarutamañjutāya āpātharamaṇīyato.  Pubbāparāviruddhasuvisuddhatāya vimaddakkhamato.  Āpātharamaṇīyatāya eva suyyamānasukhato. Vimaddakkhamatāya,  hitajjhāsayappavattitāya ca vīmasiyamānahitatoti evamettha  attho veditabbo. Ādisaddena pana sasāracakkanivattanato,  saddhammacakkappavattanato, micchāvādaviddhasanato, sammāvādapatiṭṭhāpanato,  akusalamūlasamuddharaato, kusalamūlasaropanato, apāyadvāravidhānato,  saggamaggadvāravivaraato, pariyuṭṭhānavūpasamanato, anusayasamugghāṭanatoti  evamādīna sagaho daṭṭhabbo. 

 Na kevala padadvayeneva, tato parampi catūhi upamāhīti  pi-saddo sampiṇḍanattho. “Cakkhumanto rūpāni dakkhantī”ti  ida “telapajjota dhāreyyā”ti catuttha-upamāya ākāramattadassana, na  pana upamantaradassananti āha “catūhi upamāhīti.  Adhomukhaṭṭhapitanti kenaci adhomukha hapita.  Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukha jāta. Ugghāṭeyyāti  vivaa kareyya. “Hatthe gahetvāti samācikkhaadassanattha  vutta, “puratthābhimukho, uttarābhimukho vā gacchā”ti-ādinā  vacanamatta avatvā “esa maggo, eva gacchā”ti hatthe gahetvā  nissandeha dasseyyāti vutta hoti. Kāḷapakkhe cātuddasī  kāḷapakkhacātuddasī. Nirantararukkhagahanena ekagghano vanasaṇḍo  ghanavanasaṇḍo. Meghassa paala meghapaala, meghacchannatāti  vutta hoti. Nikkujjita ukkujjeyyāti kassacipi ādheyyassa  anādhārabhūta kiñci bhājana ādhārabhāvāpādanavasena ukkujjeyya upari  mukha hapeyya. Heṭṭhāmukhajātatāya vimukha, adhomukhaṭṭhapitatāya  asaddhamme patitanti eva padadvaya nikkujjitapadassa yathādassitena  (pg.2.169) atthadvayena yathāraha yojetabba, na yathāsakhya. Attano sabhāveneva  hi esa rājā saddhammavimukho, pāpamittena pana devadattena  pitughātādīsu uyyojitattā asaddhamme patitoti. Vuṭṭhāpentena  bhagavatāti sambandho. 

 “Kassapassa bhagavato”ti-ādinā tadā raññā  avuttassāpi atthāpattimattadassana. Kāmañca kāmacchandādayopi  paicchādakā nīvaraabhāvato, micchādiṭṭhi pana savisesa paicchādikā  satte micchābhinivesavasenāti āha  “micchādiṭṭhigahanapaicchannan”ti. Tenāha bhagavā  “micchādiṭṭhiparamāha bhikkhave vajja vadāmī”ti, [a. ni.   1.310(atthato samāna)] micchādiṭṭhisakhātagumbapaicchannanti  attho. “Micchādiṭṭhigahanapaicchanna sāsana vivarantenā”ti vadanto  sabbabuddhāna ekāva anusandhi, ekava sāsananti katvā kassapassa  bhagavato sāsanampi iminā saddhi ekasāsana karotīti daṭṭhabba.  Aguttaraṭṭhakathādīsupi hi tathā ceva vutta, evañca katvā  micchādiṭṭhigahanapaicchannassa sāsanassa vivaraavacana upapanna hotīti. 

  Sabbo akusaladhammasakhāto apāyagāmimaggo  kummaggo kucchito maggoti katvā. Sammādiṭṭhi-ādīna  ujupaipakkhatāya micchādiṭṭhi-ādayo aṭṭha micchattadhammā  micchāmaggo mokkhamaggato micchā vitatho maggoti katvā.  Teneva hi tadubhayassa paipakkhata sandhāya “saggamokkhamagga  āvikarontenāti vutta. Sabbo hi kusaladhammo saggamaggo.  Sammādiṭṭhi-ādayo aṭṭha sammattadhammā mokkhamaggo.  Sappi-ādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti  telapajjotaggahaa. Dhāreyyāti dhareyya, samāhareyya  samādaheyyāti attho. Buddhādiratanarūpānīti buddhādīna tiṇṇa  ratanāna vaṇṇāyatanāni. Tesa buddhādiratanarūpāna paicchādakassa  mohandhakārassa viddhasaka tathā. Desanāsakhāta pajjota tathā.  Tadubhaya tulyādhikaraavasena viyūhitvā tassa dhārako samādahakoti  atthena  “tappaicchādakamohandhakāraviddhasakadesanāpajjotadhārakenāti  vutta. Etehi pariyāyehīti yathāvuttehi  nikkujjitukkujjanapaicchannavivaraamaggācikkhaatelapajjotadhāraa  sakhāta catubbidhopamopamitabbappakārehi, yathāvuttehi (pg.2.170) vā  nānāvidhakuhanalapanādimicchājīvavidhamanādivibhāvanapariyāyehi.  Tenāha “anekapariyāyena dhammo pakāsito”ti. 

 “Evan”ti-ādinā “esāhan”ti-ādipāṭhassa sambandha  dasseti. Pasannacittatāyapasannākāra karoti. Pasannacittatā ca ima  desana sutvā evāti attha ñāpetu “imāya desanāyāti-ādi  vutta. Imāya desanāya hetubhūtāya. Pasannākāranti  pasannehi sādhujanehi kattabbasakkāra. Saraanti paisaraa.  Tenāha “parāyaan”ti. Parāyaatā pana anatthanisedhanena,  atthasampādanena cāti vutta “aghassa tātā, hitassa ca  vidhātāti. Aghassāti nissakke sāmivacana, pāpatoti  attho. Dukkhatotipi vadanti keci. Tāyati avassaya karotīti  tātā. Hitassāti upayogatthe sāmivacana. Vidahati  savidhāna karotīti vidhātā. “Iti iminā  adhippāyenāti vadanto “itisaddo cettha luttaniddiṭṭho, so ca  ākārattho”ti dasseti. Saraanti gamana. Hitādhippāyena  bhajana, jānana vā, evañca katvā vinayaṭṭhakathādīsu “saraanti  gacchāmī”ti saheva itisaddena attho vuttoti. Ettha hi nāya  gami-saddo nī-saddādayo viya dvikammiko, tasmā yathā “aja gāma  netī”ti vuccati, eva “bhagavanta saraa gacchāmī”ti vattu na  sakkā, “saraanti gacchāmī”ti pana vattabba, tasmā ettha itisaddo  luttaniddiṭṭhoti veditabba, evañca katvā “yo buddha saraa gacchati,  so buddha vā gaccheyya saraa vā”ti (khu. pā. aṭṭha.  1.gamatīyadīpanā) khuddakanikāyaṭṭhakathāya uddhaṭā codanā  anavakāsā. Na hi gami-sadda duhādinyādigaika karonti  akkharacintakāti. Hotu tāva gami-saddassa ekakammabhāvo, tathāpi  “gacchateva pubba disa, gacchati pacchima disan”ti-ādīsu (sa.  ni.  1.159  3.87) viya “bhagavanta, saraan”ti  padadvayassa samānādhikaraatā yuttāti? Na, tassa padadvayassa  samānādhikaraabhāvānupapattito. Tassa hi samānādhikaraabhāve  adhippete paihatacittopi bhagavanta upasakamanto buddha saraa gato  nāma siyā. Yañhi ta “buddho”ti visesita saraa, tamevesa  gatoti, na cettha anupapattikena atthena attho, tasmā  “bhagavantan”ti gamanīyatthassa dīpana, “saraan”ti pana  gamanākārassāti vuttanayena (pg.2.171) itilopavaseneva attho gahetabboti.  Dhammañca saghañcāti etthāpi eseva nayo. Honti cettha– 

         “Gamissa ekakammattā, itilopa vijāniyā; 

         Paighātappasagattā, na ca tulyatthatā siyā. 

         Tasmā gamanīyatthassa, pubbapadava jotaka; 

         Gamanākārassa para, ityutta saraattaye”ti. 

 “Iti iminā adhippāyena bhagavanta gacchāmī”ti pana  vadanto aneneva adhippāyena bhajana, jānana vā saraagamana nāmāti  niyameti. Tattha “gacchāmīti-ādīsu purimassa purimassa  pacchima pacchima atthavacana, “gacchāmīti etassa vā  anaññasādhāraatādassanavasena pāṭiyekkameva atthavacana  “bhajāmīti-ādipadattaya. Bhajanañhi saraṇādhippāyena  upasakamana, sevana santikāvacarabhāvo, payirupāsana  vattapaivattakaraena upaṭṭhānanti eva sabbathāpi anaññasādhāraatayeva  dasseti. Eva “gacchāmī”ti padassa gati-attha dassetvā  buddhi-atthampi dassetu “eva vāti-ādimāha, tattha  evanti “bhagavā me saraan”ti-ādinā adhippāyena. Kasmā  pana “gacchāmī”ti padassa “bujjhāmī”ti ayamattho labbhatīti  codana sodheti “yesañhīti-ādinā, anena ca  niruttinayamantarena sabhāvatova gamudhātussa buddhi-atthoti dīpeti.  Dhātūnanti mūlasaddasakhātāna i, yā, kamu, gamu-iccādīna. 

 “Adhigatamagge  sacchikatanirodhe”ti padadvayenāpi  phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento “yathānusiṭṭha  paipajjamāne cāti āha. Nanu ca kalyāṇaputhujjanopi  “yathānusiṭṭha paipajjatī”ti vuccatīti? Kiñcāpi vuccati,  nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itaro  niyāmokkamanābhāvato. Tathā hi te eva “apāyesu apatamāne  dhāretīti vuttā. Sammattaniyāmokkamanena hi  apāyavinimuttisambhavoti. Eva anekehipi vinaya- (sārattha.  ṭī. 1.verañjakaṇḍavaṇṇanā) suttantaṭīkākārehī (dī. ni. ṭī.  1.250) vutta, tadeta sammattaniyāmokkamanavasena nippariyāyato  apāyavinimuttake sandhāya vutta, tadanupapattivasena pana pariyāyato  apāyavinimuttaka kalyāṇaputhujjanampi “yathānusiṭṭha paipajjamāne”ti  padena dassetīti daṭṭhabba. Tathā (pg.2.172) hesa dakkhiavibhagasuttādīsu  (ma. ni. 3.379) sotāpattiphalasacchikiriyāya paipannabhāvena  vuttoti, chattavimāne (vi. va. 886ādayo) chattamāṇavako  cettha nidassana. Adhigatamagge, sacchikatanirodhe ca yathānusiṭṭha  paipajjamāne ca puggale apāyesu apatamāne katvā dhāretīti  sapāṭhasesayojanā. Atītakālikena hi purimapadadvayena phalaṭṭhānameva  gahaa, vattamānakālikena ca pacchimena padena saha kalyāṇaputhujjanena  maggaṭṭhānameva. “Apatamāne”ti pana padena dhāraṇākāradassana  apatanakaraavaseneva dhāretīti, dhāraasarūpadassana vā. Dhāraa nāma  apatanakaraamevāti, apatanakaraañca  apāyādinibbattakakilesaviddhasanavasena vaṭṭato niyyānameva.  “Apāyesū”ti hi dukkhabahulaṭṭhānatāya padhānavasena vutta, vaṭṭadukkhesu  pana sabbesupi apatamāne katvā dhāretīti attho veditabbo. Tathā  hi abhidhammaṭṭhakathāya vutta “sotāpattimaggo cettha apāyabhavato  vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo  kāmabhavato, arahattamaggo rūpārūpabhavato, sabbabhavehipi vuṭṭhāti  evāti vadantī”ti (dha. sa. aṭṭha. 350) evañca katvā  ariyamaggo niyyānikatāya, nibbānañca tassa tadatthasiddhihetutāyāti  ubhayameva nippariyāyena dhammo nāmāti sarūpato dassetu “so  atthato ariyamaggo ceva nibbānañcāti vutta. Nibbānañhi  ārammaa labhitvā ariyamaggassa tadatthasiddhi, svāyamattho ca  pāḷiyā eva siddhoti āha “vuttañcetan”ti-ādi.  Yāvatāti yattakā. Tesanti tattakāna dhammāna.  “Aggo akkhāyatī”ti vattabbe o-kārassa a-kāra, ma-kārāgamañca  katvā “aggamakkhāyatīti vutta. “Akkhāyatīti  cettha itisaddo ādi-attho, pakārattho vā, tena “yāvatā bhikkhave  dhammā sakhatā vā asakhatā vā, virāgo tesa  aggamakkhāyatī”ti-ādi (itivu. 90 a. ni.  4.34)  suttapada sagahāti, “vitthāro”ti iminā vā  tadavasesasagaho. 

 Yasmā pana ariyaphalāna “tāya saddhāya  avūpasantāyā”ti-ādi vacanato maggena samucchinnāna kilesāna  paippassaddhippahānakiccatāya niyyānānuguatā, niyyānapariyosānatā  ca, pariyattiyā pana niyyānadhammasamadhigamahetutāya (pg.2.173)   niyyānānuguatāti iminā pariyāyena vuttanayena dhammabhāvo labbhati,  tasmā tadubhayampi sagahanto “na kevalañcāti-ādimāha.  Svāyamattho ca pāṭhāruho evāti dasseti  “vuttañhetan”ti-ādinā. Tattha chattamāṇavakavimāneti  chatto kira nāma setabyāya brāhmaamāṇavako, so ukkaṭṭhāya  pokkharasātibrāhmaassa santike sippa uggahetvā “garudakkhia  dassāmī”ti ukkaṭṭhābhimukho gacchati, athassa bhagavā antarāmagge  corantarāya, tāvatisabhavane nibbattamānañca disvā gāthābandhavasena  saraagamanavidhi desesi, tassa tāvatisabhavanupagassa tisayojanika  vimāna chattamāṇavakavimāna. Devalokepi hi tassa manussakāle  samaññā yathā “maṇḍūko devaputto, (vi. va. 858ādayo) kuvero  devarājā”ti, idha pana chattamāṇavakavimāna vatthu kāraa etassāti  katvā uttarapadalopena “na tathā tapati nabhe sūriyo, cando ca na  bhāsati na phusso, yathā”ti-ādikā (vi. va. 889) desanā  “chattamāṇavakavimānan”ti vuccati, tatrāya gāthā pariyāpannā,  tasmā chattamāṇavakavimānavatthudesanāyanti attho veditabbo. 

 Kāmarāgo bhavarāgoti evamādibhedo anādikālavibhāvito  sabbopi rāgo virajjati pahīyati etenāti rāgavirāgo, maggo.  Ejāsakhātāya tahāya, antonijjhānalakkhaassa ca sokassa  taduppattiya sabbaso parikkhīṇattā natthi ejā, soko ca etasminti  aneja, asokañca, phala. Tadaṭṭhakathāya (vi. va. aṭṭha.  887) pana “tahāvasiṭṭhāna sokanimittāna kilesāna  paippassambhanato asokan”ti vutta. Dhammamasakhatanti  sampajja sambhūya paccayehi appaisakhatattā asakhata attano  sabhāvadhāraato paramatthadhammabhūta nibbāna. Tadaṭṭhakathāya pana  “dhammanti sabhāvadhamma. Sabhāvato gahetabbadhammo hesa, yadida  maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasenā”ti  (vi. va. aṭṭha. 887) vutta, eva sati dhammasaddo tīsupi hānesu  yojetabbo. Appaikūlasaddena ca tattha nibbānameva gahita  “natthi ettha kiñcipi paikūlan”ti katvā, appaikūlanti  ca avirodhadīpanato kiñci aviruddha, iṭṭha paṇītanti vā attho.  Paguarūpena (pg.2.174) pavattitattā, pakaṭṭhaguavibhāvanato vā pagua. Yathāha  “vihisasaññī pagua na bhāsi, dhamma paṇīta manujesu brahme”ti  (ma. ni. 1.283 2.339 mahāva. 9). 

 Dhammakkhandhā kathitāti yojanā. Eva idha catūhipi padehi  pariyattidhammoyeva gahito, tadaṭṭhakathāya pana “savanavelāya,  upaparikkhaavelāya, paipajjanavelāyanti sabbadāpi iṭṭhamevāti  madhura, sabbaññutaññāṇasannissayāya paibhānasampadāya pavattitattā  suppavattibhāvato, nipuabhāvato ca pagua, vibhajitabbassa  atthassa khandhādivasena, kusalādivasena, uddesādivasena ca suṭṭhu  vibhajanato suvibhattanti tīhipi padehi pariyattidhammameva  vadatī”ti (vi. va. aṭṭha. 887) vutta. Āpāthakāle viya  majjanakālepi, kathentassa viya suantassāpi sammukhībhāvato  ubhatopaccakkhatādassanattha idheva “iman”ti āsannapaccakkhavacanamāha.  Puna “dhamman”ti ida yathāvuttassa catubbidhassāpi dhammassa  sādhāraavacana. Pariyattidhammopi hi saraesu ca sīlesu ca  patiṭṭhānamattāyapi yāthāvapaipattiyā apāyapatanato dhāreti, imassa ca  atthassa idameva chattamāṇavakavimāna sādhakanti daṭṭhabba.  Sādhāraabhāvena yathāvutta dhamma paccakkha katvā dassento puna  “iman”ti āha. Yasmā cesā bha-kārattayena ca paimaṇḍitā  dodhakagāthā, tasmā tatiyapāde madhurasadde ma-kāro adhikopi  ariyacariyādipadehi viya anekakkharapadena yuttattā anupavajjoti  daṭṭhabba. 

 Diṭṭhisīlasaghātenāti “yāya diṭṭhi ariyā  niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya  diṭṭhiyā diṭṭhisāmaññagato viharatī”ti (dī. ni. 3.324 356  a. ni.  6.11 pari. 274) eva vuttāya diṭṭhiyā ceva  “yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni  akammāsāni bhujissāni viññupasatthāni aparāmaṭṭhāni  samādhisavattanikāni, tathārūpehi sīlehi sīlasāmaññagato  viharatī”ti (dī. ni. 3.324 356 ma. ni. 1.492  3.54 a. ni.  6.92 pari. 274) eva vuttāna sīlānañca  sahatabhāvena, diṭṭhisīlasāmaññenāti attho. Sahatoti  saghaito, sametoti vutta hoti. Ariyapuggalā (pg.2.175) hi yattha katthaci  dūre hitāpi attano guasāmaggiyā sahatā eva.  “Vuttañhetan”ti-ādinā āhaccapāṭhena samattheti. 

 Yatthāti yasmi saghe. Dinnanti pariccatta  annādideyyadhamma, gāthābandhattā cettha anunāsikalopo. Dodhakagāthā  hesā. Mahapphalamāhūti “mahapphalan”ti buddhādayo āhu.  Catūsūti cettha ca-kāro adhikopi vuttanayena anupavajjo.  Accantameva kilesāsucito visuddhattā sucīsu. “Sotāpanno  sotāpattiphalasacchikiriyāya paipanno”ti-ādinā (sa. ni.   5.488) vuttesu catūsu purisayugesu. Catusaccadhammassa,  nibbānadhammassa ca paccakkhato dassanena, ariyadhammassa  paccakkhadassāvitāya vā dhammadasā. Te puggalā maggaṭṭhaphalaṭṭhe  yugale akatvā visu visu puggalagaanena aṭṭha ca honti.  Ima sagha saraattha saraṇāya parāyaṇāya  apāyadukkhavaṭṭadukkhaparitāṇāya upehi upagaccha bhaja seva, eva  vā jānāhi bujjhassūti saha yojanāya attho. Yattha yesu sucīsu  catūsu purisayugesu dinna mahapphalamāhu, dhammadasā te puggalā aṭṭha ca,  ima sagha saraatthamupehīti vā sambandho. Evampi hi painiddeso  yutto eva atthato abhinnattāti daṭṭhabba. Gāthāsukhatthañcettha purisapade  īkāra, puggalāpade ca rassa katvā niddeso. 

 Ettāvatāti “esāhan”ti-ādivacanakkamena. Tīṇi  vatthūni “saraan”ti gamanāni, tikkhattu vā “saraan”ti  gamanānīti saraagamanāni. Paivedesīti attano hadayagata  vācāya pavedesi. 

 

 Saraagamanakathāvaṇṇanā

 

 Saraagamanassa visayappabhedaphalasakilesabhedāna viya, kattu ca  vibhāvanā tattha kosallāya hoti yevāti saha kattunā ta vidhi  dassetu “idāni tesu saraagamanesu kosallattha …pe…  veditabbo”ti vutta. “Yo ca saraa gacchatīti iminā  hi kattāra vibhāveti tena vinā saraagamanasseva asambhavato,  “saraagamanan”ti iminā ca saraagamanameva,  “saraan”ti-ādīhi pana yathākkama visayādayo. Kasmā  panettha vodāna na gahita, nanu vodānavibhāvanāpi tattha kosallāya  hotīti? Saccameta, ta pana sakilesaggahaeneva atthato (pg.2.176)   vibhāvita hotīti na gahita. Yāni hi nesa sakilesakāraṇāni  aññāṇādīni, tesa sabbena sabba anuppannāna anuppādanena,  uppannānañca pahānena vodāna hotīti. Atthatoti  saraasaddatthato, “saraatthato”tipi pāṭho, ayamevattho. Hisatthassa  sarasaddassa vaseneta siddhanti dassento dhātvatthavasena  “hisatīti saraan”ti vatvā ta pana hisana kesa, katha,  kassa vāti codana sodheti “saraagatānan”ti-ādinā.  Kesanti hi saraagatāna. Kathanti teneva saraagamanena.  Kassāti bhayādīnanti yathākkama sodhanā. Tattha  saraagatānanti “saraan”ti gatāna. Saraagamanenāti  “saraan”ti gamanena kusaladhammena. Bhayanti vaṭṭabhaya.  Santāsanti cittutrāsa teneva cetasikadukkhassa sagahitattā.  Dukkhanti kāyikadukkhaggahaa. Duggatiparikilesanti  duggatipariyāpanna sabbampi dukkha “duggatiya parikilissana  savibādhana, samupatāpana vā”ti katvā, tayida sabba parato  phalakathāya āvi bhavissati. Hisanañcettha vināsanameva, na pana  sattahisanamivāti dasseti “hanati vināsetīti iminā.  Etanti saraapada. Adhivacananti nāma, pasiddhavacana vā,  yathābhucca vā gua adhikicca pavattavacana. Tenāha  “ratanattayassevāti. 

 Eva hisanatthavasena avisesato saraasaddattha dassetvā idāni  tadatthavaseneva visesato dassetu “atha vāti-ādi vutta.  Ratanattayassa pacceka hisanakāraadassanameva hi purimanayato imassa  visesoti. Tattha hite pavattanenāti “sampannasīlā bhikkhave  viharathā”ti-ādinā (ma. ni. 1.64 69) atthe sattāna  niyojanena. Ahitā ca nivattanenāti “pāṇātipātassa kho  pāpako vipāko, pāpaka abhisamparāyan”ti-ādinā  ādīnavadassanādimukhena anatthato ca sattāna nivattanena. Bhaya  hisatīti hitāhitesu appavattipavattihetuka byasana appavattikaraena  vināseti. Bhavakantārā uttāraena maggasakhāto dhammo,  phalanibbānasakhāto pana assāsadānena sattāna bhaya hisatīti  yojanā. Kārānanti dānavasena, pūjāvasena ca upanītāna  sakkārāna. Anupasaggopi hi saddo sa-upasaggo viya  atthavisesavācako “appakampi kata kāra, puñña hoti  mahapphalan”ti-ādīsu viya. Anuttaradakkhieyyabhāvato (pg.2.177)   vipulaphalapailābhakaraena sattāna bhaya hi satīti yojetabba.  Imināpi pariyāyenāti ratanattayassa pacceka  hisakabhāvakāraadassanavasena vibhajitvā vuttena imināpi kāraena.  Yasmā panida saraapada nāthapada viya suddhanāmapadattā dhātvattha  antonīta katvā saketatthampi vadati, tasmā heṭṭhā saraa parāyaanti  attho vuttoti daṭṭhabba. 

  Eva saraattha dassetvā idāni saraagamanattha dassento  “tappasādāti-ādimāha. Tattha “sammāsambuddho bhagavā,  svākkhāto dhammo, suppaipanno sagho”ti evamādinā tasmi  ratanattaye pasādo tappasādo, tadeva ratanattaya garu etassāti  taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca  tappasādataggarutā, tāhi. Vihatakileso  vidhutavicikicchāsammohāsaddhiyādipāpadhammattā, tadeva ratanattaya  parāyaa parāgati tāṇa lea etassāti tapparāyao, tassa bhāvo  tapparāyaatā, sāyeva ākāro tapparāyaatākāro, tena  pavatto tapparāyaatākārappavatto. Ettha ca pasādaggahaena  lokiya saraagamanamāha. Tañhi saddhāpadhāna, na ñāṇapadhāna,  garutāgahaena pana lokuttara. Ariyā hi ratanattaya  guṇābhiññatāya pāsāṇacchatta viya garu katvā passanti, tasmā  tappasādena tadagappahānavasena vihatakileso, taggarutāya ca  agāravakaraahetūna samucchedavasenāti yojetabba. Tapparāyaatā panettha  taggatikatāti tāya catubbidhampi vakkhamāna saraagamana gahitanti  daṭṭhabba. Avisesena vā pasādagarutā jotitāti pasādaggahaena  anaveccappasādassa lokiyassa, aveccappasādassa ca lokuttarassa  gahaa, tathā garutāgahaena lokiyassa garukaraassa, lokuttarassa  cāti ubhayenapi padena ubhayampi lokiyalokuttarasaraagamana yojetabba.  Uppajjati cittametenāti uppādo, sampayuttadhammasamūho,  cittañca ta uppādo cāti cittuppādo. Samāhāradvandepi hi  katthaci pulligamicchanti saddavidū, tadākārappavatta  saddhāpaññādisampayuttadhammasahita citta saraagamana nāma  “saraanti gacchati etenāti katvā”ti vutta hoti.  “Tasamagīti-ādi kattuvibhāvanā. Tena yathāvuttacittuppādena  samagīti tasamagī. Tenāha “vuttappakārena  cittuppādenāti (pg.2.178)  Upetīti bhajati sevati payirupāsati,  jānāti vā, bujjhatīti attho. 

 Lokuttara saraagamana kesanti āha “diṭṭhasaccānan”ti,  aṭṭhanna ariyapuggalānanti attho. Kadā ta ijjhatīti āha  “maggakkhae”ti, “ijjhatī”ti padena cetassa sambandho.  Maggakkhae ijjhamāneneva hi catusaccādhigamena phalaṭṭhānampi  saraagamakatā sijjhati lokuttarasaraagamanassa bhedābhāvato, tesañca  ekasantānattā. Katha ta ijjhatīti āha  “saraagamanupakkilesasamucchedenāti-ādi,  upapakkilesasamucchedato, ārammaato, kiccato ca sakalepi ratanattaye  ijjhatīti vutta hoti. Saraagamanupakkilesasamucchedenāti cettha  pahānābhisamaya sandhāya vutta, ārammaatoti  sacchikiriyābhisamaya. Nibbānārammaa hutvā ārammaato  ijjhatīti hi yojetabba, tvā-saddo ca hetutthavācako yathā “sakko  hutvā nibbattī”ti (dha. pa. aṭṭha. 1.2.29). Apica  ārammaato”ti vuttamevattha sarūpato niyameti  “nibbānārammaa hutvāti iminā. “Kiccato”ti  tadavasesa bhāvanābhisamaya pariññābhisamayañca sandhāya vutta.  Ārammaato nibbānārammaa hutvāti etena vā  maggakkhaṇānurūpa ekārammaata dassetvā “kiccato”ti iminā  pahānato avasesa kiccattaya dassitanti daṭṭhabba. “Maggakkhae,  nibbānārammaa hutvā”ti ca vuttattā atthato maggañāṇasakhāto  catusaccādhigamo eva lokuttarasaraagamananti viññāyati. Tattha hi  catusaccādhigamane saraagamanupakkilesassa pahānābhisamayavasena  samucchindana bhavati, nibbānadhammo pana sacchikiriyābhisamayavasena,  maggadhammo ca bhāvanābhisamayavasena paivijjhiyamānoyeva  saraagamanattha sādheti, buddhaguṇā pana sāvakagocarabhūtā  pariññābhisamayavasena paivijjhiyamānā saraagamanattha sādhenti, tathā  ariyasaghaguṇā. Tenāha “sakalepi ratanattaye ijjhatīti. 

 Phalapariyattīnampettha vuttanayena maggānuguappavattiyā gahaa,  apariññeyyabhūtānañca buddhasaghaguṇāna tagguasāmaññatāyāti daṭṭhabba.  Evañhi sakalabhāvavisiṭṭhavacana upapanna hotīti. Ijjhantañca saheva  ijjhati, na lokiya viya paipāṭiyā asammohapaivedhena  paividdhattāti gahetabba. Padīpassa (pg.2.179) viya hi ekakkhaeyeva maggassa  catukiccasādhananti. Ye pana vadanti “saraagamana nibbānārammaa  hutvā na pavattati, maggassa adhigatattā pana adhigatameva ta hoti  ekaccāna tevijjādīna lokiyavijjādayo viyā”ti, tesa pana vacane  lokiyameva saraagamana siyā, na lokuttara, tañca ayuttameva  duvidhassāpi tassa icchitabbattā. Tadagappahānena  saraagamanupakkilesavikkhambhana. Ārammaato buddhādiguṇārammaa  hutvāti etthāpi vuttanayena attho, saraagamanupakkilesavikkhambhanato,  ārammaato ca sakalepi ratanattaye ijjhatīti vutta hoti. 

 Tanti lokiyasaraagamana. “Sammāsambuddho  bhagavā”ti-ādinā saddhāpailābho. Saddhāmūlikāti  yathāvuttasaddhāpubbagamā. Sahajātavasena pubbagamatāyeva hi  tammūlikatā saddhāvirahitassa buddhādīsu sammādassanassa asambhavato.  Sammādiṭṭhi nāma buddhasubuddhata, dhammasudhammata  saghasuppaipannatañca lokiyāvabodhavasena sammā ñāyena dassanato.  “Saddhāpailābho”ti iminā sammādiṭṭhivirahitāpi saddhā  lokiyasaraagamananti dasseti, “saddhāmūlikā ca  sammādiṭṭhīti pana etena saddhūpanissayā yathāvuttā paññāti.  Lokiyampi hi saraagamana duvidha ñāṇasampayutta, ñāṇavippayuttañca.  Tattha pahamena padena mātādīhi ussāhitadārakādīna viya  ñāṇavippayutta saraagamana gahita, dutiyena pana ñāṇasampayutta.  Tadubhayameva puññakiriyavatthu visesabhāvena dassetu “dasasu  puññakiriyavatthūsu diṭṭhijukammanti vuccatīti āha. Diṭṭhi eva  attano paccayehi uju karīyatīti hi atthena sammādiṭṭhiyā  diṭṭhijukammabhāvo, diṭṭhi uju karīyati etenāti atthena pana  saddhāyapi. Saddhāsammādiṭṭhiggahaena cettha tappadhānassāpi  cittuppādassa gahaa, diṭṭhijukammapadena ca yathāvuttena karaasādhanena,  evañca katvā “tapparāyaatākārappavatto cittuppādo”ti heṭṭhā  vuttavacana samatthita hoti, saddhāsammādiṭṭhīna pana visu gahaa  tasampayuttacittuppādassa tappadhānatāyāti daṭṭhabba. 

 Tayidanti lokiya saraagamanameva paccāmasati  lokuttarassa tathā bhedābhāvato. Tassa hi maggakkhaeyeva vuttanayena  ijjhanato tathāvidhassa samādānassa avijjamānattā esa bhedo na  (pg.2.180) sambhavatīti. Attā sanniyyātīyati appīyati pariccajīyati  etenāti attasanniyyātana, yathāvutta saraagamanasakhāta  diṭṭhijukamma. Ta ratanattaya parāyaa paisaraametassāti  tapparāyao  puggalo, cittuppādo vā, tassa bhāvo  tapparāyaatā, tadeva diṭṭhijukamma. “Saraan”ti adhippāyena  sissabhāva antevāsikabhāvasakhāta vattapaivattādikaraa upagacchati  etenāti sissabhāvūpagamana. Saraagamanādhippāyeneva paipatati  etenāti paipāto, paipatanañcettha  abhivādanapaccuṭṭhāna-añjalikammasāmīcikammameva, sabbattha ca atthato  yathāvuttadiṭṭhijukammameva veditabba. 

 Sasāradukkhanittharaattha attano attabhāvassa pariccajana  attapariccajana. Tapparāyaatādīsupi eseva nayo.  Hitopadesakathāpariyāyena dhammassāpi ācariyabhāvo samudācarīyati  “phalo ambo aphalo ca, te satthāro ubho mamā”ti-ādīsu  viyāti āha “dhammassa antevāsiko”ti.  “Abhivādanāti-ādi paipātassa atthadassana.  Buddhādīnayevāti avadhāraassa attasanniyyātanādīsupi  sīhagatikavasena adhikāro veditabbo. Evañhi tadaññanivattana kata  hotīti. “Imesañhīti-ādi catudhā pavattanassa samatthana,  kāraadassana vā. 

 Eva attasanniyyātanādīni ekena pakārena dassetvā idāni  aparehipi pakārehi dassetu “apicāti-ādi āraddha, etena  attasanniyyātanatapparāyaatādīna catunna pariyāyantarehipi  attasanniyyātanatapparāyaatādi katameva hoti atthassa abhinnattā yathā  ta “sikkhāpaccakkhāna-abhūtārocanānī”ti dasseti.  Jīvitapariyantikanti bhāvanapusakavacana, yāvajīva gacchāmīti  attho. Mahākassapo kira sayameva pabbajitavesa gahetvā  mahātitthabrāhmaagāmato nikkhamitvā gacchanto tigāvutamagga  paccuggamana katvā antarā ca rājagaha, antarā ca nāḷanda  bahuputtakanigrodharukkhamūle ekakameva nisinna bhagavanta passitvā  “aya bhagavā araha sammāsambuddho”ti ajānantoyeva “satthārañca  vatāha passeyya, bhagavantameva (pg.2.181) passeyyan”ti-ādinā (sa. ni.   2.154) saraagamanamakāsi. Tena vutta “mahākassapassa  saraagamana viyāti. Vitthāro kassapasayuttaṭṭhakathāya (sa.  ni. aṭṭha. 2.2.154) gahetabbo. Tattha satthārañcavatāha  passeyya, bhagavantameva passeyyanti sace aha satthāra passeyya, ima  bhagavantayeva passeyya. Na hi me ito aññena satthārā bhavitu sakkā.  Sugatañca vatāha passeyya, bhagavantameva passeyyanti sace aha  sammāpaipattiyā suṭṭhu gatattā sugata nāma passeyya, ima bhagavantayeva  passeyya. Na hi me ito aññena sugatena bhavitu sakkā.  Sammāsambuddhañca vatāha passeyya, bhagavantameva passeyyanti sace  aha sammā sāmañca saccāni buddhattā sammāsambuddha nāma passeyya, ima  bhagavantayeva passeyya, na hi me ito aññena sammāsambuddhena bhavitu  sakkāti ayamettha aṭṭhakathā. Sabbattha ca-saddo, vata-saddo  ca padapūraamatta, ce-saddena vā bhavitabba “sace”ti aṭṭhakathāya  (sa. ni. aṭṭha. 2.2.154) vuttattā. Vata-saddo ca  passitukāmatāya ekasattha dīpetītipi yujjati. 

 “So ahan”ti-ādi suttanipāte āḷavakasutte.  Tattha kiñcāpi maggeneva tassa saraagamanamāgata,  sotāpannabhāvadassanattha, pana pasādānurūpadassanatthañca eva vāca  bhindatīti tadaṭṭhakathāya (su. ni. aṭṭha. 1.181) vutta.  Gāmā gāmanti aññasmā devagāmā añña devagāma, devatāna vā  khuddaka, mahantañca gāmantipi attho. Purā puranti etthāpi  eseva nayo. Dhammassa ca sudhammatanti buddhassa subuddhata,  dhammassa sudhammata, saghassa suppaipannatañca abhitthavitvāti saha  samuccayena, pāṭhasesena ca attho, sambuddha namassamāno dhammaghosako  hutvā vicarissāmīti vutta hoti. 

 Āḷavakādīnanti ādi-saddena  sātāgirahemavatādīnampi sagaho. Nanu ca ete āḷavakādayo  adhigatamaggattā maggeneva āgatasaraagamanā, kasmā tesa  tapparāyaatāsaraagamana vuttanti? Maggenāgatasaraagamanehipi tehi  tapparāyaatākārassa paveditattā. “So aha vicarissāmi …pe…  sudhammata, (sa. ni.  1.246 su. ni. 194) te maya  vicarissāma, gāmā gāma nagā naga …pe… sudhammatan”ti (su.  ni. 182) ca hi etehi tapparāyaatākāro pavedito. Tasmā  saraagamanavisesamanapekkhitvā pavedanākāramatta upadisantena eva  vuttanti daṭṭhabba. Athāti “katha kho brāhmao  hotī”ti-ādinā puṭṭhassa aṭṭhavidhapañhassa “pubbenivāsa yo  vedī”ti-ādinā byākaraapariyosānakāle. Idañhi  majjhimapaṇṇāsake brahmāyusutte (ma. ni. 2.394)  paricumbatīti pariphusati (pg.2.182)  Parisambāhatīti parimajjati.  Evampi paipāto daṭṭhabboti evampi paramanipaccakārena  paipāto daṭṭhabbo. 

 So panesāti paipāto. Ñāti …pe…  vasenāti ettha ñātivasena, bhayavasena, ācariyavasena,  dakkhieyyavasenāti pacceka yojetabba dvandaparato suyyamānattā. Tattha  ñātivasenāti ñātibhāvavasena. Bhāvappadhānaniddeso hi aya,  bhāvalopaniddeso vā tabbhāvasseva adhippetattā. Eva sesesupi  paipātapadena cetesa sambandho tabbasena paipātassa catubbidhattā.  Tenāha “dakkhieyyapaipātenāti, dakkhieyyatāhetukena  paipātenevāti attho. Itarehīti ñātibhāvādihetukehi  paipātehi. “Seṭṭhavasenevāti-ādi tassevatthassa samatthana    Idāni “na itarehī”ti-ādinā vuttameva atthattaya yathākkama  vitthārato dassetu “tasmāti-ādi vutta. “Sākiyo  vāti pitupakkhato ñātikuladassana, “koliyo vāti  pana mātupakkhato. Vandatīti paipātassa upalakkhaavacana.  Rājapūjitoti rājūhi, rājūna vā pūjito yathā  “gāmapūjito”ti. Pūjāvacanapayoge hi kattari sāmivacanamicchanti  saddavidū. Bhagavatoti bodhisattabhūtassa, buddhabhūtassa vā bhagavato.  Uggahitanti sikkhitasippa. 

 “Catudhāti-ādi sigālovādasutte (dī. ni.  3.265) gharamāvasanti ghare vasanto, kammappavacanīyayogato  cettha bhummatthe upayogavacana. Kamma payojayeti  kasivāṇijjādikamma payojeyya. Kulānañhi na sabbakāla  ekasadisa vattati, kadāci rājādivasena āpadāpi uppajjati, tasmā  āpadāsu uppannāsu bhavissatī”ti eva manasi katvā nidhāpeyyāti  āha āpadāsu bhavissatīti. Imesu pana catūsu koṭṭhāsesu  “ekena bhoge bhuñjeyyā”ti vuttakoṭṭhāsatoyeva gahetvā bhikkhūnampi  kapaaddhikādīnampi dāna dātabba, pesakāranhāpitakādīnampi vetana  dātabbanti aya bhogapariggahaṇānusāsanī, evarūpa anusāsani  uggahetvāti attho. Idañhi diṭṭhadhammikayeva sandhāya vadati,  samparāyika, pana niyyānika vā anusāsani paccāsisantopi  dakkhieyyapaipātameva karoti nāmāti daṭṭhabba. “Yo  panāti-ādi “seṭṭhavaseneva …pe… gahātī”ti vuttassatthassa  vitthāravacana. 

 “Evan”ti-ādi (pg.2.183) pana “seṭṭhavasena ca bhijjatī”ti  vuttassa byatirekadassana. Atthavasā ligavibhattivipariṇāmoti  katvā gahitasaraṇāya upāsikāya vātipi yojetabba. Evamīdisesu.  Pabbajitampīti pi-saddo sambhāvanatthoti vutta  “pageva apabbajitan”ti. Saraagamana na bhijjati  seṭṭhavasena avanditattā. Tathāti anukaḍḍhanatthe nipāto  “saraagamana na bhijjatī”ti. Raṭṭhapūjitattāti raṭṭhe,  raṭṭhavāsīna vā pūjitattā. Tayida bhayavasena vanditabbabhāvasseva  samatthana, na tu abhedassa kāraadassana, tassa pana kāraa seṭṭhavasena  avanditattāti veditabba. Vuttañhi “seṭṭhavasena ca bhijjatī”ti.  Seṭṭhavasenāti loke aggadakkhieyyatāya seṭṭhabhāvavasenāti attho.  Tenāha “aya loke aggadakkhieyyoti vandatī”ti.  Titthiyampi vandato na bhijjati, pageva itara.  Saraagamanappabhedoti saraagamanavibhāgo, tabbibhāgasambandhato  cettha sakkā abhedopi sukhena dassetunti abhedadassana kata. 

 Ariyamaggo eva lokuttarasaraagamananti cattāri  sāmaññaphalāni vipākaphalabhāvena vuttāni. Sabbadukkhakkhayoti  sakalassa vaṭṭadukkhassa anuppādanirodho nibbāna. Ettha ca  kammasadisa vipākaphala, tabbiparīta ānisasaphalanti  daṭṭhabba. Yathā hi sālibījādīna phalāni tasadisāni vipakkāni  nāma honti, vipākaniruttiñca labhanti, na  mūlakurapattakkhandhanāḷāni, eva kusalākusalāna phalāni  arūpadhammabhāvena, sārammaabhāvena ca sadisāni vipakkāni nāma  honti, vipākaniruttiñca labhanti, na tadaññāni kammanibbattānipi  kamma-asadisāni, tāni pana ānisasāni nāma honti,  ānisasaniruttimattañca labhantīti. “Vuttañhetan”ti-ādinā  dhammapade aggidattabrāhmaavatthupāḷimāharitvā dasseti. 

 Yo cāti ettha ca-saddo byatireke, yo panāti  attho. Tatrāyamadhippāyo– byatirekatthadīpane yadi “bahu ve  saraa yanti, pabbatāni vanāni cā”ti-ādinā (dha. pa. 188)  vutta khema saraa na hoti, na uttama saraa, etañca saraamāgamma  sabbadukkhā na pamuccati, eva sati ki nāma vatthu khema saraa  hoti, uttama saraa, ki nāma vatthu saraamāgamma sabbadukkhā  pamuccatīti ce? 

  Yo (pg.2.184) ca buddhañca dhammañca, saghañca saraa  gato …pe… 

   Eta kho saraa khema, eta saraamuttama. 

  Eta saraamāgamma, sabbadukkhā pamuccatīti. (dha.  pa. 190-92). 

  Evamīdisesu. Lokiyassa saraagamanassa  aññatitthiyāvandanādinā kuppanato, calanato ca akuppa acala  lokuttarameva saraagamana pakāsetu “cattāri ariyasaccāni,  sammappaññāya passatīti vutta. Vācāsiliṭṭhatthañcettha  sammāsaddassa rassatta. “Dukkhan”ti-ādi “cattāri  ariyasaccānī”ti vuttassa sarūpadassana. Dukkhassa ca  atikkamanti dukkhanirodha. Dukkhūpasamagāminanti  dukkhanirodhagāmi. “Etan”ti “cattāri …pe…  passatī”ti (dha. pa. 190) eva vutta lokuttarasaraagamanasakhāta  ariyasaccadassana. Kho-saddo avadhāraattho padattayepi  yojetabbo. 

 Niccato anupagamanādivasenāti “niccan”ti  aggahaṇādivasena, itinā niddisitabbehi to-saddamicchanti saddavidū.  “Vuttañhetan”ti-ādinā ñāṇavibhagādīsu (ma. ni.  3.126 a. ni.  1.268) āgata pāḷi sādhakabhāvena āharati.  Aṭṭhānanti janakahetupaikkhepo. Anavakāsoti  paccayahetupaikkhepo. Ubhayenāpi kāraameva paikkhipati.  Yanti yena kāraena. Diṭṭhisampannoti maggadiṭṭhiyā  sampanno sotāpanno. Kañci sakhāranti catubhūmakesu  sakhatasakhāresu ekampi sakhāra. Niccato upagaccheyyāti  “nicco”ti gaheyya. Sukhato upagaccheyyāti “ekantasukhī  attā hoti arogo para maraṇā”ti (dī. ni. 1.76) eva  attadiṭṭhivasena “sukho”ti gaheyya, diṭṭhivippayuttacittena pana  ariyasāvako pariḷāhavūpasamattha mattahatthiparittāsito cokkhabrāhmao  viya ukkārabhūmi kañci sakhāra sukhato upagacchati. Attavāre  kasiṇādipaṇṇattisagahaattha “sakhāran”ti avatvā  “dhamman”ti vutta. Yathāha parivāre– 

  “Aniccā sabbe sakhārā, dukkhānattā ca sakhatā; 

  Nibbānañceva paññatti, anattā iti nicchayā”ti.  (pari. 257). 

 Imesu pana tīsupi vāresu ariyasāvakassa catubhūmakavaseneva  paricchedo veditabbo, tebhūmakavaseneva vā. Ya yañhi puthujjano  “nicca (pg.2.185) sukha attā”ti gāha gahāti, ta ta ariyasāvako  “anicca dukkha anattā”ti gahanto gāha viniveheti. 

 “Mātaran”ti-ādīsu janikā mātā, janako  pitā, manussabhūto khīṇāsavo arahāti adhippeto. Ki  pana ariyasāvako tehi aññampi pāṇa jīvitā voropeyyāti?  Etampi aṭṭhānameva. Cakkavattirajjasakajīvitahetupi hi so ta jīvitā  na voropeyya, tathāpi puthujjanabhāvassa mahāsāvajjatādassanattha  ariyabhāvassa ca balavatāpakāsanattha eva vuttanti daṭṭhabba.  Paduṭṭhacittoti vadhakacittena padūsanacitto, padūsitacitto vā.  Lohita uppādeyyāti jīvamānakasarīre khuddakamakkhikāya  pivanamattampi lohita uppādeyya. Sagha bhindeyyāti  samānasavāsaka samānasīmāya hita sagha pañcahi kāraehi bhindeyya,  vuttañheta “pañcahupāli ākārehi sagho bhijjati kammena, uddesena,  voharanto, anussāvanena, salākaggāhenā”ti (pari. 458)  añña satthāranti ito añña titthakara “aya me satthā”ti  eva gaheyya, neta hāna vijjatīti attho. Bhavasampadāti  sugatibhavena sampadā, ida vipākaphala. Bhogasampadāti  manussabhogadevabhogehi sampadā, ida pana ānisasaphala.  “Vuttañhetan”ti-ādinā devatāsayuttādipāḷi (sa. ni.   1.37) sādhakabhāvena dasseti. 

 Gatā seti ettha se-iti nipātamatta. Na te  gamissanti apāyabhūminti te buddha saraa gatā tannimitta apāya na  gamissanti. Mānusanti ca gāthābandhavasena visaññoganiddeso,  manussesu jātanti attho. Devakāyanti devasagha, devapura vā  “devāna kāyo samūho etthā”ti katvā. 

 “Aparampīti-ādinā saḷāyatanavagge  moggallānasayutte (sa. ni.  4.341) āgata aññampi  phalamāha, aparampi phala mahāmoggallānattherena vuttanti attho.  Aññe deveti asaraagate deve. Dasahi hānehīti dasahi  kāraehi. “Dibbenāti-ādi tassarūpadassana.  Adhigahantīti abhibhavanti atikkamitvā tiṭṭhanti.  “Esa nayo”ti iminā “sādhu kho devānaminda  dhammasaraagamana hotī”ti (sa. ni.  4.341) suttapada  atidisati. Velāmasutta (pg.2.186) nāma aguttaranikāye navanipāte  jātigottarūpabhogasaddhāpaññādīhi mariyādavelātikkantehi uḷārehi  guehi samannāgatattā velāmanāmakassa bodhisattabhūtassa  caturāsītisahassarājūna ācariyabrāhmaassa dānakathāpaisaññutta sutta  (a. ni.  9.20) tattha hi karīsassa catutthabhāgappamāṇāna  caturāsītisahassasakhyāna suvaṇṇapātirūpiyapātikasapātīna  yathākkama rūpiyasuvaṇṇa hiraññapūrāna, sabbālakārapaimaṇḍitāna,  caturāsītiyā hatthisahassāna caturāsītiyā assasahassāna,  caturāsītiyā rathasahassāna, caturāsītiyā dhenusahassāna,  caturāsītiyā kaññāsahassāna, caturāsītiyā pallakasahassāna,  caturāsītiyā vatthakoisahassāna, aparimāṇassa ca  khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni  sattasavaccharāni nirantara pavattavelāmamahādānato ekassa sotāpannassa  dinnadāna mahapphalatara, tato satasotāpannāna dinnadānato ekassa  sakadāgāmino, tato ekassa anāgāmino, tato ekassa arahato,  tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato  buddhappamukhassa saghassa dinnadāna mahapphalatara, tato cātuddisa sagha  uddissa vihārakaraa, tato saraagamana mahapphalataranti ayamattho  pakāsito. Vuttañheta 

  “Ya gahapati velāmo brāhmao dāna adāsi mahādāna,  yo ceka diṭṭhisampanna bhojeyya, ida tato mahapphalatara, yo ca sata  diṭṭhisampannāna bhojeyya, yo ceka sakadāgāmi bhojeyya, ida tato  mahapphalataran”ti-ādi (a. ni.  9.20). 

  Iminā ca ukkaṭṭhaparicchedato  lokuttarasseva saraagamanassa phala dassitanti veditabba. Tathā hi  velāmasuttaṭṭhakathāya vutta “saraa gaccheyyāti ettha maggenāgata  anivattanasaraa adhippeta, apare panāhu ‘attāna niyyātetvā dinnattā  saraagamana tato mahapphalataran’ti vuttan”ti (a. ni. aṭṭha.  3.9.20) kūṭadantasuttaṭṭhakathāya pana vakkhati “yasmā ca  saraagamana nāma tiṇṇa ratanāna jīvitapariccāgamaya puññakamma  saggasampatti deti, tasmā mahapphalatarañca mahānisasatarañcāti  veditabban”ti (dī. ni. aṭṭha. 1.350 351) iminā pana   (pg.2.187) nayena lokiyassāpi saraagamanassa phala idha dassitamevāti gahetabba.  Ācariyadhammapālattherenapi (dī. ni. ṭī. 1.250) hi  ayamevattho icchitoti viññāyati idha ceva aññāsu ca  majjhimāgamaṭīkādīsu avisesatoyeva vuttattā,  ācariyasāriputtattherenāpi ayamattho abhimato siyā  sāratthadīpaniya, (sārattha. ṭī. verañjaka-aṇḍavaṇṇanā.15)  aguttaraṭīkāyañca tadubhayasādhāraavacanato. Apare pana vadanti  “kūṭadantasuttaṭṭhakathāyampi (dī. ni. ṭī. 1.249)  lokuttarasseva saraagamanassa phala vuttan”ti, tadayuttameva tathā  avuttattā. “Yasmā …pe… detī”ti hi  tadubhayasādhāraakāraavasena tadubhayassāpi phala tattha vuttanti.  Velāmasuttādīnanti ettha ādisaddena (a. ni.   4.34 itivu. 90)  aggappasādasuttachattamāṇavakavimānādīna (vi. va. 886 ādayo) sagaho daṭṭhabbo. 

 Aññāṇa nāma vatthuttayassa guṇānamajānana tattha sammoho.  Sasayo nāma “buddho nu kho, na nu kho”ti-ādinā (dī.  ni. aṭṭha. 2.216) vicikicchā. Micchāñāṇa nāma  vatthuttayassa guṇāna aguabhāvaparikappanena viparītaggāho.  Ādisaddena anādarāgāravādīna sagaho. Sakilissatīti  sakiliṭṭha malīna bhavati. Na mahājutikanti-ādipi  sakilesapariyāyo eva. Tattha na mahājutikanti na mahujjala,  aparisuddha apariyodātanti attho. Na mahāvipphāranti na  mahānubhāva, apaṇīta anuḷāranti attho. Sāvajjoti  tahādiṭṭhādivasena sadoso. Tadeva phalavasena vibhāvetu  “aniṭṭhaphalo”ti vutta, sāvajjattā akantiphalo hotīti attho.  Lokiyasaraagamana sikkhāsamādāna viya agahitakālapariccheda  jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedo, so ca  tahādiṭṭhādivirahitattā adosoti āha “anavajjo  kālakiriyāya hotīti. Soti anavajjo saraagamanabhedo.  Satipi anavajjatte iṭṭhaphalopi na hoti, pageva aniṭṭhaphalo  avipākattā. Na hi ta akusala hoti, atha kho bhedanamattanti  adhippāyo. Bhavantarepīti aññasmimpi bhave. 

 Dharasaddassa dvikammikattā “upāsakan”ti idampi  kammameva, tañca kho ākāraṭṭhāneti atthamatta dassetu “upāsako  ayanti eva dhāretūti (pg.2.188) vutta. Dhāretūti ca upadhāretūti  attho. Upadhāraañcettha jānanamevāti dasseti “jānātūti  iminā. Upāsakavidhikosallatthanti  upāsakabhāvavidhānakosallattha. Ko upāsakoti sarūpapucchā,  ki lakkhao upāsako nāmāti vutta hoti. Kasmāti  hetupucchā, kena pavattinimittena upāsakasaddo tasmi puggale  niruhoti adhippāyo. Tenāha “kasmā upāsakoti  vuccatīti. Saddassa hi abhidheyye pavattinimittameva tadatthassa  tabbhāvakāraa. Kimassa sīlanti vatasamādānapucchā, kīdisa  assa upāsakassa sīla, kittakena vatasamādānenāya sīlasampanno  nāma hotīti attho. Ko ājīvoti kammasamādānapucchā, ko  assa sammā-ājīvo, kena kammasamādānena assa ājīvo  sambhavatīti pucchati, so pana micchājīvassa parivajjanena hotīti  micchājīvopi vibhajīyati. Kā vipattīti tadubhayesa  vippaipattipucchā, kā assa upāsakassa sīlassa, ājīvassa ca  vipattīti attho. Sāmaññaniddiṭṭhe hi sati anantarasseva vidhi vā  paisedho vāti anantarassa gahaa. Kā sampattīti  tadubhayesameva sammāpaipattipucchā, kā assa upāsakassa sīlassa,  ājīvassa ca sampattīti vuttanayena attho.  Sarūpavacanatthādisakhātena pakārena kiratīti pakiṇṇa, tadeva  pakiṇṇaka, anekākārena pavatta atthavinicchayanti attho. 

 Yo kocīti khattiyabrāhmaṇādīsu yo koci, iminā  padena akāraamettha jāti-ādivisesoti dasseti,  “saraagato”ti iminā pana saraagamanamevettha pamāṇanti.  “Gahaṭṭho”ti ca iminā āgārikesveva upāsakasaddo niruho,  na pabbajjūpagatesūti. Tamattha mahāvaggasayutte mahānāmasuttena  (sa. ni.  5.1033) sādhento “vuttañhetan”ti-ādimāha.  Tattha yatoti buddhādisaraagamanato. Mahānāmāti attano  cūḷapituno sukkodanassa putta mahānāma nāma sakyarājāna bhagavā  ālapati. Ettāvatāti ettakena buddhādisaraagamanena upāsako  nāma hoti, na jāti-ādīhi kāraehīti adhippāyo. Kāmañca  tapussabhallikāna viya dvevācika-upāsakabhāvopi atthi, so pana tadā  vatthuttayābhāvato kadāciyeva hotīti sabbadā pavatta  tevācika-upāsakabhāva (pg.2.189) dassetu “saraagato”ti vutta. Tepi hi pacchā  tisaraagatā eva, na cettha sambhavati añña paikkhipitvā eka vā  dve vā saraagato upāsako nāmāti imamatthampi ñāpetu eva vuttanti  daṭṭhabba. 

 Upāsanatoti teneva saraagamanena, tattha ca  sakkaccakāritāya gāravabahumānādiyogena payirupāsanato, iminā  katvattha dasseti. Tenāha “so hīti-ādi. 

 Veramaiyoti ettha vera vuccati pāṇātipātādidussīlya,  tassa maanato hananato vināsanato veramaiyo nāma, pañca  viratiyo viratipadhānattā tassa sīlassa. Tathā hi udāhae  mahānāmasutte vutta “pāṇātipātā paivirato  hotīti-ādi (sa. ni.  5.1033)  “yathāhāti-ādinā sādhaka, sarūpañca dasseti yathā ta  uyyānapālassa ekeneva udakapatiṭṭhānapayogena ambasecana,  garusinānañca. Yathāha ambavimāne (vi. va. 1151 ādayo)– 

          “Ambo ca sitto samao ca nhāpito, 

   Mayā ca puñña pasuta anappaka. 

          Iti so pītiyā kāya, sabba pharati attano”ti. 

          [“Ambo ca siñcato āsi, samao ca nahāpito; 

  Bahuñca puñña pasuta, aho saphala jīvitan”ti.  (idha ṭīkāya mūlapāṭho)] 

  Evamīdisesu. Ettāvatāti ettakena  pañcaveraviratimattena. 

 Micchāvaijjāti ayuttavaijjā, na sammāvaijjā,  asāruppavaijjakammānīti attho. Pahāyāti akaraeneva  pajahitvā. Dhammenāti dhammato anapetena, tena  micchāvaijjakammena ājīvanato aññampi adhammika ājīvana  paikkhipati. Samenāti avisamena, tena  kāyavisamādiduccarita vajjetvā kāyasamādinā sucaritena ājīvana  dasseti. “Vuttañhetan”ti-ādinā  pañcaguttarapāḷimāharitvā sādhaka, sarūpañca dasseti.  Vāṇijāna ayanti vaijjā, yassa kassaci vikkayo,  itthiligapadameta. Satthavaijjāti āvudhabhaṇḍa katvā vā  kāretvā vā (pg.2.190) yathākata pailabhitvā vā tassa vikkayo.  Sattavaijjāti manussavikkayo. Masavaijjāti  sūnakārādayo viya migasūkarādike posetvā masa sampādetvā vikkayo.  Majjavaijjāti ya kiñci majja yojetvā tassa vikkayo.  Visavaijjāti visa yojetvā, sagahetvā vā tassa vikkayo.  Tattha satthavaijjā paroparodhanimittatāya akaraṇīyāti vuttā,  sattavaijjā abhujissabhāvakaraato, masavaijjā vadhahetuto,  majjavaijjā pamādaṭṭhānato, visavaijjā parūpaghātakāraato. 

 Tassevāti yathāvuttassa pañcaveramailakkhaassa sīlassa  ceva pañcamicchāvaijjādippahānalakkhaassa ājīvassa ca painiddeso.  Vipattīti bhedo, pakopo ca  Eva sīla-ājīvavipattivasena  upāsakassa vipatti dassetvā assaddhiyādivasenapi dassento  “apicāti-ādimāha. Yāyāti  assaddhiyādivippaipattiyā. Caṇḍāloti nīcadhammajātikaṭṭhena  upāsakacaṇḍālo. Malanti malīnaṭṭhena upāsakamala.  Patikiṭṭhoti lāmakaṭṭhena upāsakanihīno. Sāpissāti  sāpi assaddhiyādivippaipatti assa upāsakassa vipattīti  veditabbā. Kā panāyanti vutta “te cāti-ādi.  Upāsakacaṇḍālasutta, (a. ni.  5.175) upāsakaratanasuttañca  pañcaguttare. Tattha buddhādīsu, kammakammaphalesu ca saddhāvipariyāyo  micchāvimokkho assaddhiya, tena samannāgato assaddho.  Yathāvuttasīlavipatti-ājīvavipattivasena dussīlo. “Iminā  diṭṭhādinā ida nāma magala hotī”ti eva bālajanaparikappitena  kotūhalasakhātena diṭṭhasutamutamagalena samannāgato  kotūhalamagaliko. Magala paccetīti diṭṭhamagalādibheda  magalameva pattiyāyati no kammanti kammassakata no  pattiyāyati. Ito ca bahiddhāti ito sabbaññubuddhasāsanato  bahiddhā bāhirakasamaye. Ca-saddo aṭṭhānapayutto, sabbattha  “assaddho”ti-ādīsu yojetabbo. Dakkhieyya pariyesatīti  duppaipanna dakkhiṇārahasaññī gavesati. Tatthāti bahiddhā  bāhirakasamaye. Pubbakāra karotīti pahamatara dānamānanādika  kusalakiriya karoti, bāhirakasamaye pahamatara kusalakiriya katvā  pacchā sāsane karotīti vutta hotīti (pg.2.191)  Tatthāti vā tesa  bāhirakāna titthiyānantipi vadanti. Ettha ca  dakkhieyyapariyesanapubbakāre eka katvā pañca dhammā veditabbā. 

 Assāti upāsakassa. Sīlasampadāti yathāvuttena  pañcaveramailakkhaena sīlena sampadā. Ājīvasampadāti  pañcamicchāvaijjādippahānalakkhaena ājīvena sampadā. Eva  sīlasampadā-ājīvasampadāvasena upāsakassa sampatti dassetvā  saddhādivasenapi dassento “ye cassāti-ādimāha. Ye ca  pañca dhammā, tepi assa sampattīti yojanā. Dhammehīti  guehi. Catunna parisāna ratijananaṭṭhena upāsakova ratana  upāsakaratana. Guasobhākittisaddasugandhatādīhi upāsakova  paduma upāsakapaduma. Tathā upāsakapuṇḍarīka. Sesa  vipattiya vuttavipariyāyena veditabba. 

 Nigaṇṭhīnanti nigaṇṭhasamaṇīna. Ādimhīti  pahamatthe. Ucchagganti ucchu-agga ucchukoi. Tathā  veagganti etthāpi. Koiyanti pariyantakoiya,  pariyantattheti attho. Ambilagganti ambilakoṭṭhāsa. Tathā  tittakagganti etthāpi. Vihāraggenāti ovarakakoṭṭhāsena  “imasmi gabbhe vasantāna ida nāma phala pāpuṇātī”ti-ādinā  tatavasanaṭṭhānakoṭṭhāsenāti attho  Pariveaggenāti etthāpi  eseva nayo. Aggeti ettha upayogavacanassa ekārādeso,  vacanavipallāso vā, katvā-saddo ca sesoti vutta ādi  katvāti. Bhāvatthe tā-saddoti dasseti “ajjabhāvan”ti  iminā, ajjabhāvo ca nāma tasmi dhammassavanasamaye  dharamānakatāpāpuakabhāvo. Tadā hi ta nissayavasena dharamānata  nimitta katvā tadivasanissita-aruuggamanato paṭṭhāya yāva puna  aruuggamanā etthantare ajjasaddo pavattati, tasmā tasmi samaye  dharamānakatāsakhāta ajjabhāva ādi katvāti attho daṭṭhabbo.  Ajjatanti vā ajja-icceva attho tā-saddassa sakatthavuttito yathā  “devatā”ti, aya ācariyāna mati. Eva pahamakkharena  dissamānapāṭhānurūpa attha dassetvā idāni tatiyakkharena  dissamānapāṭhānurūpa attha dassetu “ajjadaggeti vā  pāṭho”ti-ādi vutta. Āgamamattattā dakāro padasandhikaro.  Ajjāti hi nepātikamida pada. Tenāha “ajja agganti  attho”ti. 

 “Pāṇo”ti ida paramatthato jīvitindriye eva,  “pāṇupetan”ti ca karaattheneva samāsoti ñāpetu “yāva  me jīvita pavattati, tāva (pg.2.192) upetan”ti āha. Upeti  upagacchatīti hi upeto, pāṇehi karaabhūtehi upeto  pāṇupetoti attho ācariyehi abhimato. Iminā ca  “pāṇupetanti ida pada tassa saraagamanassa  āpāṇakoikatādassanan”ti imamattha vibhāveti. “Pāṇupetan”ti  hi iminā yāva me pāṇā dharanti, tāva saraa upeto, upento ca na  vācāmattena, na ca ekavāra cittuppādamattena, atha kho pāṇāna  pariccajanavasena yāvajīva upetoti āpāṇakoikatā dassitā.  “Tīhi …pe… gatan”ti ida “saraa gatan”ti etassa  atthavacana. “Anaññasatthukan”ti ida pana  antogadhāvadhāraena, aññatthāpohanena ca nivattetabbatthadassana.  Ekacco kappiyakārakasaddassa attho upāsakasaddassa vacanīyopi  bhavatīti vutta “upāsaka kappiyakārakan”ti,  attasanniyyātanasaraagamana vā sandhāya eva vuttanti daṭṭhabba. Eva  “pāṇupetan”ti iminā nītatthato dassita tassa saraagamanassa  āpāṇakoikata dassetvā eva vadanto panesa rājā “jīvitena saha  vatthuttaya paipūjento saraagamana rakkhāmī”ti adhippāya vibhāvetīti  neyyatthato vibhāvita tassa rañño adhippāya vibhāvento  “ahañhīti-ādimāha. Tattha hi-saddo samatthane,  kāraatthe vā, tena imāya yuttiyā, iminā vā kāraena upāsaka ma  bhagavā dhāretūti ayamattho pakāsito. 

 Accayana sādhumariyāda atikkamma madditvā pavattana  accayo, kāyikādi-ajjhācārasakhāto dosoti āha  “aparādho”ti, acceti abhibhavitvā pavattati etenāti   vā accayo, kāyikādivītikkamassa pavattanako  akusaladhammasakhāto doso eva, so ca aparajjhati etenāti  aparādhoti vuccati. So hi aparajjhanta purisa abhibhavitvā  pavattati. Tenāha “atikkamma abhibhavitvā pavatto”ti.  Dhammanti dasarājadhamma. Vitthāro panetassa  mahāhasajātakādīhi vibhāvetabbo. Caratīti ācarati  karoti. Dhammenevāti dhammato anapeteneva,  anapetakusaladhammenevāti attho. Tenāha “na pitughātanādinā  adhammenāti. “Paiggahātūti etassa adhivāsana  sampaicchatūti saddato attho, adhippāyato pana (pg.2.193) attha dassetu  “khamatūti vutta. Puna akaraamettha savaroti dasseti  “puna evarūpassāti-ādinā. “Aparādhassāti-ādi  aññamañña vevacana. 

  251. “Yathādhammo hito, tathevāti  imināpi yathā-saddassa anurūpatthamāha,  sādhusamāciṇṇakusaladhammānurūpanti attho. Paisaddassa anatthakata  dasseti “karosīti iminā. Paikamma karosītipi  vadanti. Yathādhamma paikaraa nāma katāparādhassa khamāpanamevāti  āha “khamāpesīti vutta hotīti. “Paiggahāmā”ti  etassa adhivāsana sampaicchāmāti attha dasseti  “khamāmāti iminā. Vuddhi hesāti ettha  ha-kāro padasiliṭṭhatāya āgamo, hi-saddo vā nipātamatta.  Esāti yathādhamma paikiriyā, āyati savarāpajjanā ca.  Tenāha “yo accaya …pe… āpajjatī”ti. Sadevakena lokena  “saraan”ti araṇīyato upagantabbato tathāgato ariyo  nāmāti vutta “buddhassa bhagavato”ti. Vineti satte etenāti  vinayo, sāsana. Vaddhati saggamokkhasampatti etāyāti  vuddhi. Katamā pana sā, yā “esā”ti niddiṭṭhā vuddhīti  codanamapanetu “yo accayan”ti-ādi vuttanti sambandha dasseti  “katamāti-ādinā, yā aya savarāpajjanā, sā “esā”ti  niddiṭṭhā vuddhi nāmāti attho. “Yathādhamma paikarotī”ti ida  āyati savarāpajjanāya pubbakiriyādassananti viññāpanattha  “yathādhamma paikaritvā āyati savarāpajjanāti vutta. Esā  hi ācariyāna pakati, yadida yena kenaci pakārena  adhippāyantaraviññāpana, etapadena pana tassāpi painiddeso sambhavati  “yathādhamma paikarotī” tipi painiddisitabbassa dassanato.  Keci pana “yathādhamma paikarotī’ti ida pubbakiriyāmattasseva  dassana, na painiddisitabbassa. ‘Āyatiñca savara āpajjatī’ti  ida pana painiddisitabbassevāti viññāpanattha eva vuttan”ti  vadanti, tadayuttameva khamāpanassāpi vuddhihetubhāvena ariyūpavāde  vuttattā. Itarathā hi khamāpanābhāvepi āyati savarāpajjanāya eva  ariyūpavādāpagamana vutta siyā, na ca pana vutta, tasmā vuttanayeneva  attho veditabboti. 

 Kasmā pana “yāyan”ti-ādinā dhammaniddeso dassito, nanu  pāḷiya “yo accayan”ti-ādinā puggalaniddeso katoti codana  sodhetu “desana panāti-ādi āraddha. Puggalādhiṭṭhāna  karontoti puggalādhiṭṭhānadhammadesana (pg.2.194) karonto. Puggalādhiṭṭhānāpi  hi puggalādhiṭṭhānadhammadesanā, puggalādhiṭṭhānapuggaladesanāti duvidhā  hoti. Ayametthādhippāyo– kiñcāpi “vuddhi hesā”ti-ādinā  dhammādhiṭṭhānadesanā āraddhā, tathāpi puna puggalādhiṭṭhāna karontena  “yo accayan”ti-ādinā puggalādhiṭṭhānadesanā āraddhā  desanāvilāsavasena, veneyyajjhāsayavasena cāti. Tadubhayavaseneva hi  dhammādhiṭṭhānādibhedena catubbidhā desanā. 

  252. Vacasāyatteti vacasā āyatte.  Vācāpaibandhatteti vadanti, ta “so hī”ti-ādinā viruddha viya  dissati. Vacasāyattheti pana vācāpariyosānattheti attho  yutto osānakaraatthassa sāsaddassa vasena sāyasaddanipphattito yathā  “dāyo”ti. Evañhi samatthanavacanampi upapanna hoti. Gamanāya  kata vācāpariyosāna katvā vuttattā tasmiyeva atthe vattatīti.  Handasaddañhi codanatthe, vacasaggatthe ca icchanti. “Handa  dāni bhikkhave āmantayāmī”ti-ādīsu (dī. ni. 2.218 sa.  ni.  1.186) hi codanatthe, “handa dāni apāyāmī”ti-ādīsu  (jā. 2.22.843) vacasaggatthe, vacasaggo ca nāma  vācāvissajjana, tañca vācāpariyosānamevāti daṭṭhabba.  Dukkarakiccavasena bahukiccatāti āha “balavakiccāti.  “Avassa kattabba kicca, itara karaṇīya. Pahama vā  kattabba kicca, pacchā kattabba karaṇīya. Khuddaka vā  kicca, mahanta karaṇīyan”tipi udānaṭṭhakathādīsu  (udā. aṭṭha. 15) vutta. Ya-ta-saddāna niccasambandhattā,  gamanakālajānanato, aññakiriyāya ca anupayuttattā “tassa  kāla tvameva jānāsīti vutta. Ida vutta hoti “tayā ñāta  gamanakāla tvameva ñatvā gacchāhī”ti. Atha vā yathā  kattabbakiccaniyojane “ima jāna, ima dehi, ima āharā”ti  (pāci. 88 93) vutta, tathā idhāpi tayā ñāta kāla tvameva  jānāsi, gamanavasena karohīti gamane niyojetīti dassetu  “tvameva jānāsīti pāṭhaseso vuttoti daṭṭhabba.  “Tikkhattu padakkhia katvāti-ādi yathāsamāciṇṇa  pakaraṇādhigatamatta dassetu vutta. Tattha padakkhianti pakārato  kata dakkhia. Tenāha “tikkhattun”ti.  Dasanakhasamodhānasamujjalanti dvīsu hatthesu jātāna dasanna  nakhāna samodhānena ekībhāvena samujjalanta, tena dvinna karatalāna  samaṭṭhapana (pg.2.195) dasseti. Añjalinti hatthapua. Añjati byatti  pakāseti etāyāti añjali. Añju-saddañhi byattiya,  alipaccayañca icchanti saddavidū. Abhimukhovāti sammukho  eva, na bhagavato piṭṭhi dassetvāti attho. Pañcappatiṭṭhitavandanānayo  vutto eva. 

  253. Imasmiyeva attabhāve vipaccanakāna attano pubbe  katakusalamūlāna khaanena khato, tesameva upahananena  upahato, padadvayenapi tassa kammāparādhameva dasseti  pariyāyavacanattā padadvayassa. Kusalamūlasakhātapatiṭṭhābhedanena  khatūpahatabhāva dassetu “bhinnapatiṭṭho jāto”ti vutta. Patiṭṭhā,  mūlanti ca atthato eka. Patiṭṭhahati sammattaniyāmokkamana etāyāti  hi patiṭṭhā, tassa kusalūpanissayasampadā, sā kiriyāparādhena  bhinnā vināsitā etenāti bhinnapatiṭṭho. Tadeva vitthārento  “tathāti-ādimāha. Yathā kusalamūlasakhātā attano  patiṭṭhānajātā, tathā anena raññā attanāva attā khato khanitoti  yojanā. Khatoti hi ida idha kammavasena siddha, pāḷiya pana  kattuvasenāti daṭṭhabba. Padadvayassa pariyāyattā “upahato”ti idha na  vutta. 

 “Rāgo rajo na ca pana reu vuccatī”ti-ādi (mahāni.  209 cūḷani. 74) vacanato rāgadosamohāva idha rajo nāmāti  vutta “rāgarajādivirahitan”ti. Vītasaddassa vigatapariyāyata  dasseti “vigatattāti iminā. Dhammesu cakkhunti  catusaccadhammesu pavatta tesa dassanaṭṭhena cakkhu. Dhammesūti vā  heṭṭhimesu tīsu maggadhammesu. Cakkhunti sotāpattimaggasakhāta  eka cakkhu, samudāyekadesavasena ādhāratthasamāsoya, na tu  niddhāraatthasamāso. So hi sāsanaganthesu, sakkataganthesu ca  sabbattha paisiddhoti. Dhammamayanti samathavipassanādhammena  nibbatta, iminā “dhammena nibbatta cakkhu dhammacakkhūti  atthamāha. Apica dhammamayanti sīlāditividhadhammakkhandhoyeva  maya-saddassa sakatthe pavattanato, anena “dhammoyeva cakkhu  dhammacakkhūti atthamāha. Aññesu hānesūti aññesu  suttapadesesu, etena yathāpāṭha tividhatthata dasseti. Idha pana  sotāpattimaggasseveta adhivacana, tasmimpi anadhigate aññesa  vattabbatāyeva abhāvatoti adhippāyo. 

 Idāni (pg.2.196) “khatāya bhikkhave rājā”ti-ādipāṭhassa  suviññeyyamadhippāya dassento “ida vutta hotīti-ādimāha.  Tattha nābhavissāti sace na abhavissatha, eva satīti attho.  Atīte hi ida kālātipattivacana, na anāgateti daṭṭhabba. Esa nayo  sotāpattimagga patto abhavissāti etthāpi. Nanu ca  maggapāpuanavacana bhavissamānattā anāgatakālikanti? Sacca  aniyamite, idha pana “idhevāsane nisinno”ti niyamitattā  atītakālikamevāti veditabba. Idañhi bhagavā rañño āsanā vuṭṭhāya  acirapakkantasseva avocāti. Pāpamittasasaggenāti devadattena,  devadattaparisāsakhātena ca pāpamittena sasaggato. Assāti  sotāpattimaggassa. “Eva santepīti-ādinā pāṭhānāruha  vacanāvasesa dasseti. Tasmāti saraa gatattā muccissatīti  sambandho. “Mama ca sāsanamahantatāyāti pāṭho yutto,  katthaci pana ca-saddo na dissati, tattha so luttaniddiṭṭhoti  daṭṭhabba. Na kevala saraa gatattāyeva muccissati, atha kho yattha  esa pasanno, pasannākārañca karoti, tassa ca tividhassapi sāsanassa  uttamatāyāti hi saha samuccayena attho adhippetoti. 

 “Yathā nāmāti-ādi dukkarakammavipākato sukarena  muccanena upamādassana. Kocīti koci puriso.  Kassacīti kassaci purisassa, “vadhan”ti ettha bhāvayoge  kammatthe sāmivacana. Pupphamuṭṭhimattena daṇḍenāti  pupphamuṭṭhimattasakhātena dhanadaṇḍena. Mucceyyāti vadhakammadaṇḍato  mucceyya, daṇḍenāti vā nissakkatthe karaavacana “sumuttā maya  tena mahāsamaenā”ti-ādīsu (dī. ni. 2.232 cūḷava. 437)  viya, pupphamuṭṭhimattena dhanadaṇḍato, vadhadaṇḍato ca mucceyyāti attho.  Lohakumbhiyanti lohakumbhinarake. Tattha hi tadanubhavanakāna  sattāna kammabalena lohamayā mahatī kumbhī nibbattā, tasmā ta  “lohakumbhīti vuccati. Uparimatalato adho patanto,  heṭṭhimatalato uddha gacchanto, ubhayathā pana saṭṭhivassasahassāni  honti. Vuttañca– 

          “Saṭṭhivassasahassāni, paripuṇṇāni sabbaso; 

          Niraye paccamānāna, kadā anto bhavissatī”ti.  (pe. va. 802 jā. 1.4.54). 

 “Heṭṭhimatala (pg.2.197) patvā, uparimatala pāpuitvā muccissatī”ti  vadanto imamattha dīpeti– yathā aññe seṭṭhiputtādayo aparāpara adho  patantā, uddha gacchantā ca anekāni vassasatasahassāni tattha  paccanti, na tathā aya, aya pana rājā yathāvuttakāraena ekavārameva  adho patanto, uddhañca gacchanto saṭṭhivassasahassāniyeva paccitvā  muccissatīti. Aya pana attho kuto laddhoti anuyoga pariharanto  “idampi kira bhagavatā vuttamevāti āha. Kirasaddo  cettha anussavanattho, tena bhagavatā vuttabhāvassa ācariyaparamparato  suyyamānata, imassa ca atthassa ācariyaparamparābhatabhāva dīpeti.  Atha pāḷiya sagīta siyāti codanamapaneti “pāḷiya pana na  āruhan”ti iminā, pakiṇṇakadesanābhāvena pāḷiyamanāruhattā  pāṭhabhāvena na sagītanti adhippāyo. Pakiṇṇakadesanā hi  pāḷiyamanāruhāti aṭṭhakathāsu vutta. 

 Yadi anantare attabhāve narake paccati, eva sati ima desana  sutvā ko rañño ānisaso laddhoti kassaci āsakā siyāti  tadāsakānivattanattha codana uddharitvā pariharitu “ida  panāti-ādi vutta. “Ayañhīti-ādinā niddālābhādika  diṭṭhadhammikasamparāyika anekavidha mahānisasa sarūpato niyametvā  dasseti. Ettha hi “aya …pe… nidda labhatīti iminā  niddālābha dasseti, tadā kāyikacetasikadukkhāpagatabhāvañca  niddālābhasīsena, “tiṇṇa …pe… akāsīti iminā  tiṇṇa ratanāna mahāsakkārakiriya, “pothujjanikāya …pe…  nāhosīti iminā sātisaya pothujjanikasaddhāpailābha dassetīti  evamādi diṭṭhadhammiko, “anāgate …pe…  parinibbāyissatīti iminā pana ukkasato samparāyiko dassito,  anavasesato pana aparāparesu bhavesu aparimāṇoyeva samparāyiko  veditabbo. 

 Tattha madhurāyāti madhurarasabhūtāya. Ojavantiyāti  madhurarasassāpi sārabhūtāya ojāya ojavatiyā. Puthujjane bhavā  pothujjanikā. Pañca māre visesato jitavāti  vijitāvī, parūpadesavirahatā cettha visesabhāvo. Pacceka  abhisambuddhoti paccekabuddho, anācariyako hutvā sāmaññeva  sambodhi abhisambuddhoti attho. Tathā hi “paccekabuddhā sayameva  bujjhanti, na pare bodhenti, attharasameva (pg.2.198) paivijjhanti, na dhammarasa.  Na hi te lokuttaradhamma paññatti āropetvā desetu sakkonti, mūgena  diṭṭhasupino viya, vanacarakena nagare sāyitabyañjanaraso viya ca nesa  dhammābhisamayo hoti, sabba iddhisamāpattipaisambhidāpabheda  pāpuantī”ti (su. ni. aṭṭha. 1.khaggavisāṇasuttavaṇṇanā; apa.  aṭṭha. 1.90 91) aṭṭhakathāsu vutta. 

 Etthāha– yadi rañño kammantarāyābhāve tasmiyeva āsane  dhammacakkhu uppajjissatha, atha katha anāgate paccekabuddho hutvā  parinibbāyissati. Yadi ca anāgate paccekabuddho hutvā  parinibbāyissati, atha katha tasmiyeva āsane dhammacakkhu  uppajjissatha, nanu ime sāvakabodhipaccekabodhi-upanissayā  bhinnanissayā dvinna bodhīna asādhāraabhāvato. Asādhāraṇā hi etā  dve yathākkama pañcagadvayagasampattiyā, abhinīhārasamiddhivasena,  pāramīsambharaakālavasena, abhisambujjhanavasena cāti? Nāya  virodho ito paratoyevassa paccekabodhisambhārāna sambharaṇīyattā.  Sāvakabodhiyā bujjhanakasattāpi hi asati tassā samavāye kālantare  paccekabodhiyā bujjhissanti tathābhinīhārassa sambhavatoti. Apare  pana bhaanti– “paccekabodhiyāyevāya rājā katābhinīhāro.  Katābhinīhārāpi hi tattha niyatimappattā tassa ñāṇassa paripāka  anupagatattā satthu sammukhībhāve sāvakabodhi pāpuissantīti bhagavā  ‘sacāya bhikkhave rājā’ti-ādimavoca, mahābodhisattānameva ca  ānantariyaparimutti hoti, na itaresa bodhisattāna. Tathā hi  paccekabodhiya niyato samāno devadatto cirakālasambhūtena lokanāthe  āghātena garutarāni ānantariyakammāni pasavi, tasmā kammantarāyena  aya idāni asamavetadassanābhisamayo rājā paccekabodhiniyāmena  anāgate vijitāvī nāma paccekabuddho hutvā parinibbāyissatī”ti  daṭṭhabba, yuttataramettha vīmasitvā gahetabba. 

 Yathāvutta pāḷimeva savaṇṇanāya nigamavasena dassento  “idamavocāti-ādimāha. Tassattho hi heṭṭhā vuttoti.  Apica pāḷiyamanāruhampi attha sagahetu  “idamavocāti-ādinā nigamana karotīti daṭṭhabba. 

  Iti (pg.2.199) sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya  ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaginā  sāṭṭhakathe piakattaye asagāsahiravisāradañāṇacārinā  anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgainā  mahāveyyākaraena ñāṇābhivasadhammasenāpatināmatherena  mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma  līnatthappakāsaniyā sāmaññaphalasuttavaṇṇanāya līnatthappakāsanā. 

 

  Sāmaññaphalasuttavaṇṇanā niṭṭhitā. 

 

 

  3. Ambaṭṭhasuttavaṇṇanā

 

 Addhānagamanavaṇṇanā

 

  254. Eva (pg.2.200) sāmaññaphalasutta savaṇṇetvā idāni  ambaṭṭhasutta savaṇṇento yathānupubba savaṇṇokāsassa pattabhāva vibhāvetu,  sāmaññaphalasuttassānantara sagītassa suttassa ambaṭṭhasuttabhāva pakāsetu  “eva me suta …pe… kosalesūti ambaṭṭhasuttan”ti āha.  Evamīdisesu. Itisaddo cettha ādi-attho,  padatthavipallāsajotako pana itisaddo luttaniddiṭṭho, ādisaddalopo vā  esa, upalakkhaaniddeso vā. Apubbapadavaṇṇanā nāma heṭṭhā  aggahitatāya apubbassa padassa atthavibhajanā. “Hitvā  punappunāgata-mattha attha pakāsayissāmī”ti (dī. ni. aṭṭha.   1.ganthārambhakathā) hi vutta, “anupubbapadavaṇṇanā”ti katthaci pāṭho,  so ayuttova ṭīkāya anuddhaattā, tathā asavaṇṇitattā ca. 

 “Rājakumārā gottavasena kosalā nāmā”ti (dī. ni.  ṭī. 1.254) ācariyena vutta. Akkharacintakā pana vadanti  “kosa lanti gahanti, kusala vā pucchantīti kosalāti.  Janapadinoti janapadavanto, janapadassa vā issarā.  “Kosalā nāma rājakumārā”ti vutteyeva siddhepi “janapadino”ti  vacana santesupi aññesu tatanāmapaññātesu tattha nivasantesu  janapadibhāvato tesameva nivasanamupādāya janapadassāya samaññāti  dassanattha. “Tesa nivāso”ti iminā “kosalāna  nivāsā kosalā”ti taddhita dasseti. “Ekopi  janapado”ti iminā pana saddatoyeveta puthuvacana, atthato panesa  eko evāti vibhāveti. Api-saddo cettha anuggahe, tena kāma  ekoyevesa janapado, tathāpi iminā kāraena puthuvacanamupapannanti  anuggahāti. Yadi ekova janapado, katha tattha bahuvacananti āha  “ruhisaddenāti-ādi, ruhisaddattā bahuvacanamupapannanti vutta  hoti. Nissitesu payuttassa puthuvacanassa, puthubhāvassa vā nissaye  abhiniropanā idha ruhi, tena vutta ācariyena idha ceva aññattha ca  majjhimāgamaṭīkādīsu “akkharacintakā hi īdisesu hānesu  yutte viya īdisaligavacanāni icchanti, ayamettha ruhi yathā  ‘aññatthāpi kurūsu viharati, agesu viharatī’ti (pg.2.201) cā”ti. Keci  pana kosalanāmābhiniropanamicchanti, ayuttameta puthuvacanassa  appayujjitabbattā. Nāmābhiniropanāya hi ekavacanampi bhavati yathā  “sīho gāyatī”ti. Tabbisesitepi janapadasadde jātisaddattā  ekavacanameva. Tenāha “tasmi kosalesu janapade”ti,  kosalanāmake tasmi janapadeti attho. Abhūtato hi vohāramatta  ruhi, bhūtatoyeva attho vinicchinitabbo. Yathā hi– 

          “Santi puttā videhāna, dīghāvu raṭṭhavaḍḍhano; 

          Te rajja kārayissanti, mithilāya pajāpatī”ti.  (jā. 2.22.276) ādīsu– 

  Taputtasakhātassa ekatthassa ruhivasena “puttā”ti  bahuvacanapayogo, tathā idhāpi tannivāsasakhātassa ekatthassa  ruhivasena “kosalesū”ti bahuvacanapayogo hoti. Yathā ca  “pāṇa na haññe, na ca’dinnamādiye”ti-ādīsu (a. ni.   8.42 43 45) jātivasena bahvatthānamekavacanapayogo, tathā  idhāpi jātivasena avayavappabhedena bahvatthassa “janapade”ti  ekavacanapayogo hoti. Vuttañca ācariyena majjhimāgamaṭīkāya  “tabbisesanepi janapadasadde jātisadde ekavacanameva. Tenāha ‘tasmi  agesu janapade’ti”. 

 Eva ruhivasena bahumhi viya vattabbe bahuvacana dassetvā  idāni bahvatthavasena bahumpi eva vattabbe bahuvacana dassento  “porāṇā panāhūti-ādimāha. Pana-saddo cettha  visesatthajotano, tena puthu-atthavisayatāya eveta puthuvacana, na  ruhivasenāti vakkhamāna visesa joteti. So hi padeso  tiyojanasataparimāṇatāya bahuppabhedoti, imasmi pana naye tesu  kosalesu janapadesūti attho veditabbo. Mahāpanādanti  mahāpanādajātaka (jā. 1.3.40 41 42) surucijātakesu (jā.  1.14.102ādayo) āgata surucino nāma videharañño putta  mahāpanādanāmaka rājakumāra. Nānānāṭakānīti  bhaṇḍukaṇḍapaṇḍukaṇḍapamukhāni chasatasahassāni nānāvidhanāṭakāni,  katthaci pana ādisaddopi diṭṭho, so jātakaṭṭhakathāya na dissati,  yadi ca dissati, tena naalaghakādīna sagaho daṭṭhabbo.  Sitamattampīti mihitamattampi. Tassa (pg.2.202) kira dibbanāṭakāna  anantarabhaveyeva diṭṭhattā manussanāṭakāna nacca amanuñña ahosi.  Nagalānipi chaḍḍetvāti kasikammappahānavasena nagalāni pahāya,  nidassanamattañceta. Na hi kevala kassakā eva, atha kho aññepi  ubhayaraṭṭhavāsino manussā attano attano kicca pahāya tasmi  magalaṭṭhāne sannipatisu. Tadā kira mahāpanādakumārassa  pāsādamagala, chattamagala, āvāhamagalanti tīṇi magalāni ekato  akasu, kāsivideharaṭṭhavāsinopi tattha sannipatitvā  atirekasattavassāni chaamanubhavisūti, adhunā pana  “nagalādīnī”ti pāṭho dissati, so na porāṇapāṭho  ṭīkāyamanuddhaattā. 

 Mahājanakāye sannipatiteti keci “pahasanavidhi  dassetvā rājakumāra hāsāpessāmā”ti, keci “ta kīḷana  passissāmā”ti eva mahājanasamūhe sannipatite.  Atulambābhiruhanadārucitakapavesanādi nānākīḷāyo dassetvā.  Sakkapesito kira dibbanāṭako rājagae ākāse hatvā upaḍḍhabhāga  nāma dasseti, ekova hattho, eko pādo, eka akkhi, ekā dāṭhā  naccati calati, upaḍḍha phandati, sesa niccalamahosi, ta disvā  mahāpanādo thoka hasitamakāsi, imamattha sandhāya “so  dibbanāṭaka dassetvā hasāpesīti vutta. Suhajjā nāma  vissāsikā “suṭṭhu hadayametesan”ti katvā. Ādisaddena  ñātakaparijanādīna sagaho. Tasmāti tathā vacanato. Ta  kusalanti vacana upādāyāti ettha “kacci kusala? Āma  kusalan”ti vacanapaivacanavasena pavattakusalavāditāya te manussā  ādito “kusalāti samañña labhisu, tesa kusalāna  issarāti rājakumārā kosalā nāma jātā, tesa  nivāsaṭṭhānatāya pana padeso kosalāti pubbe vuttanayameva.  Tenāha “so padeso kosalāti vuccatīti. Eva  majjhimāgamaṭīkāya ācariyeneva vutta. Tatrāyamadhippāyo siyā – “so padeso kosalāti vuccatī”ti saññīsaññā yathākkama  ekavacanabahuvacanavasena vuttattā purimanaye viya idhāpi ruhivaseneva  bahuvacana hoti. Rājakumārāna nāmalābhahetumattañhettha visesoti.  Idha pana ācariyena eva vutta so padesoti padesasāmaññato  vutta, vacanavipallāsena vā, te padesāti attho. Kosalāti  vuccati kusalā (pg.2.203) eva kosalāti katvā”ti (dī. ni. ṭī.  1.254) tatrāyamadhippāyo siyāso padesoti  jātisaddavasena, vacanavipallāsena vā vuttattā puthu-atthavisayatāya eva  bahuvacana hoti. Padesassa nāmalābhahetu hettha visesoti.  “Kusalan”ti hi vacanamupādāya ruhināmavasena vuttanayena kosalā  yathā “yevāpanaka, natumhākavaggo”ti. Apica vacanapaivacanavasena  “kusalan”ti vadanti etthāti kosalā. Vicitrā hi  taddhitavuttīti. Kusalanti ca ārogya “kacci nu bhoto  kusala, kacci bhoto anāmayan”ti-ādīsu (jā. 1.15.145 jā.  2.20.129) viya, kacci tumhāka ārogya hotīti attho, cheka vā  “kusalā naccagītassa  sikkhitā cāturitthiyo”ti-ādīsu (jā.  2.22.94) viya, kacci tesa nāṭakāna chekatā hotīti attho. 

 Caraa cārikā, caraa vā cāro, so eva cārikā,  tayida maggagamanameva idhādhippeta, na cuṇṇikagamanamattanti dassetu  “addhānagamanan”ti vutta, bhāvanapusakañceta,  addhānagamanasakhātāya cārikāya caramānoti vutta hoti, abhedepi  vā bhedavohārena vutta yathā “divāvihāra nisīdī”ti, (ma. ni.  1.256) addhānagamanasakhāta cārika caramāno, caraa  karontoti attho. Sabbatthako hi karabhūdhātūnamatthoti.  “Addhānamaggan”tipi katthaci pāṭho, so na sundaro. Na hi  cārikāsaddo maggavācakoti. Idāni ta vibhāgena dassetvā  idhādhippeta niyamento “cārikā ca nāmesāti-ādimāha.  Sāvakānampi ruhivasena cārikāya sambhavato tato viseseti  “bhagavato”ti iminā. Tathā hi majjhimāgamaṭṭhakathāya  vutta “cārika caramānoti ettha kiñcāpi aya cārikā nāma  mahājanasagahattha buddhānayeva labbhati, buddhe upādāya pana ruhisaddena  sāvakānampi vuccati kilañjādīhi katabījanīpi tālavaṇṭa viyā”ti.  Dūrepīti ettha pi-saddena, api-saddena vā  nātidūrepīti sampiṇḍana tatthāpi cārikāsambhavato.  Bodhaneyyapuggalanti catusaccapaivedhavasena bodhanārahapuggala.  Sahasā gamananti sīghagamana. “Mahākassapassa  paccuggamanādīsū”ti vuttameva sarūpato dasseti “bhagavā  hīti-ādinā. Paccuggacchantoti paimukha gacchanto,  paccuṭṭhahantoti attho. “Tathāti iminā “tisayojanan”ti  padamanukaḍḍhati. Pakkusāti nāma gandhārarājā.  Mahākappino (pg.2.204) nāma kukkuavatīrājā. Dhaniyo nāma  koraṇḍaseṭṭhiputto gopo. 

 Eva dhammagarutākittanamukhena mahākassapapaccuggamanādīni (sa.  ni. aṭṭha. 2.154) ekadesena dassetvā idāni  vanavāsitissasāmaerassa vatthu vitthāretvā cārika dassetu  “ekadivasan”ti-ādi āraddha. Ko panesa tissasāmaero  nāma? Sāvatthiya dhammasenāpatino upaṭṭhākakule jāto mahāpuñño  “piṇḍapātadāyakatisso, kambaladāyakatisso”ti ca pubbe laddhanāmo  pacchā “vanavāsitisso”ti pākao khīṇāsavasāmaero. Vitthāro  dhammapade (dha. pa. aṭṭha. 1.74vanavāsītissasāmaeravatthu).  Ākāsagāmīhi saddhi ākāseneva gantukāmo bhagavā  “chaabhiññāna ārocehīti avoca. Tassāti  tissasāmaerassa. Tanti bhagavanta saddhi bhikkhusaghena cīvara  pārupanta. No thero no oramattako vatāti sambandho, guena  lāmakappamāṇiko no hotīti attho. 

 Attano pattāsaneti bhikkhūna āsanapariyante. Tesa  gāmikāna dānapaisayutta magala vatvā. Kasmā pana  sadevakassa lokassa maggadesakopi samāno bhagavā evamāhāti codana  sodhetu “bhagavā kirāti-ādi vutta. Maggadesakoti  nibbānamaggassa, sugatimaggassa vā desako. 

 Tāyāti araññasaññāya. Saghakammavasena sijjhamānāpi  upasampadā satthu āṇāvasena sijjhanato “buddhadāyajja te  dassāmīti vuttanti vadanti. Apare pana  “aparipuṇṇavīsativassasseva tassa upasampada anujānanto satthā  ‘buddhadāyajja te dassāmīti avocā”ti vadanti.  Dhammasenāpatinā upajjhāyena upasampādetvā, tatoyevesa  dhammasenāpatino saddhivihārikoti aṭṭhakathāsu vutto.  Dhammapadaṭṭhakathāya pana dhammasenāpati-āditherāna  cattālīsabhikkhusahassaparivārāna attano attano parivārehi saddhi  pacceka gamana, bhagavato ca ekakasseva gamana khuddakabhāṇakāna  matena vutta, idha, pana majjhimāgamaṭṭhakathāyañca (ma. ni. aṭṭha.  2.65) aññathā gamana dīghabhāṇakamajjhimabhāṇakāna matenāti  daṭṭhabba. Ayanti mahākassapādīnamatthāya cārikā. Ya pana  anuggahantassa bhagavato gamana, aya aturitacārikā nāmāti  sambandho. 

 Ima (pg.2.205) pana cārikanti aturitacārika.  Mahāmaṇḍalanti majjhimadesapariyāpanneneva bāhirimena pamāṇena  paricchinnattā mahantatara maṇḍala. Majjhimamaṇḍalanti itaresa  ubhinna vemajjhe pavatta maṇḍala. Antomaṇḍalanti itarehi khuddaka  maṇḍala, itaresa vā antogadhattā antima maṇḍala, abbhantarima  maṇḍalanti vutta hoti. Ki panimesa pamāṇanti āha  “katthāti-ādi. Tattha navayojanasatikatā  majjhimadesapariyāpannavaseneva gahetabbā tato para aturitacārikāya  agamanato. Taduttari hi turitacārikāya eva tathāgato gacchati, na  aturitacārikāya. Pavāretvāva cārikācaraa buddhāciṇṇanti vutta  “mahāpavāraṇāya pavāretvāti-ādi. Pāṭipadadivaseti  pahamakattikapuṇṇamiyā anantare pāṭipadavase. Samantāti  gatagataṭṭhānassa catūsu passesu samantato. Mahājanakāyassa  sannipatanato purima purima āgatā nimantetu labhanti. Tathā  sannipatanameva dassetu “itaresūti-ādi vutta.  Samathavipassanā taruṇā hontīti ettha samathassa taruabhāvo  upacārasamādhivasena, vipassanāya pana sakhāraparicchedañāṇa,  kakhāvitaraañāṇa, sammasanañāṇa, maggāmaggañāṇanti catunna ñāṇāna  vasena veditabbo. Taruavipassanāti hi tesa catunna  ñāṇānamadhivacana. Pavāraṇāsagaha datvāti anumatidānavasena  datvā. Kattikapuṇṇamāyanti pacchimakattikapuṇṇamiya.  “Migasirassa pahamapāṭipadadivase”ti ida  majjhimadesavohāravasena migasiramāsassa pahama pāṭipadadivasa sandhāya  vutta, etarahi pavattavohāravasena pana pacchimakattikamāsassa  kāḷapakkhapāṭipadadivaso veditabbo. 

 Aññenapi kāraenāti bhikkhūna  samathavipassanātaruabhāvato aññenapi majjhimamaṇḍale veneyyāna  ñāṇaparipākādikāraena. Catumāsanti āsahīpuṇṇamiyā  pāṭipadato yāva pacchimakattikapuṇṇamī, tāva catumāsa. “Samantā  yojanasatan”ti-ādinā vuttanayeneva. Vasana vassa,  vasanakiriyā, vuttha vasita vassamassāti vutthavasso, tassa.  Tathāgatena vinetabbattā “bhagavato veneyyasattāti sāminiddeso  vutto, kattuniddeso vā esa. Veneyyasattāti ca caritānurūpa  vinetabbasattā. Indriyaparipāka āgamayamānoti  saddhādi-indriyāna vimuttiparipācanabhāvena paripakka paimānento.  Phussamāghaphagguacittamāsāna (pg.2.206) aññataramāsassa pahamadivase  nikkhamanato māsaniyamo ettha na katoti daṭṭhabba. Tenāha  “ekamāsa vā dviticatumāsa vā tattheva vasitvāti.  Tatthevāti vassūpagamanaṭṭhāne eva. “Sattahi vāti-ādi  “ekamāsa vā”ti-ādinā yathākkama yojetabba– yadi aparampi  ekamāsa tattheva vasati, sattahi māsehi cārika pariyosāpeti.  Yadi dvimāsa chahi, yadi timāsa pañcahi, yadi catumāsa tattheva  vasati, catūhi māsehi cārika pariyosāpetīti. Kasmā pana  cārikāgamananti āsakānivattanattha “itīti-ādi vutta.  Atireka jarādubbalo bāḷhajiṇṇo. Te kadā passissanti, na  passissanti eva. Lokānukampakāyāti lokānukampakāya eva.  Tena vutta “na cīvarādihetū”ti. 

 Jaghavihāravasenāti jaghāhi vicaraavasena, jaghāhi  vicaritvā tattha tattha katipāha nivasanavasena vā.  Sabbiriyāpathasādhāraañhi vihāravacana. Sarīraphāsukatthāyāti  ekasmiyeva hāne nibaddhavāsavasena ussannadhātukassa sarīrassa  vicaraena phāsubhāvatthāya. Aṭṭhuppattikālābhikakhanatthāyāti  aggikkhandhopamasutta (a. ni.  7.72) maghadevajātakādi (jā.  1.1.9) desanāna viya dhammadesanāya  abhikakhitabba-aṭṭhuppattikālatthāya, aṭṭhuppattikālassa vā  abhikakhanatthāya, aṭṭhuppattikāle dhammadesanatthāyāti vutta hoti.  Sikkhāpadapaññāpanatthāyāti surāpānasikkhāpadādi (pāci.  327 328 329) paññāpane viya sikkhāpadāna paññāpanatthāya.  Bodhanatthāyāti agulimālādayo (ma. ni. 2.347) viya  bodhaneyyasatte catusaccabodhanatthāya. Mahatāti mahatiyā.  Kañci, katipaye vā puggale uddissa cārikā nibaddhacārikā.  Tadaññā sambahule uddissa gāmanigamanagarapaipāṭiyā cārikā  anibaddhacārikā. Tenāha “tatthāti-ādi. Ya  caratīti kiriyāparāmasana. 

 “Esā idha adhippetā”ti vuttameva vitthārato dassetu  “tadā kirāti-ādi vutta. Dasasahassilokadhātuyāti  jātikkhettabhūta dasasahassacakkavāḷa sandhāya vutta. Kasmāti ce?  Tattheva bhabbasattāna sambhavato. Tattha hi satte bhabbe paripakkindriye  passitu buddhañāṇa abhinīharitvā hito bhagavā ñāṇajāla pattharatīti  vuccati, idañca devabrahmāna (pg.2.207) vasena vutta. Manussā pana imasmiyeva  cakkavāḷe, imasmiyeva ca saparivāre jambudīpe bodhaneyyā honti.  Bodhaneyyabandhaveti bodhaneyyasattasakhāte bhagavato bandhave.  Gottādisambandhā viya hi saccapaivedhasambandhā veneyyā bhagavato  bandhavā nāmāti. Gocarabhāvūpagamana sandhāya  “sabbaññutaññāṇajālassa anto paviṭṭho”ti vutta. Bhagavā  kira mahākaruṇāsamāpatti samāpajjitvā tato vuṭṭhāya “ye sattā bhabbā  paripakkañāṇā, te mayha ñāṇassa upaṭṭhahantū”ti citta adhiṭṭhāya  samannāharati, tassa sahasamannāhārā eko vā dve vā sambahulā vā  tadā vinayūpagā veneyyā ñāṇassa āpāthamāgacchanti, ayamettha  buddhānubhāvo. Evamāpāthagatāna pana nesa upanissaya pubbacariya,  pubbahetu, sampati vattamānañca paipatti oloketi.  Veneyyasattapariggahanatthañhi samannāhāre kate pahama nesa veneyyabhāvena  upaṭṭhāna hoti, atha “ki nu kho bhavissatī”ti  saraagamanādivasena kañci nipphatti vīmasamāno pubbūpanissayādīni  oloketi. Tenāha “atha bhagavāti-ādi. Soti  ambaṭṭho. Vādapaivāda katvāti “eva nu te  ambaṭṭhā”ti-ādinā (dī. ni. 1.262) mayā vuttavacanassa “ye  ca kho te bho gotama muṇḍakā samaakā”ti-ādinā (dī. ni.  1.263) paivacana datvā, asabbhivākyanti asappurisavāca,  tikkhattu ibbhavādanipātanavasena nānappakāra sādhusabhāvāya vācāya  vattumayutta vākya vakkhatīti vutta hoti. Nibbisevananti  vigatatudana, mānadappavasena apagataparinipphandananti attho. 

 Avasaritabbanti upagantabba. Tassa gāmassa ida  nāmamatta, kimettha atthapariyesanāyāti vutta “ijjhānagalantipi  pāṭho”ti. “Yena disābhāgenā”ti karaaniddesānurūpa karaatthe  upayogavacananti dasseti “tena avasarīti iminā.  “Yasmi padese”ti pana bhummaniddesānurūpa “ta vā  avasarīti vutta. Tadubhayamevattha vivarati “tena  disābhāgenāti-ādinā. Gatoti upagato, agamāsīti  attho. Puna gatoti sampatto, sampāpuṇīti attho.  “Icchānagale”ti ida tadā bhagavato gocaragāmanidassana,  samīpatthe ceta bhumma  “Icchānagalavanasaṇḍe”ti ida pana  nivāsaṭṭhānadassana, nippariyāyato adhikarae ceta bhummanti  tadubhayampi pada visesatthadassanena vivaranto “icchānagala  upanissāyāti-ādimāha (pg.2.208)  “Sīlakhandhāvāran”ti-ādi  vuttanayena veneyyahitasamapekkhanavaseneva bhagavato vihāradassana. Tattha  dhammarājassa bhagavato sabbaso adhammaniggahanaparā eva paipatti, sā  ca sīlasamādhipaññāvasenāti sīlādittayasseva gahaa.  Sīlakhandhāvāranti cakkavattirañño dāru-iṭṭhakādikata  khandhāvārasadisa sīlasakhāta khandhāvāra bandhitvā viharatīti  sambandho. Dārukkhandhādīhi āsamantato varanti parikkhipanti  etthāti hi khandhāvāro a-kārassa dīgha katvā, rājūna  aciranivāsaṭṭhāna. Tattha pana bhagavato  aciranivasanakiriyāsambandhamattena bhayanivāraaṭṭhena tasadisatāya  sīlampi tathā vuccati. Samādhikontanti  sammāsamādhisakhāta magalasatti. Sabbaññutaññāṇapadanti  sabbaññutaññāṇasakhāta jayamantapada. Parivattayamānoti  parijappamāno. “Sabbaññutaññāṇasaran”tipi pāṭho,  sabbaññutaññāṇavajiraggasara aparāpara samparivattamānoti attho.  Yathābhirucitena vihārenāti sabbavihārasādhāraadassana,  dibbavihārādīsu yena yena attanā abhirucitena vihārena viharatīti  attho. 

 

 Pokkharasātivatthuvaṇṇanā

 

  255. Manteti iruvedādimantasatthe.  Iruvedādayo hi guttabhāsitabbaṭṭhena “mantā”ti vuccanti. Aa-saddo  saddeti āha “sajjhāyatīti. Lokiyā pana vadanti  “brahmuno apacca brāhmao, nāgamo, atta, dīghādī”ti. Kasmā  ayameva vacanattho vuttoti āha “idamevāti-ādi. Atha  kesa itaro vacanatthoti codanamapaneti “ariyā  panāti-ādinā. Atha vā ya lokiyā vadanti “brahmunā jāto  brāhmao”ti-ādinirutti, ta paikkhipitu eva vutta. “Idamevā”ti  hi avadhāraena ta paikkhipati. “Jātibrāhmaṇānan”ti pana  iminā saddantarena dassitesu jātibrāhmaavisuddhibrāhmaavasena duvidhesu  brāhmaesu visuddhibrāhmaṇāna nirutti dassento “ariyā  panāti-ādimāha. Bahanti pāpe bahi karontīti hi ariyā  brāhmaṇā niruttinayena. “Tassa kira kāyo  setapokkharasadiso”ti idamevassa nāmalābhahetudassana, sesa pana  tappasagena yathāvijjamānavisesadassanameva. Tenāha “iti na  pokkharasadisattā pokkharasātīti sañjānantīti. Pokkharena  sadiso kāyo yassāti hi pokkharasātī niruttinayena  (pg.2.209)  Sātasaddo vā sadisattho, pokkharena sāto sadiso kāyo tathā, so  yassāti pokkharasātī. Setapokkharasadisoti setapadumavaṇṇo.  Devanagareti ālakamandādidevapure.  Ussāpitarajatatoraanti gambhīranemanikhāta accuggata rajatamaya  indakhīla  Kāḷamegharājīti kadāci dissamānā  kāḷa-abbhalekhā. Rajatapanāḷikāti rajatamayatumba.  Suvaṭṭitāti vaṭṭabhāvassa yuttaṭṭhāne suṭṭhu vaṭṭulā.  Kāḷavagatilakādīnamabhāvena suparisuddhā.  “Arājake”ti-ādināpi sobhaggappattabhāvameva nidasseti. 

 Idāni aparampi tassa nāmalābhahetu dassento “aya  panāti-ādimāha. Tattha ca “himavantapadese mahāsare  padumagabbhe nibbattīti idamevassa nāmalābhahetudassana. Sesa pana  tappasagena tathāpavattākāradassanameva. Tenāha “iti na pokkhare  sayitattā pokkharasātīti sañjānantīti. Pokkhare kamale  sayatīti hi pokkharasātī, sāta vā vuccati samasaṇṭhāna,  pokkhare jāta samasaṇṭhāna tathā, tamassatthītipi pokkharasātī.  Ya pana ācariyena vutta “imassa brāhmaassa kīdiso pubbayogo,  yena na bhagavā anuggahitu ta hāna upagatoti āhā”ti, (dī.  ni. ṭī. 1.255) tadeta “aya panā”ti-ādivacana ekadesameva  sandhāya vutta. “So tato manussalokan”ti-ādivacanato  devaloke nibbattīti ettha aparāpara nibbatti eva vuttāti  daṭṭhabba. Tathārūpena kammena nibbattimeva sandhāya  “mātukucchivāsa jigucchitvāti-ādi vutta.  “Padumagabbhe nibbattīti iminā sasedajoyeva hutvā  nibbattīti dasseti. Na pupphatīti na vikasati.  Tenāti tāpasena. Nāḷatoti pupphadaṇḍato.  Suvaṇṇacuṇṇehi piñjara hemavaṇṇo yassāti suvaṇṇacuṇṇapiñjaro,  ta, suvaṇṇacuṇṇehi vikiṇṇabhāvena hemavaṇṇanti attho. Piñjarasaddo  hi hemavaṇṇapariyāyoti sāratthadīpaniya (sārattha. ṭī.  1.22) vutta. Esa nayo padumareupiñjaranti etthāpi.  Rajatabimbakanti rūpiyamayarūpaka. Paijaggāmīti  posemi. Pāranti pariyosāna, nipphatti vā vuccati  nadīsamuddādīna pariyosānabhūta pāra viyāti katvā.  Paisandhipaññāsakhātena sabhāvañāṇena paṇḍito. Iti  kattabbesu, vedesu vā visāradapaññāsakhātena veyyattiyena (pg.2.210)  byatto.  Aggabrāhmaoti disāpāmokkhabrāhmao. Sippanti vedasippa  tasseva pakaraṇādhigatattā. Brahmadeyya adāsīti vakkhamānanayena  brahmadeyya katvā adāsi. 

 “Ajjhāvasatī”ti ettha adhi-saddo, ā-saddo ca  upasaggamatta, tato “ukkaṭṭhan”ti ida ajjhāpubbavasayoge bhummatthe  upayogavacana. Adhi-saddo vā issariyattho, ā-saddo  mariyādattho tato “ukkaṭṭhan”ti ida kammappavacanīyayoge bhummatthe  upayogavacananti dasseti “ukkaṭṭhanāmake”ti-ādinā. Tadevattha  vivaritu “tassāti-ādi vutta. “Tassa nagarassa  sāmiko hutvāti hi “abhibhavitvā”ti etassatthavivaraa, teneta  dīpeti “sāmibhāvo abhibhavanan”ti. “Yāya  mariyādāyāti-ādi pana ā-saddassatthavivaraa, teneta dīpeti  āsaddo mariyādattho, mariyādā ca nāma yāya tattha vasitabba,  sāyeva aparādhīnatā”ti. Yāya mariyādāyāti hi yāya  aparādhīnatāsakhātāya anaññasādhāraṇāya avatthāyāti attho.  “Upasaggavasenāti-ādi pana “ukkaṭṭhanāmake”ti  etassatthavivaraa, teneta dīpeti “satipi bhummavacanappasage  dhātvatthānuvattakavisesakabhūtehi duvidhehipi upasaggehi yuttattā  upayogavacanamevettha vihitan”ti. “Tassa kirāti-ādi pana  atthānugatasamaññāparidīpana. Vatthu nāma  nagaramāpanārahabhūmippadeso “ārāmavatthu, vihāravatthū”ti-ādīsu viya. 

 Ukkāti daṇḍadīpikā. Aggahesunti “ajja  magaladivaso, tasmā sunakkhatta, tatthāpi aya sukhao mā  atikkamī”ti rattivibhāyana anurakkhantā, rattiya ālokakaraatthāya  ukkā hapetvā ukkāsu jalamānāsu nagarassa vatthu aggahesu, teneta  dīpeti– ukkāsu hitāti ukkaṭṭhā. Mūlavibhujādi  ākatigaapakkhepena, niruttinayena vā ukkāsu vijjotayantīsu hitāti  ukkaṭṭhā, tathā ukkāsu hitāsu hitā āsītipi ukkaṭṭhāti.  Majjhimāgamaṭṭhakathāya pana eva vutta “tañca nagara  ‘magaladivaso sukhao, sunakkhatta mā atikkamī’ti rattimpi ukkāsu  hitāsu māpitattā ukkaṭṭhātipi vuccati, daṇḍadīpikāsu jāletvā  dhāriyamānāsu māpitattāti vutta hotī”ti, (ma. ni. aṭṭha.  1.mūlapariyāyasuttavaṇṇanā) tadapiminā sasandati ceva sameti  (pg.2.211) ca nagaravatthupariggahassapi nagaramāpanapariyāpannattāti daṭṭhabba. Apare pana  bhaanti “bhūmibhāgasampattiyā, upakaraasampattiyā, manussasampattiyā  ca ta nagara ukkaṭṭhaguayogato ukkaṭṭhāti nāma labhatī”ti.  Lokiyā pana vadanti “ukkā dhārīyati etassa māpitakāleti  ukkaṭṭhā, vaṇṇavikāroyan”ti, itthiligavasena cāya samaññā,  tenevidha payogo dissati “yathā ca bhava gotamo ukkaṭṭhāya aññāni  upāsakakulāni upasakamatī”ti (dī. ni. 1.299)  mūlapariyāyasuttādīsu (ma. ni. 1.1) ca “eka samaya  bhagavā ukkaṭṭhāya viharati subhagavane sālarājamūle”ti-ādi. Evamettha  hotu upasaggavasena upayogavacana, katha paneta sesapadesu siyāti  anuyogenāha “tassa anupayogattā sesapadesūti. Tattha  tassāti upasaggavasena upayogasaññuttassa “ukkaṭṭhan”ti padassa.  Anupayogattāti visesanabhāvena anupayuttattā.  Sesapadesūti “sattussadan”ti-ādīsu sattasu padesu. 

 Ki nu khvāya saddapayogo saddalakkhaṇānugatoti codanamapaneti  “tattha …pe… pariyesitabban”ti iminā. Tatthāti  upasaggavasena, anupayogavasena ca upayogavacananti vutte dubbidhepi  vidhāne. Lakkhaanti gahaṇūpāyañāyabhūta saddalakkhaa, sutta vā.  Pariyesitabbanti saddasatthesu vijjamānattā ñāṇena gavesitabba,  gahetabbanti vutta hoti. Etena hi saddalakkhaṇānugatovāya  saddapayogoti dasseti, saddavidū ca icchanti  “upa-anu-adhi-ā-iccādipubbavasayoge sattamiyatthe upayogavacana  pāpuṇāti, visesitabbapade ca yathāvidhimanupayogo visesanapadāna  samānādhikaraabhūtānan”ti. Tatra yadā adhi-saddo, ā-saddo ca  upasaggamatta, tadā “tatiyāsattamīnañcā”ti lakkhaena  ajjhāpubbavasayoge upayogavacana. Tathā hi vadanti “sattamiyatthe  kāladisāsu upānvajjhāvasayoge, adhipubbasihāvasāna payoge,  tappānacāresu ca dutiyā. Kāle pubbahasamaya nivāsetvā, eka  samaya bhagavā, kañci kāla purejātapaccayena paccayo, ima ratti  cattāro mahārājāno. Disāya purima disa dhataraṭṭho.  Upādipubbavasayoge gāma upavasati, gāma anuvasati, gāma  āvasati, agāra ajjhāvasati, adhipubbasihāvasāna  payoge (pg.2.212) pathavi adhisessati, gāma adhitiṭṭhati, gāma ajjhāvasati.  Tappānacāresu nadi pivati, gāma carati iccādīti. 

 Yadā pana adhi-saddo issariyattho, ā-saddo ca mariyādattho,  tadā “kammappavacanīyayutte”ti lakkhaena kammappavacanīyayoge  upayogavacana. Tathā hi vadanti “anu-ādayo upasaggā, dhī-ādayo  nipātā ca kammappavacanīyasaññā honti kiriyāsakhāta kamma  pavacanīya yesa te kammappavacanīyāti. Sesapadāna pana  yathāvidhimanupayoge katarena lakkhaena upayogavacananti?  Yathāvuttalakkhaeneva. Yajjeva tesampi ādhārabhāvato nānādhāratā  siyāti? Na, bahūnampi padāna nagaravasena ekatthabhāvato.  Sakatthamattañhi tesa nānākaraanti. Aññe pana saddavidū  evamicchanti “samānādhikaraapadāna pacceka kiriyāsambandhanena  visesitabbapadena samānavacanatā yathā ‘kaa karoti, vipula,  dassanīyan’ti ettha ‘kaa karoti, vipula karoti, dassanīya  karotī’ti pacceka kiriyāsambandhanena kammattheyeva dutiyā”ti, tadeta  vicāretabba visesanapadāna samānādhikaraṇāna  kiriyāsambajjhanābhāvato. Yadā hi kiriyāsambajjhana, tadā  visesanameva na hotīti. 

 Ussadatā nāmettha bahulatāti vutta “bahujanan”ti. Ta  pana bahulata dasseti ākiṇṇamanussan”ti-ādinā.  Araññādīsu gahetvā posetabbā posāvaniyā, etena tesa  dhammabhāva dasseti. Āvijjhitvāti parikkhipitvā.  Khaitvā katā pokkharaṇī, ābandhitvā kata taḷāka.  Acchinnūdakaṭṭhāneyeva jalajakusumāni jātānīti vutta “udakassa  niccabharitānevāti. Udakassāti ca pūraakiriyāyoge  karaatthe sāmivacana “mahante mahante sāṇipasibbake kārāpetvā  hiraññasuvaṇṇassa pūrāpetvā”ti-ādīsu (pārā. 34) viya. Saha  dhaññenāti sadhaññanti nagarasaddāpekkhāya napusakaligena vutta,  yathāvākya vā upayogavacanena. Eva sabbattha.  Pubbaṇṇāparaṇṇādibheda bahudhaññasannicayanti ettha  ādisaddena tadubhayavinimutta alābukumbhaṇḍādisūpeyya sagahāti.  Tenāyamattho viññāyati– nayidha dhaññasaddo  sāli-ādidhaññavisesavācako, posane sādhuttamattena pana  niravasesapubbaṇṇāparaṇṇasūpeyyavācako, virūpekasesavasena (pg.2.213) vā payuttoti.  Ettāvatāti yathāvuttapadattayena. Rājalīlāyāti rājūna  vilāsena. Samiddhiyā upabhogaparibhogasampuṇṇabhāvena sampatti  samiddhisampatti. 

 “Rājabhoggan”ti vutte “kena dinnan”ti avassa  pucchitabbato eva vuttanti dasseti “kenāti-ādinā.  Raññā viya bhuñjitabbanti vā rājabhogganti aṭṭhakathāto aparo  nayo. Yāva puttanattapanattaparamparā kulasantakabhāvena rājato laddhattā  “rañño dāyabhūtan”ti vutta. “Dhammadāyādā me bhikkhave  bhavathā”ti-ādīsu (ma. ni. 1.29) viya ca dāyasaddo  dāyajjapariyāyoti āha “dāyajjanti attho”ti. Katha  dinnattā brahmadeyya nāmāti codana pariharati “chatta  ussāpetvāti-ādinā. Rājanīhārena paribhuñjitabbato hi uddha  paribhogalābhassa brahmadeyyatā nāma natthi, idañca tathā dinnameva,  tasmā brahmadeyya nāmāti vutta hoti. Chejjabhejjanti  sarīradaṇḍadhanadaṇḍādibheda daṇḍamāha. Nadītitthapabbatādīsūti  nadītitthapabbatapādagāmadvāra-aavimukhādīsu. Setacchattaggahaena  sesarājakakudhabhaṇḍampi gahita tappamukhattāti veditabba. “Raññā  bhuñjitabban”tveva vutte idhādhippetattho na pākaoti  hutvā-saddaggahaa kata. Tañhi so rājakulato asamudāgatopi  rājā hutvā bhuñjitu labhatīti ayamidhādhippeto attho. Dātabbanti  dāya, “rājadāyan”ti imināva raññā dinnabhāve siddhe  “raññā pasenadinā kosalena dinnan”ti puna ca vacana  kimatthiyanti āha “dāyakarājadīpanatthan”ti-ādi. Asukena  raññā dinnanti dāyakarājassa adīpitattā eva vuttanti adhippāyo.  Ettha ca pahamanaye “rājabhoggan”ti pade pucchāsambhavato ida vutta,  dutiyanaye pana “rājadāyan”ti padeti ayampi viseso daṭṭhabbo.  Tattha atibahulatāya purato hapanokāsābhāvato passenapi  odanasūpabyañjanādi dīyati etassāti pasenadi,  aluttasamāsavasena. So hi rājā taṇḍuladoassa odanampi  tadupiyena sūpabyañjanena bhuñjati. Tathā hi na bhuttapātarāsakāle satthu  santikamāgantvā ito cito ca samparivattanta niddāya abhibhuyyamāna  ujuka nisīditumasakkonta bhagavā 

          “Middhī (pg.2.214) yadā hoti mahagghaso ca, 

          Niddāyitā samparivattasāyī. 

          Mahāvarāhova nivāpavuṭṭho, 

          Punappuna gabbhamupeti mando”ti. (dha. pa. 325  netti. 26 90). 

 Imāya gāthāya ovadi. Bhāgineyyañca so sudassana nāma  māṇava 

          “Manujassa sadā satīmato, 

          Matta jānato laddhabhojane. 

          Tanukassa bhavanti vedanā, 

          Saika jīrati āyupālayan”ti. (sa. ni.   1.24)– 

  Ima gātha bhagavato santike uggahāpetvā attano  bhuñjantassa osānapiṇḍakāle devasika bhaṇāpeti, so aparena samayena  tassā gāthāya attha sallakkhetvā punappuna osānapiṇḍapariharaena  nāḷikodanamattāya saṇṭhahitvā tanusarīro balavā sukhappatto ahosīti.  Udānaṭṭhakathāya (udā. aṭṭha. 12) pana eva vutta  “paccāmitta parasena jinātīti pasenadī”ti. Saddavidūpi hi  ja-kārassa da-kāre idamudāharanti. So hi attano bhāgineyya  ajātasatturājāna, pañcacorasatādīni ca avaruddhakāni jinātīti.  Kosalaraṭṭhassādhipatibhāvato kosalo, tasmā kosalādhipatinā  pasenadi nāmakena raññā dinnanti attho veditabbo.  Nissaṭṭhapariccattatāsakhātena puna aggahetabbabhāveneva dinnattā idha  brahmadeyya nāma, na tu purimanaye viya rājasakhepena  paribhuñjitabbabhāvena dinnattāti āha “yathāti-ādi.  Nissaṭṭha hutvā, nissaṭṭhabhāvena vā pariccatta nissaṭṭhapariccatta,  muttacāgavasena cajitanti attho. 

 Savana upalabbhoti dasseti “upalabhīti iminā, so  cāyamupalabbho savanavaseneva jānananti vutta  “sotadvārasampattavacananigghosānusārena aññāsīti.  Sotadvārānusāraviññāṇavīthivasena jānanameva hi idha savana teneva  “samao khalu bho gotamo”ti-ādinā vuttassatthassa adhigatattā, na  pana sotadvāravīthivasena sutamatta (pg.2.215) tena tadatthassa anadhigatattā.  Avadhāraaphalattā saddapayogassa sabbampi vākya antogadhāvadhāraa.  Tasmā tadatthajotakasaddena vināpi aññatthāpohanavasena assosi eva,  nāssa koci savanantarāyo ahosīti ayamattho viññāyatīti āha  “padapūraamatte nipāto”ti, antogadhāvadhāraepi ca sabbasmi  vākye nītatthato avadhāraattha kho-saddaggahaa “evā”ti sāmatthiyā  sātisaya etadatthassa viññāyamānattāti pahamavikappo vutto,  nītatthato avadhāraena ko attho ekantiko kato, avadhārito cāti  vutta “tatthāti-ādi. Atha padapūraamattena kho-saddena ki  payojananti codanamapaneti “padapūraenāti-ādinā,  akkharasamūhapadassa, padasamūhavākyassa ca siliṭṭhatāpayojanamattamevāti  attho. “Assosīti hida pada kho-sadde gahite tena  phullita maṇḍita vibhūsita viya honta pūrita nāma hoti, tena ca  purimapacchimapadāni sukhuccāraavasena siliṭṭhāni honti, na tasmi  aggahite, tasmā padapūraamattampi padabyañjanasiliṭṭhatāpayojananti vutta  hoti. Mattasaddo cettha visesanivatti-attho, tenassa  anatthantaradīpanatā dassitā, eva-saddena pana  padabyañjanasiliṭṭhatāya ekantikatā. 

 “Samao khalū”ti-ādi yathāsutatthanidassananti dasseti  “idānīti-ādinā. Samitapāpattāti ettha accanta  anavasesato savāsana samitapāpattāti attho gahetabbo. Evañhi  bāhirakavītarāgasekkhāsekkhapāpasamanato bhagavato pāpasamana yathāraha  visesita hoti. Tena vutta “bhagavā ca anuttarena ariyamaggena  samitapāpo”ti. Tadevattha niddesapāṭhena sādhetu  vuttañhetan”ti-ādimāha. Assāti anena bhikkhunā,  bhagavatā vā. Samitāti samāpitā, samabhāva vā āpādayitā,  assa vā sampadānabhūtassa santā hontīti attho. Atthānugatā cāya  bhagavati samaññāti vutta “bhagavā cāti-ādi. Tenāti  tathā samitapāpattā. Yathābhūta pavatto yathābhucca, tadeva guo,  tena adhigata tathā. “Khalūti ida nepātika  khalupacchābhattikapade (mi. pa. 4.1.8) viya, na nāma, anekatthattā  ca nipātāna anussavanatthova idhādhippetoti āha  “anussavanatthe nipāto”ti, paramparasavanañcettha (pg.2.216) anussavana.  Brāhmaajātisamudāgatanti brāhmaajātiyā āgata, jātisiddhanti  vutta hoti. Ālapanamattanti piyālapanavacanamatta, na taduttari  atthaparidīpana. Piyasamudāhārā hete “bho”ti vāāvuso”ti  vā “devāna piyā”ti vā. Dhammapade brāhmaavatthupāṭhena, (dha.  pa. 315ādayo) suttanipāte ca vāseṭṭhasuttapadena  brāhmaajātisamudāgatālapanabhāva samatthetu “vuttampi  cetan”ti-ādimāha. 

 Tatrāyamattho– sace rāgādikiñcanehi sakiñcano assa, so  āmantanādīsu “bho bho”ti vadanto hutvā vicaraato bhovādīyeva  nāma hoti, na brāhmao. “Akiñcana anādāna, tamaha brūmi  brāhmaan”ti (dha. pa. 396 su. ni. 625) sesagāthāpada.  Tattha rāgādayo satte kiñcanti maddanti palibuddhantīti  kiñcanāni. Manussā kira goehi khala maddāpentā  “kiñcehi kapila, kiñcehi kāḷakā”ti vadanti, tasmā  kiñcanasaddo maddanattho veditabbo. Yathāha niddese  “akiñcananti rāgakiñcana, dosa, moha, māna, diṭṭhi,  kilesakiñcana, duccaritakiñcana, yassete kiñcanā pahīnā  samucchinnā vūpasantā paippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā,  so vuccati akiñcano”ti (cūḷani. 28 32 60 63).  Gotamoti gottavasena parikittana, yaādiccagottan”tipi  loke vadanti, sakyaputtoti pana jātivasena sākiyoti ca  tasseva vevacana. Vuttañheta pabbajjāsutte 

          Ādiccā nāma gottena, sākiyā nāma jātiyā; 

          Tamhā kulā pabbajitomhi, na kāme abhipatthayan”ti.  (su. ni. 425). 

 Tathā cāha “gotamoti bhagavanta gottavasena  parikittetīti-ādi. Tattha ga tāyatīti gotta,  “gotamo”ti pavattamāna abhidhāna, buddhiñca ekasikavisayatāya  rakkhatīti attho. Yathā hi buddhi ārammaabhūtena atthena vinā na  vattati, eva abhidhāna abhidheyyabhūtena, tasmā so gottasakhāto  attho tāni rakkhatīti vuccati, go-saddo cettha abhidhāne, buddhiyañca  vattati. Tathā hi vadanti– 

          “Go (pg.2.217) goe cendriye bhumya, vacane ceva buddhiya; 

          Ādicce rasmiyañceva, pānīyepi ca vattate. 

          Tesu atthesu goe thī, pumā ca itare pumā”ti. 

 Tattha “gosu duyhamānāsu gato, gopañcamo”ti-ādīsu gosaddo  goe vattati. “Gocaro”ti-ādīsu indriye.  “Gorakkhan”ti-ādīsu bhūmiya. Tathā hi suttanipātaṭṭhakathāya  vāseṭṭhasuttasavaṇṇanāya vutta “gorakkhanti khettarakkha, kasikammanti  vutta hoti. Pathavī hi ‘go’ti vuccati, tappabhedo ca “khettan”ti  (su. ni. aṭṭha. 2.619-626). “Gotta nāma dve gottāni  hīnañca gotta, ukkaṭṭhañca gottan”ti-ādīsu (pāci. 15) vacane,  buddhiyañca vattati. “Gogotta gotama name”ti porāṇakaviracanāya  ādicce, ādiccabandhu gotama sammāsambuddha namāmīti hi attho,  “uhagū”ti-ādīsu rasmiya, uhā gāvo rasmiyo etassāti hi  uhagu, sūriyo. “Gosītacandanan”ti-ādīsu (a. ni.  ṭī. 1.49) pānīye  gosakhāta pānīya viya sīta, tadeva candana  tathā. Tasmiñhi uddhanato uddharitapakkuthitatelasmi pakkhitte  takhaaññeva ta tela sītala hotīti. Etesu pana atthesu goe  vattamāno go-saddo yathāraha itthiligo ceva pulligo ca, sesesu pana  pulligoyeva. 

 Ki paneta gotta nāmāti? Aññakulaparamparāya asādhāraa  tassa kulassa ādipurisasamudāgata takulapariyāpannasādhāraa  sāmaññarūpanti daṭṭhabba. Sādhāraameva hi ida takulapariyāpannāna  sādhāraato ca sāmaññarūpa. Tathā hi takule jātā  suddhodanamahārājādayopi “gotamo” tveva vuccanti, teneva bhagavā  attano pitara suddhodanamahārājāna “atikkantavarā kho gotama  tathāgatā”ti (mahāva. 105) avoca, vessavaopi mahārājā  bhagavanta “vijjācaraasampanna, buddha vandāma gotaman”ti, (dī. ni.  3.288) āyasmāpi vagīso āyasmanta ānanda “sādhu nibbāpana  brūhi, anukampāya gotamā”ti (sa. ni.  1.212). Idha pana  bhagavantameva. Tenāha “bhagavanta gottavasena parikittetī”ti.  Tasmāti yathāvuttamatthattaya paccāmasati. Ettha ca  “samao”ti iminā (pg.2.218) sarikkhakajanehi bhagavato bahumatabhāvo  dassito tabbisayasamitapāpatāparikittanato, “gotamo”ti  iminā lokiyajanehi tabbisaya-uḷāragottasambhūtatāparikittanato. 

  Sakyassa suddhodanamahārājassa putto sakyaputto,  iminā pana uccākulaparidīpana  uditoditavipulakhattiyakulasambhūtatāparikittanato.  Sabbakhattiyānañhi ādibhūtamahāsammatamahārājato paṭṭhāya asambhinna  uḷāratama sakyarājakula. Yathāha– 

         “Mahāsammatarājassa, vasajo hi mahāmuni; 

         Kappādismiñhi rājāsi, mahāsammatanāmako”ti.  (mahāvase dutiyaparicchede pahamagāthā). 

 Katha saddhāpabbajitabhāvaparidīpananti āha  “kenacīti-ādi. Parijiyana parihāyana pārijuñña,  parijiratīti vā parijiṇṇo, tassa bhāvo pārijuñña,  tena. Ñātipārijuññabhogapārijuññādinā kenaci pārijuññena  parihāniyā anabhibhūto anajjhotthao hutvā pabbajitoti attho.  Tadeva pariyāyantarena vibhāvetu “aparikkhīṇayeva ta kula  pahāyāti vutta. Aparikkhīṇanti hi  ñātipārijuññabhogapārijuññādinā kenaci pārijuññena aparikkhaya.  Saddhāya pabbajitoti saddhāya eva pabbajito. Evañhi  “kenacī”ti-ādinā nivattitavacana sūpapanna hoti. Nanu ca  “sakyakulā pabbajito”ti ida uccākulā pabbajitabhāvaparidīpanameva  siyā tadatthasseva viññāyamānattā, na saddhāpabbajitabhāvaparidīpana  tadatthassa aviññāyamānattāti? Na kho paneva daṭṭhabba mahanta  ñātiparivaṭṭa, mahantañca bhogakkhandha pahāya saddhāpabbajitabhāvassa  atthato siddhattā. Tathā hi lokanāthassa abhijātiya tassa kulassa  na kiñci pārijuñña, atha kho vuḍḍhiyeva, tato tassa  samiddhatamabhāvo loke pākao paññāto hoti, tasmā “sakyakulā  pabbajito”ti ettakeyeva vutte tathā samiddhatama kula pahāya  saddhāpabbajitabhāvo siddhoyevāti, ima parihāra “kenaci  pārijuññenā”ti-ādinā vibhāvetīti daṭṭhabba. Tato paranti  “kosalesu cārika caramāno”ti-ādivacana. 

          “Sādhu dhammaruci rājā, sādhu paññāṇavā naro; 

          Sādhu mittānamadubbho, pāpassākaraa sukhan”ti.  Ādīsu– 

  Viya (pg.2.219) sādhusaddo idha sundaratthoti āha “sundara  kho panāti. Khoti avadhāraatthe nipāto, panāti  pakkhantaratthe. Eva sātthakatāviññāpanatthañhi savaṇṇanāyametesa  gahaa. Sundaranti ca bhaddaka, bhaddakatā ca passantāna  hitasukhāvahabhāvenāti vutta “atthāvaha sukhāvahan”ti.  Attho cettha diṭṭhadhammikasamparāyikaparamatthavasena tividha hita  sukhampi tatheva tividha sukha. 

 Tathārūpānanti tādisāna, aya saddato attho. Atthamatta  pana dassetu “evarūpānan”ti vutta. Yādisehi ca guehi  bhagavā samannāgato catuppamāṇikassa lokassa  sabbakālampi-accantāya-saddhāya-pasādanīyo tesa yathābhūtasabhāvattā,  tādisehi guehi samannāgatabhāva sandhāya “tathārūpāna arahatan”ti  vuttanti dassento “yathārūpo”ti-ādimāha.  Laddhasaddhānanti laddhasaddahāna, parajanassa saddha pailabhantānanti  vutta hoti. Laddhasaddānanti vā pailaddhakittisaddāna, etena  “arahatan”ti padassa arahantānanti attho, arahantasamaññāya ca  pākaabhāvo dassito, apica “yathārūpo so bhava gotamo”ti  iminā “tathārūpānan”ti padassa aniyamavasena attha dassetvā  sarūpaniyamavasenapi dassetu “yathābhuccaguṇādhigamena loke  arahantoti laddhasaddhānan”ti vutta, idampi hi “tathārūpānan”ti  padasseva atthadassana, ayameva ca nayo ācariyehi adhippeto idha  ṭīkāya, (dī. ni. ṭī. 1.255) sāratthadīpaniyañca  tatheva vuttattā. “Yathārūpā te bhavanto arahanto”ti avatvā  “yathārūpo so bhava gotamo”ti vacana bhagavatiyeva garugāravavasena  “tathārūpāna arahatan”ti puthuvacananiddiṭṭhabhāvaviññāpanattha   Attani, garūsu ca hi bahuvacana icchanti saddavidū.  “Yathābhucca …pe… arahatan”ti iminā ca dhammappamāṇāna,  lūkhappamāṇānañca sattāna bhagavato pasādāvahata yathārutato dasseti  arahantabhāvassa tesaññeva yathāraha visayattā, tadassanena pana  itaresampi rūpappamāṇaghosappamāṇāna pasādāvahatā dassitāyeva  tadavinābhāvatoti daṭṭhabba. 

 Pasādasommānīti pasannāni, sītalāni ca, pasādavasena  vā sītalāni, anena pasannamanata dasseti. “Dassanan”ti vuttepi  taduttari kattabbatāsambhavato (pg.2.220) aya sambhāvanattho labbhatīti āha  “dassanamattampi sādhu hotīti. Itarathā hi “dassanaññeva  sādhu, na taduttari karaan”ti anadhippetattho āpajjati, sambhāvanattho  cettha pi-saddo, api-saddo vā luttaniddiṭṭho. “Brahmacariya  pakāsetī”ti ettha iti-saddo “abbhuggato”ti iminā  sambandhamupagato, tasmā aya “sādhu hotī”ti idha iti-saddo  “brāhmao pokkharasātī ambaṭṭha māṇava āmantesī”ti iminā  sambajjhitabbo, “ajjhāsaya katvā”ti ca pāṭhaseso tadatthassa  viññāyamānattā. Yassa hi attho viññāyati, saddo na payujjati,  so “pāṭhaseso”ti vuccati, imamattha vibhāvento āha  “dassanamattampi sādhu hotīti eva ajjhāsaya katvāti.  Mūlapaṇṇāsake cūḷasīhanādasuttaṭṭhakathāya (ma. ni. aṭṭha.  1.144) āgata kosiyasakuavatthu cettha kathetabba. 

 

 Ambaṭṭhamāṇavakathāvaṇṇanā

 

  256. “Ajjhāyako”ti ida pahamapakatiyā  garahāvacanameva, dutiyapakatiyā pasasāvacana katvā voharanti yathā ta  “puriso naro”ti dassetu aggaññasuttapada (dī. ni.  3.132) mudāhaa. Tattha imeti jhāyakanāmena samaññitā  janā. Na jhāyantīti paṇṇakuṭīsu jhāna na appenti na  nipphādenti, gāmanigamasāmanta osaritvā vedaganthe karontāva  acchantīti attho. Ta panetesa brāhmaajhāyakasakhāta  pahamadutiyanāma upādāya tatiyameva jātanti āha  “ajjhāyakātveva tatiya akkhara upanibbattan”ti,  akkharanti ca nirutti samaññā. Sā hi tasmiyeva  niruhabhāvena aññattha asañcaraato “akkharan”ti vuccati.  Mante parivattetīti vede sajjhāyati, pariyāpuṇātīti attho.  Idha hi adhi-āpubba-i-saddavasena padasandhi, itarattha pana jhe-saddavasena.  Mante dhāretīti yathā-adhīte mante asammūḷhe katvā hadaye  hapeti. 

 Āthabbaavedo parūpaghātakarattā sādhūnamaparibhogoti katvā  “iruvedayajuvedasāmavedānan”ti vutta. Tattha iccante thomīyante  devā etāyāti iru ica-dhātuvasena ca-kārassa ra-kāra katvā,  itthiligoya (pg.2.221)  Yajjante pujjante devā anenāti yaju  punnapusakaligavasena. Soyanti anta karonti, sāyanti vā tanu  karonti pāpamanenāti sāma so-dhātupakkhe o-kārassa ā-kāra  katvā. Vidanti dhamma, kamma vā etehīti vedā, te eva  mantā “sugatiyopi munanti, suyyanti ca etehī”ti katvā.  Paharaa saghaṭṭana pahata, oṭṭhāna pahata tathā, tassa karaavasena,  oṭṭhāni cāletvā paguabhāvakaraavasena pāra gato, na  atthavibhāvanavasenāti vutta hoti. Pāragūti ca  niccasāpekkhatāya kitantasamāso. 

 “Saha nighaṇṭunāti-ādinā yathāvākya vibhatyantavasena  nibbacanadassana. Nighaṇṭurukkhādīnanti nighaṇṭu nāma  rukkhaviseso, tadādikānamatthānanti attho, etena  nighaṇṭurukkhapariyāya ādi katvā tappamukhena sesapariyāyāna tattha  dassitattā so gantho nighaṇṭu nāma yathā ta “pārājikakaṇḍo,  kusalattiko”ti ayamattho dassito iminā yathārutameva tadatthassa  adhigatattā. Ācariyā pana eva vadanti “vacanīyavācakabhāvena  attha, saddañca nikhaati bhindati vibhajja dassetīti nikhaṇḍu,  so eva kha-kārassa gha-kāra katvā ‘nighaṇḍūti vutto”ti  (dī. ni. ṭī. 1.256), tadeta aṭṭhakathānayato aññanayadassananti  gahetabba. Itarathā hi so aṭṭhakathāya virodho siyā, vicāretabbameta.  Akkharacintakā pana evamicchanti “tattha tatthāgatāni nāmāni  nissesato ghaenti rāsi karonti etthāti nighaṇṭu  niggahitāgamenā”ti. Vevacanappakāsakanti pariyāyasaddadīpaka,  ekekassa atthassa anekapariyāyavacanavibhāvakanti attho.  Nidassanamattañceta anekesampi atthāna  ekasaddavacanīyatāvibhāvanavasenapi tassa ganthassa pavattattā. Ko  panesoti? Etarahi nāmaligānusāsanaratanamālābhidhānappadīpikādi.  Vacībhedādilakkhaṇā kiriyā kappīyati etenāti  kiriyākappo, tatheva vividha kappīyati etenāti  vikappo, kiriyākappo ca so vikappo cāti  kiriyākappavikappo. So hi  vaṇṇapadasambandhapadatthādivibhāgato bahuvikappoti katvā  “kiriyākappavikappo”ti vuccati, so ca ganthavisesoyevāti vutta  “kavīna upakārāvaha satthan”ti, catunnampi kavīna  kavibhāvasampadābhogasampadādipayojanavasena upakārāvaho ganthoti  attho (pg.2.222)  Ko panesoti? Kabyabandhanavidhividhāyako  kabyālakāragītāsubodhālakārādi. Ida pana mūlakiriyākappagantha  sandhāya vutta. So hi mahāvisayo satasahassagāthāparimāṇo, ya  “nayacariyādipakaraan”tipi vadanti. Vacanatthato pana kiayati  gameti ñāpeti kiriyādivibhāganti keubha kia-dhātuto  abhapaccayavasena, a-kārassa ca ukāro. Atha vā kiriyādivibhāga  anavasesapariyādānato kiento gamanto obheti pūretīti keubha  kia-saddūpapada-ubhadhātuvasena. Apica kianti gacchanti kavayo  bandhesu kosallametenāti keubha, purimanayenevettha padasiddhi.  hānakaraṇādivibhāgato, nibbacanavibhāgato ca akkharā pabhedīyanti  etenāti akkharappabhedo, ta pana chasu vedagesu pariyāpanna  pakaraadvayamevāti vutta “sikkhā ca nirutti cāti. Tattha  sikkhanti akkharasamayametāyāti sikkhā, akārādivaṇṇāna  hānakaraapayatanapaipādakasattha. Nicchayena, nissesato vā utti  nirutti, vaṇṇāgamavaṇṇavipariyāyādilakkhaa. Vuttañca– 

          “Vaṇṇāgamo vaṇṇavipariyāyo, 

          Dve cāpare vaṇṇavikāranāsā. 

          Dhātussa atthātisayena yogo, 

          Taduccate pañcavidhā niruttī”ti. (pārā. aṭṭha.  1.verañjakaṇḍavaṇṇanā; visuddhi. 1.144 mahāni. aṭṭha. 1.50). 

 Idha pana tabbasena anekadhā nibbacanaparidīpaka sattha  uttarapadalopena “niruttī”ti adhippeta nibbacanavibhāgatopi  akkharapabhedabhāvassa ācariyehi (dī. ni. ṭī. 1.256) vuttattā,  tamantarena nibbacanavibhāgassa ca byākaraagena sagahitattā.  Byākaraa, nirutti ca hi paccekameva vedaga yathāhu– 

          “Kappo byākaraa joti-sattha sikkhā nirutti ca. 

          Chandoviciti cetāni, vedagāni vadanti chā”ti. 

 Tasmā byākaraagena asakarabhūtameva niruttinayena  nibbacanamidhādhippeta, na chasu byañjanapadesu viya  tadubhayasādhāraanibbacana vedagavisayattāti veditabba. Aya panettha  mahāniddesaṭṭhakathāya (mahāni. aṭṭha. 50)  āgataniruttinayavinicchayo (pg.2.223)  Tattha hi “nakkhattarājāriva  tārakānan”ti (jā. 1.1.11 25) ettha ra-kārāgamo viya  avijjamānassa akkharassa āgamo vaṇṇāgamo nāma. Hisanattā  “hiso”ti vattabbe “sīho”ti parivattana viya  vijjamānānamakkharāna heṭṭhupariyavasena parivattana vaṇṇavipariyāyo  nāma. “Navachannakedāni diyyatī”ti (jā. 1.6.88) ettha  a-kārassa e-kārāpajjana viya aññakkharassa aññakkharāpajjana  vaṇṇavikāro nāma. “Jīvanassa mūto jīvanamūto”ti  vattabbe “jīmūto”ti va-kāra na-kārāna vināso viya  vijjamānakkharāna vināso vaṇṇavināso nāma. “Pharusāhi  vācāhi pakubbamāno, āsajja ma tva vadase kumārā”ti (jā.  1.10.85) ettha “pakubbamāno”ti padassa abhibhavamānoti  atthapaipādana viya tattha tattha yathāyoga visesatthapaipādana  dhātūnamatthātisayena yogo nāmāti. 

 Yathāvuttappabhedāna tiṇṇa vedāna aya catutthoyeva siyā, atha  kena saddhi pañcamoti āha āthabbaaveda catuttha katvāti.  Āthabbaavedo nāma āthabbaavedikehi vihito parūpaghātakaro  manto, so pana itihāsapañcamabhāvappakāsanattha gaitatāmattena gahito,  na sarūpavasena, evañca katvā “etesan”ti padassa tesa  tiṇṇa vedānantveva attho gahetabbo. Tañhi “tiṇṇa vedānan”ti  etassa visesananti. Itiha asāti eva idha loke ahosi  āsātipi katthaci pāṭho, soyevattho. Iha hāne  iti eva, ida vā kamma, vatthu vā āsa icchāhītipi  attho. Tassa ganthassa mahāvisayatādīpanatthañcettha vicchāvacana,  iminā “itihāsā”ti vacanena paisayutto itihāso  taddhitavasenāti attha dasseti. Itiha āsa, itiha āsā”ti  īdisavacanapaisayutto itihāso niruttinayenāti  atthadassanantipi vadanti. Akkharacintakā pana evamicchanti  “itiha-saddo pārampariyopadese ekova nipāto, asati vijjatīti  aso, itiha aso etasminti itihāso  samāsavasenā”ti, tesa mate “itiha asāti ettha eva  pārampariyopadeso asa vijjamāno ahosīti attho.  “Purāṇakathāsakhāto”ti iminā tassa ganthavisesabhāvamāha,  bhāratanāmakāna dvebhātikarājūna yuddhakathā, rāmarañño sītāharaakathā,  narasīharājuppattikathāti evamādipurāṇakathāsakhāto (pg.2.224)   bhāratapurāṇarāmapurāṇanarasīhapurāṇādigantho itihāso nāmāti vutta  hoti. “Tesa itihāsapañcamāna vedānan”ti iminā  yathāvākya “tiṇṇa vedānan”ti ettha visesanabhāva dasseti. 

 Pajjati attho etenāti pada,  nāmākhyātopasagganipātādivasena anekavibhāga vibhattiyantapada.  Tadapi byākarae āgatamevāti vutta “tadavasesan”ti, padato  avasesa pakatipaccayādisaddalakkhaabhūtanti attho. Ta ta sadda,  tadatthañca byākaroti byācikkhati etenāti byākaraa,  visesena vā ākarīyante pakatipaccayādayo abhinipphādīyante ettha,  anenāti vā byākaraa, sādhusaddānamanvākhyāyaka  muddhabodhabyākaraa sārassatabyākaraa  pāṇinībyākaraacandrabyākaraṇādi adhunāpi vijjamānasattha.  Adhīyatīti ajjhāyati. Vedetīti paresa vāceti.  Ca-saddo atthadvayasamuccinanattho, vikappanattho vā atthantarassa  vikappitattā. Vicitrā hi taddhitavutti. Padakoti  byākaraesu āgatapadakosalla sandhāya vutta, veyyākaraoti  tadavasiṭṭhapakatipaccayādisaddavidhikosallanti imassatthassa viññāpanattha  padadvayassa ekato atthavacana. Esā hi ācariyāna pakati, yadida  yena kenaci pakārena atthantaraviññāpana. Aya aṭṭhakathāto  aparo nayo– te eva vede padaso kāyatīti padakoti.  Tattha padasoti gajjabandhapajjabandhapadena. Kāyatīti katheti  yathā “jātakan”ti, iminā vedakārakasamatthata dasseti. Evañhi  “ajjhāyako”ti-ādīhi imassa viseso pākao hotīti. 

 Āyati hita bālajanasakhāto loko na yatati na īhati  anenāti lokāyata. Tañhi gantha nissāya sattā  puññakiriyāya cittampi na uppādenti, lokā vā bālajanā  āyatanti ussahanti vādassādena etthāti lokāyata.  Aññamaññaviruddha, saggamokkhaviruddha vā tanonti etthāti  vitaṇḍo a-paccayavasena, na-kārassa ca a-kāra katvā, viruddhena  vādadaṇḍena tāḷenti vādino etthāti vitaṇḍo tai-dhātuvasena,  niggahītāgamañca katvā. Adesampi ya nissāya vādīna vādo  pavatto, ta tesa desatopi upacāravasena vuccati yathā “cakkhu  (pg.2.225) loke piyarūpa sātarūpa, etthesā tahā pahīyamānā pahīyati, ettha  nirujjhamānā nirujjhatī”ti, (dī. ni. 2.401 ma. ni.  1.133 vibha. 204) visesena vā paṇḍitāna mana taenti  cālenti etenāti vitaṇḍo, ta vadanti, so vādo vā  etesanti vitaṇḍavādā, tesa sattha tathā. Lakkhaadīpakasattha  uttarapadalopena, taddhitavasena vā lakkhaanti dasseti  “lakkhaadīpakan”ti-ādinā. Lakkhīyati buddhabhāvādi  anenāti lakkhaa, nigrodhabimbatādi. Tenāha “yesa  vasenāti-ādi. Dvādasasahassaganthapamāṇanti ettha  bhāṇavārappamāṇādīsu viya bāttisakkharaganthova adhippeto. Vuttañhi – 

          “Aṭṭhakkharā ekapada, ekā gāthā catuppada; 

          Gāthā cekā mato gantho, gantho bāttisatakkharo”ti. 

 

 Dvādasahi guitasahassabāttisakkharaganthappamāṇanti attho.  Yatthāti yasmi lakkhaasatthe, ādhāre ceta bhumma yathā “rukkhe  sākhā”ti. Soasa ca sahassañca soasasahassa,  soasādhikasahassagāthāparimāṇāti attho. Evañhi  ādhārādheyyavacana sūpapanna hotīti. Padhānavasena buddhāna  lakkhaadīpanato buddhamantā nāma. Paccekabuddhādīnampi hi  lakkhaa tattha dīpitameva. Tena vutta “yesa vasenāti-ādi. 

 “Anūno paripūrakārīti atthamattadassana, saddato pana  adhigatamattha dassetu “avayo na hotīti vutta. Ko panesa  avayoti anuyogamapaneti “avayo nāmāti-ādinā.  Ayamettādhippāyo– yo tāni sandhāretu sakkoti, so “vayo”ti  vuccati. Yo pana na sakkoti, so avayo nāma. Yo ca avayo  na hoti, so “dve paisedhā pakatiyatthagamakā”ti ñāyena vayo  evāti. Vayatīti hi vayo, ādimajjhapariyosānesu  katthacipi aparikilamanto avitthāyanto te ganthe santāne paeti  byavaharatīti attho. Aya pana vinayaṭṭhakathānayo (pārā.  84)– anavayoti anu avayo, sandhivasena u-kāralopo,  anu anu avayo anūno, paripuṇṇasippoti attho. Vayoti  hi hāni “āyavayo”ti-ādīsu viya, natthi etassa yathāvuttaganthesu  vayo ūnatāti avayo, anu anu avayo anavayoti. 

 “Anuññāto”ti (pg.2.226) padassa kammasādhanavasena, “paiññāto”ti  padassa ca kattusādhanavasena attha dassento  ācariyenāti-ādimāha. Assāti ambaṭṭhassa.  Pāḷiya “yamaha jānāmi, ta tva jānāsī”ti ida  anujānanākāradassana, “ya tva jānāsi, tamaha jānāmī”ti ida  pana paijānanākāradassananti dasseti “ya ahan”ti-ādinā.  Āma ācariyāti hi yathāgata paijānanavacanameva  atthavasena vutta. Yanti tevijjaka pāvacana. Tassāti  ācariyassa. Paivacanadānameva paiññā tathā, tāya sayameva  paiññātoti attho. “Sake”ti-ādi  anujānanapaijānanādhikāradassana. Adesassapi desamiva  kappanāmattenāti vutta “katarasmin”ti-ādi. Sassa attano  santaka saka. Ācariyāna paramparato, paramparabhūtehi vā ācariyehi  āgata ācariyaka. Tisso vijjā, tāsa samūho  tevijjaka, vedattaya. Padhāna vacana, pakaṭṭhāna vā aṭṭhakādīna  vacana pāvacana. 

  257. Idāni yenādhippāyena brāhmao pokkharasātī  ambaṭṭha māṇava āmantetvā “aya tātā”ti-ādivacanamabrvi,  tadadhippāya vibhāvento “esa kirāti-ādimāha. Tattha  uggatassāti pubbe pākaassa kittimato porāṇajanassa.  Bahū janāti pūraakassapādayo sandhāya vutta. Ekaccanti  khattiyādijātimanta, lokasammata vā jana. Garūti bhāriya,  attāna tato mocetvā apagamanamattampi dukkara hoti, pageva taduttari  karaanti vutta hoti. Anattho nāma tathāpagamanādinā  nindābyārosa-upārambhādi. 

 “Abbhuggato”ti ettha abhisaddayogena  itthambhūtākhyānatthavaseneva “gotaman”ti upayogavacana   “Ta bhavanta, tathā santayevā”ti padesupi tassa anupayogattā  tadatthavasenevāti dasseti “tassa bhoto”ti-ādinā. Tenāha  “idhāpīti-ādi. Tathā satoyevāti yenākārena  arahatādinā saddo abbhuggato, tenākārena santassa bhūtassa eva tassa  bhavato gotamassa saddo yadi vā abbhuggatoti attho. Apica ta  bhavanta gotama tathā santayevāti ekassapi atthassa dvikkhattu  sambandhabhāvena vacana sāmaññavisiṭṭhatāparikappanena  atthavisesaviññāpanattha, tasmā “tassa bhoto gotamassā”ti  sāmaññasambandhabhāvena vicchinditvā “tathā satoyevā”ti  (pg.2.227) visesasambandhabhāvena yojetabba. Yadi-saddo cettha sasayattho  dvinnampi atthāna sasayitabbattā. Vā-saddo ca vikappanattho  tesu ekassa vikappetabbattā. Saddavidū pana eva vadanti–  “imassa vacana sacca vā yadi vā musā”ti-ādīsu viya yadi-saddo  vā-saddo ca ubhopi vikappatthāyeva. Yadi-saddopi hi “ya yadeva  parisa upasakamati yadi khattiyaparisa yadi brāhmaaparisan”ti-ādīsu  (a. ni.  5.34) vā-saddattho dissati. “Appa vassasata  āyu, idānetarahi vijjatī”ti-ādīsu viya ca idha  samānatthasaddapayogoti. Pāḷiya “yadi vā no tathāti  idampi “santayeva saddo abbhuggato”ti iminā sambajjhitvā  yathāvuttanayeneva yojetabba. Nanu “gotaman”ti padeyeva  upayogavacana siyā, na etthāti codanāya “idhāpīti-ādi  vutta, tassa anupayogattā, vicchinditvā sambandhavisesabhāvena  yojetabbattā vā idhāpi itthambhūtākhyānatthavaseneva upayogavacana  nāmāti vutta hoti. Itthambhūtākhyāna attho yassa tathā, abhisaddo,  itthambhūtākhyānameva vā attho tathā, soyevattho. Yadaggena hi  saddayogo hoti, tadaggena atthayogopīti. 

  258. Bhoti attano ācariya ālapati.  Yathā-sadda sātthaka katvā saha pāṭhasesena yojetu “yathā  sakkāti-ādi vutta. Soti bhagavā. Purimanaye  ākāratthajotanayathā-saddayogyato kathanti pucchāmatta, idha pana  tadayogyato ākārapucchāti vutta. Bāhirakasamaye  ācariyamhi upajjhāyasamudācāroti āha “atha na  upajjhāyo”ti, upajjhāyasaññito ācariyabrāhmaoti attho. 

 Kāmañca manto, brahma, kappoti tibbidho vedo, tathāpi  aṭṭhakādi vutta padhānabhūta mūla manto, tadatthavivaraamattha  brahma, tattha vuttanayena yaññakiriyāvidhāna kappoti  mantasseva padhānabhāvato, itaresañca tannissayeneva jātattā  mantaggahaena brahmakappānampi gahaa siddhamevāti dasseti “tīsu  vedesūti iminā. Mantoti hi aṭṭhakādīhi isīhi  vuttamūlavedasseva nāma, vedoti sabbassa, tasmā “vedesū”ti  vutte (pg.2.228) sabbesampi gahaa sijjhatīti veditabba. Lakkhaṇānīti  lakkhaadīpakāni mantapadāni. Pajjagajjabandhapavesanavasena  pakkhipitvā. Brāhmaavesenevāti vedavācakabrāhmaaligeneva.  Vedeti mahāpurisalakkhaamante. Mahesakkhā sattāti  mahāpuññavanto paṇḍitasattā. Jānissanti iti manasi katvā  vācentīti sambandho. Tenāti tathā vācanato. Pubbeti  “tathāgato uppajjissatī”ti vattabbakālato pabhuti tathāgatassa  dharamānakāle. Ajjhāyitabbavācetabbabhāvena āgacchanti pākaṭā  bhavanti. Ekagāthādvigāthādivasena anukkamena antaradhāyanti.  Na kevala lakkhaamantāyeva, atha kho aññepi vedā brāhmaṇāna  aññāṇabhāvena anukkamena antaradhāyanti evāti ācariyena (dī.  ni. ṭī. 1.258) vutta.  

 Buddhabhāvapatthanā paidhi, pāramīsambharaa samādāna,  kammassakatādipaññā ñāṇa. “Paidhimahato  samādānamahatoti-ādinā pacceka mahantasaddo yojetabbo”ti (dī.  ni. ṭī. 1.258) ācariyena vutta. Evañca sati karuṇā ādi  yesa saddhāsīlādīna te karuṇādayo, te eva guṇā  karuṇādiguṇā, paidhi ca samādānañca ñāṇañca karuṇādiguṇā  ca, tehi mahanto paidhisamādānañāṇakaruṇādiguamahantoti  nibbacana kātabba. Evañhi dvandatoparattā mahantasaddo pacceka  yojīyatīti. Apica paidhi ca samādānañca ñāṇañca karuṇā ca,  tamādi yesa te tathā, teyeva guṇā, tehi mahantoti nibbacanenapi  attho sūpapanno hoti, paidhimahantatādi cassa buddhavasa (bu. va. 9 ādayo) cariyāpiakādi (cariyā. 1ādayo) vasena  veditabbo. Mahāpadānasuttaṭṭhakathāya pana “mahāpurisassāti  jātigottakulapadesādivasena mahantassa purisassā”ti (dī. ni.  aṭṭha. 2.33) vutta. Tattha “khattiyo, brāhmao”ti evamādi  jāti. “Koṇḍañño, gotamo”ti evamādi gotta.  “Poikā, cikkhallikā, sākiyā, koliyā”ti evamādi  kulapadeso, tadeta sabbampi idha ādisaddena sagahitanti daṭṭhabba.  Evañhi sati “dveyeva gatiyo bhavantī”ti ubhinna sādhāraavacana  samatthita hotīti. 

 Niṭṭhāti nipphattiyo siddhiyo. Nanvāya gati-saddo  anekattho, kasmā niṭṭhāyameva vuttoti  āha“kāmañcāyan”ti-ādi. Bhavabhedeti (pg.2.229)   nirayādibhavavisese. So hi sucaritaduccaritakammena sattehi  upapajjanavasena gantabbāti gati. Gacchati pavattati etthāti  gati, nivāsaṭṭhāna. Gamati yathāsabhāva jānātīti gati.  Paññā, gamana byāpana gati, vissaabhāvo, so pana ito  ca etto ca byāpetvā hitatāva. Gamana nipphattana gati, niṭṭhā   ajjhāsayapaisaraatthāpi nidassananayena gahitā. Tathā hesa  “imesa kho aha bhikkhūna sīlavantāna kalyāṇadhammāna neva  jānāmi āgati vā gati vā”ti (ma. ni. 1.508) ettha  ajjhāsaye vattati, “nibbāna arahato gatī”ti (pari. 339)  ettha paisarae, parāyae apassayeti attho. Gacchati yathāruci  pavattatīti gati, ajjhāsayo. Gacchati avacarati,  avacaraavasena vā pavattati etthāti gati, paisaraa.  Sabbasakhatavisaññuttassa hi arahato nibbānameva paisaraa, idha  pana niṭṭhāya vattatīti veditabbo tadaññesamavisayattā. 

 Nanu dvinna nipphattīna nimittabhūtāni lakkhaṇāni  visadisāneva, atha kasmā “yehi samannāgatassā”ti-ādinā tesa  sadisabhāvo vuttoti codanālesa dassetvā sodhento “tattha  kiñcāpīti-ādimāha. Samānepi nigrodhabimbatādilakkhaabhāve  attheva koci nesa visesoti dassetu “na teheva buddho  hotīti vutta. “Yathā hi buddhāna lakkhaṇāni suvisadāni,  suparibyattāni, paripuṇṇāni ca honti, na eva cakkavattīnan”ti  aya pana viseso ācariyadhammapālattherena (dī. ni. ṭī.  1.258) pakāsito. Jāyanti bhinnesupi atthesu abhinnadhīsaddā  etāyāti jāti, lakkhaabhāvamatta. Vuttañhi– 

          “Sabalādīsu bhinnesu, yāya vattantubhinnadhī; 

          Saddā sā jātiresā ca, mālāsuttamivanvitā”ti. 

 Tasmā lakkhaatāmattena samānabhāvato visadisānipi tāniyeva  cakkavattinipphattinimittabhūtāni lakkhaṇāni sadisāni viya katvā  tāni buddhanipphattinimittabhūtāni lakkhaṇāni nāmāti ida vacana  vuccatīti attho. Adhi-āpubbavasayoge bhummatthe upayogavacananti āha  “agāre vasatīti catūhi acchariyadhammehīti  abhirūpatā, dīghāyukatā, appābādhatā, brāhmaagahapatikāna  piyamanāpatāti imehi catūhi acchariyasabhāvabhūtāhi iddhīhi. Yathāha – 

  “Rājā (pg.2.230) ānanda, mahāsudassano catūhi iddhīhi  samannāgato ahosi. Katamāhi catūhi iddhīhi? Idhānanda, rājā  mahāsudassano abhirūpo ahosi dassanīyo pāsādiko”ti-ādi  (dī. ni. 2.252). 

 Cetiyajātake (jā. aṭṭha. 3.8.44) āgatanaya  gahetvāpi eva vadanti “sarīrato candanagandho vāyati, aya  ekā iddhi. Mukhato uppalagandho vāyati, aya dutiyā. Cattāro  devaputtā catūsu disāsu sabbakāla khaggahatthā ārakkha gahanti, aya  tatiyā. Ākāsena vicarati, aya catutthī”ti.  Anāgatavasasavaṇṇanāya pana “abhirūpabhāvo ekā iddhi,  samavepākiniyā gahaiyā samannāgatabhāvo dutiyā, yāvatāyukampi  sakalalokassa dassanātittikabhāvo tatiyā, ākāsacāribhāvo  catutthī”ti vutta. Tattha samavepākiniyā gahaiyā  samannāgatabhāvoti samavipācaniyā kammajatejodhātuyā sampannatā.  Yassa hi bhuttamattova āhāro jīrati, yassa vā pana puabhatta viya  tatheva tiṭṭhati, ubhopete na samavepākiniyā samannāgatā. Yassa pana  puna bhattakāle bhattacchando uppajjateva, aya samavepākiniyā  samannāgato nāma, tathārūpatāti attho. Sagahavatthūhīti dāna,  piyavacana, atthacariyā, samānattatāti imehi sagahopāyehi. Yathāha – 

          “Dānañca peyyavajjañca, atthacariyā ca yā idha; 

   Samānattatā ca dhammesu, tattha tattha yathāraha. 

  Ete kho sagahā loke, rathassāṇīva yāyato. 

          Ete ca sagahā nāssu, na mātā puttakāraṇā; 

  Labhetha māna pūja vā, pitā vā puttakāraṇā. 

          Yasmā ca sagahā ete, samapekkhanti paṇḍitā; 

  Tasmā mahatta papponti, pāsasā ca bhavanti te”ti.  (dī. ni. 3.273). 

 Rañjanatoti pītisomanassavasena rañjanato, na rāgavasena,  pītisomanassāna jananatoti vutta hoti. Catūhi sagahavatthūhi  rañjanaṭṭhena rājāti pana sabbesa rājūna samaññā tathā akarontānampi  vilīvabījanādīsu (pg.2.231) tālavaṇṭavohāro viya ruhivasena pavattito,  tasmā “acchariyadhammehī”ti asādhāraanibbacana vuttanti daṭṭhabba. 

 Saddasāmatthiyato anekadhā cakkavattīsaddassa vacanattha dassento  padhānabhūta vacanattha pahama dassetu “cakkaratanan”ti-ādimāha.  Idameva hi padhāna cakkaratanassa pavattanamantarena cakkavattibhāvānāpattito.  Tathā hi aṭṭhakathāsu vutta “kittāvatā cakkavattī hotīti?  Ekaguladvagulamattampi cakkaratane ākāsa abbhuggantvā pavatte”ti (dī.  ni. aṭṭha. 2.243 ma. ni. aṭṭha. 3.256). Yasmā pana rājā  cakkavattī ekasa uttarāsaga karitvā vāmahatthena  hatthisoṇḍasadisapanāḷi suvaṇṇabhikāra ukkhipitvā dakkhiahatthena  cakkaratana udakena abbhukkiritvā “pavattatu bhava cakkaratana,  abhivijinātu bhava cakkaratanan”ti (dī. ni. 2.244) vacanena  cakkaratana vehāsa abbhuggantvā pavattesi, tasmā tādisa pavattāpana  sandhāya “cakkaratana vattetīti vutta. Yathāha “atha kho  ānanda rājā mahāsudassano uṭṭhāyāsanā …pe… cakkaratana  abbhukkiri ‘pavattatu bhava cakkaratanan’ti”ādi (dī. ni. 2.244).  Na kevalañca cakkasaddo cakkarataneyeva vattati atha kho  sampatticakkādīsupi, tasmā tatadatthavācakasaddasāmatthiyatopi vacanattha  dasseti “sampatticakkehīti-ādinā. Tattha  sampatticakkehīti– 

          “Patirūpe vase dese, ariyamittakaro siyā; 

   Sammāpaidhisampanno, pubbe puññakato naro. 

  Dhañña dhana yaso kitti, sukhañcetadhivattatī”ti.  (a. ni.  4.31)– 

  Vuttehi patirūpadesavāsādisampatticakkehi.  Vattatīti pavattati sampajjati, uparūpari kusaladhamma vā  paipajjati. Tehīti sampatticakkehi. Paranti  sattanikāya, yathā sayasaddo suddhakattutthassa jotako, tathā parasaddopi  hetukattutthassāti veditabba. Vattetīti pavatteti sampādeti,  uparūpari kusaladhamma vā paipajjāpeti. Yathāha– 

  “Rājā mahāsudassano evamāha ‘pāṇo na hantabbo,  adinna na ādātabba, kāmesu micchā na caritabbā, musā na  bhaitabbā, majja na pātabba, yathābhuttañca bhuñjathā’ti. Ye kho  panānanda (pg.2.232) puratthimāya disāya pairājāno, te rañño mahāsudassanassa  anuyantā ahesun”ti-ādi (dī. ni. 2.244). 

 Iriyāpathacakkānanti iriyāpathabhūtāna cakkāna.  Iriyāpathopi hi “cakkan”ti vuccati “catucakka  navadvāran”ti-ādīsu (sa. ni.  1.29 109). Yathāha– 

          “Rathage lakkhae dhammo-racakkesviriyāpathe. 

   Cakka sampattiya cakka-ratane maṇḍale bale. 

  Kulālabhaṇḍe āṇāya-māyudhe dānarāsisū”ti. 

 Vattoti pavattana uppajjana, imināva iriyāpathacakka vatteti  parahitāya uppādetīti nibbacanampi dasseti atthato samānattā.  Tathā cāha– 

  “Atha kho ta ānanda cakkaratana puratthima disa  pavatti, anvadeva rājā mahāsudassano saddhi caturaginiyā senāya.  Yasmi kho panānanda, padese cakkaratana patiṭṭhāsi, tattha rājā  mahāsudassano vāsa upagacchi saddhi caturaginiyā senāyā”ti-ādi  (dī. ni. 2.244). 

 Aya aṭṭhakathāto aparo nayo– appaihata āṇāsakhāta cakka  vattetīti cakkavattī. Tathā hi vutta 

  “Pañcahi bhikkhave dhammehi samannāgato rājā cakkavattī  dhammeneva cakka vatteti, ta hoti cakka appaivattiya kenaci  manussabhūtena paccatthikena pāṇinā. Katamehi pañcahi? Idha  bhikkhave rājā cakkavattī atthaññū ca hoti, dhammaññū ca mattaññū, ca  kālaññū ca parisaññū ca. Imehi kho …pe… pāṇinā”ti-ādi  (a. ni.  5.131). 

 Khattiyamaṇḍalādisaññita cakka samūha attano vase vatteti  anuvattetītipi cakkavattī. Vuttañhi “ye kho panānanda  puratthimāya disāya pairājāno, te rañño mahāsudassanassa anuyantā  ahesun”ti-ādi (dī. ni. 2.244). Cakkalakkhaa vattati  etassātipi cakkavattī. Tenāha “imassa deva kumārassa heṭṭhā  (pg.2.233) pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni  sabbākāraparipūrānī”ti-ādi (dī. ni. 2.35). Cakka mahanta  kāyabala vattati etassātipi cakkavattī. Vuttañheta “ayañhi  deva kumāro sattussado …pe… ayañhi deva kumāro  sīhapubbaddhakāyo”ti-ādi (dī. ni. 2.35). Tena hissa  lakkhaena mahabbalabhāvo viññāyati. Cakka dasavidha, dvādasavidha vā  vattadhamma vattati paipajjatīti cakkavattī. Tena vutta “na hi  te tāta dibba cakkaratana pettika dāyajja  igha tva tāta ariye  cakkavattivatte vattāhī”ti-ādi (dī. ni. 3.83). Cakka mahanta  dāna vatteti pavattetītipi cakkavattī. Vuttañca– 

  “Paṭṭhapesi kho ānanda rājā mahāsudassano tāsa  pokkharaṇīna tīre evarūpa dāna anna annatthikassa, pāna  pānatthikassa, vattha vatthatthikassa, yāna yānatthikassa, sayana  sayanatthikassa, itthi itthitthikassa, hirañña hiraññatthikassa,  suvaṇṇa suvaṇṇatthikassā”ti-ādi (dī. ni. 2.254). 

 Rājāti sāmañña tadaññasādhāraato. Cakkavattīti  visesa anaññasādhāraato. Dhammasaddo ñāye, samo eva ca  ñāyo nāmāti āha ñāyena samenāti. Vattati  uppajjati, paipajjatīti vā attho. “Ida nāma caratī”ti  avuttepi sāmaññajotanāya visese avaṭṭhānato, visesatthinā ca  visesassa payujjitabbattā “sadatthaparatthe”ti yojīyati.  Padesaggahae hi asati gahetabbassa nippadesatā viññāyati yathā  “dikkhito na dadātī”ti. Yasmā cakkavattirājā dhammeneva  rajjamadhigacchati, na adhammena parūpaghātādinā. Tasmā vutta  “dhammena rajja labhitvāti-ādi, dhammenāti ca ñāyena,  kusaladhammena vā. Rañño bhāvo rajja, issariya. 

 Paresa hitopāyabhūta dhamma karoti, caratīti vā dhammiko.  Attano hitopāyabhūtassa dhammassa kārako, carako vā rājāti  dhammarājāti ima savisesa attha dasseti  “parahitadhammakaraena vāti-ādinā. Aya pana  mahāpadānaṭṭhakathānayo– dasavidhe kusaladhamme, agatirahite vā  rājadhamme niyuttoti dhammiko; teneva dhammena loka (pg.2.234)  rañjetīti  dhammarājā. Pariyāyavacanameva hi ida padadvayanti.  Ācariyena pana eva vutta “cakkavattivattasakhāta dhamma carati,  cakkavattivattasakhāto vā dhammo etassa, etasmi vā atthīti  dhammiko, dhammato anapetattā dhammo ca so rañjanaṭṭhena rājā  cāti dhammarājāti (dī. ni. ṭī. 1.258). “Rājā  hoti cakkavattī”ti vacanato “cāturanto”ti ida catudīpissarata  vibhāvetīti āha “cāturantāyāti-ādi. Cattāro samuddā  antā pariyosānā etissāti cāturantā, pathavī. Sā hi  catūsu disāsu puratthimasamuddādicatusamuddapariyosānattā eva vuccati.  Tena vutta “catusamudda antāyāti, sā pana avayavabhūtehi  catubbidhehi dīpehi vibhūsitā ekalokadhātupariyāpannā pathavīyevāti  dasseti “catubbidhadīpavibhūsitāya pathaviyāti iminā.  Yathāha– 

          “Yāvatā candimasūriyā, pariharanti disā bhanti  virocanā. 

  Sabbeva dāsā mandhātu, ye ca pāṇā pathavissitā”ti. 

 

 Ettha ca “catudīpavibhūsitāyā”ti avatvā  catubbidhadīpavibhūsitāyāti vidhasaddaggahaa pacceka  pañcasataparittadīpānampi mahādīpeyeva sagahaattha saddātirittena  atthātirittassa viññāyamānattā, koṭṭhāsavācakena vā vidhasaddena  samānabhāgāna gahitattāti daṭṭhabba. Kopādipaccatthiketi ettha  ādisaddena kāmamohamānamadādike sagahāti. Vijetīti  takālāpekkhāya vattamānavacana, vijitavāti attho. Saddavidū hi  atīte tāvīsaddamicchanti. “Sabbarājāno vijetī”ti vadanto  kāma cakkavattino kenaci yuddha nāma natthi, yuddhena pana sādhetabbassa  vijayassa siddhiyā “vijitasagāmo” tveva vuttoti dasseti. 

 Thāvarassa dhuvassa bhāvo thāvariya, yathā janapade thāvariya  patto, ta dassetu “na sakkā kenacīti-ādi vutta, iminā  kenaci akampiyaṭṭhena janapade thāvariyappattoti tappurisasamāsa  dasseti, itarena ca dahabhattibhāvato janapado thāvariyappatto  etasminti aññapadatthasamāsa. Tamhīti asmi rājini.  Yathā janapado tasmi thāvariya patto, tadāvikaronto  “anuyutto”ti-ādimāha. Tattha anuyuttoti niccapayutto.  Sakammaniratoti cakkavattino rajjakamme sadā pavatto  (pg.2.235)  Acalo asampavedhīti pariyāyavacanameta, corāna vā  vilopanamattena acalo, dāmarikattena asampavedhī.  Corehi vā acalo, pairājūhi asampavedhī.  Anatimudubhāvena vā acalo, anaticaṇḍabhāvena asampavedhī.  Tathā hi aticaṇḍassa rañño balikhaṇḍādīhi loka pīḷayato  manussā majjhimajanapada chaḍḍetvā pabbatasamuddatīrādīni nissāya  paccante vāsa kappenti, atimudukassa ca rañño  corasāhasikajanavilopapīḷitā manussā paccanta pahāya janapadamajjhe  vāsa kappenti, iti evarūpe rājini janapado thāvarabhāva na  pāpuṇāti. Etasmi pana tadubhayavirahite suvaṇṇatulā viya  samabhāvappatte rājini rajja kārayamāne janapado pāsāṇapiṭṭhiya hapetvā  ayopaṭṭena parikkhitto viya acalo asampavedhī thāvariyappattoti. 

 Seyyathidanti ekova nipāto, “so katamo, ta katama,  sā katamā”ti-ādinā yathāraha ligavibhattivacanavasena  payojiyamānova hoti, idha tāni katamānīti payuttoti āha  “tassa cetānīti-ādi. Cacati cakkavattino yathāruci  ākāsādigamanāya paribbhamatīti cakka. Cakkaratanañhi  antosamuṭṭhitavāyodhātuvasena rañño cakkavattissa vacanasamanantarameva  pavattati, na candasūriyavimānādi viya bahisamuṭṭhitavāyodhātuvasenāti  vimānaṭṭhakathāya (vi. va. aṭṭha. 1ahamapīṭhavimānavaṇṇanā)  vutta. Ratijananaṭṭhenāti pītisomanassuppādanaṭṭhena. Tañhi  passantassa, suantassa ca anappaka pītisomanassa uppajjati  acchariyadhammattā. Vacanatthato pana rameti rati karotīti  ratana, ramana vā rata, ta netīti ratana, rata vā janetīti  ratana ja-kāralopavasenātipi neruttikā. Sabbatthāti  hatthiratanādīsu. 

 Cittīkatabhāvādināpi cakkassa ratanaṭṭho veditabbo, so pana  ratijananaṭṭheneva ekasagahatāya visu na gahito. Kasmā ekasagahoti  ce? Cittīkatādibhāvassapi ratinimittattā. Atha vā ganthabyāsa  pariharitukāmena cittīkatādibhāvo na gahitoti veditabba. Aññāsu  pana aṭṭhakathāsu (dī. ni. aṭṭha. 2.33 sa. ni. aṭṭha.  3.5.223 khu. pā. aṭṭha. 6.3.yānīdhātigāthāvaṇṇanā; su. ni.  aṭṭha. 1.226 mahāni. aṭṭha. 156) eva vutta 

 “Ratijananaṭṭhena (pg.2.236) ratana. Apica– 

          Cittīkata mahagghañca, atula dullabhadassana; 

  Anomasattaparibhoga, ratana tena vuccati. 

  “Cakkaratanassa ca nibbattakālato paṭṭhāya añña devaṭṭhāna  nāma na hoti, sabbepi gandhapupphādīhi tasseva pūjañca  abhivādanādīni ca karontīti cittīkataṭṭhena ratana. Cakkaratanassa  ca ettaka nāma dhana agghatīti aggho natthi, iti mahagghaṭṭhenapi ratana.  Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena  ratana. Yasmā pana yasmi kappe buddhā uppajjanti, tasmiyeva  cakkavattino uppajjanti, buddhā ca kadāci karahaci uppajjanti, tasmā  dullabhadassanaṭṭhenapi ratana. Tadeta jātirūpakula-issariyādīhi  anomassa uḷārasattasseva uppajjati, na aññassāti  anomasattaparibhogaṭṭhenapi ratana. Yathā ca cakkaratana, eva  sesānipī”ti. 

 Tatrāya taṭṭīkāya, aññattha ca vuttanayena atthavibhāvanā – idañhi “cittīkatan”ti-ādivacana nibbacanatthavasena vutta  na hoti, atha kinti ce? Loke “ratanan”ti sammatassa vatthuno  garukātabbabhāvena vutta. Sarūpato paneta lokiyamahājanena sammata  hiraññasuvaṇṇādika, cakkavattirañño uppanna cakkaratanādika,  kataññukatavedipuggalādika, sabbukkaṭṭhaparicchedavasena buddhādisaraattayañca  daṭṭhabba. “Aho manoharan”ti citte kattabbatāya cittīkata,  svāya cittīkāro tassa pūjanīyatāyāti katvā pūjanīyanti attha  vadanti. Keci pana “vicitrakataṭṭhena cittīkatan”ti bhaanti, ta  na gahetabba idha cittasaddassa hadayavācakattā “cittīkatvā suṇātha  me”ti (bu. va. 1.80) āhaccabhāsitapāḷiya viya. Tathā cāhu  “yathārahamivaṇṇāgamo bhūkaresū”ti. “Passa cittīkata rūpa,  mainā kuṇḍalena cā”ti-ādīsu (ma. ni. 2.302) pana pubbe  avicitra idāni vicitra katanti cittīkatanti attho gahetabbo  tattha cittasaddassa vicitravācakattā. Mahanta vipula aparimita  agghatīti mahaggha. Natthi etassa tulā upamā, tula vā  sadisanti atula. Kadācideva uppajjanato dukkhena (pg.2.237)   laddhabbadassanattā dullabhadassana. Anomehi uḷāragueheva sattehi  paribhuñjitabbato anomasattaparibhoga. 

 Idāni nesa cittīkatādi-atthāna savisesa cakkaratane  labbhamānata dassetvā itaresupi te atidisitu “yathā ca  cakkaratanan”ti-ādi āraddha. Tattha añña devaṭṭhāna nāma na  hoti rañño anaññasādhāraissariyādisampattipailābhahetuto,  aññesa sattāna yathicchitatthapailābhahetuto ca. Aggho natthi  ativiya uḷārasamujjalaratanattā, acchariyabbhutadhammatāya ca.  Yadaggena ca mahaggha, tadaggena atula. Sattāna pāpajigucchanena  vigatakāḷako puññapasutatāya maṇḍabhūto yādiso kālo buddhuppādāraho,  tādise eva cakkavattīnampi sambhavoti āha “yasmā  panāti-ādi. Kadāci karahacīti pariyāyavacana,  “kadācīti vā yathāvuttakāla sandhāya vutta,  “karahacīti jambusiridīpasakhāta desa. Tenāha– 

          “Kāla dīpañca desañca, kula mātarameva ca; 

  Ime pañca viloketvā, uppajjati mahāyaso”ti.  (dha. pa. aṭṭha. 1.1.10). 

 Upamāvasena ceta vutta. Upamopameyyānañca na accantameva  sadisatā, tasmā yathā buddhā kadāci karahaci uppajjanti, na tathā  cakkavattino, cakkavattino pana anekadāpi buddhuppādakappe uppajjantīti  attho gahetabbo. Eva santepi cakkavattivattapūraassa dukkarabhāvato  dullabhuppādoyevāti iminā dullabhuppādatāsāmaññena tesa dullabhadassanatā  vuttāti veditabba. Kāma cakkaratanānubhāvena samijjhamāno guo  cakkavattiparivārajanasādhārao, tathāpi cakkavattī eva na sāmibhāvena  visavitāya paribhuñjatīti vattabbata arahati tadatthameva uppajjanatoti  dassento “tadetan”ti-ādimāha. Yathāvuttāna pañcanna, channampi  vā atthāna sesaratanesupi labbhanato “eva sesānipīti vutta. 

 Imehi pana ratanehi rājā cakkavattī kimattha paccanubhoti, nanu  vināpi tesu kenaci raññā cakkavattinā bhavitabbanti codanāya tassa  tehi hathārahamatthapaccanubhavanadassanena kenacipi avinābhāvita vibhāvetu  “imesu panāti-ādi āraddha. Ajita  puratthimādidisāya khattiyamaṇḍala (pg.2.238) jināti  mahesakkhatāsavattaniyakammanissandabhāvato. Yathāsukha  anuvicarati hatthiratana, assaratanañca abhiruhitvā tesa ānubhāvena  antopātarāsayeva samuddapariyanta pathavi anupariyāyitvā rājadhāniyā  eva paccāgamanato. Pariṇāyakaratanena vijitamanurakkhati tattha  tattha kattabbakiccasavidahanato. Avasesehi  mairatana-itthiratanagahapatiratanehi upabhuñjanena pavatta upabhogasukha  anubhavati yathāraha tehi tathānubhavanasiddhito. So hi mairatanena  yojanappamāṇe padese andhakāra vidhametvā ālokadassanādinā  sukhamanubhavati, itthiratanena atikkantamānusakarūpadassanādivasena,  gahapatiratanena icchiticchitamaikanakarajatādidhanapailābhavasena  sukhamanubhavati. 

 Idāni sattiyā, sattiphalena ca yathāvuttamattha vibhāvetu  “pahamenāti-ādi vutta. Tividhā hi sattiyo  “sakkonti samatthenti rājāno etāyā”ti katvā. Yathāhu– 

          “Pabhāvussāhamantāna, vasā tisso hi sattiyo; 

  Pabhāvo daṇḍajo tejo, patāpo tu ca kosajo. 

          Manto ca mantana so tu, catukkaṇṇo dvigocaro; 

  Tigocaro tu chakkaṇṇo, rahassa guyhamuccate”ti. 

 Tattha vīriyabala ussāhasatti. Pahamena cassa  cakkaratanena tadanuyogo paripuṇṇo hoti. Kasmāti ce? Tena  ussāhasattiyā pavattetabbassa appaihatāṇācakkabhāvassa siddhito.  Paññābala mantasatti. Pacchimena cassa pariṇāyakaratanena  tadanuyogo. Kasmāti ce  Tassa sabbarājakiccesu kusalabhāvena  mantasattiyā viya avirajjhanapayogattā. Damanena, dhanena ca pabhutta  pabhūsatti. Hatthi-assagahapatiratanehi cassa tadanuyogo  paripuṇṇo hoti. Kasmāti ce? Hatthi-assaratanāna mahānubhāvatāya,  gahapatiratanato pailaddhakosasampattiyā ca pabhāvasattiyā viya  pabhāvasamiddhisiddhito. Itthimairatanehi tividhasattiyogaphala  paripuṇṇa hotīti sambandho, yathāvuttāhi tividhāhi sattīhi  payujjanato ya phala laddhabba. Ta sabba tehi (pg.2.239) paripuṇṇa hotīti attho.  Kasmāti ce? Teheva upabhogasukhassa sijjhanato. 

  Duvidhasukhavasenapi yathāvuttamattha vibhāvetu “so  itthimairatanehīti-ādi kathita. Bhogasukhanti samīpe  katvā paribhogavasena pavattasukha. Sesehīti tadavasesehi  cakkādipañcaratanehi. Apaccatthikatāvasena pavattasukha  issariyasukha. Idāni tesa sampannahetuvasenapi kenaci  avinābhāvitameva vibhāvetu “visesato”ti-ādimāha.  Adosakusalamūlajanitakammānubhāvenāti adosasakhātena  kusalamūlena sahajātādipaccayavasena uppāditakammassa ānubhāvena  sampajjanti sommatararatanajātikattā. Kammaphalañhi yebhuyyena  kammasarikkhaka. Majjhimāni mai-itthigahapatiratanāni  alobhakusalamūlajanitakammānubhāvena sampajjanti uḷāradhanassa,  uḷāradhanapailābhakāraassa ca pariccāgasampadāhetukattā.  Pacchima pariṇāyakaratana amohakusalamūlajanitakammānubhāvena  sampajjati mahāpaññeneva cakkavattirājakiccassa parinetabbattā,  mahāpaññabhāvassa ca amohakusalamūlajanitakammanissandabhāvato.  Bojjhagasayutteti mahāvagge dutiye bojjhagasayutte (sa. ni.   5.223). Ratanasuttassāti tattha pañcamavagge sagītassa  dutiyassa ratanasuttassa (sa. ni.  5.223). Upadeso  nāma savisesa sattanna ratanāna vicāraavasena pavatto nayo. 

 Saraato paipakkhavidhamanato sūrā sattivanto,  nibbhayāvahāti attho. Tenāha “abhīrukajātikāti.  Asure vijinitvā hitattā sakko devānamindo dhīro nāma, tassa  senagabhāvato devaputto “agan”ti vuccati, dhīrassa aga, tassa  rūpamiva rūpa yesa te dhīragarūpā, tena vutta  “devaputtasadisakāyāti. Eketi  sārasamāsanāmakā ācariyā, tadakkhamanto āha “aya  panetthāti-ādi. Sabhāvoti sabhāvabhūto attho.  Uttamasūrāti uttamayodhā. Sūrasaddo hi idha yodhattho.  Evañhi purimanayato imassa visesatā hoti, “uttamattho  sūrasaddo”tipi vadanti, “uttamā sūrā vuccantītipi hi  pāṭho dissati. Vīrānanti vīriyavantāna. Aganti  kāraa “agīyati ñāyati phalametenā”ti katvā. Yena vīriyena  “dhīrā”ti vuccanti, tadeva dhīraga nāmāti (pg.2.240) āha “vīriyanti  vutta hotīti. Rūpanti sarīra. Tena vutta  “vīriyamayasarīrā viyāti. Vīriyameva vīriyamaya  yathā “dānamayan”ti, (dī. ni. 3.305 itivu. 60 netti.  34) tasmā vīriyasakhātasarīrā viyāti attho. Vīriya pana na  ekantarūpanti viya-saddaggahaa kata. Apica dhīragena nibbatta  dhīraganti attha dassetu “vīriyamayasarīrā viyāti vutta,  evampi vīriyato rūpa na ekanta nibbattanti viya-saddena dasseti.  Atha vā rūpa sarīrabhūta dhīraga vīriyametesanti yojetabba, tathāpi  vīriya nāma kiñci saviggaha na hotīti dīpeti  “vīriyamayasarīrā viyāti iminā, idhāpi mayasaddo  sakattheyeva daṭṭhabbo, tasmā saviggahavīriyasadisāti attho. Ida  vutta hoti– saviggaha ce vīriya nāma siyā, te cassa puttā  tasadisāyeva bhaveyyunti ayameva cattho ācariyena (dī. ni. ṭī.  1.258) anumato. Mahāpadānaṭṭhakathāya pana eva vutta  “dhīraga rūpametesanti dhīragarūpā, vīriyajātikā  vīriyasabhāvā vīriyamayā akilāsuno ahesu, divasampi yujjhantā  na kilamantīti vutta hotī”ti, (dī. ni. aṭṭha. 2.34) tadeta  rūpasaddassa sabhāvatthata sandhāya vuttanti daṭṭhabba. Idha ceva aññattha  katthaci “dhitagarūpāti pāṭho dissati. Vīriyatthopi hi  dhitisaddo hoti “sacca dhammo dhiti cāgo, diṭṭha so  ativattatī”ti-ādīsu (jā. 1.1.57) dhitisaddo viya. Katthaci  pana “vīragan”ti pāṭhova diṭṭho. Yathā ruccati, tathā  gahetabba. 

 Nanu ca rañño cakkavattissa paisenā nāma natthi, ya’massa  puttā pamaddeyyu, atha kasmā “parasenappamaddanā”ti vuttanti codana  sodhento “sace”ti-ādimāha, parasenā hotu vā, mā vā,  “sace pana bhaveyyā”ti parikappanāmattena tesa evamānubhāvata dassetu  tathā vuttanti adhippāyo, “parasenappamaddanā”ti vuttepi parasena  pamadditu samatthāti attho gahetabbo pakaraatopi atthantarassa  viññāyamānattā, yathā “sikkhamānena bhikkhave bhikkhunā aññātabba  paripucchitabba paripañhitabban”ti (pāci. 434) etassa  padabhājanīye (pāci. 436) “sikkhitukāmenā”ti atthaggahaanti  imamattha dassetu “ta parimadditu samatthāti vutta. Na hi te  parasena pamaddantā tiṭṭhanti, atha kho pamaddanasamatthā eva honti  (pg.2.241)  Evamaññatrapi yathāraha. Parasena pamaddanāya samatthentīti  parasenappamaddanāti attha dassetītipi vadanti. 

 Pubbe katūpacitassa etarahi vipaccamānakassa puññadhammassa  ciratara vipaccitu paccayabhūta cakkavattivattasamudāgata  payogasampattisakhāta dhamma dassetu “dhammenā”ti padassa  “pāṇo na hantabboti-ādinā pañcasīladhammenāti atthamāha.  Ayañhi attho “ye kho panānanda puratthimāya disāya  pairājāno, te rājāna mahāsudassana upasakamitvā evamāhasu ‘ehi  kho mahārāja, svāgata te mahārāja, saka te mahārāja, anusāsa  mahārājā’ti. Rājā mahāsudassano evamāha ‘pāṇo na hantabbo,  adinna na ādātabba, kāmesu micchā na caritabbā, musā na  bhaitabbā, majja na pātabba, yathābhuttañca bhuñjathā’ti. Ye kho  panānanda puratthimāya disāya pairājāno, te rañño mahāsudassanassa  anuyantā ahesun”ti-ādinā (dī. ni. 2.244) āgata rañño  ovādadhamma sandhāya vutto. Evañhi “adaṇḍena asatthenāti  idampi visesanavacana susamatthita hoti. Aññāsupi  suttanipātaṭṭhakathādīsu (su. ni. aṭṭha. 226 khu. pā. aṭṭha.  6.3 dī. ni. aṭṭha. 2.33 sa. ni. aṭṭha. 3.223)  ayamevattho vutto. 

 Mahāpadānaṭṭhakathāya pana “adaṇḍenāti ye katāparādhe  satte satampi sahassampi gahanti, te dhanadaṇḍena rajja kārenti nāma,  ye chejjabhejja anusāsanti, te satthadaṇḍena. Aya pana duvidhampi  daṇḍa pahāya adaṇḍena ajjhāvasati. Asatthenāti ye  ekatodhārādinā satthena para vihesanti, te satthena rajja kārenti  nāma. Aya pana satthena khuddakamakkhikāyapi pivanamatta lohita  kassaci anuppādetvā dhammeneva, ‘ehi kho mahārājā’ti eva  pairājūhi sampaicchitāgamano vuttappakāra pathavi abhivijinitvā  ajjhāvasati abhibhavitvā sāmī hutvā vasatīti attho”ti (dī.  ni. aṭṭha. 2.34) vutta, tadeta “dhammenā”ti padassa “pubbe  katūpacitena etarahi vipaccamānakena yena kenaci puññadhammenā”ti  attha sandhāya vutta. Teneva hi “dhammena pairājūhi  sampaicchitāgamano vuttappakāra pathavi (pg.2.242) abhivijinitvā  ajjhāvasatī”ti. Ācariyenapi (dī. ni. ṭī. 1.258) vutta  dhammenāti katūpacitena attano puññadhammena. Tena hi  sañcoditā pathaviya sabbarājāno paccuggantvā “svāgata te  mahārājā”ti-ādīni vatvā attano rajja rañño cakkavattissa  niyyātenti. Tena vutta “so ima pathavi sāgarapariyanta adaṇḍena  asatthena dhammena abhivijiya ajjhāvasatī”ti, tenapi yathāvuttamevattha  dasseti, tasmā ubhayathāpi ettha attho yutto evāti daṭṭhabba.  Cakkavattivattapūraṇādipayogasampattimantarena hi pubbe katūpacitakammeneva  evamajjhāvasana na sambhavati, tathā pubbe katūpacitakammamantarena  cakkavattivattapūraṇādipayogasampattiyā evāti. 

 Eva eka nipphatti kathetvā dutiya nipphatti kathetu yadeta  “sace kho panā”ti-ādivacana vutta, tattha anuttānamattha dassento  “araha …pe… vivaṭṭacchadoti etthāti-ādimāha   Yasmā rāgādayo satta pāpadhammā loke uppajjanti, uppajjamānā ca te  sattasantāna chādetvā pariyonandhitvā kusalappavatti nivārenti, tasmā  te idha chadasaddena vuttāti dasseti “rāgadosāti-ādinā.  Duccaritanti micchādiṭṭhito aññena manoduccaritena saha tīṇi  duccaritāni, micchādiṭṭhi pana visesena sattāna chadanato,  paramasāvajjattā ca visu gahitā. Vuttañca “sabbe te imeheva  dvāsaṭṭhiyā vatthūhi antojālīkatā, ettha sitāva ummujjamānā  ummujjantī”ti-ādi (dī. ni. 1.146). Tathā muyhanaṭṭhena  moho, aviditakaraaṭṭhena avijjāti pavatti-ākārabhedena  aññāṇameva dvidhā vutta. Tathā hissa dvidhāpi chadanattho kathito  “andhatama tadā hoti, ya moho sahate naran”ti, (mahāni. 5  156 195) “avijjāya nivuto loko, vevicchā pamādā  nappakāsatī”ti (su. ni. 1039 cūḷani. pārāyanavagga.2) ca.  Eva rāgadosādīnampi chadanattho vattabbo. Mahāpadānaṭṭhakathāya  (dī. ni. aṭṭha. 2.33) pana  rāgadosamohamānadiṭṭhikilesatahāvasena satta pāpadhammā gahitā. Tatra  rañjanaṭṭhena rāgo, tahāyanaṭṭhena tahāti pavatti-ākārabhedena  lobho eva dvidhā vutto. Tathā hissa dvidhāpi chadanattho  ekantikova. Yathāha “andhatama tadā hoti, ya rāgo sahate  naran”ti, “kāmandhā jālasañchannā, tahāchadanachāditā”ti  (pg.2.243) (udā. 94) ca, kilesaggahaena ca vuttāvasiṭṭhā vicikicchādayo vuttā. 

 Sattahi paicchanneti hetugabbhavacana, sattahi pāpadhammehi  paicchannattā kilesavasena andhakāre loketi attho. Ta  chadananti sattapāpadhammasakhāta chadana. Vivaṭṭetvāti vivaṭṭa  katvā vigametvā. Tadeva pariyāyantarena vutta “samantato  sañjātāloko hutvāti. Kilesachadanavigamo eva hi āloko,  etena vivaṭṭayitabbo vigametabboti vivaṭṭo, chādeti  paicchādetīti chado, vivaṭṭo chado anenāti vivaṭṭacchadā,  vivaṭṭacchado vāti attha dasseti. Ayañhi vivaṭṭacchadasaddo  dahadhammapaccakkhadhammasaddādayo viya pulligavasena ākāranto,  okāranto ca hoti. Tathā hi mahāpadānaṭṭhakathāya vutta  “rāgadosamohamānadiṭṭhikilesatahāsakhāta chadana āvaraa vivaa  viddhasita vivaaka etenāti vivaacchado, ‘vivaṭṭacchadā’tipi pāṭho,  ayamevattho”ti, (dī. ni. aṭṭha. 2.33) tassā  līnatthappakāsaniyampi vutta “vivaṭṭacchadāti okārassa ākāra  katvā niddeso”ti. Saddavidū pana “ādhanvāditoti lakkhaena  samāsantagatehi dhanusaddādīhi kvaci āpaccayo”ti vatvā  “kaṇḍivadhanvā, paccakkhadhammā, vivaṭṭacchadā”ti payogamudāharanti. 

 Kasmā padattayameta vuttanti anuyoga hetālakāranayena  pariharanto “tatthāti-ādimāha, tatthāti ca  tīsu padesūti attho. Pūjāvisesa paiggahitu arahatīti arahanti  atthena pūjārahatā vuttā. Yasmā sammāsambuddho, tasmā  pūjārahatāti tassā pūjārahatāya hetu vutto.  Savāsanasabbakilesappahānapubbakattā buddhabhāvassa buddhattahetubhūtā  vivaṭṭacchadatā vuttā. Kammādivasena tividha vaṭṭañca rāgādivasena  sattavidho chado ca vaṭṭacchadā, vaṭṭacchadehi vigato, vigatā vā  vaṭṭacchadā yassāti vivaṭṭacchado, vivaṭṭacchadā vā,  dvandapubbago pana vi-saddo ubhayattha yojetabboti imamattha dassetu  “vivaṭṭo ca vicchado cāti vutta. Evampi vadanti  “vivaṭṭo ca so vicchado cāti vivaṭṭacchado, uttarapade  (pg.2.244) pubbapadalopoti attha dassetī”ti. “Araha vaṭṭābhāvenāti  ida kilesehi ārakattā, kilesārīna sasāracakkassārānañca hatattā,  pāpakarae ca rahābhāvāti attha sandhāya vutta. Idañhi phalena  hetānumānadassana– yathā ta dhūmena aggissa, udakoghena upari  vuṭṭhiyā, etena ca atthena arahabhāvo hetu, vaṭṭābhāvo phalanti aya  ācariyamati. “Paccayādīna, pūjāvisesassa ca arahattā”ti pana  hetunā phalānumānadassanampi siyā yathā ta agginā dhūmassa, upari  vuṭṭhiyā udakoghassa. “Sammāsambuddho chadanābhāvenāti ida  pana hetunā phalānumānadassana savāsanasabbakilesacchadanābhāvapubbakattā  sammāsambuddhabhāvassa. Arahattamaggena hi vicchadatā,  sabbaññutaññāṇena sammāsambuddhabhāvo. “Vivaṭṭo ca vicchado  cāti ida hetudvaya. Kāmañca ācariyamatiyā phalena  hetu-anumānadassane vivaṭṭatā phalameva hoti, hetu-anumānadassanassa, pana  tathāñāṇassa ca hetubhāvato hetuyeva nāmāti veditabba. 

 Eva padattayavacane hetālakāranayena payojana dassetvā idāni  catuvesārajjavasenapi dassento “dutiyenāti-ādimāha. Tattha  dutiyena vesārajjenāti “cattārimāni bhikkhave tathāgatassa  vesārajjāni, yehi vesārajjehi samannāgato tathāgato āsabha hāna  paijānāti, parisāsu sīhanāda nadati, brahmacakka pavattetī”ti-ādinā  (a. ni.  4.8 ma. ni. 1.150) bhagavatā vuttakkamena  dutiyabhūtena “khīṇāsavassa te paijānato ‘ime āsavā  aparikkhīṇā’ti, tatra vata ma samao vā brāhmao vā devo vā māro  vā brahmā vā koci vā lokasmi saha dhammena paicodessatīti  nimittameta bhikkhave na samanupassāmi, etamaha bhikkhave nimitta  asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmī”ti  paridīpitena vesārajjena. Purimasiddhīti purimassa  “arahan”ti padassa atthasiddhi arahattasiddhi, dutiyavesārajjassa  tadatthabhāvato tena vesārajjena tadatthasiddhīti vutta hoti.  “Khīṇāsavassa te paijānato ‘ime āsavā aparikkhīṇā  ti”ādinā vuttameva hi dutiyavesārajja “kilesehi  ārakattā”ti-ādinā vutto “arahan”ti padassa atthoti  Tato ca  viññāyati “yathā dutiyena (pg.2.245) vesārajjena purimasiddhi, eva purimenapi  atthena dutiyavesārajjasiddhī”ti. Evañca katvā iminā nayena  catuvesārajjavasena padattayavacane payojanadassana upapanna hoti.  Itarathā hi kiñcipayojanābhāvato idayeva vacana idha avattabba  siyāti. Esa nayo sesesupi. 

 Pahamenāti vuttanayena pahamabhūtena “sammāsambuddhassa te  paijānato ‘ime dhammā anabhisambuddhā’ti, tatra …pe…  viharāmī”ti paridīpitena vesārajjena. Dutiyasiddhīti  dutiyassa “sammāsambuddho”ti padassa atthasiddhi buddhattasiddhi tassa  tadatthabhāvato. Tatiyacatutthehīti vuttanayeneva tatiyacatutthabhūtehi  “ye kho pana te antarāyikā dhammā vuttā, te paisevato nāla  antarāyāyāti, tatra …pe… viharāmī”ti ca “yassa kho pana te  atthāya dhammo desito, so na niyyāti takkarassa sammā  dukkhakkhayāyāti, tatra …pe… viharāmī”ti (a. ni.  4.8  ma. ni. 1.150) ca paridīpitehi vesārajjehi.  Tatiyasiddhīti tatiyassa “vivaṭṭacchadā”ti padassa atthasiddhi  vivaṭṭacchadatthasiddhi tehi tassa pākaabhāvatoti attho. “Yāthāvato  antarāyikaniyyānikadhammāpadesena hi satthu vivaṭṭacchadabhāvo loke  pākao ahosī”ti (dī. ni. ṭī. 1.258) ācariyena vutta,  vivaṭṭacchadabhāveneva antarāyikaniyyānikadhammadesanāsiddhito  “tatiyena tatiyacatutthasiddhī”tipi vattu yujjati. 

 Eva padattayavacane catuvesārajjavasena payojana dassetvā idāni  cakkhuttayavasenapi dassento “purimañcāti-ādimāha. Tattha  ca-saddo upanyāsattho. Purima “arahan”ti pada bhagavato  heṭṭhimamaggaphalattayañāṇasakhāta dhammacakkhu sādheti kilesārīna,  sasāracakkassa arānañca hatabhāvadīpanato. Dutiya  “sammāsambuddho”ti pada āsayānusaya-indriyaparopariyattañāṇasakhāta  buddhacakkhu sādheti sammāsambuddhasseva tasambhavato. Tadetañhi  ñāṇadvaya sāvakapaccekabuddhāna na sambhavati. Tatiya  “vivaṭṭacchadā”ti pada sabbaññutaññāṇasakhāta samantacakkhu  sādheti savāsanasabbakilesappahānadīpanato. “Sammāsambuddho”ti  hi vatvā “vivaṭṭacchadā”ti vacana sammāsambuddhabhāvāya  savāsanasabbakilesappahāna vibhāvetīti. “Aha kho pana tāta  ambaṭṭha mantāna dātā”ti ida appadhāna, “tva mantāna  paiggahetā”ti idameva padhāna samuttejanāvacananti sandhāya (pg.2.246)   “tva mantāna paiggahetāti iminā’ssa mantesu sūrabhāva janetīti vutta,  lakkhaavibhāvane visadañāṇatāsakhāta sūrabhāva janetīti attho. 

  259. Eva bhoti ettha eva-saddo  vacanasampaicchane nipāto, vacanasampaicchanañcettha tathā maya ta  bhavanta gotama vedissāma, tva mantāna paiggahetāti ca eva pavattassa  pokkharasātino vacanassa sampaiggaho.  “Tassattho”ti-ādināpi hi tadevattha dasseti. Tathā ca vutta  “brāhmaassa pokkharasātissa paissutvā”ti, ta panesa ācariyassa  samuttejanāya lakkhaesu vigatasammohabhāvena buddhamante sampassamānattā  vadatīti dassento “sopīti-ādimāha. Tattha  “tāyāti tāya yathāvuttāya samuttejanāyā”ti (dī. ni. ṭī.  1.259) ācariyena vutta, adhunā pana potthakesu “tāya  ācariyakathāyāti pāṭho dissati. Atthato cesa aviruddhoyeva.  Mantesu satisamuppādikā hi kathā samuttejanāti. 

 Ayānabhūminti yānassa abhūmi, yānena  yātumasakkueyyaṭṭhānabhūta, dvārakoṭṭhakasamīpa gantvāti attho. 

 Avisesena vuttassapi vacanassa attho aṭṭhakathāpamāṇato  visesena gahetabboti āha hitamajjhanhikasamaye”ti.  Sabbesamāciṇṇavasena pahamanaya vatvā padhānikānameva  āveikāciṇṇavasena dutiyanayo vutto. Divāpadhānikāti  divāpadhānānuyuñjanakā, divasabhāge samaadhammakaraattha te eva  cakamantīti vutta hoti. Tenāha “tādisānañhīti-ādi.  “Pariveato pariveamāgacchanto papañco hoti, pucchitvāva  pavisissāmī”ti ambaṭṭhassa tadupasakamanādhippāya vibhāvento  “so kirāti-ādimāha. 

  260. Abhiññātakule jāto abhiññātakolañño.  Kāmañca vakkhamānanayena pubbe ambaṭṭhakulamapaññāta, tadā pana  paññātanti āha “tadā kirāti-ādi.  Rūpajātimantakulāpadesehīti “ayamīdiso”ti  apadisanahetubhūtehi catūhi rūpajātimantakulehi. Yena te   (pg.2.247) bhikkhū cintayisu, tadadhippāya āvi kātu “yo hīti-ādi vutta.  Avisesato vuttampi visesato viññāyamānattha sandhāya  bhāsitavacananti dasseti “gandhakui sandhāyāti iminā.  Evamīdisesu. 

 Aturitoti avegāyanto, “aturanto”tipi pāṭho,  soyevattho. Katha pavisanto ataramāno pavisati nāmāti āha  “saikan”ti-ādi. Tattha padappamāṇaṭṭhāneti dvinna  padāna antare muṭṭhiratanapamāṇaṭṭhāne. Sinduvāro nāma eko  pupphūpagarukkho, yassa seta puppha hoti, yo “nigguṇḍī” tipi  vuccati. Pamukhanti gandhakuigabbhapamukha.  “Kuñcikacchiddasamīpe”ti vuttavacana samatthetu “dvāra  kirāti-ādi vutta. 

  261. “Dāna dadamānehīti iminā  pāramitānubhāvena sayameva dvāravivaraa dasseti. 

 Bhagavatā saddhi sammodisūti ettha samatthena  sa-saddena viññāyamāna bhagavato tehi saddhi pahama  pavattamodatāsakhāta neyyattha dassento “yathāti-ādimāha.  Bhagavāpi hi “kacci bho māṇavā khamanīya, kacci  yāpanīyan”ti-ādīni pucchanto tehi māṇavehi saddhi pubbabhāsitāya  pahamaññeva pavattamodo ahosi. Samappavattamodāti bhagavato  tadanukaraena sama pavattasasandanā. Tadattha saha upamāya dassetu  “sītodaka viyāti-ādi vutta. Tattha  paramanibbutakilesadarathatāya bhagavato sītodakasadisatā,  anibbutakilesadarathatāya ca māṇavāna uhodakasadisatā daṭṭhabbā.  Sammoditanti sasandita. Mudasaddo hettha sasandaneyeva,  na pāmojje, evañhi yathāvutta-upamāvacana samatthita hoti. Tathā hi  vutta “ekībhāvan”ti, sammodanakiriyāya samānata  ekarūpatanti attho. 

 Khamanīyanti “catucakka navadvāra sarīrayanta  dukkhabahulatāya sabhāvato dussaha kacci khamitu sakkueyyan”ti  pucchanti, yāpanīyanti āhārādipaccayapaibaddhavuttika  cirappabandhasakhātāya yāpanāya kacci yāpetu sakkueyya,  sīsarogādi-ābādhābhāvena kacci appābādha, dukkhajīvikābhāvena  kacci appātaka, tatakiccakarae uṭṭhānasukhatāya kacci  lahuṭṭhāna, tadanurūpabalayogato kacci bala,  sukhavihāraphalasabbhāvena kacciphāsuvihāro atthīti sabbattha  kacci-sadda yojetvā attho veditabbo. Balappattā (pg.2.248) pīti pītiyeva.  Taruṇā pīti pāmojja. Sammodana janeti karotīti  sammodanika, tadeva sammodaniya ka-kārassa ya-kāra katvā.  Sammodetabbato sammodanīyanti imamattha dasseti “sammoditu  yuttabhāvato”ti iminā. Eva ācariyehi vutta. Sammoditu  arahatīti sammodanika, tadeva sammodaniya yathāvuttanayenāti  imamatthampi dassetīti daṭṭhabba. “Sāretun”ti etassa  “nirantara pavattetun”ti atthavacana. Saritabbabhāvatoti  anussaritabbabhāvato. “Sāretu arahatī”ti atthe yathāpada dīghena  “sāraṇīyan”ti vutta. “Saritabban”ti atthe pana  “saraṇīyan”ti vattabbe dīgha katvā “sāraṇīyan”ti vuttanti  veditabba. Eva saddato attha dassetvā idāni atthamattato dassetu  “suyyamānasukhato”ti-ādi vutta. Tattha  suyyamānasukhatoti āpāthamadhurattamāha,  anussariyamānasukhatoti vimaddaramaṇīyatta.  Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya   vacanacāturiya, atthaparisuddhatāyāti atthassa nirupakkilesatta.  Anekehi pariyāyehīti anekehi kāraehi. 

 Apasādessāmīti maku karissāmi. Ubhosu khandhesu  sāṭaka āsajjetvā kaṇṭhe olambana sandhāya “kaṇṭhe  olambitvāti vutta. Dussakaṇṇa gahetvāti  nivatthasāṭakassa koi ekena hatthena gahetvā. Cakamitumāruhana  sandhāya “cakama abhiruhitvāti āha. Dhātusamatāti  rasādidhātūna samāvatthatā, arogatāti attho. Pāsādikatthanti  pasādajananattha “gatagataṭṭhāne”ti iminā sambandho.  “Pāsādikattātipi pāṭho, tassattho– agapaccagāna  pasādāvahattāti, “uppannabahumānā”ti iminā sambandho.  Uppaṇḍanakathanti avahasitabbatāyuttakatha.  “Anācārabhāvasāraṇīyan”ti tassa visesana, anācārabhāvena  sāraṇīya “anācāro vatāyan”ti saritabbakanti attho. 

  262. Kātu dukkaramasakkueyya kiccamaya ārabhīti  dassetu “bhavagga gahetukāmo viyāti-ādi vutta.  Asakkueyyañheta sadevakenapi lokena, yadida bhagavato apasādana.  Tenāha “aṭṭhāne vāyamatīti. Handa tena saddhi  mantemīti eva aṭṭhāne vāyamantopi aya bālo “mayi kiñci  akathente mayā saddhi uttari kathetumpi (pg.2.249) na visahatī”ti mānameva  paggahissati, kathente pana kathāpasagenassa jātigotte vibhāvite  mānaniggaho bhavissati, “handa tena saddhi mantemī”ti bhagavā  ambaṭṭha māṇava etadavocāti attho. Ācārasamācārasikkhāpanena  ācariyā, tesa pana ācariyāna pakaṭṭhā ācariyāti  pācariyā yathā “papitāmaho”ti imamattha dassetu  ācariyehi ca tesa ācariyehi cāti vutta. 

 

 Pahama-ibbhavādavaṇṇanā

 

  263. Kiñcāpi “sayāno vā”ti-ādivacana na  vattabba, mānavasena pana yugaggāha karonto vadatīti dassento  “kāma tīsūti-ādimāha. Tattha tīsu iriyāpathesūti  hānagamananisajjāsu. Tesveva hi ācariyena saddhi sallapitumarahati,  na tu sayane garukaraṇīyāna sayānānampi sammukhā garukārehi  sayanassa akattabbabhāvato. Kathāsallāpanti kathāvasena  yugaggāhakaraattha sallapana. Sayānena hi ācariyena saddhi sayānassa  kathā nāma ācāro na hoti, tathāpeta itarehi sadisa katvā kathana  idha kathāsallāpo. 

 Ya paneta “sayāno vā hi bho gotama brāhmao sayānena  brāhmaena saddhi sallapitumarahatī”ti vuttassa sallāpassa  anācārabhāvavibhāvana satthārā ambaṭṭhena saddhi kathentena kata, ta  pāḷivasena sagītimanāruhampi agarahitāya ācariyaparamparāya  yāvajjatanā samābhatanti “ye ca kho te bho gotamā”ti-ādikāya  uparipāḷiyā sambandhabhāvena dassento “tato  kirāti-ādimāha. Gorūpanti go nūna rūpakavasena vuttattā,  rūpasaddassa ca tabbhāvavuttito. Yadi ahīḷento bhaveyya, “muṇḍā  samaṇā”ti vadeyya, hīḷento pana garahatthena ka-saddena pada vaḍḍhetvā  “muṇḍakā samaakā”ti vadatīti dassetu “muṇḍe  muṇḍāti-ādi vutta. Ibbhāti gahapatikāti atthamattavacana,  saddato pana ibhassa payogo ibho uttarapadalopena, ta ibha  arahantīti ibbhā dvitta katvā. Ki vutta hoti– yathā  sobhana gamanato ibhasakhāto hatthivāhanabhūto parassa vasena pavattati,  na attano, evametepi brāhmaṇāna sussūsakā suddā parassa vasena  (pg.2.250) pavattanti, na attano, tasmā ibhasadisapayogatāya ibbhāti. Te  pana kuumbikatāya gharavāsino gharasāmikā hontīti atthamatta  dasseti “gahapatikāti iminā. 

 Kahāti kahajātikā. Dvijā eva hi suddhajātikā, na  itareti tassādhippāyo. Tenāha “kāḷakāti.  Pitāmahabhāvena ñātibandhavattā bandhu. Tenāha “pitāmahoti  voharantīti. Apaccāti puttā. Mukhato  nikkhantāti brāhmaṇāna pubbapurisā brahmuno mukhato nikkhantā, aya  tesa pahamuppattīti adhippāyo. Sesapadesupi eseva nayo. Aya  panettha viseso– “ibbhā kahā”ti vatvā “bandhupādāpaccā”ti  vadanto kulavasena samaṇā vessakulapariyāpannā, pahamuppattivasena pana  brahmuno piṭṭhipādato nikkhantā, na pakativessā viya nābhitoti  dassetīti, ida panassa “mukhato nikkhantā”ti-ādivacanatopi  ativiya asamavekkhitapubbavacana catuvaṇṇapariyāpannasseva  samaabhāvasambhavato. Aniyametvāti avisesetvā,  anuddesikabhāvenāti attho. 

 Mānameva nissāya kathesīti mānamevāpassaya katvā  attāna ukkasento, pare ca vambhento “muṇḍakā  samaakā”ti-ādivacana kathesi. Jānāpessāmīti attano  gottapamāṇa yāthāvato vibhāvanena viññāpessāmi. Atthoti  hita, icchitavatthu vā, ta pana kattabbakiccamevāti vutta  āgantvā kattabbakiccasakhāto attho”ti, so etassa  atthīti atthika yathā “daṇḍiko”ti. Dutiyassapi  puggalavācakassa tadassatthipaccayassa vijjamānattā pahamena   tadārammaikacittameva viññāyatīti āha “tassa māṇavassa  cittan”ti. Atthikamassa atthīti atthikavā yathā  “guavā”ti. 

 “Yāyeva kho panatthāyā”ti ligavipallāsavasena vuttanti  dasseti “yeneva kho panatthenāti iminā. Tenevāha  “tameva atthanti ida purisaligavaseneva vuttan”ti. Tattha hi  sābhāvikaligatādassanena idha asābhāvikaligatāsiddhīti. Aya  panettha aṭṭhakathāto aparo nayo– yāya atthāyāti  pulligavaseneva tadatthe sampadānavacana, yassa kattabbakiccasakhātassa  atthassa atthāyāti atthoti. Assāti ambaṭṭhassa (pg.2.251) dassetvāti  sambandho. Aññesa santika āgatānanti garuṭṭhāniyāna  santikamupagatāna sādhurūpāna. Vattanti tesa samāciṇṇa.  Pakaraatoyeva “ācariyakule”ti attho viññāyati,  “avusitavā”ti ca asikkhitabhāvoyeva vohāravasena vutto yathā ta  cīvaradāna ticīvarena acchādesīti. Tenāha ācariyakule  avusitavā asikkhito”ti. Asikkhitattā eva appassuto,  “vusitamānī”ti ca padāpekkhāya apariyositavacanattā samānoti  pāṭhasesoti dasseti “appassutova samāno”ti iminā.  Bāhusaccañhi nāma yāvadeva upasamattha icchitabba, tadabhāvato panāya  ambaṭṭho avusitavā asikkhito appassutoti viññāyatīti evampi  atthāpattito kāraa vibhāvento āha “kimaññatra  avusitattāti. Imampi sambandha dīpeti “etassa  hīti-ādinā. Yathārutato pana pharusavacanasamudācārena  anupasamakāraadassanameta. Tatrāya yojanā– “kimaññatra  avusitattā”ti ida kāraa etassa ambaṭṭhassa pharusavacanasamudācāre  kāraanti. “Pharusavacanasamudācārenātipi pāṭho, tathā  samudācāravasena vutta kāraanti attho. Evampi yojenti–  avusitattā avusitabhāva aññatra hapetvā etassa eva  pharusavacanasamudācāre kāraa kimañña atthīti. Purimayojanāvettha  yuttatarā yathāpāṭha yojetabbato. “Aññatrā”ti nipātayogato  avusitattāti upayogatthe nissakkavacana. Tadeva kāraa  samattheti ācariyakule”ti-ādinā. 

  264. Kodhasakhātassa parassa vasānugatacittatāya  asakamano. Mānanimmadanatthanti mānassa nimmadanattha  abhimaddanattha, amadanattha vā, mānamadavirahatthanti attho. Dosa  uggiletvāti sinehapānena kilinna vātapittasemhadosa ubbamana  katvā. Gottena gottanti ambaṭṭheneva bhagavatā puṭṭhena vuttena  sāvajjena purātanagottena adhunā anavajjasaññita gotta.  Kulāpadesena kulāpadesanti etthāpi eseva nayo.  Uṭṭhāpetvāti sāvajjato uṭṭhahana katvā, uddharitvāti vutta hoti.  Gottañcettha ādipurisavasena, kulāpadeso pana tadanvaye  uppannābhiññātapurisavasena gahetabbo yathāādicco māghavo”ti.  Sākiyānañhi ādiccagotta aditiyā nāma devadhītāya puttabhūta  ādipurisa (pg.2.252) pati hoti, ta “gotamagottan”tipi vadanti. Yathāha  pabbajjāsutte 

          Ādiccā nāma gottena, sākiyā nāma jātiyā; 

          Tamhā kulā pabbajitomhi, na kāme abhipatthayan”ti.  (su. ni. 425). 

 Māghavakula pana tadanvaye abhiññāta macalagāmikapurisa  pati hotīti. Gottamūlassa gārayhatāya amānavatthubhāvapavedanato  “mānaddhaja mūle chetvā nipātessāmīti vutta.  Ghaṭṭentoti jātigottavasena omasanto. Hīḷentoti  hīḷana garaha karonto. “Caṇḍā bho gotama sakyajātī”ti-ādinā  sākiyesu caṇḍabhāvādidosa pāpitesu samaopi gotamo pāpito  bhavissatīti adhippāyo. 

 Yasmi mānussayakodhussayā aññamaññūpatthaddhā, so  “caṇḍo”ti vuccatīti dasseti “mānanissitakodhayuttāti  iminā, pakatūpanissayārammaavasena cettha nissitabhāvo, na  sahajātādivasena. Kharāti cittena, vācāya ca kakkhaḷā.  Lahukāti taruṇā avuddhakammā. Tenāha  “appakenevāti-ādi. Alābukaṭāhanti lābuphalassa  abhejjakapāla. Aṭṭhakathāmuttakanaya dassetu “bhassāti  sāhasikāti keci vadanti, sārambhakāti apare”ti (dī. ni. ṭī.  1.264) ācariyena vutta. Samānāti hontā bhavamānāti  asasaddavasenatthoti āha “santāti purimapadasseva  vevacanan”ti. Na sakkarontīti sakkāra na karontīti  atthameva viññāpeti “na brāhmaṇānan”ti-ādinā.  Apacitikammanti paipātakamma. “Yadime sakyā”ti  pacchimavākye ya-saddassa kiriyāparāmasanassa aniyamassa “tayida  bho gotamā”ti purimavākye ta-saddena niyamana veditabbanti āha  “ya ime sakyāti-ādi. Nānulomanti attano  jātiyā na anucchavika. 

 

 Dutiya-ibbhavādavaṇṇanā

 

  265. Sandhāgārapadanibbacana heṭṭhā vuttameva. Tadā  abhisittasakyarājūnampi bahuta sandhāyāha  “abhisittasakyarājāno”ti. Kāmañhi sakyarājakule yo  sabbesa vuddhataro, samattho ca, so eva abhiseka labhati (pg.2.253)   Ekacco pana abhisitto samāno “ida rajja nāma bahukicca   bahubyāpāran”ti tato nibbijja rajja vayasā anantarassa   niyyāteti, kadāci sopi aññassāti eva paramparāniyyātanavasena tadā   bahū abhisittapubbā sakyarājāno hontīti ida ācariyassābhimata (dī. ni. ṭī.  1.265). Apica yathāraha hānantaresu abhisittasakyarājūnampi  bahuta sandhāya evamāhātipi yujjati. Te hi “rājāno”ti  vuccanti. Yathāha– 

  “Rājāno nāma pathabyārājā, padesarājā, maṇḍalikā,  antarabhogikā, akkhadassā, mahāmattā, ye vā pana chejjabhejja karontā  anusāsanti, ete rājāno nāmā”ti (pārā. 92). 

 Sahārimehi vāḷarūpehi kato pallako, bhaddapīṭha  vettāsana. Mihitamatta hasitamatta. Anuhasantīti  mamuddesika mahāhasita karonti, idañhi “anujagghantāti  etassa savaṇṇanāpada. Jagghasaddo ca mahāhasane pavattati “na  ujjagghikāya antaraghare gamissāmī”ti-ādīsu (pāci. 586) viya. 

 Kahāyanato paṭṭhāya paramparāgata kulavasa anussavavasena  jānanti. Kulābhimānino hi yebhuyyena paresa uccāvaca kula tathā  tathā udāharanti, attano ca kulavasa jānanti, eva ambaṭṭhopi, tathā  hesa parato bhagavatā pucchito vajirapāṇi bhayena attano kulavasa  yāthāvato kathesīti. Olambetvāti hatthisoṇḍasaṇṭhānādinā  sāṭaka avalambetvā. Tatoti tathājānanato, gamanato ca.  Mamaññeva maññeti mamameva anujagghantā maññe. 

 

 Tatiya-ibbhavādavaṇṇanā

 

  266. Khettaleḍḍūnanti khette kasanavasena  uṭṭhāpitamattikākhaṇḍāna. Leḍḍukānamantare nivāsitattā “leḍḍukikā  icceva (dī. ni. ṭī. 1.266) saññātā khuddakasakuikā.  Majjhimapaṇṇāsake leḍḍukikopamasuttavaṇṇanāya “cātakasakuikā”ti  (ma. ni. aṭṭha. 3.150) vuttā, nighaṇṭusatthesu pana ta  “lāpasakuikā”ti vadanti. Kodhavasena laggitunti  upanayhitu, āghāta bandhitunti attho. 

 “Amhe (pg.2.254) hasakoñcamorasame karotī”ti vadanto heṭṭhā gahita  “na ta koci haso vā koñco vā moro vā āgantvā ki tva  lapasīti nisedhetī”ti idampi vacana sagītimanāruha tadā bhagavatā  vuttamevāti dasseti. Tadā vadantoyeva hi eva karotīti vattumarahati.  “Eva nu te”ti-ādivacana, “avusitavāyevā”ti-ādivacanañca  mānavasena samaena gotamena vuttanti ambaṭṭho maññatīti adhippāyenāha  “nimmāno dāni jātoti maññamāno”ti. 

 

 Dāsiputtavādavaṇṇanā

 

  267. Nimmādetīti a-kārassa ā-kāra katvā  niddeso ummāde madasaddena nipphannattāti dasseti  “nimmadetīti iminā. Nimmāneti vigatamāne.  Yadi panāha gotta puccheyya sādhu vatāti attho. Pākaa  kātukamyatāya tikkhattu mahāsaddena avoca. Kasmā avocāti  pana asuddhabhāva jānantassāpi tathāvacane kāraapucchā. Gottabhūta  nāmameva adhippeta, na visu gottanti āha “mātāpettikanti  mātāpitūna santakan”ti. Gottañhi pitito laddhabba pettikameva,  na mātāpettika. Na hi brāhmaṇāna sagottāya eva āvāhavivāho  icchito, gottanāma pana jātisiddha, na kittima, na guanāma vā,  jāti ca ubhayasambandhinīti mātāpettikameva, na pettikamatta.  Nāmagottanti gottabhūta nāma, na kittima, na guanāma vā  visesanaparanipātavasena vuttattā yathā “agyāhito”ti. Nāmañca  tadeva paveṇīvasena pavattattā gottañcāti hi nāmagotta. Tattha  yā “kahāyano”ti nāmapaṇṇatti niruhā, ta sandhāyāha  “paṇṇattivasena nāman”ti. Ta paneta nāma kaha-isito  paṭṭhāya tasmi kulaparamparāvasena āgata, na etasmiyeva niruhanti  vutta “paveṇīvasena gottan”ti. Gottapadassa vacanattho heṭṭhā  vuttoyeva. 

 “Anussarato”ti ettha na kevala anussaraamatta adhippeta,  atha kho kulasuddhivīmasanavasenevāti āha “kulakoi  sodhentassāti, kulagga visodhentassāti attho.  “Ayyaputtā”ti ettha ayyasaddo ayyiraketi vutta “sāmino  puttāti. Catūsu dāsīsu (pg.2.255) disā okkākarañño antojātadāsī.  Tenāha “gharadāsiyā putto”ti. Ettha ca yasmā ambaṭṭho  jāti nissāya mānathaddho, na ca tassa yāthāvato jātiyā  avibhāvitāya mānaniggaho karīyati, akate ca mānaniggahe  mānavasena ratanattaya aparajjhissati, kate pana mānaniggahe aparabhāge  ratanattaye pasīdissati, na cedisī vācā pharusavācā nāma hoti  cittassa sahabhāvato. Majjhimapaṇṇāsake abhayasuttañca (ma. ni.  2.83) ettha nidassana  Keci ca janā kakkhaḷāya vācāya vuttā  agginā viya lohādayo mudubhāva gacchanti, tasmā bhagavā ambaṭṭha  nibbisevana kattukāmo “ayyaputtā sakyā bhavanti, dāsiputto  tvamasi sakyānan”ti avoca. 

 “Idhekacco pāpabhikkhu tathāgatappavedita dhammavinaya  pariyāpuitvā attano dahatī”ti-ādīsu (pārā. 195) viya  dahasaddo dhāraattho, dhāraañcettha pubbapurisavasena saññāpananti āha  “okkāko no pubbapuriso”ti-ādi. Dahasaddañhi  bhasmīkarae, dhārae ca icchanti saddavidū. Pabhā niccharatīti  pabhassara hutvā nikkhamati tathārūpena puññakammena dantāna  pabhassarabhāvato. 

 Teti jeṭṭhakumāre. Pahamakappikānanti pahamakappassa  ādikāle nibbattāna. Kirasaddena cettha anussavatthena, yo  vuccamānāya rājaparamparāya kesañci matibhedo, ta ulligeti.  Anussavavacaneneva hi ananussuto uttaravihāravāsi-ādīna matibhedo  nirākarīyatīti. Mahāsammatassāti aggaññasutte  vakkhamānanayena “aya no rājā”ti mahājanena sammannitvā  hapitattā “mahāsammato”ti eva sammatassa. Ya sandhāya vadanti – 

          Ādiccakulasambhūto, suvisuddhaguṇākaro; 

          Mahānubhāvo rājāsi, mahāsammatanāmako. 

          Yo cakkhubhūto lokassa, guarasisamujjalo; 

          Tamonudo virocittha, dutiyo viya bhāṇumā. 

          hapitā (pg.2.256) yena mariyādā, loke lokahitesinā;  

          Vavatthitā sakkuanti, na vilaghayitu janā. 

          Yasassina tejassina, lokasīmānurakkhaka; 

          Ādibhūta mahāvīra, kathayanti ‘manū’ti yan”ti.  (dī. ni. ṭī. 1.267). 

  Tassa ca puttapaputtaparampara sandhāya eva vadanti– 

          “Tassa putto mahātejo, rojo nāma mahīpati; 

          Tassa putto vararojo, pavaro rājamaṇḍale. 

          Tassāsi kalyāṇaguo, kalyāṇo nāma atrajo; 

          Rājā tassāsi tanayo, varakalyāṇanāmako. 

          Tassa putto mahāvīro, mandhātā kāmabhogina; 

          Aggabhūto mahindena, aḍḍharajjena pūjito. 

          Tassa sūnu mahātejo, varamandhātunāmako; 

          ‘Uposatho’ti nāmena, tassa putto mahāyaso. 

          Varo nāma mahātejo, tassa putto mahāvaro; 

          Tassāsi upavaroti, putto rājā mahābalo. 

          Tassa putto maghadevo, devatulyo mahīpati; 

          Caturāsīti sahassāni, tassa puttaparamparā. 

          Tesa pacchimako rājā, ‘okkāko’iti vissuto; 

          Mahāyaso mahātejo, akhuddo rājamaṇḍale”ti. (dī.  ni. ṭī. 1.267). 

  Ida aṭṭhakathānuparodhavacana. Ya pana dīpavase vutta 

          “Pahamābhisitto rājā, bhūmipālo jutindharo; 

          Mahāsammato nāmena, rajja kāresi khattiyo. 

          Tassa putto rojo nāma, vararojo ca khattiyo; 

          Kalyāṇo varakalyāṇo, uposatho mahissaro. 

          Mandhātā (pg.2.257) sattamo tesa, catudīpamhi issaro; 

          Varo upavaro rājā, cetiyo ca mahissaro”ti-ādi. 

  Yañca mahāvasādīsu vutta 

          “Mahāsammatarājassa, vasajo hi mahāmuni; 

          Kappādismi rājāsi, mahāsammatanāmako. 

          Rojo ca vararojo ca, tathā kalyāṇakā duve; 

          Uposatho ca mandhātā, varako pavarā duve”ti-ādi. 

 Sabbameta yebhuyyato aṭṭhakathāvirodhavacana. Aṭṭhakathāyañhi  mandhāturājā chaṭṭho vutto, maghadevarājā ekādasamo, tassa ca  puttaparamparāya caturāsītisahassarājūna pacchimako okkākarājā, tesu  pana mandhāturājā sattamo vutto, maghadevarājā anekesa rājasahassāna  pacchimako, tassa ca puttaparamparāya anekarājasahassāna pacchimako  okkākarājāti evamādinā anekadhā virodhavacana aṭṭhakathāya  nirākaroti. Nanu avocumha “kirasaddena cettha anussavatthena, yo  vuccamānāya rājaparamparāya kesañci matibhedo, ta ulligetī”ti.  Tesa pacchatoti maghadevaparamparābhūtāna kaḷārajanakapariyosānāna  caturāsītikhattiyasahassāna aparabhāgeti yathānussuta ācariyena vutta.  Dīpavasādīsu pana “kaḷārajanakarañño puttaparamparāya  anekakhattiyasahassāna pacchimako rājā sujāto nāma, tassa putto  okkāko rājā”ti vutta. Maghadevaparamparāya anekasahassarājūna  aparabhāge pahamo okkāko nāma rājā ahosi, tassa paramparābhūtāna  pana anekasahassarājūna aparabhāge dutiyo okkāko nāma rājā  ahosi, tassapi paramparāya anekasahassarājūna aparabhāge tatiyo  okkāko nāma rājā ahosi. Ta sandhāyāha “tayo  okkākavasā ahesun”ti-ādi. 

 Jātiyā pañcamadivase nāmakammādimagala lokāciṇṇanti vutta  “pañcamadivase alakaritvāti. Sahasā vara  adāsinti puttadassanena balavasomanassappatto (pg.2.258) turita avīmasitvā  tuṭṭhidāyavasena vara adāsi “ya icchasi, ta gahāhī”ti.  Sāti jantukumāramātā. Rajja pariṇāmetu icchatīti mama  varadāna antara katvā ima rajja pariṇāmetu icchati. 

 Rajja kāressantīti rājabhāva mahājanena mahājana vā  kārāpessanti. Nappasaheyyāti nivāsatthāya pariyatto na  bhaveyya. 

 Kaḷāravaṇṇatāya kapilabrāhmao nāma ahosi.  Nikkhammāti gharāvāsato kāmehi ca nikkhamitvā.  Sāko nāma sabbasāramayo rukkhaviseso, yena pāsādādi  karīyate, tasamudāyabhūte vanasaṇḍeti attho. Bhūmiyā pavatta  bhumma, ta guadosa jāleti joteti, ta vā jalati jotati  pākaa bhavati etāyāti bhummajālā. Heṭṭhā cāti ettha  ca-saddena “asītihatthe”ti idamanukaḍḍhati. Etasmi  padeseti sākavanasaṇḍamāha. Khandhapantivasena dakkhiṇāvaṭṭā.  Sākhāpantivasena pācīnābhimukhā. Tehīti migasūkarehi,  maṇḍūkamūsikehi ca. Teti sīhabyagghādayo sappabiḷārā ca. 

 Etthāti eva māpiyamāne nagare. Tumhāka purisesu  pariyāpanna ekekampi purisa paccatthikabhūta añña purisasatampi  purisasahassampi abhibhavitu na sakkhissatīti yojanā.  Cakkavattibalenāti cakkavattibalabhāvena. Atiseyyoti  ativiya uttamo bhaveyya. Kapilassa isino vasanaṭṭhānattā  kapilavatthu. 

 Nesa santike bhaveyyāti sambandho. Asadisasayogeti  jātiyā asadisāna gharāvāsapayoge hetubhūte. Avasesāhi  attano attano kaiṭṭhāhi. 

 Vaḍḍhamānānanti anādare sāmivacana, anantarāyikāya  puttadhītuvaḍḍhanāya vaḍḍhamānesu eva udapādīti attho. Lohitakatāya  koviḷārapupphasadisāni. Kuṭṭharogo nāma sāsamasūrīrogā viya  yebhuyyena sakamanasabhāvoti vutta “aya rogo sakamatīti.  Upari padarena paicchādetvā pasu rāsikaraena datvā.  Nāṭakitthiyo (pg.2.259) nāma naccantiyo. Rājabhariyāyo orodhā  nāma. Tassāti susirassa. Migasakuṇādīnanti ettha  ādisaddena vanacarakapetādike sagahāti. 

 Tasmi rāmaraññe nisinneti sambandho. Padareti  dāruphalake. Khattiyamāyārocanena attano khattiyabhāva jānāpetvā.   

 Mātikanti mātito āgata. Pābhatanti mūlabhaṇḍa,  paṇṇākāro vā. Raññoti rāmarājassa jeṭṭhaputtabhūtassa  bārāṇasirañño. Tatthāti bārāṇasiya. Idhevāti  himavantapasseyeva. Nagaranti rājadhānībhūta mahānagara.  Kolarukkho nāma kuṭṭhabhesajjupago eko rukkhaviseso.  Byagghapatheti byagghamagge. 

 Mātulāti mātu bhātaro. Kesaggahaanti  kesaveibandhana. Dussaggahaanti vatthassa nivasanākāro.  Nhānatitthanti yathāvuttāya pokkharaiyā udakanhānatittha.  Idānipi tesa jātisambhedābhāva dassento “eva  tesan”ti-ādimāha. Āvāho dārikāharaa. Vivāho  dārikādāna. Tatthāti tesu sakyakoliyesu.  Dhātusaddānamanekatthattā samusaddo nivāsatthoti vutta  “vasantīti. Aggeti upayogatthe bhummavacana, ādyatthe  ca aggasaddo, kiriyāvisesoti ca dasseti “ta  aggan”ti-ādinā. Yadettha bhagavatā vutta “atha kho ambaṭṭha rājā  okkāko udāna udānesi ‘sakyā vata bho kumārā, paramasakyā vata  bho kumārā’ti, tadagge kho pana ambaṭṭha sakyā paññāyantī”ti, tadeta  saddato, atthato ca sābhāvikanibbacananidassana “sakāhi  bhaginīhipi saddhi savāsavasena jātisambhedamakatvā kulavasa  anurakkhitu sakkuanti samatthentīti sakyāti teyeva  saddaracanāvisesena sākiyā. Ya paneta sakkatanighaṇṭusatthesu  vutta 

          “Sākarukkhapaicchanna, vāsa yasmā purākasu; 

          Tasmā diṭṭhā vasajāte, bhuvi ‘sakyā’ti vissutā”ti. 

 

 Tadeta saddamatta pati asābhāvikanibbacananidassana  “kapilamunino vasanaṭṭhāne sākavane vasantīti sakyā,  sākiyāti ca. 

 Kāḷavaṇṇatāya (pg.2.260) kaho nāmāti vutta  “kāḷavaṇṇan”ti-ādi. Hanuya jātā massū, uttaroṭṭhassa  ubhosu passesu dāṭhākārena jātā dāṭhikā. Idañca atthamattena  vutta, taddhitavasena pana yathā etarahi yakkhe “pisāco”ti samaññā,  eva tadā “kaho”ti, tasmā jātamatteyeva sabyāharaena  pisācasadisatāya kahoti. Tathāhi vutta “yathā kho pana  ambaṭṭha etarahi manussā pisāce disvā ‘pisācā’ti sañjānanti,  evameva kho ambaṭṭha tena kho pana samayena manussā pisāce  ‘kahā’ti sañjānantī”ti-ādi. Tattha pisāco jātoti  idāni pākaanāmena suviññāpanattha purimapadasseva vevacana vutta.  “Na sakabaena mukhena byāharissāmī”ti-ādīsu (pāci. 619)  viya upasaggavasena saddakaraattho harasaddo, puna dutiyopasaggena yutto  uccāsaddakarae vattatīti vutta “uccāsaddamakāsīti. 

  268. Attano upārambhamocanatthāyāti  ācariyena, ambaṭṭhena ca attano attano upari pāpetabbopavādassa  apanayanattha. “Attano”ti heta vicchālopavacana.  Paribhindissatīti anatthakāmatāpavedanena paribheda karissati,  pesuñña upasaharissatīti vutta hoti. Atthaviññāpane sādhanatāya  vācā eva karaa vākkaraa niruttinayena, ta kalyāṇamassāti  kalyāṇavākkarao. Asmi vacaneti ettha tasaddena kāma  “cattārome bho gotama vaṇṇā”ti-ādinā (dī. ni. 1.266)  ambaṭṭhena heṭṭhā vutto jātivādo parāmasitabbo hoti, tathāpesa  jātivādo vede vuttavidhināyeva tena paimantetabbo, tasmā  paimantanahetubhāvena pasiddha vedattayavacanameva parāmasitabbanti dassetu  vutta “attanā uggahite vedattayavacane”ti. Idāni “porāṇa  kho pana te ambaṭṭha mātāpettikan”ti-ādinā bhagavatā vuttavacanassapi  parāmasana dassento “etasmi vā dāsiputtavacane”ti āha.  Apica paimantetunti ettha paimantanā nāma pañhāvissajjanā,  uttarikathanā vā, tasmā atthadvayānurūpa tabbisayassa ta-saddena  parāmasana dassetīti daṭṭhabba. 

  269. Tāvāti mantanāya pahamameva, akatāya  eva mantanāyāti vutta hoti. Dujjānāti dubbiññeyyā,  pahamameva sīsamukkhipitu asamatthanato (pg.2.261)  jātiyā ca dubbiññeyyattā,  aṭṭassa ca dukkaraato ambaṭṭho sayameva mocetūti adhippāyo.  Attanāva sakyesu ibbhavādanipātanena attano upari pāpuana sandhāya  “attanā baddha puakan”ti vutta, attanāva baddha puointi  attho. 

  270. Dhammo nāma kāraa  “dhammapaisambhidā”ti-ādīsu (vibha. 718ādayo) viya,  dhammena saha vattatīti sahadhammo, so eva sahadhammikoti āha  “sahetuko”ti-ādi, pariyāyavacanameta. Janako vā  hetu, upatthambhako kāraa. Aññena aṭṭhānagatena  añña aṭṭhānagata vacana. Tenāha “yo hīti-ādi. 

 Tatoti dvikkhattu codanāto para, tatiyacodanāya  anāgatāya eva pakkamissāmīti vutta hoti. 

  271. Pūjitabbato sakko devarājā yakkho nāma.  Yo aggissa pakativaṇṇo, tena samannāgatanti vutta  ādittanti aggivaṇṇan”ti. Kandalo nāma  pupphūpagarukkhaviseso, yassa seta puppha pupphati, makuampissa  setavaṇṇa dāṭhākāra hoti. Virūparūpanti viparītarūpasaṇṭhāna. 

 Aṭṭhamasattāhe ajapālanigrodhamūle nisinnassa sabbabuddhassa  āciṇṇasamāciṇṇa appossukkata sandhāya “ahañcevāti-ādi  vutta. Avattamāneti appaipajjamāne, ananuvattamāne vā.  Tasmāti tadā tathāpaiññātattā. Tāsetvā pañha  vissajjāpessāmīti āgato yathā ta mūlapaṇṇāsake āgatassa  saccakaparibbājakassa samāgame (ma. ni. 1.357). 

 “Bhagavā ceva passati ambaṭṭho cā”ti ettha itaresamadassane  duvidhampi kāraa dassento “yadi hīti-ādimāha.  Hi-saddo kāraatthe nipāto. Yasmā agaru, yasmā ca vadeyyu,  tasmāti sambandho. Aññesampi sādhāraato agaru abhāriya.  Āvāhetvāti mantabalena avhāna katvā. Tassāti  ambaṭṭhassa. Antokucchi anta-antaguṇādiko.  Vādasaghaṭṭeti vācāsaghaṭṭane. Maññamānoti maññanato.  Sambandhadassanañheta. 

  272. Tāṇa gavesamānoti “ayameva samao  gotamo ito bhayato mama tāyako”ti bhagavantayeva “tāṇan”ti  pariyesanto (pg.2.262)  upagacchantoti vutta hoti. Sesapadadvayepi eseva nayo.  Tāyatīti yathūpaṭṭhitabhayato pāleti. Tenāha  “rakkhatīti, kattusādhanameta. Nilīyatīti  yathūpaṭṭhiteneva bhayena upadduto nilīno hoti, adhikaraasādhanameta.  Sarasaddo hisane, tañca viddhasanameva adhippetanti vutta  “bhaya hisati viddhasetīti, kattusādhanameta. 

 

 Ambaṭṭhavasakathāvaṇṇanā

 

  274. Gagāya dakkhiatoti gagāya nāma  nadiyā dakkhiadisābhāge. Brāhmaatāpasāti brahmakulino  tāpasā. Sara vā satti-ādayo vā parassa upari khipitukāmassa  mantānubhāvena hattha na parivattati, hatthe pana aparivattante kuto  āvudha parivattissatīti tathā aparivattana sandhāya āvudha na  parivattatīti vutta. Bhadra bhoti sampaicchana, sādhūti  attho. Dhanunā khittasarena agamanīya sasambhārakathānayena  “dhanu agamanīyan”ti vutta yathā “dhanunā vijjhati,  cakkhunā passatī”ti. Ambaṭṭha nāma vijjanti sattāna sarīre  abbhaga hapetīti ambaṭṭhā niruttinayena, evaladdhanāma  mantavijjanti attho. Yato ambaṭṭhā vijjā etasmi atthīti katvā  kaho isi “ambaṭṭho”ti paññāyittha, tabbasajātatāya panāya  māṇavo “ambaṭṭho”ti voharīyati. So kira “katha nāmāha  disāya dāsiyā kucchimhi nibbatto”ti ta hīna jāti jigucchanto  “handāha yathā tathā ima jāti sodhessāmī”ti niggato. Tena  vutta “idāni me manoratha pūressāmīti. Ayañhissa  manoratho– vijjābalena rājāna tāsetvā tassa dhītara laddhakālato  paṭṭhāya myāya dāsajāti sodhitā bhavissatīti. 

 Seṭṭhamanteti seṭṭhabhūte vedamante. Ko nu ki kāraṇā  dāsiputto samāno maddarūpi dhītara yācatīti attho. Khurati  chindati, khura vā pāti pivatīti khurappo, khuramassa agge  appīyati hapīyatīti vā khurappo, saro. Mantānubhāvena  rañño bāhukkhambhamatta jāta, tena pana bāhukkhambhena “ko jānāti,  ki bhavissatī”ti rājā bhīto ussakī utrasto ahosi. Tathā ca  vutta “bhayena vedhamāno aṭṭhāsīti. 

 Sarabhagajātake (pg.2.263) (jā. 2.17.52) āgatāna  daṇḍakīrājādīna pacchā okkākarājā ahosi, tesa pavatti ca sabbattha  cirakāla pākaṭāti āha “daṇḍakīrañño”ti-ādi.  Aparaddhassa daṇḍakīrañño, aparaddho nāḷikero, ajjuno cāti  sambandho. Satipi vālukādivasse āvudhavasseneva vināsoti vutta  āvudhavuṭṭhiyāti. “Ayampi īdiso mahānubhāvo”ti  maññamānā eva cintayantā bhayena avocunti daṭṭhabba. 

 Undriyissatīti bhindiyissati. Kammarūpañheta  “pathavī”ti kammakattuvasena vuttattā yathā “kusulo bhijjatī”ti.  Tenāha “bhijjissatīti. Thusamuṭṭhīti palāsamuṭṭhi,  bhusamuṭṭhi vā. Kasmāti āha “sarasanthambhanamatte”ti-ādi. 

 Bhītatasitā bhayavasena chambhitasarīrā uddhaggalomā honti  haṭṭhalomā, abhītatasitā pana bhayupaddavābhāvato acchambhitasarīrā  patitalomā honti ahaṭṭhalomā, khemena sotthinā tiṭṭhanti, tāya pana  patitalomatāya tassa sotthibhāvo pākao hotīti phalena kāraa  vibhāvetu pāḷiya “pallomo’ti vuttanti dasseti  “pannalomo”ti-ādinā. Niruttinayena padasiddhi yathā ta  bhayabheravasutte “bhiyyo pallomamāpādi araññe vihārāyā”ti  (ma. ni. 1.36ādayo). Idanti osānavacana. “Sace  me rājā ta dārika dasseti, kumāro sotthi pallomo bhavissatī”ti  paiññākaraa pakaraatoyeva pākaa. Tenāti kahena.  Manteti bāhukkhambhakamantassa paippassambhakavijjāsakhāte mante.  Evarūpānañhi bhayupaddavakarāna mantāna ekaseneva   paippassambhakamantāhonti yathā ta kusumārakavijjādīna.  Parivattiteti pajappite. Attano dhītuyā apavādamocanattha ta  adāsa bhujissa karoti. Tassā anurūpe issariye hapanattha  uḷāre ca na hāne hapesi. Ekena pakkhenāti mātupakkhena.  Karuṇāyanto samassāsanattha āha, na pana  uccākulīnabhāvadassanattha. Tenāha “atha kho bhagavāti-ādi. 

 

 Khattiyaseṭṭhabhāvavaṇṇanā

 

  275. Brāhmaesūti vohāramatta, brāhmaṇāna samīpe  brāhmaehi laddhabbāni āsanādīni labhethāti vutta hoti. Tena vutta  “brāhmaṇāna (pg.2.264) antare”ti. Kevala vedasatthānurūpa paralokagate  saddhāya eva kātabba, na tadañña kiñci abhipatthentenāti  saddhanti nibbacana dassetu “matake uddissa katabhatte”ti  vutta. Magalādibhatteti ettha ādisaddena  ussavadevatārādhanādibhatte sagahāti. Yaññabhatteti  pāpasaññamādivasena katabhatte. “Pāpasaññamādibhatto  bhavissatī”ti-ādinā hi aggihomo idha yañña.  Pāhunakānanti atithīna. Anāgantukānampi pāheakabhatta  “pāhunan”tveva vuccatīti āha “paṇṇākārabhatte vāti.  Āvaa nivāraa. Anāvaa anivāraa. Khattiyabhāva  appatto ubhatosujātābhāvato. Tenāha “aparisuddho”ti. 

  276. Itthiyā vā itthi karitvāti ettha  karaa nāma kiriyāsāmaññavisaya karabhūdhātūna atthavasena  sabbadhātvantogadhattāti āha “pariyesitvāti.  Khattiyakumārassa bhariyābhūta brāhmaakañña itthi pariyesitvā gahetvā  brāhmaṇāna itthiyā vā khattiyāva seṭṭhā, “hīnā brāhmaṇā”ti  pāḷimudāharitvā yojetabba. “Purisena vā purisa karitvāti  etthāpi eseva nayo”ti (dī. ni. ṭī. 1.276) ācariyena vutta.  Tatthāpi hi khattiyakaññāya patibhūta brāhmaakumāra purisa  pariyesitvā gahetvā brāhmaṇāna purisena vā khattiyāva seṭṭhā, hīnā  brāhmaṇāti yojanā. Kismiñcideva pakaraeti ettha  pakaraa nāma kāraa “etasmi nidāne etasmi pakarae”ti-ādīsu  (pāci. 42 90) viya, tasmā rāgādivasena pakkhalite hāne  hetubhūteti attho, ta pana atthato aparādhova, so ca  akattabbakaraanti āha “kismiñcideva dose”ti-ādi.  Bhassasaddo bhasmapariyāyo. Bhasīyati niratthakabhāvena khipīyatīti  hi bhassa, chārikā. “Vadhitvā”ti etassa atthavacana  “okiritvāti. 

  277. Kammakilesehi janetabbo, tehi vā jāyatīti  janito, sveva janeto, manussova  Tathā hi vutta “ye  gottapaisārino”ti. Tadeta pajāvacana viya jātisaddavasena bahumhi  ekavacananti āha “pajāyāti attho”ti. Etasmi janetipi  yujjati. Paisarantīti gotta paicca “aha gotamo, aha  kassapo”ti-ādinā saraa karonti vicinanti. 

 

  Pahamabhāṇavāravaṇṇanā niṭṭhitā. 

 

 

 Vijjācaraakathāvaṇṇanā

 

  278. Imasmi (pg.2.265) pana siloke āhariyamāne brahmagarukā  saddheyyata āpajjissanti, ambaṭṭho ca “vijjācaraasampanno”ti pada  sutvā vijjācaraa pucchissati, evamaya vijjācaraaparidīpanī desanā  mahājanassa sātthikā bhavissatīti passitvā lokanātho ima  siloka sanakumārabhāsita āharīti imamatthampi vibhāvento  “imāya pana gāthāyāti-ādimāha. Itarathā hi bhagavāpi  asabbaññū parāvassayo bhaveyya, na ca yujjati bhagavato parāvassayatā  sammāsambuddhabhāvato. Tenāha “ahampi hi, ambaṭṭha, eva  vadāmī”ti-ādi. Brāhmaasamaye siddhanti brāhmaaladdhiyā pākaa.  Vakkhamānanayena jātivādādipaisayutta.  “Sasanditvāti ghaetvā, aviruddha katvāti attho”ti (dī.  ni. ṭī. 1.277) ācariyenavutta. Idāni pana potthakesu  “paikkhipitvā”ti pāṭho dissati, so ayuttova. Kasmāti ce?  Na hi pāḷiya brāhmaasamayasiddha vijjācaraa paikkhipati, tadeva  ambaṭṭhena cintita vijjācaraa ghaetvā aviruddha katvā anuttara  vijjācaraa desetīti. 

 Vādoti laddhi, vacībhedo vā. Tenāha  “brāhmaa …pe…ādivacanan”ti. Laddhipi hi vattabbattā  vacanameva. Idanti ajjhenajjhāpanayajanayājanādikamma, na  vessassa, na khattiyassa, na tadaññesanti attha ādisaddena  sagahāti. Sabbatthāti gottavādamānavādesu. Tatthāpi hi  gottavādoti gotta ārabbha vādo, kassapassevida vaṭṭati, na  kosiyassāti-ādivacananti attho. Mānavādoti māna ārabbha  attukkasanaparavambhanavasena vādo, brāhmaassevida vaṭṭati, na  suddassāti-ādivacananti attho. Jātivāde vinibaddhāti  jātisannissitavāde paibaddhā. Sabbatthāti   gottavādavinibaddhādīsu. Gottavādavinibaddhāti hi gottavāde  vinibaddhā. Mānavādavinibaddhāti mānavāde vinibaddhā, ye hi  brāhmaasseva ajjhenajjhāpanayajanayājanādayoti eva  attukkasanaparavambhanavasena pavattā, te mānavādavinibaddhā ca honti.  Āvāhavivāhavinibaddhāti āvāhavivāhesu vinibaddhā. Ye hi  vinibaddhattayavasena “arahasi vā ma tva, na vā ma tva arahasī”ti  eva pavattanakā, te āvāhavivāhavinibaddhā ca hontīti imamatthasesa  sandhāya “esa nayo”ti (pg.2.266) vutta.  Āvāhavivāhavinibaddhabhāvavibhāvanatthañhi “arahasi vā ma tva, na  vā ma tva arahasī”ti pāḷiya vutta, tadeta jātivādādīhi tīhi  padehi yojetabba. Āvutti-ādinayena hi jātivādādayo  dvikkhattumatthadīpakā. Tathā hi ācariyena vutta “ye pana  āvāhavivāhavinibaddhā, te eva sambandhattayavasena ‘arahasi vā ma  tva, na vā ma tva arahasī’ti eva pavattanakā”ti (dī. ni. ṭī.  1.278). 

 Nanu pubbe vijjācaraa puṭṭha, kasmā ta puna pucchatīti codana  sodhento “tato ambaṭṭho”ti-ādimāha. Tattha yatthāti  yassa vijjācaraasampattiya. Brāhmaasamayasiddha sandhāya vutta.  Laggissāmāti olaggā antogadhā bhavissāma. Tatoti  tāya vijjācaraasampadāya. Avakkhipīti avacāsi.  Paramatthato avijjācaraṇāniyeva “vijjācaraṇānī”ti gahetvā hito  hi paramatthato vijjācaraesu vibhajiyamānesu so tato dūrato  apanīto nāma hoti. Yatthāti yassa pana  vijjācaraasampattiya. Anuttaravijjācaraa sandhāya vutta.  Jānanakiriyāyoge kammampi yujjanakiriyāyoge kattāyeva upapanno.  Padhānakiriyāpekkhā hi kārakāti vutta “aya no  vijjācaraasampadā ñātu vaṭṭatīti. Evamīdisesu.  Samudāgamatoti ādisamuṭṭhānato. 

  279. Kāma caraapariyāpannattā caraavasena niyyātetu  vaṭṭati, ambaṭṭhassa pana asamapathagamana nivārento sīlavaseneva  niyyātetīti imamattha vibhāvetu “caraapariyāpannampīti vutta.  Brahmajāle (dī. ni. 1.7 11 21) vuttanayena khuddakādibheda  tividha sīla. Sīlavasenevāti sīlapariyāyavaseneva.  Kiñci kiñci sīlanti brāhmaṇāna jātisiddha  ahisanādiyamaniyamalakkhaa appamattaka sīla. Tasmāti tathā  vijjamānattā, attani vijjamāna sīlamattampi nissāya laggeyyāti  adhippāyo. “Tattha tattheva laggeyyāti tasmi tasmiyeva  brāhmaasamayasiddhe sīlamatte ‘caraan’ti laggeyyā”ti (dī. ni.  ṭī. 1.279) ācariyena vutta, tadeta aṭṭhakathāyameva sākāravacanassa  vuttattā vicāretabba, adhippāyamattadassana vā eta. Aya panettha  attho– tattha tattheva laggeyyāti tasmi tasmiyeva attani  vijjamānasīlamattapaisayuttaṭṭhāne “mayampi caraasampannā”ti laggeyya,  tasmā sīlavaseneva niyyātetīti sambandho. Tathāpasagābhāvato pana  upari caraavaseneva niyyātetīti (pg.2.267) dassento “ya  panāti-ādimāha. Rūpāvacaracatutthajjhānaniddeseneva  arūpāvacarajjhānānampi niddiṭṭhabhāvāpattito “aṭṭhapi samāpattiyo  ‘caraan’ti niyyātitāti vutta. Tānipi hi agasamatāya  catutthajjhānānevāti. Niyyātitāti ca asesato nīharitvā  gahitā, nidassitāti attho. Vipassanāñāṇato panāti  “so eva samāhite citte parisuddhe pariyodāte anagae  vigatūpakkilese mudubhūte kammanīye hite āneñjappatte ñāṇadassanāya  citta abhinīharati abhininnāmetī”ti-ādinā nayena vipassanāñāṇato  paṭṭhāya. 

 

 Catu-apāyamukhakathāvaṇṇanā

 

  280. Asampāpuantoti ārabhitvāpi  sampajjitumasakkonto. Avisahamānoti ārabhitumeva asakkonto.  “Khārīti tāpasaparikkhārasseta adhivacana, so ca  anekabhedoti vibhajitvā dassetu “araṇīti-ādi vutta.  Tattha araṇīti heṭṭhimuparimavasena aggidhamanaka araṇīdvaya.  Kamaṇḍalūti kuṇḍikā. Sujāti homadabbi. Sujāsaddo  hi homakammani habyannādīnamuddharaattha katadabbiya vattati yathā ta  kūṭadantasutte “pahamo vā dutiyo vā suja paggahantānan”ti (dī.  ni. 1.341). Tathā hi imasmiyeva hāne ācariyena vutta  “sujāti dabbī”ti (dī. ni. ṭī. 1.280). Habyannādīna  sukhaggahaattha jāyatīti hi sujā. Keci pana  imamatthamavicāretvā tunnatthameva gahetvā “sūcī”ti pahanti,  tadayuttameva ācariyena tathā avaṇṇitattā. Camati adatīti  camaro, migaviseso, tassa vālena katā bījanī cāmarā.  Ādisaddena tidaṇḍatighaikādīni sagahāti. Kucchitena  vakākārena jāyatīti kājo yathā “kālavaan”ti; kacati  bhāra bandhati etthāti vā kāco. Duvidhampi hi padamicchanti  saddavidū. Khāribharitanti khārīhi paripuṇṇa. Ekena  vi-kārena pada vaḍḍhetvā “khārivividhan”ti pahantāna vāde  samuccayasamāsena attha dassento “ye panāti-ādimāha. 

 Nanu upasampannassa bhikkhuno sāsanikopi yo koci  anupasampanno atthato paricārakova hoti api khīṇāsavasāmaero,  kimaga pana bāhirakapabbajiteti anuyoga pati tattha visesa dassetu  “kāmañcāti-ādi vutta. Vuttanayenāti  “kappiya …pe… vattakaraavasenā”ti (pg.2.268) eva vuttanayena.  Anekasatasahassasavaravinayasamādānavasena upasampannabhāvassa  visiṭṭhabhāvato khīṇāsavasāmaeropi puthujjanabhikkhuno paricārakoti  vutto. 

          “Navakoisahassāni, asītisatakoiyo; 

          Paññāsasatasahassāni, chattisa ca punāpare. 

          Ete savaravinayā, sambuddhena pakāsitā; 

          Peyyālamukhena niddiṭṭhā, sikkhā vinayasavare”ti.  (visuddhi. 1.20 apa. aṭṭha. 2.55 pai. ma. aṭṭha.  1.2.37). 

 Eva vuttappabhedāna anekasatasahassāna savaravinayāna samādāya  sikkhanena uparibhūtā aggabhūtā sampadāti hi upasampadā, tāya  cesa upasampadāya puthujjanabhikkhu upasampannoti. 

 Aya panāti yathāvuttalakkhao tāpaso. Tāpasā hi  kammavādikiriyavādino, na sāsanassa paṭāṇībhūtā, yato nesa  pabbajitumāgatāna vināva titthiyaparivāsena khandhake pabbajjā  anuññātā. Tapo etesamatthīti tāpasā ta-kārassa dīgha katvā.  “Lomasā”ti-ādīsu viya hi sa-paccayamicchanti saddavidū. Ida  vutta hoti– kāma khīṇāsavopi sāmaero puthujjanassa bhikkhuno  atthato paricārakova hoti, so pana vattakaraamatteneva paricārako, na  lāmakabhāvena. Tāpaso tu guavasena ceva veyyāvaccakaraavasena ca  lāmakabhāveneva paricārako, na vattakaraamattena, evamimesa nānākaraa  sandhāya tāpasasseva paricārakatā vuttāti. 

 “Kasmāti-ādinā codako kāraa codeti.  “Yasmāti-ādinā ācariyo kāraa dassetvā pariharati.  Eva sakhepato pariharitamattha vivaritu “imasmiñhīti-ādi  vutta. Asakkontanti asamatthanena vippaipajjanta alajji.  Khuradhārūpamanti khuradhārāna matthakeneva akkamitvā gamanūpama.  Bahujanasammatāti mahājanena seṭṭhasammatā. Aññeti apare  bhikkhū. Idhāti tāpasapabbajjāya. Chandena saha carantīti  sachandacārino, yathākāma paipannakāti vutta hoti.  Anusikkhantoti diṭṭhānugatiyā sikkhanto. Tāpasāva  bahukā honti, na bhikkhū. 

 Kudālapiakāna (pg.2.269) nibbacana heṭṭhā vuttameva.  Bahujanakuhāpanatthanti bahuno janassa vimhāpanattha   Aggisālanti aggihuttasāla. Nānādārūhīti  palāsarukkhadaṇḍādīhi nānāvidhasamidhādārūhi.  Homakaraavasenāti yaññakaraavasena. 

 Udakavasenettha pānāgāra. Tenāha “pānīya  upaṭṭhapetvāti-ādi. Ya bhattapua vā yāni taṇḍulādīni vāti  sambandho. Ambilayāgu nāma takkādi-ambilasayuttā yāgu.  Tahādīhi āmasitabbato cīvarādi āmisa nāma.  Vaḍḍhiyāti diguatiguṇādivaḍḍhiyā. Kuumba saṇṭhapetīti  dhana patiṭṭhāpeti. Yathāvuttamattha pāḷiya nidassanamattena vuttanti āha  “ida panassa paipattimukhan”ti, ida pana pāḷivacana assa  catutthassa puggalassa kohaññapaipattiyā mukhamattanti attho.  Kasmāti ce? So hi nānāvidhena kohaññena loka vimhāpayanto  tattha acchati. Tenāha “iminā hīti-ādi. Evanti  “tattha pānīya upaṭṭhapetvā”ti-ādinā vuttanayena. 

 “Sabbāpi tāpasapabbajjā niddiṭṭhā”ti dhammādhiṭṭhānanayena  dassitameva puggalādhiṭṭhānanayena vivaritu “aṭṭhavidhā  hīti-ādi vutta. Khalādīsu manussāna santike upatiṭṭhitvā  vīhimuggamāsatilādīni bhikkhācariyaniyāmena sakaḍḍhitvā uñchana  uñchā, sā eva cariyā vutti etesanti uñchācariyā.  Aggipakkikāya bhattabhikkhāya jīvantīti aggipakkikā, na  aggipakkikā anaggipakkikā, taṇḍulabhikkhāya eva jīvikāti  vutta hoti. Uñchācariyā hi khalādīni gantvā upatiṭṭhitvā  manussehi diyyamāna khalagga nāma dhañña paiggahanti,  anaggipakkikā pana tādisamapaiggahitvā taṇḍulameva paiggahantīti  ayametesa viseso. Na saya pacantīti asāmapākā,  pakkabhikkhāya eva jīvikā. Ayo viya kaṭṭhino muṭṭhippamāṇo  pāsāṇo ayamuṭṭhi nāma, tena vattantīti ayamuṭṭhikā.  Dantena uppāṭita vakkala rukkhattaco dantavakkala, tena vattantīti  dantavakkalikā. Pavatta rukkhādito pātāpita phala bhuñjanti  sīlenāti pavattaphalabhojino. Paṇḍupalāsasaddassa ekasesanayena  dvidhā attho, jiṇṇatāya paṇḍubhūta palāsañceva jiṇṇapakkabhāvena  tasadisa pupphaphalādi (pg.2.270) cāti. Tena vakkhati “saya patitāneva  pupphaphalapaṇḍupalāsādīni khādantā yāpentī”ti, (dī. ni. aṭṭha.  1.280) tena vattantīti paṇḍupalāsikā,  sayapatitapaṇṇapupphaphalabhojino. Idāni te aṭṭhavidhepi sarūpato  dassetu “tatthāti-ādi vutta. Keiyajailavatthu  khandhakavaṇṇanāya (mahāva. aṭṭha. 300) gahetabba. 

 Sakaḍḍhitvāti bhikkhācariyāvasena ekajjha katvā. 

 Taṇḍulabhikkhanti taṇḍulameva bhikkha. Bhikkhitabbā  yācitabbā, bhikkhūna ayanti vā bhikkhāti hi bhikkhāsaddo  taṇḍulādīsupi niruho. Tena vutta “pacitvā  paribhuñjantīti. 

 Bhikkhāpariyeṭṭhi nāma dukkhāti paresa gehato geha gantvā  bhikkhāya pariyesanā nāma dīnavuttibhāvena dukkhā. 

 Ye pana “pāsāṇassa pariggaho nāma dukkho pabbajitassā”ti  danteheva uppāṭetvā khādanti, te dantavakkalikā nāmāti aya  aṭṭhakathāmuttakanayo. 

 Paṇḍupalāsasaddo pupphaphalavisayopi sadisatākappanenāti dasseti  “pupphaphalapaṇḍupalāsādīnīti iminā. 

 Teti paṇḍupalāsikā. Nidassanamattameta aññesampi tathā  bhedasambhavato. Pāpuanaṭṭhāneti gahetu sampāpuanaṭṭhāne.  Ekarukkhatoti pahama upagatarukkhato. 

 Kathamettāvatā sabbāpi tāpasapabbajjā niddiṭṭhāti codanā na  tāva visodhitāti āha “imā panāti-ādi.  Catūhiyevāti “khārividhamādāyā”ti-ādinā vuttāhi  pavattaphalabhojanikā, kandamūlaphalabhojanikā, agyāgārikā, āgārikā  ceti catūhi eva tāpasapabbajjāhi. Agāra bhajantīti agāra  nivāsabhāvena upagacchanti. Iminā hi “catudvāra agāra karitvā  acchatī”ti-ādinā idha vuttāya catutthāya tāpasapabbajjāya  tesamavarodhata dasseti. Evamitaresupi pailomato yojanā veditabbā.  Aggiparicaraavasena agyāgāra bhajanti (pg.2.271)  Eva pana  tesamavarodhata vadanto tadanurūpa imesampi pacceka duvidhata dassetīti  daṭṭhabba. 

  281. Ācariyena pokkharasātinā saha pavattatīti  sācariyako, tassa. Apāyamukhampīti vināsakāraampi.  Pageva vijjācaraasampadāya sandissaneti pi-saddo garahāya. Tena  vutta “api nu tva imāya anuttarāya vijjācaraasampadāya  sandissasi sācariyako”ti-ādi. Tatrāyamaṭṭhakathāmuttakanayo–  “no hida bho gotamā”ti sandissana paikkhipitvā  asandissanākārameva vibhāvetu “ko cāhan”ti-ādi vutta.  Sācariyako aha ko ca kīdiso hutvā anuttarāya  vijjācaraasampadāya sandissāmi, anuttarā vijjācaraasampadā   kā ca kīdisā hutvā sācariyake mayi sandissati,   ārakā aha …pe… sācariyakoti saha pāṭhasesena yojanā. 

  282. Apāye vināsanupāye niyutto āpāyiko.  Tabbhāva na paripūreti paripūretu na sakkotīti  aparipūramāno, tabbhāvena aparipuṇṇoti attho. Attanā  āpāyikena hontenāpi tabbhāva aparipūramānena pokkharasātinā esā  vācā bhāsitāti atthato sambandhattā katvatthe ceta paccattavacananti  āha āpāyikenāpi aparipūramānenāti. Apica attanā  aparipūramānena āpāyikenāpi saya aparipūramānāpāyikena hutvāpi  pokkharasātinā esā vācā bhāsitāti atthayuttito itthambhūtalakkhae  ceta paccattavacanantipi eva vutta. Añño hi saddakkamo, añño  atthakkamoti. Keci pana “karaatthameva dassetu eva vuttan”ti  vadanti, tadayuttameva padadvayassa kattupadena samānatthattā, samānatthānañca  padāna aññamañña karaabhāvānupapattito, alamatipapañcena. 

 

 Pubbaka-isibhāvānuyogavaṇṇanā

 

  283. Dīyateti datti, sā eva dattikanti āha  “dinnakan”ti. Adātukāmampi dātukāma katvā sammukhā  paramāvaṭṭeti sammūḷha karoti etāyāti sammukhāvaṭṭanī. Tenāha  “na demīti vattu na sakkotīti. Puna tassāti  brāhmaassa. Kāraṇānurūpa rājūna puṇṇapattanti āha “kasmā me  (pg.2.272) dinno”ti. Sakhapalitakuṭṭhanti dhotasakhamiva setakuṭṭha.  Setapokkhararajatato guasamānakāyattā evamāha. Anugacchatīti  paramanubandhati. 

 Yadi duvidhenapi kāraena rājā brāhmaassa sammukhābhāva na  deti, atha kasmā tadupasakamana na paikkhittanti āha “yasmā  panāti-ādi. “Khettavijjāyāti nītisatthe”ti (dī.  ni. ṭī. 1.283) ācariyena vutta. Heṭṭhāpi  brahmajālavaṇṇanāya eva vutta “khettavijjāti  abbheyyamāsurakkharājasatthādinītisatthan”ti. (dī. ni. aṭṭha.  1.21) dussamettha tirokaraiya. Tenāha  “sāṇipākārassa anto hatvāti. Antasaddena pana tabbhāvena  pade vaḍḍhiyamāne dussanta yathā “vananto”ti.  “Payātanti saddha, sassatika vā. Tenāha abhiharitvā  dinnan”ti ācariyena vutta, tasmā matakabhattasakhepena vā  niccabhattasakhepena vā abhiharitvā dinna bhikkhanti attho veditabbo.  “Aya panāti-ādi atthāpattivacana. Niṭṭhanti  nicchaya. Kasmā pana bhagavā brāhmaassa evarūpa amanāpa mammavacana  avocāti codana kāraa dassetvā sodhetu “ida panāti-ādi  vutta. Rahassampi paicchannampi mammavacana pakāsesīti sambandho. 

  284. Rājāsana nāma hatthikkhandhapadesa sandhāya  “hatthigīvāya vā nisinno”ti pāḷiya vutta.  Rathūpatthareti rathassa upari attharitapadese. Tenāha  “rathamhīti-ādi. Uggatuggatehīti uggatānamatisayena  uggatehi. Na hi vicchāsamāso lokikehi abhimatoti. Rañño  apacca rājañño, bahukatta pati, ekasesanayena vā  “rājaññehīti vutta. Pākaamantananti pakāsabhūta  mantana. Tadevidhādhippeta, na rahassamantana suddādīhipi suyyamānassa  icchitattā. Tena vutta “atha āgaccheyya suddo vā suddadāso  vāti-ādi. Tādisehiyevāti rañño ākārasadiseheva.  Tassatthassa sādhanasamattha vacana raññā bhaita yathā, tathā sopi  tassatthassa sādhanasamatthameva bhaita vacana apinu bhaatīti yojetabba. 

  285. “Pavattāro”ti etassa pāvacanabhāvena  vattāroti saddato attho. Yasmā pana te tathābhūtā mantāna pavattakā  nāma, tasmā (pg.2.273) adhippāyato attha dassetu “pavattayitāro”ti  vutta. Vadasaddena, hi tupaccayena ca “vattāro”ti padasiddhi, tathā  vatusaddena “pavattayitāro”ti. Ida ācariyassa (dī. ni. ṭī.  1.285) ca ācariyasāriputtattherassa ca mata. Vatusaddeneva  “pavattāro”ti padasiddhi dassetītipi keci vadanti. Padadvayassa  tulyādhikaraattā “mantamevāti vutta. “Sudde bahi katvā  raho bhāsitabbaṭṭhena mantā eva ta ta atthapaipattihetutāya padan”ti hi  tulyādhikaraa hoti, anupanītāsādhāraatāya rahassabhāvena vattabbāya  mantanakiriyāya padamadhigamupāyantipi mantapadanti  aṭṭhakathāmuttako nayo. Gītanti gāyanavasena sajjhāyita,  gāyanampidha udattānudattādisarasampādanavaseneva adhippetanti vutta  “sarasampattivasenāti. Pāvacanabhāvena aññesa vutta.  Tamaññesa vādāpanavasena vācita. Sagahetvā uparūpari  saññūḷhāvasena samupabyūḷha. Iruvedayajuvedasāmavedādivasena,  tatthāpi pacceka mantabrahmādivasena, ajjhāyānuvākādivasena ca  rāsikata. Yathāvuttanayeneva piṇḍa katvā hapita. Aññesa  vācita anuvācentīti aññesa kammabhūtāna tehi vācāpita mantapada  etarahi brāhmaṇā aññesa anuvācāpenti. 

 Tesanti mantakattūna. Dibbacakkhuparibhaṇḍa  yathākammūpagañāṇa, paccakkhato dassanaṭṭhena dibbacakkhusadisañca  pubbenivāsānussatiñāṇa sandhāya “dibbena cakkhunāti vutta.  Ato dibbacakkhuparibhaṇḍena yathākammūpagañāṇena sattāna  kammassakatādīni ceva dibbacakkhusadisena pubbenivāsānussatiñāṇena  atītakappe brāhmaṇāna mantajjhenavidhiñca oloketvāti attho  gahetabbo. Rūpameva hi paccuppanna dibbacakkhussa ārammaanti tamidha  aṭṭhānagata hoti. Pāvacanena saha sasanditvāti ya  kassapasammāsambuddhena vutta vaṭṭasannissita vacana, tena saha sasanditvā  aviruddha katvā. Na hi tesa vivaṭṭasannissito attho paccakkhato  hoti. Ganthisūti pajjagajjabandhavasena sakkatabhāsāya bandhisu.  Aparā pareti aṭṭhakādīhi aparā aññepi pare pacchimā  okkākarājakālādīsu uppannā. Pāṇātipātādīni  pakkhipitvāti aṭṭhakādīhi ganthitamantapadesveva  pāṇātipātādikilesasannissitapadāna tattha tattha pakkhipana katvā.  Viruddhe akasūti suttanipāte brāhmaadhammikasuttādīsu (su.  ni. brāhmaadhammikasutta) āgatanayena sakilesikatthadīpanato   (pg.2.274) paccanīkabhūte akasu. Isīti nidassanamatta. “Isi vā  isitthāya paipanno vā”ti hi vattabba. Kasmā panettha  paiññāgahaavasena desanāsotapatita na karotīti āha “idha  bhagavāti-ādi. Idhāti “tyāha mante adhīyāmi,  ‘sācariyako’ti tva maññasī”ti vuttaṭṭhāne. Paiñña  aggahetvāti yathā heṭṭhā paiññā gahitā, tathā “ta ki maññasi  ambaṭṭha, tāvatā tva bhavissasi isi vā isitthāya vā paipanno  sācariyakoti, no hida bho gotamā”ti eva idha paiñña aggahetvā. 

  286. Nirāmagandhāti kilesāsucivasena  vissagandharahitā. Anitthigandhāti itthīna gandhamattassapi  avisahanena itthigandharahitā. Rajojalladharāti  pakatirajasedādijalladharā. Pākārapurisaguttīti pākārāvaraa,  purisāvaraañca. Ettha pana “nirāmagandhāti etena tesa  dasanna brāhmaṇāna vikkhambhitakilesata dasseti, “anitthigandhā,  brahmacārino”ti ca etena ekavihārita, “rajojalladharāti  etena maṇḍanavibhūsanābhāva, “araññāyatane pabbatapādesu  vasisūti etena manussūpacāra pahāya vivittavāsa,  “vanamūlaphalāhārā vasisūti etena  sālimasodanādipaṇītāhāra paikkhepa, “yadāti-ādinā  yānavāhanapaikkhepa, “sabbadisāsūti-ādinā  rakkhāvaraapaikkhepa. Evañca dassento micchāpaipadāpakkhika  sācariyakassa ambaṭṭhassa vutti upādāya sammāpaipadāpakkhikāpi tesa  brāhmaṇāna vutti ariyavinaye sammāpaipatti upādāya  micchāpaipadāyeva. Kathañhi nāma te bhavissati  sallekhapaipattiyuttatāti. “Eva su te”ti-ādinā bhagavā ambaṭṭha  santajjento niggahātītipi vibhāveti. Idañhi vakkhamānāya  pāḷiyā piṇḍatthadassananti. 

 Dussapaṭṭikā dussapaṭṭa. Dussakalāpo dussaveṇī.  Vehakehīti vehakapaṭṭakehi, dussehi savehetvā katanamitaphāsukāhīti  vutta hoti. Kappetunti kattarikāya chinditu.  Kappitavālehīti etthāpi eseva nayo. “Na bhikkhave massu  kappāpetabban”ti-ādīsu (cūḷava. 275) viya hi kapusaddo  chedane vattati. Yuttaṭṭhānesūti gīvāsīsavāladhīsu.  Vālāti tesu hānesu jāyamānā lomā. Sahacaraavasena,  hānīnāmena vā “kuttavālāti (pg.2.275) vuttā. Keci pana  “vāḷayuttattā”ti pāṭha kappetvā vāḷarūpayuttattāti attha vadanti,  pāḷiyānapekkhanameva tesa doso. “Kuttavālehi vaavārathehī”ti  pāḷiya vutta. Samantānagaranti nagarassa samantato.  Pākārassa adhobhāge katasudhākamma hāna nagarassa samīpe  kattabbato, upakārakaraato ca “upakārikā”ti vuccati.  Nagarassa upakārikā etāsanti nagarūpakārikāyo,  rājadhānī-apekkhāya itthiliganiddeso. Tenāha “idha  panāti-ādi. Matīti vicikicchāvasena anekasikajānanā.  Upari desanāya avaḍḍhakāraa dassento “ida  bhagavāti-ādimāha. Pāḷiya so ma pañhenāti so jano ma  pucchāvasena sodheyya. Aha veyyākaraena sodhessāmīti  ahampima vissajjanāvasena sodhessāmīti yathārahamadhikāravasena attho  veditabbo. 

 

 Dvelakkhaadassanavaṇṇanā

 

  287. “Nisinnānan”ti-ādi anādare  sāmivacana, visesana vā. Sakucite iriyāpathe anavasesato  lakkhaṇāna dubbibhāvanato “na sakkotīti vutta, tathā  suvibhāvanato pana “sakkotīti. Pariyesanasukhatthameva  tadāciṇṇatā daṭṭhabbā. Tenāti duvidhenapi kāraena. 

 Gavesīti ñāṇena pariyesanamakāsi. Gaayantoti  ñāṇeneva sakalayanto. Samānayīti sammā ānayi samāhari.  “Kakhatīti padassa ākakhatīti atthoti āha  “aho vatāti-ādi. Anupasaggampi hi pada katthaci  sa-upasaggamiva atthavisesavācaka yathā “gotrabhū”ti. Tato  tato sarīrappadesato. Kicchatīti kilamati. Tenāha  “na sakkoti daṭṭhun”ti. Tāyāti “vicinanto  kicchatī”ti vuttāya vicikicchāya. Tatoti sanniṭṭhāna  agamanato. Eva “kakhatī”ti padassa āsisanatthata dassetvā  idāni sasayatthata dassento “kakhāya vāti-ādimāha.  Tattha kakhāyāti “kakhatī”ti padena vuttāya kakhāya.  Asatvapadhānañhi ākhyātika. Esa nayo sesesupi.  Avatthāpabhedagatā vimati eva “tīhi dhammehīti vuttā,  tippakārehi sasayadhammehīti attho. Kālusiyabhāvoti  appasannatāya hetubhūto āvilabhāvo. 

  Vatthikosenāti (pg.2.276) nābhiyā adhobhāgasakhāte  vatthimhi jātena ligapasibbakena. “Aṇḍakoso”ti-ādīsu (ma.  ni. 1.152 189 2.27 a. ni.  7.71 pārā. 11)  viya hi kosasaddo parivehakapasibbake vattati. Vatthena guhitabbattā  vatthaguyha. Yasmā bhagavato kosohita vatthaguyha  sabbabuddhāveika aññehi asādhāraa suvisuddhakañcanamaṇḍalasannibha,  attano saṇṭhānasannivesasundaratāya ājāneyyagandhahatthino  varagaparamacārubhāva,  vikasamānatapaniyāravindasamujjalakesarāvattavilāsa,  sañjhāpabhānurañjitajalavanantarābhilakkhitasampuṇṇacandamaṇḍalasobhañca  attano siriyā abhibhuyya virājati, ya bāhirabbhantaramalehi  anupakkiliṭṭhatāya, cirakālaparicitabrahmacariyādhikāratāya,  saṇṭhitasaṇṭhānasampattiyā ca kopīnampi samāna akopīnameva jāta.  Tena vutta “bhagavato hīti-ādi. Varavāraassevāti  varagandhahatthino iva. Pahūtabhāvanti puthulabhāva. Ettheva hi  tassa sasayo. Tanumudusukumārādīsu panassa guesu vicāraṇā eva  nāhosi. 

  288. “Tathārūpan”ti ida samāsapadanti āha  “tarūpan”ti. Etthāti yathā ambaṭṭho kosohita  vatthaguyhamaddassa, tathā iddhābhisakhāramabhisakharae. Iminā hi  “tathārūpa iddhābhisakhāra abhisakharī”ti-ādipāḷiparāmasana,  ato cettha saha iddhābhisakhāranayena vatthaguyhadassanakāraa  milindapañhāpāṭhena (mi. pa. 3.3) vibhāvita hoti. Keci pana  “vatthaguyhadassane”ti parāmasanti, tadayuttameva. Na hi ta pāḷiya,  aṭṭhakathāyañca atthi, ya eva parāmasitabba siyā,  iddhābhisakhāranayo ca avibhāvito hoti. Kimettha aññena  vattabba catupaisambhidāpattena chaabhiññena vādīvarena  bhadantanāgasenattherena vuttanayeneva sampaicchitabbattā. Hirī karīyate  etthāti hirikaraa, tadeva okāso tathā, hiriyitabbaṭṭhāna.  Uttarassāti suttanipāte āgatassa uttaramāṇavassa (ma. ni.  2.384). Sabbesampi cetesa vatthu suttanipātato gahetabba. 

 Chāyanti paibimba. Katha dassesi, kīdisa vāti āha  “iddhiyāti-ādi. Chāyārūpakamattanti bhagavato  paibimbarūpakameva, na pakativatthaguyha, tañca buddhasantānato  vinimuttattā rūpakamatta bhagavatā sadisavaṇṇasaṇṭhānāvayava iddhimaya  bimbakameva hoti, evañca katvā appakatthena ka-kārena visesitavacana  upapanna hoti. Chāyārūpakamatta iddhiyā abhisakharitvā dassesīti  sambandho. “Ta pana dassento bhagavā yathā attano buddharūpa na  (pg.2.277) dissati, tathā katvā dassetī”ti (dī. ni. ṭī. 1.288)  ācariyā vadanti. Tadeta bhadantanāgasenattherena vuttena  iddhābhisakhatachāyārūpakamattadassanavacanena sasandati ceva sameti ca  yathā ta “khīrena khīra, gagodakena yamunodakan”ti daṭṭhabba.  Tathāvacaneneva hi sesabuddharūpassa takhae adassitabhāvo atthato  āpanno hoti. Nivāsananivatthatādivacanena panettha buddhasantānato  vinimuttassapi chāyārūpakassa nivāsanādi-abahigatabhāvo dassito,  na ca codetabba “katha nivāsanādi-antaragata chāyārūpaka bhagavā  dasseti, kathañca ambaṭṭho passatī”ti. Acinteyyo hi  iddhivisayoti. Chāya diṭṭheti chāyāya diṭṭhāya. Etanti  chāyārūpaka. Bujjhanake sati jīvitanimittampi hadayamasa  dasseyyāti adhippāyo. Ninnetvāti nīharitvā. Ayameva  vā pāṭho. Kallosīti vissajjane tva kusalo cheko asi,  yathāvutto vā vissajjanāmaggo upapanno yutto asīti attho.  “Kusalo”ti keci pahanti, ayuttameta. Milindapañhe hi sabbattha  vissajjanāvasāne “kallo” icceva diṭṭhoti. 

 Ninnāmetvāti mukhato nīharaavasena  kaṇṇasotādi-abhimukha paṇāmetvā, adhippāyameva dassetu  “nīharitvāti vutta. Kathinasūci viyāti  ghanasukhumabhāvāpādanena kakkhaasūcimiva katvā.  Tathākaraenāti kathinasūci viya karaena. Etthāti  pahūtajivhāya. Mudubhāvo, dīghabhāvo, tanubhāvo ca dassito  amuduno ghanasukhumabhāvāpādanatthamasakkueyyattāti ācariyena (dī.  ni. ṭī. 1.288) vutta. Tatrāyamadhippāyo– yasmā mudumeva  ghanasukhumabhāvāpādanattha sakkoti, tasmā tathākaraena mudubhāvo  dassito aggi viya dhūmena. Yasmā ca muduyeva  ghanasukhumabhāvāpajjanena dīghagāmi, tasmā kaṇṇasotānumasanena  dīghabhāvo dassito. Yasmā pana mudu eva ghanasukhumabhāvāpajjanena  tanu hoti, tasmā nāsikāsotānumasanena tanubhāvo dassitoti.  Aputhulassa tathāpaicchādanatthamasakkueyyattā nalāṭacchādanena  puthulabhāvo dassito. 

  289. Patthento hutvā udikkhantoti yojetabba. 

  290. Mūlavacana (pg.2.278) kathā. Paivacana sallāpo.   

  291. “Uddhumātakan”ti-ādīsu (sa. ni.   5.242 visuddhi. 1.102) viya ka-saddo jigucchanatthoti vutta  “tameva jigucchanto”ti. Tamevāti paṇḍitabhāvameva,  ambaṭṭhamevātipi attho. Ambaṭṭhañhi sandhāya evamāha. Tathā hi  pāḷiya vutta “eva …pe… ambaṭṭha māṇava etadavocā”ti.  Kāmañca ambaṭṭha sandhāya eva vutta, nāmagottavasena pana aniyama  katvā garahanto puthuvacanena vadatīti veditabba. “Yadeva kho  tvan”ti etassa aniyamavacanassa “evarūpenā”ti ida  niyamavacananti dasseti “yādiso”ti-ādinā.  Bhāvenabhāvalakkhae bhummavacanatthe karaavacananti vutta “edise  atthacarake”ti. Na aññatrāti na aññattha sugatiya. Ettha  pana “atthacarakenā”ti iminā byatirekamukhena anatthacarakatayeva  vibhāvetīti daṭṭhabba. “Upaneyya upaneyyā”ti ida tvādyanta  vicchāvacananti āha “brāhmao kho panāti-ādi. Eva  upanetvā upanetvāti ta ta dosa upanīya upanīya. Tenāha  “suṭṭhu dāsādibhāva āropetvāti. Pātesīti  pavaṭṭanavasena pātesi. Yañca agamāsi, tampi assa  tathāgamanasakhāta hāna acchinditvāti yojanā. 

 

 Pokkharasātibuddhūpasakamanavaṇṇanā

 

  292-3-6. Kittako pana soti vutta  “sammodanīyakathāyapi kālo natthīti. Āgamā nūti  āgato nu. Khoti nipātamatta. Idhāti ettha, tumhāka  santikanti attho. Adhivāsetūti sādiyatu, ta pana sādiyana  idha manasāva sampaiggaho, na kāyavācāhīti āha  “sampaicchatūti. Ajja pavattamāna ajjatana, puñña,  pītipāmojjañca, imamattha dassetu “ya me”ti-ādi vutta.  Kāranti upakāra, sakkāra vā. Acopetvāti acāletvā. 

  297. “Sahatthāti ida karaatthe  nissakkavacana. Tenāha “sahatthenāti. Suhitanti  dhāta, jighacchādukkhābhāvena vā sukhita. Yāvadatthanti yāva  attho, tāva bhojanena tadā kata. Paikkhepapavāraṇāvettha adhippetā,  na nimantanapavāraṇāti āha “alan”ti-ādi.  “Hatthasaññāyāti nidassanamatta aññattha mukhavikārena,  vacībhedena ca paikkhepassa vuttattā (pg.2.279)  ekakkhaepi ca tathāpaikkhepassa  labbhanato. Onītā pattato pāṇi etassāti  onītapattapāṇīti bhinnādhikaraavisayo tipado  bāhiratthasamāso. Muddhajaa-kārena, pana saññogata-kārena ca  oittasaddo vinābhūteti dasseti “oittapattapāṇintipi  pāṭho”ti-ādinā. Sucikaraatthe vā oittasaddo. Oitta  āmisāpanayanena sucikata patta pāṇi ca assāti hi  oittapattapāṇi. Tenāha “hatthe ca pattañca  dhovitvāti. “Oitta nānābhūta vinābhūta, āmisāpanayanena  vā sucikata patta pāṇito assāti oittapattapāṇī”ti (sārattha.  ṭī. 1.23) sāratthadīpaniya vutta. Tattha pacchimavacana  “hatthe ca pattañca dhovitvā”ti iminā asasandanato vicāretabba.  Evabhūtanti “bhuttāvi onītapattapāṇin”ti vuttappakārena bhūta. 

  298. Anupubbi kathanti anupubba kathetabba katha.  Tenāha “anupaipāṭikathan”ti. Kā pana sāti āha  “dānānantara sīlan”ti-ādi, tenāyamattho bodhito hoti–  dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraattā, sukarattā,  sīle patiṭṭhānassa upāyabhāvato ca ādito kathetabbā.  Pariccāgasīlo hi puggalo pariggahavatthūsu vinissaabhāvato sukheneva  sīlāni samādiyati, tattha ca suppatiṭṭhito hoti, sīlena  dāyakapaiggāhakasuddhito parānuggaha vatvā parapīḷānivattivacanato,  kiriyadhamma vatvā akiriyadhammavacanato, bhogasampattihetu vatvā  bhavasampattihetuvacanato ca dānakathānantara sīlakathā kathetabbā.  Tañce dānasīla vaṭṭanissita, aya bhavasampatti tassa phalanti  dassanattha sīlakathānantara saggakathā. Tāya hi eva dassita  hoti “imehi dānasīlamayehi, paṇītapaṇītatarādibhedabhinnehi ca  puññakiriyavatthūhi etā cātumahārājikādīsu  paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbasampattiyo laddhabbā”ti.  Svāya saggo rāgādīhi upakkiliṭṭho, sabbathā pana tehi  anupakkiliṭṭho ariyamaggoti dassanattha saggakathānantara maggakathā.  Maggañca kathentena tadadhigamupāyadassanattha kāmāna ādīnavo,  okāro, sakileso, nekkhamme ānisaso ca kathetabbo.  Saggapariyāpannāpi hi sabbe kāmā nāma bahvādīnavā aniccā addhuvā  vipariṇāmadhammā, pageva itareti (pg.2.280) ādīnavo, sabbepi kāmā hīnā  gammā pothujjanikā anariyā anatthasahitāti lāmakabhāvo  okāro, sabbepi bhavā kilesāna vatthubhūtāti sakileso,  sabbasakilesavippayutta nibbānanti nekkhamme ānisaso ca  kathetabboti. Ayampi attho bodhitoti veditabbo. Maggoti  hi ettha iti-saddena ādyatthena kāmādīnavādīnampi sagahoti  ayamatthavaṇṇanā katā. Tenāha “seyyathida– dānakatha sīlakatha  saggakatha kāmāna ādīnava okāra sakilesa nekkhamme ānisasa  pakāsetī”ti. Vitthāro sāratthadīpaniya (sārattha. ṭī.  3.26) gahetabbo. 

 Kasi-saddo ñāṇena gahaeti āha “gahitāti-ādi.  Sāmasaddena nivattetabbamattha dasseti “asādhāraṇā aññesan”ti  iminā, lokuttaradhammādhigame parūpadesavigatattā, ekeneva loke pahama  anuttarāya sammāsambodhiyā abhisambuddhattā ca aññesamasādhāraṇāti  vutta hoti. Dhammacakkhunti ettha sotāpattimaggova adhippeto,  na brahmāyusutte (ma. ni. 2.383ādayo) viya heṭṭhimā tayo  maggā, na ca cūḷarāhulovādasutte (ma. ni. 3.416) viya  āsavakkhayo. “Tassa uppatti-ākāradassanatthan”ti kasmā vutta,  nanu maggañāṇa asakhatadhammārammaameva, na sakhatadhammārammaanti  codana sodhento “tañhīti-ādimāha. Kiccavasenāti  asammohapaivedhakiccavasena. 

 

 Pokkharasāti-upāsakattapaivedanākathāvaṇṇanā

 

  299. Pāḷiya “diṭṭhadhammo”ti-ādīsu dassana  nāma ñāṇato aññampi cakkhādidassana atthīti tannivattanattha  “pattadhammo”ti vutta. Patti ca ñāṇapattito aññāpi  kāyagamanādipatti vijjatīti tato visesadassanattha  “viditadhammo”ti vutta. Sā panesā viditadhammatā  ekadesatopi hotīti nippadesato viditadhammata dassetu  “pariyogāḷhadhammo”ti vutta, tenassa saccābhisambodhameva  dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādicatukicca  sādhenta nippadesena catusaccadhamma samantato ogāḷha nāma hoti.  Tenāha “diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo”ti.  “Katha pana ekameva ñāṇa ekasmi khae cattāri kiccāni sādhenta  pavattati. Na hi tādisa loke diṭṭha, na āgamo vā tādiso  atthī”ti (pg.2.281) na vattabba. Yathā hi padīpo ekasmiyeva khae vaṭṭi  dahati, sneha pariyādiyati, andhakāra vidhamati, ālokañcāpi  dasseti, evameta ñāṇanti daṭṭhabba. “Maggasamagissa ñāṇa  dukkhepeta ñāṇa, dukkhasamudayepeta ñāṇa, dukkhanirodhepeta ñāṇa,  dukkhanirodhagāminiyā paipadāyapeta ñāṇan”ti (vibha. 794)  suttapadampettha udāharitabbanti. 

 Tiṇṇā vicikicchāti sappaibhayakantārasadisā  soasavatthukā, aṭṭhavatthukā ca vicikicchā anena vitiṇṇā.  Vigatā kathakathāti pavatti-ādīsu “eva nu kho, na nu  kho”ti eva pavattikā kathakathā assa vigatā samucchinnā.  Visāradabhāva pattoti sārajjakarāna pāpadhammāna pahīnattā,  tappaipakkhesu ca sīlādiguesu suppatiṭṭhitattā visāradabhāva  veyyattiya patto adhigato. Sāya vesārajjappatti suppatiṭṭhitatā  katthāti codanāya “satthusāsane”ti vuttanti dassento “kattha?  Satthusāsane”ti āha. Attanāva paccakkhato diṭṭhattā, adhigatattā  ca na assa paccayo paccetabbo paro atthīti attho.  Tatthādhippāyamāha “na parassāti-ādinā. Na  vattatīti na pavattati, na paipajjati vā, na para pacceti  pattiyāyatīti aparappaccayotipi yujjati. Ya panettha vattabbampi  avutta, tadeta pubbe vuttattā, parato vuccamānattā ca avuttanti veditabba. 

  Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya  ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaginā  sāṭṭhakathe piakattaye asagāsahīravisāradañāṇacārinā  anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgainā  mahāveyyākaraena ñāṇābhivasadhammasenāpatināmattherena  mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā ambaṭṭhasuttavaṇṇanāya līnatthapakāsanā. 

 

  Ambaṭṭhasuttavaṇṇanā niṭṭhitā. 

 

 

  4. Soadaṇḍasuttavaṇṇanā

 

  300. Eva (pg.2.282) ambaṭṭhasutta savaṇṇetvā idāni  soadaṇḍasutta savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva  vibhāvetu, ambaṭṭhasuttassānantara sagītassa suttassa soadaṇḍasuttabhāva  vā pakāsetu “eva me suta …pe… agesūti  soadaṇḍasuttan”ti āha. Sundarabhāvena sātisayāni agāni  etesamatthīti agā. Taddhitapaccayassa atisayavisiṭṭhe  atthitā-atthe pavattito, padhānato rājakumārā, ruhivasena pana  janapadoti vutta “agā nāmāti-ādi. Idhāpi  adhippetā, na ambaṭṭhasutte eva. “Tadā kirāti-ādi  tassā cārikāya kāraavacana. Āgamane ādīnava dassetvā  paikkhipanavasena āgantu na dassanti, nānujānissantīti  adhippāyo. 

   Nīlāsokakaikārakoviḷārakundarājarukkhādisammissatāya ta  campakavana nīlādipañcavaṇṇakusumapaimaṇḍita, na  campakarukkhānaññeva nīlādipañcavaṇṇakusumatāyāti vadanti,  tathārūpāya pana dhātuyā campakarukkhāva nīlādipañcavaṇṇampi kusuma  pupphanti. Idānipi hi katthaci dese dissanti, evañca yathārutampi  aṭṭhakathāvacana upapanna hoti. Kusumagandhasugandheti vuttanayena  sammissakāna, suddhacampakāna vā kusumāna gandhehi sugandhe. Eva  pana vadanto na māpanakāleyeva tasmi nagare campakarukkhā ussannā,  atha kho aparabhāgepīti dasseti. Māpanakāle hi  campakarukkhānamussannatāya ta nagara “campāti nāma labhi.  Issarattāti adhipatibhāvato. Senā etassa atthīti seniko,  sveva seniyo. Bahubhāvavisiṭṭhā cettha atthitā taddhitapaccayena  jotitāti vutta “mahatiyā senāya samannāgatattāti.  Sārasuvaṇṇasadisatāyāti uttamajātisuvaṇṇasadisatāya.  Cūḷadukkhakkhandhasuttaṭṭhakathāya pana eva vutta “seniyo”ti  tassa nāma, bimbīti attabhāvassa nāma vuccati, so tassa  sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti  vuccatī”ti (ma. ni. aṭṭha. 1.180). 

  301-2. Sahatāti sannipatanavasena saghaitā,  sannipatitāti vutta hoti. Ekekissāya disāyāti ekekāya  padesabhūtāya disāya. Pāḷiya brāhmaagahapatikānamadhippetattā  “saghino”ti vattabbe (pg.2.283) “saghī”ti puthutte ekavacana vuttanti  dasseti “etesan”ti iminā. Eva ācariyena (dī. ni.  ṭī. 1.301 302) vutta, saghīti pana dīghavasena  bahuvacanampi dissati. Agaṇāti asamūhabhūtā agaabandhā,  “agaanātipi pāṭho, ayamevattho, sakhyātthassa ayuttattā.  Na hi tesa sakhyā atthīti. Ida vutta hoti– pubbe  antonagare agaṇāpi pacchā bahinagare gaa bhūtā pattāti  gaṇībhūtāti. Abhūtatabbhāve hi karāsabhūyoge a-kārassa  ī-kārādeso, īpaccayo vā. Rājarājaññādīna daṇḍadharo purisova  tato tato khattiyāna tāyanato rakkhaato khattā niruttinayena.  So hi yattha tehi pesito, tattha tesa dosa pariharanto  yuttapattavasena pucchitamattha katheti. Tenāha “pucchitapañhe  byākaraasamattho”ti. Kulāpadesādinā mahatī mattā  pamāṇametassāti mahāmatto. 

 

 Soadaṇḍaguakathāvaṇṇanā

 

  303. Ekassa rañño āṇāpavattiṭṭhānāni rajjāni  nāma, visiṭṭhāni rajjāni virajjāni, tāneva verajjāni,  nānāvidhāni verajjāni tathā, tesu jātāti-ādinā tidhā  taddhitanibbacana. Vicitrā hi taddhitavuttīti.  Yaññānubhavanatthanti yassa kassaci yaññassa anubhavanattha.  Teti nānāverajjakā brāhmaṇā. Tassāti  soadaṇḍabrāhmaassa. Uttamabrāhmaoti abhijanasampattiyā,  vittasampattiyā, vijjāsampattiyā ca uggatataro, uḷāro vā brāhmao.  Āvaṭṭanīmāyā vuttāva. Lābhamaccherena nippīḷitatāya  asannipāto bhavissati. 

 Ageti gameti attano phala ñāpeti, saya vā agīyati  gamīyati ñāyatīti aga, hetu. Tenāha “kāraenāti.  Lokadhammatānussaraena aparānipi kāraṇāni āhasūti dassento  “evan”ti-ādimāha. 

 Dvīhi pakkhehīti mātupakkhena, pitupakkhena cāti dvīhi  ñātipakkhehi. “Ubhato sujāto”ti hi etthakeyeva vutte yehi  kehici dvīhi bhāgehi sujātatta vijāneyya, sujātasaddo ca “sujāto  cārudassano”ti-ādīsu (ma. ni. 2.399)  ārohasampattipariyāyopi hotīti jātivaseneva (pg.2.284) sujātatta vibhāvetu  “mātito ca pitito cāti vutta. Tenāha “bhoto  mātā brāhmaṇīti-ādi. Evanti vuttappakārena, mātupakkhato  ca pitupakkhato ca pacceka tividhena ñātiparivaṭṭenāti vutta hoti.  “Sasuddhagahaiko”ti imināpi “mātito ca pitito cā”ti  vuttamevattha samatthetīti āha “sasuddhā te mātugahaṇīti,  sasuddhāva anaññapurisasādhāraṇāti attho. Anorasaputtavasenāpi hi  loke mātāpitusamaññā dissati, idha panassa orasaputtavaseneva  icchitāti dassetu “sasuddhagahaiko”ti vutta. Gabbha  gahāti dhāretīti gahaṇī, tatiyāvaṭṭasakhāto  gabbhāsayasaññito mātukucchipadeso samavepākiniyāti  samavipācaniyā. Etthāti mahāsudassanasutte. Yathābhuttamāhāra  vipācanavasena gahāti na chaḍḍetīti gahaṇī, kammajatejodhātu,  yā “udaraggī”ti loke paññāyati. 

 Pitupitāti pituno pitā. Pitāmahoti  āmaha-paccayena taddhitasiddhi. “Catuyugan”ti-ādīsu viya ta tadatthe  yujjitabbato kālaviseso yuga nāma. Eta yugasaddena  āyuppamāṇavacana abhilāpamatta lokavohāravacanamattameva,  adhippetatthato pana pitāmahoyeva pitāmahayugasaddena vutto tasseva  padhānabhāvena adhippetattāti adhippāyo. Tato uddhanti  pitāmahato upari. Tenāha “pubbapurisāti, tadavasesā  pubbakā cha purisāti attho. Purisaggahaañcettha ukkaṭṭhaniddesena  katanti daṭṭhabba. Evañhi “mātito”ti pāḷivacana samatthita hoti. 

 Tatrāyamaṭṭhakathāmuttakanayo– mātā ca pitā ca pitaro,  pitūna pitaro pitāmahā, tesa yugo dvando pitāmahayugo,  tasmā, yāva sattamā pitāmahayugā pitāmahadvandāti attho veditabbo,  evañca pitāmahaggahaeneva mātāmahopi gahito. Yugasaddo cettha  ekaseso “yugo ca yugo ca yugo”ti, ato tattha tattha  ñātiparivaṭṭe pitāmahadvanda gahita hotīti. 

 “Yāva sattamā pitāmahayugā”ti ida kākāpekkhanamiva  ubhayattha sambandhagatanti āha “evan”ti-ādi. Yāva sattamo  puriso, tāva akkhitto (pg.2.285) anupakuṭṭho jātivādenāti sambandho.  Akkhittoti appattakhepo. Anavakkhittoti  saddhathālipākādīsu na chaḍḍito. Na upakuṭṭhoti na upakkosito.  “Jātivādenā”ti ida hetumhi karaavacananti dassetu “kena  kāraenāti-ādi vutta. Itipīti imināpi kāraena.  Ettha ca “ubhato …pe… yugāti etena brāhmaassa  yonidosābhāvo dassito sasuddhagahaikabhāvakittanato,  “akkhitto”ti etena kiriyāparādhābhāvo. Kiriyāparādhena  hi sattā khepa pāpuanti. “Anupakuṭṭho”ti etena  ayuttasasaggābhāvo. Ayuttasasaggañhi paicca sattā akkosa  labhantīti. 

 Issaroti ādhipateyyasavattaniyakammabalena īsanasīlo,  sā panassa issaratā vibhavasampattipaccayā pākaṭā jātā, tasmā  aḍḍhabhāvapariyāyena dassento “aḍḍhoti issaro”ti āha.  Mahanta dhanamassa bhūmigata, vehāsagatañcāti mahaddhano. Tassāti  tassa tassa guassa, ayameva ca pāṭho adhunā dissati.  Aguayeva dassemāti anvayato tassa gua vatvā byatirekato  bhagavato anupasakamanakāraa aguameva dassema. 

 Adhikarūpoti visiṭṭharūpo uttamasarīro. Dassana  arahatīti dassanīyoti āha “dassanayoggo”ti.  Pasāda āvahatīti pāsādiko. Tenāha  “pasādajananato”ti. Pokkharasaddo idha sundaratthe, sarīratthe  ca niruho. Vaṇṇassāti vaṇṇadhātuyā. Pakāsaniyena  parisuddhanimittena vaṇṇasaddassa vaṇṇadhātuya pavattanato tannimittameva  vaṇṇatā, sā ca vaṇṇanissitāti abhedavasena vutta “uttamena  parisuddhena vaṇṇenāti. Sarīra pana sannivesavisiṭṭha  karacaraagīvāsīsādisamudāya, tañca avayavabhūtena saṇṭhānanimittena  gayhati, tasmā tannimittameva pokkharatāti vutta  “sarīrasaṇṭhānasampattiyāti, uttamāya  sarīrasaṇṭhānasampattiyātipi yojetabba. Atthavasā hi  ligavibhattivipariṇāmo. Sabbesu vaṇṇesu suvaṇṇavaṇṇova uttamoti  āha “parisuddhavaṇṇesupi seṭṭhena suvaṇṇavaṇṇena samannāgato”ti.  Tathā hi buddhā, cakkavattino ca suvaṇṇavaṇṇāva honti. Yasmā  pana vacchasasaddo sarīrābhe pavattati, tasmā brahmavacchasīti  uttamasarīrābho, suvaṇṇābho icceva attho. Imameva hi attha sandhāya  “mahābrahmuno sarīrasadiseneva sarīrena samannāgato”ti   (pg.2.286) vutta, na brahmujugattata. Okāsoti sabbagapaccagaṭṭhāna.  Ārohapariṇāhasampattiyā, avayavapāripūriyā ca dassanassa okāso  na khuddakoti attho. Tenāha “sabbānevāti-ādi. 

 Sīlanti yamaniyamalakkhaa sīla, ta panassa rattaññutāya  vuddha vaddhitanti visesato “vuddhasīlīti vutta.  Vuddhasīlenāti sabbadā sammāyogato vuddhena dhuvasīlena.  Evañca katvā padattayampeta adhippetatthato visiṭṭha hoti, saddatthamatta  pana sandhāya “ida vuddhasīlīpadasseva vevacanan”ti vutta.  Pañcasīlato para tattha sīlassa abhāvato, tesamajānanato ca  “pañcasīlamattamevāti āha. 

 Vācāya parimaṇḍalapadabyañjanatā eva sundarabhāvoti vutta  “sundarā parimaṇḍalapadabyañjanāti. hānakaraasampattiyā,  sikkhāsampattiyā ca kassacipi anūnatāya parimaṇḍalapadāni  byañjanāni akkharāni etissāti parimaṇḍalapadabyañjanā.  Akkharameva hi tatadatthavācakabhāvena paricchinna pada. Atha vā  padameva atthassa byañjakattā byañjana,  sithiladhanitādi-akkharapāripūriyā ca padabyañjanassa parimaṇḍalatā,  parimaṇḍala padabyañjanametissāti tathā. Apica pajjati attho  etenāti pada, nāmādi, yathādhippetamattha byañjetīti  byañjana, vākya, tesa paripuṇṇatāya parimaṇḍalapadabyañjanā.  Atthaviññāpane sādhanatāya vācāva karaa vākkaraanti  tulyādhikaraata dassetu “udāharaaghoso”ti vutta,  vacībhedasaddoti attho. Tassa brāhmaassa, tena vā bhāsitabbassa  atthassa guaparipuṇṇabhāvena pūre guehi paripuṇṇabhāve bhavāti  porī. Puna pureti rājadhānīmahānagare. Bhavattāti  savaḍḍhattā. Sukhumālattanenāti sukhumālabhāvena, iminā tassā  vācāya mudusahattamāha. Apalibuddhāyāti pittasemhādīhi  apariyonaddhāya, hetugabbhapadameta. Tato eva hi yathāvuttadosābhāvoti.  asetvā viya ekadesakathana sandiṭṭha, saika cirāyitvā  kathana vilambita, “sanniddhavilambitādī”tipi pāṭho. Saddena  ajanaka vacina, mammakasakhāta vā ekakkharameva dvattikkhattumuccāraa  sanniddha. Ādisaddena dukkhalitānukaḍḍhitādīni sagahāti.  Eḷāgaenāti eḷāpaggharaena. “Eḷā gaantī”ti vuttasseva  dvidhā attha dassetu “lālā vā paggharantīti-ādi   (pg.2.287) vutta. “Passe’amūga uraga dujivhan”ti-ādīsu (jā. 1.7.49) viya hi  eḷāsaddo lālāya, khee ca pavattati. Kheaphusitānīti  kheabindūni. 

 Tatrāyamaṭṭhakathāmuttakanayo– elanti doso vuccati “yā  sā vācā nelā kaṇṇasukhā”ti-ādīsu (dī. ni. 1.8 194)  viya. Duppaññā ca sadosameva katha kathentā ela paggharāpenti,  tasmā tesa vācā elagaḷā nāma hoti, tabbiparītāyāti  attho. Ādimajjhapariyosāna pākaa katvāti iminā  tassā vācāya atthapāripūri vadati. Viññāpanasaddena etassa  sambandho. 

 Jarājiṇṇatāya jiṇṇoti  khaṇḍiccapāliccādibhāvamāpādito. Vuddhimariyādappattoti  vuddhiyā pariccheda pariyanta patto. Jātimahallakatāyāti  upapattiyā mahallakabhāvena. Tenāha “cirakālappasuto”ti.  Addhasaddo addhānapariyāyo dīghakālavācako. Kittako pana  soti āha “dve tayo rājaparivaṭṭe”ti, dvinna tiṇṇa rājūna  rajjapasāsanapaipāṭiyoti attho. “Addhagato”ti vatvāpi kata  vayogahaa osānavayāpekkhanti vutta “pacchimavaya sampatto”ti.  Pacchimo tatiyabhāgoti vassasatassa tidhā katesu bhāgesu  tatiyo osānabhāgo. Pacceka tettisavassato ca  adhikamāsapakkhādipi vibhajīyati, tasmā sattasaṭṭhime vasse yathāraha  labbhamānamāsapakkhadivasato paṭṭhāya pacchimavayo veditabbo.  Ācariyasāriputtattherenapi hi imamevattha sandhāya  “sattasaṭṭhivassato paṭṭhāya pacchimavayo koṭṭhāso”ti (sārattha. ṭī.  1.verañjakaṇḍavaṇṇanā) vutta. Itarathā hi “pacchimavayo nāma  vassasatassa pacchimo tatiyabhāgo”ti aṭṭhakathāvacanena virodho  bhaveyyāti. 

 Eva kevalajātivasena pahamavikappa vatvā guamissakavasenapi  dutiyavikappa vadantena “apicāti-ādi āraddha. Tattha nāya  jiṇṇatā vayomattena, atha kho kulaparivaṭṭena purāṇatāti āha  “jiṇṇoti porāṇo”ti-ādi.  Cirakālappavattakulanvayoti cirakāla pavattakulaparivaṭṭo, tenāssa  kulavasena uditoditabhāvamāha. “Vayo-anuppatto”ti iminā  jātivuddhiyā vakkhamānattā, guavuddhiyā (pg.2.288) ca tato sātisayattā  “vuddhoti sīlācārādiguavuddhiyā yutto”ti vutta. Vakkhamāna  pati pārisesaggahaañheta. Tathā jātimahallakatāyapi teneva padena  vakkhamānattā, vibhavamahattatāya ca anavasesitattā “mahallakoti  vibhavamahantatāya samannāgato”ti āha. Maggapaipannoti  brāhmaṇāna yuttapaipattivīthi avokkamma caraavasena upagatoti attha  dasseti “brāhmaṇānan”ti-ādinā. Jātivuddhabhāvamanuppatto,  tampi antimavaya pacchimavayameva anuppattoti sādhippāyayojanā.  Iminā hi pacchimavayavasena jātivuddhabhāva dassetīti. 

 

 Buddhaguakathāvaṇṇanā

 

  304. Tādisehi mahānubhāvehi saddhi yugaggāhavasena  hapanampi na mādisāna paṇḍitajātīnamanucchavika, kuto pana  ukkasavasena hapananti ida brāhmaassa na yuttarūpanti dassento  “na kho pana metan”ti-ādimāha. Tattha yepi guṇā attano  guehi sadisā, tepi gue uttaritareyeva maññamāno pakāsetīti  sambandho. Sadisāti ca ekadesena sadisā. Na hi buddhāna  guehi sabbathā sadisā kecipi guṇā aññesu labbhanti. “Ko  cāhan”ti-ādi uttaritarākāradassana. Ahañca kīdiso nāma hutvā  sadiso bhavissāmi, samaassa …pe… guṇā ca kīdisā nāma  hutvā sadisā bhavissantīti sādhippāyayojanā. Keci nava pāṭha  karonti, ayameva mūlapāṭho yathā ta ambaṭṭhasutte “ko cāha bho  gotama sācariyako, kā ca anuttarā vijjācaraasampadā”ti.  Itareti attano guehi asadise gue, “pakāsetī”ti  imināva sambandho. Ekantenevāti sadisaguṇāna viya  pasagābhāvena. 

 Eva niyāmento soadaṇḍo ida atthajāta  dīpeti. Yathā hīti ettha hi-saddo kārae. Tenāha  “tasmā mayameva arahāmā”ti. Gopadakanti gāviyā khuraṭṭhāne  hita-udaka. Gueti sadisaguepi, pageva asadisague. 

 Saṭṭhikulasatasahassanti saṭṭhisahassādhika kulasatasahassa.  Dhammapadaṭṭhakathādīsu (dha. pa. aṭṭha. 16) pana katthaci  bhagavato asītikulasahassatāvacana ekekapakkhameva sandhāyāti  veditabba. 

 Sudhāmaṭṭhapokkharaiyoti (pg.2.289) sudhāya parikammakatā  pokkharaiyo. Sattaratanānanti sattahi ratanehi. Pūrayoge hi  karaatthe bahula chaṭṭhīvacana. Pāsādaniyūhādayoti uparipāsāde  hitatulāsīsādayo. “Sattaratanānan”ti adhikāro, abhedepi  bhedavohāro esa. Kulapariyāyenāti suddhodanamahārājassa  asambhinnakhattiyakulānukkamena. Tesupīti catūsu nidhīsupi.  Gahita gahita hāna pūratiyeva dhanena pākatikameva hoti,  na ūna. 

 Bhaddakenāti sundarena. Pacchimavaye vuttanayena pahamavayo  veditabbo. Mātāpitūna anicchāya pabbajjāva anādaro tena  yutte atthe sāmivacananti vutta hoti. Etesanti  mātāpitūna. Kanditvāti “kaha piyaputtakā”ti-ādinā  paridevitvā. 

 Aparimāṇoyevāti “ettako eso”ti kenaci  paricchinditumasakkueyyatāya aparicchinnoyeva. Dve veḷū  adhokaimattakameva hontīti āha “dvinna veḷūna upari  kaimattamevāti. Pāramitānubhāvena brāhmaassa eva paññāyati,  bhagavā pana tadā pakatippamāṇovāti dassetu “paññāyamāno”ti  vuttamiva dissati, vīmasitvā gahetabba. “Na hīti-ādinā  pāramitābaleneva eva aparimāṇatā, na iddhibalenāti dassetī”ti  vadanti. Atuloti asadiso. “Dhammapade  gāthamāhāti katthaci pāṭho ayuttova. Na hi dhammapade aya gāthā  dissati. Sudhāpiṇḍiyattherāpadānādīsu (apa.  1.10.sudhāpiṇḍiyattherāpadāna) panāya gāthā āgatā, sā ca kho  aññavatthusmi eva, na imasmi vatthumhi, tasmā pāḷivasena  sagītimanāruhā pakiṇṇakadesanāyevāya gāthāti daṭṭhabba. 

 Tattha te tādiseti pariyāyavacanameta “appa vassasata  āyu, idānetarahi vijjatī”ti-ādīsu (bu. va. 27.21) viya,  “etādise”tipi pahanti, tadasundara apadānādīsu tathā adissanato.  Kilesaparinibbānena parinibbute kutocipi abhaye te tādise  pūjayato ettha ida puñña kenaci mahānubhāvena api sakhātu na  sakkāti attho. 

 Bāhantaranti (pg.2.290) dvinna bāhūnamantara. Dvādasa  yojanasatānīti dvādasādhikāni yojanasatāni.  Bahalantarenāti samantā sarīrapariṇāhappamāṇena.  Puthulatoti vitthārato. Agulipabbānīti ekekāni  agulipabbāni. Bhamukantaranti dvinna bhamukānamantara.  Mukha vitthārato dviyojanasata parimaṇḍalato visu vuttattā.  “Ediso bhagavā”ti yā parehi vuttā kathā, tassā anurūpanti  yathākatha, iminā aññehi vutta bhagavato vaṇṇakatha sutvā  oloketukāmatāya āgatoti dasseti, yathākathanti vā kīdisa.  “Yathākatha pana tumhe bhikkhave samaggā sammodamānā avivadamānā  phāsuka vassa vasitthā”ti-ādīsu (pārā. 194) viya hi pucchāya  esa nipātasamudāyo, eko vā nipāto. 

 Gandhakuipariveeti gandhakuiyā parivee, gandhakuito  bahi pariveabbhantareti attho. Tatthāti mañcake.  “Sīhaseyya kappesīti yathā rāhu asurindo āyāmato,  vitthārato, ubbedhato ca bhagavato rūpakāyassa pariccheda gahetu na  sakkoti, tathā rūpa iddhābhisakhāra abhisakharonto sīhaseyya  kappesī”ti (dī. ni. ṭī. 1.304) eva ācariyena vutta,  “tadeta ‘na mayā asurinda adhomukhena pāramiyo pūritā,  uddhaggameva katvā dāna dinnan”ti aṭṭhakathāvacanena accantameva viruddha  hoti. Etañhi gandhakuidvāravivaraṇādīsu viya  pāramitānubhāvasiddhidassana, aññathā tadeva vacana vattabba bhaveyyā”ti  vadanti, vīmasitvā sampaicchitabba. Adhomukhenāti  osakkitavīriyata sandhāya vutta, uddhaggamevāti  anosakkitavīriyata, ubbhakoika katvāti attho. Tadā rāhu  upāsakabhāva paivedesīti āha “ta divasan”ti-ādi. 

 Kilesehi ārakattā ariya niruttinayena, atoyeva  uttamatā parisuddhatāti vutta “uttama parisuddhan”ti.  Anavajjaṭṭhena kusala, na sukhavipākaṭṭhena tassa arahatamasambhavato.  Kusalasīlenāti anavajjeneva viddhastasavāsanakilesena sīlena.  Evañca katvā padacatukkampeta adhippetatthato visiṭṭha hoti,  saddatthamatta pana sandhāya “idamassa vevacanan”ti vutta. 

 Katthaci (pg.2.291) caturāsītipāṇasahassāni, katthaci aparimāṇāpi  devamanussāti attha sandhāya “bhagavato ekekāya  dhammadesanāyāti-ādimāha. Mahāsamayasutta (dī. ni. 2.331 ādayo) magalasutta- (khu. pā. 5.1ādayo; su. ni. 261 ādayo) desanādīsu hi catuvīsatiyā hānesu asakhyeyyā  aparimeyyā devamanussā maggaphalāmata pivisu.  Koisatasahassādiparimāṇenapi bahū eva, nidassanavasena paneva vutta.  Tasmā anuttarasikkhāpakabhāvena bhagavā bahūna ācariyo,  tesa ācariyabhūtāna sāvakānamācariyabhāvena sāvakaveneyyāna  pācariyo. Bhagavatā hi dinnanaye hatvā sāvakā veneyya vinenti,  tasmā bhagavāva tesa padhāno ācariyoti. 

 Vadantassādhippetova attho pamāṇa, na lakkhaahārādivisayoti  āha “brāhmao panāti-ādi. “Imassa vā  pūtikāyassāti pāṭhāvasāne peyyāla katvā “kelanā  paikelanāti vutta. Ayañhi khuddakavatthuvibhagapāḷi (vibha.  854) “bāhirāna vā parikkhārāna maṇḍanā”ti-ādi peyyālavasena  gayhati. Tattha imassa vā pūtikāyassāti imassa vā  manussasarīrassa. Yathā hi tadahujātopi sigālo “jarasigālo”  tveva, ūruppamāṇāpi ca galocilatā “pūtilatā” tveva sakhya  gacchati, eva suvaṇṇavaṇṇopi manussasarīro “pūtikāyo” tveva,  tassa maṇḍanāti attho. Kelanāti kīḷanā.  “Kelāyanā”tipi pahanti. Paikelanāti paikīḷanā.  Capalassa bhāvo cāpalya, cāpalla vā, yena samannāgato puggalo  vassasatikopi samāno tadahujātadārako viya hoti,  tassedamadhivacananti veditabba. 

 Apāpe pure karoti, na vā pāpa pure karotīti  apāpapurekkhāroti yuttāyuttasamāsena duvidhamattha dassetu  “apāpe navalokuttaradhamme”ti-ādi vutta. Apāpeti ca  pāpapaipakkhe, pāpavirahite vā. Brahmani seṭṭhe bhagavati bhavā tassa  dhammadesanāvasena ariyāya jātiyā jātattā, brahmuno vā bhagavato  apacca garukaraṇādinā, yathānusiṭṭha paipattiyā ca, brahma vā seṭṭha  ariyamagga jānātīti brahmaññā, ariyasāvakasakhātā pajā.  Tenāha “sāriputtamoggallānāti-ādi. Brāhmaapajāyāti  bahitapāpapajāya. “Apāpapurekkhāro”ti ettha “purekkhāro”ti  padamadhikāroti dasseti “etissāya (pg.2.292) ca pajāya purekkhāro”ti  iminā. Ca-saddo samuccayattho “na kevala apāpapurekkhāro  eva, atha kho brahmaññāya ca pajāya sambandhabhūtāya purekkhāro”ti.  “Ayañhīti-ādi adhippāyamattadassana.  “Apāpapurekkhāro”ti ida “brahmaññāya pajāyā”ti imināva  sambandhitabba, na ca paccekamatthadīpaka, pakatibrāhmaajātivasenapi  cetassa attho veditabboti dassento “apicāti-ādimāha.  Ayuttasamāso cāya. Pāpanti pāpakamma, ahita dukkhanti  attho. Tassa sambandhipekkhattā kassā apāpapurekkhāroti pucchāya  evamāhāti dassetu “kassāti-ādi vutta.  “Attanāti-ādi tadatthavivaraa. Brāhmaapajāyāti  brāhmaajātipajāya. 

 Rañjanti aṭṭa bhajanti rājāno etenāti raṭṭha, ekassa  rañño rajjabhūtakāsikosalādimahājanapadā. Janā pajjanti  sukhajīvika pāpuanti etthāti janapado, ekassa rañño rajje  ekekakoṭṭhāsabhūtā uttarapathadakkhiapathādikhuddakajanapadā.  Tatthāti tathā āgatesu. Pucchāyāti attanā  abhisakhatāya pucchāya. Vissajjanāsampaicchaneti  vissajjanāya attano ñāṇena sampaiggahae. Kesañci  upanissayasampatti, ñāṇaparipāka, cittācārañca ñatvā bhagavāva  pucchāya ussāha janetvā vissajjetīti adhippāyo. 

 “Tattha katama sākhalyan”ti-ādi nikkhepakaṇḍapāḷi  (dha. sa. 1350). Addhānadarathanti dīghamaggāgamanaparissama.  Assāti bhagavato, mukhapadumanti sambandho.  Bālātapasamphassanenevāti abhinavuggatasūriyarasisamphassanena iva.  Tathā hi sūriyo “padmabandhū”ti loke pākao, cando pana  “kumudabandhū”ti. Puṇṇacandassa siriyā samānā sirī etassāti  puṇṇacandasassirika. Katha nikkujjitasadisatāti āha  “sampattāyāti-ādi. Ettha pana “ehi  svāgatavādīti iminā sukhasambhāsapubbaka piyavādita dasseti,  “sakhilo”ti iminā sahavācata, “sammodako”ti  iminā paisandhārakusalata, “abbhākuiko”ti iminā  sabbattheva vippasannamukhata, “uttānamukho”ti iminā  sukhasallāpata, “pubbabhāsīti iminā dhammānuggahassa  okāsakaraena hitajjhāsayata dassetīti veditabba. 

 Yattha (pg.2.293) kirāti ettha kira-saddo arucisūcane– 

          “Khaavatthuparittattā, āpātha na vajanti ye; 

          Te dhammārammaṇā nāma, ye’sa rūpādayo kirā”ti. – 

 Ādīsu (abhidhammāvatāra-aṭṭhakathāya ārammaavibhāge  chaṭṭha-anucchede– 77) viya, tena bhagavatā adhivutthapadese na  devatānubhāvena manussāna anupaddavatā, atha kho buddhānubhāvenāti  dasseti. Buddhānubhāveneva hi tā ārakkha gahanti.  Pasupisācakādayoti pasunissitapisācakādayo   Ādisaddena bhūtarakkhasādīna gahaa. Idāni buddhānubhāvameva  pākaa katvā dassetu “apicāti-ādi vutta. 

  Anusāsitabbo sagho nāma sabbopi  veneyyajanasamūho. Saya uppādito sagho nāma  nibbattita-ariyapuggalasamūho. “Tādiso”ti iminā “saya  vā uppādito”ti vuttavikappo eva paccāmaṭṭho anantarassa vidhi  paisedhovāti katvā, tasmā “purimapadasseva vā”ti  vikappantaragahaanti ācariyena (dī. ni. ṭī. 1.304) vutta.  Tatrāyamadhippāyo– kāma “gaṇī”ti ida “saghī”ti padasseva  vevacana, atthamatta pana dassetu yathāvuttavikappadvaye dutiyavikappameva  paccāmasitvā “tādisovassa gao atthī”ti vuttattā avasiṭṭhassapi  pahamavikappassa sagahaattha “purimapadasseva vā  vevacanametan”ti vuttanti. Evampi vadanti–  dhammasenāpatittherādīna paccekagaṇīna gaa, suttantikādigaa vā  sandhāya “tādiso”ti-ādi vutta. Tatthāpi hi sabbova  bhikkhugao anusāsitabbo nāma, nibbattita-ariyagao pana saya  uppādito nāma, tasmā “tādiso”ti iminā vikappadvayassāpi  paccāmasana upapanna hoti. Eva padadvayassa visesatthata dassetvā  sabbathā samānatthata dassetu “purimapadassevāti-ādi vuttanti.  Pūraamakkhali-ādīna bahūna titthakarāna, niddhārae ceta  sāmivacana. Acelakādimattakenapi kāraenāti  niccoatādimattakenapi appicchasantuṭṭhatādisamāropanalakkhaena kāraena. 

 Navakāti abhinavā. Pāhunakāti paheaka  paiggahitumanucchavikā, etena duvidhesu āgantukesu puretaramāgatavasena  idha atithino, na bhojanavelāyamāgatavasena (pg.2.294) abbhāgatāti dasseti.  Pariyāpuṇāmīti paricchinditu jānāmi, dhātvatthamatta pana  dassetu “jānāmīti vutta. 

 Kappampīti āyukappampi, bhaeyya ceti sambandho.  Cira cirakāle kappo khīyetha, dīghamantare dīghakālantarepi  tathāgatassa vaṇṇo na khīyethāti yojanā. “Ciran”ti cettha  vattabbepi chandahānibhayā rassattha niggahitalopo, atidīghakāla vā  sandhāya “ciradīghamantare”ti vutta, ubhayattha sambandhitabbameta,  kiriyārahādiyoge viya ca antarayoge adhikakkharapādo anupavajjo,  ayañca gāthā abhūtaparikappanāvasena aṭṭhakathāsu (dī. ni. aṭṭha.  1.304 3.141 ma. ni. aṭṭha. 2.425 udā. aṭṭha. 53  bu. va. aṭṭha. 4.4 cariyā. aṭṭha. nidānakathā,  pakiṇṇakakathā; apa. aṭṭha. 2.7.20) vuttā tathā bhāsamānassa  abhāvato. 

  305. Nanti ācariya. Ala-saddo idha  arahattho “alameva nibbinditun”ti-ādīsu (dī. ni. 2.272  sa. ni.  2.134 143) viyāti āha “yuttamevāti.  Puena netvā asitabbato paribhuñjitabbato puosa vuccati pātheyya.  Itthambhūtalakkhae karaavacana dasseti “ta gahetvāti  iminā. Pāḷiya puasenapi kulaputtenāti sambandha dassetu  “tena puasenāti vutta. “Asenāti-ādi  adhippāyamattadassana, vahantena kulaputtena upasakamitu alamevāti  attho. 

 

 Soadaṇḍaparivitakkavaṇṇanā

 

  306-7. Na idha tiro-saddo “tirokuḍḍe vā  tiropākāre vā chaḍḍeyya vā chaḍḍāpeyya vā”ti-ādīsu (pāci. 825)  viya bahi-atthoti āha “antovanasaṇḍe gatassāti. Tattha  vihāropi vanasaṇḍapariyāpannoti dasseti “vihārabbhantara  paviṭṭhassāti iminā. Ete añjali paṇāmetvā nisinnā  micchādiṭṭhivasena ubhatopakkhikā, “itare pana sammādiṭṭhivasena  ekatopakkhikā”ti atthato āpanno hoti. Daliddattā,  ñātipārijuññādinā jiṇṇattā ca nāmagottavasena apākaṭā hutvā  pākaṭā bhavitukāmā evamakasūti adhippāyo. Kerāṭikāti  sahā. Tatthāti dvīsu janesu. Tatoti vissāsato,  dānato vā. 

 

 Brāhmaapaññattivaṇṇanā

 

  309. Anonatakāyavasena (pg.2.295) thaddhagatto, na  mānavasena. Tena pāḷiya vakkhati “abbhunnāmetvā”ti.  Cetovitakka sandhāya cittasīsena “citta aññāsīti vutta.  Vighātanti cittadukkha. 

  311. Sakasamayeti brāhmaaladdhiya.  Mīyamānoti mariyamāno. Diṭṭhisañjānanenevāti attano  laddhisañjānaneneva. Sujanti homadabbi, nibbacana vuttameva.  Gahantesūti juhanattha gahanakesu, iruvijjesūti attho.  Iruvedavasena homakaraato hi yaññayajakā “iruvijjā”ti  vuccanti. Pahamo vāti tattha sannipatitesu sujākiriyāya  sabbapadhāno vā. Dutiyo vāti tadanantariko   vā. “Sujan”ti ida karaatthe upayogavacananti āha  “sujāyāti. Aggihuttamukhatāya yaññassa yaññe diyyamāna  sujāmukhena diyyati. Vuttañca “aggihuttamukhā yaññā, sāvittī  chandaso mukhan”ti (ma. ni. 2.400). Tasmā  “diyyamānan”ti aya pāṭhaseso viññāyatīti ācariyena  (dī. ni. ṭī. 1.311) vutta. Apica sujāya diyyamāna  sujanti taddhitavasena attha dassetu evamāha. Porāṇāti  aṭṭhakathācariyā. Purimavāde cettha dānavasena pahamo vā dutiyo vā,  pacchimavāde ādānavasenāti ayametesa viseso. Visesatoti  vijjācaraavisesato, na brāhmaehi icchitavijjācaraamattato.  Uttamabrāhmaassāti anuttaradakkhieyyatāya ukkaṭṭhabrāhmaassa.  Yathādhippetassa hi vijjācaraavisesadīpakassa “katama pana ta  brāhmaasīla, katamā sā paññā”ti-ādivacanassa okāsakaraatthameva  “imesa pana brāhmaa pañcanna agānan”ti-ādivacana bhagavā avoca,  tasmā padhānavacanānurūpamanusandhi dassetu “bhagavā  panāti-ādi vuttanti daṭṭhabba. 

  313. Apavadatīti vaṇṇādīni apanetvā vadati,  atthamatta pana dassetu “paikkhipatīti vutta. Idanti  “mā bhava soadaṇḍo eva avacā”ti-ādivacana.  Brāhmaasamayanti brāhmaasiddhanta. Mā bhindīti mā  vināsesi. 

  316. Samoyeva hutvā samoti samasamo,  sabbathā samoti attho. Pariyāyadvayañhi atisayatthadīpaka yathā  “dukkhadukkha, rūparūpan”ti. Ekadesamattato pana agakena māṇavena  tesa samabhāvato (pg.2.296) ta nivattento hapetvā  ekadesamattan”ti-ādimāha. Kulakoiparidīpananti kulassa  ādiparidīpana. Yasmā attano bhaginiyā …pe… na jānissati,  tasmā na tassa mātāpitumatta sandhāya vadati, kulakoiparidīpana pana  sandhāya vadatīti adhippāyo. “Atthabhañjanakan”ti iminā  kammapathapatta vadati. Gueti yathāvutte pañcasīle. Athāpi  siyāti yadipi tumhāka eva parivitakko siyā, bhinnasīlassāpi  puna pakatisīle hitassa brāhmaabhāva vaṇṇādayo  sādhentīti eva siyāti attho. “Sādhetī”ti pāṭhe  “vaṇṇo”ti kattā ācariyena (dī. ni. ṭī. 1.316)  ajjhāhao, nidassanañceta. Mantajātīsupi hi eseva nayo.  Sīlamevāti puna pakatibhūta sīlameva brāhmaabhāva sādhessati,  kasmāti ce “tasmi hi …pe… vaṇṇādayo”ti. Tattha  sammohamatta vaṇṇādayoti vaṇṇamantajātiyo brāhmaabhāvassa  aganti sammohamattameta, asamavekkhitvā kathitamida. 

 

 Sīlapaññākathāvaṇṇanā

 

  317. Kathito brāhmaena pañhoti “sīlavā ca  hotī”ti-ādinā dvinnameva agāna vasena yathāpucchito pañho  yāthāvato vissajjito. Etthāti yathāvissajjite atthe,  agadvaye vā. Tassāti soadaṇḍassa. Yadi ekamaga hapeyya,  atha patiṭṭhātu na sakkueyya. Yadi pana na hapeyya, atha sakkueyya,  ki panesa tathā sakkhissati nu kho, noti vīmasanatthameva evamāha,  na tu ekassa agassa hapanīyattāti vutta hoti. Tathā cāha  “evameta brāhmaṇāti-ādi. Dhovitattāva parisujjhananti āha  “sīlaparisuddhāti, sīlasampattiyā sabbaso suddhā  anupakkiliṭṭhāti attho. Kuto dussīle paññā asamāhitattā  tassa. Kuto vā paññārahite jae eamūge sīla  sīlavibhāgassa, sīlaparisodhanūpāyassa ca ajānanato. Eḷā mukhe  gaati yassāti eamūgo kha-kārassa ga-kāra katvā,  elamukho, elamūko vā. Iti bahudhā pāṭhoti  bhayabheravasuttaṭṭhakathāya (ma. ni. aṭṭha. 1.48) vutto. Pakaṭṭha  ukkaṭṭha ñāṇa paññāṇanti katvā pākatika ñāṇa nivattetu  “paññāṇan”ti vutta. Vipassanādiñāṇañhi idhādhippeta, tadeta  pakārehi jānanato paññāvāti āha “paññāyevāti. 

 Catupārisuddhisīlena (pg.2.297) dhotāti samādhipadaṭṭhānena  catupārisuddhisīlena sakalasakilesamalavisuddhiyā dhovitā visuddhā.  Tenāha “katha panāti-ādi. Tattha dhovatīti sujjhati.  Saṭṭhi-asītivassānīti saṭṭhivassāni vā asītivassāni vā.  Maraakālepi, pageva aññasmi kāle. Mahāsaṭṭhivassatthero  viyāti saṭṭhivassamahāthero viya. Vedanāpariggahamattampīti  ettha vedanāpariggaho nāma yathā-uppanna vedana sabhāvasarasato  upadhāretvā puna padaṭṭhānato “aya vedanā phassa paicca uppajjati,  so ca phasso anicco dukkho vipariṇāmadhammo”ti lakkhaattaya  āropetvā pavattitavipassanā. Eva passantena hi sukhena sakkā sā  vedanā adhivāsetu “vedanā eva vedayatī”ti. Vedana  vikkhambhetvāti yathā-uppanna dukkhavedana anuvattitvā vipassana  ārabhitvā vīthipaipannāya vipassanāya ta vinodetvā.  Sasumārapatitenāti kumbhīlena viya bhūmiya urena nipajjamānena.  “Nāhan”ti-ādi tathā sīlarakkhaameva dukkaranti katvā  vadati. Sīle patiṭṭhitassa hi arahatta hatthagatayeva. Yathāha  “sīle patiṭṭhāya …pe… vijaaye jaan”ti (sa. ni.  1.23  192 peako. 22 mi. pa. 2.9) catūsu puggalesu  ugghāṭitaññuno evāya visayoti āha “ugghāṭitaññutāyāti.  Paññāya sīla dhovitvāti sīla ādimajjhapariyosānesu  akhaṇḍādibhāvāpādanena paññāya suvisodhita katvā.  Santatimahāmattavatthu dhammapade (dha. pa. aṭṭha.  2.santimahāmattavatthu). 

  318. “Kasmā āhāti uparidesanāya kāraa  pucchati. Lajjā nāma “sīlassa ca jātiyā ca  guadosappakāsanena samaena gotamena pucchitapañha vissajjesī”ti  parisāya paññātatā, sā tathā vissajjitumasamatthatāya bhijjissatīti  attho, pahama alajjamānopi idāni lajjissāmīti vutta hoti.  Paramanti pamāṇa. “Ettakaparamā mayan”ti padāna  tulyādhikaraata dassetu “te mayan”ti vutta. Ida vutta hoti – “sīlapaññāṇan”ti vacanameva amhāka parama, tadatthabhūtāni  pañcasīlāni, vedattayavibhāvana paññañca lakkhaṇādito niddhāretvā  jānana natthi, kevala tattha vacīparamāva mayanti. Aya panettha  aṭṭhakathāmuttakanayo– ettakaparamāti ettaka-ukkasakoikā, pahama  pañhāvissajjanāva amhāka (pg.2.298) ukkasakoṭīti attho. Tenāha “mayā  sakasamayavasena pañho vissajjito”ti. Paranti atireka.  Bhāsitassāti vacanassa saddassa. 

 Aya pana visesoti sīlaniddese niyyātanamatta  apekkhitvā vutta. Tenāha “sīlamicceva niyyātitan”ti.  Sāmaññaphalasutte (dī. ni. 1.150) hi sīla niyyātetvāpi puna  sāmaññaphalamicceva niyyātita. Sabbesampi mahaggatacittāna  ñāṇasampayuttattā, jhānānañca ta sampayogato “atthato  paññāsampadāti vutta. Paññāniddese hi jhānapañña adhiṭṭhāna katvā  pahama vipassanāpaññā niyyātitā. Tenāha  “vipassanāpaññāyāti-ādi. 

 

 Soadaṇḍa-upāsakattapaivedanākathāvaṇṇanā

 

  321. Daharo yuvāti ettha daharavacanena  pahamayobbanabhāva dasseti. Pahamayobbanakālagato hi “daharo”ti  vuccati. Puttassa putto nattā nāma. Nappahotīti na  sampajjati, puttanattappamāṇopi na hotīti attho. “Āsanā me ta  vuṭṭhānan”ti etassa atthāpatti dassetu “mama  agāravenāti-ādi vutta. Etanti añjalipaggahaa. Ayañhi  yathā tathā attano mahājanassa sambhāvana uppādetvā kohaññena pare  vimhāpetvā lābhuppādana nijigīsanto vicarati, tasmāssa ativiya  kuhakabhāva dassento “iminā kirāti-ādi vadati   Agārava nāma natthīti agāravavacana nāma natthi, nāya bhagavati  agāravena “ahañceva kho panā”ti-ādimāha, atha kho attano  lābhaparihānibhayenevāti vutta hoti. 

  322. Takhaṇānurūpāyāti yādisī tadā tassa  ajjhāsayappavatti, tadanurūpāyāti majjhepadalopena attho. Tadā  tassa vivaṭṭasannissitassa tādisassa ñāṇaparipākassa abhāvato  kevala abbhudayasannissito eva attho dassitoti āha  “diṭṭhadhammikasamparāyika attha sandassetvāti, paccakkhato  vibhāvetvāti attho. Kusale dhammeti tebhūmake kusaladhamme,  ayamettha nippariyāyato attho. Pariyāyato pana “catubhūmake”tipi  vattu vaṭṭati lokuttarakusalassapi āyati labbhamānattā. Tathā hi  vakkhati “āyati nibbānatthāya, vāsanābhāgiyāya (pg.2.299) vā”ti.  Tatthāti kusale dhamme yathāsamādapite. Nanti  soadaṇḍabrāhmaa. Samuttejetvāti sammadeva uparūpari  nisānetvā puññakiriyāya tikkhavisadabhāvamāpādetvā. Ta pana  atthato tattha ussāhajananameva hotīti āha “sa-ussāha  katvāti. Tāya ca sa-ussāhatāyāti eva puññakiriyāya  sa-ussāhatā niyamato diṭṭhadhammikādi-atthasampādanīti yathāvuttāya  sa-ussāhatāya ca sampahasetvāti sambandho. Aññehi ca  vijjamānaguehīti evarūpā te guasamagitā ca ekantena  diṭṭhadhammikādi-atthanipphādanīti tasmi vijjamānehi, aññehi ca  guehi sampahasetvā sammadeva haṭṭhatuṭṭhabhāvamāpādetvāti attho. 

 Yadi bhagavā dhammaratanavassa vassi, atha kasmā so visesa  nādhigacchīti codana sodhetu “brāhmao panāti-ādi vutta.  Kuhakatāyāti vuttanayena kohaññakattā, iminā  payogasampatti-abhāva dasseti. Yajjeva kasmā bhagavā tassa tathā  dhammaratanavassa vassīti paicodanampi sodhento  “kevalamassāti-ādimāha. Tattha kevalanti  nibbedhāsekkhabhāgiyena asammissa. Nibbānatthāyāti  nibbānādhigamatthāya, parinibbānatthāya vā. Āyati  visesādhigamanūpāyabhūtā puññakiriyāsu paricayasakhātā vāsanā eva  bhāgo, tasmi upāyabhāvena pavattāti vāsanābhāgiyā. Na hi  bhagavato niratthakā catuppadikagāthāmattāpi dhammadesanā atthi. Tenāha  “sabbā purimapacchimakathāti. Ādito cettha pabhuti yāva  brāhmaassa vissajjanāpariyosāna, tāva purimakathā, bhagavato  pana sīlapaññāvissajjanā pacchimakathā. Brāhmaena vuttāpi hi  buddhaguṇādipaisaññuttā kathā āyati nibbānatthāya vāsanābhāgiyā  evāti. Sesa suviññeyyameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā soadaṇḍasuttavaṇṇanāya līnatthapakāsanā. 

 

  Soadaṇḍasuttavaṇṇanā niṭṭhitā. 

 

 

  5. Kūṭadantasuttavaṇṇanā

 

  323. Eva (pg.2.300) soadaṇḍasutta savaṇṇetvā idāni  kūṭadantasutta savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva  vibhāvetu, soadaṇḍa suttassānantara sagītassa suttassa  kūṭadantasuttabhāva vā pakāsetu “eva me suta …pe… magadhesūti  kūṭadantasuttan”ti āha. “Magadhā nāma janapadino  rājakumārāti-ādīsu ambaṭṭhasutte kosalajanapadavaṇṇanāya amhehi  vuttanayo yathāraha netabbo. Aya panettha viseso– magena saddhi  dhāvantīti magadhā, rājakumārā, masesu vā gijjhantīti  magadhā niruttinayena. Ruhito, paccayalopato ca tesa  nivāsabhūtepi janapade vuddhi na hotīti neruttikā. Janapadanāmeyeva  bahuvacana, na janapadasadde jātisaddattāti vutta “tasmi magadhesu  janapade”ti. Ito paranti “magadhesū”ti padato para  “cārika caramāno”ti-ādivacana. Purimasuttadvayeti  ambaṭṭhasoadaṇḍasuttadvaye. Vuttanayamevāti ya tattha āgatasadisa  idhāgata, ta atthavaṇṇanāto vuttanayameva, tattha vuttanayeneva  veditabbanti vutta hoti. “Taruo ambarukkho ambalaṭṭhikā”ti  brahmajālasuttavaṇṇanāya (dī. ni. aṭṭha. 1.2) vuttattā  “ambalaṭṭhikā brahmajāle vuttasadisāvāti āha. 

 Yaññāvāṭa sampādetvā mahāyañña uddissa saviññāṇakāni,  aviññāṇakāni ca yaññūpakaraṇāni upaṭṭhapitānīti attha sandhāya  “mahāyañño upakkhao”ti pāḷiya vutta, ta paneta upakaraa tesa  tathā sajjanamevāti dasseti “sajjito”ti iminā.  Vacchatarasatānīti yuvabhāvappattāni balavavacchasatāni. Vacchāna  visesāti hi vacchatarā, te pana vacchā eva honti, na dammā,  na ca balībaddāti āha “vacchasatānīti. Aya  ācariyamati (dī. ni. ṭī. 1.323). Tara-saddo vā  anatthakoti vutta “vacchasatānīti. Evañhi sabbopi  vacchappabhedo sagahito hoti. Eteti usabhādayo  urabbhapariyosānā. Anekesanti anekajātikāna.  Migapakkhīnanti mahisarurupasadakurugagokaṇṇamigānañceva  morakapiñjaravaṭṭakatittira lāpādipakkhīnañca. Sakhyāvasena anekata  sattasataggahaena paricchinditu “sattasattasatānīti vutta,  sattasatāni, sattasatāni (pg.2.301) cāti attho. Thūṇanti  yaññopakaraṇāna migapakkhīna bandhanatthambha. Yūpotipi tassa  nāma. Tenāha “yūpasakhātan”ti. 

  328. Vidhāti vippaisāravinodanā. Yo hi  yaññasakhātassa puññassa upakkileso, tassa vidhamanato nivāraato  nirodhanato vidhā vuccanti vippaisāravinodanā, tā eva  puññābhisanda avicchinditvā hapentīti hapanāti ca vuttā.  Avippaisārato eva hi uparūpari puññābhisandappavattīti. hapanā  cetā yaññassa ādimajjhapariyosānavasena tīsu kālesu pavattiyā  tippakārāti āha “tiṭṭhapanan”ti. Parikkhārasaddo  cettha parivārapariyāyo “parikaronti yañña abhisakharontī”ti  katvā. Tenāha “soasaparivāran”ti. 

 

 Mahāvijitarājayaññakathāvaṇṇanā

 

  336. Pubbe bhūta bhūtapubba yathā  “diṭṭhapubban”ti āha “pubbacaritan”ti, attano  purimajātisambhūta bodhisambhārabhūta puññacariyanti attho. Tathā hi  tassa anugāminidhissa thāvaranidhinā nidassana upapanna hoti.  Saddavidū pana vadanti “bhūtapubbanti ida kālasattamiyā  nepātikapadan”ti. Atītakāleti hi tesa matena attho.  Assāti anena. Mahanta pathavīmaṇḍala vijitanti sambandho.  Mahanta vā vijita pathavīmaṇḍalamassa atthīti attho.  “Antoraṭṭheti yassa vijite viharati, tassa raṭṭhe”ti-ādīsu viya hi  vijitasaddo rajje pavattati, iminā tassa ekarājabhāva dīpeti,  na cakkavattirājabhāva sattaratanasampannatā-avacanato. Pāḷiya na yena  kenaci santakamattena aḍḍhatāti dassetu “aḍḍho”ti vatvā  “mahaddhano”ti vutta. Tenāha “yo kocīti-ādi.  Aḍḍhatā hi nāma vibhavasampannattā sā ca ta tadupādāya vuccati.  Tathā mahaddhanatāpīti ta thāmappatta ukkasagata dassetu  “aparimāṇasakhyenāti āha. Bhuñjitabbaṭṭhena visesato  kāmā idha bhogā nāmāti dasseti.  “Pañcakāmaguavasenāti iminā. Piṇḍapiṇḍavasenāti  bhājanālakārādivibhāga ahutvā kevala khaṇḍakhaṇḍavasena. 

 Rūpa appetvā, anappetvā vā māsappamāṇena kato māsako.  Ādisaddena thālakādīni sagahāti.  Anekakoisakhyenāti kahāpaṇāna (pg.2.302) koisatādippamāṇa sandhāya  vutta heṭṭhimantena koisatappamāṇeneva khattiyamahāsālabhāvappattito. 

 Tuṭṭhīti sumanatā. Upakaraasaddo cettha  kāraapariyāyo. Ki pana tanti āha  “nānāvidhālakārasuvaṇṇarajatabhājanādibhedan”ti.  Ādisaddena vatthaseyyāvasathādīni sagayhanti,  suvaṇṇarajatamaimuttāveuriyavajirapavāḷāni satta ratanānīti  vadanti. Yathāhu– 

          “Suvaṇṇa rajata muttā, maiveuriyāni ca; 

          Vajirañca pavāḷanti, sattāhu ratanānime”ti. 

 Sālivīhi-ādi sattadhañña sānuloma pubbanna nāma purekkhata  sassaphalanti katvā. Tabbipariyāyato muggamāsādi tadavasesa  aparanna nāma. Aparannato pubbe pavattamanna pubbanna, tato aparasmi  pavattamanna aparanna. Nna-kārassa pana ṇṇa-kāre kate pubbaṇṇa,  aparaṇṇañcāti neruttikā. Pubbāparabhāvo panetesa ādikappe  sambhavāsambhavavasena veditabbo. Purima “aḍḍho mahaddhano  pahūtajātarūparajato”ti vacana devasika paribbayadānagahaṇādivasena,  parivattanadhanadhaññavasena ca vutta, ida pana “pahūtadhanadhañño”ti vacana  nidhānagatadhanavasena, sagahitadhaññavasena cāti ima visesa sandhāya  aya nayo dassito. Vīsakahāpaambaṇādidevasikavaañjanampi hi  mahāsālalakkhaa. 

 Idāni tabbiparītavasena visesa dassetu “atha  vāti-ādinā dutiyanayo āraddho. Iminā eva hi purimavacana  nidhānagatadhanavasena, sagahitadhaññavasena ca vuttanti atthato siddha  hoti. Tattha idanti “pahūtadhanadhañño”ti vacana.  Assāti mahāvijitarañño. Divase divase paribhuñjitabba  devasika, bhāvanapusakameta. Dāsakammakaraporisādīna  vettanānuppadāna paribbayadāna. Iasodhanādivasena  dhanadhaññānamādāna gahaa. Ādisaddena iadānādīna sagaho.  Parivattanadhanadhaññavasenāti kayavikkayakaraena parivattitabbāna  dhanadhaññāna vasena. Katthaci pana samuccayavirahitapāṭho dissati.  Tattha “paribbayadānaggahaṇādivasenā”ti ida parivattanapadena sambandha  katvā tādisena vidhinā ito cito ca parivattetabbāna dhanadhaññāna  vasenāti attho veditabbo. 

 Koṭṭha (pg.2.303) vuccati dhaññaṭṭhapanaṭṭhāna, tadeva agāra tathā. Tenāha  “dhaññena paripuṇṇakoṭṭhāgāro”ti. Eva sāragabbha  koso, dhaññaṭṭhapanaṭṭhāna koṭṭhāgāranti dassetvā idāni tato  aññathāpi ta dassetu “atha vāti-ādi vutta. Tattha yathā  asino tikkhabhāvaparihārato paricchado “koso”ti vuccati, eva  rañño tikkhabhāvaparihārakattā caturaginī senā “koso”ti āha  “catubbidho koso”ti-ādi. “Dvādasapuriso  hatthī”ti-ādinā (pāci. 314) vuttalakkhaena cettha  hatthiādayo gahetabbā. Vatthakoṭṭhāgāraggahaeneva sabbassapi  kuppabhaṇḍaṭṭhapanaṭṭhānassa gahitattā “koṭṭhāgāra tividhan”ti-ādi  vutta. Jātarūparajatato hi añña  loha-ayadāruvisāṇavatthādikamasāradabba gopetabbato ga-kārassa ka-kāra  katvā kuppa vuccati. Jātarūparajatanidhāna dhanakoṭṭhāgāra.  Tattha tattha ratana viloketvā caraa ratanavilokanacārikā.  Kāma tamattha rājā jānāti, bhaṇḍāgārikena pana kathāpetvā  parisāya nissaddabhāvāpādanatthameva eva pucchati. Tathā kathāpane hi  asati parisā sadda karissati “kasmā rājā paramparāgata kuladhana  vināsetī”ti, tato ca pakatikkhobho bhavissati, sati pana tathā  kathāpane “etakāraṇā ta chaḍḍetī”ti nissaddabhāvamāpajjissati.  Tato ca pakatikkhobho na bhavissati, tasmā tathā pucchatīti  veditabba. Maraavasanti maraassa, maraasakhāta vā visaya. 

  337. Pāḷiyaāmantetvā”ti etassa mantitukāmo  hutvāti attha viññāpetu “ekena paṇḍitena saddhi mantetvāti  vutta. Dhātvatthānuvattako hettha upasaggo, pakaraṇādhigato ca katthaci  atthaviseso yathā “sikkhamānena bhikkhave bhikkhunā aññātabba  paripucchitabba paripañhitabban”ti (pāci. 434). Tathā hissa  padabhājane vutta “sikkhamānenāti sikkhitukāmena. Aññātabbanti  jānitabban”ti-ādi (pāci. 436). Āmantesīti  mantitukāmosi. Janapadassa anupaddavattha, yaññassa ca  cirānappavattanattha brāhmao cintesīti āha “aya  rājāti-ādi. Āharantāna manussāna gehānīti sambandho,  anādare vā eta sāmivacana. 

  338. Sattāna (pg.2.304) hitasukhassa vidūsanato,  ahitadukkhassa ca āvahanato kaṇṭakasadisatāya corā eva idha  “kaṇṭakāti vutta “corakaṇṭakehi sakaṇṭako”ti.  Yathā gāmavāsīna ghātakā gāmaghātakā abhedavasena, upacārena ca  nissayanāmassa nissitepi pavattanato, eva panthikāna duhanā bādhanā  panthaduhā. Dhammato apetassa ayuttassa karaasīlo  adhammakārī, yo vā attano vijite janapadādīna tato tato  anatthato tāyanena khattiyena kattabbadhammo, tassa akaraasīloti  attho. Dassūti corānameta adhivacana. Dasenti  viddhasentīti hi dassavo niggahītalopena, te eva  khīlasadisattā khīlanti dassukhīla. Yathā hi khette  khīla kasanādīna sukhappavatti, mūlasantānena sassaparibuddhiñca  vibandhati, eva dassavopi rajje rājāṇāya sukhappavatti,  mūlaviruhiyā janapadaparibuddhiñca vibandhantī. Pāṇacāga  dassetu “māraenāti vutta, hisana dassetu “koṭṭanenāti.  Vadhasaddo hi hisanatthopi hoti “vadhati na rodati, āpatti  dukkaassā”ti-ādīsu (pāci. 880) viya, kapparādīhi pothanenāti  attho. Addu nāma dārukkhandhena kato bandhanopakaraaviseso,  tena bandhana tathā. Ādisaddena  rajjubandhanasakhalikabandhanagharabandhanādīni sagahāti.  Hā-dhātuyā jānipadanipphatti dasseti “hāniyāti  iminā, sā ca dhanahāyanamevāti vutta “sata gahathāti-ādi. 

 Pañcasikhamatta hapetvā muṇḍāpana pañcasikhamuṇḍakaraa.  Ta “kākapakkhakaraan”tipi voharanti. Sīse chakaodakāvasecana  gomayasiñcana. Kudaṇḍako nāma catuhatthato ūno rassadaṇḍako,  yo “gaddulo”tipi vuccati, tena bandhana kudaṇḍakabandhana.  Ādisaddena khuramuṇḍa karitvā bhasmapuavadhanādīna sagaho.  Sammāsaddo ñāyatthoti āha “hetunāti-ādi,  pariyāyavacanameta. Ūhanissāmīti uddharissāmi,  apanessāmīti attho. Pubbe tattha kataparicayatāya ussāha  karonti. “Anuppadetūti etassa anu anu padetūti attha  sandhāya “dinne appahonte”ti-ādi vutta.  Kasi-upakaraabhaṇḍa phālapājanayuganagalādi, iminā pāḷiya  bījabhattameva nidassanavasena vuttanti dasseti.  Sakkhikaraapaṇṇāropananibandhana (pg.2.305) vaḍḍhiyā saha vā vinā vā puna  gahetukāmassa dāne hoti, idha pana tadubhayampi natthi puna  aggahetukāmattāti vutta “sakkhi akatvāti-ādi. Tenāha  “mūlacchejjavasenāti. Sakkhinti tadā paccakkhakajana.  Paṇṇe anāropetvāti tālādipaṇṇe yathāciṇṇa likhanavasena  anāropetvā. Aññattha paṇṇākārepi pābhatasaddo, idha pana  bhaṇḍamūleyevāti āha “bhaṇḍamūlassāti-ādi. Bhaṇḍamūlañhi  pakārato udayabhaṇḍāni ābharati saharati etenāti pābhata.  Udayadhanato pageva ābhata pābhatanti saddavidū, paṇṇākāro pana ta  tadattha patthentehi ābharīyateti pābhata. Patthanatthajotako hi  aya pa-saddo. 

 “Yathāhāti-ādinā pābhatasaddassa mūlabhaṇḍatthata  cūḷaseṭṭhijātakapāṭhena (jā. 1.1.4) sādheti. Tatrāyamaṭṭhakathā  (jā. aṭṭha. 1.1.4) “appakenapīti thokenapi parittakenapi.  Medhāvīti paññavā. Pābhatenāti bhaṇḍamūlena.  Vicakkhaoti vohārakusalo. Samuṭṭhāpeti attānanti  mahanta dhanañca yasañca uppādetvā tattha attāna saṇṭhāpeti patiṭṭhāpeti.  Yathā ki? Au aggiva sandhama, yathā paṇḍitapuriso  paritta aggi anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena  dhamanto samuṭṭhāpeti vaḍḍheti mahanta aggikkhandha karoti, evameva  paṇḍito thokampi pābhata labhitvā nānā-upāyehi payojetvā dhanañca  yasañca vaḍḍheti, vaḍḍhetvā ca pana tattha attāna patiṭṭhāpeti, tāya eva  vā pana dhanayasamahantatāya attāna samuṭṭhāpeti, abhiññāta pākaa  karotīti attho”ti. 

 Divase divase dātabba devasika. Māse māse dātabba  māsika. Ādisaddena anuposathikādīni sagahāti.  Tassa tassa purisassa. Kusalānurūpena, kammānurūpena  sūrabhāvānurūpenāti dvandato para suyyamāno anurūpasaddo pacceka  yojetabbo. Chekabhāvānurūpatā cettha kusalānurūpa. Katthaci  kulasaddo dissati, so ca jāṇusoi-ādikulānamiva  kulānurūpampi dātabbato yujjateva. Senāpaccādi  hānantara, iminā bhattavetana niddiṭṭhamattanti dasseti.  Sakakammapasutattā, anupaddavattā ca dhanadhaññāna rāsiko  rāsikārabhūto. Khemena hitāti (pg.2.306) anupaddavena pavattā. Tenāha  “abhayāti, kutocipi bhayarahitāti attho. Modā  modamānāti modāya modamānā, somanasseneva modamānā, na  sasandanamattenāti vutta hoti. “Bhagavatā saddhi  sammodī”ti-ādīsu (dī. ni. 1.381) hi mudasaddo  sasandanepi pavattati, aññe modā hutvā aparepi modamānā  viharantīti vā attho. Tenāha “aññamañña pamuditacittāti,  asaññogepi vatticchāyeva vuddhīti dvidhā pāṭho vutto.  Iddhaphītabhāvanti samiddhavepullabhāva. 

 

 Catuparikkhāravaṇṇanā

 

  339. Tasmi tasmi kicce anuyanti anuvattantīti  anuyantā. Teyeva ānuyantā yathā “anubhāvo eva  ānubhāvo”ti, “ānuyuttā”tipi pāṭho, tasmi tasmi kicce  anuyujjantīti hi ānuyuttā vuttanayena. Assāti rañño.  Teti ānuyantakhattiyādayo. “Amhe ettha bahi  karotī”ti attamanā na bhavissanti. “Nibandhavipulāyāgamo  gāmo nigamo. Vivaḍḍhitamahā-āyo mahāgāmo”ti (dī. ni.  ṭī. 1.338) ācariyena vutta. “Apākāraparikkhepo sāpao  nigamo, sapākārāpaa nagara, ta tabbiparīto  gāmo”ti (kakhāvitaraṇī abhinavaṭīkāya saghādisesakaṇḍe  kuladūsakasikkhāpade passitabba) vinayaṭīkāsu. Gasanti madanti  etthāti gāmo, sveva pākao ce, nigamo nāma atireko  gāmoti katvā. Bhusattho hettha nī-saddo, saññāsaddattā ca  rassoti saddavidū. Janapadattho vuttova. “Sāmyāmacco sakhā  koso, duggañca vijita balan”ti vuttāsu sattasu rājapakatīsu rañño  tadavasesāna channa vasena hitasukhātivuddhi, tadekadesā ca  ānuyantādayoti āha “ya tumhākan”ti-ādi. 

 Tatakiccesu raññā amā saha bhavantīti amaccā.  “Amāvāsī”ti-ādīsu viya hi samakiriyāya amāti  abyayapada, ca-paccayena taddhitasiddhīti neruttikā.  Rajjakiccavosāsanakāle pana te raññā piyā, sahapavattanakā ca  bhavantīti dasseti “piyasahāyakāti iminā. Rañño  parisati bhavā “pārisajjā. Ke pana teti vutta “sesā  āṇattikārakāti (pg.2.307)  yathāvuttānuyuttakhattiyādīhi avasesā rañño  āṇākarāti attho. Satipi deyyadhamme ānubhāvasampattiyā,  parivārasampattiyā ca abhāve tādisa dātu na sakkā. Vuddhakāle ca  tādisānampi rājūna tadubhaya hāyateva, deyyadhamme pana asati pagevāti  dassetu “deyyadhammasmiñhīti-ādimāha. Deyyadhammasmi  asati ca mahallakakāle ca dātu na sakkāti yojanā.  Etenāti yathāvuttakāraadvayena. Anumatiyāti anujānanena.  Pakkhāti sapakkhā yaññassa agabhūtā. Yañña  parikarontīti parikkhārā, sambhārā, te ca tassa yaññassa  agabhūtattā parivārā viya hontīti āha “parivārā  bhavantīti. “Ratho”ti-ādinā idhānadhippetamattha  nisedheti. 

          “Ratho setaparikkhāro, jhānakkho cakkavīriyo; 

          Upekkhā dhurasamādhi, anicchā parivāraan”ti.  (sa. ni.  5.4). 

 Hi sayuttamahāvaggapāḷi. Tattha rathoti  brahmayānasaññito aṭṭhagikamaggaratho. Setaparikkhāroti  catupārisuddhisīlālakāro. “Sīlaparikkhāro”tipi pāṭho.  Jhānakkhoti vipassanāsampayuttāna pañcanna jhānagāna vasena  jhānamaya-akkho. Cakkavīriyoti vīriyacakko. Upekkhā  dhurasamādhīti upekkhā dvinna dhurāna samatā. Anicchā  parivāraanti alobho sīhadhammādīni viya parivāraa. 

 

 Aṭṭhaparikkhāravaṇṇanā

 

  340. Ubhato sujātādīhi vuccamānehi.  Yasasāti pañcavidhena ānubhāvena. Tenāha  āṇāṭhapanasamatthatāyāti. “Saddho”ti etassa  “dātādānassa phala paccanubhoti pattiyāyatī”ti attha dassetu  “dānassāti-ādi vutta. Dāne sūroti dānasūro,  deyyadhamme īsakampi saga akatvā muttacāgo, tabbhāvo pana  kammassakatāñāṇassa tikkhavisadabhāvena veditabbo. Tassa hi  tikkhavisadabhāva vibhāvetu “saddo”ti vatvā “dānasūro”ti  vuttanti daṭṭhabba. Tenāha “na saddhāmattakenāti-ādi. Yassa  hi kammassakatā paccakkhamiva upaṭṭhāti, so eva vutto. Ya dāna  detīti ya deyyadhamma parassa deti. Tassa pati hutvāti  tabbisaya lobha suṭṭhumabhibhavanto tassa adhipati hutvā (pg.2.308)  deti. Kāraopacāravacanañheta. Paratopi eseva nayo. Tabbisayena lobhena  anākaḍḍhanīyattā na dāso, na sahāyo. 

 Tadevattha byatirekato, anvayato ca vivaritvā dassento  “yo hīti-ādimāha. Idhānadhippetassa hi dāsādidvayassa  byatirekato dassana. Khādanīyabhojanīyādīsu madhurasseva paṇītattā  “madhura bhuñjatīti vutta, nidassanamatta vā eta, paṇīta  paribhuñjatīti vutta hoti. Dāso hutvā deti tahāya dāsabyata  upagatattā. Sahāyo hutvā deti tassa piyabhāvānissajjanato.  Sāmī hutvā deti tattha tahādāsabyato attāna mocetvā  abhibhuyya pavattanato. Ya paneta ācariyena vutta  “sāmiparibhogasadisā”ti, (dī. ni. ṭī. 1.340) ta  tahādāsabyamatikkantatāsāmañña sandhāya vutta. Na hi khīṇāsavassa  paribhogo sāmiparibhogo viya khīṇāsavasseva dāna dānasāmīti  attho upapanno hoti, pacchā vā pamādalikhitameta. Tādisoti  dānasāmisabhāvo. 

 Samitapāpasamaabāhitapāpabrāhmaṇā ukkaṭṭhaniddesenettha vuttā,  pabbajjāmattasamaajātimattabrāhmaṇā vā kapaṇādiggahaena gahitāti  veditabba. Duggatāti dukkara jīvikamupagatā kasiravuttikā.  Tenāha “daliddamanussāti. Pathāvinoti maggagāmino.  Vaibbakāti dāyakāna guakittanavasena,  kammaphalakittanamukhena ca yācanakā seyyathāpi naggacariyādayoti  attha dassetu “ye iṭṭha dinnan”ti-ādi vutta. Tadubhayeneva hi  dānassa vaṇṇathomanā sambhavati. Ye vicaranti, te vaibbakā  nāmāti yojetabba. Pasatamattanti vīhitaṇḍulādivasena vutta,  sarāvamattanti yāgubhattādivasena. Opāna vuccati  ogāhetvā pātabbato nadītaḷākādīna sabbasādhāraa tittha,  opānamivabhūtoti opānabhūto. Tenāha  “udapānabhūto”ti-ādi. Hutvāti bhāvato. Sutameva  sutajātanti jātasaddassa anatthantaravācakattamāha yathā  “kosajātan”ti. 

 Atītādi-atthacintanasamatthatā nāma tassa rañño  anumānavasena, itikattabbatāvasena ca veditabbā, na buddhāna viya  tattha paccakkhadassitāyāti dassetu “atīte”ti-ādi vutta.  Puññāpuññānisasacintanañcettha pakaraṇādhigatavasena (pg.2.309) veditabba.  Puññassāti yaññapuññassa. Dāyakacittampīti dāyakāna,  dāyaka vā cittampi, dātukamyatācittampīti vutta hoti. Imesu pana  aṭṭhasu agesu aḍḍhatādayo pañca yaññassa tāva parikkhārā hontu tehi  vinā tassa asijjhanato  sujātatā, pana sūrūpatā ca katha yaññassa  parikkhāro siyā tadubhayena vināpi tassa sijjhanatoti codanāya  sabbesampi aṭṭhannamagāna parikkhārabhāva anvayato, byatirekato ca  dassento “ete hi kirāti-ādimāha. Ettha ca keci eva  vadanti “yathā aḍḍhatādayo pañca yaññassa ekasatova agāni, na  eva sujātatā, surūpatā ca, tadubhaya pana anekasatova aganti dīpetu  arucisūcakassa kirasaddassa gahaa katan”ti. Te hi “aya  dujjātoti-ādivacanassa anekasikata maññamānā tathā vadanti, tayida  asāra. Sabbasādhāraavasena heta byatirekato yaññassa  agabhāvadassana tattha siyā kesañci tathā parivitakko”ti tassāpi  avakāsābhāvadassanatthameva eva vuttattā, tadubhayasādhāraavaseneva  anekasato agabhāvassa adassanato ca. Kirasaddo panettha tadā  brāhmaassa cintitākārasūcanattho daṭṭhabbo. Evamanena cintetvā  “imānipi aṭṭhagāni tasseva yaññassa parikkhārā bhavantīti  vuttānī”ti kirasaddena tassa cintitākāro sūcito hoti.  Evamādīnīti ettha ādisaddena “aya virūpo  kittaka …pe… upacchindissati, aya daliddo, appesakkho,  assaddho, appassuto, na atthaññū, na medhāvī kittaka …pe…  upacchindissatī”ti etesa sagaho veditabbo. 

 

 Catuparikkhārādivaṇṇanā

 

  341. “Suja paggahantānan”ti ettha  soadaṇḍasuttavaṇṇanāya (dī. ni. aṭṭha. 1.311-313) vuttesu  dvīsu vikappesu dutiyavikappa nisedhento  “mahāyāgan”ti-ādimāha, tena ca purohitassa sayameva  kaacchuggahaajotanena eva sahatthā sakkacca dāne yuttapayuttatā  icchitabbāti dasseti. Eva dujjātassāti etthāpi  “sujātatāya anekasato agabhāvadassanamevidan”ti aggahetvā heṭṭhā  vuttanayena sabbasādhāraavaseneva attho gahetabbo. Ādisaddena  hi “eva anajjhāyakassa …pe… dussīlassa …pe… duppaññassa  (pg.2.310) savidhānena pavattadāna kittaka kāla pavattissatī”ti etesa sagaho  daṭṭhabbo. Tasmāti tadubhayakāraato. 

 

 Tissovidhāvaṇṇanā

 

  342. Tiṇṇa hānānanti dānassa  ādimajjhapariyosānasakhātāna tissanna bhūmīna, avatthānānanti  attho. Calantīti kampanti purimākārena na tiṭṭhanti.  Karaattheti tatiyāvibhatti-atthe. Karaṇīyasaddāpekkhāya hi  kattari eva eta sāmivacana, na karae. Yebhuyyena  hi karaajotakavacanassa atthabhāvato anuttakattāva karaatthoti  idhādhippeto. Pacchānutāpassa akaraṇūpāya dassetu  “pubba …pe… patiṭṭhapetabbāti vutta. Tattha acalāti  dahā kenaci asahīrā. Patiṭṭhapetabbāti suppatiṭṭhitā kātabbā.  Tathā patiṭṭhāpanūpāyampi dassento “evañhīti-ādimāha.  Tathā patiṭṭhāpanena hi yathā ta dāna sampati yathādhippāya nippajjati,  eva āyatimpi vipulaphalatāya mahapphala hoti vippaisārena  anupakkiliṭṭhabhāvato. Dvīsu hānesūti yajamānayiṭṭhaṭṭhānesu.  Vippaisāro …pe… na kattabboti attha sandhāya “eseva  nayo”ti vutta. Muñcacetanāti pariccāgacetanā, tassā  niccalabhāvo nāma muttacāgatā pubbābhisakhāravasena uḷārabhāvo.  Pacchāsamanussaraacetanāti paracetanā, tassā pana niccalabhāvo  “aho mayā dāna dinna sādhu suṭṭhū”ti dānassa sakkacca  paccavekkhaavasena veditabbo. Tadubhayacetanāna niccalakaraṇūpāya  byatirekato dassetu “tathā …pe… hotīti vutta. Tattha  tathā akarontassāti muñcacetana, pacchāsamanussaraacetanañca  niccalamakarontassa, vippaisāra, uppādentassāti vutta hoti.  “Nāpi uḷāresu bhogesu citta namatīti ida pana  pacchāsamanussaraacetanāya eva byatirekato niccalakaraṇūpāyadassana.  Evañhi yathāniddiṭṭhanidassana upapanna hoti. Tattha uḷāresu  bhogesūti khettavisese pariccāgassa katattā laddhesupi uḷāresu bhogesu.  Nāpi citta namati pacchā vippaisārena upakkiliṭṭhabhāvato.  Yathā kathanti āha “mahāroruvan”ti-ādi. Tassa hi  seṭṭhissa gahapatino vatthu kosalasayutte, (sa. ni.  1.131)  mayhakajātake (jā. aṭṭha. 3.6.mayhakajātakavaṇṇanā) ca āgata.  Tathā hi vutta 

  “Bhūtapubba (pg.2.311) so mahārāja seṭṭhi gahapati tagarasikhi  nāma paccekasambuddha piṇḍapātena paipādesi, ‘detha samaassa  piṇḍapātan’ti vatvā uṭṭhāyāsanā pakkāmi, datvā ca pana pacchā  vippaisārī ahosi “varameta piṇḍapāta dāsā vā kammakarā vā  bhuñjeyyun’”ti-ādi. 

 So kira aññesupi divasesu ta paccekabuddha passati, dātu  panassa citta na uppajjati, tasmi pana divase aya padumavatiyā  deviyā tatiyaputto tagarasikhī paccekabuddho gandhamādanapabbate  phalasamāpattisukhena vītināmetvā pubbahasamaye vuṭṭhāya anotattadahe  mukha dhovitvā manosilātale nivāsetvā kāyabandhana bandhitvā  pattacīvaramādāya abhiññāpādaka jhāna samāpajjitvā iddhiyā vehāsa  abbhuggantvā nagaradvāre oruyha cīvara pārupitvā pattamādāya  nagaravāsīna gharadvāresu sahassabhaṇḍika hapento viya pāsādikehi  abhikkamanādīhi anupubbena seṭṭhino gharadvāra sampatto, ta divasañca  seṭṭhi pātova uṭṭhāya paṇīta bhojana bhuñjitvā gharadvārakoṭṭhake āsana  paññapetvā dantantarāni sodhento nisinno hoti. So paccekabuddha  disvā ta divasa pātova bhutvā nisinnattā dānacitta uppādetvā  bhariya pakkosāpetvā “imassa samaassa piṇḍapāta dehī”ti vatvā  rājupaṭṭhānattha pakkāmi. Seṭṭhibhariyā sampajaññajātikā cintesi  “mayā ettakena kālena imassa ‘dethā’ti vacana na sutapubba,  dāpentopi ca ajja na yassa vā tassa vā dāpeti,  vītarāgadosamohassa vantakilesassa ohitabhārassa paccekabuddhassa  dāpeti, ya vā ta vā adatvā paṇīta piṇḍapāta dassāmī”ti gharā  nikkhamma paccekabuddha pañcapatiṭṭhitena vanditvā patta ādāya  antonivesane paññattāsane nisīdāpetvā suparisuddhehi sālitaṇḍulehi  bhatta sampādetvā tadanurūpa khādanīya, byañjana, sūpeyyañca  abhisakharitvā patta pūretvā bahi gandhehi alakaritvā paccekabuddhassa  hatthesu patiṭṭhapetvā vandi. Paccekabuddho “aññesampi paccekabuddhāna  sagaha karissāmī”ti aparibhuñjitvāva anumodana vatvā pakkāmi.  Sopi kho seṭṭhi rājupaṭṭhāna katvā āgacchanto paccekabuddha disvā āha  “maya tumhāka piṇḍapāta dethā”ti vatvā pakkantā, api vo laddho  piṇḍapāto”ti? Āma, seṭṭhi laddhoti. “Passāmā”ti gīva  ukkhipitvā olokesi (pg.2.312)  athassa piṇḍapātagandho uṭṭhahitvā nāsapua  pahari. So citta sayametu asakkonto pacchā vippaisārī ahosi,  tassa pana vippaisārassa uppannākāro “varametan”ti-ādinā pāḷiya  vuttoyeva. Piṇḍapātadānena panesa sattakkhattu sugati sagga loka  upapanno, sattakkhattumeva ca sāvatthiya seṭṭhikule nibbatto, ayañcassa  sattamo bhavo, pacchā vippaisārena pana nāpi uḷāresu bhogesu citta  namati. Vuttañheta sayuttavaralañchake– 

  “Ya kho so mahārāja seṭṭhi gahapati datvā pacchā  vippaisārī ahosi ‘varameta piṇḍapāta dāsā vā kammakarā vā  bhuñjeyyun’ti, tassa kammassa vipākena nāssuḷārāya bhattabhogāya citta  namati, nāssuḷārāya vatthabhogāya, yānabhogāya, nāssuḷārāna pañcanna  kāmaguṇāna bhogāya citta namatī”ti (sa. ni.  1.131). 

 Mayhakajātakepi vutta 

  “Iti mahārāja āgantukaseṭṭhi tagarasikhipaccekabuddhassa  dinnapaccayena bahu dhana labhi  datvā aparacetana paṇīta kātu  asamatthatāya paṇīte bhoge bhuñjitu nāsakkhī”ti (jā. aṭṭha.  3.6.mayhakajātakavaṇṇanā). 

 Bhātu panesa eka putta (dha. pa. aṭṭha. 2.354) sāpateyyassa  kāraṇā jīvita voropesi, tena kammena bahūni vassāni niraye  paccittha, sattakkhattuñca aputtako jāto, idānipi teneva kammena  mahāroruva upapanno. Tena vutta “mahāroruva upapannassa  seṭṭhigahapatino viyāti, purimapacchimacetanāvasena cettha attho  veditabbo. Ekā hi cetanā dve paisandhiyo na detīti. 

 

 Dasa-ākāravaṇṇanā

 

  343. Ākaroti attano anurūpatāya  samariyādapariccheda phala nibbattetīti ākāro, kāraanti āha  “dasahi kāraehīti. Mariyādattho hettha ā-saddo.  Na dussīlesveva, atha kho sīlavantesupi vippaisāra  uppādessati. Tadubhayepi na uppādetabboti hi dassetu (pg.2.313) api-saddena,  pi-saddena vā sampiṇḍana karoti. Paiggāhakatova uppajjatīti  balavatara vippaisāra sandhāya vutta, dubbalo pana deyyadhammato,  parivārajanatopi uppajjateva. Uppajjitu yuttanti uppajjanāraha.  Vippaisārampi vinodesīti sambandho. Tesayevāti  pāṇātipātīnameva. Yajana nāmettha dānamevādhippeta, na  aggijuhananti āha “detu bhavan”ti. Vissajjatūti  muttacāgavasena cajatu. Abbhantaranti ajjhatta sakasantāne. 

 

 Soasākāravaṇṇanā

 

  344. Anumatipakkhādayo eva heṭṭhā yaññassa vatthu  katvā “soasaparikkhārā”ti vuttā, idha pana sandassanādivasena  anumodanāya āraddhattā vutta “soasahi ākārehīti.  Dassetvāti attano desanānubhāvena paccakkhamiva phala dassetvā,  anekavāra pana dassanato “dassetvā dassetvā”ti byāpanavacana,  tadeva ābhuso meanaṭṭhena āmeitavacananti ācariyena (dī.  ni. ṭī. 1.344) vutta. “Samādapetvā  samādapetvāti-ādīsupi eseva nayo. Tamatthanti  dānaphalavasena kammaphalasambandhamattha. Samādapetvāti sutamatta  akatvā yathā rājā tamattha sammadeva ādiyati citte karonto  suggahita katvā gahāti, tathā sakkacca ādāpetvā. 

 “Vippaisāravinodanenāti ida nidassanamatta.  Lobhadosamoha-issāmacchariyamānādayopi hi dānacittassa upakkilesā,  tesa vinodanenapi ta vodāpita samuttejita nāma hoti  tikkhavisadabhāvāpattito, āsannatarabhāvato pana  vippaisāravinodanameva gahita. Pavattite hi dāne tassa sambhavoti.  Yāthāvato vijjamānehi guehi haṭṭhapahaṭṭhabhāvāpādana sampahasananti  āha “sundaran”ti-ādi. Dhammatoti saccato.  Tadatthameva dassetu “dhammena samena kāraenāti vutta.  Saccañhi dhammato anapetattā dhamma, upasamacariyabhāvato  sama, yuttabhāvena kāraanti ca vuccati. 

  345. Tasmi yaññe rukkhatiacchedopi nāma nāhosi,  kuto pāṇavadhoti pāṇavadhābhāvasseva dahīkaraattha, sabbaso  viparītaggāhehi avidūsitatādassanatthañca pāḷiya “neva gāvo  haññisū”ti-ādīni vatvāpi (pg.2.314) “na rukkhā chijjisū”ti-ādi vuttanti  dassento “ye yūpanāmake”ti-ādimāha.  Barihisatthāyāti paricchedatthāya. Vanamālāsakhepenāti  vanapupphehi gandhitamālāniyāmena. Eva ācariyena (dī. ni. ṭī.  1.345) vutta, vanapanti-ākārenāti attho. Bhūmiya vā  pattharantīti vedibhūmi parikkhipantā tattha tattha pattharanti.  Mantādinā hi parisakhatā bhūmi vindati assa lābhasakkāreti katvā  “vedīti vuccati. Tepi rukkhā tepi dabbāti sambandho,  kammakattā ceta dvaya, abhihitakamma vā. Vatticchāya hi yathāsatti  kārakā bhavanti. Vuttanayena pāṇavadhābhāvassa dahīkaraattha,  viparītaggāhena avidūsitabhāvadassanatthañcetanti dasseti ki  panāti-ādinā. Antogehadāso antojāto.  Ādisaddena dhanakkītakaramarānītasāmadāsabyūpagatāna sagaho.  Pubbamevāti bhatikaraato pageva. Dhana gahetvāti divase  divase yathākamma gahetvā. Bhattavetananti devasika bhattañceva  māsikādiparibbayañca. Vuttovāyamattho. Tajjitāti  santajjitā. Parikammānīti sabbabhāgiyāni kammāni,  uccāvacāni kammānīti attho. Piyasamudācārenevāti  iṭṭhavacaneneva. Yathānāmavasenevāti pākaanāmānurūpeneva.  Sappitelanavanītadadhimadhuphāṇitena cevāti ettha ca-saddo  avuttasamuccayattho, tena paṇītapaṇītāna nānappakārāna  khādanīyabhojanīyādīnañceva  vatthayānamālāgandhavilepanaseyyāvasathādīnañca sagaho daṭṭhabbo, tenāha  “paṇītehi sappitelādisammissehevāti-ādi. Tassa tassa  kālassa anurūpehi yāgu …pe… pānakādīhīti sambandho.  Sappi-ādīnanti sappi-ādīhi. 

  346. Paisāmetabbato, attano attano santakabhāvato  ca sa nāma dhana vuccati, tassa patīti sapati  niggahitalopena, dhanavā, diṭṭhadhammikasamparāyikahitāvahattā tassa  hitanti sāpateyya  tadeva dhana. Tenāha “pahūta  dhanan”ti. Akkhayadhammamevāti akhayasabhāvameva.  Gāmabhāgenāti sakittanavasena gāme vā gahetabbabhāgena, eva  ācariyena (dī. ni. ṭī. 1.346) vutta, pacceka  sabhāgagāmakoṭṭhāsenātipi attho. Sesesupi eseva nayo. 

  347. Yaññāvāṭoti (pg.2.315) khaitāvāṭassa  assamedhādiyaññayajanaṭṭhānasseta adhivacana, tabbohārena pana idha  dānasālāya eva, tāya ca puratthimanagaradvāre katāya puratthimabhāge  evāti attha dasseti “puratthimato nagaradvāre”ti-ādinā. Ta  pana hāna rañño dānasālāya nātidūre evāti āha  “yathāti-ādi. Yato tattha pātarāsa bhuñjitvā  akilantarūpāyeva sāyanhe rañño dānasāla sampāpuanti.  “Dakkhiena yaññāvāṭassāti-ādīsupi eseva nayo.  Yāgu pivitvāti hi yāgusīsena pātarāsabhojanamāha. 

  348. Madhuranti sādurasa. Upari  vattabbamatthanti “apica me bho eva hotī”ti-ādinā  vuccamānamattha. Parihārenāti bhagavanta garu katvā  agāravaparihārena, ujukabhāvāpanayanena vā, ujukavutti pariharitvā  vakavuttiyāva yathācintitamattha pucchanto evamāhāti vutta hoti.  Tenāha “ujukameva pucchayamāno agāravo viya hotīti. 

 

 Niccadāna-anukulayaññavaṇṇanā

 

  349. Uṭṭhāyāti dāne uṭṭhānavīriyamāha,  samuṭṭhāyāti tassa sātaccakiriya. Kasivāṇijjādikammāni  akaronto daliddiyādi-anatthāpattiyā nassissatīti  adhippāyo. Appasambhārataro ceva mahapphalataro cāti  sakhepato aṭṭhakathāya vutto pāḷiya pana “appatthataro ca  appasamārambhataro ca mahapphalataro ca mahānisasataro cā”ti pāṭho.  Tattha appasambhārataroti ativiya parittasambhāro,  asamārabbhiyasambhāro. Appatthataroti pana ativiya  appakicco, attho cettha kicca, ttha-kārassa ṭṭha-kāra katvā  “appaṭṭhataro”tipi pāṭho. Sammā ārabhīyati yañño etenāti  samārambho, sambhārasambharaavasena pavattasattapīḷā, appo  samārambho etassāti tathā, aya panātisayenāti  appasamārambhataro. Vipākasaññita mahanta sadisa  phalametassāti mahapphalo, aya panātisayenāti mahapphalataro.  Udayasaññita mahanta nissandādiphalametassāti  mahānisaso, aya panātisayenāti mahānisasataro.  Dhuvadānānīti dhuvāni thirāni avicchinnāni katvā  dātabbadānāni. Niccabhattānīti ettha bhattasīsena  catupaccayaggahaa. Anukulayaññānīti anukula kulānukkama  upādāya dātabbadānāni  Tenāha (pg.2.316) “amhākan”ti-ādi. Yāni  pavattetabbāni, tāni anukulayaññāni nāmāti yojetabba.  Nibaddhadānānīti nibandhetvā niyametvā paveṇīvasena  pavattitadānāni. 

 Hatthidantena katā dantamayasalākā, yattha dāyakāna nāma  akanti, iminā ta niccabhatta salākadānavasenāti dasseti. Ta  kulanti anāthapiṇḍikakula. Dāliddiyenāti daliddabhāvena.  “Ekasalākato uddha dātu nāsakkhīti iminā ekenapi  salākadānena nibaddhadāna upacchinditumadatvā anurakkhaamāha.  Raññoti setavāhanarañño. 

 Ādīni vatvāti ettha ādisaddena “kasmā seno  viya masapesi pakkhanditvā gahāsī”ti evamādīna samasamadāne  ussukkanavacanāna sagaho. Galaggāhāti galaggahaṇā.  “Kammacchedavasenāti iminā attano attano  kammokāsādānampi pīḷāyevāti dasseti. Samārambhasaddo cettha  pīḷanatthoti āha “pīḷāsakhāto samārambho”ti.  Pubbacetanāmuñcacetanā-aparacetanāsampattiyā dāyakavasena tīṇi agāni,  vītarāgatāvītadosatāvītamohatāpaipattiyā dakkhieyyavasena ca  tīṇīti eva chaagasamannāgatā hoti dakkhiṇā,  chaaguttare nandamātāsuttañca (a. ni.  6.37) tassatthassa  sādhaka. Aparāpara uppajjanakacetanāvasena mahānadī viya, mahogho  viya ca ito cito ca abhisanditvā pakkhanditvā pavattito puññameva  puññābhisando. Tathāvidhanti pamāṇassa kātu asukarattamāha.  Kāraamahattena phalamahattampi veditabba upari najjā vuṭṭhiyā mahogho  viyāti vutta “tasmāti-ādi. 

  350. Navanavoti sabbadā abhinavo, divase  divase dāyakassa byāpārāpajjanato kiccapariyosāna natthīti vutta  “ekenāti-ādi. Yathāraddhassa āvāsassa katipayenāpi  kālena parisamāpetabbato kiccapariyosāna atthīti āha  “paṇṇasālan”ti-ādi. Mahāvihārepi kiccapariyosānassa  atthitā-upāya dassetu “ekavāra dhanapariccāga katvāti vutta.  Suttantapariyāyenāti sabbāsavasuttantādipāḷinayena.  Navānisasāti sītapaighātādayo paisallānārāmapariyosānā  yathāpaccavekkhaa gaitā nava udayā, appamattatāya cete vuttā. 

 Yasmā (pg.2.317) pana āvāsa dentena nāma sabbampi paccayajāta dinnameva  hoti. Yathāha sayuttāgamavaralañchake “so ca sabbadado hoti  yo dadāti upassayan”ti (sa. ni.  1.42), sadā  puññapavaḍḍhanūpāyañca eta. Vuttañhi tattheva “ye dadanti upassaya,  tesa divā ca ratto ca, sadā puñña pavaḍḍhatī”ti (sa. ni.   1.47) tathā hi dve tayo gāme piṇḍāya caritvā kiñci aladdhā  āgatassāpi chāyūdakasampanna ārāma pavisitvā nahāyitvā patissaye  muhutta nipajjitvā uṭṭhāya nisinnassa kāye bala āharitvā pakkhitta  viya hoti. Bahi vicarantassa ca kāye vaṇṇadhātu vātātapehi  kilamati, patissaya pavisitvā dvāra pidhāya muhutta nipannassa  visabhāgasantati vūpasammati, sabhāgasantati patiṭṭhāti, vaṇṇadhātu  āharitvā pakkhittā viya hoti. Bahi vicarantassa ca pāde  kaṇṭako vijjhati, khāṇu paharati, sarīsapādiparissayā ceva  corabhayañca uppajjati, patissaya pavisitvā dvāra pidhāya nipannassa  sabbe te parissayā na honti, sajjhāyantassa dhammapītisukha,  kammaṭṭhāna manasi karontassa upasamasukhañca uppajjati bahiddhā  vikkhepābhāvato. Bahi vicarantassa ca kāye sedā muccanti  akkhīni phandanti, senāsana pavisanakkhae mañcapīṭhādīni na  paññāyanti, muhutta nipannassa pana akkhipasādo āharitvā pakkhitto  viya hoti, dvāravātapānamañcapīṭhādīni paññāyanti. Etasmiñca  āvāse vasanta disvā manussā catūhi paccayehi sakkacca upaṭṭhahanti.  Tena vuttaāvāsa dentena …pe… hotī”ti “sadā  puññapavaḍḍhanūpāyañca etan”ti ca, tasmā ete yathāvuttā sabbepi  ānisasā veditabbā. 

 Khandhakapariyāyenāti senāsanakkhandhake (cūḷava. 294)  āgatavinayapāḷinayena. Tattha hi āgatā 

          “Sīta uha paihanti, tato vāḷamigāni ca; 

          Sarīsape ca makase, sisire cāpi vuṭṭhiyo. 

          Tato vātātapo ghoro, sañjāto paihaññati; 

          Leatthañca sukhatthañca, jhāyituñca vipassitu. 

          Vihāradāna saghassa, agga buddhena vaṇṇita; 

          Tasmā hi paṇḍito poso, sampassa atthamattano. 

          Vihāre (pg.2.318) kāraye ramme, vāsayettha bahussute; 

          Tesa annañca pānañca, vatthasenāsanāni ca. 

          Dadeyya ujubhūtesu, vippasannena cetasā; 

          Te tassa dhamma desenti, sabbadukkhapanūdana; 

          Ya so dhamma idhaññāya, parinibbāti anāsavo”ti. – 

 Rājagahaseṭṭhādīna vihāradānena anumodanāgāthāyo peyyālavasena  dassitā. Tattha sīta uhanti utuvisabhāgavasena vutta.  Sisire cāpi vuṭṭhiyoti ettha sisiroti  samphusitakavāto vuccati. Vuṭṭhiyoti ujukameghavuṭṭhiyo eva.  Etāni sabbāni “paihantī”ti imināva padena yojetabbāni. 

 Paihaññatīti vihārena paihaññati. Leatthanti  nilīyanattha. Sukhatthanti sītādiparissayābhāvena  sukhavihārattha. “Jhāyituñca vipassitun”ti idampi padadvaya  “sukhatthañcā”ti imināva padena yojetabba. Idañhi vutta hoti – sukhatthañca vihāradāna, katamasukhattha? Jhāyitu, vipassituñca ya  sukha tadattha. Atha vā parapadenapi yojetabba– jhāyituñca  vipassituñca vihāradāna, “idha jhāyissati vipassissatī”ti  dadato vihāradāna saghassa agga buddhena vaṇṇita. Vuttañheta  “so ca sabbadado hoti, yo dadāti upassayan”ti (sa. ni.   1.42). 

 Yasmā ca agga vaṇṇita, tasmā hi paṇḍito posoti  gāthā. Vāsayettha bahussuteti ettha vihāre pariyattibahussute ca  paivedhabahussute ca vāseyya. Tesa annañcāti ya tesa  anucchavika annañca pānañca vatthāni ca mañcapīṭhādisenāsanāni ca,  ta sabba tesu ujubhūtesu akuilacittesu. Dadeyyāti  nidaheyya. Tañca kho vippasannena cetasā, na cittappasāda  virādhetvā. Eva vippasannacittassa hi te tassa dhamma  desenti …pe… parinibbāti anāsavoti ayamettha aṭṭhakathānayo. 

 Aya pana ācariyadhammapālattherena (dī. ni. ṭī.  1.350) ceva ācariyasāriputtattherena (sārattha. ṭī.  3.295) ca savaṇṇito ṭīkānayo– sītanti ajjhatta  dhātukkhobhavasena vā bahiddhā (pg.2.319) utuvipariṇāmavasena vā uppajjanakasīta.  Uhanti aggisantāpa, tassa vanaḍāhādīsu sambhavo daṭṭhabbo.  Paihantīti paibādhati yathā tadubhayavasena kāyacittāna  bādhana na hoti, eva karoti. Sītuhabbhāhate hi sarīre  vikkhittacitto bhikkhu yoniso padahitu na sakkoti,  vāḷamigānīti sīhabyagghādicaṇḍamige  Guttasenāsanañhi  āraññakampi pavisitvā dvāra pidhāya nisinnassa te parissayā na  honti. Sarīsapeti ye keci sarante gacchante dīghajātike  sappādike. Makaseti nidassanamattameta, asādīnampi eteneva  sagaho daṭṭhabbo. Sisireti sisirakālavasena,  sattāhavaddalikādivasena ca uppanne sisirasamphasse. Vuṭṭhiyoti  yadā tadā uppannā vassavuṭṭhiyo paihantīti yojanā. 

 Vātātapo ghoroti rukkhagacchādīna ummūlabhañjanādivasena  pavattiyā ghoro saraja-arajādibhedo vāto ceva gimhapariḷāhasamayesu  uppattiyā ghoro sūriyātapo ca paihaññati paibāhīyati.  Leatthanti nānārammaato citta nivattetvā paisallānārāmattha.  Sukhatthanti vuttaparissayābhāvena phāsuvihārattha.  Jhāyitunti aṭṭhatisāya ārammaesu yattha katthaci citta  upanibandhitvā upanijjhāyitu. Vipassitunti aniccādito  sakhāre sammasitu. 

 Vihāreti patissaye. Kārayeti kārāpeyya.  Rammeti manorame nivāsasukhe. Vāsayettha bahussuteti  kāretvā pana ettha vihāre bahussute sīlavante kalyāṇadhamme  nivāseyya, te nivāsento pana tesa bahussutāna yathā paccayehi  kilamatho na hoti, eva annañca pānañca vatthasenāsanāni ca  dadeyya ujubhūtesu ajjhāsayasampannesu kammakammaphalāna,  ratanattayaguṇānañca saddahanena vippasannena cetasā. 

 Idāni gahaṭṭhapabbajitāna aññamaññūpakārita dassetu “te  tassāti gāthamāha. Tattha teti bahussutā. Tassāti  upāsakassa. Dhamma desentīti sakalavaṭṭadukkhapanūdana saddhamma  desenti. Ya so dhamma idhaññāyāti so upāsako ya saddhamma  imasmi sāsane sammāpaipajjanena jānitvā aggamaggādhigamanena  anāsavo hutvā parinibbāti ekādasaggivūpasamena sīti  bhavatīti. 

 Sītapaighātādikā (pg.2.320) vipassanāvasānā terasa, annādilābho,  dhammassavana, dhammāvabodho, parinibbānanti evamettha sattarasa  ānisasā vuttā. 

 Paiggahaakāna vihāravasena uppannaphalānurūpampi dāyakāna  vihāradānaphala veditabba. Yebhuyyena hi kammasarikkhakaphala  labhantīti āha “tasmāti-ādi. “Saghassa pana  pariccattattāti iminā saghikavihārameva padhānavasena vadati,  saghikavihāro nāmesa cātuddisa sagha uddissa katavihāro, ya  sandhāya padabhājaniya vutta “saghiko nāma vihāro saghassa  dinno hoti pariccatto”ti. Yattha hi cetiya patiṭṭhita hoti,  dhammassavana karīyati, catūhi disāhi bhikkhū āgantvā  appaipucchitvāyeva pāde dhovitvā kuñcikāya dvāra vivaritvā  senāsana paijaggitvā yathāphāsuka gacchanti, so antamaso  caturatanikāpi paṇṇasālā hotu, cātuddisa sagha uddissa  katavihārotveva vuccati. 

  351. Lobha niggahitu asakkontassa duppariccajā.  “Ekabhikkhussa vāti-ādi upāsakāna tathā samādāne  āciṇṇa, dahatara samādānañca dassetu vutta, saraa pana tesa sāma  samādinnampi samādinnameva hotī”ti vadanti. Saghassa vā gaassa  vā santiketi yojanā. Tatthāti yathāgahite sarae,  “tassātipi pāṭho, yathāgahitasaraassāti attho.  Natthi punappuna kattabbatāti viññūjātike sandhāya vutta.  Viññūjātikānameva hi saraṇādi-atthakosallāna suvaṇṇaghae sīhavasā  viya akuppa saraagamana tiṭṭhati. “Jīvitapariccāgamaya  puññan”ti ca ida “sace tva yathāgahita saraa na bhindissati,  evāha ta māremī”ti kāma koci tihena satthena jīvitā  voropeyya, tathāpi “nevāha buddha ‘na buddho’ti, dhamma ‘na  dhammo’ti, sagha ‘na sagho’ti vadāmī”ti dahatara katvā  gahitasaraassa vasena vutta. “Saggasampatti detīti  nidassanamattameta. Phalānisasāni panassa saraagamanavaṇṇanāya  (dī. ni. aṭṭha. 1.250saraagamanakathā) vuttāneva. 

  352. Vakkhamānanayena verahetutāya vera vuccati  pāṇātipātādipāpadhammo, ta maati “mayi idha hitāya  kathamāgacchasī”ti tajjentī viya nivāretīti (pg.2.321) veramaṇī, tato  vā pāpadhammato viramati etāyāti “viramaṇī”ti vattabbe  niruttinayena i-kārassa e-kāra katvā “veramaṇīti vutta.  Khuddakapāṭhaṭṭhakathāya panāha “veramaisikkhāpada,  viramaisikkhāpadanti dvidhāsajjhāya karontī”ti (khu. pā. aṭṭha.  sādhāraavibhāvanā) kusalacittasampayuttāvettha virati adhippetā, na  phalasampayuttā yaññādhikaraato. Asamādinnasīlassa sampattato  yathūpaṭṭhitavītikkamitabbavatthuto virati sampattavirati.  Samādānavasena uppannā virati samādānavirati. Setu vuccati  ariyamaggo, tappariyāpannā hutvā pāpadhammāna samucchedavasena  ghātanappavattā virati setughātavirati. Aññatra  “samucchedaviratī”tipi vuttā. Idāni tā sarūpato dassetu  “tatthāti-ādi vutta. Jāti …pe… dīnīti  apadisitabbajātigottakulādīni. Ādisaddena vayabāhusaccādīna  sagaho  Pariharatīti avītikkamavasena parivajjeti, sīhaadīpe  cakkana-upāsakassa viya sampattavirati veditabbā. 

 “Pāṇa na hanāmīti-ādīsu ādayatthena  iti-saddena, vikappatthena vā-saddena vā “adinna nādiyāmi,  adinnādānā viramāmi, veramai samādiyāmī”ti evamādīna  paccekamatthāna sagaho daṭṭhabbo. Evañca katvā “sikkhāpada”  micceva avatvā “sikkhāpadānī”ti vutta. Pāṇātipātā  veramainti sambandho. Samādiyāmīti sammā ādiyāmi,  avītikkamādhippāyena, akhaṇḍā’ chiddā’ kammāsā’ sabalakāritāya ca  gahāmīti vutta hoti. Uttaravaḍḍhamānapabbatavāsi-upāsakassa (ma.  ni. aṭṭha. 1.89kusalakammapathavaṇṇanā; sa. ni. aṭṭha.  2.2.109-111 dha. sa. aṭṭha. kusalakammapathavaṇṇanā) viya  samādānavirati veditabbā. 

 Maggasampayuttāti sammādiṭṭhiyādimaggasampayuttā. Idāni  tatthā tatthāgatesu dhammato, koṭṭhāsato, ārammaato, vedanāto,  mūlato, ādānato, bhedatoti-ādinā anekadhā vinicchayesu  sakhepeneva ārammaato vinicchaya dassetu “tatthāti-ādi  vutta. Purimā dveti sampattasamādānaviratiyo.  “Jīvitindriyādivatthūti paramatthato pāṇo vutto, paññattito  pana “sattādivatthū”ti vattabba, evañhi “satteyeva ārabhitvā  pāṇātipātā, abrahmacariyā ca viramatī”ti (khu. pā. aṭṭha.  ekatānānatādivinicchaya) khuddakāgamaṭṭhakathāvacanena sasandati  sametīti. Ādisaddena cettha sattasakhāravasena (pg.2.322) adinnavatthu,  tathā phoṭṭhabbavatthu, vitathavatthu, sakhāravaseneva surāmerayavatthūti  etesa sagaho daṭṭhabbo. Ta ārammaa katvā pavattantīti  yathāvutta vītikkamavatthu ālambitvā  vītikkamanacetanāsakhātaviramitabbavatthuto viramaavasena pavattanti.  Pacchimāti setughātavirati. Nibbānārammaṇāva tathāpi  kiccasādhanato. Iminā pana tattheva āgatesu tīsu ācariyavādesu  dve paibāhitvā ekassevānujānana veditabba. 

 “Sampattavirati, hi samādānavirati ca yadeva pajahati, ta  attano pāṇātipātādi-akusalamevārammaa katvā pavattatī”ti keci  vadanti. “Samādānavirati yato viramati, ta attano vā paresa  vā pāṇātipātādi-akusalamevālambaa katvā pavattati. Sampattavirati  pana yato viramati, tesa pāṇātipātādīna ālambaṇāneva ārammaa  katvā pavattatī”ti apare. “Dvayampi ceta yato  pāṇātipātādi-akusalato viramati, tesamārammaabhūta  vītikkamitabbavatthumevālambaa katvā pavattati. Purimapurimapadatthañhi  vītikkamavatthumālambaa katvā pacchimapacchimapadatthato  viramitabbavatthuto viramatī”ti aññe. Pahamavādo cettha ayuttoyeva.  Kasmā? Tassa attano pāṇātipātādi-akusalassa paccuppannābhāvato,  abahiddhābhāvato ca. Sikkhāpadavibhage hi pañcanna sikkhāpadāna  paccuppannārammaatā, bahiddhārammaatā ca vuttā. Tathā dutiyavādopi  ayuttoyeva. Kasmā? Purimavādena sammissattā, paresa  pāṇātipātādi-akusalārammaabhāve ca anekanti kattā, dvinna  ālambaappabhedavacanato ca. Tatiyavādo pana yutto  sabbabhāṇakānamabhimato, tasmā tadeva anujānātīti daṭṭhabba. Tena  vutta “tīsu ācariyavādesu dve paibāhitvā ekassevānujānana  veditabban”ti. 

 Etthāha– yajjeta viratidvaya  jīvitindriyādivītikkamitabbavatthumevālambaa katvā pavatteyya, eva  sati añña cintento añña kareyya, yañca pajahati, ta na  jāneyyāti aya’manadhippeto attho āpajjatīti? Vuccate– na hi  kiccasādhanavasena pavattento “añña cintento añña karotī”ti vā  “yañca pajahati, ta na jānātī”ti vā vuccati. Yathā pana  ariyamaggo nibbānārammaova kilese pajahati, eva  jīvitindriyādivatthārammaampeta viratidvaya pāṇātipātādīni  dussīlyāni pajahati. Tenāhu porāṇā 

          Ārabhitvāna (pg.2.323) amata, jahanto sabbapāpake; 

          Nidassanañcettha bhave, maggaṭṭhoriyapuggalo”ti. (khu.  pā. aṭṭha. ekatānānatāvinicchaya). 

 Idāni sakhepeneva ādānato, bhedato vā vinicchaya dassetu  “etthāti-ādi vutta. “Pañcagasamannāgata sīla  samādiyāmī”ti-ādinā ekato ekajjha gahāti. Evampi hi  kiccavasena etāsa pañcavidhatā viññāyati. Sabbānipi bhinnāni  honti ekajjha samādinnattā. Na hi tadā pañcagikatta sīlassa  sampajjati. Ya tu vītikkanta, teneva kammabaddho. “Pāṇātipātā  veramaisikkhāpada samādiyāmī”ti-ādinā ekeka visu visu  gahāti. “Veramaisikkhāpadan”ti ca ida samāsabhāvena  khuddakapāṭhaṭṭhakathāya (khu. pā. aṭṭha. sādhāraavibhāvanā) vutta,  pāḷipotthakesu pana “veramain”ti niggahitantameva byāsabhāvena  dissati. Gahaṭṭhavasena ceta vutta. Sāmaerāna pana yathā tathā vā  samādāne ekasmi bhinne sabbānipi bhinnāni honti pārājikāpattito.  Iti ekajjha, paccekañca samādāne viseso idha vutto,  khuddakāgamaṭṭhakathāya pana “ekajjha samādiyato ekāyeva virati  ekāva cetanā hoti, kiccavasena panetāsa pañcavidhatta viññāyati.  Pacceka samādiyato pana pañceva viratiyo, pañca ca cetanā hontī”ti  (khu. pā. aṭṭha. ekatānānatādivinicchaya) aya viseso vutto.  Bhedepi “yathā tathā vā samādiyantu, sāmaerāna ekasmi bhinne  sabbānipi bhinnāni honti. Pārājikaṭṭhāniyāni hi tāni tesa.  Ya tu vītikkanta hoti, teneva kammabaddho. Gahaṭṭhāna pana ekasmi  bhinne ekameva bhinna hoti, yato tesa tasamādāneneva puna pañcagikatta  sīlassa sampajjatī”ti vutta. Yathāvuttopi dīghabhāṇakāna vādo  aparevādo nāma tattha kato. 

 Setughātaviratiyā pana bhedo nāma natthi  paipakkhasamucchindanena akuppasabhāvattā. Tadevattha dassentena  “bhavantarepīti-ādi vutta. Tattha “bhavantarepīti  iminā attano ariyabhāva ajānantopīti attha viññāpeti.  Jīvitahetupi, pageva aññahetu. “Neva pāṇa hanati, na  sura pivatīti ida majjhepeyyālaniddiṭṭha, migapadavaañjananayena vā  vutta (pg.2.324)  Suranti ca nidassanamatta. Sabbampi hi  surāmerayamajjapamādaṭṭhānānuyoga na karoti. “Majjanti tadeva ubhaya,  ya vā panaññampi surāsavavinimutta madanīyan”ti (sa. ni. aṭṭha.  3.5.1134) sayuttamahāvaggaṭṭhakathāya vutta.  Khuddakapāṭhaṭṭhakathāyañca “tadubhayameva madanīyaṭṭhena majja, ya vā  panaññampi kiñci atthi madanīya, yena pītena matto hoti pamatto,  ida vuccati majjan”ti (khu. pā. aṭṭha.  purimapañcasikkhāpadavaṇṇanā) “sace pissāti-ādinā tattheva  visesadassana, ajānantassapi khīrameva mukha pavisati,  na surā, pageva jānantassa. Koñcasakuṇānanti  kuntasakuṇāna. Sacepi mukhe khīramissake udake pakkhipantīti  yojetabba. “Na cettha upamopameyyāna sambaddhatā siyā  koñcasakuṇāna yonisiddhattā”ti koci vadeyyāti āha  “idan”ti-ādi. Yonisiddhanti manussatiracchānāna  uddha tiriyameva dīghatā viya, bakāna meghasaddena, kukkuṭīna vātena  gabbhaggahaa viya ca jātisiddha, iti koci vadeyya ceti  attho. “Cevā”tipi pāṭha vatvā samuccayatthamicchanti keci.  Dhammatāsiddhanti bodhisatte kucchigate bodhisattamātu sīla viya,  vijāte tassā divagamana viya ca sabhāvena siddha, maggadhammatāya vā  ariyamaggānubhāvena siddhanti veditabbanti vissajjeyyāti attho. 

 Diṭṭhijukaraa nāma bhāriya dukkara, tasmā saraagamana  sikkhāpadasamādānato mahaṭṭhatarameva, na appaṭṭhataranti adhippāyo.  Etanti sikkhāpada. Yathā vā tathā vā gahantassāpīti  ādara gāravamakatvā samādiyantassāpi. Sādhuka  gahantassāpīti sakkacca sīlāni samādiyantassāpi  appaṭṭhatarameva, appasamārambhatarañca, na digua ussāho  karaṇīyoti vutta hoti. Sīla idha abhayadānatāya dāna,  anavasesa vā sattanikāya dayati rakkhatīti dāna. Ayamettha  aṭṭhakathāmuttakanayo– saraa upagatena kāyavācācittehi sakkacca  vatthuttayapūjā kātabbā, tattha ca sakileso sādhuka pariharitabbo,  sikkhāpadāni pana samādānamatta, sampattavatthuto viramaamattañcāti  saraagamanato sīlassa appaṭṭhataratā, appasamārambhataratā ca veditabbā.  Sabbesa sattāna jīvitadānādinā daṇḍanidhānato,  sakalalokiyalokuttara guṇādhiṭṭhānato cassa mahapphalataratā,  mahānisasataratā ca daṭṭhabbāti. 

 Tamattha (pg.2.325) pāḷiyā sādhento “vuttañhetan”ti-ādimāha.  Tattha “aggānī”ti ñātattā aggaññāni. Cirarattatāya  ñātattā rattaññāni. “Ariyāna sādhūna vasānī”ti ñātattā  vasaññāni. Purimakāna ādipurisāna etānīti porāṇāni.  Sabbaso kenacipi pakārena sādhūhi na kiṇṇāni na  chaḍḍitānīti asakiṇṇāni. Ayañca nayo nesa yathā atīte,  eva etarahi, anāgate cāti āha “asakiṇṇapubbānīti-ādi.  Atīte hi kāle asakiṇṇabhāvassa “asakiṇṇapubbānī”ti  nidassana, paccuppanne “na sakiyantī”ti, anāgate “na  sakiyissantī”ti. Atoyeva appaikuṭṭhāni na paikkhittāni.  Na hi kadācipi viññū samaabrāhmaṇā hisādipāpadhamma  anujānanti. Aparimāṇāna sattāna abhaya detīti sabbesu  bhūtesu nihitadaṇḍattā sakalassapi sattanikāyassa bhayābhāva deti.  Na hi ariyasāvakato kassaci bhaya hoti. Averanti verābhāva.  Abyāpajjhanti niddukkhata. “Aparimāṇāna sattāna  abhaya datvāti-ādi ānisasadassana, hetumpi cettha  tvā-saddo yathā “mātara saritvā rodatī”ti. 

 Ya kiñci cajanalakkhaa, sabba ta yaññoti āha  “idañca panāti-ādi. Na nu ca pañcasīla sabbakālika.  Abuddhuppādakālepi hi viññū ta samādiyanti, na ca ekantato  vimuttāyatana bāhirakānampi samādinnattā. Saraagamana pana  buddhuppādahetuka, ekantato ca vimuttāyatana, katha tattha saraagamanato  pañcasīlassa mahapphalatāti āha “kiñcāpīti-ādi.  Jeṭṭhakanti mahapphalabhāvena uttama. “Saraagamaneyeva  patiṭṭhāyāti iminā tassa sīlassa saraagamanena abhisakhatattā  tato mahapphalata, tathā anabhisakhatassa ca sīlassa appaphalata  dasseti. 

  353. Īdisamevāti eva sakilesapaipakkhameva  hutvā. Nanu ca pahamajjhānādiyaññāyeva desetabbā, kasmā  buddhuppādato paṭṭhāya desanamārabhatīti anuyoga pariharitu  “tividha …pe… dassetukāmo”ti vutta.  Tividhasīlapāripūriya hitassa hi nesa yaññāna appaṭṭhataratā,  mahapphalataratā ca hoti, tasmā ta dassetukāmattā buddhuppādato paṭṭhāya  desana ārabhatīti vutta hoti. Tenāha “tatthāti-ādi.  Heṭṭhā (pg.2.326) vuttehi guehīti ettha “so ta dhamma sutvā tathāgate saddha  pailabhatī”ti-ādinā (dī. ni. 1.191) heṭṭhā vuttā saraagamana,  sīlasampadā, indriyesu guttadvāratāti evamādayo guṇā veditabbā.  Pahama jhāna nibbattento na kilamatīti yojanā. Tānīti  pahamajjhānādīni. “Pahama jhānan”ti-ādinā pāḷiya  paṇītānameva jhānāna ukkaṭṭhaniddeso katoti mantavā “eka kappa,  aṭṭha kappe”ti-ādi vutta, mahākappavasena cettha attho. Hīna pana  pahama jhāna asakhyeyyakappassa tatiyabhāga āyu deti. Majjhima  upaḍḍhakappa. Hīna dutiya jhāna dve kappāni, majjhima  cattārīti-ādinā attho netabbo. Apica yasmā paṇītāniyevettha  jhānāni adhippetāni mahapphalatarabhāvadassanaparattā desanāya, tasmā  “pahama jhāna eka kappan”ti-ādinā paṇītāneva jhānāni  niddiṭṭhānīti daṭṭhabba. 

 Tadevāti catutthajjhānameva. Catukkanayena hi desanā  āgatā. Yadi eva katha āruppatāti āha  ākāsānañcāyatanādisamāpattivasena bhāvitan”ti, tathā  bhāvitattā catutthajjhānameva āruppa hutvā vīsatikappasahassādīni  āyu detīti adhippāyo. Aya ācariyassa mati. Atha vā  tadevāti āruppasakhāta catutthajjhānameva, ta pana kasmā  vīsatikappasahassādīni āyu detīti vutta  ākāsānañcāyatanādisamāpattivasena bhāvitan”ti, tathā  bhāvitattā eva detīti adhippāyo. Aparo nayo “tadevāti  vutte rūpāvacaracatutthajjhānamevāti attho āpajjeyyāti ta nivattetu  ākāsānañcāyatanādisamāpattivasena bhāvitan”ti āha, tathā  bhāvita agasamatāya catutthajjhānasakhāta āruppajjhānamevādhippetanti  vutta hoti. 

 Sammadeva niccasaññādipaipakkhavidhamanavasena pavattamānā  pubbabhāgiye eva bodhipakkhiyadhamme samānentī vipassanā  vipassakapuggalassa anappaka pītisomanassa samāvahatīti vutta  “vipassanāsukhasadisassa pana sukhassa abhāvā mahapphalan”ti.  Yathāha dhammarājā dhammapade 

          “Yato yato sammasati, khandhāna udayabbaya; 

          Labhatī pītipāmojja, amata ta vijānatan”ti.  (dha. pa. 374). 

 Yasmā (pg.2.327) panāya desanā iminā anukkamena imāni ñāṇāni  nibbattentassa vasena pavattitā, tasmā “vipassanāñāṇe  patiṭṭhāyāti-ādinā heṭṭhima heṭṭhima uparimassa uparimassa patiṭṭhābhūta  katvā vutta. Samānarūpanimmāna nāma manomayiddhiyā aññehi  asādhāraakiccanti āha “attano …pe… mahapphalāti.  Hatthi-assādivividharūpakaraa vikubbana, tassa  dassanasamatthatāya. Icchiticchitaṭṭhāna nāma purimajātīsu  icchiticchito khandhapadeso. Arahattamaggeneva maggasukha niṭṭhitanti  vutta “ati …pe… mahapphalan”ti. Samāpentoti  pariyosāpento. 

 

 Kūṭadanta-upāsakattapaivedanādikathāvaṇṇanā

 

  354-8. “Abhikkanta bho gotamāti-ādi  desanāya pasādavacana, “esāha bhavantan”ti-ādi pana  saraagamanavacananti tadubhayasambandha dassento  “desanāyāti-ādimāha. Tanūti mando  kāyikacetasikasukhasamupabyūhato. Sabbe te pāṇayoti “satta  ca usabhasatānī”ti-ādinā vutte sabbe te pāṇino. Ta  pavattinti tesa pāṇīna mocanākāra. Ākulabhāvoti bhagavato  santike dhammassa sutattā pāṇīsu anuddaya upaṭṭhapetvā hitassa  “kathañhi nāma mayā tāva bahū pāṇino māraatthāya bandhāpitā”ti  citte paribyākulabhāvo, yasmā atthi, tasmā na desetīti yojanā,  “udapādītipi pāṭho. Sutvāti “muttā bho te  pāṇayo”ti ārocitavacana sutvā. Cittacāroti cittappavatti.  “Kallacitta muducitta vinīvaraacitta udaggacitta pasannacittan”ti  ida padapañcaka sandhāya“kallacittanti-ādīti vutta. Tattha  “dānakatha sīlakathan”ti-ādinā vuttāya anupubbikathāya ānubhāvena.  Kāmacchandavigamena kallacittatā arogacittatā, byāpādavigamena  mettāvasena muducittatā akathinacittatā, uddhaccakukkuccavigamena  vikkhepābhāvato vinīvaraacittatā tehi amalīnacittatā,  thinamiddhavigamena sampaggahaavasena udaggacittatā  amalīnacittatā, vicikicchāvigamena sammāpaipattiyā avimuttatāya  pasannacittatā anāvilacittatā ca hotīti āha  “anupubbikathānubhāvena vikkhambhitanīvaraata sandhāya  vuttan”ti. Ya panettha atthato avibhatta, ta suviññeyyameva. 

 Iti (pg.2.328) sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā kūṭadantasuttavaṇṇanāya līnatthapakāsanā. 

 

  Kūṭadantasuttavaṇṇanā niṭṭhitā.  

 

 

  6. Mahālisuttavaṇṇanā

 

 Brāhmaadūtavatthuvaṇṇanā

 

  359. Eva (pg.2.329) kūṭadantasutta savaṇṇetvā idāni  mahālisutta savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva  vibhāvetu, kūṭadantasuttassānantara sagītassa suttassa mahālisuttabhāva  vā pakāsetu “eva me suta …pe… vesāliyanti  mahālisuttan”ti āha. Punappuna visālabhāvūpagamanatoti  etthāya sakhepo– bārāṇasirañño kira aggamahesiyā  masapesigabbhena dve dārakā nibbattā dhītā ca putto ca, tesa  aññamañña vivāhena soasakkhattu puttadhītuvasena dve dve dārakā  vijātā. Tato tesa dārakāna yathākkama vaḍḍhentāna pacceka  saparivārāna ārāmuyyānanivāsaṭṭhānaparivārasampatti gahetu  appahonakatāya nagara tikkhattu gāvutantarena gāvutantarena  parikkhipisu, eva tassa punappuna tipākāraparikkhepena  visālabhāvamupagatattā “vesālītveva nāma jāta. Tena vutta  “punappuna visālabhāvūpagamanato vesālīti laddhanāmake  nagare”ti. Vitthārakathā cettha mahāsīhanādasuttavaṇṇanāya, (ma.  ni. aṭṭha. 1.146) ratanasuttavaṇṇanāya (khu. pā. aṭṭha.  vesālivatthu; su. ni. aṭṭha. 1.ratanasuttavaṇṇanā) ca gahetabbā.  Bahinagareti nagarato bahi, na ambapālivana viya  antonagarasmi. Sayajātanti sayameva jāta aropima.  Mahantabhāvenāti rukkhagacchāna, hitokāsassa ca mahantabhāvena.  Tenevāha “himavantena saddhi ekābaddha hutvāti. Ya pana  venayikāna matena vinayaṭṭhakathāya vutta 

  “Tattha mahāvana nāma sayajāta aropima sapariccheda  mahanta vana. Kapilavatthusāmantā pana mahāvana himavantena saha  ekābaddha apariccheda hutvā mahāsamudda āhacca hita, ida tādisa na  hotī”ti (pārā. aṭṭha. 2.162). 

 Ta majjhimabhāṇakasayuttabhāṇakānampi samānakathā.  Majjhimaṭṭhakathāyañhi (ma. ni. aṭṭha. 2.352)  sayuttaṭṭhakathāyañca (sa. ni. aṭṭha. 1.37) tatheva vutta. Idha  pana dīghabhāṇakāna matena eva vuttanti daṭṭhabba. Yadi ca  “ahutvāti katthaci pāṭho dissati, eva sati sabbesampi  (pg.2.330) samānavādo siyāti. Kūṭāgārasālāsakhepenāti  hasamaṇḍalākārasakhātahasavaṭṭakacchannena kūṭāgārasālāniyāmena, tathā  katattā pāsādoyeva “kūṭāgārasālā”ti vutto, tabbohārena pana  sakalopi saghārāmoti vutta hoti. Vinayaṭṭhakathāya (pārā.  aṭṭha. 2.162) tu eva vutta 

  “Kūṭāgārasālā pana mahāvana nissāya kate ārāme  kūṭāgāra antokatvā hasavaṭṭakacchadanena katā sabbākārasampannā buddhassa  bhagavato gandhakui veditabbā”ti. 

 Kosalesu jātā, bhavā, te vā nivāso etesanti  kosalakā. Eva māgadhakā. Janapadavācino hi pāyato  pulligaputhuvacanā. Yassa akarae puggalo mahājāniyo hoti, ta  karaa arahatīti karaṇīyanti vuccati. Tenāha “avassa  kattabbakammenāti. Akātumpi vaṭṭati asati samavāye,  tasmā samavāye sati kattabbato ta kiccanti vuccatīti  adhippāyo. 

  360. Yā buddhāna uppajjanārahā nānattasaññā, tāsa  vasena “nānārammaacārato”ti vutta, nānārammaappavattitoti  attho. Sambhavantasseva hi paisedho, na asambhavantassa.  Paikkammāti nivattetvā tathā citta anuppādetvā.  Sallīnoti jhānasamāpattiyā ekattārammaa allīno.  Nilīnoti tasseva vevacana. Tena vutta  “ekībhāvan”ti-ādi. Saparivārattā anekopi tadā eko  viya bhavatīti ekībhāvo, ta ekībhāva. Yenāyasmā nāgito,  ta sandhāya “tasmā hānāti vutta. 

 

 Oṭṭhaddhalicchavivatthuvaṇṇanā

 

  361. Addhoṭṭhatāyāti upaḍḍhoṭṭhatāya. Tassa  kira uttaroṭṭhassa appakatāya tiriya phāletvā addhamapanīta viya  khāyati cattāro dante, dve ca dāṭhā na chādeti, tena na  “oṭṭhaddho”ti voharati. Keci pana “adho-saddena pāṭha  parikappetvā heṭṭhā oṭṭhassa olambakatāya “oṭṭhādho”ti attha  vadanti, tadayuttameva tathā pāṭhassa adissanato, ācariyena  (dī. ni. ṭī. 1.361) ca avaṇṇitattā. Aya kira uposathiko  dāyako dānapati (pg.2.331) saddho pasanno buddhamāmako dhammasaghamāmako.  Tenāha “purebhattan”ti-ādi. Khandhake, (mahāva. 289)  mahāparinibbānasutte (dī. ni. 2.161) ca āgatanayena  “nīlapītādi …pe… tāvatisaparisasappaibhāgāyāti vutta.  Aya pana vesālī bhagavato kāle iddhā ceva vepullappattā ca ahosi.  Tattha hi rājūnameva satta sahassāni, satta satāni, satta ca  rājāno ahesu, tathā yuvarājasenāpatibhaṇḍāgārikapabhutīnampi,  pāsādakūṭāgāra-ārāmapokkharai-ādayopi tapparimāṇāyeva, bahujanā,  ākiṇṇamanussā, subhikkhā ca. Tena vutta “mahatiyā  licchaviparisāyāti. Tassa pana kulassa ādibhūtāna yathāvuttāna  masapesiyā nibbattadārakāna tāpasena pāyita ya khīra udara  pavisati, sabba ta maibhājanagata viya dissati, carimakabhave  bodhisatte kucchigate bodhisattamātu viya udaracchaviyā  ativippasannatāya te nicchavī ahesu. Apare panāhu “sibbetvā  hapitā viya nesa aññamañña līnā chavi ahosī”ti. Eva te  nicchavitāya vā līnacchavitāya vā licchavīti paññāyisu,  niruttinayena cettha padasiddhi, tabbase uppannā sabbepi licchavayo  nāma jātā. Tenāha “licchaviparisāyā”ti, licchavirājūna,  licchavivasabhūtāya vā parisāyāti attho. Mahanta yasa lāti  gahātīti mahāli yathā “bhaddālī”ti. Mūlanāmanti  mātāpitūhi katanāma. 

  362. Sāsane yuttapayuttoti bhāvanamanuyutto.  Sabbattha sīhasamānavuttinopi bhagavato parisāya mahatte sati  tadajjhāsayānurūpa pavattiyamānāya dhammadesanāya viseso hotīti āha  “mahantena ussāhena dhamma desessatīti. 

 “Vissāsiko”ti vatvā tamassa vissāsikabhāva vibhāvetu  “ayañhīti-ādi vutta. Thūlasarīroti vaharasarīro.  Therassa khīṇāsavabhāvato “ālasiyabhāvo appahīno”ti na vattabbo,  vāsanālesa pana upādāya īsaka appahīno viya hotīti  vutta. Na hi sāvakāna buddhānamiva savāsanā kilesā pahīyanti.  Yathāvutta pāsādameva sandhāya “kūṭāgāramahāgehāti vutta.  Pācīnamukhāti pācīnapamukhā. 

  363. Vineyyajanānuparodhena (pg.2.332) buddhāna bhagavantāna  paihāriyavijambhana hotīti āha “atha kho”ti-ādi.  Gandhakuito nikkhamanavelāyañhi chabbaṇṇā buddharasmiyo āveḷāveḷā  yamalā yamalā hutvā savisesa pabhassarā viniccharisu. Tāhi  “bhagavā nikkhamatī”ti samārocitamiva nikkhamana sañjānisu.  Tena vutta “sasūcitanikkhamano”ti. 

  364. “Ajjā”ti vuttadivasato atītamanantara  hiyyodivasa purima nāma, tathā “hiyyo”ti vuttadivasato para  purimatara atisayena purimattā. Iti imesu dvīsu divasesu  vavatthito yathākkama purimapurimatarabhāvo. Eva santepi yadettha  “purimataran”ti vutta, tato pabhuti ya ya ora, ta ta purima. Ya  ya para, ta ta purimataranti dassento “tato  paṭṭhāyāti-ādimāha. Orapārabhāvassa viya, hi  disāvidisābhāvassa viya ca purimapurimatarabhāvassa apekkhāsiddhi.  Mūladivasatoti-ādidivasato. Aggeti upayogatthe  bhummavacana, upayogavacanassa vā e-kārādesoti dasseti  “aggan”ti iminā, pahamanti attho. Ta panettha parā  atītā koiyevāti āha “parakoi katvāti.  Ya-saddo paricchede nipāto, tappayogena cāya “viharāmī”ti  vattamānapayogo, attho pana atītavasena veditabboti dassetu  “yāva vihāsin”ti vutta. Tassāti divasassa.  Pahamavikappe “viharāmī”ti imassa “yadagge”ti iminā ujuka  tāva sambandhitvā pacchā “nacira tīṇi vassānī”ti pamāṇavacana  yojetabba. Dutiyavikappe pana “nacira tīṇi vassānī”ti  imehipi kuila sambandho kattabbo. Naciranti ceta  bhāvanapusaka, accantasaññoga vā. Tañhi pamāṇato visesetu  “tīṇi vassānīti vadati. Tenāha “nacira vihāsi  tīṇiyeva vassānīti. 

 Ayanti sunakkhatto. Piyajātikānīti  iṭṭhasabhāvāni. Sātajātikānīti madhurasabhāvāni.  Madhurasadisatāya hi “madhuran”ti manorama vuccati. Ārammaa  karontena kāmena upasahitānīti kāmūpasahitāni, kāmanīyāni.  Tenāha “kāmassādayuttānīti, ārammaikena  kāmasakhātena assādena saññuttāni, kāmasakhātassa vā  assādassa yogyānīti attho. Sarīrasaṇṭhāneti sarīrabimbe,  ādhāre ceta bhumma. Tasmā saddenāti ta nissāya tato  uppannena saddenāti (pg.2.333) attho. Apica vinā pāṭhasesa  bhavitabbapadeneva sambandhitabba. Madhurenāti iṭṭhena sātena.  Kaṇṇasakkhaliyanti kaṇṇapaṭṭikāya. 

 Ettāvatāti dibbasotañāṇaparikammassa akathanamattena.  “Attanā ñātampi na katheti, ki imassa sāsane adhiṭṭhānenā”ti  kujjhanto bhagavati āghāta bandhitvā, saha kujjhaneneva cesa  jhānābhiññā parihāyi. Cintesīti “kasmā nu kho so  mayha ta parikamma na kathesī”ti parivicārento ayoniso  ummujjanavasena cintesi. Anukkamenāti pāthikasutte, (dī.  ni. 3.3ādayo) mahāsīhanādasutte (dī. ni. 1.381) ca  āgatanayena ta ta ayuttameva cintento, bhāsanto, karonto ca  anukkamena bhagavati baddhāghātatāya sāsane patiṭṭha alabhanto  gihibhāva patvā tamattha katheti. 

 

 Ekasabhāvitasamādhivaṇṇanā

 

  366-371. Ekasāyāti tadatthe catutthīvacana,  ekasatthanti attho. Asasaddo cettha koṭṭhāsapariyāyo, so ca  adhikārato dibbarūpadassanadibbasaddasavanavasena veditabboti āha  “ekakoṭṭhāsāyāti-ādi. Vā-saddo cettha vikappane  ekasassevādhippetattā. Anudisāyāti  puratthimadakkhiṇādibhedāya catubbidhāya anudisāya.  Ubhayakoṭṭhāsāyāti dibbarūpadassanattha, dibbasaddasavanatthañca.  Bhāvitoti yathā dibbacakkhuñāṇa, dibbasotañāṇañca samadhigata  hoti, eva bhāvito. Tayida visu visu parikammakaraena  ijjhantīsu vattabba natthi, ekajjha ijjhantīsupi kameneva kiccasiddhi  bhavati ekajjha kiccasiddhiyā asambhavato. Pāḷiyampi hi  “dibbānañca rūpāna dassanāya, dibbānañca saddāna savanāyā”ti  ida ekassa ubhayasamatthatāsandassanameva, na ekajjha  kiccasiddhisambhavasandassana. “Ekasabhāvito samādhi  hetūti iminā sunakkhatto dibbacakkhuñāṇāya eva  parikammassa katattā vijjamānampi dibbasadda nāssosīti dasseti. 

  372. Dibbacakkhuñāṇato dibbasotañāṇameva seṭṭhanti  maññamāno mahāli etamattha pucchatīti āha “ida  dibbasotena …pe… maññe”ti. Apaṇṇakanti  avirajjhanaka, anavajja vā. Samādhiyeva bhāvetabbaṭṭhena  samādhibhāvanā (pg.2.334)  “Dibbasotañāṇa seṭṭhan”ti maññamānena ca  tena dibbacakkhuñāṇampi dibbasoteneva saha gahetvā “etāsa nūna  bhante”ti-ādinā puthuvacanena pucchitanti dassetu  “ubhayasabhāvitāna samādhīnan”ti vutta. Bāhirā etā  samādhibhāvanā aniyyānikattā. Tā hi ito bāhirakānampi  ijjhanti. Na ajjhattikā bhagavatā sāmukkasikabhāvena  appaveditattā. Na hi te saccāni viya sāmukkasikā.  Yadatthanti yesa atthāya, abhedepi bhedavacanameta, yassa vā  visesanabhūtassa atthāya. Teti ariyaphaladhamme. “Tan”tipi  adhunā pāṭho. Te hi sacchikātabbā, “atthi kho mahāli aññeva  dhammā …pe… yesa sacchikiriyāhetu bhikkhū mayi brahmacariya  carantī”ti sacchikātabbadhammā ca idha vuttā. 

 

 Catu-ariyaphalavaṇṇanā

 

  373. Sayojentīti bandhenti. Tasmāti  yasmā vaṭṭadukkhabhaye sayojanato tattha satte sayojenti nāma, tasmā.  Katthaci “vaṭṭadukkhamaye rathe”ti pāṭho, na porāṇo tathā  ācariyena avaṇṇitattā. Maggasota āpanno, na pasādādisota.  “Sototi bhikkhave ariyamaggasseta adhivacanan”ti hi vutta.  Āpannoti ca ādito pattoti attho ā-upasaggassa  ādikammani pavattanato, ida pana phalaṭṭhavasena vadati.  Atītakālavacanañheta, maggakkhae pana maggasota āpajjati nāma.  Tenevāha dakkhiavibhage “sotāpanne dāna deti,  sotāpattiphalasacchikiriyāya paipanne dāna detī”ti (ma. ni.  3.379) apatanadhammoti anupapajjanasabhāvo.  Dhammaniyāmenāti uparimaggadhammaniyāmena. Heṭṭhimantena  sattamabhavato upari anupapajjanadhammatāya vā niyatoti  aṭṭhakathāmuttakanayo. Para ayana parāgati assa atthīti  attho. Anenāti puna tatiyasamāsavacana, vā-saddo cettha  luttaniddiṭṭho. 

 Tanutta nāma pavattiyā mandatā, viraatā cāti vutta  “tanuttāti-ādi. Karahacīti nipātamatta,  pariyāyavacana vā. “Orena ce māso seso gimhānanti  vassikasāṭikacīvara pariyeseyyā”ti-ādīsu (pārā. 627) viya  ora-saddo na atirekatthoti āha “heṭṭhābhāgiyānan”ti,  heṭṭhābhāgassa kāmabhavassa paccayabhāvena hitānanti attho.  “Suddhāvāsabhūmiyan”ti (pg.2.335) tesa upapattiṭṭhānadassana.  Opapātikoti upapātiko upapātane sādhukārī. Tenāha  “sesayonipaikkhepavacanametan”ti parinibbānadhammoti  anupādisesāya nibbānadhātuyā parinibbānasabhāvo. Vimuccatīti  vimutti, cittameva vimutti cetovimuttīti vutta  “cittavisuddhin”ti-ādi. Cittasīsena cettha samādhi gahito  “sīle patiṭṭhāya naro sapañño, citta paññañca bhāvayan”ti-ādīsu  (sa. ni.  1.23 192 peako. 22 mi. pa. 1.1.9) viya.  Paññāvimuttinti etthāpi eseva nayo. Tenāha  “arahattaphalapaññāva paññāvimuttīti. Sāmanti  attanāva, aparappaccayenāti attho. “Abhijānitvāti  iminā tvādipaccayakāriyassa ya-kārassa lopo dassito.  “Abhiññāyāti iminā pana nā-vacanakāriyassāti daṭṭhabba.  Sacchīti paccakkhatthe nepātika. Paccakkhakaraa nāma  anussavākāraparivitakkādike muñcitvā sarūpato ārammaakaraa. 

 

 Ariya-aṭṭhagikamaggavaṇṇanā

 

  374-5. Uppatitvāti ākāsamaggena etvā.  Paipajjati ariyāsāvako nibbāna, ariyaphalañca etāyāti  paipadā, sā ca tassa pubbabhāgo evāti ariyamaggo  pubbabhāgapaipadānāmena idha vutto. Ātatavitatādivasena  pañcagika. Disāvidisāniviṭṭhapadesena aṭṭhagiko.  Aṭṭhagato mutto añño koci aṭṭhagiko nāma maggo natthīti āha  “aṭṭhagamattoyevāti-ādinā. Na hi avayavavinimutto  samudāyo nāma koci atthīti. Tasmā “aṭṭha agāni assāti  aññapadatthasamāsa akatvā ‘aṭṭha agāni aṭṭhagāni, tāni assa  santīti aṭṭhagikoti samāsagabbhataddhitavasena padasiddhi  kātabbā”ti (dī. ni. ṭī. 1.374, 375) ācariyena vutta,  adhippāyo cettha cintetabbo. Aññapadatthasamāse hi kate na sakkā  aṭṭhaga-aṭṭhagikāna bhedo aññamañña vipariyāya katvāpi niyametu byāse  ubhayapadatthaparabhāvena saheva sakhyāparicchedena atthāpattito.  Samāsagabbhe pana taddhite kate sakkā eva tesa bhedo aññamañña  vipariyāya katvā niyametu samāse uttarapadatthaparabhāvena vināva  sakhyāparicchedena atthāpattito. Ekatthibhāvalakkhao hi  samāsoti. Dhammadāyādasuttantaṭīkāya pana ācariyeneva eva  vutta “yasmā maggagasamudāye (pg.2.336) maggavohāro hoti, samudāyo ca  samudāyīhi samannāgato, tasmā attano avayavabhūtāni aṭṭha agāni  etassa santīti aṭṭhagiko”ti. Pahamanaye cettha aginā agassa  aṭṭhagikabhāvo vutto, dutiyanaye pana agena aginoti ayametesa  viseso. 

 Idāni aṭṭhagikamagge lakkhaato, kiccakhaṇārammaabhedakamato  ca vinicchaya dassento “tatthāti-ādimāha.  Sammādassanalakkhaṇāti aviparīta yāthāvato catunnamariyasaccāna  paccakkhameva dassanasabhāvā. Sammā abhiniropanalakkhaoti  nibbānārammae cittassa aviparītamabhiniropanasabhāvo. Sammā  pariggahaalakkhaṇāti caturagasamannāgatā vācā jane sagahātīti  tabbipakkhato viratisabhāvā sammāvācā bhedakaramicchāvācappahānena  jane, sampayuttadhamme ca pariggahanakiccavatī hoti, eva aviparīta  pariggahaasabhāvā. Sammā samuṭṭhāpanalakkhaoti yathā  cīvarakammādiko kammanto eka kātabba samuṭṭhāpeti,  tatakiriyānipphādako vā cetanāsakhāto kammanto  hatthapādacalanādika kiriya samuṭṭhāpeti, eva  sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto  niravajjasamuṭṭhāpanakiccavā hoti, sampayutte ca samuṭṭhāpento eva  pavattatīti aviparīta samuṭṭhāpanasabhāvo. Sammā  vodāpanalakkhaoti kāyavācāna, khandhasantānassa ca  sakilesabhūtamicchājīvappahānena aviparīta vodāpanasabhāvo.  Sammā paggahalakkhaoti sasampayuttadhammassa cittassa  sakilesapakkhe patitumadatvā aviparīta paggahaasabhāvo. Sammā  upaṭṭhānalakkhaṇāti tādibhāvalakkhaena aviparīta tattha  upaṭṭhānasabhāvo. Sammā samādhānalakkhaoti vikkhepaviddhasanena  aviparīta cittassa samādahanasabhāvo. 

 Sahajekaṭṭhatāya diṭṭhekaṭṭhā avijjādayo micchādiṭṭhito aññe  attano paccanīkakilesā nāma. Passatīti pakāseti  kiccapaivedhena paivijjhati. Tenāha “tappai …pe…  asammohato”ti. Idañhi tassā passanākāradassana. Teneva hi  sammādiṭṭhisakhātena agena tattha paccavekkhaṇā pavattati. Purimāni  dve kiccāni sabbesameva sādhāraṇānīti āha  “sammāsakappādayopīti-ādi. “Tathevāti iminā  “attano paccanīkakilesehi saddhin”ti idamanukaḍḍhati. 

 Pubbabhāgeti (pg.2.337) upacārakkhae. Upacārabhāvanāvasena  anekavāra pavattacittakkhaikattā nānakkhaṇā.  Aniccādilakkhaavisayattā nānārammaṇā. Maggassa  ekacittakkhaikattā ekakkhaṇā. Nibbānārammaattā  ekārammaṇā. Kiccatoti pubbabhāge dukkhādiñāṇehi kattabbena  idha sātisaya nibbattena kiccena, imasseva vā ñāṇassa  dukkhādippakāsanakiccena. Cattāri nāmāni labhati catūsu  saccesu kātabbakicca nibbattito.Tīṇi nāmāni labhati  kāmasakappādippahānanibbattito. Sikkhāpadavibhage  “viraticetanā, sabbe sampayuttadhammā ca sikkhāpadānī”ti (vibha.  704) vuccanti. Tattha pana padhānāna viraticetanāna vasena  “viratiyopi honti cetanāyopīti vutta, musāvādādīhi  viramaakāle vā viratiyo, subhāsitādivācābhāsanādikāle cetanāyo  hontīti yojetabbā. Cetanāna amaggagattā “maggakkhae pana  viratiyovāti āha. Ekasseva ñāṇassa dukkhādiñāṇatā viya,  ekāyeva viratiyā musāvādādiviratibhāvo viya ca ekāya eva  cetanāya sammāvācādikiccattayasādhanāsambhavena  sammāvācādibhāvāsiddhito, tasiddhiyañca agattayattāsiddhito ca eva  vuttantipi daṭṭhabba. Iminā cetāsa duvidhata, abhedatañca dasseti.  Sammappadhānasatipaṭṭhānavasenāti  catusammappadhānacatusatipaṭṭhānabhāvavasena. 

 Yadipi samādhi-upakārakāna abhiniropanā numajjanasampiyāyanu  pabrūhanasantāna vitakkavicārapītisukhopekkhāna vasena catūhi jhānehi  sammāsamādhi vibhatto, tathāpi vāyāmo viya  anuppannākusalānuppādanādicatuvāyāmakicca, sati viya ca  asubhāsukhāniccānattabhūtesu kāyādīsu subhādisaññāpahānacatusatikicca  ekova samādhi catukkajjhānasamādhikicca na sādheti. Tasmā  pubbabhāgepi pahamajjhānasamādhi pahamajjhānasamādhi eva. Tathā  maggakkhaepi pubbabhāgepi dutiyajjhānasamādhi dutiyajjhānasamādhi eva.  Tathā maggakkhaepi pubbabhāgepi tatiyajjhānasamādhi  tatiyajjhānasamādhi eva. Tathā maggakkhaepi pubbabhāgepi  catutthajjhānasamādhi catutthajjhānasamādhi eva. Tathā maggakkhaepīti  āha “pubbabhāgepi maggakkhaepi sammāsamādhiyevāti. 

 Tasmāti paññāpajjotattā avijjāndhakāra vidhamitvā  paññāsatthattā kilesacore ghātentoti yathāraha yojetabba.  Yasmā pana anādimati sasāre iminā yoginā kadācipi  asamugghāṭitapubbo kilesagao (pg.2.338)  tassa samugghāṭako ca ariyamaggo.  Ayañcettha sammādiṭṭhi pariññābhisamayādivasena pavattiyā pubbagamā  hoti bahūpakārā, tasmā. Tadeva bahūpakārata kāraabhāvena dassetu  “yogino bahūpakārattāti vutta. 

 Tassāti sammādiṭṭhiyā. “Bahūpakāro”ti vatvā ta  bahūpakārata upamāya vibhāvento “yathā hīti-ādimāha. Aya  tambakasādimayattā kūṭo. Tapariharaato mahāsāratāya cheko.  Evanti yathā heraññikassa cakkhunā disvā kahāpaavibhāgajānane  kiriyāsādhakatamabhāvena karaantara bahukāra yadida hattho, eva  yogino paññāya oloketvā dhammavibhāgajānane pubbacārībhāvena  dhammantara bahukāra yadida vitakko vitakketvāva paññāya tadavabodhato.  Tasmā sammāsakappo sammādiṭṭhiyā bahukāroti adhippāyo.  Dutiya-upamāya evanti yathā tacchako parena parivattetvā  parivattetvā dinna dabbasambhāra vāsiyā tacchetvā gehādikaraakamme  upaneti, eva yogī vitakkena lakkhaṇādito vitakketvā dinnadhamme  yāthāvato paricchinditvā pariññābhisamayādikamme upanetīti yojanā.  Vacībhedassa upakārako vitakko sāvajjānavajjavacībhede  nivattanapavattanakarāya sammāvācāyapi upakārakovāti āha  “svāyan”ti-ādi. “Yathāhāti-ādinā dhammadinnāya  bhikkhuniyā visākhassa nāma gahapatino vutta cūḷavedallasuttapada  (ma. ni. 1.464) sādhakabhāvena dasseti. Bhindatīti  nicchāreti. 

 Vacībhedaniyāmikā vācā kāyikakiriyāniyāmakassa  kammantassa upakārikāti tadattha lokato pākaa kātu “yasmā  panāti-ādi vutta. Ubhaya sucaritanti kāyasucarita,  vacīsucaritañca. Ājīvaṭṭhamakasīla nāma  catubbidhavacīsucaritatividhakāyasucaritehi saddhi sammā-ājīva  aṭṭhama katvā vutta ādibrahmacariyakasīla. Yañhi sandhāya vutta “pubbeva  kho panassa kāyakamma vacīkamma ājīvo suparisuddho hotī”ti.  Tadubhayānantaranti duccaritadvayappahāyakassa  sucaritadvayapāripūrihetubhūtassa sammāvācāsammākammantadvayassa anantara.  Suttapamattenāti appossukka suttena, pamattena ca. Ida  vīriyanti catubbidha sammappadhānavīriya. Kāyādīsūti  kāyavedanācittadhammesu. Indriyasamatādayo samādhissa upakārakā.  Tabbidhurā (pg.2.339) dhammā anupakārakā. Gatiyoti nipphattiyo,  kiccādisabhāve vā. Samanvesitvāti upadhāretvā, hetumhi cāya  tvāpaccayo. 

 

 Dvepabbajitavatthuvaṇṇanā

 

  376-7. Kasmā āraddhanti anusandhikāraa pucchitvā ta  vissajjetu “aya kirāti-ādi vutta tena  ajjhāsayānusandhivasenāya upari desanā pavattāti dasseti.  Tenāti tathāladdhikattā. Assāti licchavirañño.  Desanāyanti sahasukhumāya suññatapaisaññuttāya  yathādesitadesanāya. Nādhimuccatīti na saddahati na pasīdati.  Tantidhamma nāma kathentoti yesa atthāya dhammo kathīyati,  tattha tesa asatipi maggapaivedhe kevala sāsane paveṇībhūta,  pariyattibhūta vā tantidhamma katvā kathento, tena tadā tesa  maggapaivedhābhāva dasseti. Evarūpassāti sammāsambuddhattā  aviparītadesanatāya evapākaadhammakāyassa satthuno. Assāti  pahamajjhānādisamadhigamena samāhitacittassa kulaputtassa eta “ta  jīvan”ti-ādinā ucchedādigahaa api nu yuttanti pucchati, laddhiyā  pana jhānādhigamamattena na tāva vivecitattā “yuttamassetan”ti tehi  vutte jhānalābhinopeta gahaa ayuttamevāti ta ucchedavāda, sassatavāda  vā “aha kho …pe… na vadāmī”ti-ādinā paikkhipitvāti  sādhippāyattho. Etanti pahamajjhānādika. Evanti  yathāvuttanayena. Atha ca panāti eva jānanato, passanato ca.  Kāma vipassakādidassanampi pāḷiya kata, arahattakūṭena pana  desanā niṭṭhāpitāti dassetu “uttari khīṇāsava dassetvāti  vutta. Te hi dve pabbajitā vipassakato paṭṭhāya “na kalla tasseta  vacanāyā”ti avocu. Imassāti khīṇāsavassa. Kiñcāpi  “attamanā ahesun”ti pāḷiya na vutta, “na kallan”ti-ādinā pana  vissajjanāvacaneneva tesa attamanatā veditabbāti āha “te  mamāti-ādi. Tattha yasmā khīṇāsavo vigatasammoho  tiṇṇavicikiccho, tasmā tassa tathā vattumayuttanti uppannanicchayatāya  ta mama vacana sutvā attamanā ahesunti (pg.2.340) attho. Sopi kho  licchavi rājā te viya tathāsañjātanicchayattā attamano ahosi.  Tenāha “eva vutte sopi attamano ahosīti. Ya panettha  atthato avibhatta, ta suviññeyyameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā mahālisuttavaṇṇanāya līnatthapakāsanā. 

 

Mahālisuttavaṇṇanā niṭṭhitā. 

 

 

  7. Jāliyasuttavaṇṇanā

 

 Dvepabbajitavatthuvaṇṇanā

 

  378. Eva (pg.2.341) mahālisutta savaṇṇetvā idāni jāliyasutta  savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva vibhāvetu,  mahālisuttassānantara sagītassa suttassa jāliyasuttabhāva vā pakāsetu  “eva me suta …pe… kosambiyanti jāliyasuttan”ti āha.  “Ghositenāti-ādinā majjhelopasamāsa dasseti,  ghositassa ārāmotipi vattabba. Evampi hi “anāthapiṇḍikassa  ārāme”ti-ādīsu (pārā. 234) viya dāyakakittana hoti, eva  pana kittento āyasmā ānando aññepi tassa diṭṭhānugati-āpajjane  niyojetīti aññattha vutta. Tattha koya ghositaseṭṭhi nāma,  kathañcānena ārāmo kārito, katha pana tattha bhagavā vihāsīti  pucchāya sabba ta vissajjana samudāgamato paṭṭhāya sakhepatova  dassento “pubbe kirāti-ādimāha. Allakapparaṭṭhanti  bahūsu potthakesu dissati, katthaci pana “addilaraṭṭhan”ti ca  “damiaraṭṭhan”ti ca likhita. Tatoti allakapparaṭṭhato.  “Putta …pe… agamāsīti idampi “tasseta kamman”ti  ñāpetu vutta. Tadāti tesa gāma paviṭṭhadivase.  Balavapāyāsanti garutara bahupāyāsa. Jīrāpetunti  samavepākiniyā gahaiyā pakkāpetu. Asannihiteti gehato bahi  añña gate. Bhussatīti nadati, “bhubhu”iti sunakhasadda  karotīti attho. Idampissa eka kamma. Paccekabuddhe pana  cīvarakammatthāya añña hāna gate sunakhassa hadaya phālita.  Tiracchānā nāmete ujujātikā honti akuilā, manussā pana añña  hadayena cinteti, añña mukhena kathenti. Tenevāha “gahanañheta  bhante yadida manussā, uttānakañheta bhante yadida pasavo”ti (ma.  ni. 2.3). 

 Iti so tāya paccekabuddhe sinehavasena ujudiṭṭhitāya  akuilatāya kālakatvā tāvatisabhavane nibbatto. Ta sandhāyāha  “so …pe… nibbattīti. Tassa pana kaṇṇamūle  kathentassa saddo soasayojanaṭṭhāna (pg.2.342) pharati, pakatikathāsaddo pana  sakala dasayojanasahassa devanagara, eva saraghosasampattiyā  “ghosakadevaputto” tveva nāma ahosi. Ayamassa paccekabuddhe  sinehena bhukkaraassa nissando. Cavitvāti āhārakkhayena  cavitvā. Devalokato hi devaputtā āyukkhayena, puññakkhayena,  āhārakkhayena, kopenāti catūhi kāraehi cavanti. Imassa pana  kāmague paribhuñjato muṭṭhassatissa āhārakkhayena cavana hoti. So  kosambiya nagarasobhiniyā kucchismi paisandhi gahi.  Nagarasobhiniyo kira dhītara paijagganti, na putta. Dhītaro hi  tāsa pavei ghaayanti, tasmā sāpi ta sakārakūṭe chaḍḍāpeti.  Ayamassa pubbe puttachaḍḍanakammassa nissando. Pāpakammañhi nāmeta  “appakan”ti nāvamaññitabba. Tameko manusso  kākasunakhaparivārita disvā “putto me laddho”ti geha nesi, tassa  pana hatthato kosambakaseṭṭhi kahāpaasahassa datvā aggahesi, tamattha  sandhāya “kosambiya ekassa kulassa ghare nibbattīti-ādi  vutta. Sattakkhattu ghātāpanattha upakkamakaraampi puttachaḍḍanakammasseva  nissando. Seṭṭhidhītāyāti janapadaseṭṭhino dhītāya.  Veyyattiyenāti paññāveyyattiyena. Sā hi tassa pitarā pesita  mārāpanapaṇṇa phāletvā vivāhapaṇṇa bandhitvā jīvitalābha karoti.  Tāyeva sarasampattiyā ghositaseṭṭhi nāma jāto. 

 Sarīrasantappanatthanti himavanteva mūlaphalāhāratāya  kilantasarīrassa loambilasevanena pīnanattha. Tasitāti  pipāsitā. Kilantāti parissantakāyā. Vaarukkhanti  mahānigrodharukkha. Te kira ta patvā tassa mūle nisīdisu. Atha  jeṭṭhakatāpaso nigrodharukkhassa sobhāsampatti passitvā “mahānubhāvo  maññe ettha adhivutthā devatā. Sādhu vatāya devatā isigaassa  pānīyādidānena addhānaparissama vinodeyyā”ti cintesi. Devatāpi  tathā cintita utvā isigaassa pānīyanhānakabhojanāni adāsi.  Tenāha “tatthāti-ādi. Jeṭṭhakatāpasassa pana tathā cintana  avisesato sabbattha āropetvā “sagaha paccāsisantāti vutta.  “Hattha pasāretvāti iminā hatthappasāraamattena tassā  yathicchitanipphatti dasseti. Devatā āhāti sā attano  puññassa parittakattā lajjāya kathetu avisahantīpi punappuna  nippīḷiyamānā (pg.2.343) evamāha. Soti anāthapiṇḍiko gahapati.  Bhatakānanti bhatiyā veyyāvacca karontāna dāsapesakammakarāna.  Pakatibhattavetanamevāti pakatiyā dātabbabhattavetanameva. Tadā  uposathikattā kamma akarontānampi kammakaraadivase  dātabbabhattavetanameva, na tato ūnanti attho. Dhammapadaṭṭhakathāya  khuddakabhāṇakāna matena “sāyamāsatthāya āgato”ti (dha. pa. aṭṭha.  1.2.sāmāvatīvatthu) vutta, idha pana dīghabhāṇakāna matena  “majjhanhike pātarāsatthāya āgato”ti. Kañcīti  kañcipi bhataka, kiñcipi bhatakakammanti vā sambandho.  Majjhanhikakālattā “upaḍḍhadivaso gato”ti āha, tena  upaḍḍhadivasameva samādinnattā “upaḍḍhūposatho”ti ta voharantīti  dasseti. Dhammapadaṭṭhakathāya (dha. pa. aṭṭha. 1.2 sāmāvatīvatthu) rattibhāgena upaḍḍhūposatho vutto, idha pana  majjhanhikato paṭṭhāya divasabhāgeneva, tadavasesadivasarattibhāgena vā.  Asamepi hi bhāge upaḍḍhasaddo pavattati. Tadahevāti  aruuggamanakāla sandhāya vutta. 

 “Ghosopi kho dullabho lokasmi yadida buddho”ti  sañjātapītipāmojjo. Tadahevāti kosambi pattadivasato  dutiyadivaseyeva. Turitātthāti turitā attha, sīghayāyino  bhavathāti attho. Ehibhikkhupabbajja sandhāya “pabbajitvāti  vutta. Arahattanti catupaisambhidāsamalakata arahantabhāva.  Tepi seṭṭhino sotāpattiphale patiṭṭhāya aḍḍhamāsamatta dānāni  datvā paccāgamma tayo vihāre kāresu. Bhagavā pana devasika  ekekasmi vihāre vasati. Yassa ca vihāre vuttho, tasseva ghare  piṇḍāya carati, tadā pana ghositassa vihāre viharati. Tena vutta  “kosambiya viharati ghositārāme”ti. 

 Bāhirasamayamattena upajjhāyo, na sāsane viya  upajjhāyalakkhaena. Upecca parassa vācāya ārambhana bādhana  upārambho, dosadassanavasena ghaṭṭananti attho. Tenāha  “vāda āropetukāmā hutvāti. Vadanti nindāvasena  kathenti etenāti hi vādo, doso, tamāropetukāmā upari  patiṭṭhapetukāmā hutvāti attho. Kathamāropetukāmāti āha “iti  kirāti-ādi. Ta jīva ta sarīranti ya vatthu  jīvasaññita, tadeva sarīrasaññita. Idañhi “rūpa attato  samanupassatī”ti (pg.2.344) vuttavāda gahetvā vadanti. Rūpañca attānañca advaya  ekībhāva katvā samanupassanavasena, “satto”ti vā  bāhirakaparikappita attāna sandhāya vadanti. Tathā hi vutta  “idheva satto bhijjatīti. Assāti samaassa  gotamassa. Bhijjatīti nirudayavināsavasena vinassati.  Tena jīvitasarīrāna anaññattānujānanato, sarīrassa ca  bhedadassanato. Na hettha yathā diṭṭhabhedavatā sarīrato anaññattā  adiṭṭhopi jīvassa bhedo vutto, eva adiṭṭhabhedavatā jīvato anaññattā  sarīrassāpi abhedoti sakkā vattu tassa bhedassa paccakkhasiddhattā,  bhūtupādāyarūpavinimuttassa ca sarīrassa abhāvatoti iminā  adhippāyenāha “ucchedavādo hotīti. 

 Añña jīva añña sarīranti aññadeva vatthu jīvasaññita,  añña sarīrasaññita. Idañhi “rūpavanta attāna  samanupassatī”ti-ādinayappavattavāda gahetvā vadanti. Rūpabhedasseva  diṭṭhattā  attani ca tadabhāvato “attā nicco”ti ayamattho āpanno  vāti iminā adhippāyenāha “satto sassato āpajjatīti. 

  379-380. Tayida nesa vañjhāputtassa  dīgharassatādiparikappanasadisa, tasmāya pañho hapanīyo. Na hesa  atthanissito, na dhammanissito, nādibrahmacariyako, na  nibbidādi-atthāya savattati. Poṭṭhapādasuttañcettha nidassana.  Ta tattha rājanimīlana katvā “tena hāvusosuṇāthā”ti-ādinā satthā  nesa upari dhammadesanamārabhīti āha “atha bhagavāti-ādi.  Sassatucchedadiṭṭhiyo dve antā. Ariyamaggo majjhimā  paipadā. Tassāyeva paipadāyāti micchāpaipadāya eva. 

 Saddhāpabbajitassāti saddhāya pabbajitassa “evamaha ito  vaṭṭadukkhato nissarissāmī”ti pabbajjamupagatassa, tadanurūpañca sīla  pūretvā pahamajjhānena samāhitacittassa. Etanti  kilesavaṭṭaparivuddhidīpana “ta jīva ta sarīran”ti-ādika  diṭṭhisakilesanissitavacana. Nibbicikiccho na hotīti  dhammesu tiṇṇavicikiccho na hoti, tattha tattha  āsappanaparisappanavasena pavattatīti attho. 

 Etameva (pg.2.345) jānāmīti yena so bhikkhu pahama jhāna  upasampajja viharati, eta sasampayutta dhamma “mahaggatacittan”ti eva  jānāmi. Tathā hi vutta “mahaggatacittametanti sañña hapesin”ti.  No ca eva vadāmīti yathā diṭṭhigatikā ta dhammajāta  sanissaya abhedato gahantā “ta jīva ta sarīran”ti, tadubhaya vā  bhedato gahantā “añña jīva añña sarīran”ti attano micchāgāha  pavedenti, evamaha na vadāmi tassa dhammassa supariññātattā. Tenāha  “atha kho”ti-ādi. Bāhirakā yebhuyyena kasiajjhānāni  eva nibbattentīti vutta “kasiaparikamma bhāventassāti.  Yasmā bhāvanānubhāvena jhānādhigamo, bhāvanā ca  pathavīkasiṇādisañjānanamukhena hotīti katvā saññāsīsena  niddisīyati, tasmā “saññābalena uppannan”ti āha. Tena  vutta “pathavīkasiameko sañjānātī”ti-ādi. Yasmā pana bhagavatā  tattha tattha vāre “atha ca panāha na vadāmī”ti vutta, tasmā  bhagavato vacanamupadesa katvā na vattabba kireta kevalinā  uttamapurisenāti adhippāyena “na kalla tassetan”ti āhasu,  na saya paibhānenāti dassetu “maññamānā vadantīti vutta.  Sesa anantarasutte vuttanayattā, pākaattā ca suviññeyyameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā jāliyasuttavaṇṇanāya līnatthapakāsanā. 

 

  Jāliyasuttavaṇṇanā niṭṭhitā. 

 

 

  8. Mahāsīhanādasuttavaṇṇanā

 

 Acelakassapavatthuvaṇṇanā

 

  381. Eva (pg.2.346) jāliyasutta savaṇṇetvā idāni  mahāsīhanādasutta savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva  vibhāvetu, jāliyasuttassānantara sagītassa suttassa  mahāsīhanādasuttabhāva vā pakāsetu “eva me suta …pe…  uruññāya viharatīti mahāsīhanādasuttan”ti āha. Etadeva  nāmanti yasmi raṭṭhe ta nagara, tassa raṭṭhassapi yasmi nagare bhagavā  vihāsi, tassa nagarassapi “uruññā”tveva nāma, tasmā  uruññāyanti uruññānāmajanapade uruññānāmanagareti  āvutti-ādinayena attho veditabbo. Iminā imamattha dasseti–  na sabbattha niyatapulligaputhuvacanāva janapadavācī saddā, katthaci  aniyatapulligaputhuvacanāpi yathāāḷaviya viharatī”ti (pāci.  84 89) keci janapadamevattha vadanti, ta apanetu “bhagavā  hīti-ādi vutta. Ramaṇīyoti manoharabhūmibhāgatāya,  chāyūdakasampattiyā, janavivittatāya ca manoramo. Migāna abhaya  deti etthāti migadāyo. Tenāha “so”ti-ādi.  Cela vattha, ta natthi assāti aceloti vutta  “naggaparibbājako”ti. Nāmanti gottanāma. Tapana  santapana kāyassa khedana tapo, so etassa atthīti  tapassī. Yasmā tathābhūto tapa nissito, tapo ca ta  nissito hoti, tasmā “tapanissitakan”ti āha.  Muttācārādīti ettha ādisaddena parato pāḷiya  (dī. ni. 1.397) māgatā hatthāpalekhanādayo sagahitā. Lūkha  pharusa sādhusammatācāravirahato apasādanīya ājīvati vattatīti  lūkhājīvīti aṭṭhakathāmuttakanayo. Uppaṇḍetīti  uhasanavasena paribhāsati. Upavadatīti avaññāpubbaka apavadati.  Tena vutta “hīḷeti vambhetīti. “Hetumhi ñāṇa  dhammapaisambhidā”ti-ādīsu viya dhammasaddo hetupariyāyoti  āha “kāraassa anukāraan”ti. Tathāvuttasaddatthoyevettha  kāraasaddassa hetubhāvato. Atthavasā payutto hi saddapayogo.  Soyeva ca saddattho parehi vuccamāno anukāraa tadanurūpa tassadisa  vā tato pacchā vā vuttakāraabhāvato. Parehīti yesa tumhehi  ida vutta, tehi parehi. Vuttakāraenāti yathā (pg.2.347) tehi vutta, tathā  ce tumhehi na vutta, eva sati tehi vuttakāraena sakārao hutvā  tumhāka vādo vā tato para tassa anuvādo vā koci appamattakopi  viññūhi garahitabba kāraa hāna nāgaccheyya, kimeva nāgacchatīti  yojanā. “Ida vutta hotīti-ādinā tadevattha sakhepato  dasseti. 

  382. Idāni ya vibhajjavāda sandhāya bhagavatā “na  mete vuttavādino”ti sakhepena vatvā ta vibhajitvā dassetu “idhāha  kassapā”ti-ādi vutta, ta vibhāgena dassento  “idhekacco”ti-ādimāha. Bhagavā hi niratthaka  anupasamasavattanika kāyakilamatha “attakilamathānuyogo dukkho  anariyo anatthasahito”ti-ādinā (sa. ni.  5.1081 mahāva.  13). Garahati, sātthaka pana upasamasavattanika kāyakilamatha  āraññiko hoti, pasukūliko hotī”ti-ādinā (a. ni.   5.181 182 pari. 325) vaṇṇeti. Appapuññatāyāti  apuññatāya. Appasaddo cettha “dvattichadanassa pariyāya appaharite  hitena adhiṭṭhātabban”ti-ādīsu (pāci. 135) viya abhāvattho.  Micchādiṭṭhibhāvato kammaphala paikkhipantena “natthi  dinnan”ti-ādinā (dī. ni. 1.171 ma. ni. 1.445  2.94 225 3.91 116 136 sa. ni.  3.210 a.  ni.  3.118  10.176 dha. sa. 1221 vibha. 907)  micchādiṭṭhi purakkhatvā jīvitavuttihetu tathā tathā duccaritapūraa  sandhāya “tīṇi duccaritāni pūretvāti vutta. 

 Bhiyyosomattāyāti mattato atireka.  “Bhiyyoso”ti hi ida bhiyyosaddena samānattha nepātika.  Anesanavasenāti kohaññe hatvā asantaguasambhāvanicchāya yathā  tathā tapa katvā anesitabbamesanāvasena micchājīvenāti attho.  Yathāvuttanayena jīvitavuttihetu tīṇi duccaritāni pūretvā.  Ime dveti “appapuñño, puññavā”ti ca vutte duccaritakārino  dve puggale. 

 Dutiyanaye ime dveti “appapuñño, puññavā”ti ca vutte  sucaritakārino dve puggale. 

 Pahamadutiyanayesu vuttanayeneva tatiyacatutthanayesupi yathākkama  attho veditabbo. Pahamatatiyanayesu cettha ahetuka-akiriyavādino.  Dutiyacatutthanayesu pana kammakiriyavādinoti daṭṭhabba.  Appadukkhavihārīti (pg.2.348) appaka dukkhena vihārī.  Bāhirakācārayuttoti sāsanācārato bāhirakena titthiyācārena  yutto. Attāna sukhetvāti adhammikena anesanāya  laddhapaccayanimittena sukhena attāna sukhetvā sukha katvā, “sukhe  hapetvāti adhunā pāṭho. 

 “Na dāni mayā sadiso atthīti-ādinā  tahāmānadiṭṭhisakhātāna tissanna maññanāna vasena duccaritapūraamāha.  Lābhasakkāra vā uppādento tīṇi duccaritāni puretvāti sambandho.  Micchādiṭṭhivasenāti “natthi kāmesu doso”ti eva  pavattamicchādiṭṭhivasena. Paribbājikāyāti  bāhirapabbajjamupagatāya tāpasadārikāya, channaparibbājikāya ca.  “Aparo”ti etthāpi hi “tāpaso vā channaparibbājako vā”ti  adhikāro. Daharāyāti taruṇāya. Mudukāyāti  sukhumālāya. Lomasāyāti tanutambalomatāya appalomavatiyā.  Loma etissā atthīti lomasā. Ligattayepi hi  sa-paccayena padasiddhimicchanti saddavidū. Kāmesūti vatthukāmesu.  Pātabbatanti paribhuñjitabba. Paribhogattho hettha  pā-saddo, tabbasaddo ca bhāvasādhano. Tā-saddo pana sakatthe  yathā “devatā”ti, pātabbatanti vā paribhuñjanakata, kattusādhano  cettha tabbasaddo yathā uparipaṇṇāsake pañcattayasutte “ye hi  keci bhikkhave samaṇā vā brāhmaṇā vā  diṭṭhasutamutaviññātabbasakhāramattena etassa āyatanassa upasampada  paññapentī”ti (ma. ni. 3.24) tathā hi tadaṭṭhakathāya vutta  “vijānātīti viññātabba, diṭṭhasutamutaviññātamattena  pañcadvārikasaññāpavattimattenāti ayañhi ettha attho”ti, (ma. ni.  aṭṭha. 3.24) taṭṭīkāyañca “yathā niyyantīti niyyānikāti  bahula vacanato kattusādhano niyyānikasaddo, eva idha  viññātabbasaddoti āha ‘vijānātīti viññātabban’ti,” tā-saddo  pana bhāve. Assādiyamānapakkhe hito kilesakāmopi  vatthukāmapariyāpannoyeva, tasmā tesu yathāruci paribhuñjantoti attho. 

 Idanti nayacatukkavasena vutta atthappabhedavibhajana.  “Titthiyavasena āgata aṭṭhakathāya tathā vibhattattā”ti (dī.  ni. ṭī. 1.382) ācariyena vutta, tathāyeva pana pāḷiyampi  vibhattanti veditabba. Sāsanepīti imasmi sāsanepi. 

 Katha (pg.2.349) labbhatīti āha “ekacco hīti-ādi. Yasmā  na labhati, tasmā anesana katvāti-ādinā yojetabba. Arahatta  vā attani asanta “atthi me”ti yathāruta paijānitvā.  Sāmantajappanapaccayapaisevana-iriyāpathasannissitasakhātāni tīṇi  vā kuhanavatthūni paisevitvā. 

 Tādisovāti dhutaga (visuddhi. 1.22 theragā. aṭṭha.  2.844ādayo) samādānavasena lūkhājīvī eva.  Anesanavasenāti nidassanamatta.  “Arahattapaijānanenā”ti-ādipi hi vattabba. 

 Dullabhasukho bhavissāmi duggatīsu upapattiyāti  adhippāyo. Asakkontoti ettha antasaddo bhāvalakkhae,  asakkuamāne satīti attho. 

  383. Asukaṭṭhānatoti asukabhavato.  Āgatāti upapattivasena idhāgatā. Idāni  gantabbaṭṭhānañcāti upapattivaseneva āyati gamitabbabhavañca.  Tatoti atītabhavato. Puna upapattinti āyati  anantarabhave puna upapatti, tato anantarabhavepi puna upapattinti  punappuna nibbatti. Kena kāraena garahissāmīti ettha  yathābhūtamajānanto icchādosavasena ya kiñci garaheyya, na tathā cāha,  aha pana yathābhūta jānanto sabbampeta kena kāraena garahissāmi,  sabbassapetassa tapassa garahāya kāraa natthīti imamadhippāya  dassento “garahitabbamevāti-ādimāha. Bhaṇḍikanti  puabhaṇḍika. Upamāpakkhe parisuddhatāya dhota, tathā adhotañca,  upameyyapakkhe pana pasasitabbaguatāya dhota parisuddha, tathā  adhotañcāti attho. Tamatthanti garahitabbassa ceva garahaa,  pasasitabbassa ca pasasana. 

  384. Diṭṭhadhammikassa, samparāyikassa ca atthassa  sādhanavasena pavattiyā garukattā na koci na sādhūti vadati.  Pañcavidha veranti pāṇātipātādipañcavidhavera. Tañhi  pañcavidhassa sīlassa paipakkhabhāvato, sattāna verahetutāya ca  “veran”ti vuccati, tato eva ca ta na koci  “sādhū”ti vadati tathā diṭṭhadhammikādi-atthānamasādhanato, sattāna  sādhubhāvassa dūsanato ca. Na nirundhitabbanti rūpaggahae na  nivāretabba. Dassanīyadassanattho hi cakkhupailābhoti  tesamadhippāyo. Ayameva nayo (pg.2.350) sotādīsupi. Yadaggena tesa  pañcadvāre asavaro sādhu, tadaggena tattha savaro na sādhūti adhippāyo  hotīti āha “puna …pe… asavaran”ti. 

 Ayamettha aṭṭhakathāto aparo nayo– ya te ekacca vadanti  “sādhū”ti te “eke samaabrāhmaṇā”ti vuttā titthiyā ya  attakilamathānuyogādi “sādhū”ti vadanti, ta maya na “sādhū”ti  vadāma. Ya te …pe… “na sādhū”ti ya pana te  anavajjapaccayaparibhoga, sunivatthasupārutādisammāpaipattiñca “na  sādhū”ti vadanti, ta maya “sādhū”ti vadāmāti. 

 Iti ya paravādamūlaka catukka dassita, tadeva puna  sakavādamūlaka catukka katvā dassitanti viññāpetu  “evan”ti-ādi vutta. Yañhi kiñci kenaci samāna, tenapi  ta samānameva. Yañca kiñci kenaci asamāna, tenapi ta  asamānamevāti āha “samānāsamānatan”ti. Ettha ca  samānatanti samānatāmatta. Anavasesato hi pahātabbadhammāna  pahāna, upasampādetabbadhammāna upasampādanañca sakavādeva dissati, na  paravāde. Tena vutta “tyāha upasakamitvā eva vadāmī”ti-ādi.  Sakavādaparavādānurūpa vuttanayena pañcasīlādivaseneva attho  veditabbo. 

 

 Samanuyuñjāpanakathāvaṇṇanā

 

  385. Antamiti āṇattiya pañcamī-attanopada.  Laddhi pucchantoti “ki samao gotamo sakilesadhamme  anavasesa pahāya vattati, udāhu pare gaṇācariyā, ettha tāva attano  laddhi vadehī”ti eva paiññāta siddhanta pucchanto. Kāraa  pucchantoti “samaova gotamo sakilesadhamme anavasesa pahāya  vattatī”ti vutte “kāraenapi etamattha gāhayā”ti eva hetu pucchanto.  Ubhaya pucchantoti “ida nāmettha kāraan”ti kāraa vatvā  paiññāte atthe sādhiyamāne anvayato, byatirekato ca kāraa  samatthetu sadisāsadisappabheda upamodāharaadvaya pucchanto. Apica  hetupamodāharaavasena tilakkhaasampattiyā yathāpaiññāte atthe sādhite  sammadeva anu pacchā bhāsanto nigamentopi samanubhāsati  nāmāti veditabba. “Upasaharitvāti pāṭhaseso.  “Ki te”ti-ādi upasaharaṇākāradassana (pg.2.351)  Dutiyapadepīti  “saghena vā saghan”ti padepi. Vacanasesa, upasaharaṇākārañca  sandhāya “eseva nayo”ti vutta. 

 Tamatthanti ta pahātabbadhammāna anavasesa pahāya  vattanasakhāta, samādātabbadhammāna anavasesa samādāya  vattanasakhātañca attha. Yojetvāti akusalādipadehi yojetvā.  Akosallasambhūtādi-atthena akusalā ceva tatoyeva  akusalāti ca sakhātā, sakhātasaddo cettha ñātattho,  koṭṭhāsattho ca yujjatīti āha ñātā, koṭṭhāsa vā katvā  hapitāti, purimena cettha padena ekantākusale vadati, pacchimena ta  sahagate, tappaipakkhiye ca. Evañhi koṭṭhāsakaraena hapana upapanna  hoti. Akusalapakkhikabhāvena hi vavatthāpana koṭṭhāsakaraa.  Avajjasaddo dosattho gārayhapariyāyattā, a-saddassa ca  tabbhāvavuttitoti āha “sadosāti. Ariyā  nāma niddosā. Ime pana akusalā kathañcipi niddosā na hontīti  niddosaṭṭhena ariyā bhavitu nāla asamatthā. 

  386-392. “Yan”ti eta kārae paccattavacananti  dasseti “yenāti iminā. Ya vā panāti  asambhāvanāvacanameta, ya vā pana kiñcīti attho. Pahāya  vattantīti ca atthavasā puthuvacanavipariṇāmoti vutta “ya vā  ta vā appamattaka pahāya vattantīti. Gaṇācariyā cettha  pūraamakkhali-ādayo. Satthupabhavattā saghassa saghasampattiyāpi  satthusampatti vibhāvīyatīti āha “sagha …pe…  siddhito”ti, sā pana pasasā pasādahetukāti pasādamukhena ta  dassetu “pasīdamānāpīti-ādi vutta. Tattha sampiṇḍanatthena  pi-saddena appasīdamānāpi evameva na pasīdantīti sampiṇḍeti.  Yathā hi anvayato satthusampattiyā sāvakesu, sāvakasampattiyā ca  satthari pasādo samuccīyati, eva byatirekato satthuvipattiyā  sāvakesu, sāvakavipattiyā ca satthari-appasādoti daṭṭhabba.  “Tathā hīti-ādi tabbivaraa. Sarīrasampattinti  rūpasampatti, rūpakāyapāripūrinti attho. Rūpappamāṇe satte sandhāya  ida vutta, “dhammadesana vā sutvāti idantu ghosappamāṇe,  dhammappamāṇe ca, “bhikkhūna panācāragocaran”ti-ādi pana  dhammappamāṇe, lūkhappamāṇe ca. Ācāragocarādīhi dhammo,  sammāpaipattiyā lūkho ca hoti (pg.2.352)  Tasmā “bhavanti vattāro”ti  pahamapade rūpappamāṇā, ghosappamāṇā, dhammappamāṇā ca, dutiyapade  dhammappamāṇāva yojetabbā. Kīvarūpoti kittakajātiko. Yā  saghassa pasasāti ānetvā sambandho, ayameva vā pāṭho. 

 Tattha yā buddhāna, buddhasāvakānameva ca pāsasatā, aññesañca  tadabhāvo jotito, ta viratippahānasavaruddesavasena nīharitvā dassento  “ayamadhippāyo”ti-ādimāha. Tattha setughātaviratiyā  ariyamaggasampayuttattā “sabbena sabba natthīti vutta.  Aṭṭhasamāpattivasena vikkhambhanappahānamatta, vipassanāmattavasena  tadagappahānamattanti yathālābha yojetabba.  Vipassanāmattavasenāti ca “aniccan”ti vā “dukkhan”ti  vā vividha dassanamattavasena, na pana  nāmarūpavavatthānapaccayapariggahanapubbaka lakkhaattaya āropetvā  sakhārāna sammasanavasena. Nāmarūpaparicchedo, hi anattānupassanā  ca bāhirakāna natthi. Itarāni  samucchedapaippassaddhinissaraappahānāni tīṇi sabbena sabba  natthi maggaphalanibbānattā. Lokiyapañcasīlato añño sabbopi  sīlasavaro, “khamo hoti sītassa uhassā”ti-ādinā (ma.  ni. 1.24 3.159 a. ni.  4.114) vutto suparisuddho  khantisavaro, “paññāyete pidhiyyare”ti-ādinā (su. ni.  1041 cūḷani. 60) vutto kilesāna samucchedako   maggañāṇasakhāto ñāṇasavaro, manacchaṭṭhāna indriyāna  pidahanavasena pavatto suparisuddho indriyasavaro, “anuppannāna  pāpakāna akusalāna dhammāna anuppādāyā”ti-ādinā (dī. ni.  2.403 ma. ni. 1.135 sa. ni.  5.8 vibha. 205)  vutto sammappadhānasakhāto vīriyasavaroti ima savarapañcaka  sandhāya “sesa sabbena sabba natthīti vutta. 

 “Pañca kho panime pātimokkhuddesāti-ādinā  yathāvuttasīlasseva puna gahaa sāsane sīlassa bahubhāva dassetvā  tadekadese eva paresa avaṭṭhānadassanattha. “Uposathuddesāti  adhunā pāṭho. Paññāyatīti patiṭṭhitabhāvena pākao hoti,  tasmā mayā hi …pe… natthīti yojetabba. Sīhanādanti  seṭṭhanāda, abhītanāda kenaci appaivattiyavāda. Ya pana vadanti– 

          “Uttarasmi (pg.2.353) pade byaggha-pugavosabhakuñjara. 

          Sīhasaddūlanāgādyā, pume seṭṭhatthagocarā”ti. 

 Ta yebhuyyavasenāti daṭṭhabba. 

 

 Ariya-aṭṭhagikamaggavaṇṇanā

 

  393. “Aya pana yathāvutto mama vādo  aviparītova, tasseva aviparītabhāvo ima magga paipajjitvā  aparappaccayato jānitabbo”ti eva aviparītabhāvāvabodhanattha.  Pāḷiya “atthi kassapāti-ādīsu aya yojanā– ya magga  paipanno sāmayeva attapaccakkhato eva ñassati dakkhati “samao  gotamo vadanto yuttapattakāle tathabhāvato bhūta, ekasena hitāvahabhāvato  attha, dhammato anapetattā dhamma, vinayayogato, paresañca vinayanato  vinaya vadatī”ti, so mayā saya abhiññā sacchikatvā pavedito  sakalavaṭṭadukkhanissaraabhūto atthi kassapa maggo, tassa ca  adhigamūpāyabhūtā pubbabhāgapaipadāti, tena “samao gotamo ime  dhamme anavasesa pahāya vattatī”ti-ādi nayappavatto vādo kenaci  asampakampito yathābhūta sīhanādoti dasseti. Dakkhatīti  cettha ssati-saddena padasiddhi “yatra hi nāma sāvako evarūpa  ñassati vā dakkhati vā sakkhi karissatī”ti-ādīsu viya. 

 “Evameta yathābhūta sammappaññāya passatī”ti-ādi suttapadesu  (a. ni.  3.134) viya ca maggañca paipadañca ekato  katvā dassento. “Ayamevāti sāvadhāraavacana maggassa  puthubhāvapaikkhepattha, sabba-ariyasādhāraabhāvadassanattha, sāsane  pākaabhāvadassanatthañca. Tenāha “ekāyano aya bhikkhave maggo  sattāna visuddhiyā”ti (dī. ni. 2.373 ma. ni. 1.106  sa. ni.  5.367 384). 

 “Eseva maggo natthañño, dassanassa visuddhiyā”ti, (dha.  pa. 274)– 

          “Ekāyana (pg.2.354) jātikhayantadassī, 

          Magga pajānāti hitānukampī. 

          Etena maggena atari su pubbe, 

         Tarissanti ye ca taranti oghan”ti. (sa. ni.   5.384 409 cūḷani. 107 211 netti. 170) ca– 

  Sabbesu ceva suttapadesesu, abhidhammapadesesu (vibha.  355) ca ekovāya maggo pākaoti. 

 

 Tapopakkamakathāvaṇṇanā

 

  394. Tapoyeva upakkamitabbato, ārabhitabbato  tapopakkamāti āha “tapārambhāti, ārambhanañcettha  tapakaraamevāti dasseti “tapokammānīti iminā.  Samaakammasakhātāti samaehi kattabbakammasaññitā.  Brāhmaakammasakhātāti etthāpi eseva nayo.  Niccoloti nissaṭṭhacolo sabbena sabba paikkhittacolo.  Cela, coloti ca pariyāyavacana. Koci  chinnabhinnapaapilotikadharopi dasantayuttassa vatthassa abhāvato  “niccolo”ti vattabbata labheyyāti ta nivattetu “naggo”ti  vutta, naggiyavatasamādānena sabbathā naggoti attho.  Lokiyakulaputtācāravirahitatāva vissaṭṭhācāratāti dasseti  “uccārakammādīsūti-ādinā. Katha virahitoti āha  hitakovāti-ādi, idañca nidassanamatta vamitvā  mukhavikkhālanādi-ācārassapi tena vissaṭṭhattā. Apalikhatīti  udakena adhovanato apalihati. So kira daṇḍaka “satto”ti  paññapeti, tasmā ta paipada pūrento eva karotīti vutta “uccāra  vāti-ādi. Tattha apalikhatīti apakasati. 

 “Ehi bhadanto”ti vutte upagamanasakhāto vidhi  ehibhaddanto, ta caratīti ehibhaddantiko  ruhisaddena  cettha taddhitasiddhi yathā “ehipassiko”ti, (ma. ni. 1.74)  tappaikkhepena na-ehibhaddantiko, tadevattha dasseti  “bhikkhāgahaatthan”ti-ādinā. Na etīti na  āgacchati. Eva natiṭṭhabhaddantikoti etthāpi. Samaena nāma  sayavacanakareneva bhavitabba, na paravacanakarenāti adhippāyena  tadubhayampi …pe… na karoti. Puretaranti ta hāna attanā  upagamanato pahamatara, ta kira so “bhikkhunā nāma yādicchakī  (pg.2.355) eva bhikkhā gahetabbā”ti adhippāyena na gahāti.  Uddissakata pana “mama nimittabhāvena bahū khuddakā pāṇā  saghāṭamāpāditā”ti adhippāyena nādhivāseti. Nimantanampi  “eva tesa vacana kata bhavissatī”ti adhippāyena na sādiyati.  Kumbhīti pakkabhikkhāpakkhittakumbho. Ukkhalīti  bhikkhāpacanakumbho. Pacchīti bhikkhāpakkhittapiaka.  Tatopīti kumbhīkaopitopi. Kumbhīādīsupi so  sattasaññīti āha “kumbhīkaopiyo”ti-ādi. “Aya  man”ti-ādīsupi eseva nayo. Antaranti ubhinnamantarāḷa. 

 Kabaantarāyoti ālopassa antarāyo. Etthāpi so  sattasaññī. Purisantaragatāyāti purisasamīpagatāya.  Rati-antarāyoti kāmaratiyā antarāyo. Gāmasabhāgādivasena  sagamma kittenti etissāti sakitti. Tathā  sahaataṇḍulādisañcayo tena katabhattamidhādhippetanti vutta  “sakittetvā katabhattesūti. Majjhimanikāye  mahāsīhanādasuttantaṭīkāya pana ācariyeneva eva vutta  “sakittayanti etāyāti sakitti, gāmavāsīhi samudāyavasena  kiriyamānakiriyā, ettha pana bhattasakitti adhippetāti āha  ‘sakittetvā katabhattesū’ti”. Ida pana tassa ukkaṭṭhapaipadāti  dasseti “ukkaṭṭho”ti-ādinā. Yathā cettha, eva  “na-ehibhaddantiko”ti-ādīsupi ukkaṭṭhapaipadādassana veditabba.  Sāsaddo sunakhapariyāyo. Tassāti sunakhassa.  Tatthāti tasmi hāne. Samūhasamūhacārinīti  saghasaghacārinī. Manussāti veyyāvaccakaramanussā. 

 Sovīrakanti kañjika. “Loasovīrakan”ti keci,  tadayuttameva, “sabbasassasambhārehi katan”ti vuttattā.  Loasovīrakañhi sabbamacchamasapupphaphalādisambhārakata.  Surāpānamevāti majjalakkhaappattāya surāya pānameva.  Merayampettha sagahita lakkhaahārena, ekasesanayena vā.  Sabbesupīti sāvajjānavajjesupi kañjikasurādīsu. Ekāgārameva  bhikkhācariyāya upagacchatīti ekāgāriko. Nivattatīti  paccāgacchati, sati bhikkhālābhe taduttari na gacchatīti vutta hoti.  Ekālopeneva vattatīti ekālopiko. Dīyati etāyāti  datti, dvatti-ālopamattaggāhi khuddaka bhikkhādānabhājana. Tenāha  “khuddakapātīti. Aggabhikkhanti anāmaṭṭhabhikkha   samābhisakhatatāya vā uttamabhikkha. Abhuñjanavasena eko  (pg.2.356) ho etassāti ekāhiko, āhāro, ta āhāra āhāretīti attho.  So pana atthato ekadivasalaghakoti vutta  “ekadivasantarikan”ti. Esa nayo  “dvāhikan”ti-ādīsupi. Apica ekāha abhuñjitvā ekāha  bhuñjana, ekāhavāro vā ekāhika. Dvīha abhuñjitvā dvīha  bhuñjana, dvīhavāro vā dvāhika. Sesadvayepi aya nayo. Ukkaṭṭho  hi pariyāyabhattabhojaniko dvīha abhuñjitvā ekāhameva bhuñjati. Eva  sesadvayepi. Majjhimāgamaṭīkāya pana “ekāha antarabhūta  etassa atthīti ekāhika. Sesapadesupi esa nayo”ti vutta.  “Therā bhikkhū bhikkhuniyo ovadanti pariyāyenā”ti-ādīsu viya  vārattho pariyāya saddo. Ekāhavārenāti ekāhikavārena.  “Ekāhikan”ti-ādinā vuttavidhimeva paipāṭiyā pavattabhāvena  dassetu pāḷiya “iti evarūpan”ti-ādi vuttanti daṭṭhabba. 

  395. Sāmāko nāma godhumo. Sayajātā  vīhijātīti aropimavīhijāti. Yadeva “vīhī”ti vadanti.  Likhitvāti kasitvā. Silesopīti  kaikārādirukkhaniyyāsopi. Kuṇḍakanti tanutara  taṇḍulasakala, taṇḍulakhaṇḍakanti attho. Odanena kata kañjiya  odanakañjiya. “Vāsitakena piññākena nahāyeyyā”ti-ādīsu  (pāci. 1203) viya piññāka saddo tilapiṭṭhapariyāyo.  Yathāha “piññāka nāma tilapiṭṭha vuccatī”ti.  “Taruakadalikkhandhameva piññākan”ti keci, na gahetabbameta  katthacipi tathā avacanato. 

  396. Saehi saavākehi nibbattitāni  sāṇāni, aññehi missakāni sāṇāni eva masāṇāni  niruttinayena, na chacīvarapariyāpannāni bhagāni. Keci pana  “masāṇāni nāma coavisesānīti parikappetvā massakacoḷānī”ti  pahanti, tadayuttameva porāṇehi tathā avuttattā.  Erakatiṇādīnīti ettha ādisaddena  akkamakacikadalivākādīna sagaho, erakādīhi katāni hi chavāni  lāmakāni dussānīti vattabbata labhanti. Chavasaddo hettha  hīnavācako, purimavikappe pana matasarīravācako.  Chaḍḍitanantakānīti chaḍḍitapilotikāni. Ajinassedanti  ajina, pakati-ajinamigacamma, tadeva majjhe phālitakañce,  ajinassa khipa phālitamupaḍḍhanti ajinakkhipa (pg.2.357)   “Sakhurakantipi vadantī”ti (ma. ni. aṭṭha. 1.155)  papañcasūdaniya vutta, dvinna tiṇṇa vā samuditañce,  ajinakkhipanti tesamadhippāyo. Vinayasavaṇṇanāsu pana  “ajinameva abhedato ajinakkhipan”ti vutta.  Kanditvāti ujjavujjavena kanditvā. “Ganthetvātipi  pāṭho, vaṭṭetvā bandhitvāti attho. Evañhi phalakacīre  nidassana  upapanna hoti. Ya sandhāya vuttanti ajitavādassa  paikiṭṭhatarabhāve upamādassanattha yadeva kesakambala sandhāya  aguttarāgame (a. ni.  3.138) vutta. 

 Tantāvutānīti tanta pasāretvā vītāni.  Paikiṭṭhoti hīno. Kasmāti vutta  “kesakambalo”ti-ādi. Pāḷiya ubbhaṭṭhako”ti etassa  “uddha hitako”ti attho majjhimāgamaṭṭhakathāya  mahāsīhanādasuttavaṇṇanāya (ma. ni. aṭṭha. 1.215) vutto.  Ubbhasaddo hi upari-atthe nepātiko yathā  “ubbhajāṇumaṇḍalan”ti. Anekaparimāṇā, hi nipātā, anekatthā ca. 

 Micchāvāyāmavaseneva ukkuikavatānuyogoti āha  “ukkuikavīriya anuyutto”ti. Na kevala nisinnoyeva  ukkuiko, atha kho gacchantopi …pe… gacchati.  Ayakaṇṭaketi ayomayakaṇṭake. Pakatikaṇṭaketi salākakaṇṭake.  Uccabhūmiya thaṇḍilasaddoti vutta “ucce bhūmiṭṭhāne”ti.  Aya aṭṭhakathāto aparo nayo– thaṇḍilanti samāpakatibhūmi  vuccati “patthaṇḍile pāturahosī”ti-ādīsu viya. Amarakosepi hi  nighaṇṭusatthe vutta “vedī parikkhatā bhūmi, same thaṇḍila  cāture”ti (sattarasamavagge 18gāthāya) tasmā thaṇḍile  anantarahitāya pakatibhūmiya seyyampi kappetīti attho. Ya sandhāya  tattheva nighaṇṭusatthe vutta “yo thaṇḍile vata vasā, sete  thaṇḍilasāyi so”ti (sattarasamavagge 44gāthāya) rajo eva jalla  malīna rajojalla. Tena vutta “sarīran”ti-ādi.  Laddha āsananti nisīditu yathāladdhamāsana. Akopetvāti  aññattha anupagantvā. Tathā cāha “tattheva nisīdanasīlo”ti.  Eva nisīdanto hi ta akopento nāma hoti. Catūsu  mahāvikaesu gūthamevidhādhippetanti vutta “gūtha vuccatīti.  Tañhi āsayavasena virūpa kaattā “vikaan”ti vuccati.  Sāya tatiyanti sāyanhasamayasakhāta tatiyasamaya.  Assāti udakorohanānuyogassa. Pātopadamiva sāyapada  nepātika (pg.2.358)  Anusāralopena pana “sāyatatiyakan”tipi pāṭho  dissati. 

 Ettha ca “acelako hotī”ti-ādīni yāva “thusodaka  pivatī”ti etāni vatapadāni ekavārāni, “ekāgāriko vā  hotī”ti-ādīni pana nānāvārāni, nānākālikāni vā. Tathā  “sākabhakkho vā hotī”ti-ādīni, “sāṇānipi dhāreti,  masāṇānipi dhāretī”ti-ādīni ca. Tathā hettha vā-saddaggahaa,  pi-saddaggahaañca kata. Pi-saddopi idha vikappattho eva daṭṭhabbo.  Purimesu pana vatapadesu tadubhayampi na kata, evañca katvā “acelako  hotī”ti vatvā “sāṇānipi dhāretī”ti-ādivacanassa,  “rajojalladharopi hotī”ti vatvā “udakorohanānuyogamanuyutto  viharatī”ti vacanassa ca avirodho siddho hoti. Atha vā kimettha  avirodhacintāya. Ummattakapacchisadiso hi titthiyavādo. Apica  “acelako hotī”ti ārabhitvā tappasagena sabbampi  aññamaññavirodhameva attakilamathānuyoga dassentena tena  acelakassapena “sāṇānipi dhāretī”ti-ādi vuttanti daṭṭhabba. 

 

 Tapopakkamaniratthakatāvaṇṇanā

 

  397. Sīlasampadādīhīti sīlasampadā,  samādhisampadā, paññāsampadāti imāhi lokuttarāhi sampadāhi.  Vināti virahitattā, vinā vā tāhi na kadācipi sāmañña vā  brahmañña vā sambhavati, tasmā tesa tapopakkamāna niratthakata  dassentoti sapāṭhasesayojanā. Dosaveravirahitanti  dosasakhātaverato virahita. Idañhi dosassa mettāya  ujupaipakkhato vutta. Ya pana ācariyena vutta “dosaggahaena vā  sabbepi jhānapaipakkhā sakilesadhammā gahitā. Veraggahaena  paccatthikabhūtā sattā. Yadaggena hi dosarahita, tadaggena  verarahitan”ti (dī. ni. ṭī. 1.397), tadeta pāḷiya  verasaddasseva vijjamānattā, aṭṭhakathāyañca tadatthameva dassetu  dosasaddassa vuttattā vicāretabba. 

  398. Ettakamattanti naggacariyādimatta.  Pākaabhāvena kāyati attha gametīti pakati, lokasiddhavādo.  Tenāha “pakatikathā esāti. “Mattā  sukhapariccāgā”ti-ādīsu (dha. pa. 290) viya mattāsaddo appatta  antonīta katvā (pg.2.359) pamāṇavācakoti āha “imināti-ādi.  Tena pana pamāṇena pahātabbo eva paipattikkamo pakaraappatto.  Iminā “tapopakkamenā”ti saddantarena vā adhigatoti dasseti  “paipattikkamenāti iminā. Tatoti tasmā  sāmaññabrahmaññassa appamattakeneva paipattikkamena sudukkarabhāvato. Ima  hetusambandha sandhāya “padasambandhena saddhin”ti vutta.  Sabbatthāti sabbavāresu. 

  399. Aññathāti yadi acelakabhāvādinā  sāmañña vā brahmañña vā abhavissa, eva sati suvijānova samao,  suvijāno brāhmao. Yasmā pana tumhe ito aññathāva sāmañña,  aññathā brahmañña vadatha, tasmā dujjānova samao dujjāno brāhmaoti  attho. Tenāha “ida sandhāyāhāti. Ta pakativāda  paikkhipitvāti ya pubbe pākatika sāmañña, brahmaññañca hadaye  hapetvā tena acelakassapena “dukkara sudukkaran”ti vutta, bhagavatā ca  tameva sandhāya “pakati kho esā”ti-ādi bhāsita, tameva idha  pākatikasāmaññabrahmaññavisaya katha paisaharitvā. Sabhāvatova  paramatthato eva samaassa, brāhmaassa ca dujjānabhāva āvikaronto  punapi “pakati kho”ti-ādimāha. Tatrāpīti samaabrāhmaavādepi.  Padasambandhanti hetupadena saddhi pubbāparavākyasambandha. 

 

 Sīlasamādhipaññāsampadāvaṇṇanā

 

  400-1. Paṇḍitoti hetusampattisiddhena paṇḍiccena  samannāgato. Katha uggahesīti paripakkañāṇattā ghae padīpena  viya abbhantare samujjalantena paññāveyyattiyena tattha tattha bhagavatā  desitamattha pariggahanto ta desana upadhāresi. Yasmā uggahesi,  tasmā …pe… viditvāti sambandho. Tassa cāti yo  acelako hoti, yāva udakorohanānuyogamanuyutto viharati, tassa ca.  Tassa ceti vā padacchedo, abhāvitā asacchikatā hoti ceti  yojanā. Tā sampattiyo pucchāmi, yāhi samao ca brāhmao  ca hotīti adhippāyo. Sīlasampadādivijānanatthanti  sīlasampadādivijānanahetu. “Kasmā pucchatī”ti hi vutta.  Atha-saddo cettha kārae. Evamīdisesu.  Sīlasampadāyāti ettha itisaddo ādi-attho,  upalakkhaaniddeso (pg.2.360) vāya, tena “cittasampadāya, paññāsampadāyā”ti  padadvaya sagahāti. Tenāha “sīlacittapaññāsampadāhi aññā”ti.  Imehi ca asekkhasīlādikkhandhattaya sagahitanti vutta  “arahattaphalamevāti. Tattha kāraa dasseti  “arahattaphalapariyosānan”ti-ādinā. Idañhi  kākolokanamiva ubhayāpekkhavacana. 

 

 Sīhanādakathāvaṇṇanā

 

  402. Anuttaranti anaññasādhāraatāya,  anaññasādhāraatthavisayatāya ca anuttara. Mahāsīhanādanti  mahanta buddhasīhanāda. Ativiya accantavisuddhatāya paramavisuddha.  “Paramanti ukkaṭṭha. Tenāha ‘uttaman’ti” ācariyena vutta,  ukkaṭṭhapariyāyo ca paramasaddo atthīti tassādhippāyo.  Sīlamevāti lokiyasīlamattattā sīlasāmaññameva. Yathā  anaññasādhāraa bhagavato lokuttarasīla  savāsanapaipakkhadhammaviddhasanato, eva lokiyasīlampi  anaññasādhāraameva tadanucchavikabhāvena pavattattā. Evañhi “nāha  tatthā”ti pāḷivacana upapanna hoti. “Yāvatā kassapa ariya  parama sīlan”ti ida “sīlassa vaṇṇa bhāsantī”ti ettha  ākāradassana. “Yadida adhisīlan”ti ida pana “tatthā”ti  padadvaye aniyamavacana  “Yadida adhisīlan”ti ca  lokiyalokuttaravasena duvidhampi buddhasīla ekajjha katvā vutta, tasmā  ta-saddenapi ubhayasseva parāmasananti dassetu “tattha sīlepi  paramasīlepīti-ādimāha. Samasamanti samena visesanabhūtena  sīlena samanti attha viññāpetu “mama sīlasamena sīlena mayā  saman”ti vutta. Tasmi sīleti duvidhepi sīle. Iti  imanti eva ima sīlavisaya. Pahamanti uppattikkamato pahama  pavattattā pahamabhūta. 

 Tapatīti kilese santappati, vidhamatīti attho.  “Tadevāti iminā tulyādhikaraasamāsamāha.  Jigucchatīti hīḷeti lāmakato hapeti. Ārakā kilesehīti  katvā niddosattā ariyā. Ārambhavatthuvasenāti  aṭṭhārambhavatthuvasena. Vipassanāvīriyasakhātāti  vipassanāsampayuttavīriyasakhātā. Lokiyamattattā  tapojigucchāva. Maggaphalasampayuttā vīriyasakhātā  tapojigucchāti adhikāravasena sambandho. Sabbukkaṭṭhabhāvato (pg.2.361)  paramā nāma. Yathā yuvino bhāvo yobbana, eva jigucchino bhāvo  jeguccha. Yadida adhijegucchanti sīle viya  lokiyalokuttaravasena duvidhampi buddhajeguccha. Tatthāti  jegucchepi adhijegucchepi. Kammassakatāpaññāti “atthi  dinna, atthi yiṭṭhan”ti-ādi (ma. ni. 1.441 vibha. 793)  nayappavatta ñāṇa. Yathāha vibhage 

  “Tattha katara kammassakatāñāṇa, atthi dinna, atthi  yiṭṭha, atthi huta, atthi sukaadukkaṭāna kammāna phala  vipāko …pe… hapetvā saccānulomika ñāṇa sabbāpi sāsavā  kusalā paññā kammassakatāñāṇan”ti (vibha. 793). 

 Sabbampi hi akusala attano vā hotu, parassa vā, na saka  nāma. Kasmā? Atthabhañjanato, anatthajananato ca. Tathā sabbampi  kusala saka nāma. Kasmā? Anatthabhañjanato, atthajananato ca.  Eva kammassakabhāve pavattā paññā kammassakatāpaññā nāma.  Vipassanāpaññāti maggasaccassa, paramatthasaccassa ca  anulomanato saccānulomikasaññitā vipassanāpaññā, lokiyamattato  paññāva. Itthiligassa napusakaligavipariyāyo idha  ligavipallāso. Yāya adhipaññāti sīle viya  lokiyalokuttaravasena duvidhāpi buddhapaññā. Tatthāti paññāyapi  adhipaññāyapi. Yathāraha parittamahaggatabhāvato vimuttiyeva  nāma. Maggaphalavasena kilesāna samucchindanapaippassambhanāni  samucchedapaippassaddhivimuttiyo. Atha vā sammāvācādiviratīna  adhisīlaggahaena, sammāvāyāmassa adhijegucchaggahaena, sammādiṭṭhiyā  adhipaññāggahaena gahitattā aggahitaggahaena   sammāsakappasatisamādhayo maggaphalapariyāpannā  samucchedapaippassaddhivimuttiyo daṭṭhabbā.  Nissaraavimutti pana nibbānameva. Yā aya  adhivimuttīti sīle vuttanayena duvidhāpi adhivimutti.  Tatthāti vimuttiyāpi adhivimuttiyāpi. 

  403. Ya kiñci janavivittaṭṭhāna  suññāgāramidhādhippeta. Tattha nadantena vinā añño jano  natthīti dassetu “ekakovāti-ādi vutta. Aṭṭhasu  parisāsūti khattiyaparisā,  brāhmaagahapatisamaacātumahārājikatāvatisamārabrahmaparisāti imāsu  aṭṭhasu parisāsu. 

 Tadattha (pg.2.362) majjhimāgamavare mahāsīhanādasuttapadena (ma. ni.  1.150) sādhento “cattārimānīti-ādimāha. Tattha  vesārajjānīti visāradabhāvā,  ñāṇappahāna-antarāyikaniyyānikadhammadesanānimitta kutocipi  asantassanabhāvā nibbhayabhāvāti attho. “Vesārajjan”ti hi  catūsu hānesu sārajjābhāva paccavekkhantassa  uppannasomanassamayañāṇasseta nāma. Aññehi pana asādhāraata  dassetu “tathāgatassa tathāgatavesārajjānīti vutta. “Yathā  vā pubbabuddhāna vesārajjāni puññussayasampattiyā āgatāni, tathā  āgatavesārajjānī”ti vā dutiyassa tathāgatasaddassa tulyādhikaraattā  eva vutta. Aya aṭṭhakathānayo. Neruttikā pana vadanti “samāse  siddhe sāmaññattā, saññāsaddattā ca tathā vuttan”ti. Āsabha  hānanti seṭṭhaṭṭhāna uttamaṭṭhāna. Sabbaññuta paijānanavasena abhimukha  gacchanti, aṭṭhaparisa upasakamantīti vā āsabhā, buddhā, tesa  hānantipi attho. 

 Apica tayo pugavā– gavasatajeṭṭhako usabho,  gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako vā usabho,  vajasahassajeṭṭhako vasabho. Ekagāmakhette vā jeṭṭho usabho,  dvīsu gāmakhettesu jeṭṭho vasabho, sabbagavaseṭṭho sabbattha jeṭṭho  sabbaparissayasaho seto pāsādiko mahābhāravaho asanisatasaddehipi  akampanīyo nisabhoti. Nisabhova idha “usabho”ti  adhippeto. Idampi hi tassa pariyāyavacana. Usabhassa idanti  āsabha, ida pana āsabha viyāti āsabha. Yatheva hi  nisabhasakhāto usabho usabhabalena samannāgato catūhi pādehi pathavi  uppīḷetvā acalaṭṭhānena tiṭṭhati, eva tathāgatopi dasatathāgatabalena  samannāgato catūhi vesārajjapādehi aṭṭhaparisāpathavi uppīḷetvā sadevake  loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati.  Eva tiṭṭhamānova ta āsabha hāna paivijānāti upagacchati na  paccakkhāti attani āropeti. Tena vuttaāsabha hāna  paijānātī”ti. 

 Sīhanāda nadatīti “seṭṭhanāda abhītanāda nadatī”ti  vuttovāyamattho. Atha vā sīhanādasadisa nāda nadati. Ayamattho  khandhavaggasayutte āgatena sīhanādasuttena (sa. ni.  3.78)  dīpetabbo. Yathā vā sīho migarājā parissayāna (pg.2.363)  sahanato, goamahi samattavāraṇādīna hananato ca “sīho”ti vuccati, eva  tathāgato munirājā lokadhammāna sahanato, parappavādāna hananato ca  “sīho”ti vuccati. Eva vuttassa sīhassa nāda nadati. Tattha  yathā migasīho sīhabalena samannāgato sabbattha visārado  vigatalomahaso sīhanāda nadati, eva tathāgatasīho dasatathāgatabalena  samannāgato aṭṭhasu parisāsu visārado vigatalomahaso “iti  rūpan”ti-ādinā (sa. ni.  3.78 a. ni.  8.2) nayena  nānāvidhadesanāvilāsasampanna sīhanāda nadati. Tena vutta  “parisāsu sīhanāda nadatī”ti. 

 Pañha abhisakharitvāti ñātumicchita attha attano  ñāṇabalānurūpa abhisakharitvā. Takhaaññevāti  pucchitakkhaeyeva hānuppattikapaibhānena vissajjeti.  Ajjhāsayānurūpa, atthadhammānurūpañca vissajjanato citta  paritosetiyeva. Assāti samaassa gotamassa. Sotabba  maññantīti aṭṭhakkhaavajjitena navamena khaena labbhamānattā “ya  no satthā sāsati, ta maya sossāmā”ti ādarabhāvajātā  mahanteneva ussāhena sotabba sampaicchitabba maññati.  Kallacittā muducittāti pasādābhivuddhiyā vigatupakkilesatāya  kallacittā muducittā honti. Muddhappasannāti tucchappasannā  niratthakappasannā. Pasannākāro nāma pasannehi kātabbasakkāro,  so duvidho dhammāmisapūjāvasena, tattha āmisapūja dassento  “paṇītānīti-ādimāha. Dhammapūjā pana pāḷiyameva  “tathattāya paipajjantī”ti iminā dassitā. Tathābhāvāyāti  yathābhāvāya yassa vaṭṭadukkhanissaraassa atthāya dhammo desito,  tathābhāvāya. Tadevattha dassetu  “dhammānudhammapaipattipūraatthāyāti vutta.  Dhammānudhammapaipatti hi vaṭṭadukkhanissaraapariyosānā, sā ca  dhammānudhammapaipatti yāya anupubbiyā paipajjitabbā,  paipajjantānañca sati ajjhattikagasamavāye ekasikā tassā  pāripūrīti ta anupubbi dassento “keci  saraesūti-ādimāha. Yathā pūrentā pūretu sakkoti nāma, tathā  pūraa dassetu “sabbākārena pana pūrentīti vutta. 

 Imasmi panokāseti “paipannā ca ārādhentī”ti  sīhanādakiccapāripūriṭṭhapane pāḷipadese. Samodhānetabbāti  sakalayitabbā. Ekacca …pe… passāmīti bhagavato eko  sīhanādo asādhārao aññehi (pg.2.364) appaivattiyo seṭṭhanādo  abhītanādoti katvā. Esa nayo sesesupi. Apara tapassinti  adhikāro. Purimāna dasannanti “ekacca tapassi niraye  nibbatta passāmī”ti vuttasīhanādato paṭṭhāya yāva “vimuttiyā mayha  sadiso natthī”ti vuttasīhanādā purimakāna dasanna sīhanādāna,  niddhārae ceta sāmivacana. Tenāha “ekekassāti.  “Parisāsu ca nadatī”ti ādayo “paipannā ca ma  ārādhentī”ti pariyosānā dasa dasa sīhanādā parivārā.  “Ekacca tapassi niraye nibbatta passāmī”ti hi sīhanāda  nadanto bhagavā parisāsu nadati visārado hutvā nadati, tattha ca  pañha pucchanti, pañha vissajjeti, vissajjanena parassa citta  ārādheti, sutvā sotabba maññanti, sutvā ca bhagavato pasīdanti,  pasannā ca pasannākāra karonti, ya paipatti deseti, tathattāya  paipajjanti, paipannā ca ma ārādhentīti eva parivāretvā  atthayojanā sambhavati. Ayameva nayo sesesupi navasu. 

 “Evan”ti-ādinā yathāvuttāna sīhanādāna sakalayitvā  dassana. Te dasāti “parisāsu ca nadatī”ti ādayo dasa  sīhanādā. Purimāna dasannanti yathāvuttāna mūlabhūtāna  purimakāna dasasīhanādāna. Parivāravasenāti mūli katvā  pacceka parivāravasena yojiyamānā sata sīhanādā. Purimā  ca dasāti mūlamūliyo katvā parivāravasena ayojiyamānā  purimakā ca dasāti eva dasādhika sīhanādasata hoti.  Aññasmi pana sutteti majjhimāgamacūḷasīhanādasuttādimhi  (ma. ni. 1.193) tenāti sakhyāmahattena.  Mahāsīhanādattā ida sutta “mahāsīhanādan”ti vuccati, na pana  majjhimanikāye mahāsīhanādasuttamiva  cūḷasīhanādasuttamupādāyāti adhippāyo. 

 

 Titthiyaparivāsakathāvaṇṇanā

 

  404. Paisedhetvāti tathā bhāvābhāvadassanena  paikkhipitvā. Ya bhagavā pāthikavagge udumbarikasutte (dī.  ni. 3.57) “idha nigrodha tapassī”ti-ādinā upakkilesavibhāga,  pārisuddhivibhāgañca dassento saparisassa nigrodhaparibbājakassa  purato sīhanāda nadati, ta dassetu “idānīti-ādi vutta.  Naditapubbanti udumbarikasutte āgatanayena pubbe  nigrodhaparibbājakassa nadita (pg.2.365)  Tapabrahmacārīti uttamatapacārī,  tapena vā vīriyena brahmacārī. Idanti “rājagahe …pe…  pañha apucchī”ti pāḷiya āgatavacana. Ācariyena (dī. ni.  ṭī. 1.403) pana yathāvutta aṭṭhakathāvacanameva paccāmaṭṭha. Ettha ca  kāma yadā nigrodho pañhamapucchi, bhagavā cassa vissajjesi, na tadā  bhagavā gijjhakūṭe pabbate viharati, rājagahasamīpeyeva udumbarikāya  deviyā uyyāne viharati tattheva tathā pucchitattā, vissajjitattā  ca, tathāpi gijjhakūṭe pabbate bhagavato vihāro na tāva vicchinno, tasmā  pāḷiya “tatra man”ti-ādivacana, aṭṭhakathāyañca “tatra rājagahe  gijjhakūṭe pabbate viharanta man”ti-ādivacana vuttanti imamatthampi  “ya ta bhagavāti-ādinā viññāpetīti daṭṭhabba.  “Gijjhakūṭe pabbate”ti ida tattha katavihāra sandhāya vuttanti  dasseti “gijjhakūṭe mahāvihāre”ti iminā.  Udumbarikāyāti tannāmikāya. Uyyāneti tattha  kataparibbājakārāma sandhāya vadati. Nigrodho nāma  channaparibbājako. Sandhāno nāma pañca-upāsakasataparivāro  anāgāmi-upāsako. Kathāsallāpanti “yagghe gahapati  jāneyyāsi, kena samao gotamo saddhi sallapatī”ti-ādinā (dī.  ni. 3.53) sallāpakatha. Paranti atisayatthe nipāto.  Viyāti padapūraamatte yathā ta “ativiyā”ti.  Andhabālanti paññācakkhunā andha bālajana. Yogeti  naye, dukkhanissaraṇūpāyeti attho. 

  405. Anenāti bhagavatā. Khandhaketi  mahāvagge pabbajjakhandhake (mahāva. 96) ya parivāsa  parivasatīti yojanā. “Pubbe aññatitthiyo bhūtoti  aññatitthiyapubbo”ti (sārattha. ṭī. 76)  ācariyasāriputtattherena vutta. Pahama pabbajja gahetvāva  parivasatīti āha “sāmaerabhūmiya hito”ti. Tanti  dvīhi ākārehi vutta parivāsa. Pabbajjanti “ākakhati  pabbajja, ākakhati upasampadan”ti ettha vutta pabbajjaggahaa.  “Uttaridirattatiratta sahaseyya kappeyyā”ti (pāci. 51) ettha  dirattaggahaa viya vacanasiliṭṭhatāvaseneva vutta. Yasmā pana  sāmaerabhūmiya hiteneva parivasitabba, na gihibhūtena, tasmā  aparivasitvāyeva pabbajja labhati. Na gāmappavesanādīnīti  ettha ādisaddena  navesiyāvidhavāthullakumārikapaṇḍakabhikkhunigocaratā, sabrahmacārīna ki  karaṇīyesu dakkhānalasāditā, uddesaparipucchādīsu tibbacchandatā,  yassa titthāyatanato (pg.2.366) idhāgato, tassa avaṇṇabhaane attamanatā,  buddhādīna avaṇṇabhaane anattamanatā, yassa titthāyatanato idhāgato,  tassa vaṇṇabhaane anattamanatā, buddhādīna vaṇṇabhaane attamanatāti  imesa sattavattāna sagaho veditabbo. Pūrentena parivasitabbanti  yadā parivasati, tadā pūramānena parivasitabba.  Aṭṭhavattapūraenāti yathāvuttāna aṭṭhanna vattāna pūraena.  Etthāti parivāse, upasampadāya vā. Ghasitvā koṭṭetvāti  ajjhāsayavīmasanavasena suvaṇṇa viya ghasitvā koṭṭetvā.  Pabbajjāyāti nidassanamatta. Upasampadāpi hi tena sagayhati. 

 “Gaamajjhe nisīditvāti upasampadākammassa  gaappahonakāna bhikkhūna majjhe saghatthero viya tassa anuggahattha  nisīditvā”ti (dī. ni. ṭī. 1.405) ācariyena vutta, idāni  pana bahūsupi potthakesu “ta nisīdāpetvāti kāritavasena  pāṭho dissati. Aciramupasampannassa assāti  acirūpasampanno, atthamatta pana dassetu “upasampanno hutvā  naciramevāti āha. Kāyacittavivekāva idhādhippetā  upadhivivekattha paipajjanādhikārattāti vutta “kāyena ceva cittena  cāti. Vūpakaṭṭhoti vivitto. Tādisassa sīlavisodhane  appamādo avuttasiddhoti kammaṭṭhāne appamādameva dasseti.  Pesitacittoti nibbāna pati pesitacitto, tanninno tappoo  tappabbhāroti vutta hoti, evabhūto ca tathā anapekkhatāya  vissajjitakāyo nāmāti adhippāyamāvikātu  “vissaṭṭha-attabhāvo”ti vutta. Attāti cettha citta  vuccati rūpakāyassa avisayattā. Yassāti arahattaphalassa.  Jātikulaputtāpi ācārasampannā eva arahattādhigamāya pabbajjāpekkhā  hontīti tepi jātikulaputte teheva ācārakulaputtehi ekasagahe  karonto ācārakulaputtāti āha. Iminā hi  ācārasampannā jātikulaputtāpi sagahitā honti.  Ācārasampannānamevādhippetabhāvo ca “sammadevā”ti saddantarena  viññāyati. “Otiṇṇomhi jātiyā”ti-ādinā nayena hi  savegapubbika yathānusiṭṭha pabbajja sandhāya “sammadevā”ti vutta.  Tenāha “hetunāva kāraenevāti. Tattha hetunāti nayena  upāyena. Kāraenevāti tabbivaraavacana (pg.2.367)  Tanti  arahattaphala. Tadeva hi “anuttara brahmacariyapariyosānan”ti  vattumarahati aññesa tathā abhāvato. “Yatasaddā niccasambandhā”ti  saddanayenapi tadattha dasseti “tassa hīti-ādinā.  “Yassatthāya …pe… pabbajjantī”ti pubbe vuttassa tassa  arahattaphalassa atthāya kulaputtā pabbajanti, tasmā  arahattaphalamidhādhippetanti viññāyatīti adhippāyo. Natthi paro  jano tathā sacchikarae paccayo yassāti aparappaccayo, ta.  Upa-saddo viya sa-saddopi dhātusaddānuvattakoti vutta  “pāpuitvāti, patvā adhigantvāti attho. Upa-saddo  vā dhātusaddānuvattako, sa-saddo pana dhātuvisesakoti āha  “sampādetvāti, asekkhā sīlasamādhipaññāyo nipphādetvā,  paripūretvāvāti attho. 

 Niṭṭhāpetunti nigamanavasena pariyosāpetu.  “Brahmacariyapariyosāna …pe… vihāsī”ti iminā eva hi  arahattanikūṭena desanā pariyosāpitā, ta pana nigametu  “aññataro …pe… ahosīti dhammasagāhakehi vutta.  Ekatova idha aññataro, na pana nāmagottādīhi apākaato.  Arahantānanti ubbāhane ceta sāmivacana. Tathā ubbāhitattā ca  tesamabbhantaroti attho āpannoti adhippāya dassento  “bhagavato”ti-ādimāha. Keci pana eva vadanti–  arahantānanti ceta sambandheyeva sāmivacana, ato cettha saha  pāṭhasesena adhippāyamattha dassetu “bhagavato”ti-ādi vuttanti.  Ya panettha atthato na vibhatta, ta suviññeyyameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthappakāsaniyā mahāsīhanādasuttavaṇṇanāya līnatthapakāsanā. 

 

  Mahāsīhanādasuttavaṇṇanā niṭṭhitā. 

 

 

  9. Poṭṭhapādasuttavaṇṇanā

 

 Poṭṭhapādaparibbājakavatthuvaṇṇanā

 

  406. Eva (pg.2.368) mahāsīhanādasutta savaṇṇetvā idāni  poṭṭhapādasutta savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva  vibhāvetu, mahāsīhanādasuttassānantara sagītassa suttassa  poṭṭhapādasuttabhāva vā pakāsetu “eva me suta …pe…  sāvatthiyanti poṭṭhapādasuttan”ti āha. “Sāvatthiyan”ti ida  samīpatthe bhummanti dassetu “sāvatthi upanissāyāti vutta,  cīvarādipaccayapaibaddhatāya upanissaya katvāti attho. Jeto  nāma rājakumāro, tena ropitattā savaḍḍhitattā paripālitattā jetassa  vana upavananti atthamāha “jetassa kumārassa vane”ti.  Sudatto nāma gahapati anāthāna piṇḍassa dāyakattā  anāthapiṇḍiko. Tena jetassa hatthato  aṭṭhārasahiraññakoisantharaena ta kiitvā aṭṭhārasahiraññakoṭīheva  senāsana kārāpetvā aṭṭhārasahiraññakoṭīheva vihāramaha niṭṭhāpetvā eva  catupaññāsahiraññakoipariccāgena so ārāmo buddhappamukhassa  bhikkhusaghassa niyyātito. Tenāha “anāthapiṇḍikena  gahapatinā ārāmo kārito”ti. Pupphaphalapallavādiguasampattiyā,  pāṇino nivāsaphāsutādinā vā visesena pabbajitā tato tato  āgamma ramanti anukkaṇṭhitā hutvā nivasanti etthāti ārāmo.  Atha vā yathāvuttaguasampattiyā tattha tattha gatepi attano  abbhantare ānetvā rametīti ārāmo. 

 Phoo yassa pādesu jātoti poṭṭhapādo. Phoo poṭṭhoti  hi pariyāyo. Paribbājako duvidho channaparibbājako,  acchannaparibbājako ca. Tattha acchannaparibbājakopi acelako  ājīvakoti duvidho. Tesu acelako sabbena sabba naggo,  ājīvako pana upari ekameva vattha upakacchakantare pavesetvā  pariharati, heṭṭhā naggo. Aya pana duvidhopesa na hotīti vutta  “channaparibbājako”ti, vatthacchāyāchādanapabbajjūpagatattā  channaparibbājakasakhya gatoti attho  Brāhmaamahāsāloti  mahāvibhavatāya mahāsārata patto brāhmao. Gaṇācariyoti  (pg.2.369) sāpekkhatāya samāso. Samayanti sāmaññaniddeso,  ekasesaniddeso vā, ta ta samayanti attho. Pavadantīti  pakārato vadanti, attanā attanā uggahitaniyāmena yathā tathā samaya  vadantīti attho. Tārukkhoti tassa nāma. Pabhuti  saddena todeyyajāṇusoṇīsoadaṇḍakūṭadantādike sagahāti,  ādisaddena pana channaparibbājakādike. Tinduko nāma  kāḷakkhandharukkho. Cīranti panti. Tindukā cīra ettha  santīti tindukacīro. Tathā ekā sālā etthāti  ekasālako. Bhūtapubbagatiyā tamattha vitthārato dassento  “yasmāti-ādimāha. Iti katvāti iminā kāraena.  “Tasmin”ti-ādinā yathāpāṭha vibhatyantadassana. 

 Anekākārānavasesañeyyatthavibhāgato, aparāparuppattito ca  bhagavato ñāṇa loke patthaamiva hotīti vutta “sabbaññutaññāṇa  pattharitvāti, yato tassa ñāṇajālatā vuccati. Veneyyāna  tadantogadhabhāvo heṭṭhā vuttova. Veneyyasattapariggahanattha samannāhāre  kate pahama nesa veneyyabhāveneva upaṭṭhāna hoti, atha  saraagamanādivasena kiccanipphatti vīmasīyatīti āha “kinnu  kho bhavissatīti upaparikkhanto”ti. Nirodhanti  saññānirodha. Nirodhā vuṭṭhānanti tato nirodhato vuṭṭhāna  saññuppatti. Sabbabuddhāna ñāṇena sasanditvāti yathā te  nirodha, nirodhato vuṭṭhānañca byākarisu, byākarissanti ca, tathā  byākaraavasena sasanditvā. Katipāhaccayenāti dvīhatīhaccayena.  Pāḷiyameva hi imamattha vakkhati. Saraa gamissatīti  “saraa”miti gamissati. “Hatthisāriputtoti  hatthisārino putto”ti (dī. ni. ṭī. 1.406) ācariyena vutta.  Adhunā pana “citto hatthisāriputto” tveva pāṭho dissati,  citto nāma hatthācariyassa puttoti attho. 

 Surattadupaṭṭanti rajanena sammā ratta digua antaravāsaka  parivattanavasena nivāsetvā. “Yugandharapabbata  parikkhipitvāti ida parikappavacana “tādiso atthi ce, ta  viyā”ti. Meghavaṇṇanti rattameghavaṇṇa,  sañjhāpabhānurañjitameghasakāsanti attho. Pahamena cettha  saṇṭhānasampatti dasseti, dutiyena vaṇṇasampatti.  Ekasavaragatanti vāmasavarappavatta. Tathā hi  suttanipātaṭṭhakathāya vagīsasuttavaṇṇanāya vutta “ekasanti  (pg.2.370) ca vāmasa pārupitvā hitasseta adhivacana. Yato yathā vāmasa  pārupitvā hita hoti, tathā cīvara katvāti evamassattho  veditabbo”ti [su. ni. aṭṭha. nigrodhakappasutta (vagīsasutta)  vaṇṇanā] tattha etanti “ekasa cīvara katvā”ti vacana.  Yatoti yathāvuttavacanassa pārupitvā hitasseva adhivacanattā  evamassa attho veditabboti sambandho. Paccagghanti eka katvā  anadhiṭṭhitakāle pāṭekka mahaggha, paccaggha vā abhinava, abbhuhe  takhae nibbattanti attho. Purimañcettha atthavikappa keci na  icchati. Tathā hi ācariyeneva udānaṭṭhakathāya vutta  “paccaggheti abhinave, pacceka mahagghatāya paccaggheti keci, ta na  sundara. Na hi buddhā bhagavanto mahaggha paiggahanti, paribhuñjanti  cā”ti, idhāpi tena pacchimoyeva atthavikappo gahito.  Abhinavatāya “paccagghan”ti ca ida ādito tathā laddhavohārena,  anaññaparibhogatāya ca vutta, tathā vā satthu adhiṭṭhānena ta patta  sabbakāla “paccagghan”tveva vuccati. Selamayapattanti  muggavaṇṇasilāmaya catumahārājadattiya patta. Ayameva hi bhagavatā  niccaparibhutto patto samacittasuttavaṇṇanādīsupi (a. ni.  aṭṭha. 2.2.37) tathā vuttattā. 

  407. Attano rucivasena ajjhāsayavasena, na  parehi ussāhitoti adhippāyo. “Atippagabhāvameva  disvāti ca ida bhūtakathana na tāva bhikkhācaraavelā sampattāti  dassanattha. Bhagavā hi tadā kālasseva vihārato nikkhanto  “vāsanābhāgiyāya dhammadesanāya poṭṭhapāda anuggahissāmī”ti.  Pāḷiya atippago khoti ettha “pago”ti ida  kaccāyanamatena pa-iccupasaggato o-kāraga-kārāgamane siddha.  Pa-saddoyeva pāto-attha vadati. Aññesa pana saddavidūna matena  pātopadamiva nepātika. Teneva tattha tattha aṭṭhakathāsu (dī.  ni. aṭṭha. 3.1) vutta “atippago khoti ativiya pāto”ti.  Apica pahama gacchati divasabhāvena pavattatīti pagoti nibbacana  iminā dassita. Duvidho khalusaddo viya hi pagoti saddo  nāmanipātopasaggavasena tividho. Evañhi idha “atippagabhāvameva  disvā”ti vacana upapanna hoti. 

 Yanūnāti (pg.2.371) esa nipāto aññattha sasayaparidīpano, idha  pana sasayapatirūpakaparidīpanova. Kasmā “sasayaparidīpane”ti  vutta, nanu buddhāna sasayo natthīti āha “buddhānañcāti-ādi.  Sasayo nāma natthi bodhimūle eva tassa samugghāṭitattā.  Parivitakkapubbabhāgoti adhippetakiccassa pubbabhāge  pavattaparivitakko. Esāti “karissāma, na  karissāmā”ti-ādiko esa cittācāro sabbabuddhāna labbhati  sambhavati vicāraavaseneva pavattanato, na pana sasayavasena.  Tenāhāti yenesa sabbabuddhāna labbhati, tena bhagavā evamāhāti  imameva pāḷi imassa atthassa sādhaka karoti. Aya  aṭṭhakathāto aparo nayo– yanūnāti parikappane nipāto.  “Upasakameyyan”ti kiriyāpadena vuccamānoyeva hi attho anena  jotīyati. Tasmā aha yanūna yadi pana upasakameyya sādhu vatāti  yojanā. “Yadi panā”ti idampi tena samānatthanti vutta  “yadi panāhanti attho”ti. 

  408. Assāti paribbājakaparisāya.  Uddhagamanavasenāti unnatabahulatāya uggantvā uggantvā  pavattanavasena. Disāsu patthaavasenāti vipulabhāvena  bhūtaparamparāya sabbadisāsu pattharaavasena. Ettha ca pāḷiya yathā  unnatapāyo saddo unnādo, eva vipulabhāvena uparūpari pavattopi  unnādoyevāti tadubhaya ekajjha katvā “unnādiniyāti vutta,  puna tadubhayameva vibhāga katvā “uccāsaddamahāsaddāyāti.  Ato pāḷinayānurūpameva attha vivaratīti daṭṭhabba. Idāni  paribbājakaparisāya uccāsaddamahāsaddatākāraa, tassa ca pavatti-ākāra  dassento “tesañhīti-ādimāha. Bālātapeti  abhinavuggatasūriyātape. Kāmassādo nāma kāmaguassādo.  Bhavassādo nāma kāmarāgādisahagato bhavesu assādo. 

 Sūriyuggamane khajjopanamiva nippabhata sandhāya vutta  “khajjopanakūpamā jātāti. Lābhasakkāropi no  parihīnoti attho bāverujātakena (jā. 1.4.154)  dīpetabbo. Parisadosoti parisāya pavattadoso. 

  409. Saṇṭhapesīti saññamanavasena sammadeva  hapesi. Saṇṭhapanañcettha tiracchānakathāya aññamaññasmi agāravassa  cajāpanavasena ācārasikkhāpana (pg.2.372)  yathāvuttadosassa nigūhanañca hotīti  āha “sikkhāpesīti-ādi. Nanti parisa.  Appasaddanti nissadda uccāsaddamahāsaddābhāva. “Eko  nisīdatīti-ādi atthāpattidassana. Vuddhinti  lābhaguavuddhi. Patthayamānoti patthayanahetu. Mānante hi  lakkhae, hetumhi ca icchanti saddavidū. Idāni tamattha vitthāretu  “paribbājakā kirāti-ādi āraddha. Aparaddhanti  aparajjhita. Nappamajjantīti pamāda na āpajjanti, na agārava  karontīti vutta hoti. 

  410. No āgate ānandoti amhāka bhagavati  āgate ānando pīti hoti. “Cirassa kho bhante bhagavā ima  pariyāyamakāsī”ti vacana pubbepi tattha āgatapubbattā vuttavacanamiva  hotīti codana samuṭṭhāpetvā pariharanto “kasmā  āhāti-ādimāha. Piyasamudācārāti piyālāpā.  Tasmāti tathā piyasamudācārassa pavattanato. Na kevala  ayameva, atha kho aññepi pabbajitā yebhuyyena bhagavato apaciti  karontevāti tadaññesampi bāhullakammena tadattha sādhetu  “bhagavantañhīti-ādi vutta. Tattha kāraamāha  “uccākulīnatāyāti  mahāsammatarājato paṭṭhāya  asambhinnakhattiyakulatāyāti attho. Tathā hi soadaṇḍena vutta  “samao khalu bho gotamo uccākulā pabbajito  asambhinnakhattiyakulā”ti, (dī. ni. 1.304) tena sāsane  appasannānampi kulagāravena bhagavati apaciti dasseti. Etasmi  antare kā nāma kathāti yathāvuttaparicchedabbhantare kīdisā nāma  kathā. Vippakatāti āraddhā hutvā apariyositā. “Kā  kathā vippakatā”ti pana vadanto atthato tassā pariyosāpana  paijānāti nāma. Kā kathāti ca avisesacodanā, tasmā yassā  tassā sabbassāpi kathāya pariyosāpana paiññāta hoti, tañca  paijānana padesaññuno avisayanti āha “yāva …pe…  sabbaññupavāraa pavāresīti. Esāti paribbājakaparisāya  kathitā rājakathādikā. Nissārāti niratthakabhāvena  sārarahitā. 

 

 Abhisaññānirodhakathāvaṇṇanā

 

  411. “Tiṭṭhatesā”ti etassa āpannamattha dassento  “sace”ti-ādimāha. Sukāraanti sundara atthāvaha  hitāvaha kāraa. Yatthāti aññatarissa (pg.2.373) sālāya.  Nānātitthasakhātāsu laddhīsu niyuttāti  nānātitthiyāiyasaddena. Ūikasaddena vā ka-kārassa ya-kāra  katvā yathā “antiyo”ti. “Aya ki vadati aya ki  vadatī”ti kutūhala kolāhalamettha atthīti kotūhalā, sā eva  sālā kotūhalasālāti āha “kotūhaluppattiṭṭhānato”ti.  Upasaggamatta dhātvatthānuvattanato. Saññāsīsenāya desanā,  tasmā saññāsahagatā sabbepi dhammā gayhanti, tattha pana citta  padhānanti vutta “cittanirodhe”ti. Pahānavasena pana  accantanirodhassa tehi anadhippetattā, avisayattā ca  “khaikanirodhe”ti āha. Kāma sopi tesa avisayova,  atthato pana nirodhakathā vuccamānā tattheva tiṭṭhati, tasmā  atthāpattimatta pati tathā vuttanti veditabba. Tassāti  abhisaññānirodhakathāya. “Kittighoso”ti ‘aho  buddhānubhāvo, bhavantarapaicchannampi kāraa eva hatthāmalaka viya  paccakkhato dasseti, sāvake ca edise savarasamādāne patiṭṭhāpetī’ti  thutighoso yāva bhavaggā pattharatīti. Ācariyena vutta.  Idāni pana “sakalajambudīpe bhagavato kathākittighoso pattharatī”ti  pāṭho dissati. Paibhāgakiriyanti paḷāsavasena paibhāgabhūta  payoga. Bhavantarasamayanti tatra tatra vuṭṭhānasamaya  abhūtaparikappita kiñci ussāriyavatthu attano samaya katvā kathenti.  Kiñcideva sikkhāpadanti “ekamūlakena bhavitabba, ettaka  vela ekasmiyeva hāne nisīditabban”ti evamādika kiñcideva  kāraa sikkhākoṭṭhāsa katvā paññapenti. Nirodhakathanti  nirodhasamāpattikatha. 

 Tesūti kotūhalasālāya sannipatitesu  nānātitthiyasamaabrāhmaesu. Ekacceti eke. Purimoti  “ahetū appaccayā purisassa saññā uppajjantipi  nirujjhantipī”ti-ādinā vuttavādī. Etthāti catūsu vādīsu.  Yvāya idha uppajjatīti sambandho. Samāpattinti  asaññībhavāvaha vāyokasiaparikamma, ākāsakasiaparikamma vā  rūpāvacaracatutthajjhānasamāpatti, pañcamajjhānasamāpatti vā.  Nirodheti heṭṭhā vuttanayena saññānirodhe. Hetu  apassantoti yena hetunā asaññībhave saññāya nirodho sabbaso  anuppādo, yena ca tato cutassa idha pañcavokārabhave  (pg.2.374) saññāya uppādo, tadubhayampi hetu avisayatāya apassanto. 

 Dutiyoti “saññā hi bho purisassa attā”ti-ādinā  vuttavādī. Nanti pahamavādi. Nisedhetvāti “na kho  pana meta bho eva bhavissatī”ti eva paikkhipitvā.  Migasigatāpasassāti evanāmakatāpasassa. Tassa kira matthake  migasigākārena dve cūḷā uṭṭhahisu, “isisigo”tipi tassa nāma.  Asaññakabhāvanti muñchāpattiyā kiriyāmayasaññāvasena  vigatasaññibhāva. Vakkhati hi “visaññī hutvā”ti.  Cattālīsanipāte āgatanayena migasigatāpasavatthu sakhepato  dassetu “migasigatāpaso kirāti-ādi vutta.  Vikkhambhanavasena kilesāna santāpanato attantapo.  Dukkaratapatāya ghoratapo tibbatapo. Nibbisevanabhāvāpādanena  sabbaso milāpitacakkhāditikkhindriyatāya paramadhitindriyo.  Sakkavimānanti paṇḍukambalasilāsana sandhāyāha. Tañhi  tathārūpapaccayā kadāci uha, kadāci thaddha, kadāci calita hoti.  “Sakka …pe… patthetīti ayoniso cintetvā pesesi.  Bhaggoti bhañjitakusalajjhāsayo, adhunā pana “laggo”ti  pāṭha likhanti. Tena dibbaphassenāti  hatthaggahaamattadibbaphassena. Tanti tathā saññāpailābha.  Evamāhāti eva “saññā hi bho purisassa attā”ti-ādinā  ākārena saññānirodhamāha. Imināva nayena ito paresupi dvīsu  hānesu pāḷimāharitvā yojanā veditabbā. 

 Tatiyoti “santi hi bho samaabrāhmaṇā”ti-ādinā  vuttavādī. Āthabbaapayoganti āthabbaavedavihita  āthabbaikāna visaññibhāvāpādanappayoga. Upakaḍḍhana āharaa.  Apakaḍḍhana apaharaa  Āthabbaa payojetvāti  āthabbaavede āgata aggijuhanapubbaka mantapada payojetvā  sīsacchinnatādidassanena saññānirodhamāha. Tassāti yassa  sīsacchinnatādi dassita, tassa. 

 Catutthoti “santi hi bho devatā mahiddhikā”ti-ādinā  vuttavādī. Yakkhadāsīnanti devadāsīna, yā  “yogavatiyo”tipi vuccanti, yoginiyotipi (pg.2.375) pākaṭā.  Madaniddanti surāmadanimittaka supana. Devatūpahāranti  naccanagāyanādinā devatāna pūja. Surāpātinti pātipuṇṇa sura.  Divāti atidivā, ussūreti attho. Tanti tathā  supitvā vuṭṭhahana. Suttakāle devatāna saññāpakaḍḍhanavasena  nirodha samāpannā, pabuddhakāle saññupakaḍḍhanavasena nirodhā  vuṭṭhitāti maññamānoti adhippāyo. 

 Eamūgakathā viyāti imesa paṇḍitamānīna kathā  andhabālakathāsadisī. Cattāro nirodheti aññamaññavidhure  cattāropi nirodhe. Ekena bhavitabbanti ekasabhāveneva  bhavitabba. Na bahunāti na ca aññamaññaviruddhena bahuvidhena  nānāsabhāvena bhavitabba. Tenāpi ekenāti ekasabhāvabhūtena  tenāpi nirodhena. Aññenevāti tehi vuttākārato aññākāreneva  bhavitabba. Soti ekasabhāvabhūto nirodho. Aññatra  sabbaññunāti sabbaññubuddha hapetvā. Idhāti kotūhalasālāya.  Aya nirodho aya nirodhoti dvikkhattu byāpanicchāvacana  satthā attano desanāvilāsena anekākāravokāra nirodha  vibhāvessatīti dassanattha kata. Aho nūnāti ettha  ahoti acchariye nipāto, nūnāti anussarae. Tasmā  aho nūna bhagavāti anaññasādhāraadesanattā bhagavā nirodhampi  aho acchariya katvā ārādheyya maññeti adhippāyo. Aho nūna  sugatoti etthāpi eseva nayo. Acchariyavibhāvanato eva cettha  dvikkhattu āmeitavacana. Acchariyatthopi hesa ahosaddo  anussaraamukheneva poṭṭhapādena gahito. Tasmā vutta  “anussaraatthe nipātadvayan”ti. Tenāti  anussaraatthamukhena pavattanato. “Aho …pe… sugato”ti  vacanena etadahosīti yojanā. “Yatasaddā niccasambandhā”ti  sādhippāya yojana dassetu “yo etesan”ti-ādimāha.  Kāladesapuggalādivibhāgena bahubhedattā imesa nirodhadhammānanti  bahutte sāmivacana, kusalasaddayoge ceta bhummatthe daṭṭhabba. Kusalo  nipuo chekoti pariyāyavacanameta. Aho nūna katheyyāti  acchariya katvā katheyya maññe. So sugatoti sambandho.  Ciṇṇavasitāyāti nirodhasamāpattiya ciṇṇavasībhāvattā.  Sabhāva jānātīti nirodhasabhāva yāthāvato jānāti. 

 

 Ahetukasaññuppādanirodhakathāvaṇṇanā

 

  412. Gharamajjheyeva (pg.2.376) pakkhalitāti yathā gharato  bahi gantukāmā purisā magga anotaritvā gharavivare samatale  vivaagae eva pakkhalana pattā, evasampadamidanti attho.  Asādhārao hetu, sādhārao paccayoti evamādivibhāgo  aññatra vutto, idha pana tena vibhāgena payojana natthi saññāya  akāraabhāvapaikkhepaparattā codanāyāti vutta “kāraasseva  nāman”ti. Ya pana pāḷiya vutta “sahetū hi poṭṭhapāda sappaccayā  purisassa saññā uppajjantipi nirujjhantipī”ti, tattha sahetū  sappaccayā uppajjanti, uppannā pana nirujjhantiyeva, na tiṭṭhantīti  dassanattha “nirujjhantipī”ti vacana, na tu nirodhassa  sahetusapaccayatādassanattha. Uppādoyeva hi sahetuko, na nirodho.  Yadi hi nirodhopi sahetuko siyā, tassapi puna nirodhena bhavitabba  akurādīna puna akurādinā viya, na ca tassa puna nirodho atthi,  tasmā vuttanayeneva pāḷiyā attho veditabbo. Ayañca nayo  khaanirodhavasena vutto. Yo pana yathāparicchinnakālavasena sabbaso  anuppādanirodho, so “sahetuko”ti veditabbo tathārūpāya  paipattiyā vinā abhāvato. Tenāha bhagavā “sikkhā ekā saññā  uppajjati, sikkhā ekā saññā nirujjhatī”ti (dī. ni.  1.412) tato eva ca aṭṭhakathāyampi (dī. ni. aṭṭha.  1.413) vutta “saññāya sahetuka uppādanirodha dīpetun”ti.  Etañhi pāḷivacana, aṭṭhakathāvacanañca anuppādanirodha sandhāya vuttanti  daṭṭhabba. Sikkhāti hetvatthe paccattavacana, ya-kāralopo vā  “sakhyāpi tamhā vanapattā pakkamitabban”ti-ādīsu (ma. ni.  1.192) viya. Hetubhāvo cassā upari āvi bhavissati.  Ekasaddo ca aññapariyāyo, na sakhyāvācī “ittheke sato  sattassā”ti-ādīsu (dī. ni. 1.85-91 94-98 ma. ni.  3.21) viyāti āha “sikkhāya ekaccā saññā  jāyantīti. Sesapadesupi eseva nayo. 

  413. Vitthāretukamyatāti vitthāretukāmatāya.  Pucchāvasenāti kathetukamyatāpucchāvasena,  vitthāretukamyatāpucchāvasenāti vā samāso. “Poṭṭhapādassevāya  pucchā”ti āsakāya “bhagavā avocā”ti pāḷiya vutta.  Saññāya …pe… dīpetu tā dassentoti yojetabba (pg.2.377)  Tatthāti  tassa upari vakkhamānāya desanāya. Tatiyāti  adhipaññāsikkhā āgatāti sambandho. “Aya …pe…  desitoti ettha sammādiṭṭhisammāsakappavasena āgatā. Kasmāti ce?  Pariyāpannattā, sabhāvato, upakārato ca yathāraha paññākkhandhe  avarodhattā sagahitattāti adhippāyo. Tathā hi cūḷavedallasutte  vutta “yā cāvuso visākha sammādiṭṭhi, yo ca  sammāsakappo  ime dhammā paññākkhandhe sagahitā”ti (ma. ni. 1.462) kāmañcettha  vuttanayena tissopi sikkhā āgatā, tathāpi adhicittasikkhāya eva  abhisaññānirodho dassito. Itarā pana tassā sambhārabhāvena  ānītāti ayamattho pāḷivasena veditabbo. 

 Pañcakāmaguikarāgoti pañca kāmakoṭṭhāse ārabbha  uppajjanakarāgo. Asamuppannakāmacāroti vattamānuppannatāvasena  nasamuppanno yo koci kāmacāro, yā kāci lobhuppatti. Adhunā  pana “asamuppannakāmarāgo”ti pāṭho, so ayuttova atthato  viruddhattā. Kāmarāgo cettha visayavasena niyamitattā  kāmaguṇārammaova lobho daṭṭhabbo, kāmacāro pana  jhānanikantibhavarāgādippabhedo sabbopi lobhacāro. Kāmanaṭṭhena,  kāmesu pavattanaṭṭhena ca kāmacāro. Sabbepi hi tebhūmakadhammā  kāmanīyaṭṭhena kāmā. Yasmā ubhayesampi sahacaraañāyena  kāmasaññābhāvo hoti, tasmā “kāmasaññā”ti paduddhāra katvā  tadubhayameva niddiṭṭhanti veditabba. “Tatthāti-ādi  asamuppannakāmacārato pañcakāmaguikarāgassa visesadassana,  asamuppannakāmacārasseva vā idhādhippetabhāvadassana. Kāma  pañcakāmaguikarāgopi asamuppanno eva anāgāmimaggena  samugghāṭīyati, tasmi pana samugghāṭitepi na sabbo rāgo samugghāṭa  gacchati tassa aggamaggena samugghāṭitattā. Tasmā  pañcakāmaguikarāgaggahaena itarassa sabbassa gahaa na hotīti  ubhayatthasādhāraena pariyāyena ubhayameva sagahetvā pāḷiya  kāmasaññāggahaa kata, ato tadubhaya sarūpato, visesato ca dassetvā  sabbasagāhikabhāvato “asamuppannakāmacāro pana imasmi hāne  vaṭṭatīti vutta. Tasmāti asamuppannakāmacārasseva idha  vaṭṭanato ayamattho veditabboti (pg.2.378) yojanā. Tassāti  pahamajjhānasamagino puggalassa. Sadisattāti  kāmasaññādibhāvena samānattā, etena pāḷiya “purimā”ti ida  sadisakappanāvasena vuttanti dasseti. Anāgatā hi idha  “nirujjhatī”ti vuttā anuppādassa adhippetattā. Tasmā  anāgatameva dassetu “anuppannāva nuppajjatīti vutta. 

 Vivekajapītisukhasakhātāti vivekajapītisukhehi saha  akkhātā, na vivekajapītisukhānīti akkhātā. Tasampayuttā hi  saññāyeva idhādhippetā, na vivekajapītisukhāni. Atha vā  vivekajapītisukhakoṭṭhāsikāti attho. Sakhātasaddo hettha  koṭṭhāsattho “adinna theyyasakhāta ādiyeyyā”ti-ādīsu (pārā.  89 91) viya. Kāmacchandādi-oḷārikagappahānavasena  nānatthasaññāpaighasaññāhi nipuatāya sukhumā. Bhūtatāya  saccā. Tadevattha dasseti “bhūtāti iminā.  Sukhumabhāvena, paramatthabhāvena ca aviparītasabhāvāti attho. Eva  byāsavasena yathāpāṭhamattha dassetvā samāsavasenapi yathāpāṭhameva  dassento “atha vāti-ādimāha. Samāsabyāsavasena hi  dvidhā pāṭho dissati.  “Kāmacchandādi-oḷārikagappahānavasenāti iminā  sampayuttadhammāna bhāvanānubhāvasiddhā, saññāya sahasukhumatā  nīvaraavikkhambhanavasena viññāyatīti dasseti. Bhūtatāyāti  sukhumabhāvena, paramatthabhāvena ca aviparītatāya, vijjamānatāya vā.  Vivekajehīti nīvaraavivekato jātehi. Idāni  jhānasamagīvasena vuttassa dutiyapadassa attha dassetu “sā  assāti-ādi vutta. Sabbatthāti sabbavāresu. 

 Samāpajjanādhiṭṭhāna viya vuṭṭhānampijhāne pariyāpanna hoti yathā  ta dhammāna bhagakkhao dhammesu, āvajjanapaccavekkhaṇāni pana na  jhānapariyāpannāni, tasmā jhānapariyāpannameva vasīkaraa gahetvā  “samāpajjanto, adhiṭṭhahanto, vuṭṭhahanto ca sikkhatīti vutta.  Tanti pahamajjhāna. Tena …pe… jhānenāti idampi  “sikkhā”ti etassa savaṇṇanāpada. Tenāti ca hetumhi  karaavacana, pahamajjhānena hetunāti attho. Hetubhāvo cettha jhānassa  vivekajapītisukhasukhumasaccasaññāya uppattiyā sahajātādipaccayabhāvo.  Kāmasaññāya pana nirodhassa upanissayapaccayabhāvova. So ca  kho suttantapariyāyena. Tathā ceva heṭṭhā savaṇṇita (pg.2.379) “tathārūpāya  paipattiyā vinā abhāvato”ti etenupāyenāti yvāya  pahamajjhānatappaipakkhasaññāvasena “sikkhā ekā saññā uppajjati,  sikkhā ekā saññā nirujjhatī”ti ettha nayo vutto, etena nayena.  Sabbatthāti sabbavāresu. 

  414. Idāni ākiñcaññāyatanaparamāya eva saññāya  dassane kāraa vibhāvento “yasmā panāti-ādimāha. Yasmā  idañca …pe… uddhaanti sambandho. Kesa panida agato  sammasananti vutta “aṭṭhasamāpattiyāti-ādi. Agatoti  jhānagato. Idañhi anupadadhammavipassanāya lakkhaavacana.  Anupadadhammavipassanañhi karonto samāpatti patvā agatova sammasana  karoti, na ca saññā samāpattiyā kiñci aga hoti. Atha ca  paneta vutta “idañca saññā saññāti eva agato sammasana  uddhaan”ti, tasmā lakkhaavacanameta. Agatoti vā  avayavatoti attho, anupadadhammatoti vutta hoti. Kalāpatoti  samūhato. Yasmā panettha samāpattivasena tatasaññāna uppādanirodhe  vuccamāne agavasena so vutto hoti, tasmā “idañcā”ti-ādinā  agatova sammasana dassetīti veditabba. Tasmāti  saññāvaseneva agato sammasanassa uddhaattā. Tadevāti  ākiñcaññāyatanameva, na nevasaññānāsaññāyatana tattha  pausaññābhāvato. 

 “Yo”ti vattabbe “yato”ti vuttanti āha “yo  nāmāti yathāādimhī”ti vattabbe “ādito”ti vuccati  atthe pariggayhamāne yathāyuttavibhattiyāva to-saddassa labbhanato.  Nāma-saddo cettha kho-saddo viya vācāsiliṭṭhatāmatta.  Sassedanti saka, attanā adhigatajhāna, tasmi saññā  sakasaññā, sā etassatthīti sakasaññīti vutta  “attano pahamajjhānasaññāya saññavāti. Īkāro cettha  upari vuccamānanirodhapādakatāya sātisayāya jhānasaññāya  atthibhāvajotako daṭṭhabbo. Tenevāha “anupubbena saññagga  phusatīti-ādi. Tasmā tattha tattha sakasaññitāggahaena tasmi  tasmi jhāne sabbaso suciṇṇavasībhāvo dīpitoti veditabba. 

 Lokiyānanti niddhārae sāmivacana, sāmi-atthe eva vā.  Yadaggena hi ta tesu seṭṭha, tadaggena tesampi seṭṭhanti.  Vibhattāvadhi-atthe vā sāmivacana (pg.2.380)  Ettha pana “lokiyānan”ti  visesana lokuttarasamāpattīhi tassa aseṭṭhabhāvato kata. Sesa  “kiccakārakasamāpattīnan”ti pana visesana  akiccakārakasamāpattito tassa aseṭṭhabhāvatoti daṭṭhabba.  Akiccakārakatā cassā “yatheva hi tattha saññā, eva  phassādayopī”ti, “yadaggena hi tattha dhammā  sakhārāvasesabhāvappattiyā pakativipassakāna sammasitu  asakkueyyarūpena hitā, tadaggena heṭṭhimasamāpattidhammā viya  paukiccakaraasamatthāpi na hontī”ti ca aṭṭhakathāsu (visuddhi.  1.287) pausaññākiccābhāvavacanato viññāyati. Svāyamattho  paramatthamañjūsāya nāma Visuddhimaggaṭīkāya āruppakathāya  (visuddhi. ṭī. 1.286) ācariyena savisesa vutto, tasmā tattha  vuttanayeneva veditabbo. Keci pana “yathā heṭṭhimā heṭṭhimā  samāpattiyo uparimāna uparimāna samāpattīna adhiṭṭhānakicca sādhenti,  na eva nevasaññānāsaññāyatanasamāpatti kassacipi adhiṭṭhāna sādheti,  tasmā sā akiccakārikā itarā kiccakārikā”ti vadanti, tadayutta  tassāpi vipassanācittaparidamanādīna adhiṭṭhānakiccasādhanato, tasmā  purimoyeva attho yutto. Kasmā ceta tesamagganti āha  ākiñcaññāyatanasamāpattiyan”ti-ādi. “Itī”ti vatvā  “lokiyāna …pe… aggattāti tassattho vutto,  “aggattā”ti ettha vā nidassanameta. 

 Pakappetīti savidahati. Jhāna samāpajjanto hi  jhānasukha attani savidahati nāma. Abhisakharotīti  āyūhati sampiṇḍeti. Sampiṇḍanattho hi samudāyattho. Yasmā pana  nikantivasena cetanākiccassa matthakappatti, tasmā phalūpacārena kāraa  dassento “nikanti …pe… nāmāti vutta. Imā  ākiñcaññāyatanasaññāti idāni labbhamānā  ākiñcaññāyatanasaññā  Tasamatikkameneva uparijhānatthāya  cetanābhisakharaasambhavato nirujjheyyu. Aññāti  ākiñcaññāyatanasaññāhi aññā. Oḷārikāti tato thūlatarā.  Kā pana tāti āha “bhavagasaññāti.  Ākiñcaññāyatanato vuṭṭhāya eva hi uparijhānatthāya  cetanābhisakharaṇāni bhaveyyu, evañca ākiñcaññāyatanasaññā  nirujjheyyu, vuṭṭhānañca bhavagavasena hoti, tato parampi yāva  uparijhānasamāpajjana, tāva antarantarā bhavagasaññā uppajjeyyu, tā ca  ākiñcaññāyatanasaññāhi oḷārikāti adhippāyo. 

 Cetentovāti (pg.2.381) nevasaññānāsaññāyatanajjhāna eka dve  cittavārepi samāpajjanavasena pakappento eva. Na cetetīti  tathā heṭṭhimajhānesu viya vā pubbābhogābhāvato na pakappeti nāma.  Pubbābhogavasena hi jhāna pakappento idha “cetetī”ti vutto.  Abhisakharontovāti tattha appahīnanikantikatāvasena  āyūhanto eva. Nābhisakharotīti tathā heṭṭhimajhānesu viya  vā pubbābhogābhāvato nāyūhati nāma. “Ahameta jhāna nibbattemi  upasampādemi samāpajjāmī”ti hi eva abhisakharaa tattha  sālayasseva hoti, na anālayassa, tasmā ekadvicittakkhaikampi  jhāna pavattento tattha appahīnanikantikatāya “abhisakharonto  evā”ti vutto. Yasmā panassa tathā heṭṭhimajhānesu viya vā tattha  pubbābhogo natthi, tasmā “na abhisakharotī”ti vutta.  “Imassa bhikkhuno”ti-ādi vuttassevatthassa vivaraa. Tattha  yasmā imassa …pe… atthi, tasmā “na ceteti,  nābhisakharotī”ti ca vuttanti adhippāyo.  Ābhogasamannāhāroti ābhogasakhāto, ābhogavasena vā  cittassa ārammaṇābhimukha, ārammaassa vā cittābhimukha anvāhāro.  “Svāyamattho”ti-ādinā tadevattha upamāya paipādeti.  Puttagharācikkhaenāti puttagharassa ārocananayena. 

 Gantvā ādāya āgatanti sambandho. Pacchābhāgeti  āsanasālāya pacchimadisāya hitassa pitugharassa pacchābhāge.  Tatoti puttagharato. Laddhagharamevāti yatonena bhikkhā  laddhā, tameva ghara puttagehameva. Āsanasālā viya  ākiñcaññāyatanasamāpatti tato pitugharaputtagharaṭṭhāniyāna  nevasaññānāsaññāyatananirodhasamāpattīna upagantabbato. Pitugeha  viya nevasaññānāsaññāyatanasamāpatti amanasikātabbato, majjhe  hitattā ca. Puttageha viya nirodhasamāpatti manasikātabbato,  pariyante hitattā ca. Pitughara amanasikaritvāti pavisitvā  samatikkantampi pitughara amanasikaritvā. Puttagharasseva ācikkhaa  viya eka dve cittavāre samāpajjitabbampi nevasaññānāsaññāyatana  amanasikaritvā parato nirodhasamāpattatthāya eva manasikāro daṭṭhabbo.  Eva amanasikārasāmaññena, manasikārasāmaññena ca upamopameyyatā  vuttā ācikkhaenapi manasikārasseva jotanato. Na hi  manasikārena vinā ācikkhaa sambhavati. 

 Tā (pg.2.382) jhānasaññāti eka dve cittavāre pavattā  nevasaññānāsaññāyatanajhānasaññā. Nirodhasamāpattiyañhi yathāraha  catutthāruppakusalakiriyajavana dvikkhattumeva javati, na taduttari.  Nirujjhantīti sarasavaseneva nirujjhanti, pubbābhisakhārabalena  pana upari anuppādo. Yathā ca jhānasaññāna, eva  itarasaññānampīti āha “aññā cāti-ādi.  Nuppajjanti yathāparicchinnakālanti adhippāyo. So eva  paipanno bhikkhūti yathāvutte saññagge hitabhāvena paipanno bhikkhu,  so ca kho anāgāmī vā arahā vā dvīhi phalehi samannāgamo,  tiṇṇa sakhārāna paippassaddhi, soasavidhā ñāṇacariyā, navavidhā  samādhicariyāti imesa vasena nirodhapaipādanapaipatti paipannoti  attho. Anupubbanirodhavasena cittacetasikāna appavattiyeva  saññāvedanāsīsena “saññāvedayitanirodhan”ti vuttā.  Phusatīti ettha phusana nāma vindana pailaddhīti dasseti  “vindati pailabhatīti iminā. Atthato pana vuttanayena  yathāparicchinnakāla cittacetasikāna sabbaso appavattiyeva. 

 Niratthakatāya upasaggamatta, tasmā saññā icceva attho.  Nirodhapadena anantarika katvā samāpattipade vattabbe tesa dvinnamantare  sampajānapada hapitanti āha “nirodhapadena antarika katvā  vuttan”ti. Tena vutta “anu …pe… attho”ti, tena  ayuttasamāsoya yathārutapāṭhoti dasseti. Tatrāpīti tasmi  yathāpadamanupubbihapanepi aya visesatthoti yojanā.  Sampajānantassāti ta ta samāpatti samāpajjitvā vuṭṭhāya tattha  tattha sakhārāna sammasanavasena pajānantassa puggalassa.  Anteti yathāvuttāya nirodhapaipādanapaipattiyā pariyosāne.  Dutiyavikappe sampajānantassāti sampajānakārino, iminā  nirodhasamāpattisamāpajjanakassa bhikkhuno ādito paṭṭhāya  sabbapāṭihārikapaññāya saddhi atthasādhikā paññā kiccato dassitā  hoti. Tenāha “paṇḍitassa bhikkhuno”ti.  Vacanasesāpekkhā’ napekkhatā dvinna vikappāna viseso. 

 Savaṇṇanokāsānuppattito nirodhasamāpattikathā kathetabbā.  Sabbākārenāti nirodhasamāpattiyā sarūpaviseso, samāpajjanako,  samāpajjanaṭṭhāna, samāpajjanakāraa, samāpajjanākāroti evamādinā  sabbappakārena (pg.2.383)  Tatthāti Visuddhimagge (visuddhi. 1.307)  kathitatovāti kathitaṭṭhānato eva, tevīsatimaparicchedatoti  attho, na idha ta vadāma punaruttibhāvato, ganthagarukabhāvato cāti  adhippāyo. 

 Pāḷiya eva kho ahanti ettha ākārattho  eva-saddo uggahitākāradassananti katvā. Eva  poṭṭhapādāti ettha pana sampaicchanattho tatheva anujānananti katvā.  Tenāha “su-uggatita tayā’ti anujānanto”ti. 

  415. Saññā aggā etthāti saññagga,  ākiñcaññāyatana. Avasesasamāpattīsupi saññagga atthīti  ettha pana saññaggabhāvo “saññaggan”ti vutto, saññāyeva agganti  tulyādhikaraasamāso vā. “Puthūti aya ligavipallāso,  nikāralopo vāti vutta “bahūnīti. “Yathāti  iminā karaappakārasakhāto pakāraviseso gahito, na  pakārasāmaññanti dasseti “pathavīkasiṇādīsūti-ādinā.  “Ida vutta hotīti-ādi tabbivaraa. Jhānāna tāva yutto  karaabhāvo saññānirodhaphusanassa sādhakatamabhāvato, kasiṇāna pana  kathanti? Tesampi so yutto eva. Yadaggena hi jhānāna  nirodhaphusanassa sādhakatamabhāvo, tadaggena kasiṇānampi  tadavinābhāvato. Anekakaraṇāpi ca kiriyā hotiyeva yathā  “aññena maggena yānena dīpikāya gacchatī”ti. 

 Ekavāranti saki. Purimasaññānirodhanti  kāmasaññānirodha, na pana nirodhasamāpattisaññita saññānirodha.  Eka saññagganti eka saññābhūta agga, eko saññaggabhāvo vā  heṭṭhimāya saññāya ukkaṭṭhabhāvato. Saññā ca sā aggañcāti hi  saññagga, na saññāsu agganti. Yathā pana saññā aggo  etthāti saññagga, ākiñcaññāyatana, eva sesajhānampi. Yena  ca nimittena jhāna “saññaggan”ti vutta, tadeva saññāsakhāta  nimitta bhāvalopena, bhāvappadhānena vā idhādhippeta. Dve vāreti  dvikkhattu. Satasahassa saññaggānīti migapadavaañjananiddeso.  Sesakasiesūti kasiṇānameva gahaa nirodhakathāya adhikatattā,  tato eva cettha jhānaggahaenapi kasiajjhānāni eva gahitānīti  veditabba. Yathā “pathavīkasiena karaabhūtenā”ti tadārammaika  jhāna anāmasitvā vutta, eva (pg.2.384) “pahamajjhānena karaabhūtenāti  tadārammaa anāmasitvā vadati. “Itīti-ādinā tadevattha  sagahetvā nigamana karoti. Sabbampīti ekavāra  samāpannajjhānasaññampi. Sagahetvāti sañjānanalakkhaena  tasabhāvānativattanato sagaha katvā, samāpajjanavasena,  sañjānanalakkhaena ca ekatāti vutta hoti. Aparāparanti  punappuna. Bahūni saññaggāni honti. 

  416. Pahamanaye jhānapadaṭṭhāna vipassana vaḍḍhentassa  puggalassa vasena saññāñāṇāni dassitāni. Dutiyanaye pana yasmā  vipassana ussukkāpetvā maggena ghaentassa maggañāṇa uppajjati, tasmā  vipassanāmaggavasena saññāñāṇāni dassitāni. Tatiyanaye ca  yasmā pahamanayo oḷāriko, dutiyanayopi missakoti tadubhaya  asambhāvetvā accantasukhumagambhīra nibbattitalokuttarameva dassetu  maggaphalavasena saññāñāṇāni dassitāni. Tayopete nayā  maggasodhanavasena dassitā. 

 “Aya panettha sāro”ti vibhāvetu tipiakamahāsivattheravādo  ābhato. Tathā hi “arahattaphalasaññāya uppādā”ti-ādinā (dī.  ni. aṭṭha. 1.416) theravādānukūlameva upari attho savaṇṇitoti.  Ime bhikkhūti purimavādino bhikkhū. Tadā  dīghanikāyatanti parivattante ima hāna patvā yathāvuttapaipāṭiyā  tayo naye kathente bhikkhū sandhāya eva thero vadati. Nirodha  pucchitvā tasmi kathite tadanantara saññāñāṇuppatti pucchanto atthato  nirodhā vuṭṭhāna pucchati nāma. Nirodhato ca vuṭṭhāna  arahattaphaluppattiyā vā siyā, anāgāmiphaluppattiyā vā, tattha saññā  padhānā, tadanantarañca paccavekkhaañāṇanti tadubhaya niddhārento thero  “poṭṭhapādo heṭṭhāti-ādimāha. Tattha bhagavāti  ālapanavacana. 

 Yathā maggavīthiya maggaphalañāṇesu uppannesu niyamato  maggaphalapaccavekkhaañāṇāni honti, eva phalasamāpattivīthiya  phalapaccavekkhaañāṇanti vutta “pacchā paccavekkhaañāṇan”ti.  “Ida arahattaphalan”ti paccavekkhaañāṇassa  uppatti-ākāradassana. Ayameva paccayo idappaccayo ma-kārassa  da-kāra katvā. Da-kārenapi pakatipadamicchanti keci saddavidū.  So pana theravāde (pg.2.385) na phalasamādhisaññā evāti āha  “phalasamādhisaññāpaccayāti,  arahattaphalasamādhisahagatasaññāpaccayāti attho. Kirāti  anussaraatthe nipāto. Yathādhigatadhammānussaraapakkhiyā hi  paccavekkhaṇā. Samādhisīsena cettha sabba arahattaphala gahita  sahacaraañāyena, tasmi asati paccavekkhaṇāya asambhavoti pāḷiya  “idappaccayā”ti vutta. Evamidha dīghabhāṇakāna matena  phalapaccavekkhaṇāya ekantikatā dassitā.  Cūḷadukkhakkhandhasuttaṭṭhakathāya pana eva vutta “sā pana na  sabbesa paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati,  eko avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko  nibbānameva. Imāsu pana pañcasu paccavekkhaṇāsu eka vā dve vā no  laddhu na vaṭṭantī”ti (ma. ni. aṭṭha. 1.175), tadeta  majjhimabhāṇakāna matena vutta. Ābhidhammikā pana  vadanti– 

          “Magga phalañca nibbāna, paccavekkhati paṇḍito; 

          Hīne kilese sese ca, paccavekkhati vā na vā”ti.  (abhidhammatthasagahaṭṭhakathāya kammaṭṭhānasagahavibhāge visuddhibhede). 

 

 Saññā-attakathāvaṇṇanā

 

  417. “Gāmasūkaro”ti iminā  vanasūkaramapaneti. Evañhi upamāvacana sūpapanna hotīti. Desanāya  sahabhāvena sārambhamakkha-issādimalavisodhanato sutamayañāṇa nhāpita  viya, sukhumabhāvena anuvilitta viya, tilakkhaabbhāhatatāya  kuṇḍalādyālakāravibhūsita viya ca hoti. Tadanupavisato ñāṇassa,  tathābhāvā tasamagino ca puggalassa tathābhāvāpatti, nirodhakathāya  nivedanañcassa sirisayane pavesanasadisanti āha  “sahasukhuma …pe… ārāpitopīti. Tatthāti  tissa nirodhakathāya. Mandabuddhitāya sukha na vindanto  alabhanto, ajānanto vā. Malavidūsitatāya gūthaṭṭhānasadisa.  Attano laddhinti attadiṭṭhi. Anumati gahetvāti anuñña  gahetvā “ediso me attā”ti anujānāpetvā, attano laddhiya  patiṭṭhāpetvāti vutta hoti. 

 Pāḷiya (pg.2.386) ka panāti oḷāriko, manomayo, arūpīti  tiṇṇa attavādāna vasena tividhesu attānesu katara attāna paccesīti  attho. “Desanāya sukusalo”ti iminā “avassa me  bhagavā laddhi viddhasessatī”ti tassa manasikāra dasseti.  Pariharantoti viddhasanato apanento, arūpī attāti attano  laddhi nigūhantoti adhippāyo. Pāḷiya “oḷārika  kho”ti-ādimhi paribbājakavacane ayamadhippāyo– yasmā  catusantatirūpappabandha ekattavasena gahetvā rūpībhāvato “oḷāriko  attā”ti pacceti attavādī, annapānopaṭṭhānatañcassa parikappetvā  “sassato”ti maññati, rūpībhāvato eva ca saññāya aññatta  ñāyāgatameva, ya vedavādino “annamayo, pānamayo”ti ca dvidhā  voharanti, tasmā paribbājako ta attavādimata attāna sandhāya  “oḷārika kho”ti-ādimāhāti. 

 “Oḷāriko ca hi te poṭṭhapāda attā abhavissā”ti-ādimhi  bhagavato vacane cāyamadhippāyo– yadi attā rūpī bhaveyya, eva  sati rūpa attā siyā, na ca saññī saññāya arūpabhāvato,  rūpadhammānañca asañjānanasabhāvattā. Rūpī ca samāno yadi tava  matena nicco, saññā ca aparāpara pavattanato tattha tattha bhijjatīti  bhedasabbhāvato aniccā  evampi “aññā saññā, añño attā”ti  saññāya abhāvato acetanova attā hoti, tasmā esa attā na  kammassa kārako, na ca phalassa upabhuñjanakoti āpannamevāti ima  dosa dassento bhagavā “oḷāriko cā”ti-ādimāhāti.  Tatthāti “rūpī attā”ti vāde. Paccāgacchatoti  sesakiriyāpekkhāya kammattheyeva upayogavacana, paccāgacchatoti  ca paccāgacchantassa, jānantassa, paicca vādena pavattassāti vā attho.  “Aññā ca saññā uppajjati, aññā ca saññā nirujjhantī”ti  kasmā vutta, nanu uppādapubbako nirodho, na ca uppanna anirujjhanaka  nāma atthīti codana sodhetu “catunna khandhānan”ti-ādi vutta.  Satipi nesa ekālambaavatthukabhāve uppādanirodhādhikārattā  ekuppādanirodhabhāvova vutto. Aparāparanti pokhānupokha. 

  418-420. Pāḷiya manomayanti jhānamanaso vasena  manomaya. Yo hi bāhirapaccayanirapekkho, so manasāva nibbattoti  manomayo. Rūpaloke nibbattasarīra sandhāya vadati. Ya  vedavādinoānandamayo (pg.2.387)  viññāṇamayo”ti ca dvidhā  voharanti. Tatrāpīti “manomayo attā”ti vādepi.  Dose dinneti “aññāva saññā bhavissatī”ti-ādinā dose  dinne attano laddhiyeva vadanto “arūpi kho”ti-ādimāhāti  sambandho. Idhāpi purimavāde vuttanayena “yadi attā manomayo  sabbagapaccagī ahīnindriyo bhaveyya, eva sati rūpa attā siyā, na  ca saññī saññāya arūpabhāvato”ti-ādi sabba dosadassana veditabba.  Tamatthañhi dassento bhagavā “manomayo ca hi te  poṭṭhapādā”ti-ādimavoca. Kasmā panāya paribbājako pahama  oḷārika attāna paijānitvā ta laddhi vissajjetvā puna manomaya  attāna paijānāti? Tampi vissajjitvā puna arūpi attāna  paijānātīti? Kāmañcettha kāraa “tato so arūpī attāti  evaladdhiko samānopi …pe… ādimāhā”ti heṭṭhā vuttameva, tathāpi  ime titthiyā nāma anavaṭṭhitacittā thusarāsimhi nikhātakhāṇuko  viya cañcalāti kāraantarampi dassetu “yathā nāmāti-ādi  vutta. Saññā nappatiṭṭhātīti ārammae sañjānanavasena saññā  na patiṭṭhāti, ārammae sañña na karotīti vutta hoti.  Saññāpatiṭṭhānakāleti etthāpi aya nayo. 

 Tatrāpīti “arūpī attā”ti vādepi.  Saññāyāti pakatisaññāya, eva bhadantadhammapālattherena  (dī. ni. ṭī. 1.418-420) vutta. Aññasmi titthāyatane  uppādanirodhanti hi sambandho. Tena vedikāna matena  nānakkhae uppannāya nānārammaṇāya saññāya uppādanirodhamicchatīti  dasseti. Keci pana “ācariyasaññāyā”ti pahanti, tadayutta  atthassa viruddhattā, therena ca anuddhaattā. Aparāpara pavattāya  saññāya uppādavayadassanato uppādanirodha icchati. Tathāpi  “saññā saññā”ti pavattasamañña “attā”ti gahetvā tassa  aviccheda parikappento sassata maññati. Tenāha “attāna pana  sassata maññatīti. Tasmāti aparāpara pavattasaññāya  nāmamattena sassata maññanato. Saññāya uppādanirodhamatte aṭṭhatvā  taduttari sassataggāhassa gahaato dosa dassetīti adhippāyo.  Tathevāti yathā “rūpī attā, manomayo attā”ti ca vādadvaye  attano asaññatā, evañcassa “acetanatā”ti-ādidosappasago  dunnivāro (pg.2.388)  tatheva imasmi vādepīti attho. Micchādassanenāti  attadiṭṭhisakhātena micchābhinivesena. Abhibhūtattāti  anādikālabhāvitabhāvena ajjhotthaattā, nivāritañāṇacārattāti vutta  hoti. Yena santatighanena, samūhaghanena ca vañcito bālo  pabandhavasena pavattamāna dhammasamūha micchāgāhavasena “attā”ti ca  “nicco”ti ca abhinivissa voharati, ta ekattasaññita  santatighana, samūhaghanañca vinibhujja yāthāvato jānana  ghanavinibbhogo, so ca sabbena sabba titthiyāna natthi. Tasmā  ayampi paribbājako tādisassa ñāṇaparipākassa abhāvato  vuccamānampi nānatta nāññāsīti āha “ta nānatta  ajānanto”ti. Saññā nāmāya nānārammaṇā nānākkhae  uppajjati, veti cāti vedikāna mata. Saññāya uppādanirodha  passantopi saññāmaya saññābhūta attāna parikappetvā  yathāvuttaghanavinibbhogābhāvato niccameva katvā diṭṭhimaññanāya  maññati. Tathābhūtassa ca tassa sahasukhumaparamagambhīradhammatā  na ñāyatevāti ida kāraa passantena bhagavatā “dujjāna  kho”ti-ādi vuttanti dassento “athassa bhagavāti-ādimāha. 

 Diṭṭhiādīsu “evametan”ti dassana abhinivisana  diṭṭhi. Tassā eva pubbabhāgabhūta “evametan”ti nijjhānavasena  khamana khanti. Tathā rocana ruci.  “Aññathāyevāti-ādi tesa diṭṭhi-ādīna vibhajja dassana.  Tattha aññathāyevāti yathā ariyavinaye antadvaya anupagamma  majjhimapaipadāvasena dassana hoti, tato aññathāyeva.  Aññadevāti ya paramatthato vijjati khandhāyatanādi, tassa cāpi  aniccatādi, tato aññadeva paramatthato avijjamāna attasassatādika  tayā khamate ceva ruccate cāti attho. Ābhuso yuñjana āyogo.  Tena vutta “yuttapayuttatāti. Paipattiyāti  paramattacintanādiparibbājakapaipattiyā. Ācariyassa bhāvo  ācariyaka, yathā tathā ovādānusāsana, tadassatthīti  ācariyako yathā “saddho”ti āha “aññatthāti-ādi.  Aññasmi titthāyatane tava ācariyabhāvo atthīti yojanā.  “Tenāti-ādi saha yojanāya yathāvākya dassana. “Aya  paramattho, aya sammutī”ti imassa vibhāgassa dubbibhāgattā  dujjāna eta nānatta. “Yajjeta dujjāna tāva tiṭṭhatu, añña  panattha bhagavanta pucchāmī”ti cintetvā tathā paipannata dassetu  “atha paribbājako”ti-ādi (pg.2.389) vutta. Añño vā  saññātoti saññāsabhāvato aññasabhāvo vā attā hotūti attho.  Adhunā pana “aññā vā saññāti pāṭho dissati.  Assāti attano. 

 Lokīyati dissati, patiṭṭhahati vā ettha puññapāpa, tabbipāko  cāti loko, attā. So hissa kārako, vedako cāti  icchito. Diṭṭhigatanti “sassato attā ca loko  cā”ti-ādi (dī. ni. 1.31 udā. 55) nayapavatta diṭṭhigata.  Na hesa diṭṭhābhiniveso diṭṭhadhammikādi-atthanissito tadasavattanato.  Yo hi ta savattanako, so “ta nissito”ti vattabbata labheyya  yathā ta puññañāṇasambhāro. Eteneva nayena na dhammanissitatāpi  savaṇṇetabbā. Brahmacariyassa ādi ādibrahmacariya, tadeva  ādibrahmacariyaka yathā “vinayo eva venayiko”ti (pārā.  aṭṭha. 8). Tenāha “sikkhattayasakhātassāti-ādi.  Sabbampi vākya antogadhāvadhāraa tassa avadhāraaphalattāti vutta  ādimattan”ti. Tadidha adhisīlasikkhāva. Sā hi  sikkhattayasagahite sāsanabrahmacariye ādibhūtā, na aññattha viya  ājīvaṭṭhamakādi ādibrahmacariyakanti dasseti  “adhisīlasikkhāmattan”ti iminā.  Nibbindanatthāyāti ukkaṇṭhitabhāvāya.  “Abhijānanāyāti ñātapariññāvasena abhijānanatthāya.  Sambujjhanatthāyāti tīraapahānapariññāvasena sambodhanatthāyā”ti  vadanti. Apica abhijānanāyāti abhiññāpaññāvasena  jānanāya. Ta pana vaṭṭassa paccakkhakaraameva hotīti āha  “paccakkhakiriyāyāti. Sambujjhanatthāyāti  pariññābhisamayavasena paivedhatthāya. Diṭṭhābhinivesassa sasāravaṭṭe  nibbidāvirāganirodhupasamāsavattana vaṭṭantogadhattā, tassa  vaṭṭasambandhanato ca. Tathā abhiññāsambodhanibbānāsavattanañca daṭṭhabba. 

 Kāma tahāpi dukkhasabhāvā eva, tassā pana samudayabhāvena  visu gahitattā “taha hapetvāti vutta. Pabhāvanatoti  uppādanato. Dukkha pabhāventīpi tahā avijjādipaccayantarasahitā  eva pabhāveti, na kevalāti āha “sappaccayāti.  Appavattīti appavattinimitta. Na pavattanti ettha  dukkhasamudayā, etasmi vā adhigateti hi appavatti.  Dukkhanirodha nibbāna gacchati, tadatthañca sā paipajjitabbāti  dukkhanirodhagāminipaipadā. Maggapātubhāvoti (pg.2.390) maggasamuppādo.  Phalasacchikiriyāti phalassādhigamavasena paccakkhakaraa.  Ta ākāranti ta tuhībhāvasakhāta gamanaliga ārocento  viya, na pana abhimukha āroceti. 

  421. Samantato niggahanavasena todana vijjhana  sannitodaka. Manogaṇādīna visesanassa napusakaligena  niddiṭṭhattā “vācāya sannitodakenāti vutta. Tenāha  “vacanapatodakenāti. Atha vā “vācāyāti ida  “sannitodakenāti ettha karaavacana daṭṭhabba.  “Vacanapatodakenāti hi vacanena patodakenāti attho,  “vācāyā”ti vā sambandhe sāmivacana. Vācāya  sannitodanakiriyāya sajjhabbharitamakasūti yojetabba.  “Sajjhabbharitan”ti etassa “sa adhi abhi aribhan”ti  padacchedo, samantato bhusa aritanti attho, satamattehi tuttakehi viya  vividhehi paribbājakavācātodanehi tudi sūti vutta hoti. Tathā hi  vutta “upari vijjhisūti. Sabhāvato vijjamānanti  paramatthasabhāvato upalabbhamāna, na pakati-ādi viya anupalabbhamāna.  Tacchanti sacca. Tathanti aviparīta. Atthato  vevacanameva ta padattaya. Navalokuttaradhammesūti visaye bhumma, te  dhamme visaya katvā. hitasabhāvanti avaṭṭhitasabhāva,  taduppādakanti attho. Lokuttaradhammaniyāmaniyatanti  lokuttaradhammasampāpananiyāmena niyata. Idāni pana  “lokuttaradhammaniyāmatan”ti pāṭho, so na porāṇo  ācariyena anuddhaattā. Kasmā panesā paipadā dhammaṭṭhitatā  dhammaniyāmatāti āha “buddhānañhīti-ādi. Sāti  paipadā. Edisāti “dhammaṭṭhitatan”ti-ādinā vuttappakārā. 

 

 Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā

 

  422. Hatthi sāreti dametīti hatthisārī,  hatthācariyo. Sukhumesu atthantaresūti khandhāyatanādīsu  sukhumañāṇagocaresu dhammesu. Abhidhammiko kiresa.  Kusaloti pubbepi buddhasāsane kataparicayatāya cheko.  Tādise citteti gihibhāvacitte. Itaro pana ta sutvāva na  vibbhami, pabbajjāyameva abhiramīti adhippāyo. Gihibhāve  ānisasakathāya kathitattāti ettha sīlavantassa bhikkhuno tathā  kathanena vibbhamane niyojitattā idāni sayampi sīlavā eva hutvā  cha vāre (pg.2.391) vibbhamīti adhippāyo gahetabbo. Kammasarikkhakena hi  kammaphalena bhavitabba. Kathentānanti anādare sāmivacana.  Mahāsāvakassa kathiteti mahāsāvakabhūtena mahākoṭṭhikattherena  apasādanavasena kathite, kathananimitta patiṭṭha laddhu asakkontoti  attho. “Vibbhamitvā gihī jāto”ti ida sattamavāramiva  vutta. Dhammapadaṭṭhakathāya (dha. pa. aṭṭha. 1.3 cittahatthattheravatthu) pana kudālapaṇḍitajātake (jā. aṭṭha.  1.1.7kuddālajātakavaṇṇanā) ca chakkhattumeva vibbhamanavāro vutto.  Gihisahāyakoti gihikāle sahāyako. Apasakkantopi  nāmāti api nāma apasakkanto, gārayhavacanameta. Pabbajitu  vaṭṭatīti pabbajjā vaṭṭati. 

  423. Paññācakkhuno natthitāyāti  suvuttaduruttasamavisamadassanasamatthassa paññācakkhuno abhāvena.  Yādisena cakkhunā so “cakkhumā”ti vutto, ta dassetu  “subhāsitāti-ādi vutta. Aya aṭṭhakathāto aparo nayo–  ekasikāti ekantikā, nibbānavahabhāvena nicchitāti vutta  hoti. Paññattāti vavatthapitā. Na ekasikāti na  ekantikā nibbānāvahabhāvena nicchitā vaṭṭantogadhabhāvatoti  adhippāyo. Ayamattho hi “kasmā cete poṭṭhapāda mayā ekasikā  dhammā desitā paññattā, ete poṭṭhapāda atthasahitā …pe… nibbānāya  savattantī”ti-ādisuttapadehi sasandati sametīti. 

 

 Ekasikadhammavaṇṇanā

 

  425. “Kasmā ārabhīti kāraa pucchitvā  “aniyyānikabhāvadassanatthan”ti payojana vissajjita. Phale  hi siddhe hetupi siddho hotīti, aya ācariyamati (dī. ni. ṭī.  1.425) apare pana “edisesu atthasaddo kārae vattati, hetvatthe  ca paccattavacana, tasmā aniyyānikabhāvadassananti ettha  aniyyānikabhāvadassanakāraṇā”ti atthamicchanti.  Paññāpitaniṭṭhāyāti paveditavimuttimaggassa.  Vaṭṭadukkhapariyosāna gacchati etāyāti niṭṭhāti hi vimutti  vuttā “goṭṭhā paṭṭhitagāvo”ti (ma. ni. 1.156)  mahāsīhanādasuttapade viya hā-saddassa gati-atthe pavattanato.  Niṭṭhāmaggo ca idha uttarapadalopena “niṭṭhā”ti adhippeto. Tasseva  hi niyyānikatā, aniyyānikatā (pg.2.392) ca vuccati, na niṭṭhāya.  Niyyātīti niyyānikā ya-kārassa ka-kāra katvā.  Anīyasaddo hi bahula kattutthābhidhāyako, na niyyānikā  aniyyānikā, tassā bhāvo tathā. Niyyāna vā  niggamana nissaraa, vaṭṭadukkhassa vūpasamoti attho, niyyānameva  niyyānika, na niyyānika aniyyānika, so eva bhāvo  sabhāvo aniyyānikabhāvo, tassa dassanatthanti yojetabba. 

 “Sabbe hīti-ādi tadatthavivaraa. Amata nibbāna  niṭṭhamiti paññapeti yathāti sambandho. Lokathūpikādivasena niṭṭha  paññapentīti “nibbāna nibbānan”ti vacanasāmaññamatta gahetvā  tathā paññapenti. Lokathūpikā nāma brahmabhūmi vuccati lokassa  thūpikasadisatāparikappanena. Keci pana  “nevasaññānāsaññāyatanabhūmi lokathūpikā”ti vadanti, tadayutta  aṭṭhakathāsu tathā avacanato. Ādisaddena cettha “añño  puriso, aññā pakatī”ti pakatipurisantarāvabodho mokkho,  buddhi-ādiguavinimuttassa attano asakattani avaṭṭhāna mokkho,  kāyavipattikati jātibandhāna apavajjanavasena appavatto mokkho,  parena purisena palokatā mokkho, tasamīpatā mokkho, tasamāyogo  mokkhoti evamādīna sagaho daṭṭhabbo. Tasmi tasmiñhi samaye  niṭṭha apaññapento nāma natthi. Brāhmaṇāna pahamajjhānabrahmaloko  niṭṭhā. Tattha hi nesa niccābhiniveso yathā ta bakassa brahmuno,  (ma. ni. 1.501) vekhanasāditāpasāna ābhassarā,  sañcayādiparibbājakāna subhakihā, ājīvakāna  “anantamānaso”ti parikappito asaññībhavo. Imasmi pana  sāsane arahatta niṭṭhā, sabbepi cete diṭṭhivasena brahmalokādīni  arahattamaññanāya “nibbāna nibbānan”ti vacanasāmaññamatta gahetvā  tathā paññapenti, na pana paramatthato nesasamaye nibbānapaññāpanassa  labbhanatoti āha “sā ca na niyyānikāti-ādi.  Yathāpaññattāti yena yena pakārena paññattā, paññattappakārā  hutvāti attho. Na niyyātīti “yenākārena niṭṭhā  pāpuṇīyatī”ti tehi paveditā, tenākārena tassā apattabbatāya na  niyyāti. Paṇḍitehi paikkhittāti “nāya niṭṭhā paipadā  vaṭṭassa anatikkamanato”ti buddhādīhi paṇḍitehi paikkhittā.  Nivattatīti paikkhepakāraavacana, yasmā tehi paññattā niṭṭhā  paipadā (pg.2.393) na niyyāti na gacchati, aññadatthu tasamagina puggala  sasāre eva paribbhamāpentī nivattati, tasmā paṇḍitehi paikkhittāti  attho. Tanti aniyyānikabhāva. 

 Jāna, passanti ca puthuvacanavipariyāyoti āha  “jānantā passantāti. Gacchantādisaddānañhi “yā pana  bhikkhunī jāna sabhikkhuka ārāma anāpucchā paviseyyā”ti-ādīsu  (pāci. 1024) ligavasena vipariyāyo, jānantīti attho.  “Yāca adadamappiyo”ti-ādīsu (pārā. 346 jā. 1.7.55)  vibhattivasena, yācantassāti attho. Idha pana puthuvacanavasenāti  veditabba. Padhāna jānana nāma paccakkhato jānana tassa jeṭṭhabhāvato,  dassanamappadhāna tassa sasayānubandhattāti aya kamo vutto  “jāna passan”ti. Tenettha jānanena dassana viseseti.  Evañhi diṭṭhapubbāni kho tasmi loke manussāna  sarīrasaṇṭhānādīnīti ekato adhippāyadassana sūpapanna hoti.  Ayañhetthādhippāyo “ki tumhāka ekantasukhe loke paccakkhato  ñāṇadassana atthī”ti. Jānanti vā tassa lokassa  anumānavisayata vuccati, passanti paccakkhato visayata. Ida  vutta hoti “api tumhāka loko paccakkhato ñāto, udāhu  anumānato”ti. 

 Yasmā pana loke paccakkhabhūto attho indriyagocarabhāvena  pākao, tasmā pākaena atthena adhippāya dassetu  “diṭṭhapubbānīti-ādi vutta. Diṭṭhapadena vā dassana,  tadanugatañca jānana gahetvā tadubhayeneva atthena adhippāya vibhāvetu  eva vuttantipi daṭṭhabba. Diṭṭhapubbānīti hi  dassanena, tadanugatena ca ñāṇena gahitapubbānīti attho. Evañca katvā  “sarīrasaṇṭhānādīnīti samariyādavacana samatthita hoti.  “Appāṭihīrakatan”ti aya anunāsikalopaniddesoti āha  “appāṭihīraka tan”ti. Ta vacana appāṭihīraka  sampajjatīti sambandho. Appāṭihīrapade anunāsikalopo,  “katan”ti ca eka padanti keci, tadayutta samāsasambhavato,  anunāsikalopassa ca avattabbattā. Evamettha vaṇṇayanti–  paipakkhaharaato paihāriya, tadeva pāṭihāriya. Attanā  uttaravirahitavacana. Pāṭihāriyamevettha “pāṭihīrakan”ti vutta  parehi vuccamāna-uttarehi sa-uttarattā, na pāṭihīrakanti appāṭihīraka.  Virahattho (pg.2.394) cettha a-saddo. Tenāha  “paiharaavirahitan”ti. Sa-uttarañhi vacana tena uttaravacanena  paiharīyati viparivattīyati, tasmā uttaravacana paiharaa nāma, tato  virahitanti attho. Tasmā eva niyyānassa paiharaamaggassa  abhāvato “aniyyānikan”ti vattabbata labhati. Tena vutta  “aniyyānikan”ti. 

  426. Vilāso itthilīḷā, yo  “sigārabhāvajā kiriyā”tipi vuccati. Ākappo  kesabandhavatthaggahaṇādi-ākāraviseso, vesasavidhāna vā.  Ādisaddena hāvādīna sagaho. Hāvāti hi cāturiya  vuccati. 

 

 Tayo-attapailābhavaṇṇanā

 

  428. Āhito ahamāno etthāti attā,  attabhāvoti āha “attabhāvapailābho”ti. Katha dassetīti  vutta “oḷārikattabhāvapailābhenāti-ādi. Kāmabhava  dasseti itarabhavadvayattabhāvato oḷārikattā. Rūpabhava dasseti  jhānamanena nibbatta hutvā rūpībhāvena upalabbhanato. Arūpabhava  dasseti arūpībhāvena upalabbhanato. Sakilesikā dhammā nāma  dvādasa akusalacittuppādā tadabhāve kassaci sakilesassa asambhavato.  Vodāniyā dhammā nāma samathavipassanā tāsa vasena sabbaso  cittavodānassa sijjhanato. 

  429. Paipakkhadhammāna asamucchede sati na  kadācipi anavajjadhammāna vā pāripūrī, vepulla vā sambhavati,  samucchede pana sati sambhavatīti maggaphalapaññānameva gahaa daṭṭhabba,  tā hi saki paripuṇṇāpi aparihīnadhammattā paripuṇṇā eva bhavanti.  Taruapītīti uppannamattā aladdhāsevanā dubbalapīti.  Balavatuṭṭhīti punappuna uppattiyā laddhāsevanā  uparivisesādhigamassa paccayabhūtā thiratarā pīti. Idāni  sakhepato piṇḍattha dassento “ki vuttan”ti-ādimāha   Tattha ya vihāra saya …pe… viharissatīti avocumhāti sambandho. Ida  vutta hoti– ya vihāra “sakilesikavodāniyadhammāna  pahānābhivuddhiniṭṭha paññāya pāripūrivepullabhūta imasmiyeva attabhāve  aparappaccayena ñāṇena paccakkhato sampādetvā (pg.2.395) viharissatī”ti  kathayimhāti. Tatthāti tasmi vihāre. Tassāti  ovādakarassa bhikkhuno. Eva viharatoti vuttappakārena  viharaahetu, viharantassa vā. Tannimitta pāmojja, pamodappabhavā  pīti, tappaccayabhūta passaddhidvaya, tathā sūpaṭṭhitā  sati, ukkasagatatāya uttamañāṇa. Sukho ca vihāro  bhavissatīti yojanā. Kāyacittapassaddhī hi “passaddhī”ti vuttā,  ayameva vā pāṭho. “Nāmakāyapassaddhī”tipi pahanti, tadayuttameva  passaddhidvayassa avinābhāvato. Kasmā panesa sukho vihāroti āha  “sabbavihāresūti-ādi, sabbesupi iriyāpathavihārādīsu  santapaṇītatāya imasseva sukhattā “sukho vihāro”ti vattabbata  arahatīti vutta hoti. Katha sukhoti vutta “upasanto  paramamadhuro”ti. 

 Pahamajjhāne pailaddhamatte hīnabhāvato pīti dubbalā  pāmojjapakkhikā, subhāvite pana tasmi pague sā paṇītā  balavabhāvato paripuṇṇakiccā pītīti vutta “pahamajjhāne  pāmojjādayo chapi dhammā labbhantīti. Pāmojja  nivattatīti dubbalapītisakhāta pāmojja chasu dhammesu nivattati  hāyati. Vitakkavicārakkhobhavirahitena hi catukkanayavibhatte  dutiyajjhāne sabbadā pīti balavatī eva hoti, na pahamajjhāne viya  kadāci dubbalāti eva vutta. Pīti nivattati tappahāneneva  tatiyajjhānassa labbhanato. “Sukho vihāro”ti iminā samādhi  gahitoti āha “tathā catutthe”ti. Ye pana “sukho  vihāro’ti etena sukha gahitan”ti vadanti, tesa matena  santavuttitāya upekkhāpi catutthajjhāne “sukha”micceva bhāsitāti  (vibha. aṭṭha. 232 visuddhi. 2.644 mahāni. aṭṭha. 27  pai. ma. aṭṭha. 105) katvā tathā vuttanti daṭṭhabba. Imasmiyeva  dīghanikāye (dī. ni. 1.432 3.166 358) āgata  anekadhā desanānayamuddharitvā idha desitanaya niyametu  “imesūti-ādi vutta. Suddha …pe… kathitanti  uparimagga akathetvā kevala vipassanāpādakameva jhāna kathita.  Catūhi …pe… kathitāti vipassanāpādakabhāvena jhānāni  kathetvā tato para vipassanāpubbakā cattāropi maggā kathitā.  Catutthajjhānikaphalasamāpatti kathitāti pahamajjhānikādikā  phalasamāpattiyo akathetvā catutthajjhānikā eva phalasamāpatti kathitā.  Pītivevacanameva katvāti dvinna pītīna (pg.2.396) ekasmi cittuppāde  anuppajjanato pāmojja pītivevacanameva katvā, tadubhaya abhedato  katvāti vutta hoti. Pītisukhāna apariccattattā, “sukho  vihāro”ti ca sātisayassa sukhavihārassa gahitattā  “dutiyajjhānikaphalasamāpatti nāma kathitāti vutta. Kāma  pahamajjhānepi pītisukhāni labbhanti, tāni pana  vitakkavicāraparikkhobhena na tattha santapaṇītāni, idha ca  santapaṇītāneva adhippetāni, tasmā dutiyajjhānikā eva  phalasamāpatti gahitā, na pahamajjhānikāti daṭṭhabba. 

  432-437. Vibhāvanatthoti pakāsanattho sarūpato  nirūpanattho “na samao gotamo brāhmae jiṇṇe  …pe…  abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī”ti-ādīsu (a.  ni.  8.11 pārā. 2) viya. Tenāha “aya  so”ti-ādi. “Aya attapailābho so evā”ti eva sarūpato  vibhāvetvā pakāsetvā. Ayanti hi bhagavatā pubbe vutta  attapailābha āsannapaccakkhabhāvena paccāmasati, soti pana parehi  pucchiyamāna parammukhabhāvena. Na na eva vadāmāti ettha  nanti oḷārikamattapailābha. Sappāṭihīrakatanti ettha  pubbe vuttanayena attho veditabbo. Parehi coditavacanapaihāraka  sa-uttaravacana sappāṭihīrakanti hi ayameva viseso. Tucchoti  musā abhūto. Soti manomayo, arūpo vā attapailābho.  Svevāti so eva oḷāriko attapailābho. Tasmi samaye  sacco hotīti tasmi paccuppannasamaye vijjamāno hoti.  Attapailābhotveva niyyātesīti attapailābhasaddena tathā eva  pariyosāpesi, na pana na “attapailābho”ti sakhya gacchatīti  paññatti sarūpato nīharitvā dassesīti adhippāyo. Rūpādayo  cettha dhammāti rūpavedanādayo eva ettha loke sabhāvadhammā.  Nāmamattametanti rūpādike pañcakkhandhe upādāya  nāmapaññattimattameta “attapailābho”ti. Evarūpā  vohārāti “oḷāriko attapailābho”ti-ādivohārā.  Nāmapaññattivasenāti nāmabhūtapaññattimattavasena.  “Attapailābho’ti sakhya gacchatī”ti niyyātanattha. 

  438. Evañca pana vatvāti rūpādike upādāya  paññattimattameta attapailābhoti imamattha “yasmi citta  samaye”ti-ādinā vatvā. Paipucchitvāti (pg.2.397) yathā pare puccheyyu,  tathā kālavibhāgato paipadāni pucchitvā. Vinayanatthanti  yathāpucchitassa atthassa ñāpanavasena vinayanatthāya. Ye te  atītā dhammāti atītasamaye atītattapailābhassa upādānabhūtā  rūpādayo dhammā. Te etarahi natthi niruddhattā. Tato eva  “ahesun”ti sakhya gatā. Tasmāti upādānassa  atītasmiyeva samaye labbhanato. Sopīti tadupādāno me  attapailābhopi. Tasmiyeva samayeti atīte eva samaye.  Sacco ahosīti bhūto vijjamāno viya ahosi.  Anāgatapaccuppannānanti anāgatānañcevapaccuppannānañca  rūpādidhammāna upādānabhūtāna. Tadā abhāvāti tasmi  atītasamaye abhāvā avijjamānattā. Tadupādānabhūto anāgato,  paccuppanno ca attapailābho tasmi atīta samaye mogho  tuccho musā natthīti attho. Atthatoti paññatti-atthato.  Nāmamattamevāti samaññāmattameva. Paramatthato anupalabbhamānattā  attapailābha paijānāti. 

 “Eseva nayo”ti iminā ye te anāgatā dhammā, te  etarahi natthi, “bhavissantī”ti pana sakhya gatā, tasmā sopi  me attapailābho tasmiyeva samaye sacco bhavissati.  Atītapaccuppannāna pana dhammāna tadā abhāvā tasmi samaye “mogho  atīto, mogho paccuppanno”ti eva atthato nāmamattameva attapailābha  paijānāti. Ye ime paccuppannā dhammā, te etarahi “atthī”ti  sakhya gatā, tasmā yvāya me attapailābho, so idāni sacco  hoti. Atītānāgatāna pana dhammāna adhunā abhāvā etarahi  “mogho atīto, mogho anāgato”ti eva atthato nāmamattameva  attapailābha paijānātīti imamattha atidisati. 

  439-443. Sasanditunti samānetu. Gavāti  gāvito. Tatthāti khīrādīsu pañcagorasesu. Yasmi  samaye khīra hotīti yasmi kāle bhūtupādāyasaññita upādānavisesa  upādāya khīrapaññatti hoti. Na tasmi …pe… gacchati  khīrapaññatti-upādānassa bhūtupādāyarūpassa dadhi-ādipaññattiyā  anupādānato. Painiyatavatthukā hi etā lokasamaññā. Tenāha  “ye dhamme upādāyāti-ādi. Sakhāyati kathīyati  etāyāti sakhā. Atta nīharitvā uccanti vadanti etāyāti  nirutti. Ta tadattha namanti sattā etenāti nāma, tathā  voharanti etenāti (pg.2.398) vohāro, paññattiyeva. “Yasmi  samaye”ti-ādinā khīre vuttanaya dadhi-ādīsupi “esa nayo  sabbatthāti atidisati. 

 Samanujānanamattakānīti “ida khīra, ida  dadhī”ti-ādinā tādisesu bhūtupādāyarūpavisesesu loke paramparāgata  paññatti appaikkhipitvā samanujānana viya paccayavisesavisiṭṭha  rūpādikhandhasamūha upādāya “oḷāriko attapailābho”ti ca  “manomayo attapailābho”ti ca “arūpo attapailābho”ti ca  tathā tathā samanujānanamattakāni, na ca tabbinimutto upādānato  añño koci paramatthato atthīti vutta hoti.  Niruttimattakānīti saddaniruttiyā gahaṇūpāyamattakāni.  “Satto phasso”ti-ādinā hi saddaggahauttarakāla  tadanuviddhapaṇṇattiggahaamukheneva tadatthāvabodho. Tathā cāhu– 

          “Pahama sadda sotena, tīta dutiyacetasā; 

          Nāma tatiyacittena, attha catutthacetasā”ti.  (maisāramañjusāṭīkāya paccayasagahavibhāgepi). 

 Vacanapathamattakānīti tasseva vevacana. Niruttiyeva hi  aññesampi diṭṭhānugatimāpajjantāna kāraaṭṭhena vacanapatho.  Vohāramattakānīti tathā tathā vohāramattakāni.  Nāmapaṇṇattimattakānīti tasseva pariyāyo,  tatanāmapaññāpanamattakānīti attho. Sabbametanti  “attapailābho”ti vā “satto”ti vā “poso”ti vā sabbameta  vohāramattaka. Kasmāti ce, paramatthato anupalabbhanatoti  dassetu “yasmāti-ādi vutta. Suññoti paramatthato  vivitto. 

 Yajjeva kasmā cesā buddhehipi vuccatīti codana sodhento  “buddhāna panāti-ādimāha. Sammutiyā vohārassa kathana  sammutikathā. Paramatthassa sabhāvadhammassa kathana  paramatthakathā. Paramatthasannissitakathābhāvato aniccādikathāpi  “paramatthakathāti vuttā. Paramatthadhammoyeva hi “anicco,  dukkho”ti ca vuccati, na sammutidhammo. 

          “Aniccā sabbe sakhārā, dukkhānattā ca sakhatā; 

          Nibbānañceva paññatti, anattā iti nicchayā” ti.  (pari. 257)– 

 Vacanato panesa “anattā”ti vuccati, khandhādipaññatti pana  tajjāpaññatti viya paramatthasannissayā, āsannatarā ca,  puggalapaññatti-ādayo viya na dūre (pg.2.399)  tasmā khandhādikathāpi  “paramatthakathāti vuttā, khandhādisīsena vā  tadupādānasabhāvadhammā eva gahitāti daṭṭhabba. Nanu ca sabhāvadhammāpi  sammutimukheneva desanamārohanti, na paramatthamukhena, tasmā sabbāpi  desanā sammutikathāva siyāti? Nayidameva kathetabbadhammavibhāgena  kathāvibhāgassa adhippetattā, na ca saddo kenaci pavattinimittena  vinā attha pakāsetīti. 

 Kasmā ceva dubbidhā buddhāna kathā pavattatīti anuyoga  kāraavibhāvanena pariharitu “tattha yo”ti-ādi vutta. Attha  vijānitu catusacca paivijjhitu vaṭṭato niyyātu  arahattasakhāta jayaggāha gahetu sakkoti. Yasmā  paramatthakathāya eva saccasampaivedho, ariyasaccakathā ca sikhāppattā  desanā, tasmā vineyyapuggalavasena ādito sammutikatha kathentopi  bhagavā parato paramatthakathayeva kathetīti āha “tassāti-ādi.  Āditova sammutikatha kathetī”ti hi vadanto parato  paramatthakathampi kathetīti dīpeti, itarattha pana “āditova  kathetī”ti avadanto sabbatthapīti. “Tathāti-ādinā  kathādvayakathane pariyāyantara vibhāveti. Bodhetvāti  veneyyajjhāsayānurūpa tathā tathā desetabbamattha jānāpetvā, iminā pana  imamattha dasseti– katthaci sammutikathāpubbikā paramatthakathā hoti  puggalajjhāsayavasena, katthaci paramatthakathāpubbikā sammutikathā, iti  vineyyadammakusalassa satthu veneyyajjhāsayavasena tathā tathā desanā  pavattatīti. Sabbattha pana bhagavā dhammata avijahanto eva  sammutimanuvattati, sammuti apariccajantoyeva dhammata vibhāveti, na  tattha abhinivesātidhāvanāni. Vuttañheta bhagavatā “janapadanirutti  nābhiniviseyya, samañña nātidhāveyyā”ti (dī. ni. ṭī.  1.439-443). 

 Pahama sammutikathākathana pana veneyyavasena yebhuyyena  buddhānamāciṇṇanti ta kāraena saddhi dassento “pakatiyā  panāti-ādimāha. Lūkhākārāti  veneyyānamanabhisambujjhanavasena lūkhasadisā. Nanu ca sammuti nāma  paramatthato avijjamānattā abhūtā, ta katha buddhā kathentīti vutta  “sammutikatha kathentāpīti-ādi. Saccamevāti tathameva  (pg.2.400)  Sabhāvamevāti sammutibhāvena tasabhāvameva. Tenāha  “amusāvāti. Paramatthassa pana saccādibhāve vattabbameva  natthi. 

 Ko panimesa sammutiparamatthadhammāna visesoti? Yasmi  bhinne, buddhiyā vā avayavavinibbhoge kate na tasaññā, so  ghaapaṭādippabhedo sammuti, tabbipariyāyato paramattho. Na hi  kakkhaaphusanādisabhāve aya nayo labbhati. Eva santepi vuttanayena  sammuti ca saccasabhāvā evāti āha “duve saccāni  akkhāsīti-ādi. Tattha duve saccāni akkhāsīti  nānādesabhāsākusalo tiṇṇa vedānamatthasavaṇṇanako ācariyo viya  nānāvidhasammutiparamatthakusalo bhagavā veneyyajjhāsayānurūpa duveyeva  saccāni akkhāsīti attho. Ta sarūpato, parimāṇato ca dasseti  “sammuti paramatthañca, tatiya nūpalabbhatīti iminā.  Vadata varoti sabbesa vadantāna varo. Lokasaketamattasiddhā  sammuti. Paramo uttamo aviparīto yathābhūtasabhāvo  paramattho. 

 Idāni nesa saccasabhāva saha kāraena dassetu  “saketavacanan”ti gāthā vuttā. Yasmā lokasammutikāraa,  tasmā saketavacana sacca, yasmā ca dhammāna bhūtalakkhaa, tasmā  paramatthavacana saccanti yojanā. Lokasammutikāraanti hi  saketavacanassa saccabhāve kāraadassana, lokasiddhā sammuti  saketavacanassa avisavādanatāya kāraanti attho, visavādanābhāvato  saketavacana saccanti vutta hoti. Dhammāna bhūtalakkhaanti ca  paramatthavacanassa saccabhāve kāraadassana. Sabhāvadhammāna yo bhūto  aviparīto sabhāvo, tassa lakkhaa agana ñāpananti attho,  yāthāvato avisavādanavasena pavattanato paramatthavacana saccanti  adhippāyo. Anagaasuttaṭīkāya pana ācariyeneva  nissakkavacanena padamulligetvā “lokasammutikāraṇāti  lokasamañña nissāya pavattanato. Dhammānanti sabhāvadhammāna.  Bhūtakāraṇāti yathābhūtasabhāva nissāya pavattanato”ti vutta. 

 Aññattha pana– 

          “Tasmā voharakusalassa, lokanāthassa satthuno; 

          Sammuti voharantassa, musāvādo na jāyatī”ti.  (ma. ni. aṭṭha. 1.57 a. ni. aṭṭha. 1.170 itivu. aṭṭha.  24)– 

 Ayampi (pg.2.401) guaparidīpanī gāthā dissati. Tattha tasmāti  saccassa duvidhattā, saketavacanassa vā saccabhāvato. Sammuti  voharantassāti “puggalo satto”ti-ādinā lokasamañña kathentassa  musāvādo nāma na jāyatīti attho. Apica “aṭṭhahi  kāraehi bhagavā puggala katha katheti hirottappadīpanattha,  kammassakatādīpanattha, paccattapurisakāradīpanattha, ānantariyadīpanattha,  brahmavihāradīpanattha, pubbenivāsadīpanattha, dakkhiṇāvisuddhidīpanattha,  lokasammutiyā appahānatthañcā”ti-ādinā (ma. ni. aṭṭha. 1.57  a. ni. aṭṭha. 1.170 itivu. aṭṭha. 24 kathā. anuṭī. 1)  tattha tattha vuttakāraampi āharitvā idha vattabba. 

  Yadi tathāgato paramatthasacca sammadeva abhisambujjhitvā  hitopi lokasamaññābhūta sammutisacca gahetvāva vadati, evañcettha ko  lokiyamahājanehi visesoti vutta “yāhīti-ādi, aya  pāḷiya sambandho. Ida vutta hoti– lokiyamahājano  appahīnaparāmāsattā “eta mamā”ti-ādinā parāmasanto voharati.  Tathāgato pana sabbaso pahīnaparāmāsattā aparāmasantova yasmā  lokasamaññāhi vinā lokiyo attho lokena dubbiññeyyo, tasmā  tāhi ta voharati. Tathā voharanto ca attano desanāvilāsena  veneyyasatte paramatthasacce patiṭṭhāpetīti. Desana vinivaṭṭetvāti  heṭṭhā vuttāya diṭṭhābhinivesapaisaññuttāya vaṭṭakathāya vinivattetvā  vivecetvā. Arahattanikūṭena niṭṭhāpesīti “aparāmasan”ti  iminā padena tahāmānaparāmāsappahānakittanena  tappahāyaka-arahattasakhātanikūṭena desana pariyosāpesi. Ya panettha  atthato na vibhatta, ta suviññeyyameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā poṭṭhapādasuttavaṇṇanāya līnatthapakāsanā. 

 

  Poṭṭhapādasuttavaṇṇanā niṭṭhitā. 

 

 

  10. Subhasuttavaṇṇanā

 

 Subhamāṇavakavatthuvaṇṇanā

 

  444. Eva (pg.2.402) poṭṭhapādasutta savaṇṇetvā idāni subhasutta  savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva vibhāvetu,  poṭṭhapādasuttassānantara sagītassa suttassa subhasuttabhāva vā pakāsetu  “eva me suta …pe… sāvatthiyanti subhasuttan”ti āha.  Anunāsikalopena “acira parinibbute”ti vuttanti dasseti  “acira parinibbute”ti iminā yathā poṭṭhapādasutte  “appāṭihīraka ta bhāsita sampajjatī”ti, acira parinibbutassa  assāti vā aciraparinibbuto yathā “acirapakkanto,  māsajāto”ti. Atthamatta pana dassetu eva vutta.  Aciraparinibbuteti ca satthu parinibbutabhāvassa  cirakālatāpaikkhepena āsannatāmatta dassita, kālaparicchedo pana na  dassitoti ta dassento “parinibbānato”ti-ādimāha.  Visākhapuṇṇamito uddha yāva jeṭṭhapuṇṇamī, tāva kāla sandhāya  “māsamatte”ti vutta. Mattasaddena pana tassa kālassa  kiñci asampuṇṇata joteti. Tudisaññito gāmo nivāso  etassāti todeyyo. Ta panesa yasmā soadaṇḍo (dī. ni.  1.300) viya campa, kūṭadanto (dī. ni. 1.323) viya ca  khāṇumata ajjhāvasati, tasmā vutta “tassa adhipatittāti,  issarabhāvatoti attho. Ayampi hi rañño pasenadikosalassa  purohitabrāhmao. Puttampi āhāti subha māṇavampi ovadanto  āha. 

 Añjanānanti akkhi-añjanatthāya ghasita-añjanāna.  Vammikānanti kimisamāhaavammikāna sañcaya disvāti  sambandho. Madhūnanti makkhikamadhūna. Samāhāranti  makarandasannicaya. Paṇḍito gharamāvaseti yasmā appatarappatarepi  gayhamāne bhogā khīyanti, appatarappatarepi ca sañciyamāne vaḍḍhanti,  tasmā yathāvuttamupamattaya paññāya disvā viññujātiko  kiñcipi  vayamakatvā āyameva uppādento gharevase gharāvāsamanutiṭṭheyyāti  lobhādesitapaipatti upadisati. 

 Adānameva sikkhāpetvā sikkhāpanahetu lobhābhibhūtatāya  tasmiyeva ghare sunakho hutvā nibbatti. Lobhavasikassa hi  duggati pāṭikakhā (pg.2.403)  “janavasabho nāma yakkho hutvā nibbattī”ti  (dī. ni. aṭṭha. 1.150) ettha vuttanayena attho veditabbo.  Pubbaparicayena ativiya piyāyati. Vuttañhi “pubbeva  sannivāsenā”ti-ādi (jā. 1.2.174). Nikkhanteti  kenacideva karaṇīyena bahi niggate. Subha māṇava anuggahitukāmo  ekakova bhagavā piṇḍāya pāvisi. Bhukkāranti “bhu bhū”ti  sunakhasaddakaraa. “Bho bho”ti brāhmaasamudācārena  paribhavitvā paribhavanahetu. “Bhovādi nāma so hoti, sace  hoti sakiñcano”ti (dha. pa. 396 su. ni. 625) hi vutta.  Nanu ca heṭṭhā “adānameva sikkhāpetvā sunakho hutvā nibbatto”ti  āha, kasmā panettha “pubbepi ma ‘bho bho’ti paribhavitvā sunakho  jāto”ti vadatīti? Tathā nibbattiyā tadubhayasādhāraaphalattā.  Ānisasaphalañhi sādhāraakammenapi jāta, na vipākaphala viya  ekakammenevāti daṭṭhabba. Avīci gamissasi katokāsassa  kammassa paibāhitumasakkueyyabhāvato. “Jānāti ma samao  gotamo”ti vippaisārī hutvā. Uddhanantareti cullikantare.  Nanti sunakha. 

 Ta pavattinti bhagavatā yathāvuttakāraa. Brāhmaacārittassa  aparihāpitata sandhāya, tathā pitara ukkasento “brahmaloke  nibbatto”ti āha. Mukhāruhanti sayapaibhānavasena  mukhamāruha. Ta pavatti pucchīti “sutameta bho gotama mayha  pitā sunakho hutvā nibbatto”ti tumhehi vutta, “kimida sacca vā  asacca vā”ti pucchi. Tatheva vatvāti yathā pubbe sunakhassa  vutta, tatheva vatvā. Avisavādanatthanti saccāpanattha,  “todeyyabrāhmao sunakho hutvā nibbatto”ti vacanassa  avisavādanena attano avisavādibhāvadassanatthanti vutta hoti.  Appodakanti appakena udakena sampādita. Madhupāyāsanti  sādurasa, madhuyojita vā pāyāsa. Tathā akāsi, yathā  bhagavatā vutta. “Sabba dassesīti buddhānubhāvena so sunakho  ta sabba netvā dassesi, na jātissaratāya. Bhagavanta disvā  bhukkaraa pana purimajātisiddhavāsanāvasenā”ti (dī. ni. ṭī.  1.444) eva ācariyena vutta. Uparipaṇṇāsake pana  cūḷakammavibhagasuttaṭṭhakathāya “sunakho ‘ñātomhi iminā’ti  roditvā ‘hu (pg.2.404) hun’ti karonto dhananidhānaṭṭhāna gantvā pādena pathavi  khaitvā sañña adāsī”ti (ma. ni. aṭṭha. 3.289)  jātissarākāramāha, vīmasitvā gahetabba. 

 “Bhavapaicchanna nāma evarūpa sunakhapaisandhi-antara pākaa  samaassa gotamassa, addhā esa sabbaññū”ti bhagavati pasannacitto.  Agavijjāpāṭhako kiresa. Tenassa etadahosi “ima  dhammapaṇṇākāra katvā samaa gotama pañha pucchissāmī”ti, tato so  cuddasa pañhe abhisakharitvā bhagavanta pucchi. Tena vutta  “cuddasa pañhe pucchitvāti. Tattha cuddasa pañheti  “dissanti hi bho gotama manussā appāyukā, dissanti dīghāyukā.  Dissanti bavhābādhā, appābādhā. Dubbaṇṇā, vaṇṇavanto.  Appesakkhā, mahesakkhā. Appabhogā, mahābhogā. Nīcakulīnā,  uccākulīnā. Dissanti duppaññā, dissanti paññavanto. Ko nu  kho bho gotama hetu ko paccayo, yena manussānayeva sata  manussabhūtāna dissanti hīnapaṇītatā”ti (ma. ni. 3.289) ime  cūḷakammavibhagasutte āgate cuddasa pañhe. “Kammassakā māṇava  sattā kammadāyādā”ti-ādinā (ma. ni. 3.289) sakhepato,  vitthārato ca vissajjanapariyosāne bhagavanta saraa gato.  Agasubhatāya “subho” tissa nāma. Māṇavoti pana  mahallakakālepi taruavohārena na voharati. Attano  bhogagāmatoti tudigāmato āgantvā takhaika vasati.  Teneva pāḷiya “kenacideva karaṇīyenā”ti vutta. 

  445. “Ekā ca me kakhā atthīti  iminā upari pucchiyamānassa pañhassa pageva tena abhisakhatabhāva  dasseti. Māṇavakanti khuddakamāṇava “ekaputtako, (ma. ni.  2.296 353 pārā. 26) piyaputtako”ti-ādīsu viya ka-saddassa  khuddakatthe pavattanato. Visabhāgavedanāti dukkhavedanā. Sā hi  kusalakammanibbatte attabhāve uppajjanakasukhavedanāpaipakkhabhāvato  “visabhāgavedanā”ti ca kāya gāḷhā hutvā bādhanato pīḷanato  ābādho”ti ca vuccati. Kīdisā pana sāti āha “yā  ekadese”ti-ādi. Ekadese uppajjitvāti sarīrekadese  uṭṭhahitvāpi aparivattibhāvakaraato ayapaṭṭena ābandhitvā viya  gahāti, iminā balavarogo ābādho nāmāti dasseti.  Kicchajīvitakaroti asukhajīvitāvaho, iminā dubbalo  appamattako rogo ātako nāmāti dasseti. Uṭṭhānanti  sayananisajjādito (pg.2.405) uṭṭhahana, tena yathā tathā aparāpara sarīrassa  parivattana vadati. Garukanti bhāriya akiccasiddhika.  Gilānasseva kāye bala na hotīti sambandho. Lahuṭṭhānena cettha  gelaññābhāvo pucchito. Heṭṭhā catūhi padehi aphāsuvihārābhāva  pucchitvāpi idāni puna phāsuvihārabhāva pucchati, tena saviseso  ettha phāsuvihāro pucchitoti viññāyati. Asatipi hi  atisayatthajotane sadde atthāpattito atisayattho labbhateva yathā  “abhirūpassa kaññā dātabbā”ti. Tenāha  “gamanaṭṭhānāti-ādi. Purima āṇāpanavacana, ida pana  pucchitabbākāradassananti ayamimesa visesoti dasseti  “athassāti-ādinā. 

  447. Kālo nāma upasakamanassa yuttapattakālo,  samayo nāma tasseva paccayasāmaggī, atthato panesa tajja  sarīrabalañceva tappaccayaparissayābhāvo ca. Upādāna nāma  ñāṇena tesa gahaa sallakkhaanti āha “paññāyāti-ādi.  “Sve gamanakālo bhavissatīti iminā kāla,  “kāye”ti-ādinā samayañca sarūpato dasseti.  Pharissatīti pharaavasena hassati. 

  448. Cetiyaraṭṭheti cetiraṭṭhe. Ya-kārena hi pada  vaḍḍhetvā eva vutta. “Cetiraṭṭhato añña visuyeveka raṭṭhan”tipi  vadanti. “Yasmā maraa nāma tādisāna dasabalāna rogavaseneva  hoti, tasmā yena rogena ta jāta, tassa sarūpapucchā, kāraapucchā,  maraahetukacittasantāpapucchā, tassa ca santāpassa  sabbalokasādhāraatā, tathā maraassa ca appaikaraatā”ti  evamādinā maraapaisaññutta sammodanīya katha kathesīti dassetu  “bho ānandāti-ādi vutta. “Ko nāmāti-ādinā  hi roga pucchati, “ki bhagavā paribhuñjīti iminā kāraa,  “apicāti-ādinā cittasantāpa, “satthā  nāmāti-ādinā tassa sabbalokasādhāraata, “ekā  dānīti-ādinā maraassa appaikaraata dassetīti daṭṭhabba.  Mahājānīti mahāhāni. Yatrāti yena kāraena  parinibbuto, tena ko dāni añño maraṇā muccissatīti-ādinā  yojetabba. Idānīti ca attano manasikāra pati vohāramattena  vutta. Lajjissatīti lajjā viya bhavissati, vijjissatīti  attho (pg.2.406)  Pītabhesajjānurūpa āhārabhojana porāṇāciṇṇanti āha  “pīta …pe… datvāti. 

 Hutvāti pāṭhaseso santikāvacarabhāvassa visesanato.  Māro pāpimā viya na randhagavesī, uttaramāṇavo viya ca na  vīmasanādhippāyo, api tu khalu upaṭṭhāko hutvā  santikāvacaroti hi viseseti. Na randhagavesīti na  chiddagavesī. Yesu dhammesūti vimokkhupāyesu niyyānikadhammesu.  Dharantīti adhunā tiṭṭhanti, pavattantīti attho. 

  449. Atthato payuttatāya saddapayogassa  saddapabandhalakkhaṇāni tīṇi piakāni tadatthabhūtehi sīlādīhi tīhi  dhammakkhandhehi sagayhantīti vutta “tīṇi piakāni tīhi  khandhehi sagahetvāti. Sakhittena kathitanti “tiṇṇa  kho māṇava khandhānan”ti eva gaanato, sāmaññato ca sakhepeneva  kathita. “Katamesa tiṇṇan”ti aya adiṭṭhajotanāpucchāyeva,  na kathetukamyatāpucchā. Māṇavasseva hi aya pucchā, na therassāti  āha “māṇavo”ti-ādi. Aññattha pana īdisesu hānesu  kathetukamyatāpucchāyeva dissati, na adiṭṭhajotanāpucchā. Idha pana  aṭṭhakathāya eva vutta, tadeta aṭṭhakathāpamāṇato paccetabba. Tadā  pavattamānañhi paccakkha katvā aṭṭhakathampi sagahamāropisu.  Kathetukamyatāpucchābhāve panassa therasseva vacanatā siyā. 

 

 Sīlakkhandhavaṇṇanā

 

  450-453. Sīlakkhandhassāti ettha  padatthavipallāsakārī itisaddo lutto, atthaniddeso viya saddaniddeso  vā, yathāruto ca itisaddo ādyattho, pakārattho vā, tena  “ariyassa samādhikkhandhassa …pe… patiṭṭhapesī”ti aya pāṭho  gahitoti daṭṭhabba. Tena vutta “tesu dassitesūti, tesu tīsu  khandhesu uddesavasena dassitesūti attho. Bhagavatā  vuttanayenevāti sāmaññaphalādīsu (dī. ni. 1.194)  desitanayeneva, tena imassa suttassa buddhabhāsitabhāva dassetīti  veditabba. Sāsane na sīlameva sāroti ariyamaggasāre  bhagavato sāsane yathādassita sīla sāro eva na hoti sāravato  mahato rukkhassa papaikaṭṭhānikattā (pg.2.407)  Aṭṭhānapayutto hi evasaddo  yathāṭhāne na yojetabbo. Yajjeva kasmā tamidha gahitanti āha  “kevalan”ti-ādi. Jhānādi-uttarimanussadhamme  adhigantukāmassa adhiṭṭhānamatta tattha appatiṭṭhitassa tesamasambhavato.  Vuttañhi “sīle patiṭṭhāya naro sapañño”ti-ādi (sa. ni.   1.23 192 peako. 22) atha vā sāsane na sīlameva  sāroti kāmañcettha sāsane maggaphalasīlasakhāta lokuttarasīlampi  sārameva, tathāpi na sīlakkhandho eva sāro hoti, atha kho  samādhikkhandhopi paññākkhandhopi sāro evāti evampettha yathāpayuttena  evasaddena attho veditabbo, purimoyeva panattho yuttataro. Tathā hi  vutta “ito uttarīti-ādi. Aññampi kattabbanti  sesakhandhadvaya. 

 

 Samādhikkhandhavaṇṇanā

 

  454. Kasmā panettha thero samādhikkhandha puṭṭhopi  indriyasavarādike vissajjesi, nanu eva sante añña puṭṭho añña  byākaronto amba puṭṭho labuja byākaronto viya hotīti īdisī  codanā idha anokāsāti dassento “kathañca …pe…  ārabhīti āha, tenettha indriyasavarādayopi samādhi-upakārakata  upādāya samādhikkhandhapakkhikabhāvena uddiṭṭhāti dasseti. Ye te  indriyasavarādayoti sambandho. Rūpāvacaracatutthajjhānadesanānantara  abhiññādesanāya avasaroti katvā rūpajjhānāneva āgatāni,  na arūpajjhānāni. Rūpāvacaracatutthajjhānapādikā hi  saparibhaṇḍā chapi abhiññāyo. Yasmā pana lokiyābhiññāyo  ijjhamānā aṭṭhasu samāpattīsu cuddasavidhena cittaparidamanena vinā na  ijjhanti, tasmā abhiññāsu desiyamānāsu arūpajjhānānipi  desitāneva honti nānantarikabhāvato. Tenāha ānetvā pana  dīpetabbānīti, vuttanayena desitāneva katvā savaṇṇakehi  pakāsetabbānīti attho. Aṭṭhakathāya pana “catutthajjhāna  upasampajja viharatī”ti imināva arūpajjhānampi sagahitanti dassetu  “catutthajjhānena hīti-ādi vutta. Catutthajjhānameva hi  rūpavirāgabhāvanāvasena pavatta “arūpajjhānan”ti vuccati. 

  471-480. Na cittekaggatāmattakenevāti ettha heṭṭhā  vuttanayānusārena hānāṭhānapayuttassa evasaddassānurūpamattho veditabbo.  Lokiyasamādhikkhandhassa (pg.2.408) pana adhippetattā “na  cittekaggatā …pe… atthīti vutta. Ariyo  samādhikkhandhoti ettha hi ariyasaddo suddhamattapariyāyova, na  lokuttarapariyāyo. Yathā cettha, tathā ariyo sīlakkhandhoti  etthāpi. Itoti paññākkhandhato, so ca ukkaṭṭhato  arahattaphalapariyāpanno evāti āha  “arahattapariyosānan”ti-ādi. Lokiyābhiññāpaisambhidāhi  vināpi hi arahatte adhigate “nattheva uttarikaraṇīyan”ti sakkā  vattu yadattha bhagavati brahmacariya vussati, tassa siddhattā. Idha pana  lokiyābhiññāyopi āgatāyeva. Sesamettha suviññeyya. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā subhasuttavaṇṇanāya līnatthapakāsanā. 

 

  Subhasuttavaṇṇanā niṭṭhitā. 

 

 

  11. Kevaṭṭasuttavaṇṇanā

 

 Kevaṭṭagahapatiputtavatthuvaṇṇanā

 

  481. Eva (pg.2.409) subhasutta savaṇṇetvā idāni kevaṭṭasutta  savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva vibhāvetu,  subhasuttassānantara sagītassa suttassa kevaṭṭasuttabhāva vā pakāsetu  “eva me suta …pe… nāḷandāyanti kevaṭṭasuttan”ti āha.  Pāvārikassāti evanāmakassa seṭṭhino. Ambavaneti  ambarukkhabahule upavane. Ta kira so seṭṭhi bhagavato anucchavika  gandhakui, bhikkhusaghassa ca rattiṭṭhānadivāṭṭhānakuimaṇḍapādīni  sampādetvā pākāraparikkhitta dvārakoṭṭhakasampanna katvā buddhappamukhassa  saghassa niyyātesi, purimavohārena panesa vihāro  “pāvārikambavanan”tveva vuccati. “Kevaṭṭo” tida nāmamatta.  “Kevaṭṭehi sarakkhitattā, tesa vā santike sambuddhattā”ti keci.  Gahapatiputtassāti ettha kāmañcesa tadā gahapatiṭṭhāne hito, pitu  panassa acirakālakatatāya purimasamaññāya “gahapatiputto”tveva  voharīyati. Tenāha “gahapatimahāsālo”ti, mahāvibhavatāya  mahāsāro gahapatīti attho, ra-kārassa pana la-kāra katvā  “mahāsālo”ti vutta yathā “palibuddho”ti (cūḷani. 15  mi. pa. 6.3.7 jā. aṭṭha. 2.3.102) saddho pasannoti  pothujjanikasaddhāvasena ratanattayasaddhāya samannāgato, tatoyeva  ratanattayappasanno. Kammakammaphalasaddhāya vā saddho,  ratanattayappasādabahulatāya pasanno. Saddhādhikattāyevāti  tathācintāya hetuvacana, saddhādhiko hi ummādappatto viya hoti. 

 Samiddhāti sammadeva iddhā, vibhavasampattiyā vepullappattā  sampuṇṇā, ākiṇṇā bahū manussā etthāti attha sandhāya  “asakūṭenāti-ādi vutta. “Ehi tva bhikkhu anvaddhamāsa,  anumāsa, anusavacchara vā manussāna pasādāya iddhipāṭihāriya  karohī”ti ekassa bhikkhuno āṇāpanameva samādisana, ta pana  tasmi hāne hapana nāmāti āha hānantare hapetūti   Uttarimanussānanti pakatimanussehi uttaritarāna uttamapurisāna  buddhādīna jhāyīna, ariyānañca. Dhammatoti adhigamadhammato,  jhānābhiññāmaggaphaladhammatoti (pg.2.410) attho, niddhārae ceta nissakkavacana.  Tato hi iddhipāṭihāriya niddhāreti. Eva uttarisadda manussasaddena  ekapada katvā idāni pāṭihāriyasaddena sambajjhitabba visumeva pada  karonto “dasakusalasakhātato vāti-ādimāha.  Manussadhammatoti pakatimanussadhammato. Pajjalitapadīpoti  pajjalantapadīpo. Telasnehanti telasecana.  Rājagahaseṭṭhivatthusminti rājagahaseṭṭhino candanapattadānavatthumhi  (cūḷava. 252). Sikkhāpada paññāpesīti “na bhikkhave  gihīna uttarimanussadhamma iddhipāṭihāriya dassetabba. Yo dasseyya,  āpatti dukkaassā”ti (cūḷava. 252) vikubbaniddhipaikkhepaka ida  sikkhāpada paññapesi. 

  482. Guasampattito acāvana sandhāya eta vuttanti  dasseti “na guavināsanenāti iminā. Tenāha  “sīlabhedan”ti-ādi. Visahanto nāma natthīti  nivāritaṭṭhāne ussahanto nāma natthi. Evampi iminā  kāraantarenāya ussahantoti dassetu “aya panāti-ādi vutta.  Yasmā vissāsiko, tasmā vissāsa vaḍḍhetvāti yojanā.  Vaḍḍhetvāti ca brūhetvā, vibhūta pākaa katvāti attho. 

 

 Iddhipāṭihāriyavaṇṇanā

 

  483-4. Ādīnavanti dosa. Katha tena katā,  kattha vā uppannāti āha “tattha kirāti-ādi.  Ekenāti gandhārena nāma isināva. Evañhi pubbenāpara  sasandatīti. Gandhārī nāmesā vijjā cūḷagandhārī, mahāgandhārīti  duvidhā hoti. Tattha cūḷagandhārī nāma tivassato ora  matasattāna upapannaṭṭhānajānanā vijjā. Vagīsavatthu (sa. ni. aṭṭha.  1.1.220 a. ni. aṭṭha. 1.1.212) cettha sādhaka.  Mahāgandhārī nāma tassa ceva jānanā, taduttari ca  iddhividhañāṇakammassa sādhikā vijjā. Yebhuyyena hesā  iddhividhañāṇakicca sādheti. Tassā kira vijjāya sādhako puggalo  tādise dese, kāle ca manta parijappetvā bahudhāpi attāna dasseti,  hatthi-ādīnipi dasseti, adassanīyopi hoti, aggithambhampi  karoti, jalathambhampi karoti, ākāsepi attāna dasseti, sabba  indajālasadisa daṭṭhabba. Aṭṭoti dukkhito bādhito. Tenāha  “pīḷito”ti. 

 

 Ādesanāpāṭihāriyavaṇṇanā

 

  485. Kāma (pg.2.411) “cetasikan”ti ida ye cetasi  niyuttā cittena sampayuttā, tesa sādhāraavacana, sādhārae pana gahite  cittaviseso dassito nāma hoti. Sāmaññajotanā ca visese  avatiṭṭhati, tasmā cetasikapadassa yathādhippetamattha dassento  “somanassadomanassa adhippetan”ti āha.  Somanassaggahaena cettha tadekaṭṭhā rāgādayo, saddhādayo ca dhammā  dassitā honti, domanassaggahaena dosādayo. Vitakkavicārā  pana sarūpeneva dassitā. Pi-saddassa vattabbasampiṇḍanattho  suviññeyyoti āha “eva tava mano”ti, iminā pakārena tava  mano pavattoti attho. Kena pakārenāti vutta “somanassito  vāti-ādi. “Evampi te mano”ti ida  somanassitatādimattadassana, na pana yena somanassito vā  domanassito vā, ta dassananti ta citta dassetu pāḷiya  “itipi te cittan”ti vutta. Itisaddo cettha nidassanattho  “atthīti kho kaccāna ayameko anto”ti-ādīsu (sa. ni.   2.15  3.90) viya. Tenāha “idañcidañca atthan”ti.  Pi-saddo idhāpi vuttasampiṇḍanattho. Parassa cinta manati  jānāti etāyāti cintāmai na-kārassa a-kāra katvā, sā  eva pubbapadamantarena maikā. Cintā nāma na cittena vinā  bhavatīti āha “paresa citta jānātīti. “Tassā kira  vijjāya sādhako puggalo tādise dese, kāle ca manta parijappitvā  yassa citta jānitukāmo, tassa diṭṭhasutādivisesasañjānanamukhena  cittācāra anuminanto kathetī”ti keci. “Vāca niccharāpetvā  tattha akkharasallakkhaavasena kathetī”ti apare. Sā pana vijjā  padakusalajātakena (jā. 1.9.49ādayo) dīpetabbā. 

 

 Anusāsanīpāṭihāriyavaṇṇanā

 

  486. Pavattentāti pavattanakā hutvā,  pavattanavasena vitakkethāti vutta hoti. Evanti hi  yathānusiṭṭhāya anusāsaniyā vidhivasena, paisedhavasena ca  pavatti-ākāraparāmasana, sā ca anusāsanī sammāvitakkāna,  micchāvitakkānañca pavatti-ākāradassanavasena tattha ānisasassa,  ādīnavassa ca vibhāvanattha pavattati. Aniccasaññameva, na  niccasañña. Paiyogīnivattanatthañhi (pg.2.412) eva-kāraggahaa. Idhāpi  eva-saddassa attho, payojanañca vuttanayeneva veditabba.  Ida-gahaepi eseva nayo. Pañcakāmaguikarāganti  nidassanamatta tadaññarāgassa ceva dosādīnañca pahānassa icchitattā,  tappahānassa ca tadaññarāgādikhepanassa upāyabhāvato  duṭṭhalohitavimocanassa pubbaduṭṭhamasakhepanūpāyatā viya.  Lokuttaradhammamevāti avadhāraa paipakkhabhāvato  sāvajjadhammanivattanapara daṭṭhabba tassādhigamūpāyānisasabhūtāna tadaññesa  anavajjadhammāna nānantarikabhāvato. Iddhividha  iddhipāṭihāriyanti dasseti iddhiyeva pāṭihāriyanti katvā.  Sesapadadvayepi eseva nayo. 

 Pāṭihāriyapadassa pana vacanattha (udā. aṭṭha.  pahamabodhisuttavaṇṇanā; itivu. aṭṭha. nidānavaṇṇanā)  “paipakkhaharaato, rāgādikilesāpanayanato pāṭihāriyan”ti  vadanti, bhagavato pana paipakkhā rāgādayo na santi ye haritabbā.  Puthujjanānampi vigatupakkilese aṭṭhagaguasamannāgate citte hatapaipakkhe  iddhividha pavattati, tasmā tattha pavattavohārena ca na sakkā idha  “pāṭihāriyan”ti vattu. Sace pana mahākāruikassa bhagavato  veneyyagatā ca kilesā paipakkhā, tesa haraato  “pāṭihāriyan”ti vutta, eva sati yuttameta. Atha vā  bhagavato ceva sāsanassa ca paipakkhā titthiyā, tesa haraato  pāṭihāriya. Te hi diṭṭhiharaavasena, diṭṭhippakāsane  asamatthabhāvena ca iddhi-ādesanānusāsanīhi haritā apanītā hontīti.  “Paṭīti vā aya saddo “pacchā”ti etassa attha  bodheti “tasmi paipaviṭṭhamhi, añño āgañchi brāhmao”ti (su.  ni. 985 cūḷani. 4) pārāyanasuttapade viya, tasmā  samāhite citte vigatupakkilese ca katakiccena pacchā haritabba  pavattetabbanti paihāriya, attano vā upakkilesesu catutthajjhānamaggehi  haritesu pacchā haraa paihāriya, iddhi-ādesanānusāsaniyo ca  vigatupakkilesena katakiccena ca sattahitattha puna pavattetabbā, haritesu  ca attano upakkilesesu parasattāna upakkilesaharaṇāni hontīti  paihāriyāni nāma bhavanti, paihāriyameva pāṭihāriya.  Paihāriye vā iddhi-ādesanānusāsanisamudāye bhava ekeka  “pāṭihāriyan”ti vuccati. Paihāriya vā catutthajjhāna,  maggo ca paipakkhaharaato, tattha jāta, tasmi vā nimittabhūte, tato  vā āgatanti pāṭihāriya (pg.2.413)  iddhi-ādesanānusāsanīhi vā  parasantāne pasādādīna paipakkhassa kilesassa haraato vuttanayena  pāṭihāriya. Satata dhammadesanāti sabbakāla  desetabbadhammadesanā. 

 Iddhipāṭihāriyenāti sahādiyoge karaavacana, tena saddhi  āciṇṇanti attho. Itaratthāpi esa nayo. Dhammasenāpatissa  āciṇṇanti yojetabba. Tamattha khandhakavatthunā sādhento  “devadatte”ti-ādimāha. Gayāsīseti gayāgāmassa  avidūre gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇo atthi,  yattha bhikkhusahassassapi okāso hoti, tasmi piṭṭhipāsāṇe.  “Cittācāra ñatvāti iminā ādesanāpāṭihāriya dasseti,  “dhamma desesīti iminā anusāsanīpāṭihāriya,  “vikubbana dassetvāti iminā iddhipāṭihāriya.  Mahānāgāti mahākhīṇāsavā arahanto. “Nāgo”ti hi  arahato adhivacana natthi āgu pāpametassāti katvā. Yathāha  sabhiyasutte 

          Āgu na karoti kiñci loke, 

          Sabbasayoge visajja bandhanāni. 

          Sabbattha na sajjatī vimutto, 

          Nāgo tādi pavuccate tathattā”ti. (su. ni.  527 mahāni. 80 cūḷani. 27 139). 

 Aṭṭhakathāya panettha “dhammasenāpatissa dhammadesana sutvā  pañcasatā bhikkhū sotāpattiphale patiṭṭhahisu. Mahāmoggallānassa  dhammadesana sutvā arahattaphale”ti (dī. ni. aṭṭha. 1.486) vutta.  Saghabhedakakkhandhakapāḷiya pana “atha kho tesa bhikkhūna  āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā, āyasmatā ca  mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānāna  anusāsiyamānāna viraja vītamala dhammacakkhu udapādi ‘ya kiñci  samudayadhamma, sabba ta nirodhadhamman’ti” (cūḷava. 345) ubhinnampi  therāna dhammadesanāya tesa dhammacakkhupailābhova dassito, tayida  visadisavacana dīghabhāṇakāna, khandhakabhāṇakānañca matibhedenāti  daṭṭhabba. Sagāhakabhāsitā hi aya pāḷi, aṭṭhakathā ca teheva  sagahamāropitā, apica pāḷiya uparimaggaphalampi sagahetvā  “dhammacakkhu udapādī”ti (pg.2.414) vutta yathā ta brahmāyusutte, (ma. ni.  2.343) cūḷarāhulovādasutte (ma. ni. 3.416) cāti veditabba. 

 Anusāsanīpāṭihāriya pana buddhāna satata  dhammadesanāti sātisayatāya vutta. Sa-upārambhāni  yathāvuttena patirūpakena upārambhitabbato. Sadosāni  parāropitadosasamucchindanassa anupāyabhāvato. Sadosattā eva  addhāna na tiṭṭhanti cirakālaṭṭhāyīni na honti. Addhāna  atiṭṭhanato na niyyantīti phalena hetuno anumāna.  Aniyyānikatāya hi tāni anaddhaniyāni.  Anusāsanīpāṭihāriya anupārambha visuddhippabhavato,  visuddhinissayato ca. Tatoyeva niddosa. Na hi tattha  pubbāparavirodhādidosasambhavo atthi. Niddosattā eva addhāna  tiṭṭhati parappavādavātehi, kilesavātehi ca anupahantabbato.  Addhāna tiṭṭhanato niyyātīti idhāpi phalena hetuno anumāna.  Niyyānikatāya hi ta addhaniya. Tasmāti yathāvuttakāraato,  tena ca upārambhādi, anupārambhādiñcāti ubhaya yathākkama ubhayattha  gārayhapāsasabhāvāna hetubhāvena paccāmasati. 

 

 Bhūtanirodhesakavatthuvaṇṇanā

 

  487. Aniyyānikabhāvadassanatthanti yasmā  mahābhūtapariyesako bhikkhu purimesu dvīsu pāṭihāriyesu vasippatto  sukusalopi samāno mahābhūtāna aparisesanirodhasakhāta nibbāna  nāvabujjhi, tasmā tadubhayāni niyyānāvahattābhāvato  aniyyānikānīti tesa aniyyānikabhāvadassanattha.  Niyyānikabhāvadassanatthanti anusāsanīpāṭihāriya takkarassa  ekantato niyyānāvahanti tasseva niyyānikabhāvadassanattha. 

 Eva etissā desanāya mukhyapayojana dassetvā idāni  anusagikapayojana dassetu “apicāti-ādi āraddha.  Niyyānameva hi etissā desanāya mukhyapayojana tassa tadatthabhāvato.  Buddhāna pana mahantabhāvo anusagikapayojana  atthāpattiyāva gantabbato. Kīdiso nāmesa bhikkhūti āha  “yo mahābhūte”ti-ādi. Pariyesantoti apariyesa  (pg.2.415) nirujjhanavasena mahābhūte gavesanto, tesa anavasesanirodha  vīmasantoti vutta hoti. Vicaritvāti dhammatāya codiyamāno  paricaritvā. Dhammatāsiddha kireta, yadida tassa bhikkhuno tathā  vicaraa yathā abhijātiya mahāpathavikampādi.  Vissajjokāsanti vissajjaṭṭhāna, “vissajjakaran”tipi  pāṭho, vissajjakanti attho. Tasmāti buddhameva pucchitvā  nikkakhattā, tasseva vissajjitu samatthatāyāti vutta hoti.  Mahantabhāvappakāsanatthanti sadevake loke anaññasādhāraassa  buddhāna mahantabhāvassa mahānubhāvatāya dīpanattha. Idañca  kāraanti “sabbesampi buddhāna sāsane ediso eko bhikkhu  tadānubhāvappakāsako hotī”ti imampi kāraa. 

  Katthāti nimitte bhumma, kasmi hāne kāraabhūteti  attha dassetu “ki āgammāti vutta, ki ārammaa paccayabhūta  adhigantvā adhigamanahetūti attho. Tenāha “ki pattassāti.  Kimārammaa pattassa puggalassa nirujjhantīti sambandho,  hetugabbhavisesanameta. Teti mahābhūtā. Appavattivasenāti  puna anuppajjanavasena. Sabbākārenāti  vacanatthalakkhaarasapaccupaṭṭhānapadaṭṭhāna-samuṭṭhānakalāpacuṇṇanānattekattavinibbhogā-  vinibbhogasabhāga-visabhāga-ajjhattikabāhirasagahapaccayasamannāhārapaccayavibhāgākārato   sasambhārasakhepasasambhāravibhattisalakkhaasakhepasalakkhaavibhatti-ākārato  cāti sabbena ākārena. 

  488. Dibbanti ettha pañcahi kāmaguehi samagībhūtā  hutvā vicaranti, kīḷanti, jotenti cāti devā, devalokā.  Te yanti upagacchanti etenāti devayāniyo yathā  “niyyānikā”ti (dha. sa. dukamātikā 97) ettha anīyasaddo  katvatthe, tathā idha karaattheti daṭṭhabba. Tathā hi vutta “tena  hesāti-ādi. Vasa vattentoti ettha vasavattana nāma  yathicchitaṭṭhānagamana. Tanti iddhividhañāṇa. Cattāro  mahārājāno etesa issarāti cātumahārājikā. Kasmā panesa  samīpe hita sadevakalokapajjota bhagavanta apucchitvā dūre deve  upasakamīti codanamapaneti “samīpe hitan”ti-ādinā.  “Ye devā maggaphalalābhino, tepi tamattha ekadesena jāneyyu,  buddhavisayo panāya pañho pucchito”ti cintetvā (pg.2.416) “na jānāmā”ti  āhasu. Tenāha “buddhavisaye”ti-ādi. Na labbhāti na  sakkā, ajjhottharaa nāmettha pucchāya nibbādhananti vutta  “punappuna pucchatīti. “Hatthato mocessāmāti  vohāravasena vutta, handa na dūramapanessāmāti vutta hoti.  Abhikkantatarāti ettha abhisaddo atisaddatthoti āha  “atikkantatarāti, rūpasampattiyā ceva paññāpaibhānādiguehi  ca amhe abhibhuyya paresa kāmanīyatarāti attho. Paṇītatarāti  uḷāratarā. Tena vutta “uttamatarāti. 

  491-493. Sahassakkho pana sakko abhisametāvī  āgataphalo viññātasāsano, so kasmā ta bhikkhu upāyena  niyyojesīti anuyogamapaneti “aya pana viseso”ti-ādinā. 

 Khajjopanakanti ratti jalanta khuddakakimi. Dhamanto  viyāti mukhavāta dento viya. Atthi cevāti ediso  mahābhūtapariyesako puggalo nāma vijjamāno eva bhaveyya, mayā  apesitoyeva pacchā jānissatīti adhippāyo. Tatoti tathā  cintanato para. Iddhividhañāṇasseva adhippetattā  devayāniyasadisova. “Devayāniyamaggoti vā …pe…  abhiññāñāṇanti vā sabbameta iddhividhañāṇasseva nāman”ti ida  pāḷiya, aṭṭhakathāsu ca tattha tattha āgataruhināmavasena vutta.  Sabbāsupi hi abhiññāsu  devayāniyamaggādi-ekacittakkhaika-appanādināma yathāraha sambhavati. 

  494. Āgamanapubbabhāge nimittanti brahmuno  āgamanassa pubbabhāge uppajjanakanimitta. Udayato pubbabhāgeti  ānetvā sambandho. Imeti brahmakāyikā.  Veyyākaraenāti byākaraena. Anāraddhacittoti  anārādhitacitto atuṭṭhacitto. Vādanti dosa.  Vikkhepanti vācāya vividhā khepana. 

  495. Kuhakattāti vuttanayena abhūtato aññesa  vimhāpetukāmattā. “Guhakattāti pahitvā guyhitukāmattāti  atthampi vadanti keci. 

 

 Tīradassīsakuṇūpamāvaṇṇanā

 

  497. Padesenāti (pg.2.417) ekadesena, upādinnakena  sattasantānapariyāpannenāti attho. Anupādinnakepīti  anindriyabaddhepi. Nippadesatoti anavasesato.  Tasmāti tathā pucchitattā, pucchāya ayuttabhāvatoti adhippāyo.  Pucchāmūḷhassāti pucchitumajānanato pucchāya sammūḷhassa.  Vitathapañho hi “pucchāmūḷho”ti vuccati yathā “maggamūḷho”ti.  Pucchāya dosa dassetvāti tena katapucchāya pucchitākāre dosa  vibhāvetvā. Pucchāvissajjananti tathā sikkhāpitāya  avitathapucchāya vissajjana. Yasmā vissajjana nāma pucchānurūpa,  pucchāsabhāgena vissajjetabbato, na ca tathāgatā virajjhitvā  katapucchānurūpa virajjhitvāva vissajjenti, atthasabhāgatāya ca  vissajjanassa pucchakā tadattha anavabujjhantā sammuyhanti, tasmā  puccha sikkhāpetvā avitathapucchāya vissajjana buddhānamāciṇṇanti  veditabba. Tenāha “kasmāti-ādi. Duviññāpayoti  yathāvuttakāraena duviññāpetabbo. 

  498. Na patiṭṭhātīti paccaya katvā na  patiṭṭhahati. “Katthā”ti ida nimitte bhummanti āha “ki  āgammāti. Appatiṭṭhāti appaccayā, sabbena sabba  samucchinnakāraṇāti attho. Upādinnayevāti indriyabaddhameva.  Yasmā ekadisābhimukha santānavasena bahudhā saṇṭhite rūpappabandhe  dīghasaññā, tamupādāya tato appaka saṇṭhite rassasaññā, tadubhayañca  visesato rūpaggahaamukhena gayhati, tasmā  “saṇṭhānavasenāti-ādi vutta. Appaparimāṇe rūpasaghāte  ausaññā, tadupādāya tato mahati thūlasaññā, idampi dvaya visesato  rūpaggahaamukhena gayhatīti āha “imināpīti-ādi.  “Pi-saddena cettha ‘saṇṭhānavasena upādārūpa vuttan”ti etthāpi  vaṇṇamattameva kathitanti imamattha samuccinātī”ti vadanti.  Vaṇṇasaddo hettha rūpāyatanapariyāyova. Subhanti sundara, iṭṭhanti  attho  Asubhanti asundara, aniṭṭhanti attho. Tenāha  “iṭṭhāniṭṭhārammaa paneva kathitan”ti. Dīgha rassa au thūla  subhāsubhanti tīsupi hānesu rūpāyatanamukhena upādārūpasseva gahaa  bhūtarūpāna visu gahitattāti daṭṭhabba. “Kattha āpo ca pathavī,  tejo vāyo na gādhatī”ti hi bhūtarūpāni visu gayhanti.  Nāmanti vedanādikkhandhacatukka. Tañhi ārammaṇābhimukha  namanato, nāmakaraato ca “nāman”ti vuccati. Heṭṭhā “dīgha  (pg.2.418) rassan”ti-ādinā vuttameva idha ruppanaṭṭhena rūpasaññāya gahitanti  dasseti “dīghādibhedan”ti iminā. Ādisaddena  āpādīnañca sagaho. Yasmā vā dīghādisamaññā na  rūpāyatanavatthukāva, atha kho bhūtarūpavatthukāpi. Tathā hi saṇṭhāna  phusanamukhenapi gayhati, tasmā dīgharassādiggahaena bhūtarūpampi  gayhatevāti imamattha viññāpetu “dīghādibheda rūpa” micceva vutta.  Ki āgammāti ki adhigantvā kissa adhigamanahetu.  “Uparujjhatī”ti ida anuppādanirodha sandhāya vutta, na  khaanirodhanti āha “asesameta nappavattatīti. 

  499. Tatra veyyākaraa bhavatīti  anusandhivacanamatta cuṇṇiyapāṭha vatvā veyyākaraavacanabhūta  viññāṇanti-ādi silokamāhāti adhippāyo.  Viññātabbanti visiṭṭhena ñāṇena ñātabba, sabbañāṇuttamena  ariyamaggañāṇena paccakkhato jānitabbanti attho. Tenāha  “nibbānasseta nāman”ti. Nidassīyateti nidassana,  cakkhuviññeyya, na nidassana anidassana, acakkhuviññeyyanti  attha vadanti. Nidassana vā upamā, tadetassa natthīti  anidassana. Na hi nibbānassa niccassa ekabhūtassa  accantapaṇītasabhāvassa sadisa nidassana kutoci labbhatīti. Ya  ahutvā sambhoti, hutvā paiveti, ta sakhata udayavayantehi sa-anta,  asakhatassa pana nibbānassa niccassa te ubhopi antā na santi,  tato eva navabhāvāpagamasakhātā jaratāpi tassa natthīti vutta  “uppādanto vāti-ādi. Tattha uppādantoti  uppādāvatthā. Vayantoti bhagāvatthā. hitassa  aññathattantoti jaratā vuttā. Avasesaggahaena hitāvatthā  anuññātā hoti. Titthassāti pānatitthassa. Tattha  nibbacana dasseti “tañhīti-ādinā. Papantīti  pakārena pivanti. Tathā hi ācariyena vutta “papanti etthāti  papanti vutta. Ettha hi papanti pānatitthan”ti (dī. ni. ṭī.  1.499) niruttinayena, yathārutalakkhaena vā pa-kārassa bha-kāro  kato. Sabbatoti sabbakammaṭṭhānamukhato. Tenāha  “aṭṭhatisāya kammaṭṭhānesu yena yena mukhenāti. Aya  aṭṭhakathāto aparo nayo– pakārena bhāsana jotana pabhā,  sabbato pabhā assāti sabbatopabha, kenaci anupakkiliṭṭhatāya  samantato pabhassara visuddhanti attho. Ettha nibbāneti  nimitte bhumma dasseti “ida nibbāna āgammāti iminā.  Yena (pg.2.419) nibbānamadhigata, ta santatipariyāpannānayeva idha anuppādanirodho  adhippetoti vutta “upādinnakadhammajāta nirujjhati, appavatta  hotīti. 

  Tatthāti yadeta “viññāṇassa nirodhenā”ti pada  vutta, tasmi. Viññāṇa uddharati tassa vibhajjitabbattā.  Carimakaviññāṇanti arahato cuticittasakhāta parinibbānacitta.  Abhisakhāraviññāṇanti puññādi-abhisakhāracitta.  Ettheta uparujjhatīti etasmi nibbāne eta nāmarūpa  anupādisesāya nibbānadhātuyā nirujjhati. Tenāha  “vijjhāta …pe… bhāva yātīti. Vijjhātadīpasikhā  viyāti nibbutadīpasikhā viya.  “Abhisakhāraviññāṇassāpīti-ādinā  sa-upādisesanibbānadhātumukhena anupādisesanibbānadhātumeva vadati  nāmarūpassa anavasesato uparujjhanassa adhippetattā. Tena vutta  “anuppādavasena uparujjhatīti.  Sotāpattimaggañāṇenāti kattari, karae vā karaavacana,  nirodhenāti pana hetumhi. Etthāti nibbāne. Sesa  sabbattha uttānatthameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā kevaṭṭasuttavaṇṇanāya līnatthapakāsanā. 

 

  Kevaṭṭasuttavaṇṇanā niṭṭhitā. 

 

 

  12. Lohiccasuttavaṇṇanā

 

 Lohiccabrāhmaavatthuvaṇṇanā

 

  501. Eva (pg.2.420) kevaṭṭasutta savaṇṇetvā idāni lohiccasutta  savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva vibhāvetu,  kevaṭṭasuttassānantara sagītassa suttassa lohiccasuttabhāva vā pakāsetu  “eva me suta …pe… kosalesūti lohiccasuttan”ti āha.  Sālavatikāti kāraamantarena itthiligavasena tassa  gāmassa nāma. Gāmaikābhāvenāti keci. Vatiyāti  kaṇṭakasākhādivatiyā. Lohito nāma tassa kule pubbapuriso,  tabbasavasena lohitassa apacca lohiccoti brāhmaassa gottato  āgatanāma. 

  502. “Kiñhi paro parassa karissatī”ti  parānukampā virahitattā lāmaka. Na tu ucchedasassatāna  aññatarassāti āha “na panāti-ādi. Diṭṭhigatanti hi  laddhimatta adhippeta, aññathā ucchedasassataggāhavinimutto koci  diṭṭhiggāho nāma natthīti tesamaññatara siyā. “Uppanna hotī”ti  ida manasi, vacasi ca uppannatāsādhāraavacananti dasseti “na  kevalañcāti-ādinā. So kira …pe… bhāsatiyevāti ca  tassā laddhiyā loke pākaabhāva vadati. Yasmā pana attato añño  paro hoti, tasmā yathā anusāsakato anusāsitabbo paro, eva  anusāsitabbatopi anusāsakoti dassetu “paro”ti-ādi vutta.  Ki-saddāpekkhāya cettha “karissatīti  anāgatakālavacana, anāgatepi vā tena tassa kātabba natthīti  dassanattha. Kusala dhammanti anavajjadhamma nikkilesadhamma,  vimokkhadhammanti attho. “Paresa dhamma kathessāmī”ti tehi  attāna parivārāpetvā vicaraa kimatthiya, āsayavuddhassapi anurodhena  vinā ta na hoti, tasmā attanā …pe… vihātabbanti vadati.  Tenāha “evasampadamida pāpaka lobhadhamma vadāmī”ti. 

  504. “Itthiligavasenāti  iminā pulligikassapi atthassa itthiligasamaññāti dasseti. Soti  lohiccabrāhmao. Bhāroti bhagavato parisabāhullattā, attano ca  bahukiccakaraṇīyattā garu dukkara. 

  508. Kathāphāsukatthanti (pg.2.421) kathāsukhattha, sukhena  katha kathetuñceva sotuñcāti attho. Aya upāsakoti  rosikanhāpita āha. Appeva nāma siyāti ettha pītivasena  āmeita daṭṭhabba. Tathā hi ta “buddhagajjitan”ti vuccati. Bhagavā  hi īdisesu hānesu visesato pītisomanassajāto hoti, tasmā  pītivasena pahama gajjati, dutiyampi anugajjati. Ki visesa  gajjanamanugajjananti vutta “ayan”ti-ādi. Ādo bhāsana  allāpo, saññoge pare rasso. Taduttari saha bhāsana  sallāpo. 

 

 Lohiccabrāhmaṇānuyogavaṇṇanā

 

  509. Samudayasañjātīti āyuppādoti āha  “bhoguppādo”ti. Tatoti sālavatikāya.  Lābhantarāyakaroti dhanadhaññalābhassa antarāyakaro. Anupubbo  kapi-saddo ākakhanatthoti dasseti “icchatīti iminā.  Aya aṭṭhakathāto aparo nayo– sātisayena hitena anukampako  anuggahanako hitānukampīti. Sampajjatīti  āsevanalābhena nippajjati, balavatī hoti avaggahāti attho. Tena  vutta “niyatā hotīti. 

  510-511. Dutiya upapattinti “nanu rājā  pasenadikosalo”ti-ādinā vutta dutiya upapatti hāna yutti.  Kāraañhi bhagavā upamāmukhena dasseti, imāya ca upapattiyā tumhe  ceva aññe cāti lohiccampi antokatvā savejana kata hoti. Ye ca  ime kulaputtā dibbā gabbhā paripācentīti yojanā.  Upanissayasampattiyā, ñāṇaparipākassa vā abhāvena asakkontā.  Kammapadena atulyādhikaraattā paripācenti kiriyāya  vibhattivipallāsena upayogatthe paccattavacana. Ye pana  “paripaccantī”ti kammarūpena pahanti, tesa mate vibhattivipallāsena  payojana natthi kammakattubhāvato, attho panassa dutiyavikappe  vuttanayena dānādipuññaviseso veditabbo. Ahitānukampāditā ca  tassa tasamagīsattavasena hoti. Divi bhavāti dibbā.  Gabbhenti paripaccanavasena attani pabandhentīti gabbhā, devalokā.  “Channa devalokānan”ti nidassanavacanameta.  Brahmalokassāpi hi dibbagabbhabhāvo labbhateva dibbavihārahetukattā.  Evañca katvā “bhāvana bhāvayamānā”ti idampi vacana (pg.2.422)  samatthita hoti  “Devalokagāmini paipada pūrayamānā”ti vatvā ta paipada  sarūpato dassetu “dāna dadamānāti-ādi vutta. Bhavanti  ettha yathāruci sukhasamappitāti bhavā, vimānāni.  Devabhāvāvahattā dibbā. Vuttanayeneva gabbhā.  Dānādayo devalokasavattanika puññavisesā. Dibbā  bhavāti idha devalokapariyāpannā upapattibhavā adhippetā. Tadāvaho  hi kammabhavo pubbe gahitoti āha “devaloke  vipākakkhandhāti. 

 

 Tayocodanārahavaṇṇanā

 

  513. Aniyāmitenevāti aniyamiteneva, “tva  eva diṭṭhiko, eva sattāna anatthassa kārako”ti eva anuddesikeneva.  Sabbalokapatthaṭāya laddhiyā samuppajjanato yāva bhavaggā uggata.  Mānanti “ahameta jānāmi, ahameta passāmī”ti eva pavatta  paṇḍitamāna. Bhinditvāti vidhametvā, jahāpetvāti attho.  Tayo satthāreti asampādita-attahito anovādakarasāvako ca  asampādita-attahito ovādakarasāvako ca sampādita-attahito  anovādakarasāvako ceti ime tayo satthāre. Catuttho pana  sammāsambuddho na codanāraho, tasmā “ta tena pucchito eva  kathessāmī”ti codanāraheva tayo satthāre pahama dasseti, pacchā  catuttha satthāra. Kāmañcettha catuttho satthā eko adutiyo  anaññasādhārao, tathāpi so yesa uttarimanussadhammāna vasena  “dhammamayo kāyo”ti vuccati, tesa samudāyabhūtopi te guṇāvayave  satthuṭṭhāniye katvā dassento bhagavā “ayampi kho lohicca  satthā”ti abhāsi. 

 Aññāti ya-kāralopaniddeso “saya abhiññā”ti-ādīsu  (dī. ni. 1.28 37 ma. ni. 1.154 444) viya, tadatthe  ceta sampadānavacananti dasseti “aññāyāti-ādinā.  Sāvakatta paijānitvā hitattā ekadesenassa sāsana karontīti āha  “nirantara tassa sāsana akatvāti. Ukkamitvā  ukkamitvāti kadāci tathā karaa, kadāci tathā akaraañca sandhāya  vicchāvacana, yadicchita karontīti adhippāyo  (pg.2.423)  Paikkamantiyāti anabhiratiyā agāravena apagacchantiyā. Tena  vutta “anicchantiyāti-ādi. Ekāyāti adutiyāya  itthiyā, sampayoganti methunadhammasamāyoga. Eko  iccheyyāti adutiyo puriso sampayoga iccheyyāti ānetvā  sambandho. Osakkanādimukhena itthipurisasambandhanidassana  gehassitāgehassita-apekkhavasena tassa satthuno sāvakesu  paipattidassanattha. Ativirattabhāvato daṭṭhumpi anicchamāna  parammukhi hita itthi. Lobhenāti parivāra nissāya  uppajjanakalābhasakkāralobhena. Īdisoti evasabhāvo satthā.  Yenāti lobhadhammena. Tattha sampādehīti tasmi  paipattidhamme patiṭṭhita katvā sampādehi. Kāyavakādivigamena  uju karohi. 

  514. Sassarūpakāni tiṇānīti  sassasadisāni nīvārāditiṇāni. 

  515. Eva codana arahatīti vuttanayena  sāvakesu appossukkabhāvāpādane niyojanavasena codana arahati, na  pahamo viya “evarūpo tava lobhadhammo”ti-ādinā, na ca dutiyo  viya “attānameva tāva tattha sampādehī”ti-ādinā. Kasmā?  Sampādita-attahitatāya tatiyassa. 

 

 Nacodanārahasatthuvaṇṇanā

 

  516. Na codanārahoti ettha yasmā  codanārahatā nāma satthuvippaipattiyā vā sāvakavippaipattiyā vā  ubhayavippaipattiyā vā hoti, tayida sabbampi imasmi satthari  natthi, tasmā na codanārahoti imamattha dassetu  “ayañhīti-ādi vutta. Assavāti paissavā. 

  517. Mayā gahitāya diṭṭhiyāti sabbaso  anavajje anupavajje sammāpaipanne, paresañca sammadeva sammāpaipatti  dassente satthari abhūtadosāropanavasena micchāgahitāya  nirayagāminiyā pāpadiṭṭhiyā. Narakapapātanti narakasakhāta  mahāpapāta. Papatanti etthāti hi papāto.  Dhammadesanāhatthenāti dhammadesanāsakhātena hatthena.  Saggamaggathaleti saggagāmimaggabhūte (pg.2.424) puññadhammathale,  cātumahārājikādisaggasotāpatti-ādimaggasakhāte vā thale. Sesa  suviññeyyameva. 

 Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā lohiccasuttavaṇṇanāya līnatthapakāsanā. 

 

Lohiccasuttavaṇṇanā niṭṭhitā. 

 

 

13. Tevijjasuttavaṇṇanā

 

  518. Eva (pg.2.425) lohiccasutta savaṇṇetvā idāni tevijjasutta  savaṇṇento yathānupubba savaṇṇanokāsassa pattabhāva vibhāvetu,  lohiccasuttassānantara sagītassa suttassa tevijjasuttabhāva vā pakāsetu  “eva me suta …pe… kosalesūti tevijjasuttan”ti āha.  Nāmanti nāmamatta. Disāvācīsaddato payujjamāno  enasaddo aduratthe icchito, tappayogena ca pañcamiyatthe  sāmivacana, tasmā “uttarenā”ti padena adūratthajotana, pañcamiyatthe  ca sāmivacana dassetu “manasākaato avidūre uttarapasse”ti  vutta. “Disāvācīsaddato pañcamīvacanassa adūratthajotanato  adūrattha dassetu enasaddena eva vuttan”ti keci, sattamiyatthe ceta  tatiyāvacana “pubbena gāma ramaṇīyan”ti-ādīsu viya.  “Akkharacintakā pana ena-saddayoge avadhivācini pade upayogavacana  icchanti, attho pana sāmivaseneva icchito, tasmā idha  sāmivacanavaseneva vuttan”ti (dī. ni. ṭī. 1.518) aya  ācariyamati. Tarua-ambarukkhasaṇḍeti taruambarukkhasamūhe.  Rukkhasamudāyassa hi vanasamaññā. 

  519. Kulacārittādisampattiyāti ettha  ādisaddena mantajjhenābhirūpatādisampatti sagahāti.  Tattha tatthāti tasmi tasmi dese, kule vā. Te nivāsaṭṭhānena  visesento “tatthāti-ādimāha.  Mantasajjhāyakaraatthanti āthabbaamantāna sajjhāyakaraattha.  Tena vutta “aññesa bahūna pavesana nivāretvā”ti.  Nadītīreti aciravatiyā nadiyā tīre. 

 

 Maggāmaggakathāvaṇṇanā

 

  520. Jaghacāranti cakamena, ito cito ca  vicaraa. So hi jaghāsu kilamathavinodanattha caraato  “jaghavihāro, jaghacāro”ti ca vutto. Tenāha pāḷiya  “anucakamantāna anuvicarantānan”ti. Cuṇṇamattikādi  nhānīyasambhāro. Tena vuttanti ubhosupi   anucakamanānuvicaraṇāna labbhanato eva vutta. Maggo cettha  brahmalokagamanūpāyapaipadābhūto ujumaggo. Icchitaṭṭhāna ujuka maggati  upagacchati etenāti (pg.2.426) hi maggo, tadañño amaggo, a-saddo  vā vuddhi-attho daṭṭhabbo. Tathā hi “katama nu kho”ti-ādinā  maggameva dasseti. Paipadanti brahmalokagāmimaggassa  pubbabhāgapaipada. 

 Añjasāyanoti ujumaggassa vevacana pariyāyadvayassa  atirekatthadīpanato yathā “padaṭṭhānan”ti. Dutiyavikappe añjasasaddo  ujukapariyāyo. Niyyātīti niyyāniyo, so eva  niyyānikoti dasseti “niyyāyanto”ti iminā.  Niyyāniko niyyātīti ca ekantaniyyāna vutta,  gacchanto hutvā gacchatīti attho. Kasmā maggo  “niyyātī”ti vutto, nanvesa gamane abyāpāroti? Sacca. Yasmā  panassa niyyātu-puggalavasena niyyānabhāvo labbhati, tasmā  niyyāyantapuggalassa yoniso paipajjanavasena niyyāyanto  maggo “niyyātīti vutto. Karotīti attano  santāne uppādeti. Tathā uppādentoyeva hi ta paipajjati nāma.  Saha byeti vattatīti sahabyo, sahavattanako, tassa bhāvo  sahabyatāti vutta “sahabhāvāyāti. Sahabhāvoti  ca salokatā, samīpatā vā veditabbā. Tathā cāha “ekaṭṭhāne  pātubhāvāyāti. Sakamevāti attano ācariyena  pokkharasātinā kathitameva. Thometvāti “ayameva ujumaggo  ayamañjasāyano”ti-ādinā pasasitvā. Tathā paggahitvā.  Bhāradvājopi sakameva attano ācariyena tārukkhena kathitameva  ācariyavāda thometvā paggahitvā vicaratīti yojanā. Tena  vuttanti yathā tathā vā abhiniviṭṭhabhāvena pāḷiya vutta. 

  521-522. Aniyyānikāvāti appāṭihārikāva,  aññamaññassa vāde dosa dassetvā aviparītatthadassanattha uttararahitā  evāti attho. Tulanti mānapatthatula. Aññamaññavādassa  āditova viruddhaggahaa viggaho, sveva vivadanavasena aparāpara  uppanno vivādoti āha “pubbuppattiko”ti-ādi.  Duvidhopi esoti viggaho, vivādoti dvidhā vuttopi eso  virodho. Nānā-ācariyāna vādatoti nānārucikāna  ācariyāna vādabhāvato. Nānāvādo nānāvidho vādoti  katvā, adhunā pana “nānā-ācariyāna vādo nānāvādo”ti pāṭho. 

  523. Ekassāpīti (pg.2.427) tumhesu dvīsu ekassāpi.  Ekasminti sakavādaparavādesu ekasmimpi. Sasayo  natthīti “maggo nu kho, na maggo”ti vicikicchā natthi,  añjasānañjasābhāve pana sasayo. Tena vutta “esa kirā”ti-ādi  eva satīti yadi sabbattha maggasaññino, eva sati  “kismi vo viggaho”ti bhagavā pucchati. Itisaddena  cettha ādyatthena vivādo, nānāvādo ca sagahito. 

  524. “Icchitaṭṭhāna ujuka maggati upagacchati  etenāti maggo, ujumaggo. Tadañño amaggo, a-saddo vā  vuddhi-attho daṭṭhabbo”ti heṭṭhā vuttovāyamattho. Anujumaggeti  etthāpi a-saddo vuddhi-attho ca yujjati. Tameva vatthunti  sabbesampi brāhmaṇāna maggassa maggabhāvasakhāta, sakamaggassa  ujumaggabhāvasakhātañca vatthu. Sabbe teti sabbe te  nānā-ācariyehi vuttamaggā, ye pāḷiya “addhariyā  brāhmaṇā”ti-ādinā vuttā. Ayamettha pāḷi-attho– addharo  nāma yaññaviseso, tadupayogibhāvato addhariyāni vuccanti  yajūni, tāni sajjhāyantīti addhariyā, yajuvedino.  Tittirinā nāma isinā katā mantāti tittirā, te  sajjhāyantīti tittiriyā, yajuvedino eva. Yajuvedasākhā  hesā, yadida tittiranti. Chando vuccati visesato sāmavedo,  ta sarena kāyantīti chandokā, sāmavedino.  “Chandogātipi tatiyakkharena pahanti, so evattho. Bahavo  iriyo thomanā etthāti bavhāri, iruvedo, ta adhīyantīti  bavhārijjhā. 

 Bahūnīti etthāya upamāsasandanā– yathā te nānāmaggā  ekasato tassa gāmassa vā nigamassa vā pavesāya honti, eva  brāhmaehi paññāpiyamānāpi nānāmaggā ekasato brahmalokūpagamanāya  brahmunā sahabyatāya hontīti. 

  525. Paijānitvā pacchā niggayhamānā  avajānantīti pubbe niddosata sallakkhamānā paijānitvā pacchā  sadosabhāvena niggayhamānā “neta mama vacanan”ti avajānanti, na  paijānantīti attho. 

  527-529. Te (pg.2.428) tevijjāti tevijjakā te brāhmaṇā.  Evasaddena ñāpito attho idha natthīti va-kāro gahito, so ca  anatthakovāti dasseti āgamasandhimattan”ti iminā,  vaṇṇāgamena padantarasandhimatta katanti attho. Andhapaveṇīti  andhapanti. “Paṇṇāsasaṭṭhi andhāti ida tassā  andhapaveiyā mahato gacchagumbassa anuparigamanayogyatādassana.  Evañhi te “sucira vela maya magga gacchāmā”ti saññino honti.  Andhāna paramparasasattavacanena yaṭṭhigāhakavirahatā dassitāti vutta  “yaṭṭhigāhakenāti-ādi. Tadudāharaa dassentena “eko  kirāti-ādi āraddha. Anuparigantvāti kañci kāla  anukkamena samantato gantvā. Kacchanti kacchabandhadussakaṇṇa.  “Kaccha bandhantī”ti-ādīsu (cūḷava. aṭṭha. 280 vi. saga.  aṭṭha. 34.42) viya hi kacchasaddo nibbasanavisesapariyāyo.  Apica kacchanti upakacchakaṭṭhāna. “Sambādho nāma ubho  upakacchakā muttakaraan”ti-ādīsu (pāci. 800) viya hi  kāyekadesavācako kacchasaddo. Cakkhumāti yaṭṭhigāhaka vadati.  “Purimo”ti-ādi yathāvuttakkamena veditabbo.  Nāmakaññevāti atthābhāvato nāmamattameva, ta pana bhāsita tehi  sārasaññitampi nāmamattatāya asārabhāvato nihīnamevāti atthamatta  dasseti “lāmakayevāti iminā. 

  530. Yoti brahmaloko. Yatoti  bhummatthe nissakkavacana. Sāmaññajotanāya visese avatiṭṭhanato  visesaparāmasana dassetu “yasmi kāle”ti vutta.  “Uggamanakāle”ti-ādinā pakaraṇādhigatamāha.  Āyācantīti uggamana patthenti. Kasmā? Lokassa  bahukārabhāvato. Tathā thomanādīsu. Sommoti sītalo.  Aya kira brāhmaṇāna laddhi “pubbebrāhmaṇānamāyācanāya  candimasūriyā’gantvā loke obhāsa karontī”ti. 

  532. Idha pana ki vattabbanti imasmi pana  appaccakkhabhūtassa brahmuno sahabyatāya maggadesane tevijjāna brāhmaṇāna  ki vattabba atthi, ye paccakkhabhūtānampi candimasūriyāna sahabyatāya  magga desetu na sakkontīti adhippāyo. “Yatthāti iminā  “idhā”ti vuttamevattha paccāmasati. 

 

 Aciravatīnadī-upamākathāvaṇṇanā

 

  542. Samabharitāti (pg.2.429) sampuṇṇā. Tato eva  kākapeyyā. Pārāti pārimatīra, ālapanametanti dassetu  “ambho”ti vutta. Apāranti orimatīra.  Ehīti āgacchāhi. Vatāti ekasena. Atha gamissasi,  eva sati ehīti yojanā. “Atthime”ti-ādi avhānakāraa. 

  544. Pañcasīla …pe… veditabbā  yamaniyamādibrāhmaadhammāna tadantogadhabhāvato. Tabbiparītāti  pañcasīlādiviparītā pañcaverādayo. Indanti indanāmaka  devaputta, sakka vā. “Aciravatiyā tīre nisinno”ti iminā  yassā tīre nisinno, tadeva upama katvā āharati dhammarājā  dhammadhātuyā suppaividdhattāti dasseti. “Punapī”ti vatvā  “aparampīti vacana itarāyapi nadī-upamāya sagahanattha. 

  546. Kāmayitabbaṭṭhenāti kāmanīyabhāvena.  Bandhanaṭṭhenāti kāmayitabbato sattāna cittassa ābandhanabhāvena.  Kāmañcāya guasaddo atthantaresupi diṭṭhapayogo, tesa panettha  asambhavato pārisesañāyena bandhanaṭṭhoyeva yuttoti dassetu  ayamatthuddhāro āraddho. Ahatānanti adhotāna abhinavāna.  Etthāti khandhakapāḷipade paalaṭṭhoti paalasaddassa,  paalasakhāto vā attho. Guaṭṭhoti guasaddassa attho nāma.  Esa nayo sesesupi. Accentīti atikkamma pavattanti.  Etthāti somanassajātakapāḷipade. Dakkhiṇāti  tiracchānagate dānacetanā. Etthāti dakkhiavibhagasuttapade  (ma. ni. 3.379) mālāgueti mālādāme. Etthāti  satipaṭṭhāna- (dī. ni. 2.378 ma. ni. 1.109)  dhammapadapāḷipadesu, (dha. pa. 53) nidassanamattañceta  koṭṭhāsāpadhānasīlādisukkādisampadājiyāsupi pavattanato. Hoti cettha – 

          “Guo paalarāsānisase koṭṭhāsabandhane; 

          Sīlasukkādyapadhāne, sampadāya jiyāya cā”ti. 

 Esevāti (pg.2.430) bandhanaṭṭho eva. Na hi rūpādīna  kāmetabbabhāve vuccamāne paalaṭṭho yujjati tathā kāmetabbatāya  anadhippetattā. Rāsaṭṭhādīsupi eseva nayo. Pārisesato pana  bandhanaṭṭhova yujjati. Yadaggena hi nesa kāmetabbatā, tadaggena  bandhanabhāvoti. 

 Koṭṭhāsaṭṭhopi cettha yujjateva cakkhuviññeyyādikoṭṭhāsabhāvena nesa  kāmetabbato. Koṭṭhāse ca guasaddo dissati “digua  vaḍḍhetabban”ti-ādīsu viya. 

          “Asakhyeyyāni nāmāni, saguena mahesino; 

         Guena nāmamuddheyya, api nāmasahassato”ti. (dha.  sa. aṭṭha. 1313 udā. aṭṭha. 53 pai. ma. aṭṭha. 1.1.76) – 

 Ādīsu pana sampadāṭṭho guasaddo, sopi idha na yujjatīti  anuddhao. 

 Dassanameva idha vijānananti āha “passitabbāti.  “Sotaviññāṇena sotabbā”ti-ādi-attha “etenupāyenāti  atidisati. Gavesitāpi “iṭṭhāti vuccanti, te idha  nādhippetāti dassetu “pariyiṭṭhā vā hontu mā vāti vutta.  Icchitā eva hi idha iṭṭhā, tenāha “iṭṭhārammaabhūtāti,  sukhārammaabhūtāti attho. Kāmanīyāti kāmetabbā.  Iṭṭhabhāvena mana appayanti vaḍḍhentīti manāpā. Piyajātikāti  piyasabhāvā. Ārammaa katvāti attānamārammaa katvā.  Kammabhūte ārammae sati rāgo uppajjatīti ta kāraabhāvena  nidassento “rāguppattikāraabhūtāti āha. 

 Gedhenāti lobhena. Abhibhūtā hutvā pañca kāmague  paribhuñjantīti yojanā. Mucchākāranti mohanākāra.  Adhi-osannāti adhigayha ajjhosāya avasannā. Tena vutta  “ogāḷhāti. Sānanti avasāna.  Pariniṭṭhānappattāti gilitvā pariniṭṭhāpanavasena pariniṭṭhāna  uyyātā. Ādīnavanti kāmaparibhoge sampati, āyatiñca dosa  apassantā. Ghāsacchādanādisambhoganimittasakilesato  nissaranti apagacchanti etenāti nissaraa, yoniso  paccavekkhitvā tesa paribhogapaññā. Tadabhāvato  anissaraapaññāti attha dassento  “idametthāti-ādimāha. Paccavekkhaaparibhogavirahitāti  yathāvuttapaccavekkhaañāṇena paribhogato virahitā. 

  548-9. Āvarantīti (pg.2.431) kusaladhammuppatti ādito  vārenti. Nivārentīti niravasesato vārayanti.  Onandhantīti ogāhantā viya chādenti.  Pariyonandhantīti sabbaso chādenti. Āvaraṇādīna  vasenāti yathāvuttāna āvaraṇādi-atthāna vasena. Te hi  āsevanabalavatāya purimapurimehi pacchimapacchimā  dahataratamādibhāvappattā. 

 

 Sasandanakathāvaṇṇanā

 

  550. Itthipariggahe sati purisassa  pañcakāmaguapariggaho paripuṇṇo eva hotīti vutta  “itthipariggahena sapariggaho”ti. “Itthipariggahena  apariggaho”ti ca ida tevijjabrāhmaesu dissamānapariggahāna  duṭṭhullatamapariggahābhāvadassana. Eva bhūtāna tevijjāna brāhmaṇāna kā  brahmunā sasandanā, brahmā pana sabbena sabba apariggahoti.  Veracittena avero, kuto etassa verapayogoti adhippāyo.  Cittagelaññasakhātenāti cittuppādagelaññasaññitena, iminā  tassa rūpakāyagelaññabhāvo vutto hoti. Byāpajjhenāti  dukkhena. Uddhaccakukkuccādīhīti ettha ādisaddena tadekaṭṭhā  sakilesadhammā sagayhanti. Atoyevettha  “uddhaccakukkuccābhāvato”ti tadubhayābhāvamattahetuvacana samatthita  hoti. Appaipattihetubhūtāya vicikicchāya sati na kadāci citta  purisassa vase vattati, pahīnāya pana tāya siyā cittassa purisavase  vattananti āha “vicikicchāyāti-ādi.  Cittagatikāti cittavasikā. Tena vutta “cittassa vase  vattantīti. Na tādisoti brāhmaṇā viya na cittavasiko  hoti, atha kho vasībhūtajhānābhiññatāya citta attano vase vattetīti  vasavattī. 

  552. Brahmalokamaggeti brahmalokagāmimagge  paipajjitabbe, paññāpetabbe vā, ta paññapentāti adhippāyo.  Upagantvāti micchāpaipattiyā upasakamitvā, paijānitvā vā.  Samatalanti saññāyāti matthake ekagula vā upaḍḍhagula vā  sukkhatāya samatalanti saññāya. Paka otiṇṇā viyāti  anekaporisa mahāpaka otiṇṇā viya. Anuppavisantīti  apāyamagga brahmalokamaggasaññāya ogāhanti. Tato eva  sasīditvā visāda pāpuanti. Evanti  “samatalan”ti-ādinā vuttanayena. Sasīditvāti nimujjitvā  (pg.2.432)  Marīcikāyāti migatahikāya kattubhūtāya. Vañcetvāti  nadīsadisa pakāsanena vañcetvā. Vāyamānāti vāyamamānā,  ayameva vā pāṭho. Sukkhataraa maññe tarantīti  sukkhanadītaraa taranti maññe. Abhinnepi bhedavacanameta.  Tasmāti yasmā tevijjā amaggameva “maggo”ti upagantvā  sasīdanti, tasmā. Yathā teti te “samatalan”ti saññāya  paka otiṇṇā sattā hatthapādādīna sabhañjana paribhañjana  pāpuanti yathā. Idheva cāti imasmiñca attabhāve. Sukha  vā sāta vā na labhantīti jhānasukha vā vipassanāsāta vā na  labhanti, kuto maggasukha vā nibbānasāta vāti adhippāyo.  Maggadīpakanti “maggadīpaka” micceva tehi abhimata.  Tevijjakanti tevijjatthañāpaka. Pāvacananti  pakaṭṭhavacanasammata pāṭha. Tevijjāna brāhmaṇānanti sambandhe  sāmivacana. Irianti araññāniyā ida adhivacananti āha  “agāmaka mahāraññan”ti. Anupabhogarukkhehīti  migaruru-ādīnampi anupabhogārahehi ki pakkādivisarukkhehi.  Yatthāti yasmi vane. Parivattitumpi na sakkā honti  mahākaṇṭakagacchagahanatāya. Ñātīna byasana vināso ñātibyasana.  Eva bhogasīlabyasanesupi. Rogo eva byasati  vibādhatīti rogabyasana. Eva diṭṭhibyasanepi. 

  554. Nanu jātasaddeneva ayamattho siddhoti  codanamapaneti “yo hīti-ādinā. Jāto hutvā savaḍḍhito  jātasavaḍḍhoti ācariyena (dī. ni. ṭī. 1.554) vutta,  jāto ca so savaḍḍho cāti jātasavaḍḍhoti pana yujjati  visesanaparanipātattā. Na sabbaso paccakkhā honti  paricayābhāvato. Ciranikkhantoti nikkhanto hutvā cirakālo.  Cira nikkhantassa assāti hi ciranikkhanto.  “Jātasavaḍḍho”ti padadvayena atthassa paripuṇṇābhāvato “tamenan”ti  kammapada “tāvadeva avasaan”ti puna visesetīti vutta hoti.  Dandhāyitattanti vissajjane mandatta saikavutti, ta pana  sasayavasena cirāyana nāma hotīti āha “kakhāvasena  cirāyitattan”ti. Vitthāyitattanti sārajjitatta. Aṭṭhakathāya  pana vitthāyitatta nāma thambhitattanti adhippāyena  “thaddhabhāvaggahaan”ti vutta. Appaihatabhāva dasseti  tasseva anāvaraañāṇabhāvato. Nanvetampi antarāyapaihata siyāti  āsaka pariharati “tassa hīti-ādinā.  Mārāvaṭṭanādivasenāti ettha cakkhumohamucchākālādi sagayhati.  Na sakkā (pg.2.433) tassa kenaci antarāyo kātu catūsu  anantarāyikadhammesu pariyāpannabhāvato. 

  555. U-iccupasaggayoge lumpasaddo, lupisaddo vā  uddharaattho hotīti vutta “uddharatūti. Upasaggavisesena hi  dhātusaddā atthavisesavuttino honti yathāādānan”ti. Pajāsaddo  pakaraṇādhigatattā dārakavisayoti āha “brāhmaadārakan”ti. 

 

 Brahmalokamaggadesanāvaṇṇanā

 

  556-7. “Apubbanti iminā savaṇṇetabbatākāraa  dīpeti. Yassa atisayena bala atthi, so balavāti vutta  “balasampanno”ti. Sakha dhametīti sakhadhamako,  sakha dhamayitvā tato saddapavattako. “Balavā”ti-ādivisesana  kimatthiyanti āha “dubbalo hīti-ādi. Balavato pana  sakhasaddoti sambandho. Appanāva vaṭṭati paipakkhato  sammadeva cetaso vimuttibhāvato, tasmā eva vuttanti adhippāyo. 

 Pamāṇakata kamma nāma kāmāvacara vuccati pamāṇakarāna  sakilesadhammāna avikkhambhanato. Tathā hi ta  brahmavihārapubbabhāgabhūta pamāṇa atikkamitvā  odissakānodissakadisāpharaavasena vaḍḍhetu na sakkā.  Vuttavipariyāyato pana rūpārūpāvacara appamāṇakata kamma nāma.  Tenāha “tañhīti-ādi. Tattha arūpāvacare  odissakānodissakavasena pharaa na labbhati, tathā disāpharaañca.  Keci pana “ta āgamanavasena labbhatī”ti vadanti, tadayutta. Na  hi brahmavihāranissando āruppa, atha kho kasianissando, tasmā ya  subhāvita vasībhāva pāpita āruppa, ta appamāṇakatanti daṭṭhabba.  “Ya vā sātisaya brahmavihārabhāvanāya abhisakhatena santānena  nibbattita, yañca brahmavihārasamāpattito vuṭṭhāya samāpanna  arūpāvacarajjhāna, ta iminā pariyāyena pharaapamāṇavasena  appamāṇakatan”ti apare. Vīmasitvā gahetabba. 

 Rūpāvacarārūpāvacarakammeti rūpāvacarakamme ca  arūpāvacarakamme ca sati. Na ohīyati na tiṭṭhatīti  katūpacitampi kāmāvacarakamma yathādhigate mahaggatajjhāne aparihīne ta  abhibhavitvā paibāhitvā saya ohīyaka hutvā (pg.2.434) paisandhi dātu  samatthabhāve na tiṭṭhati. “Na avasissatī”ti etassa hi  atthavacana “na ohīyatī”ti, tadeta “na avatiṭṭhatī”ti etassa  visesavacana, pariyāyavacana vā. Tenāha “ki vutta  hotīti-ādi. Laggitunti āvaritu nisedhetu.  hātunti paibala hutvā patiṭṭhātu. Pharitvāti paipharitvā.  Pariyādiyitvāti tassa sāmatthiya khepetvā. Okāsa  gahetvāti vipākadānokāsa gahetvā, iminā “laggitu vā hātu  vā”ti vacanameva vitthāretīti daṭṭhabba. “Atha kho”ti-ādi  atthāpattidassana. Kammassa pariyādiyana nāma tassa vipākuppādana  nisedhetvā attano vipākuppādanamevāti āha “tassāti-ādi.  Tassāti kāmāvacarakammassa vipāka paibāhitvā.  Sayamevāti rūpārūpāvacarakammameva. Brahmasahabyata upaneti  asati tādisāna cetopaidhiviseseti adhippāyo. Tissabrahmādīna  viya hi mahāpuññāna cetopaidhivisesena mahaggatakamma parittakammassa  vipāka na paibāhatīti daṭṭhabba. 

 Atha mahaggatassa garukakammassa vipāka paibāhitvā paritta  lahukakamma kathamattano vipākassa okāsa karotīti? Tīsupi kira  vinayagaṇṭhipadesu eva vutta “nikantibaleneva jhāna parihāyati,  tato parihīnajhānattā parittakamma laddhokāsan”ti. Keci pana  vadanti “anīvaraṇāvatthāya nikantiyā jhānassa parihāni  vīmasitvā gahetabbā”ti. Idamettha yuttatarakāraa– asatipi  mahaggatakammuno vipākapaibāhanasamatthe parittakamme “ijjhati  bhikkhave sīlavato cetopaidhi visuddhattā sīlassā”ti (dī. ni.  1.504 sa. ni.  4.352 a. ni.  8.35) vacanato  kāmabhave cetopaidhi mahaggatakammassa vipāka paibāhitvā  parittakammuno vipākokāsa karotīti. Eva mettādivihārīti  vuttanayena appanāpattāna mettādīna brahmavihārāna vasena vihārī. 

  559. Pahamamupanidhāya dutiya, kimeta,  yamupanidhīyatīti vutta “pahamamevāti-ādi.  Majjhimapaṇṇāsake sagītanti ajjhāharitvā sambandho.  Punappuna saraagamana dahatara, mahapphalatarañca, tasmā dutiyampi  saraagamana katanti veditabba. Katipāhaccayenāti  dvīhatīhaccayena  Pabbajitvāti (pg.2.435) sāmaerapabbajja gahetvā.  Aggaññasuttampi (dī. ni. 3.112) amuyeva vāseṭṭhamārabbha  kathesi, nāññanti ñāpetu “aggaññasutte”ti-ādi vutta. Tattha  āgatanayena upasampadañceva arahattañca alatthu pailabhisūti  attho. Yamettha atthato na vibhatta, tadeta suviññeyyameva. 

  Iti sumagalavilāsiniyā dīghanikāyaṭṭhakathāya  paramasukhumagambhīraduranubodhatthaparidīpanāya  suvimalavipulapaññāveyyattiyajananāya  ajjavamaddavasoraccasaddhāsatidhitibuddhikhantivīriyādidhammasamaginā  sāṭṭhakathe piakattaye asagāsahīravisāradañāṇacārinā  anekappabhedasakasamayasamayantaragahanajjhogāhinā mahāgainā  mahāveyyākaraena ñāṇābhivasadhammasenāpatināmatherena  mahādhammarājādhirājagarunā katāya sādhuvilāsiniyā nāma  līnatthapakāsaniyā tevijjasuttavaṇṇanāya līnatthapakāsanā. 

 

  Tevijjasuttasavaṇṇanā niṭṭhitā.

 

 Tatrida sādhuvilāsiniyā sādhuvilāsinittasmi hoti– 

  Byañjanañceva attho ca, vinicchayo ca sabbathā; 

  Sādhakena vinā vutto, natthi cettha yato tato. 

  Sampassata sudhīmata, sādhūna cittatosana; 

  Karoti vividha sāya, tena sādhuvilāsinīti. 

 

 

 Nigamanakathā

 

  Ettāvatā (pg.2.436) ca– 

  Saddhamme pāṭavatthāya, sāsanassa ca vuddhiyā; 

  Vaṇṇanā yā samāraddhā, sīlakkhandhakathāya sā. 

  Sādhuvilāsinī nāma, sabbaso pariniṭṭhitā; 

  Paṇṇāsāya sādhikāya, bhāṇavārappamāṇato. 

  Anekasetibhindo yo, anantabalavāhano; 

  Sirīpavarādināmo, rājā nānāraṭṭhissaro. 

  Jambudīpatale ramme, marammavisaye akā; 

  Tambadīparaṭṭhe pura, amarapuranāmaka. 

  Maṇḍalācalasāmanta, erāvatīnadissita; 

  Nānājanānamāvāsa, hemapāsādalakata. 

  Tatrābhisekapatto so, rajja kāresi dhammato; 

  Rājāgāramahāthūpa, akāsi sampasādana. 

  Uddhamma ubbinayañca, pahāya jinasāsana; 

  Visodhesi yathābhūta, satata dahamānaso. 

  Teneva kārite ramme, chāyūdakasamappite; 

  Dvipākāraparikkhitte, bhāvanābhiratārahe. 

  Mahāmunisamaññā yā, sambuddhasammukhā katā; 

  Paimā tapāsādamhā, uju-āsannadakkhie. 

  Asokārāma-ārāme  pañcabhūmimahālaye; 

  Ratanabhūmikitti vhaye, dhammapāsādalakate. 

  Tathā dakkhiadeviyā, nagarasamīpe kate; 

  Pubbuttare jayabhūmi-kittābhidhānakepi ca. 

  Tathevuttaradeviyā (pg.2.437)  nagarabbhantare kate; 

  Soṇṇaguhathūpantike, parimāṇakanāmake. 

  Tathā ca uparājena, kate nagarapacchime; 

  Mahāguhathūpantike, magalāvāsanāmake. 

  Iti soṇṇavihāresu, vasanekesu vārato; 

  Sakkato sabbarājūna, tikkhattu laddhalañchano. 

  Ñāṇābhivasadhammasenāpatīti suvikhyāto; 

  Dvevibhagādidhāraṇā, upajjhācariyata patto. 

  Lakādīpāgatānampi, paradīpanivāsina; 

  Bhikkhūna vācako dhamma, paipatti niyojako. 

  Ya nissāya visodhesi, sāsana esa bhūpati; 

  Atthabyañjanasampanna, so’kāsi vaṇṇana ima. 

  Sambuddhaparinibbānā, pañcatālīsake’ddhake; 

  Tisate dvisahasse ca, sampatte sā suniṭṭhitā. 

  Peakālakāravhaya, nettisavaṇṇana subha; 

  Imañca sakharontena, ya puñña pasuta mayā. 

  Aññampi tena puññena, patvāna bodhimuttama; 

  Tārayitvā bahū satte, moceyya bhavabandhanā. 

  Sadā rakkhantu rājāno, dhammeneva paja ima; 

  Niratā puññakammesu, jotentu jinasāsana. 

  Ime ca pāṇino sabbe, sabbadā nirupaddavā; 

  Nicca kalyāṇasakappā, pappontu amata padanti. 

 

  Iti dīghanikāyaṭṭhakathāya sīlakkhandhavaggasavaṇṇanāya 

 

  Sādhuvilāsinī nāma abhinavaṭīkā samattā. 

 

  Sīlakkhandhavagga-abhinavaṭīkā niṭṭhitā. 

 

 


Dīghanikāye

 

Sīlakkhandhavagga-abhinavaṭīkā

(dutiyo bhāgo)

 

《長部》戒蘊品新抄 第二分

 

from CSCD

 

Released by Dhammavassārāma

 

2550 B.E. (2006 A.D.)

 

 

 

 

Dhammavassārāma

No. 50 - 6, You-Tze-Zhai, Tong-Ren Village,
Zhong-Pu , Chiayi 60652, Taiwan

法雨道場

60652台灣嘉義縣中埔鄉同仁村柚仔宅506

Tel(886)(5) 253-0029(白天)Fax203-0813

E-maildhamma.rain@msa.hinet.net

Websitehttp://www.dhammarain.org.tw/