|
|
|
|
Dīghanikāye Sīlakkhandhavagga-abhinavaṭīkā 《長部》戒蘊品新抄 from Chaṭṭha
Saṅgāyana (CS) Released by Dhammavassārāma 法雨道場 2550 B.E. (2006 A.D.) |
|
|
|
|
Sīlakkhandhavagga-abhinavaṭīkā《長部》戒蘊品新抄﹝目錄﹞
Paṭhamamahāsaṅgītikathāvaṇṇanā
Pubbantakappikasassatavādavaṇṇanā
Asaññīnevasaññīnāsaññīvādavaṇṇanā
Diṭṭhadhammanibbānavādavaṇṇanā
Paritassitavipphanditavāravaṇṇanā
Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā
Disālocana-aṅkusanayadvayavaṇṇanā
Namo tassa bhagavato arahato sammāsambuddhassa.
Dīghanikāye
Sīlakkhandhavagga-abhinavaṭīkā
《長部》戒蘊品新抄
(pg.1.1~500)
Yo (pg.1.1) desetvāna saddhammaṁ, gambhīraṁ duddasaṁ varaṁ;
Dīghadassī ciraṁ kālaṁ, patiṭṭhāpesi sāsanaṁ.1.
Vineyyajjhāsaye chekaṁ, mahāmatiṁ mahādayaṁ;
Natvāna taṁ sasaddhammagaṇaṁ gāravabhājanaṁ.2.
Saṅgītittayamāruḷhā, dīghāgamavarassa yā;
Saṁvaṇṇanā yā ca tassā, vaṇṇanā sādhuvaṇṇitā. 3.
Ācariyadhammapāla- ttherenevābhisaṅkhatā.
Sammā nipuṇagambhīra-duddasatthappakāsanā.4.
Kāmañca sā tathābhūtā, paramparābhatā pana;
Pāṭhato atthato cāpi, bahuppamādalekhanā.5.
Saṅkhepattā ca sotūhi, sammā ñātuṁ sudukkarā;
Tasmā sabrahmacārīnaṁ, yācanaṁ samanussaraṁ.6.
Yo’nekasetanāgindo, rājā nānāraṭṭhissaro;
Sāsanasodhane daḷhaṁ, sadā ussāhamānaso.7.
Taṁ nissāya “mamesopi, satthusāsanajotane;
Appeva nāmupatthambho, bhaveyyā”ti vicintayaṁ.8.
Vaṇṇanaṁ (pg.1.2) ārabhissāmi, sādhippāyamahāpayaṁ;
Atthaṁ tamupanissāya, aññañcāpi yathārahaṁ.9.
Cakkābhivuḍḍhikāmānaṁ, dhīrānaṁ cittatosanaṁ;
Sādhuvilāsiniṁ nāma, taṁ suṇātha samāhitāti. 10.
Nānānayanipuṇagambhīravicitrasikkhattayasaṅgahassa buddhānubuddhasaṁvaṇṇitassa saddhāvahaguṇasampannassa dīghāgamavarassa gambhīraduranubodhatthadīpakaṁ saṁvaṇṇanamimaṁ karonto sakasamayasamayantaragahanajjhogāhanasamattho mahāveyyākaraṇoyamācariyo saṁvaṇṇanārambhe ratanattayapaṇāmapayojanādividhānāni karonto paṭhamaṁ tāva ratanattayapaṇāmaṁ kātuṁ “karuṇāsītalahadayan”ti-ādimāha. Ettha ca saṁvaṇṇanārambhe ratanattayapaṇāmakaraṇappayojanaṁ tattha tattha bahudhā papañcenti ācariyā. Tathā hi vaṇṇayanti–
“Saṁvaṇṇanārambhe satthari paṇāmakaraṇaṁ dhammassa svākkhātabhāvena satthari pasādajananatthaṁ, satthu ca avitathadesanabhāvappakāsanena dhamme pasādajananatthaṁ. Tadubhayappasādā hi mahato atthassa siddhi hotī”ti (dha. sa. ṭī. 1-1).
Atha vā “ratanattayapaṇāmavacanaṁ attano ratanattayappasādassa viññāpanatthaṁ, taṁ pana viññūnaṁ cittārādhanatthaṁ, taṁ aṭṭhakathāya gāhaṇatthaṁ, taṁ sabbasampattinipphādanatthan”ti. Atha vā “saṁvaṇṇanārambhe ratanattayavandanā saṁvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṁ, taṁ pana dhammasaṁvaṇṇanāsu viññūnaṁ bahumānuppādanatthaṁ, taṁ sammadeva tesaṁ uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthan”ti. Atha vā “maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi samācaritabhāvato, āyatiṁ paresaṁ diṭṭhānugati-āpajjanato ca saṁvaṇṇanāyaṁ ratanattayapaṇāmakiriyā”ti. Atha vā “catugambhīrabhāvayuttaṁ dhammavinayaṁ saṁvaṇṇetukāmassa mahāsamuddaṁ ogāhantassa viya paññāveyyattiyasamannāgatassāpi mahantaṁ bhayaṁ sambhavati, bhayakkhayāvahañcetaṁ ratanattayaguṇānussaraṇajanitaṁ (pg.1.3) paṇāmapūjāvidhānaṁ, tato ca saṁvaṇṇanāyaṁ ratanattayapaṇāmakiriyā”ti. Atha vā “asattharipi satthābhinivesassa lokassa yathābhūtaṁ satthari eva sammāsambuddhe satthusambhāvanatthaṁ, asatthari ca satthusambhāvanapariccajāpanatthaṁ, ‘tathāgatappaveditaṁ dhammavinayaṁ pariyāpuṇitvā attano dahatī’ti (pārā. 195) ca vuttadosapariharaṇatthaṁ saṁvaṇṇanāyaṁ paṇāmakiriyā”ti. Atha vā “buddhassa bhagavato paṇāmavidhānena sammāsambuddhabhāvādhigamāya buddhayānaṁ paṭipajjantānaṁ ussāhajananatthaṁ, saddhammassa ca paṇāmavidhānena paccekabuddhabhāvādhigamāya paccekabuddhayānaṁ paṭipajjantānaṁ ussāhajananatthaṁ, saṅghassa ca paṇāmavidhānena paramatthasaṅghabhāvādhigamāya sāvakayānaṁ paṭipajjantānaṁ ussāhajananatthaṁ saṁvaṇṇanāyaṁ paṇāmakiriyā”ti. Atha vā “maṅgalādikāni satthāni anantarāyāni, ciraṭṭhitikāni, bahumatāni ca bhavantīti evaṁladdhikānaṁ cittaparitosanatthaṁ saṁvaṇṇanāyaṁ paṇāmakiriyā”ti. Atha vā “sotujanānaṁ yathāvuttapaṇāmena anantarāyena uggahaṇadhāraṇādinipphādanatthaṁ saṁvaṇṇanāyaṁ paṇāmakiriyā. Sotujanānuggahameva hi padhānaṁ katvā ācariyehi saṁvaṇṇanārambhe thutipaṇāmaparidīpakāni vākyāni nikkhipīyanti, itarathā vināpi taṁ nikkhepaṁ kāyamanopaṇāmeneva yathādhippetappayojanasiddhito kimetena ganthagāravakaraṇenā”ti ca evamādinā. Mayaṁ pana idhādhippetameva payojanaṁ dassayissāma, tasmā saṁvaṇṇanārambhe ratanattayapaṇāmakaraṇaṁ yathāpaṭiññātasaṁvaṇṇanāya anantarāyena parisamāpanatthanti veditabbaṁ. Idameva ca payojanaṁ ācariyena idhādhippetaṁ. Tathā hi vakkhati “iti me pasannamatino …pe… tassānubhāvenā”ti. Ratanattayapaṇāmakaraṇañhi yathāpaṭiññātasaṁvaṇṇanāya anantarāyena parisamāpanatthaṁ ratanattayapūjāya paññāpāṭavabhāvato, tāya ca paññāpāṭavaṁ rāgādimalavidhamanato. Vuttañhetaṁ–
“Yasmiṁ mahānāma samaye ariyasāvako tathāgataṁ anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosapariyuṭṭhitaṁ cittaṁ hoti, na mohapariyuṭṭhitaṁ cittaṁ hoti, ujugatamevassa tasmiṁ samaye cittaṁ hotī”ti-ādi (a. ni. 6.10 a. ni. 11.11).
Tasmā (pg.1.4) ratanattayapūjāya vikkhālitamalāya paññāya pāṭavasiddhi. Atha vā ratanattayapūjāya paññāpadaṭṭhānasamādhihetuttā paññāpāṭavaṁ. Vuttañhetaṁ–
“Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammopasaṁhitaṁ pāmojjaṁ, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṁ vedayati, sukhino cittaṁ samādhiyatī”ti (a. ni. 6.10 a. ni. 11.11).
Samādhissa ca paññāya padaṭṭhānabhāvo “samāhito yathābhūtaṁ pajānātī”ti (saṁ. ni. 3.5 4.99 5.1071 netti. 40 peṭako. 66 mi. pa. 14) vuttoyeva. Tato evaṁ paṭubhūtāya paññāya khedamabhibhuyya paṭiññātaṁ saṁvaṇṇanaṁ samāpayissati. Tena vuttaṁ “ratanattayapaṇāmakaraṇañhi …pe… paññāpāṭavabhāvato”ti. Atha vā ratanattayapūjāya āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpanaṁ veditabbaṁ. Ratanattayapaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañhetaṁ–
“Abhivādanasīlissa, niccaṁ vuḍḍhāpacāyino;
Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṁ balan”ti. (dha. pa. 109).
Tato āyuvaṇṇasukhabalavuddhiyā hotveva kāriyaniṭṭhānanti vuttaṁ “ratanattayapūjāya āyu …pe… veditabban”ti. Atha vā ratanattayapūjāya paṭibhānāparihānāvahattā anantarāyena parisamāpanaṁ veditabbaṁ. Aparihānāvahā hi ratanattayapūjā. Vuttañhetaṁ–
“Sattime bhikkhave, aparihānīyā dhammā, katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, kalyāṇamittatā, sovacassatā”ti (a. ni. 7.34) tato paṭibhānāparihānena hotveva yathāpaṭiññātaparisamāpananti vuttaṁ “ratanattaya …pe… veditabban”ti. Atha vā pasādavatthūsu pūjāya puññātisayabhāvato anantarāyena parisamāpanaṁ veditabbaṁ. Puññātisayā hi pasādavatthūsu pūjā. Vuttañhetaṁ–
“Pūjārahe (pg.1.5) pūjayato, buddhe yadiva sāvake;
Papañcasamatikkante, tiṇṇasokapariddave.
Te tādise pūjayato, nibbute akutobhaye;
Na sakkā puññaṁ saṅkhātuṁ, imettamapi kenacī”ti. (khu. pā. 196 apa. 1.10.2).
Puññātisayo ca yathādhippetaparisamāpanupāyo. Yathāha –
“Esa devamanussānaṁ, sabbakāmadado nidhi;
Yaṁ yadevābhipatthenti, sabbametena labbhatī”ti. (khu. pā. 8.10).
Upāyesu ca paṭipannassa hotveva kāriyaniṭṭhānanti vuttaṁ “pasādavatthūsu …pe… veditabban”ti. Evaṁ ratanattayapūjā niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṁkilesaviddhaṁsanāya pahoti, bhayādi-upaddavañca nivāreti. Tasmā suvuttaṁ “saṁvaṇṇanārambhe ratanattayapaṇāmakaraṇaṁ yathāpaṭiññātasaṁvaṇṇanāya anantarāyena parisamāpanatthanti veditabban”ti.
Evaṁ pana sapayojanaṁ ratanattayapaṇāmaṁ kattukāmo buddharatanamūlakattā sesaratanānaṁ paṭhamaṁ tassa paṇāmaṁ kātumāha– “karuṇāsītalahadayaṁ …pe… gativimuttan”ti. Buddharatanamūlakāni hi dhammasaṅgharatanāni, tesu ca dhammaratanamūlakaṁ saṅgharatanaṁ, tathābhāvo ca “puṇṇacando viya bhagavā, candakiraṇanikaro viya tena desito dhammo, candakiraṇasamuppāditapīṇito loko viya saṅgho”ti evamādīhi aṭṭhakathāyamāgata-upamāhi vibhāvetabbo. Atha vā sabbasattānaṁ aggoti katvā paṭhamaṁ buddho, tappabhavato, tadupadesitato ca tadanantaraṁ dhammo, tassa dhammassa sādhāraṇato tadāsevanato ca tadanantaraṁ saṅgho vutto. “Sabbasattānaṁ vā hite viniyojakoti katvā paṭhamaṁ buddho, sabbasattahitattā tadanantaraṁ dhammo, hitādhigamāya paṭipanno adhigatahito cāti katvā tadanantaraṁ saṅgho vutto”ti aṭṭhakathāgatanayena anupubbatā veditabbā.
Buddharatanapaṇāmañca (pg.1.6) karonto kevalapaṇāmato thomanāpubbaṅgamovasātisayoti “karuṇāsītalahadayan”ti-ādipadehi thomanāpubbaṅgamataṁ dasseti. Thomanāpubbaṅgamena hi paṇāmena satthu guṇātisayayogo, tato cassa anuttaravandanīyabhāvo, tena ca attano paṇāmassa khettaṅgatabhāvo, tena cassa khettaṅgatassa paṇāmassa yathādhippetanipphattihetubhāvo dassitoti. Thomanāpubbaṅgamatañca dassento yassā saṁvaṇṇanaṁ kattukāmo, sā suttantadesanā karuṇāpaññāppadhānāyeva, na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānāti tadubhayappadhānameva thomanamārabhati. Esā hi ācariyassa pakati, yadidaṁ ārambhānurūpathomanā. Teneva ca vinayadesanāya saṁvaṇṇanārambhe “yo kappakoṭīhipi …pe… mahākāruṇikassa tassā”ti (pārā. aṭṭha. ganthārambhakathā) karuṇāppadhānaṁ, abhidhammadesanāya saṁvaṇṇanārambhe “karuṇā viya …pe… yathārucī”ti (dha. sa. aṭṭha. 1) paññāppadhānañca thomanamāraddhaṁ. Vinayadesanā hi āsayādinirapekkhakevalakaruṇāya pākatikasattenāpi asotabbārahaṁ suṇanto, apucchitabbārahaṁ pucchanto, avattabbārahañca vadanto sikkhāpadaṁ paññapesīti karuṇāppadhānā. Tathā hi ukkaṁsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni “sikharaṇī, sambhinnā”ti-ādivacanāni, (pārā. 185) yathāparādhañca garahavacanāni mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṁtaṁsikkhāpadapaññatti kāraṇāpekkhāya ca verañjādīsu sārīrikaṁ khedamanubhosi. Tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṁ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, karuṇāya kiccaṁ pana tatopi adhikanti vinayadesanāya karuṇāppadhānatā vuttā. Karuṇābyāpārādhikatāya hi desanāya karuṇāpadhānatā, abhidhammadesanā pana kevalapaññāppadhānā paramatthadhammānaṁ yathāsabhāvapaṭivedhasamatthāya paññāya tattha sātisayappavattito. Suttantadesanā pana karuṇāpaññāppadhānā tesaṁ tesaṁ sattānaṁ āsayānusayādhimutticaritādibhedaparicchindanasamatthāya paññāya sattesu ca mahākaruṇāya tattha sātisayappavattito. Suttantadesanāya hi mahākaruṇāya samāpattibahulo vineyyasantāne tadajjhāsayānulomena (pg.1.7) gambhīramatthapadaṁ patiṭṭhapesi. Tasmā ārambhānurūpaṁ karuṇāpaññāppadhānameva thomanaṁ katanti veditabbaṁ, ayamettha samudāyattho.
Ayaṁ pana avayavattho– kiratīti karuṇā, paradukkhaṁ vikkhipati paccayavekallakaraṇena apanetīti attho. Dukkhitesu vā kiriyati pasāriyatīti karuṇā. Atha vā kiṇātīti karuṇā, paradukkhe sati kāruṇikaṁ hiṁsati vibādhati, paradukkhaṁ vā vināsetīti attho. Paradukkhe sati sādhūnaṁ kampanaṁ hadayakhedaṁ karotīti vā karuṇā. Atha vā kamiti sukhaṁ, taṁ rundhatīti karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā attasukhanirapekkhatāya kāruṇikānaṁ sukhaṁ rundhati vibandhatīti, sabbattha saddasatthānusārena padanipphatti veditabbā. Uṇhābhitattehi sevīyatīti sītaṁ, uṇhābhisamanaṁ. Taṁ lāti gaṇhātīti sītalaṁ, “cittaṁ vā te khipissāmi, hadayaṁ vā te phālessāmī”ti (saṁ. ni. 1.246 su. ni. āḷavakasutta) ettha uro “hadayan”ti vuttaṁ, “vakkaṁ hadayan”ti (ma. ni. 1.110 2.114 3.154) ettha hadayavatthu, “hadayā hadayaṁ maññe aññāya tacchatī”ti (ma. ni. 1.63) ettha cittaṁ, idhāpi cittameva abbhantaraṭṭhena hadayaṁ. Attano sabhāvaṁ vā haratīti hadayaṁ, ra-kārassa da-kāraṁ katvāti neruttikā. Karuṇāya sītalaṁ hadayamassāti karuṇāsītalahadayo, taṁ karuṇāsītalahadayaṁ.
Kāmañcettha paresaṁ hitopasaṁhārasukhādi-aparihānijjhānasabhāvatāya, byāpādādīnaṁ ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā mettāmuditānampi cittasītalabhāvakāraṇatā upalabbhati, tathāpi paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihiṁsābhūtā karuṇāva visesena bhagavato cittassa cittapassaddhi viya sītibhāvanimittanti tassāyeva cittasītalabhāvakāraṇatā vuttā. Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraṇatā vuttāti daṭṭhabbaṁ. Na hi sabbattha niravasesattho upadisīyati, padhānasahacaraṇāvinābhāvādinayehipi yathālabbhamānaṁ gayhamānattā. Apicettha taṁsampayuttañāṇassa cha-asādhāraṇañāṇapariyāpannatāya asādhāraṇañāṇavisesanibandhanabhūtā sātisayaṁ, niravasesañca sabbaññutaññāṇaṁ (pg.1.8) viya savisayabyāpitāya mahākaruṇābhāvamupagatā anaññasādhāraṇasātisayabhāvappattā karuṇāva hadayasītalattahetubhāvena vuttā. Atha vā satipi mettāmuditānaṁ paresaṁ hitopasaṁhārasukhādi-aparihānijjhānasabhāvatāya sātisaye hadayasītalabhāvanibandhanatte sakalabuddhaguṇavisesakāraṇatāya tāsampi kāraṇanti karuṇāya eva hadayasītalabhāvakāraṇatā vuttā. Karuṇānidānā hi sabbepi buddhaguṇā. Karuṇānubhāvanibbāpiyamānasaṁsāradukkhasantāpassa hi bhagavato paradukkhāpanayanakāmatāya anekānipi kappānamasaṅkhyeyyāni akilantarūpasseva niravasesabuddhakaradhammasambharaṇaniratassa samadhigatadhammādhipateyyassa ca sannihitesupi sattasaṅghātasamupanītahadayūpatāpanimittesu na īsakampi cittasītibhāvassa aññathattamahosīti. Tīsu cettha vikappesu paṭhame vikappe avisesabhūtā buddhabhūmigatā, dutiye tatheva mahākaruṇābhāvūpagatā, tatiye paṭhamābhinīhārato paṭṭhāya tīsupi avatthāsu pavattā bhagavato karuṇā saṅgahitāti daṭṭhabbaṁ.
Pajānātīti paññā, yathāsabhāvaṁ pakārehi paṭivijjhatīti attho. Paññapetīti vā paññā, taṁ tadatthaṁ pākaṭaṁ karotīti attho. Sāyeva ñeyyāvaraṇappahānato pakārehi dhammasabhāvajotanaṭṭhena pajjototi paññāpajjoto. Paññavato hi ekapallaṅkenapi nisinnassa dasasahassilokadhātu ekapajjotā hoti. Vuttañhetaṁ bhagavatā “cattārome bhikkhave, pajjotā. Katame cattāro? Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto, ime kho bhikkhave, cattāro pajjotā. Etadaggaṁ bhikkhave, imesaṁ catunnaṁ pajjotānaṁ yadidaṁ paññāpajjoto”ti (a. ni. 4.145). Tena vihato visesena samugghāṭitoti paññāpajjotavihato, visesatā cettha upari āvi bhavissati. Muyhanti tena, sayaṁ vā muyhati, muyhanamattameva vā tanti moho, avijjā. Sveva visayasabhāvapaṭicchādanato andhakārasarikkhatāya tamo viyāti mohatamo. Satipi tamasaddassa sadisakappanamantarena avijjāvācakatte mohasaddasannidhānena tabbisesakatāvettha yuttāti sadisakappanā. Paññāpajjotavihato mohatamo (pg.1.9) yassāti paññāpajjotavihatamohatamo, taṁ paññāpajjotavihatamohatamaṁ.
Nanu ca sabbesampi khīṇāsavānaṁ paññāpajjotena avijjandhakārahatatā sambhavati, atha kasmā aññasādhāraṇāvisesaguṇena bhagavato thomanā vuttāti? Savāsanappahānena anaññasādhāraṇavisesatāsambhavato. Sabbesampi hi khīṇāsavānaṁ paññāpajjotahatāvijjandhakārattepi sati saddhādhimuttehi viya diṭṭhippattānaṁ sāvakapaccekabuddhehi sammāsambuddhānaṁ savāsanappahānena kilesappahānassa viseso vijjatevāti. Atha vā paropadesamantarena attano santāne accantaṁ avijjandhakāravigamassa nipphāditattā (nibbattitattā ma. ni. ṭī. 1.1), tattha ca sabbaññutāya balesu ca vasībhāvassa samadhigatattā, parasantatiyañca dhammadesanātisayānubhāvena sammadeva tassa pavattitattā, bhagavāyeva visesato paññāpajjotavihatamohatamabhāvena thometabboti. Imasmiñca atthavikappe paññāpajjotapadena sasantānagatamohavidhamanā paṭivedhapaññā ceva parasantānagatamohavidhamanā desanāpaññā ca sāmaññaniddesena, ekasesanayena vā saṅgahitā. Na tu purimasmiṁ atthavikappe viya paṭivedhapaññāyevāti veditabbaṁ.
Aparo nayo– bhagavato ñāṇassa ñeyyapariyantikattā sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraṇañāṇasaṅkhātena paññāpajjotena sakalañeyyadhammasabhāvacchādakamohatamassa vihatattā anāvaraṇañāṇabhūtena anaññasādhāraṇapaññāpajjotavihatamohatamabhāvena bhagavato thomanā veditabbā. Imasmiṁ pana atthavikappe mohatamavidhamanante adhigatattā anāvaraṇañāṇaṁ kāraṇūpacārena sakasantāne mohatamavidhamananti veditabbaṁ. Abhinīhārasampattiyā savāsanappahānameva hi kilesānaṁ ñeyyāvaraṇappahānanti, parasantāne pana mohatamavidhamanassa kāraṇabhāvato phalūpacārena anāvaraṇañāṇameva mohatamavidhamananti vuccati. Anāvaraṇañāṇanti ca sabbaññutaññāṇameva, yena dhammadesanāpaccavekkhaṇāni karoti. Tadidañhi ñāṇadvayaṁ atthato ekameva. Anavasesasaṅkhatāsaṅkhatasammutidhammārammaṇatāya sabbaññutaññāṇaṁ (pg.1.10) tatthāvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti, visayappavattimukhena pana aññehi asādhāraṇabhāvadassanatthaṁ dvidhā katvā chaḷāsādhāraṇañāṇabhede vuttaṁ.
Kiṁ panettha kāraṇaṁ avijjāsamugghātoyeveko pahānasampattivasena bhagavato thomanāya gayhati, na pana sātisayaṁ niravasesakilesappahānanti? Vuccate– tappahānavacaneneva hi tadekaṭṭhatāya sakalasaṁkilesasamugghātassa jotitabhāvato niravasesakilesappahānamettha gayhati. Na hi so saṁkileso atthi, yo niravasesāvijjāsamugghātanena na pahīyatīti. Atha vā sakalakusaladhammuppattiyā, saṁsāranivattiyā ca vijjā viya niravasesākusaladhammuppattiyā, saṁsārappavattiyā ca avijjāyeva padhānakāraṇanti tabbighātavacaneneva sakalasaṁkilesasamugghātavacanasiddhito soyeveko gayhatīti. Atha vā sakalasaṁkilesadhammānaṁ muddhabhūtattā avijjāya taṁ samugghātoyeveko gayhati. Yathāha–
“Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
Saddhāsatisamādhīhi, chandavīriyena saṁyutā”ti. (su. ni. 1032 cūḷa. ni. 51).
Sanarāmaralokagarunti ettha pana paṭhamapakatiyā avibhāgena sattopi naroti vuccati, idha pana dutiyapakatiyā manujapurisoyeva, itarathā lokasaddassa avattabbatā siyā. “Yathā hi paṭhamapakatibhūto satto itarāya pakatiyā seṭṭhaṭṭhena pure uccaṭṭhāne seti pavattatīti purisoti vuccati, evaṁ jeṭṭhabhāvaṁ netīti naroti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṁ pituṭṭhāne tiṭṭhati, pageva bhattubhūto itarāsan”ti (vi. aṭṭha. 43-46) nāvāvimānavaṇṇanāyaṁ vuttaṁ. Ekasesappakappanena puthuvacanantaviggahena vā narā, maraṇaṁ maro, so natthi yesanti amarā, saha narehi, amarehi cāti sanarāmaro.Garati uggacchati uggato pākaṭo bhavatīti garu, garasaddo hi uggame. Apica pāsāṇacchattaṁ viya bhāriyaṭṭhena “garū”ti vuccati.
Mātāpitācariyesu (pg.1.11) dujjare alahumhi ca;
Mahante cuggate ceva, nichekādikaresu ca.
Tathā vaṇṇavisesesu, garusaddo pavattati.
Idha pana sabbalokācariye tathāgate. Keci pana “garu, gurūti ca dvidhā gahetvā bhāriyavācakatte garusaddo, ācariyavācakatte tu gurusaddo”ti vadanti, taṁ na gahetabbaṁ. Pāḷivisaye hi sabbesampi yathāvuttānamatthānaṁ vācakatte garusaddoyevicchitabbo akārassa ākārabhāvena “gāravan”ti taddhitantapadassa savuddhikassa dassanato. Sakkatabhāsāvisaye pana gurusaddoyevicchitabbo ukārassa vuddhibhāvena aññathā taddhitantapadassa dassanatoti. Sanarāmaro ca so loko cāti sanarāmaraloko, tassa garūti tathā, taṁ sanarāmaralokagaruṁ. “Sanaramarūlokagarun”tipi paṭhanti, tadapi ariyāgāthattā vuttilakkhaṇato, atthato ca yuttameva. Atthato hi dīghāyukāpi samānā yathāparicchedaṁ maraṇasabhāvattā marūti devā vuccanti. Etena devamanussānaṁ viya tadavasiṭṭhasattānampi yathārahaṁ guṇavisesāvahatāya bhagavato upakārakataṁ dasseti. Nanu cettha devamanussā padhānabhūtā, atha kasmā tesaṁ appadhānatā niddisīyatīti? Atthato padhānatāya gahetabbattā. Añño hi saddakkamo, añño atthakkamoti saddakkamānusārena padhānāpadhānabhāvo na codetabbo. Edisesu hi samāsapadesu padhānampi appadhānaṁ viya niddisīyati yathā taṁ “sarājikāya parisāyā”ti, tasmā sabbattha atthatova adhippāyo gavesitabbo, na byañjanamattena. Yathāhu porāṇā–
“Atthañhi nātho saraṇaṁ avoca,
Na byañjanaṁ lokahito mahesi.
Tasmā akatvā ratimakkharesu,
Atthe niveseyya matiṁ matimā”ti. (kaṅkhā. aṭṭha. paṭhamapārājikakaṇḍavaṇṇanā).
Kāmañcettha sattasaṅkhārabhājanavasena tividho loko, garubhāvassa pana adhippetattā garukaraṇasamatthasseva yujjanato sattalokavasena attho gahetabbo. So hi lokīyanti ettha puññāpuññāni (pg.1.12) tabbipāko cāti loko, dassanatthe ca lokasaddamicchanti saddavidū. Amaraggahaṇena cettha upapattidevā adhippetā. Aparo nayo– samūhattho ettha lokasaddo samudāyavasena lokīyati paññāpīyatīti katvā. Saha narehīti sanarā, teyeva amarāti sanarāmarā, tesaṁ loko tathā, purimanayeneva yojetabbaṁ. Amarasaddena cettha upapattidevā viya visuddhidevāpi saṅgayhanti. Tepi hi paramatthato maraṇābhāvato amarā. Imasmiṁ pana atthavikappe narāmarānameva gahaṇaṁ ukkaṭṭhaniddesavasena yathā “satthā devamanussānan”ti (dī. ni. 1.157 255). Tathā hi sabbānatthaparihānapubbaṅgamāya niravasesahitasukhavidhānatapparāya niratisayāya payogasampattiyā, sadevamanussāya pajāya accantamupakāritāya aparimitanirupamappabhāvaguṇasamaṅgitāya ca sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇānaṁ sattānaṁ uttamamanaññasādhāraṇaṁ gāravaṭṭhānanti. Kāmañca itthīnampi tathā-upakārattā bhagavā garuyeva, padhānabhūtaṁ pana lokaṁ dassetuṁ purisaliṅgena vuttanti daṭṭhabbaṁ. Neruttikā pana avisesanicchitaṭṭhāne tathā niddiṭṭhamicchanti yathā “narā nāgā ca gandhabbā, abhivādetvāna pakkamun”ti (apa. 1.1.48). Tathā cāhu–
“Napuṁsakena liṅgena, saddodāhu pumena vā;
Niddissatīti ñātabbamavisesavinicchite”ti.
Vandeti ettha pana–
Vattamānāya pañcamyaṁ, sattamyañca vibhattiyaṁ;
Etesu tīsu ṭhānesu, vandesaddo pavattati.
Idha pana vattamānāyaṁ aññāsamasambhavato. Tattha ca uttamapurisavasenattho gahetabbo “ahaṁ vandāmī”ti. Namanathutiyatthesu ca vandasaddamicchanti ācariyā, tena ca sugatapadaṁ, nāthapadaṁ vā ajjhāharitvā yojetabbaṁ. Sobhanaṁ gataṁ gamanaṁ etassāti sugato. Gamanañcettha kāyagamanaṁ, ñāṇagamanañca, kāyagamanampi vineyyajanopasaṅkamanaṁ, pakatigamanañcāti dubbidhaṁ. Bhagavato hi vineyyajanopasaṅkamanaṁ ekantena tesaṁ hitasukhanipphādanato (pg.1.13) sobhanaṁ, tathā lakkhaṇānubyañjanapaṭimaṇḍitarūpakāyatāya dutavilambitakhalitānukaḍḍhananippīḷanukkuṭika-kuṭilākulatādidosarahita- mavahasitarājahaṁsa- vasabhavāraṇamigarājagamanaṁ pakatigamanañca, vimalavipulakaruṇāsativīriyādiguṇavisesasahitampi ñāṇagamanaṁ abhinīhārato paṭṭhāya yāva mahābodhi, tāva niravajjatāya sobhanamevāti. Atha vā “sayambhūñāṇena sakalampi lokaṁ pariññābhisamayavasena parijānanto sammā gato avagatoti sugato. Yo hi gatyattho, so buddhayattho. Yo ca buddhayattho, so gatyatthoti. Tathā lokasamudayaṁ pahānābhisamayavasena pajahanto anuppattidhammatamāpādento sammā gato atītoti sugato. Lokanirodhaṁ sacchikiriyābhisamayavasena sammā gato adhigatoti sugato. Lokanirodhagāminiṁ paṭipadaṁ bhāvanābhisamayavasena sammā gato paṭipannoti sugato, ayañcattho ‘sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī’ti (mahāni. 38 cūḷani. 27) sugatoti-ādinā niddesanayena vibhāvetabbo.
Aparo nayo– sundaraṁ sammāsambodhiṁ, nibbānameva vā gato adhigatoti sugato. Bhūtaṁ tacchaṁ atthasaṁhitaṁ yathārahaṁ kālayuttameva vācaṁ vineyyānaṁ sammā gadatīti vā sugato, da-kārassa ta-kāraṁ katvā, taṁ sugataṁ. Puññāpuññakammehi upapajjanavasena gantabbāti gatiyo, upapattibhavavisesā. Tā pana nirayādibhedena pañcavidhā, sakalassāpi bhavagāmikammassa ariyamaggādhigamena avipākārahabhāvakaraṇena nivattitattā pañcahipi tāhi visaṁyutto hutvā muttoti gativimutto. Uddhamuddhabhavagāmino hi devā taṁtaṁkammavipākadānakālānurūpena tato tato bhavato muttāpi muttamattāva, na pana visaññogavasena muttā, gatipariyāpannā ca taṁtaṁbhavagāmikammassa ariyamaggena anivattitattā, na tathā bhagavā. Bhagavā pana yathāvuttappakārena visaṁyutto hutvā muttoti. Tasmā anena bhagavato katthacipi gatiyā apariyāpannataṁ dasseti. Yato ca bhagavā “devātidevo”ti vuccati. Tenevāha–
“Yena (pg.1.14) devūpapatyassa, gandhabbo vā vihaṅgamo;
Yakkhattaṁ yena gaccheyyaṁ, manussattañca abbaje.
Te mayhaṁ āsavā khīṇā, viddhastā vinaḷīkatā”ti. (a. ni. 4.36).
Taṁtaṁgatisaṁvattanakānañhi kammakilesānaṁ mahābodhimūleyeva aggamaggena pahīnattā natthi bhagavato taṁtaṁgatipariyāpannatāti accantameva bhagavā sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi parimuttoti. Atha vā kāmaṁ sa-upādisesāyapi nibbānadhātuyā tāhi gatīhi vimutto, esā pana “paññāpajjotavihatamohataman”ti etthevantogadhāti iminā padena anupādisesāya nibbānadhātuyāva thometīti daṭṭhabbaṁ.
Ettha pana attahitasampattiparahitapaṭipattivasena dvīhākārehi bhagavato thomanā katā hoti. Tesu anāvaraṇañāṇādhigamo, saha vāsanāya kilesānamaccantappahānaṁ, anupādisesanibbānappatti ca attahitasampatti nāma, lābhasakkārādinirapekkhacittassa pana sabbadukkhaniyyānikadhammadesanāpayogato devadattādīsupi viruddhasattesu niccaṁ hitajjhāsayatā, vinītabbasattānaṁ ñāṇaparipākakālāgamanañca āsayato parahitapaṭipatti nāma. Sā pana āsayapayogato duvidhā, parahitapaṭipatti tividhā ca attahitasampatti imāya gāthāya yathārahaṁ pakāsitā hoti. “Karuṇāsītalahadayan”ti hi etena āsayato parahitapaṭipatti, sammā gadanatthena sugatasaddena payogato parahitapaṭipatti. “Paññāpajjotavihatamohatamaṁ gativimuttan”ti etehi, catusaccapaṭivedhatthena ca sugatasaddena tividhāpi attahitasampatti, avasiṭṭhaṭṭhena pana tena, “sanarāmaralokagarun”ti ca etena sabbāpi attahitasampatti, parahitapaṭipatti ca pakāsitā hoti.
Atha vā hetuphalasattūpakāravasena tīhākārehi thomanā katā. Tattha hetu nāma mahākaruṇāsamāyogo, bodhisambhārasambharaṇañca, tadubhayampi paṭhamapadena yathārutato, sāmatthiyato ca pakāsitaṁ. Phalaṁ pana ñāṇappahāna-ānubhāvarūpakāyasampadāvasena catubbidhaṁ (pg.1.15) Tattha sabbaññutañāṇapadaṭṭhānaṁ maggañāṇaṁ, tammūlakāni ca dasabalādiñāṇāni ñāṇasampadā, savāsanasakalasaṁkilesānamaccantamanuppādadhammatāpādanaṁ pahānasampadā, yathicchitanipphādane ādhipaccaṁ ānubhāvasampadā, sakalalokanayanābhisekabhūtā pana lakkhaṇānubyañjanapaṭimaṇḍitā attabhāvasampatti rūpakāyasampadā. Tāsu ñāṇappahānasampadā dutiyapadena, saccapaṭivedhatthena ca sugatasaddena pakāsitā, ānubhāvasampadā tatiyapadena, rūpakāyasampadā sobhanakāyagamanatthena sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Yathāvuttā duvidhāpi parahitapaṭipatti sattūpakārasampadā, sā pana sammā gadanatthena sugatasaddena pakāsitāti veditabbā.
Apica imāya gāthāya sammāsambodhi tammūla– tappaṭipattiyādayo aneke buddhaguṇā ācariyena pakāsitā honti. Esā hi ācariyānaṁ pakati, yadidaṁ yena kenaci pakārena atthantaraviññāpanaṁ. Kathaṁ? “Karuṇāsītalahadayan”ti hi etena sammāsambodhiyā mūlaṁ dasseti Mahākaruṇāsañcoditamānaso hi bhagavā saṁsārapaṅkato sattānaṁ samuddharaṇatthaṁ katābhinīhāro anupubbena pāramiyo pūretvā anuttaraṁ sammāsambodhimadhigatoti karuṇā sammāsambodhiyā mūlaṁ. “Paññāpajjotavihatamohataman”ti etena sammāsambodhiṁ dasseti. Sabbaññutañāṇapadaṭṭhānañhi aggamaggañāṇaṁ, aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇaṁ “sammāsambodhī”ti vuccati. Sammā gamanatthena sugatasaddena sammāsambodhiyā paṭipattiṁ dasseti līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogasassatucchedābhinivesādi-antadvayarahitāya karuṇāpaññāpariggahitāya majjhimāya paṭipattiyā pakāsanato, itarehi sammāsambodhiyā padhānāppadhānappabhedaṁ payojanaṁ dasseti. Saṁsāramahoghato sattasantāraṇañhettha padhānaṁ, tadaññamappadhānaṁ. Tesu ca padhānena payojanena parahitapaṭipattiṁ dasseti, itarena attahitasampattiṁ, tadubhayena ca attahitapaṭipannādīsu catūsu puggalesu bhagavato catutthapuggalabhāvaṁ pakāseti. Tena ca anuttaraṁ dakkhiṇeyyabhāvaṁ, uttamañca vandanīyabhāvaṁ, attano ca vandanāya khettaṅgatabhāvaṁ vibhāveti.
Apica karuṇāggahaṇena lokiyesu mahaggatabhāvappattāsādhāraṇaguṇadīpanato sabbalokiyaguṇasampatti dassitā, paññāggahaṇena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato (pg.1.16) sabbalokuttaraguṇasampatti. Tadubhayaggahaṇasiddho hi attho “sanarāmaralokagarun”ti-ādinā vipañcīyatīti. Karuṇāggahaṇena ca nirupakkilesamupagamanaṁ dasseti, paññāggahaṇena apagamanaṁ. Tathā karuṇāggahaṇena lokasamaññānurūpaṁ bhagavato pavattiṁ dasseti lokavohāravisayattā karuṇāya, paññāggahaṇena lokasamaññāya anatidhāvanaṁ. Sabhāvānavabodhena hi dhammānaṁ sabhāvaṁ atidhāvitvā sattādiparāmasanaṁ hoti. Tathā karuṇāggahaṇena mahākaruṇāsamāpattivihāraṁ dasseti, paññāggahaṇena tīsu kālesu appaṭihatañāṇaṁ, catusaccañāṇaṁ, catupaṭisambhidāñāṇaṁ, catuvesārajjañāṇaṁ, karuṇāggahaṇena mahākaruṇāsamāpattiñāṇassa gahitattā sesāsādhāraṇañāṇāni, cha abhiññā, aṭṭhasu parisāsu akampanañāṇāni, dasa balāni, cuddasa buddhaguṇā, soḷasa ñāṇacariyā, aṭṭhārasa buddhadhammā, catucattārīsa ñāṇavatthūni, sattasattati ñāṇavatthūnīti evamādīnaṁ anekesaṁ paññāpabhedānaṁ vasena ñāṇacāraṁ dasseti. Tathā karuṇāggahaṇena caraṇasampattiṁ, paññāggahaṇena vijjāsampattiṁ. Karuṇāggahaṇena attādhipatitā, paññāggahaṇena dhammādhipatitā. Karuṇāggahaṇena lokanāthabhāvo, paññāggahaṇena attanāthabhāvo. Tathā karuṇāggahaṇena pubbakārībhāvo, paññāggahaṇena kataññutā. Karuṇāggahaṇena aparantapatā, paññāggahaṇena anattantapatā. Karuṇāggahaṇena vā buddhakaradhammasiddhi, paññāggahaṇena buddhabhāvasiddhi. Tathā karuṇāggahaṇena parasantāraṇaṁ, paññāggahaṇena attasantāraṇaṁ. Tathā karuṇāggahaṇena sabbasattesu anuggahacittatā, paññāggahaṇena sabbadhammesu virattacittatā dassitā hoti sabbesañca buddhaguṇānaṁ karuṇā ādi tannidānabhāvato, paññā pariyosānaṁ tato uttari karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā dassitā honti. Tathā karuṇāggahaṇena sīlakkhandhapubbaṅgamo samādhikkhandho dassito hoti. Karuṇānidānañhi sīlaṁ tato pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti, paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇānaṁ ādi, samādhi majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi niravasesato buddhaguṇānaṁ dassanupāyo, yadidaṁ nayaggāhaṇaṁ, aññathā ko (pg.1.17) nāma samattho bhagavato guṇe anupadaṁ niravasesato dassetuṁ. Tenevāha –
“Buddhopi buddhassa bhaṇeyya vaṇṇaṁ,
Kappampi ce aññamabhāsamāno.
Khīyetha kappo ciradīghamantare,
Vaṇṇo na khīyetha tathāgatassā”ti.
Teneva ca āyasmatā sāriputtattherenāpi buddhaguṇaparicchedanaṁ pati bhagavatā anuyuttena “no hetaṁ bhante”ti paṭikkhipitvā “api ca me bhante dhammanvayo vidito”ti sampasādanīyasutte vuttaṁ.
Evaṁ saṅkhepena sakalasabbaññuguṇehi bhagavato thomanāpubbaṅgamaṁ paṇāmaṁ katvā idāni saddhammassāpi thomanāpubbaṅgamaṁ paṇāmaṁ karonto “buddhopī”ti-ādimāha. Tatthāyaṁ saha padasambandhena saṅkhepattho– yathāvuttavividhaguṇagaṇasamannāgato buddhopi yaṁ ariyamaggasaṅkhātaṁ dhammaṁ, saha pubbabhāgapaṭipattidhammena vā ariyamaggabhūtaṁ dhammaṁ bhāvetvā ceva yaṁ phalanibbānasaṅkhātaṁ dhammaṁ, pariyattidhammapaṭipattidhammehi vā saha phalanibbānabhūtaṁ dhammaṁ sacchikatvā ca sammāsambodhisaṅkhātaṁ buddhabhāvamupagato, vītamalamanuttaraṁ taṁ dhammampi vandeti.
Tattha buddhasaddassa tāva “bujjhitā saccānīti buddho. Bodhetā pajāyāti buddho”ti-ādinā niddesanayena attho veditabbo. Atha vā aggamaggañāṇādhigamena savāsanāya sammohaniddāya accantavigamanato, aparimitaguṇagaṇālaṅkatasabbaññutaññāṇappattiyā vikasitabhāvato ca buddhavāti buddho jāgaraṇavikasanatthavasena. Atha vā kassacipi ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvāgahaṇato kammavacanicchāyābhāvena avagamanatthavasena kattuniddesova labbhati, tasmā buddhavāti buddhotipi vattabbo. Padesaggahaṇe hi asati gahetabbassa nippadesatāva viññāyati yathā “dikkhito na dadātī”ti. Evañca katvā kammavisesānapekkhā kattari eva buddhasaddasiddhi veditabbā, atthato (pg.1.18) pana pāramitāparibhāvito sayambhuñāṇena saha vāsanāya vihataviddhastaniravasesakilesomahākaruṇāsabbaññutaññāṇādi-aparimeyyaguṇagaṇādhāro khandhasantāno buddho, yathāha–
“Buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhi, tattha ca sabbaññutaṁ patto, balesu ca vasībhāvan”ti (mahāni. 192 cūḷani. 97 paṭi. ma. 161).
Apisaddo sambhāvane, tena evaṁ guṇavisesayutto sopi nāma bhagavā īdisaṁ dhammaṁ bhāvetvā, sacchikatvā ca buddhabhāvamupagato, kā nāma kathā aññesaṁ sāvakādibhāvamupagamaneti dhamme sambhāvanaṁ dīpeti. Buddhabhāvanti sammāsambodhiṁ. Yena hi nimittabhūtena sabbaññutaññāṇapadaṭṭhānena aggamaggañāṇena, aggamaggañāṇapadaṭṭhānena ca sabbaññutaññāṇena bhagavati “buddho”ti nāmaṁ, tadārammaṇañca ñāṇaṁ pavattati, tamevidha “bhāvo”ti vuccati. Bhavanti buddhisaddā etenāti hi bhāvo. Tathā hi vadanti–
“Yena yena nimittena, buddhi saddo ca vattate;
Taṁtaṁnimittakaṁ bhāvapaccayehi udīritan”ti.
Bhāvetvāti uppādetvā, vaḍḍhetvā vā. Sacchikatvāti paccakkhaṁ katvā. Ceva-saddo ca-saddo ca tadubhayattha samuccaye. Tena hi saddadvayena na kevalaṁ bhagavā dhammassa bhāvanāmattena buddhabhāvamupagato, nāpi sacchikiriyāmattena, atha kho tadubhayenevāti samuccinoti. Upagatoti patto, adhigatoti attho. Etassa “buddhabhāvan”ti padena sambandho. Vītamalanti ettha virahavasena eti pavattatīti vīto, malato vīto, vītaṁ vā malaṁ yassāti vītamalo, taṁ vītamalaṁ. “Gatamalan”tipi pāṭho dissati, evaṁ sati sa-upasaggo viya anupasaggopi gatasaddo virahatthavācako veditabbo dhātūnamanekatthattā. Gacchati apagacchatīti hi gato, dhammo Gataṁ vā malaṁ, purimanayena samāso. Anuttaranti uttaravirahitaṁ. Yathānusiṭṭhaṁ paṭipajjamāne apāyato, saṁsārato ca apatamāne katvā dhāretīti dhammo, navavidho lokuttaradhammo. Tappakāsanattā, sacchikiriyāsammasanapariyāyassa ca labbhamānattā pariyattidhammopi idha saṅgahito (pg.1.19) Tathā hi “abhidhammanayasamuddaṁ adhigacchi, tīṇi piṭakāni sammasī”ti ca aṭṭhakathāyaṁ vuttaṁ, tathā “yaṁ dhammaṁ bhāvetvā sacchikatvā”ti ca vuttattā bhāvanāsacchikiriyāyogyatāya buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāga-adhisīlasikkhādayopi idha saṅgahitāti veditabbā. Tāpi hi vigatapaṭipakkhatāya vītamalā, anaññasādhāraṇatāya anuttarā ca. Kathaṁ pana tā bhāvetvā, sacchikatvā ca bhagavā buddhabhāvamupagatoti? Vuccate– sattānañhi saṁsāravaṭṭadukkhanissaraṇāya [nissaraṇatthāya (paṇṇāsa ṭī.) nissaraṇe (katthaci)] katamahābhinīhāro mahākaruṇādhivāsanapesalajjhāsayo paññāvisesapariyodātanimmalānaṁ dānadamasaññamādīnaṁ uttamadhammānaṁ kappānaṁ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṁ nirantaraṁ niravasesaṁ bhāvanāsacchikiriyāhi kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo adhisīlādhicittānaṁ paramukkaṁsapāramippatto bhagavā paccayākāre catuvīsatikoṭisatasahassamukhena mahāvajirañāṇaṁ pesetvā anuttaraṁ sammāsambodhisaṅkhātaṁ buddhabhāvamupagatoti.
Imāya pana gāthāya vijjāvimuttisampadādīhi anekehi guṇehi yathārahaṁ saddhammaṁ thometi. Kathaṁ? Ettha hi “bhāvetvā”ti etena vijjāsampadāya thometi, “sacchikatvā”ti etena vimuttisampadāya. Tathā paṭhamena jhānasampadāya, dutiyena vimokkhasampadāya. Paṭhamena vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā paṭhamena khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Paṭhamena vā vijjūpamatāya, dutiyena vajirūpamatāya. Paṭhamena vā virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā paṭhamena niyyānabhāvena, dutiyena nissaraṇabhāvena. Paṭhamena vā hetubhāvena, dutiyena asaṅkhatabhāvena. Paṭhamena vā dassanabhāvena, dutiyena vivekabhāvena. Paṭhamena vā adhipatibhāvena, dutiyena amatabhāvena dhammaṁ thometi. Atha vā “yaṁ dhammaṁ bhāvetvā buddhabhāvaṁ upagato”ti etena svākkhātatāya dhammaṁ thometi, “sacchikatvā”ti etena sandiṭṭhikatāya. Tathā paṭhamena akālikatāya, dutiyena ehipassikatāya. Paṭhamena vā opaneyyikatāya, dutiyena paccattaṁveditabbatāya. Paṭhamena vā saha pubbabhāgasīlādīhi sekkhehi sīlasamādhipaññākkhandhehi (pg.1.20) dutiyena saha asaṅkhatadhātuyā asekkhehi dhammaṁ thometi.
“Vītamalan”ti iminā pana saṁkilesābhāvadīpanena visuddhatāya dhammaṁ thometi, “anuttaran”ti etena aññassa visiṭṭhassa abhāvadīpanena paripuṇṇatāya. Paṭhamena vā pahānasampadāya, dutiyena sabhāvasampadāya. Paṭhamena vā bhāvanāphalayogyatāya. Bhāvanāguṇena hi so saṁkilesamalasamugghātako, tasmānena bhāvanākiriyāya phalamāha. Dutiyena sacchikiriyāphalayogyatāya. Taduttarikaraṇīyābhāvato hi anaññasādhāraṇatāya anuttarabhāvo sacchikiriyānibbattito, tasmānena sacchikiriyāphalamāhāti.
Evaṁ saṅkhepeneva sabbasaddhammaguṇehi saddhammassāpi thomanāpubbaṅgamaṁ paṇāmaṁ katvā idāni ariyasaṅghassāpi thomanāpubbaṅgamaṁ paṇāmaṁ karonto “sugatassa orasānan”ti-ādimāha. Tattha sugatassāti sambandhaniddeso, “puttānan”ti etena sambajjhitabbo. Urasi bhavā, jātā, saṁvuddhā vā orasā, attajo khettajo antevāsiko dinnakoti catubbidhesu puttesu attajā, taṁsarikkhatāya pana ariyapuggalā “orasā”ti vuccanti. Yathā hi manussānaṁ orasaputtā attajātatāya pitusantakassa dāyajjassa visesabhāgino honti, evametepi saddhammasavanante ariyāya jātiyā jātatāya bhagavato santakassa vimuttisukhassa dhammaratanassa ca dāyajjassa visesabhāginoti. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmiṁ okkamamānā, okkantā ca ariyasāvakā bhagavato ure vāyāmajanitābhijātatāya sadisakappanamantarena nippariyāyeneva “orasā”ti vattabbatamarahanti. Tathā hi te bhagavatā āsayānusayacariyādhimutti-ādi-olokanena, vajjānucintanena ca hadaye katvā vajjato nivāretvā anavajje patiṭṭhāpentena sīlādidhammasarīraposanena saṁvaḍḍhāpitā. Yathāha bhagavā itivuttake “ahamasmi bhikkhave brāhmaṇo …pe… tassa me tumhe puttā orasā mukhato jātā”ti-ādi (itivu. 100). Nanu sāvakadesitāpi desanā ariyabhāvāvahāti? Saccaṁ, sā pana tammūlikattā, lakkhaṇādivisesābhāvato ca “bhagavato dhammadesanā” (pg.1.21) icceva saṅkhyaṁ gatā, tasmā bhagavato orasaputtabhāvoyeva tesaṁ vattabboti, etena catubbidhesu puttesu ariyasaṅghassa attajaputtabhāvaṁ dasseti. Attano kulaṁ punenti sodhenti, mātāpitūnaṁ vā hadayaṁ pūrentīti puttā, attajādayo. Ariyā pana dhammatantivisodhanena, dhammānudhammapaṭipattiyā cittārādhanena ca tappaṭibhāgatāya bhagavato puttā nāma, tesaṁ. Tassa “samūhan”ti padena sambandho.
Saṁkilesanimittaṁ hutvā guṇaṁ māreti vibādhatīti māro, devaputtamāro. Sināti pare bandhati etāyāti senā, mārassa senā tathā, mārañca mārasenañca mathenti vilothentīti mārasenamathanā tesaṁ. “Māramārasenamathanānan”ti hi vattabbepi ekadesasarūpekasesavasena evaṁ vuttaṁ. Mārasaddasannidhānena vā senāsaddena mārasenā gahetabbā, gāthābandhavasena cettha rasso. “Mārasenamaddanānan”tipi katthaci pāṭho, so ayuttova ariyājātikattā imissā gāthāya. Nanu ca ariyasāvakānaṁ maggādhigamasamaye bhagavato viya tadantarāyakaraṇatthaṁ devaputtamāro vā mārasenā vā na apasādeti, atha kasmā evaṁ vuttanti? Apasādetabbabhāvakāraṇassa vimathitattā. Tesañhi apasādetabbatāya kāraṇe saṁkilese vimathite tepi vimathitā nāma hontīti. Atha vā khandhābhisaṅkhāramārānaṁ viya devaputtamārassāpi guṇamāraṇe sahāyabhāvūpagamanato kilesabalakāyo idha “mārasenā”ti vuccati yathāha bhagavā–
“Kāmā te paṭhamā senā, dutiyā arati vuccati;
Tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
Pañcamaṁ thinamiddhaṁ te, chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te, makkho thambho te aṭṭhamo.
Lābho siloko sakkāro,
Micchāladdho ca yo yaso.
Yo cattānaṁ samukkaṁse,
Pare ca avajānati.
Esā (pg.1.22) namuci te senā, kaṇhassābhippahārinī;
Na naṁ asūro jināti, jetvā ca labhate sukhan”ti. (su. ni. 438 mahāni. 28 cūḷani. 47).
Sā ca tehi ariyasāvakehi diyaḍḍhasahassabhedā, anantabhedā vā kilesavāhinī satidhammavicayavīriyasamathādiguṇapaharaṇīhi odhiso mathitā, viddhaṁsitā, vihatā ca, tasmā “mārasenamathanā”ti vuccanti. Vilothanañcettha viddhaṁsanaṁ, vihananaṁ vā. Apica khandhābhisaṅkhāramaccudevaputtamārānaṁ tesaṁ sahāyabhāvūpagamanatāya senāsaṅkhātassa kilesamārassa ca mathanato “mārasenamathanā”tipi attho gahetabbo. Evañca sati pañcamāranimmathanabhāvena attho paripuṇṇo hoti. Ariyasāvakāpi hi samudayappahānapariññāvasena khandhamāraṁ, sahāyavekallakaraṇena sabbathā, appavattikaraṇena ca abhisaṅkhāramāraṁ, balavidhamanavisayātikkamanavasena maccumāraṁ, devaputtamārañca samucchedappahānavasena sabbaso appavattikaraṇena kilesamāraṁ mathentīti, iminā pana tesaṁ orasaputtabhāve kāraṇaṁ, tīsu puttesu ca anujātataṁ dasseti. Mārasenamathanatāya hi te bhagavato orasaputtā, anujātā cāti.
Aṭṭhannanti gaṇanaparicchedo, tenasatipi tesaṁ taṁtaṁbhedena anekasatasahassasaṅkhyābhede ariyabhāvakaramaggaphaladhammabhedena imaṁ gaṇanaparicchedaṁ nātivattanti maggaṭṭhaphalaṭṭhabhāvānativattanatoti dasseti. Pi-saddo, api-saddo vā padalīḷādinā kāraṇena aṭṭhāne payutto, so “ariyasaṅghan”ti ettha yojetabbo, tena na kevalaṁ buddhadhammeyeva, atha kho ariyasaṅghampīti sampiṇḍeti. Yadipi avayavavinimutto samudāyo nāma koci natthi avayavaṁ upādāya samudāyassa vattabbattā, aviññāyamānasamudāyaṁ pana viññāyamānasamudāyena visesitumarahatīti āha “aṭṭhannampi samūhan”ti, etena “ariyasaṅghan”ti ettha na yena kenaci saṇṭhānādinā, kāyasāmaggiyā vā samudāyabhāvo, api tu maggaṭṭhaphalaṭṭhabhāvenevāti viseseti. Avayavameva sampiṇḍetvā ūhitabbo vitakketabbo, saṁ-ūhanitabbo vā saṅghaṭitabboti samūho, soyeva samoho vacanasiliṭṭhatādinā. Dvidhāpi hi pāṭho yujjati. Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato ariyā niruttinayena (pg.1.23) Atha vā sadevakena lokena saraṇanti araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā, diṭṭhisīlasāmaññena saṁhato, samaggaṁ vā kammaṁ samudāyavasena samupagatoti saṅgho, ariyānaṁ saṅgho, ariyo ca so saṅgho ca yathāvuttanayenāti vā ariyasaṅgho, taṁ ariyasaṅghaṁ. Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo saṅgharatanādhīnoti ariyasaṅghassa bahūpakārataṁ dassetuṁ idheva “sirasā vande”ti vuttaṁ. Avassañcāyamattho sampaṭicchitabbo vinayaṭṭhakathādīsupi (pārā. aṭṭha. ganthārambhakathā) tathā vuttattā. Keci pana purimagāthāsupi taṁ padamānetvā yojenti, tadayuttameva ratanattayassa asādhāraṇaguṇappakāsanaṭṭhānattā, yathāvuttakāraṇassa ca sabbesampi saṁvaṇṇanākārānamadhippetattāti.
Imāya pana gāthāya ariyasaṅghassa pabhavasampadā pahānasampadādayo aneke guṇā dassitā honti. Kathaṁ? “Sugatassa orasānaṁ puttānan”ti hi etena ariyasaṅghassa pabhavasampadaṁ dasseti sammāsambuddhapabhavatādīpanato. “Mārasenamathanānan”ti etena pahānasampadaṁ sakalasaṁkilesappahānadīpanato. “Aṭṭhannampi samūhan”ti etena ñāṇasampadaṁ maggaṭṭhaphalaṭṭhabhāvadīpanato “Ariyasaṅghan”ti etena sabhāvasampadaṁ sabbasaṅghānaṁ aggabhāvadīpanato. Atha vā “sugatassa orasānaṁ puttānan”ti ariyasaṅghassa visuddhanissayabhāvadīpanaṁ. “Mārasenamathanānan”ti sammā-ujuñāyasāmīcipaṭipannabhāvadīpanaṁ. “Aṭṭhannampi samūhan”ti āhuneyyādibhāvadīpanaṁ. “Ariyasaṅghan”ti anuttarapuññakkhettabhāvadīpanaṁ. Tathā “sugatassa orasānaṁ puttānan”ti etena ariyasaṅghassa lokuttarasaraṇagamanasabbhāvaṁ dasseti. Lokuttarasaraṇagamanena hi te bhagavato orasaputtā jātā. “Mārasenamathanānan’ti etena abhinīhārasampadāsiddhaṁ pubbabhāgasammāpaṭipattiṁ dasseti. Katābhinīhārā hi sammāpaṭipannā māraṁ, mārasenaṁ vā abhivijinanti. “Aṭṭhannampi samūhan”ti etena viddhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena maggaphaladhammānaṁ dassitattā. “Ariyasaṅghan”ti etena aggadakkhiṇeyyabhāvaṁ dasseti anuttarapuññakkhettabhāvassa dassitattā. Saraṇagamanañca sāvakānaṁ sabbaguṇassa ādi, sapubbabhāgapaṭipadā sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo (pg.1.24) pariyosānanti-ādimajjhapariyosānakalyāṇā saṅkhepato sabbepi ariyasaṅghaguṇā dassitā hontīti.
Evaṁ gāthāttayena saṅkhepato sakalaguṇasaṁkittanamukhena ratanattayassa paṇāmaṁ katvā idāni taṁ nipaccakāraṁ yathādhippetapayojane pariṇāmento “iti me”ti-ādimāha. Tattha iti-saddo nidassane. Tena gāthāttayena yathāvuttanayaṁ nidasseti. Meti attānaṁ karaṇavacanena kattubhāvena niddisati. Tassa “yaṁ puññaṁ mayā laddhan”ti pāṭhasesena sambandho, sampadānaniddeso vā eso, “atthī”ti pāṭhaseso, sāminiddeso vā “yaṁ mama puññaṁ vandanāmayan”ti. Pasīdīyate pasannā, tādisā mati paññā, cittaṁ vā yassāti pasannamati, aññapadaliṅgappadhānattā imassa samāsapadassa “pasannamatino”ti vuttaṁ. Ratiṁ nayati, janeti, vahatīti vā ratanaṁ, sattavidhaṁ, dasavidhaṁ vā ratanaṁ, tamiva imānīti neruttikā. Sadisakappanamaññatra pana yathāvuttavacanattheneva buddhādīnaṁ ratanabhāvo yujjati. Tesañhi “itipi so bhagavā”ti-ādinā (dī. ni. 1.157 255) yathābhūtaguṇe āvajjantassa amatādhigamahetubhūtaṁ anappakaṁ pītipāmojjaṁ uppajjati. Yathāha–
“Yasmiṁ mahānāma samaye ariyasāvako tathāgataṁ anussarati, nevassa tasmiṁ samaye rāgapariyuṭṭhitaṁ cittaṁ hoti, na dosa …pe… na moha …pe… ujugatamevassa tasmiṁ samaye cittaṁ hoti tathāgataṁ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṁ, labhati dhammavedaṁ, labhati dhammūpasaṁhitaṁ pāmojjaṁ, pamuditassa pīti jāyatī”ti-ādi (a. ni. 6.10 11.11).
Cittīkatādibhāvo vā ratanaṭṭho. Vuttañhetaṁ aṭṭhakathāsu –
“Cittīkataṁ mahagghañca, atulaṁ dullabhadassanaṁ;
Anomasattaparibhogaṁ, ratanaṁ tena vuccatī”ti. (khu. pā. aṭṭha. 6.3 udāna. aṭṭha. 47 dī. ni. aṭṭha. 2.33 su. ni. 1.226 mahāni. aṭṭha. 1.226).
Cittīkatabhāvādayo ca anaññasādhāraṇā sātisayato buddhādīsuyeva labbhantīti. Vitthāro ratanasuttavaṇṇanāyaṁ (khu. pā. aṭṭha. 6.3 su. ni. aṭṭha. 1.226) gahetabbo. Ayamattho (pg.1.25) pana nibbacanatthavasena na vutto, atha kenāti ce? Loke ratanasammatassa vatthuno garukātabbatādi-atthavasenāti saddavidū. Sādhūnañca ramanato, saṁsāraṇṇavā ca taraṇato, sugatinibbānañca nayanato ratanaṁ tulyatthasamāsavasena, alamatipapañcena. Ekasesapakappanena, puthuvacananibbacanena vā ratanāni. Tiṇṇaṁ samūho, tīṇi vā samāhaṭāni, tayo vā avayavā assāti tayaṁ, ratanānameva tayaṁ, nāññesanti ratanattayaṁ. Avayavavinimuttassa pana samudāyassa abhāvato tīṇi eva ratanāni tathā vuccanti, na samudāyamattaṁ, samudāyāpekkhāya pana ekavacanaṁ kataṁ. Vandīyate vandanā, sāva vandanāmayaṁ yathā “dānamayaṁ sīlamayan”ti (dī. ni. 3.305 itivu. 60 netti. 33). Vandanā cettha kāyavācācittehi tiṇṇaṁ ratanānaṁ guṇaninnatā, thomanā vā. Apica tassā cetanāya sahajātādopakāreko saddhāpaññāsativīriyādisampayuttadhammo vandanā, tāya pakatanti vandanāmayaṁ yathā “sovaṇṇamayaṁ rūpiyamayan”ti, atthato pana yathāvuttacetanāva. Ratanattaye, ratanattayassa vā vandanāmayaṁ ratanattayavandanāmayaṁ. Pujjabhavaphalanibbattanato puññaṁ niruttinayena, attano kārakaṁ, santānaṁ vā punāti visodhetīti puññaṁ, sakammakattā dhātussa kāritavasena atthavivaraṇaṁ labbhati, saddanipphatti pana suddhavasenevāti saddavidū.
Taṁtaṁsampattiyā vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādi-anattho. Paṇāmapayojane vuttavidhinā suṭṭhu vihato viddhasto antarāyo assāti suvihatantarāyo. Vihananañcettha taduppādakahetupariharaṇavasena tesaṁ antarāyānamanuppattikaraṇanti daṭṭhabbaṁ. Hutvāti pubbakālakiriyā, tassa “atthaṁ pakāsayissāmī”ti etena sambandho. Tassāti yaṁ-saddena uddiṭṭhassa vandanāmayapuññassa. Ānubhāvenāti balena.
“Tejo ussāhamantā ca, pabhū sattīti pañcime;
‘Ānubhāvo’ti vuccanti, ‘pabhāvo’ti ca te vade”ti. –
Vuttesu hi atthesu idha sattiyaṁ vattati. Anu punappunaṁ taṁsamaṅgiṁ bhāveti vaḍḍhetīti hi anubhāvo, soyeva ānubhāvoti udānaṭṭhakathāyaṁ (pg.1.26) atthato pana yathāladdhasampattinimittakassa purimakammassa balānuppadānavasasaṅkhātā vandanāmayapuññassa sattiyeva, sā ca suvihatantarāyatāya karaṇaṁ, hetu vā sambhavati.
Ettha pana “pasannamatino”ti etena attano pasādasampattiṁ dasseti. “Ratanattayavandanāmayan”ti etena ratanattayassa khettabhāvasampattiṁ, tato ca tassa puññassa attano pasādasampattiyā, ratanattayassa ca khettabhāvasampattiyāti dvīhi aṅgehi atthasaṁvaṇṇanāya upaghātaka-upaddavānaṁ vihanane samatthataṁ dīpeti. Caturaṅgasampattiyā dānacetanā viya hi dvayaṅgasampattiyā paṇāmacetanāpi antarāyavihananena diṭṭhadhammikāti.
Evaṁ ratanattayassa nipaccakārakaraṇe payojanaṁ dassetvā idāni yassā dhammadesanāya atthaṁ saṁvaṇṇetukāmo, tadapi saṁvaṇṇetabbadhammabhāvena dassetvā guṇābhitthavanavisesena abhitthavetuṁ “dīghassā”ti-ādimāha. Ayañhi ācariyassa pakati, yadidaṁ taṁtaṁsaṁvaṇṇanāsu ādito tassa tassa saṁvaṇṇetabbadhammassa visesaguṇakittanena thomanā. Tathā hi tesu tesu papañcasūdanīsāratthapakāsanīmanorathapūraṇī-aṭṭhasālinīādīsu yathākkamaṁ “paravādamathanassa, ñāṇappabhedajananassa, dhammakathikapuṅgavānaṁ vicittapaṭibhānajananassa,
Tassa gambhīrañāṇehi, ogāḷhassa abhiṇhaso;
Nānānayavicittassa, abhidhammassa ādito”ti. Ādinā–
Thomanā katā. Tattha dīghassāti dīghanāmakassa. Dīghasuttaṅkitassāti dīghehi abhi-āyatavacanappabandhavantehi suttehi lakkhitassa, anena “dīgho”ti ayaṁ imassa āgamassa atthānugatā samaññāti dasseti. Nanu ca suttāniyeva āgamo, kathaṁ so tehi aṅkīyatīti? Saccametaṁ paramatthato, paññattito pana suttāni upādāya āgamabhāvassa paññattattā avayavehi suttehi avayavībhūto āgamo aṅkīyati. Yatheva hi atthabyañjanasamudāye “suttan”ti vohāro, evaṁ suttasamudāye āgamavohāroti. Paṭiccasamuppādādinipuṇatthabhāvato nipuṇassa. Āgacchanti attatthaparatthādayo ettha, etena, etasmāti vā āgamo, uttamaṭṭhena, patthanīyaṭṭhena ca so varoti (pg.1.27) āgamavaro. Apica āgamasammatehi bāhirakapaveditehi bhāratapurāṇakathānarasīhapurāṇakathādīhi varotipi āgamavaro, tassa. Buddhānamanubuddhā buddhānubuddhā, buddhānaṁ saccapaṭivedhaṁ anugamma paṭividdhasaccā aggasāvakādayo ariyā, tehi atthasaṁvaṇṇanāvasena, guṇasaṁvaṇṇanāvasena ca saṁvaṇṇitoti tathā. Atha vā buddhā ca anubuddhā ca, tehi saṁvaṇṇito yathāvuttanayenāti tathā, tassa. Sammāsambuddheneva hi tiṇṇampi piṭakānaṁ atthasaṁvaṇṇanākkamo bhāsito, tato paraṁ saṅgāyanādivasena sāvakehīti ācariyā vadanti. Vuttañca majjhimāgamaṭṭhakathāya upālisuttavaṇṇanāyaṁ “veyyākaraṇassāti vitthāretvā atthadīpakassa. Bhagavatā hi abyākataṁ tantipadaṁ nāma natthi, sabbesaṁyeva attho kathito”ti (ma. ni. aṭṭha. 3.76). Saddhāvahaguṇassāti buddhādīsu pasādāvahaguṇassa. Nanu ca sabbampi buddhavacanaṁ tepiṭakaṁ saddhāvahaguṇameva, atha kasmā ayamaññasādhāraṇaguṇena thomitoti? Sātisayato imassa tagguṇasampannattā. Ayañhi āgamo brahmajālādīsu sīladiṭṭhādīnaṁ anavasesaniddesādivasena, mahāpadānādīsu (dī. ni. 2.3) purimabuddhānampi guṇaniddesādivasena, pāthikasuttādīsu (dī. ni. 3.1.4) titthiye madditvā appaṭivattiyasīhanādanadanādivasena, anuttariyasuttādīsu visesato buddhaguṇavibhāvanena ratanattaye sātisayaṁ saddhaṁ āvahatīti.
Evaṁ saṁvaṇṇetabbadhammassa abhitthavanampi katvā idāni saṁvaṇṇanāya sampati vakkhamānāya āgamanavisuddhiṁ dassetuṁ “atthappakāsanatthan”ti-ādimāha. Imāya hi gāthāya saṅgītittayamāruḷhadīghāgamaṭṭhakathātova sīhaḷabhāsāmattaṁ vinā ayaṁ vakkhamānasaṁvaṇṇanā āgatā, nāññato, tadeva kāraṇaṁ katvā vattabbā, nāññanti attano saṁvaṇṇanāya āgamanavisuddhiṁ dasseti. Aparo nayo– paramanipuṇagambhīraṁ buddhavisayamāgamavaraṁ attano baleneva vaṇṇayissāmīti aññehi vattumpi asakkuṇeyyattā saṁvaṇṇanānissayaṁ dassetumāha “atthappakāsanatthan”ti-ādi. Imāya hi pubbācariyānubhāvaṁ nissāyeva tassa atthaṁ vaṇṇayissāmīti attano saṁvaṇṇanānissayaṁ dasseti. Tattha “atthappakāsanatthan”ti pāṭhattho, sabhāvattho, ñeyyattho, pāṭhānurūpattho, tadanurūpattho, sāvasesattho, nivarasesattho, nītattho, neyyatthoti-ādinā (pg.1.28) anekappakārassa atthassa pakāsanatthāya, pakāsanāya vā. Gāthābandhasampattiyā dvibhāvo. Attho kathīyati etāyāti atthakathā, sāyeva aṭṭhakathā ttha-kārassa ṭṭha-kāraṁ katvā yathā “dukkhassa pīḷanaṭṭho”ti (paṭi. ma. 1.17 2.8), ayañca sasaññogavidhi ariyājātibhāvato. Akkharacintakāpi hi “tathānaṁṭṭha yugan”ti lakkhaṇaṁ vatvā idamevudāharanti.
Yāya’tthamabhivaṇṇenti, byañjanatthapadānugaṁ;
Nidānavatthusambandhaṁ, esā aṭṭhakathā matā.
Āditoti-ādimhi paṭhamasaṅgītiyaṁ. Chaḷabhiññatāya paramena cittavasībhāvena samannāgatattā, jhānādīsu pañcavasitā sabbhāvato ca vasino, therā mahākassapādayo, tesaṁ satehi pañcahi. Yā saṅgītāti yā aṭṭhakathā atthaṁ pakāsetuṁ yuttaṭṭhāne “ayametassa attho, ayametassa attho”ti saṅgahetvā vuttā. Anusaṅgītā ca pacchāpīti na kevalaṁ paṭhamasaṅgītiyameva, atha kho pacchā dutiyatatiyasaṅgītīsupi. Na ca pañcahi vasisatehi ādito saṅgītāyeva, api tu yasattherādīhi anusaṅgītā cāti saha samuccayena attho veditabbo. Samuccayadvayañhi paccekaṁ kiriyākālaṁ samuccinoti.
Atha porāṇaṭṭhakathāya vijjamānāya kimetāya adhunā puna katāya saṁvaṇṇanāyāti punaruttiyā, niratthakatāya ca dosaṁ samanussaritvā taṁ pariharanto “sīhaḷadīpan”ti-ādimāha. Taṁ pariharaṇeneva hi imissā saṁvaṇṇanāya nimittaṁ dasseti. Tattha sīhaṁ lāti gaṇhātīti sīhaḷo la-kārassa ḷa-kāraṁ katvā yathā “garuḷo”ti. Tasmiṁ vaṁse ādipuriso sīhakumāro, tabbaṁsajātā pana tambapaṇṇidīpe khattiyā, sabbepi ca janā taddhitavasena, sadisavohārena vā sīhaḷā, tesaṁ nivāsadīpopi taddhitavasena, ṭhānīnāmena vā “sīhaḷo”ti veditabbo. Jalamajjhe dippati, dvidhā vā āpo ettha sandatīti dipo, soyeva dīpo, bhedāpekkhāya tesaṁ dīpoti tathā. Panasaddo arucisaṁsūcane, tena kāmañca sā saṅgītittayamāruḷhā, tathāpi puna evaṁbhūtāti aruciyabhāvaṁ saṁsūceti. Tadatthasambandhatāya pana purimagāthāya “kāmañca saṅgītā (pg.1.29) anusaṅgītā cā”ti sānuggahatthayojanā sambhavati. Aññatthāpi hi tathā dissatīti. Ābhatāti jambudīpato ānītā. Athāti saṅgītikālato pacchā, evaṁ sati ābhatapadena sambandho. Athāti vā mahāmahindattherenābhatakālato pacchā, evaṁ sati ṭhapitapadena sambandho. Sā hi dhammasaṅgāhakattherehi paṭhamaṁ tīṇi piṭakāni saṅgāyitvā tassa atthasaṁvaṇṇanānurūpeneva vācanāmaggaṁ āropitattā tisso saṅgītiyo āruḷhāyeva, tato pacchā ca mahāmahindattherena tambapaṇṇidīpamābhatā, pacchā pana tambapaṇṇiyehi mahātherehi nikāyantaraladdhisaṅkarapariharaṇatthaṁ sīhaḷabhāsāya ṭhapitāti. Ācariyadhammapālatthero pana pacchimasambandhameva duddasattā pakāseti. Tathā “dīpavāsīnamatthāyā”ti idampi “ṭhapitā”ti ca “apanetvā āropento”ti ca etehi padehi sambajjhitabbaṁ. Ekapadampi hi āvuttiyādinayehi anekatthasambandhamupagacchati. Purimasambandhena cettha sīhaḷadīpavāsīnamatthāya nikāyantaraladdhisaṅkarapariharaṇena sīhaḷabhāsāya ṭhapitāti tambapaṇṇiyattherehi ṭhapanapayojanaṁ dasseti. Pacchimasambandhena pana imāya saṁvaṇṇanāya jambudīpavāsīnaṁ, aññadīpavāsīnañca atthāya sīhaḷabhāsāpanayanassa, tantinayānucchavikabhāsāropanassa ca payojananti. Mahā-issariyattā mahindoti rājakumārakāle nāmaṁ, pacchā pana guṇamahantatāya mahāmahindoti vuccati. Sīhaḷabhāsā nāma anekakkharehi ekatthassāpi voharaṇato paresaṁ voharituṁ atidukkarā kañcukasadisā sīhaḷānaṁ samudāciṇṇā bhāsā.
Evaṁ hotu porāṇaṭṭhakathāya, adhunā kariyamānā pana aṭṭhakathā kathaṁ karīyatīti anuyoge sati imissā aṭṭhakathāya karaṇappakāraṁ dassetumāha “apanetvānā”ti-ādi. Tattha tato mūlaṭṭhakathāto sīhaḷabhāsaṁ apanetvā potthake anāropitabhāvena niraṅkaritvāti sambandho, etena ayaṁ vakkhamānā aṭṭhakathā saṅgītittayamāropitāya mūlaṭṭhakathāya sīhaḷabhāsāpanayanamattamaññatra atthato saṁsandati ceva sameti ca yathā “gaṅgodakena yamunodakan”ti dasseti. “Manorama” miccādīni “bhāsan”ti etassa sabhāvaniruttibhāvadīpakāni visesanāni. Sabhāvaniruttibhāvena hi paṇḍitānaṁ manaṁ ramayatīti manoramā. Tanoti atthametāya, tanīyati vā atthavasena vivarīyati, vaṭṭato vā satte tāreti (pg.1.30) nānātthavisayaṁ vā kaṅkhaṁ taranti etāyāti tanti, pāḷi. Tassā nayasaṅkhātāya gatiyā chaviṁ chāyaṁ anugatāti tantinayānucchavikā. Asabhāvaniruttibhāsantarasaṁkiṇṇadosavirahitatāya vigatadosā, tādisaṁ sabhāvaniruttibhūtaṁ–
“Sā māgadhī mūlabhāsā, narā yāyā’dikappikā;
Brahmāno cassutālāpā, sambuddhā cāpi bhāsare”ti. –
Vuttaṁ pāḷigatibhāsaṁ potthake likhanavasena āropentoti attho, iminā saddadosābhāvamāha.
Samayaṁ avilomentoti siddhantamavirodhento, iminā pana atthadosābhāvamāha. Aviruddhattā eva hi te theravādāpi idha pakāsayissanti. Kesaṁ pana samayanti āha “therānan”ti-ādi, etena rāhulācariyādīnaṁ jetavanavāsī-abhayagirivāsīnikāyānaṁ samayaṁ nivatteti. Thirehi sīlasutajhānavimuttisaṅkhātehi guṇehi samannāgatāti therā. Yathāha “cattārome bhikkhave therakaraṇā dhammā. Katame cattāro? Idha bhikkhave bhikkhu sīlavā hotī”ti-ādi (a. ni. 4.22). Apica saccadhammādīhi thirakaraṇehi samannāgatattā therā. Yathāha dhammarājā dhammapade–
“Yamhi saccañca dhammo ca, ahiṁsā saṁyamo damo;
Sa ve vantamalo dhīro, ‘thero’iti pavuccatī”ti. (dha. pa. 260).
Tesaṁ. Mahākassapattherādīhi āgatā ācariyaparamparā theravaṁso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena tassa samujjalanato taṁ pakārena dīpenti, tasmiṁ vā padīpasadisāti theravaṁsapadipā. Vividhena ākārena nicchīyatīti vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā vimaticchedanīkathā, suṭṭhu nipuṇo saṇho vinicchayo etesanti sunipuṇavinicchayā. Atha vā vinicchinotīti vinicchayo, yathāvuttavisayaṁ ñāṇaṁ, suṭṭhu nipuṇo cheko vinicchayo etesanti sunipuṇavinicchayā. Mahāmeghavane ṭhito vihāro mahāvihāro, yo satthu mahābodhinā virocati, tasmiṁ vasanasīlā mahāvihāravāsino (pg.1.31) tādisānaṁ samayaṁ avilomentoti attho, etena mahākassapāditheraparamparāgato, tatoyeva aviparito saṇhasukhumo vinicchayoti mahāvihāravāsīnaṁ samayassa pamāṇabhūtataṁ puggalādhiṭṭhānavasena dasseti.
Hitvā punappunabhatamatthanti ekattha vutampi puna aññattha ābhatamatthaṁ punaruttibhāvato, ganthagarukabhāvato ca cajitvā tassa āgamavarassa atthaṁ pakāsayissāmīti attho.
Evaṁ karaṇappakārampi dassetvā “dīpavāsīnamatthāyā”ti vuttappayojanato aññampi saṁvaṇṇanāya payojanaṁ dassetuṁ “sujanassa cā”ti-ādimāha. Tattha sujanassa cāti ca-saddo samuccayattho, tena na kevalaṁ jambudīpavāsīnameva atthāya, atha kho sādhujanatosanatthañcāti samuccinoti. Teneva ca tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti uggahaṇādisukaratāya tesampi bahūpakārattā. Ciraṭṭhitatthañcāti etthāpi ca-saddo na kevalaṁ tadubhayatthameva, api tu tividhassāpi sāsanadhammassa, pariyattidhammassa vā pañcavassasahassaparimāṇaṁ cirakālaṁ ṭhitatthañcāti samuccayatthameva dasseti. Pariyattidhammassa hi ṭhitiyā paṭipattidhammapaṭivedhadhammānampi ṭhiti hoti tasseva tesaṁ mūlabhāvato. Pariyattidhammo pana sunikkhittena padabyañjanena, tadatthena ca ciraṁ sammā patiṭṭhāti, saṁvaṇṇanāya ca padabyañjanaṁ aviparītaṁ sunikkhittaṁ, tadatthopi aviparīto sunikkhitto hoti, tasmā saṁvaṇṇanāya aviparītassa padabyañjanassa, tadatthassa ca sunikkhittassa upāyabhāvamupādāya vuttaṁ “ciraṭṭhitatthañca dhammassā”ti. Vuttañhetaṁ bhagavatā–
“Dveme bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṁvattanti. Katame dve? Sunikkhittañca padabyañjanaṁ, attho ca sunīto, ime kho …pe… saṁvattantī”ti-ādi (a. ni. 2.21).
Evaṁ payojanampi dassetvā vakkhamānāya saṁvaṇṇanāya mahattapariccāgena ganthagarukabhāvaṁ pariharitumāha “sīlakathā”ti-ādi. Tathā hi vuttaṁ “na taṁ vicarayissāmī”ti. Aparo nayo– yadaṭṭhakathaṁ kattukāmo, tadekadesabhāvena Visuddhimaggo gahetabboti kathikānaṁ upadesaṁ karonto (pg.1.32) tattha vicāritadhamme uddesavasena dassetumāha “sīlakathā”ti-ādi. Tattha sīlakathāti cārittavārittādivasena sīlavitthārakathā. Dhutadhammāti piṇḍapātikaṅgādayo terasa kilesadhunanakadhammā. Kammaṭṭhānānīti bhāvanāsaṅkhātassa yogakammassa pavattiṭṭhānattā kammaṭṭhānanāmāni dhammajātāni. Tāni pana pāḷiyamāgatāni aṭṭhatiṁ seva na gahetabbāni, atha kho aṭṭhakathāyamāgatānipi dveti ñāpetuṁ “sabbānipī”ti vuttaṁ. Cari yāvidhānasahitoti rāgacaritādīnaṁ sabhāvādividhānena saha pavatto, idaṁ pana “jhānasamāpattivitthāro”ti imassa visesanaṁ. Ettha ca rūpāvacarajjhānāni jhānaṁ, arūpāvacarajjhānāni samāpatti. Tadubhayampi vā paṭiladdhamattaṁ jhānaṁ, samāpajjanavasībhāvappattaṁ samāpatti. Apica tadapi ubhayaṁ jhānameva, phalasamāpattinirodhasamāpattiyo pana samāpatti, tāsaṁ vitthāroti attho.
Lokiyalokuttarabhedānaṁ channampi abhiññānaṁ gahaṇatthaṁ “sabbā ca abhiññāyo”ti vuttaṁ. Ñāṇavibhaṅgādīsu (vibha. 751) āgatanayena ekavidhādinā bhedena paññāya saṅkalayitvā sampiṇḍetvā, gaṇetvā vā vinicchayanaṁ paññāsaṅkalanavinicchayo. Ariyānīti buddhādīhi ariyehi paṭivijjhitabbattā, ariyabhāvasādhakattā vā ariyāni uttarapadalopena. Avitathabhāvena vā araṇīyattā, avagantabbattā ariyāni, “saccānī”timassa visesanaṁ.
Hetādipaccayadhammānaṁ hetupaccayādibhāvena paccayuppannadhammānamupakārakatā paccayākāro, tassa desanā tathā, paṭiccasamuppādakathāti attho. Sā pana nikāyantaraladdhisaṅkararahitatāya suṭṭhu parisuddhā, ghanavinibbhogassa ca sudukkaratāya nipuṇā, ekattādinayasahitā ca tattha vicāritāti āha “suparisuddhanipuṇanayā”ti. Padattayampi hetaṁ paccayākāradesanāya visesanaṁ. Paṭisambhidādīsu āgatanayaṁ avissajjitvāva vicāritattā avimutto tantimaggo yassāti avimuttatanti maggā. Maggoti cettha pāḷisaṅkhāto upāyo taṁtadatthānaṁ avabodhassa, saccapaṭivedhassa vā upāyabhāvato. Pabandho vā dīghabhāvena pakatimaggasadisattā, idaṁ pana “vipassanā, bhāvanā”ti padadvayassa visesanaṁ.
Iti (pg.1.33) pana sabbanti ettha iti-saddo parisamāpane yathā-uddiṭṭha-uddesassa pariniṭṭhitattā, ettakaṁ sabbanti attho. Panāti vacanālaṅkāramattaṁ visuṁ atthābhāvato. Padatthasaṁkiṇṇassa, vattabbassa ca avuttassa avasesassa abhāvato suviññeyyabhāvena suparisuddhaṁ, “sabban”ti iminā sambandho, bhāvanapuṁsakaṁ vā etaṁ “vuttan”ti iminā sambajjhanato. Bhiyyoti atirekaṁ, ativitthāranti attho, etena padatthamattameva vicārayissāmīti dasseti. Etaṁ sabbaṁ idha aṭṭhakathāya na vicārayissāmi punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo. Vicarayissāmīti ca gāthābhāvato na vuddhibhāvoti daṭṭhabbaṁ.
Evampi esa Visuddhimaggo āgamānamatthaṁ na pakāseyya, atha sabbopeso idha vicāritabboyevāti codanāya tathā avicāraṇassa ekantakāraṇaṁ niddhāretvā taṁ pariharanto “majjhe Visuddhimaggo”ti-ādimāha. Tattha majjheti khuddakato aññesaṁ catunnampi āgamānaṁ abbhantare. Hi-saddo kāraṇe, tena yathāvuttaṁ kāraṇaṁ joteti. Tatthāti tesu catūsu āgamesu. Yathābhāsitanti bhagavatā yaṁ yaṁ desitaṁ, desitānurūpaṁ vā. Api ca saṁvaṇṇakehi saṁvaṇṇanāvasena yaṁ yaṁ bhāsitaṁ, bhāsitānurūpantipi attho. Iccevāti ettha iti-saddena yathāvuttaṁ kāraṇaṁ nidasseti, imināva kāraṇena, idameva vā kāraṇaṁ manasi sannidhāyāti attho. Katoti etthāpi “visuddhimaggo esā”ti padaṁ kammabhāvena sambajjhati āvuttiyādinayenāti daṭṭhabbaṁ. Tampīti taṁ Visuddhimaggampi ñāṇena gahetvāna. Etāyāti sumaṅgalavilāsiniyā nāma etāya aṭṭhakathāya. Ettha ca “majjhe ṭhatvā”ti etena majjhattabhāvadīpanena visesato catunnampi āgamānaṁ sādhāraṇaṭṭhakathā Visuddhimaggo, na sumaṅgalavilāsinī-ādayo viya asādhāraṇaṭṭhakathāti dasseti. Avisesato pana vinayābhidhammānampi yathārahaṁ sādhāraṇaṭṭhakathā hotiyeva, tehi sammissatāya ca tadavasesassa khuddakāgamassa visesato sādhāraṇā samānāpi taṁ ṭhapetvā catunnameva āgamānaṁ sādhāraṇātveva vuttāti.
Iti soḷasagāthāvaṇṇanā.
Ganthārambhakathāvaṇṇanā niṭṭhitā.
Evaṁ (pg.1.34) yathāvuttena vividhena nayena paṇāmādikaṁ pakaraṇārambhavidhānaṁ katvā idāni vibhāgavantānaṁ sabhāvavibhāvanaṁ vibhāgadassanavaseneva suvibhāvitaṁ, suviññāpitañca hotīti paṭhamaṁ tāva vaggasuttavasena vibhāgaṁ dassetuṁ “tattha dīghāgamo nāmā”ti-ādimāha. Tattha tatthāti “dīghassa āgamavarassa atthaṁ pakāsayissāmī”ti yadidaṁ vuttaṁ, tasmiṁ vacane. “Yassa atthaṁ pakāsayissāmī”ti paṭiññātaṁ, so dīghāgamo nāma vaggasuttavasena evaṁ veditabbo, evaṁ vibhāgoti vā attho. Atha vā tatthāti “dīghāgamanissitan”ti yaṁ vuttaṁ, etasmiṁ vacane. Yo dīghāgamo vutto, so dīghāgamo nāma vaggasuttavasena. Evaṁ vibhajitabbo, edisoti vā attho. “Dīghassā”ti-ādinā hi vuttaṁ dūravacanaṁ taṁ-saddena paṭiniddisati viya “dīghāgamanissitan”ti vuttaṁ āsannavacanampi taṁ-saddena paṭiniddisati attano buddhiyaṁ parammukhaṁ viya parivattamānaṁ hutvā pavattanato. Edisesu hi ṭhānesu attano buddhiyaṁ sammukhaṁ vā parammukhaṁ vā parivattamānaṁ yathā tathā vā paṭiniddisituṁ vaṭṭati saddamattapaṭiniddesena atthassāvirodhanato. Vaggasuttādīnaṁ nibbacanaṁ parato āvi bhavissati. Tayo vaggā yassāti tivaggo. Catuttiṁsa suttāni ettha saṅgayhanti, tesaṁ vā saṅgaho gaṇanā etthāti catuttiṁsasuttasaṅgaho.
Attano saṁvaṇṇanāya paṭhamasaṅgītiyaṁ nikkhittānukkameneva pavattabhāvaṁ dassetuṁ “tassa …pe… nidānamādī”ti vuttaṁ. Ādibhāvo hettha saṅgītikkameneva veditabbo. Kasmā pana catūsu āgamesu dīghāgamo paṭhamaṁ saṅgīto, tattha ca sīlakkhandhavaggo paṭhamaṁ nikkhitto, tasmiñca brahmajālasuttaṁ, tatthāpi nidānanti? Nāyamanuyogo katthacipi na pavattati sabbattheva vacanakkamamattaṁ paṭicca anuyuñjitabbato. Apica saddhāvahaguṇattā dīghāgamova paṭhamaṁ saṅgīto. Saddhā hi kusaladhammānaṁ bījaṁ. Yathāha “saddhā bījaṁ tapo vuṭṭhī”ti (saṁ. ni. 2.197 su. ni. 77). Saddhāvahaguṇatā cassa heṭṭhā dassitāyeva. Kiñca bhiyyo– katipayasuttasaṅgahatāya ceva appaparimāṇatāya ca uggahaṇadhāraṇādisukhato paṭhamaṁ saṅgīto. Tathā hesa catuttiṁsasuttasaṅgaho, catusaṭṭhibhāṇavāraparimāṇo ca. Sīlakathābāhullato pana sīlakkhandhavaggo paṭhamaṁ nikkhitto. Sīlañhi sāsanassa ādi sīlapatiṭṭhānattā sabbaguṇānaṁ (pg.1.35) Tenevāha “tasmā tiha tvaṁ bhikkhu ādimeva visodhehi kusalesu dhammesu. Ko cādi kusalānaṁ dhammānaṁ? Sīlañca suvisuddhan”ti-ādi (saṁ. ni. 5.469). Sīlakkhandhakathābāhullato hi so “sīlakkhandhavaggo”ti vutto. Diṭṭhiviniveṭhanakathābhāvato pana suttantapiṭakassa niravasesadiṭṭhivibhajanaṁ brahmajālasuttaṁ paṭhamaṁ nikkhittanti veditabbaṁ. Tepiṭake hi buddhavacane brahmajālasadisaṁ diṭṭhigatāni niggumbaṁ nijjaṭaṁ katvā vibhattasuttaṁ natthi. Nidānaṁ pana paṭhamasaṅgītiyaṁ mahākassapattherena puṭṭhena āyasmatā ānandena desakālādinidassanatthaṁ paṭhamaṁ nikkhittanti. Tenāha “brahmajālassāpī”ti-ādi. Tattha ca “āyasmatā”ti-ādinā desakaṁ niyameti, paṭhamasaṅgītikāleti pana kālanti, ayamattho upari āvi bhavissati.
Idāni “paṭhamamahāsaṅgītikāle”ti vacanappasaṅgena taṁ paṭhamamahāsaṅgītiṁ dassento, yassaṁ vā paṭhamamahāsaṅgītiyaṁ nikkhittānukkamena saṁvaṇṇanaṁ kattukāmattā taṁ vibhāvento tassā tantiyā āruḷhāyapi idha vacane kāraṇaṁ dassetuṁ “paṭhamamahāsaṅgīti nāma cesā”ti-ādimāha. Ettha hi kiñcāpi …pe… māruḷhāti etena nanu sā saṅgītikkhandhake tantimāruḷhā, kasmā idha puna vuttā, yadi ca vuttā assa niratthakatā, ganthagarutā ca siyāti codanālesaṁ dasseti. “Nidāna …pe… veditabbā”ti pana etena nidānakosallatthabhāvato yathāvuttadosatā na siyāti visesakāraṇadassanena pariharati. “Paṭhamamahāsaṅgīti nāma cesā”ti ettha ca-saddo īdisesu ṭhānesu vattabbasampiṇḍanattho. Tena hi paṭhamamahāsaṅgītikāle vuttaṁ nidānañca ādi, esā ca paṭhamamahāsaṅgīti nāma evaṁ veditabbāti imamatthaṁ sampiṇḍeti. Upaññāsattho vā ca-saddo, upaññāsoti ca vākyārambho vuccati. Esā hi ganthakārānaṁ pakati, yadidaṁ kiñci vatvā puna aparaṁ vattumārabhantānaṁ ca-saddapayogo. Yaṁ pana vajirabuddhittherena vuttaṁ “ettha ca-saddo atirekattho, tena aññāpi atthīti dīpetī”ti (vajira ṭī. bāhiranidānakathāvaṇṇanā), tadayuttameva. Na hettha ca-saddena tadattho viññāyati. Yadi cettha tadatthadassanatthameva ca-kāro adhippeto siyā, evaṁ sati so na kattabboyeva paṭhamasaddeneva aññāsaṁ dutiyādisaṅgītīnampi (pg.1.36) atthibhāvassa dassitattā. Dutiyādimupādāya hi paṭhamasaddapayogo dīghādimupādāya rassādisaddapayogo viya. Yathāpaccayaṁ tattha tattha desitattā, paññattattā ca vippakiṇṇānaṁ dhammavinayānaṁ saṅgahetvā gāyanaṁ kathanaṁ saṅgīti, etena taṁ taṁ sikkhāpadānaṁ, taṁtaṁsuttānañca ādipariyosānesu, antarantarā ca sambandhavasena ṭhapitaṁ saṅgītikārakavacanaṁ saṅgahitaṁ hoti. Mahāvisayattā, pūjitattā ca mahatī saṅgīti mahāsaṅgīti, paṭhamā mahāsaṅgīti paṭhamamahāsaṅgīti. Kiñcāpīti anuggahattho, tena pāḷiyampi sā saṅgītimāruḷhāvāti anuggahaṁ karoti, evampi tatthāruḷhamattena idha sotūnaṁ nidānakosallaṁ na hotīti pana-saddena aruciyatthaṁ dasseti. Nidadāti desanaṁ desakālādivasena aviditaṁ viditaṁ katvā nidassetīti nidānaṁ, tasmiṁ kosallaṁ, tadatthāyāti attho.
Idāni taṁ vitthāretvā dassetuṁ “dhammacakkapavattanañhī”ti-ādi vuttaṁ. Tattha sattānaṁ dassanānuttariyasaraṇādipaṭilābhahetubhūtāsu vijjamānāsupi aññāsu bhagavato kiriyāsu “buddho bodheyyan”ti (bu. vaṁ. aṭṭha. abbhantaranidāna 1 cariyā. aṭṭha. pakiṇṇakakathā; udāna aṭṭha. 18) paṭiññāya anulomanato vineyyānaṁ maggaphaluppattihetubhūtā kiriyāva nippariyāyena buddhakiccaṁ nāmāti taṁ sarūpato dassetuṁ “dhammacakkappavattanañhi …pe… vinayanā”ti vuttaṁ. Dhammacakkappavattanato pana pubbabhāge bhagavatā bhāsitaṁ suṇantānampi vāsanābhāgiyameva jātaṁ, na sekkhabhāgiyaṁ, na nibbedhabhāgiyaṁ tapussabhallikānaṁ saraṇadānaṁ viya. Esā hi dhammatā, tasmā tameva mariyādabhāvena vuttanti veditabbaṁ. Saddhindriyādi dhammoyeva pavattanaṭṭhena cakkanti dhammacakkaṁ. Atha vā cakkanti āṇā, dhammato anapetattā dhammañca taṁ cakkañcāti dhammacakkaṁ. Dhammena ñāyena cakkantipi dhammacakkaṁ. Vuttañhi paṭisambhidāyaṁ–
“Dhammañca pavatteti cakkañcāti dhammacakkaṁ. Cakkañca pavatteti dhammañcāti dhammacakkaṁ, dhammena pavattetīti dhammacakkaṁ, dhammacariyāya pavattetīti dhammacakkan”ti-ādi (paṭi. ma. 2.40 41).
Tassa pavattanaṁ tathā. Pavattananti ca pavattayamānaṁ, pavattitanti paccuppannātītavasena dvidhā attho. Yaṁ sandhāya aṭṭhakathāsu vuttaṁ “dhammacakkapavattanasuttantaṁ (pg.1.37) desento dhammacakkaṁ pavatteti nāma, aññāsikoṇḍaññattherassa maggaphalādhigatato paṭṭhāya pavattitaṁ nāmā”ti (saṁ. ni. aṭṭha. 3.5.1081-1088 paṭi. ma. aṭṭha. 2.2.40). Idha pana paccuppannavaseneva attho yutto. Yāvāti paricchedatthe nipāto, subhaddassa nāma paribbājakassa vinayanaṁ antoparicchedaṁ katvāti abhividhivasena attho veditabbo. Tañhi bhagavā parinibbānamañce nipannoyeva vinesīti. Kataṁ pariniṭṭhāpitaṁ buddhakiccaṁ yenāti tathā, tasmiṁ. Katabuddhakicce bhagavati lokanāthe parinibbuteti sambandho, etena buddhakattabbassa kiccassa kassacipi asesitabhāvaṁ dīpeti. Tatoyeva hi bhagavā parinibbutoti. Nanu ca sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā nāma. Tathā hi sāvakabhāsitaṁ suttaṁ “buddhabhāsitan”ti vuccati. Sāvakavineyyā ca na tāva vinītā, tasmā “katabuddhakicce”ti na vattabbanti? Nāyaṁ doso tesaṁ vinayanupāyassa sāvakesu ṭhapitattā. Tenevāha–
“Na tāvāhaṁ pāpima parinibbāyissāmi, yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahussutā dhammadharā …pe… uppannaṁ parappavādaṁ saha dhammena suniggahitaṁ niggahetvā sapāṭihāriyaṁ dhammaṁ desessantī”ti-ādi (dī. ni. 2.168 udā. 51).
“Kusinārāyan”ti-ādinā bhagavato parinibbutadesakālavisesavacanaṁ “aparinibbuto bhagavā”ti gāhassa micchābhāvadassanatthaṁ, loke jātasaṁvaddhādibhāvadassanatthañca. Tathā hi manussabhāvassa supākaṭakaraṇatthaṁ mahābodhisattā carimabhave dārapariggahādīnipi karontīti. Kusinārāyanti evaṁ nāmake nagare. Tañhi nagaraṁ kusahatthaṁ purisaṁ dassanaṭṭhāne māpitattā “kusināran”ti vuccati, samīpatthe cetaṁ bhummaṁ. Upavattane mallānaṁ sālavaneti tassa nagarassa upavattanabhūte mallarājūnaṁ sālavane. Tañhi sālavanaṁ nagaraṁ pavisitukāmā uyyānato upacca vattanti gacchanti etenāti upavattanaṁ. Yathā hi anurādhapurassa dakkhiṇapacchimadisāyaṁ thūpārāmo, evaṁ taṁ uyyānaṁ kusinārāya dakkhiṇapacchimadisāyaṁ hoti. Yathā ca thūpārāmato dakkhiṇadvārena nagaraṁ pavisanamaggo pācīnamukho gantvā uttarena nivattati, evaṁ uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā taṁ “upavattanan”ti vuccati. Apare pana (pg.1.38) “taṁ sālavanamupagantvā mittasuhajje apaloketvā nivattanato upavattananti pākaṭaṁ jātaṁ kirā”ti vadanti. Yamakasālānamantareti yamakasālānaṁ vemajjhe. Tattha kira bhagavato paññattassa parinibbānamañcassa sīsabhāge ekā sālapanti hoti, pādabhāge ekā. Tatrāpi eko taruṇasālo sīsabhāgassa