Dīghanikāye

Sīlakkhandhavagga-abhinavaṭīkā

《長部》戒蘊品新抄

from Chaṭṭha Sagāyana (CS)

Released by Dhammavassārāma 法雨道場

2550 B.E. (2006 A.D.)

 

 

 

 

 

 

Sīlakkhandhavagga-abhinavaṭīkā《長部》戒蘊品新抄﹝目錄﹞

Ganthārambhakathā. 1

Ganthārambhakathāvaṇṇanā. 1

Nidānakathāvaṇṇanā. 20

Pahamamahāsagītikathāvaṇṇanā. 21

1. Brahmajālasutta.. 80

Paribbājakakathāvaṇṇanā. 80

Cūḷasīlavaṇṇanā. 134

Majjhimasīlavaṇṇanā. 207

Mahāsīlavaṇṇanā. 216

Pubbantakappikasassatavādavaṇṇanā. 221

Ekaccasassatavādavaṇṇanā. 240

Antānantavādavaṇṇanā. 249

Amarāvikkhepavādavaṇṇanā. 251

Adhiccasamuppannavādavaṇṇanā. 254

Aparantakappikavādavaṇṇanā. 257

Saññīvādavaṇṇanā. 257

Asaññīnevasaññīnāsaññīvādavaṇṇanā. 259

Ucchedavādavaṇṇanā. 260

Diṭṭhadhammanibbānavādavaṇṇanā. 263

Paritassitavipphanditavāravaṇṇanā. 268

Phassapaccayavāravaṇṇanā. 269

Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā. 269

Vivaṭṭakathādivaṇṇanā. 274

Pakaraanayavaṇṇanā. 278

Soasahāravaṇṇanā. 280

Desanāhāravaṇṇanā. 280

Vicayahāravaṇṇanā. 281

Yuttihārasavaṇṇanā. 283

Padaṭṭhānahāravaṇṇanā. 283

Lakkhaahāravaṇṇanā. 284

Catubyūhahāravaṇṇanā. 285

Āvattahāravaṇṇanā. 287

Vibhattihāravaṇṇanā. 287

Parivattanahāravaṇṇanā. 288

Vevacanahāravaṇṇanā. 289

Paññattihāravaṇṇanā. 289

Otaraahāravaṇṇanā. 290

Sodhanahāravaṇṇanā. 290

Adhiṭṭhānahāravaṇṇanā. 291

Parikkhārahāravaṇṇanā. 291

Samāropanahāravaṇṇanā. 291

Pañcavidhanayavaṇṇanā. 292

Nandiyāvaṭṭanayavaṇṇanā. 292

Tipukkhalanayavaṇṇanā. 293

Sīhavikkīḷitanayavaṇṇanā. 293

Disālocana-akusanayadvayavaṇṇanā. 294

Sāsanapaṭṭhānavaṇṇanā. 294

 

   


Namo tassa bhagavato arahato sammāsambuddhassa.

 

Dīghanikāye

 

Sīlakkhandhavagga-abhinavaṭīkā

《長部》戒蘊品新抄

(pg.1.1~500)

 

 Ganthārambhakathā

 

  Yo (pg.1.1) desetvāna saddhamma, gambhīra duddasa vara; 

  Dīghadassī cira kāla, patiṭṭhāpesi sāsana.1. 

  Vineyyajjhāsaye cheka, mahāmati mahādaya; 

  Natvāna ta sasaddhammagaa gāravabhājana.2. 

  Sagītittayamāruhā, dīghāgamavarassa yā; 

  Savaṇṇanā yā ca tassā, vaṇṇanā sādhuvaṇṇitā. 3. 

  Ācariyadhammapāla- ttherenevābhisakhatā. 

  Sammā nipuagambhīra-duddasatthappakāsanā.4. 

  Kāmañca sā tathābhūtā, paramparābhatā pana; 

  Pāṭhato atthato cāpi, bahuppamādalekhanā.5. 

  Sakhepattā ca sotūhi, sammā ñātu sudukkarā; 

  Tasmā sabrahmacārīna, yācana samanussara.6. 

  Yo’nekasetanāgindo, rājā nānāraṭṭhissaro; 

  Sāsanasodhane daha, sadā ussāhamānaso.7. 

  Ta nissāya “mamesopi, satthusāsanajotane; 

  Appeva nāmupatthambho, bhaveyyā”ti vicintaya.8. 

  Vaṇṇana (pg.1.2) ārabhissāmi, sādhippāyamahāpaya; 

  Attha tamupanissāya, aññañcāpi yathāraha.9. 

  Cakkābhivuḍḍhikāmāna, dhīrāna cittatosana; 

  Sādhuvilāsini nāma, ta suṇātha samāhitāti. 10. 

 

 Ganthārambhakathāvaṇṇanā

 

 Nānānayanipuagambhīravicitrasikkhattayasagahassa  buddhānubuddhasavaṇṇitassa saddhāvahaguasampannassa dīghāgamavarassa  gambhīraduranubodhatthadīpaka savaṇṇanamima karonto  sakasamayasamayantaragahanajjhogāhanasamattho mahāveyyākaraoyamācariyo  savaṇṇanārambhe ratanattayapaṇāmapayojanādividhānāni karonto pahama  tāva ratanattayapaṇāma kātu “karuṇāsītalahadayan”ti-ādimāha.  Ettha ca savaṇṇanārambhe ratanattayapaṇāmakaraappayojana tattha tattha  bahudhā papañcenti ācariyā. Tathā hi vaṇṇayanti– 

 “Savaṇṇanārambhe satthari paṇāmakaraa dhammassa  svākkhātabhāvena satthari pasādajananattha, satthu ca  avitathadesanabhāvappakāsanena dhamme pasādajananattha. Tadubhayappasādā  hi mahato atthassa siddhi hotī”ti (dha. sa. ṭī. 1-1). 

 Atha vā “ratanattayapaṇāmavacana attano ratanattayappasādassa  viññāpanattha, ta pana viññūna cittārādhanattha, ta aṭṭhakathāya gāhaattha,  ta sabbasampattinipphādanatthan”ti. Atha vā “savaṇṇanārambhe  ratanattayavandanā savaṇṇetabbassa dhammassa  pabhavanissayavisuddhipaivedanattha, ta pana dhammasavaṇṇanāsu viññūna  bahumānuppādanattha, ta sammadeva tesa uggahaadhāraṇādikkamaladdhabbāya  sammāpaipattiyā sabbahitasukhanipphādanatthan”ti. Atha vā  “magalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi  samācaritabhāvato, āyati paresa diṭṭhānugati-āpajjanato ca savaṇṇanāya  ratanattayapaṇāmakiriyā”ti. Atha vā “catugambhīrabhāvayutta  dhammavinaya savaṇṇetukāmassa mahāsamudda ogāhantassa viya  paññāveyyattiyasamannāgatassāpi mahanta bhaya sambhavati,  bhayakkhayāvahañceta ratanattayaguṇānussaraajanita (pg.1.3) paṇāmapūjāvidhāna,  tato ca savaṇṇanāya ratanattayapaṇāmakiriyā”ti. Atha vā  “asattharipi satthābhinivesassa lokassa yathābhūta satthari eva  sammāsambuddhe satthusambhāvanattha, asatthari ca  satthusambhāvanapariccajāpanattha, ‘tathāgatappavedita dhammavinaya  pariyāpuitvā attano dahatī’ti (pārā. 195) ca  vuttadosapariharaattha savaṇṇanāya paṇāmakiriyā”ti. Atha vā  “buddhassa bhagavato paṇāmavidhānena sammāsambuddhabhāvādhigamāya  buddhayāna paipajjantāna ussāhajananattha, saddhammassa ca paṇāmavidhānena  paccekabuddhabhāvādhigamāya paccekabuddhayāna paipajjantāna ussāhajananattha,  saghassa ca paṇāmavidhānena paramatthasaghabhāvādhigamāya sāvakayāna  paipajjantāna ussāhajananattha savaṇṇanāya paṇāmakiriyā”ti. Atha  vā “magalādikāni satthāni anantarāyāni, ciraṭṭhitikāni,  bahumatāni ca bhavantīti evaladdhikāna cittaparitosanattha savaṇṇanāya  paṇāmakiriyā”ti. Atha vā “sotujanāna yathāvuttapaṇāmena  anantarāyena uggahaadhāraṇādinipphādanattha savaṇṇanāya paṇāmakiriyā.  Sotujanānuggahameva hi padhāna katvā ācariyehi savaṇṇanārambhe  thutipaṇāmaparidīpakāni vākyāni nikkhipīyanti, itarathā vināpi  ta nikkhepa kāyamanopaṇāmeneva yathādhippetappayojanasiddhito kimetena  ganthagāravakaraenā”ti ca evamādinā. Maya pana idhādhippetameva  payojana dassayissāma, tasmā savaṇṇanārambhe ratanattayapaṇāmakaraa  yathāpaiññātasavaṇṇanāya anantarāyena parisamāpanatthanti veditabba.  Idameva ca payojana ācariyena idhādhippeta. Tathā hi vakkhati  “iti me pasannamatino  …pe… tassānubhāvenā”ti.  Ratanattayapaṇāmakaraañhi yathāpaiññātasavaṇṇanāya anantarāyena  parisamāpanattha ratanattayapūjāya paññāpāṭavabhāvato, tāya ca paññāpāṭava  rāgādimalavidhamanato. Vuttañheta 

 “Yasmi mahānāma samaye ariyasāvako tathāgata anussarati,  nevassa tasmi samaye rāgapariyuṭṭhita citta hoti, na dosapariyuṭṭhita  citta hoti, na mohapariyuṭṭhita citta hoti, ujugatamevassa tasmi  samaye citta hotī”ti-ādi (a. ni.  6.10 a. ni.   11.11). 

  Tasmā (pg.1.4) ratanattayapūjāya vikkhālitamalāya paññāya  pāṭavasiddhi. Atha vā ratanattayapūjāya paññāpadaṭṭhānasamādhihetuttā  paññāpāṭava. Vuttañheta 

 “Ujugatacitto kho pana mahānāma ariyasāvako labhati  atthaveda, labhati dhammaveda, labhati dhammopasahita pāmojja, pamuditassa  pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukha  vedayati, sukhino citta samādhiyatī”ti (a. ni.  6.10 a.  ni.  11.11). 

  Samādhissa ca paññāya padaṭṭhānabhāvo “samāhito  yathābhūta pajānātī”ti (sa. ni.  3.5 4.99  5.1071  netti. 40 peako. 66 mi. pa. 14) vuttoyeva. Tato eva  paubhūtāya paññāya khedamabhibhuyya paiññāta savaṇṇana samāpayissati.  Tena vutta “ratanattayapaṇāmakaraañhi …pe…  paññāpāṭavabhāvato”ti. Atha vā ratanattayapūjāya  āyuvaṇṇasukhabalavaḍḍhanato anantarāyena parisamāpana veditabba.  Ratanattayapaṇāmena hi āyuvaṇṇasukhabalāni vaḍḍhanti. Vuttañheta 

  “Abhivādanasīlissa, nicca vuḍḍhāpacāyino; 

  Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukha balan”ti.  (dha. pa. 109). 

 Tato āyuvaṇṇasukhabalavuddhiyā hotveva kāriyaniṭṭhānanti vutta  “ratanattayapūjāya āyu …pe… veditabban”ti. Atha vā  ratanattayapūjāya paibhānāparihānāvahattā anantarāyena parisamāpana  veditabba. Aparihānāvahā hi ratanattayapūjā. Vuttañheta 

 “Sattime bhikkhave, aparihānīyā dhammā, katame satta?  Satthugāravatā, dhammagāravatā, saghagāravatā, sikkhāgāravatā,  samādhigāravatā, kalyāṇamittatā, sovacassatā”ti (a. ni.   7.34) tato paibhānāparihānena hotveva  yathāpaiññātaparisamāpananti vutta “ratanattaya …pe…  veditabban”ti. Atha vā pasādavatthūsu pūjāya puññātisayabhāvato  anantarāyena parisamāpana veditabba. Puññātisayā hi pasādavatthūsu  pūjā. Vuttañheta 

  “Pūjārahe (pg.1.5) pūjayato, buddhe yadiva sāvake; 

  Papañcasamatikkante, tiṇṇasokapariddave. 

  Te tādise pūjayato, nibbute akutobhaye; 

  Na sakkā puñña sakhātu, imettamapi kenacī”ti.  (khu. pā. 196 apa. 1.10.2). 

  Puññātisayo ca yathādhippetaparisamāpanupāyo. Yathāha – 

  “Esa devamanussāna, sabbakāmadado nidhi; 

  Ya yadevābhipatthenti, sabbametena labbhatī”ti. (khu.  pā. 8.10). 

 Upāyesu ca paipannassa hotveva kāriyaniṭṭhānanti vutta  “pasādavatthūsu …pe… veditabban”ti. Eva ratanattayapūjā  niratisayapuññakkhettasambuddhiyā aparimeyyappabhāvo puññātisayoti  bahuvidhantarāyepi lokasannivāse  antarāyanibandhanasakalasakilesaviddhasanāya pahoti, bhayādi-upaddavañca  nivāreti. Tasmā suvutta “savaṇṇanārambhe ratanattayapaṇāmakaraa  yathāpaiññātasavaṇṇanāya anantarāyena parisamāpanatthanti  veditabban”ti. 

 Eva pana sapayojana ratanattayapaṇāma kattukāmo  buddharatanamūlakattā sesaratanāna pahama tassa paṇāma kātumāha–  “karuṇāsītalahadaya …pe… gativimuttan”ti.  Buddharatanamūlakāni hi dhammasagharatanāni, tesu ca dhammaratanamūlaka  sagharatana, tathābhāvo ca “puṇṇacando viya bhagavā,  candakiraanikaro viya tena desito dhammo,  candakiraasamuppāditapīṇito loko viya sagho”ti evamādīhi  aṭṭhakathāyamāgata-upamāhi vibhāvetabbo. Atha vā sabbasattāna aggoti  katvā pahama buddho, tappabhavato, tadupadesitato ca tadanantara dhammo,  tassa dhammassa sādhāraato  tadāsevanato ca tadanantara sagho vutto.  “Sabbasattāna vā hite viniyojakoti katvā pahama buddho,  sabbasattahitattā tadanantara dhammo, hitādhigamāya paipanno  adhigatahito cāti katvā tadanantara sagho vutto”ti  aṭṭhakathāgatanayena anupubbatā veditabbā. 

 Buddharatanapaṇāmañca (pg.1.6) karonto kevalapaṇāmato  thomanāpubbagamovasātisayoti  “karuṇāsītalahadayan”ti-ādipadehi thomanāpubbagamata dasseti.  Thomanāpubbagamena hi paṇāmena satthu guṇātisayayogo, tato cassa  anuttaravandanīyabhāvo, tena ca attano paṇāmassa khettagatabhāvo, tena  cassa khettagatassa paṇāmassa yathādhippetanipphattihetubhāvo dassitoti.  Thomanāpubbagamatañca dassento yassā savaṇṇana kattukāmo, sā  suttantadesanā karuṇāpaññāppadhānāyeva, na vinayadesanā viya  karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānāti  tadubhayappadhānameva thomanamārabhati. Esā hi ācariyassa pakati,  yadida ārambhānurūpathomanā. Teneva ca vinayadesanāya savaṇṇanārambhe  “yo kappakoṭīhipi …pe… mahākāruikassa tassā”ti (pārā.  aṭṭha. ganthārambhakathā) karuṇāppadhāna, abhidhammadesanāya savaṇṇanārambhe  “karuṇā viya …pe… yathārucī”ti (dha. sa. aṭṭha. 1)  paññāppadhānañca thomanamāraddha. Vinayadesanā hi  āsayādinirapekkhakevalakaruṇāya pākatikasattenāpi asotabbāraha  suanto, apucchitabbāraha pucchanto, avattabbārahañca vadanto  sikkhāpada paññapesīti karuṇāppadhānā. Tathā hi  ukkasapariyantagatahirottappopi bhagavā lokiyasādhujanehipi  pariharitabbāni “sikharaṇī, sambhinnā”ti-ādivacanāni, (pārā.  185) yathāparādhañca garahavacanāni mahākaruṇāsañcoditamānaso  mahāparisamajjhe abhāsi, tatasikkhāpadapaññatti kāraṇāpekkhāya ca  verañjādīsu sārīrika khedamanubhosi. Tasmā kiñcāpi  bhūmantarapaccayākārasamayantarakathāna viya vinayapaññattiyāpi  samuṭṭhāpikā paññā anaññasādhāraatāya atisayakiccavatī, karuṇāya  kicca pana tatopi adhikanti vinayadesanāya karuṇāppadhānatā vuttā.  Karuṇābyāpārādhikatāya hi desanāya karuṇāpadhānatā, abhidhammadesanā  pana kevalapaññāppadhānā paramatthadhammāna yathāsabhāvapaivedhasamatthāya  paññāya tattha sātisayappavattito. Suttantadesanā pana  karuṇāpaññāppadhānā tesa tesa sattāna  āsayānusayādhimutticaritādibhedaparicchindanasamatthāya paññāya sattesu  ca mahākaruṇāya tattha sātisayappavattito. Suttantadesanāya hi  mahākaruṇāya samāpattibahulo vineyyasantāne tadajjhāsayānulomena  (pg.1.7) gambhīramatthapada patiṭṭhapesi. Tasmā ārambhānurūpa  karuṇāpaññāppadhānameva thomana katanti veditabba, ayamettha  samudāyattho. 

 Aya pana avayavattho– kiratīti karuṇā, paradukkha  vikkhipati paccayavekallakaraena apanetīti attho. Dukkhitesu vā  kiriyati pasāriyatīti karuṇā. Atha vā kiṇātīti  karuṇā, paradukkhe sati kāruika hisati vibādhati, paradukkha  vā vināsetīti attho. Paradukkhe sati sādhūna kampana hadayakheda  karotīti vā karuṇā. Atha vā kamiti sukha, ta rundhatīti  karuṇā. Esā hi paradukkhāpanayanakāmatālakkhaṇā  attasukhanirapekkhatāya kāruikāna sukha rundhati vibandhatīti,  sabbattha saddasatthānusārena padanipphatti veditabbā. Uhābhitattehi  sevīyatīti sīta, uhābhisamana. Ta lāti gahātīti  sītala, “citta vā te khipissāmi, hadaya vā te  phālessāmī”ti (sa. ni.  1.246 su. ni. āḷavakasutta)  ettha uro “hadayan”ti vutta, “vakka hadayan”ti (ma. ni.  1.110 2.114 3.154) ettha hadayavatthu, “hadayā hadaya maññe  aññāya tacchatī”ti (ma. ni. 1.63) ettha citta, idhāpi  cittameva abbhantaraṭṭhena hadaya. Attano sabhāva vā haratīti  hadaya, ra-kārassa da-kāra katvāti neruttikā. Karuṇāya  sītala hadayamassāti karuṇāsītalahadayo, ta karuṇāsītalahadaya.   

 Kāmañcettha paresa  hitopasahārasukhādi-aparihānijjhānasabhāvatāya, byāpādādīna  ujuvipaccanīkatāya ca sattasantānagatasantāpavicchedanākārappavattiyā  mettāmuditānampi cittasītalabhāvakāraatā upalabbhati, tathāpi  paradukkhāpanayanākārappavattiyā parūpatāpāsahanarasā avihisābhūtā  karuṇāva visesena bhagavato cittassa cittapassaddhi viya  sītibhāvanimittanti tassāyeva cittasītalabhāvakāraatā vuttā.  Karuṇāmukhena vā mettāmuditānampi hadayasītalabhāvakāraatā vuttāti  daṭṭhabba. Na hi sabbattha niravasesattho upadisīyati,  padhānasahacaraṇāvinābhāvādinayehipi yathālabbhamāna gayhamānattā.  Apicettha tasampayuttañāṇassa cha-asādhāraañāṇapariyāpannatāya  asādhāraañāṇavisesanibandhanabhūtā sātisaya, niravasesañca  sabbaññutaññāṇa (pg.1.8) viya savisayabyāpitāya mahākaruṇābhāvamupagatā  anaññasādhāraasātisayabhāvappattā karuṇāva hadayasītalattahetubhāvena  vuttā. Atha vā satipi mettāmuditāna paresa  hitopasahārasukhādi-aparihānijjhānasabhāvatāya sātisaye  hadayasītalabhāvanibandhanatte sakalabuddhaguavisesakāraatāya tāsampi  kāraanti karuṇāya eva hadayasītalabhāvakāraatā vuttā.  Karuṇānidānā hi sabbepi buddhaguṇā.  Karuṇānubhāvanibbāpiyamānasasāradukkhasantāpassa hi bhagavato  paradukkhāpanayanakāmatāya anekānipi kappānamasakhyeyyāni  akilantarūpasseva niravasesabuddhakaradhammasambharaaniratassa  samadhigatadhammādhipateyyassa ca sannihitesupi  sattasaghātasamupanītahadayūpatāpanimittesu na īsakampi  cittasītibhāvassa aññathattamahosīti. Tīsu cettha vikappesu pahame  vikappe avisesabhūtā buddhabhūmigatā, dutiye tatheva  mahākaruṇābhāvūpagatā, tatiye pahamābhinīhārato paṭṭhāya tīsupi  avatthāsu pavattā bhagavato karuṇā sagahitāti daṭṭhabba. 

 Pajānātīti paññā, yathāsabhāva pakārehi paivijjhatīti  attho. Paññapetīti vā paññā, ta tadattha pākaa karotīti  attho. Sāyeva ñeyyāvaraappahānato pakārehi dhammasabhāvajotanaṭṭhena  pajjototi paññāpajjoto. Paññavato hi ekapallakenapi  nisinnassa dasasahassilokadhātu ekapajjotā hoti. Vuttañheta  bhagavatā “cattārome bhikkhave, pajjotā. Katame cattāro?  Candapajjoto, sūriyapajjoto, aggipajjoto, paññāpajjoto, ime kho  bhikkhave, cattāro pajjotā. Etadagga bhikkhave, imesa catunna  pajjotāna yadida paññāpajjoto”ti (a. ni.  4.145). Tena  vihato visesena samugghāṭitoti paññāpajjotavihato, visesatā  cettha upari āvi bhavissati. Muyhanti tena, saya vā muyhati,  muyhanamattameva vā tanti moho, avijjā. Sveva  visayasabhāvapaicchādanato andhakārasarikkhatāya tamo viyāti  mohatamo. Satipi tamasaddassa sadisakappanamantarena  avijjāvācakatte mohasaddasannidhānena tabbisesakatāvettha yuttāti  sadisakappanā. Paññāpajjotavihato mohatamo (pg.1.9) yassāti  paññāpajjotavihatamohatamo, ta paññāpajjotavihatamohatama. 

 Nanu ca sabbesampi khīṇāsavāna paññāpajjotena  avijjandhakārahatatā sambhavati, atha kasmā aññasādhāraṇāvisesaguena  bhagavato thomanā vuttāti? Savāsanappahānena  anaññasādhāraavisesatāsambhavato. Sabbesampi hi khīṇāsavāna  paññāpajjotahatāvijjandhakārattepi sati saddhādhimuttehi viya  diṭṭhippattāna sāvakapaccekabuddhehi sammāsambuddhāna savāsanappahānena  kilesappahānassa viseso vijjatevāti. Atha vā paropadesamantarena  attano santāne accanta avijjandhakāravigamassa nipphāditattā  (nibbattitattā ma. ni. ṭī. 1.1), tattha ca sabbaññutāya balesu  ca vasībhāvassa samadhigatattā, parasantatiyañca  dhammadesanātisayānubhāvena sammadeva tassa pavattitattā, bhagavāyeva  visesato paññāpajjotavihatamohatamabhāvena thometabboti. Imasmiñca  atthavikappe paññāpajjotapadena sasantānagatamohavidhamanā paivedhapaññā  ceva parasantānagatamohavidhamanā desanāpaññā ca sāmaññaniddesena,  ekasesanayena vā sagahitā. Na tu purimasmi atthavikappe viya  paivedhapaññāyevāti veditabba. 

 Aparo nayo– bhagavato ñāṇassa ñeyyapariyantikattā  sakalañeyyadhammasabhāvāvabodhanasamatthena anāvaraañāṇasakhātena  paññāpajjotena sakalañeyyadhammasabhāvacchādakamohatamassa vihatattā  anāvaraañāṇabhūtena anaññasādhāraapaññāpajjotavihatamohatamabhāvena  bhagavato thomanā veditabbā. Imasmi pana atthavikappe  mohatamavidhamanante adhigatattā anāvaraañāṇa kāraṇūpacārena  sakasantāne mohatamavidhamananti veditabba. Abhinīhārasampattiyā  savāsanappahānameva hi kilesāna ñeyyāvaraappahānanti, parasantāne  pana mohatamavidhamanassa kāraabhāvato phalūpacārena anāvaraañāṇameva  mohatamavidhamananti vuccati. Anāvaraañāṇanti ca  sabbaññutaññāṇameva, yena dhammadesanāpaccavekkhaṇāni karoti.  Tadidañhi ñāṇadvaya atthato ekameva.  Anavasesasakhatāsakhatasammutidhammārammaatāya sabbaññutaññāṇa  (pg.1.10) tatthāvaraṇābhāvato nissagacāramupādāya anāvaraañāṇanti,  visayappavattimukhena pana aññehi asādhāraabhāvadassanattha dvidhā katvā  chaḷāsādhāraañāṇabhede vutta. 

 Ki panettha kāraa avijjāsamugghātoyeveko pahānasampattivasena  bhagavato thomanāya gayhati, na pana sātisaya  niravasesakilesappahānanti? Vuccate– tappahānavacaneneva hi  tadekaṭṭhatāya sakalasakilesasamugghātassa jotitabhāvato  niravasesakilesappahānamettha gayhati. Na hi so sakileso atthi,  yo niravasesāvijjāsamugghātanena na pahīyatīti. Atha vā  sakalakusaladhammuppattiyā, sasāranivattiyā ca vijjā viya  niravasesākusaladhammuppattiyā, sasārappavattiyā ca avijjāyeva  padhānakāraanti tabbighātavacaneneva  sakalasakilesasamugghātavacanasiddhito soyeveko gayhatīti. Atha vā  sakalasakilesadhammāna muddhabhūtattā avijjāya ta samugghātoyeveko  gayhati. Yathāha– 

  “Avijjā muddhāti jānāhi, vijjā muddhādhipātinī; 

  Saddhāsatisamādhīhi, chandavīriyena sayutā”ti.  (su. ni. 1032 cūḷa. ni. 51). 

 Sanarāmaralokagarunti ettha pana pahamapakatiyā avibhāgena  sattopi naroti vuccati, idha pana dutiyapakatiyā manujapurisoyeva,  itarathā lokasaddassa avattabbatā siyā. “Yathā hi  pahamapakatibhūto satto itarāya pakatiyā seṭṭhaṭṭhena pure uccaṭṭhāne seti  pavattatīti purisoti vuccati, eva jeṭṭhabhāva netīti  naroti. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīna pituṭṭhāne  tiṭṭhati, pageva bhattubhūto itarāsan”ti (vi. aṭṭha. 43-46)  nāvāvimānavaṇṇanāya vutta. Ekasesappakappanena puthuvacanantaviggahena  vā narā, maraa maro, so natthi yesanti amarā, saha narehi,  amarehi cāti sanarāmaro.Garati uggacchati uggato pākao  bhavatīti garu, garasaddo hi uggame. Apica pāsāṇacchatta viya  bhāriyaṭṭhena “garū”ti vuccati. 

  Mātāpitācariyesu (pg.1.11)  dujjare alahumhi ca; 

   Mahante cuggate ceva, nichekādikaresu ca. 

  Tathā vaṇṇavisesesu, garusaddo pavattati. 

  Idha pana sabbalokācariye tathāgate.  Keci pana “garu, gurūti ca dvidhā gahetvā bhāriyavācakatte  garusaddo, ācariyavācakatte tu gurusaddo”ti vadanti, ta na gahetabba.  Pāḷivisaye hi sabbesampi yathāvuttānamatthāna vācakatte  garusaddoyevicchitabbo akārassa ākārabhāvena “gāravan”ti  taddhitantapadassa savuddhikassa dassanato. Sakkatabhāsāvisaye pana  gurusaddoyevicchitabbo ukārassa vuddhibhāvena aññathā taddhitantapadassa  dassanatoti. Sanarāmaro ca so loko cāti sanarāmaraloko,  tassa garūti tathā, ta sanarāmaralokagaru.  “Sanaramarūlokagarun”tipi pahanti, tadapi ariyāgāthattā  vuttilakkhaato, atthato ca yuttameva. Atthato hi dīghāyukāpi  samānā yathāpariccheda maraasabhāvattā marūti devā vuccanti. Etena  devamanussāna viya tadavasiṭṭhasattānampi yathāraha guavisesāvahatāya  bhagavato upakārakata dasseti. Nanu cettha devamanussā padhānabhūtā,  atha kasmā tesa appadhānatā niddisīyatīti? Atthato padhānatāya  gahetabbattā. Añño hi saddakkamo, añño atthakkamoti  saddakkamānusārena padhānāpadhānabhāvo na codetabbo. Edisesu hi  samāsapadesu padhānampi appadhāna viya niddisīyati yathā ta  “sarājikāya parisāyā”ti, tasmā sabbattha atthatova adhippāyo  gavesitabbo, na byañjanamattena. Yathāhu porāṇā 

  “Atthañhi nātho saraa avoca, 

   Na byañjana lokahito mahesi. 

  Tasmā akatvā ratimakkharesu, 

  Atthe niveseyya mati matimā”ti. (kakhā. aṭṭha.  pahamapārājikakaṇḍavaṇṇanā). 

 Kāmañcettha sattasakhārabhājanavasena tividho loko,  garubhāvassa pana adhippetattā garukaraasamatthasseva yujjanato  sattalokavasena attho gahetabbo. So hi lokīyanti ettha  puññāpuññāni (pg.1.12)  tabbipāko cāti loko, dassanatthe ca  lokasaddamicchanti saddavidū. Amaraggahaena cettha upapattidevā  adhippetā. Aparo nayo– samūhattho ettha lokasaddo samudāyavasena  lokīyati paññāpīyatīti katvā. Saha narehīti sanarā, teyeva  amarāti sanarāmarā, tesa loko tathā, purimanayeneva yojetabba.  Amarasaddena cettha upapattidevā viya visuddhidevāpi sagayhanti.  Tepi hi paramatthato maraṇābhāvato amarā. Imasmi pana  atthavikappe narāmarānameva gahaa ukkaṭṭhaniddesavasena yathā “satthā  devamanussānan”ti (dī. ni. 1.157 255). Tathā hi  sabbānatthaparihānapubbagamāya niravasesahitasukhavidhānatapparāya  niratisayāya payogasampattiyā, sadevamanussāya pajāya  accantamupakāritāya aparimitanirupamappabhāvaguasamagitāya ca  sabbasattuttamo bhagavā aparimāṇāsu lokadhātūsu aparimāṇāna sattāna  uttamamanaññasādhāraa gāravaṭṭhānanti. Kāmañca itthīnampi  tathā-upakārattā bhagavā garuyeva, padhānabhūta pana loka dassetu  purisaligena vuttanti daṭṭhabba. Neruttikā pana avisesanicchitaṭṭhāne  tathā niddiṭṭhamicchanti yathā “narā nāgā ca gandhabbā,  abhivādetvāna pakkamun”ti (apa. 1.1.48). Tathā cāhu– 

  “Napusakena ligena, saddodāhu pumena vā; 

  Niddissatīti ñātabbamavisesavinicchite”ti. 

 Vandeti ettha pana– 

  Vattamānāya pañcamya, sattamyañca vibhattiya; 

  Etesu tīsu hānesu, vandesaddo pavattati. 

  Idha pana vattamānāya aññāsamasambhavato. Tattha ca  uttamapurisavasenattho gahetabbo “aha vandāmī”ti.  Namanathutiyatthesu ca vandasaddamicchanti ācariyā, tena ca sugatapada,  nāthapada vā ajjhāharitvā yojetabba. Sobhana gata gamana etassāti  sugato. Gamanañcettha kāyagamana, ñāṇagamanañca, kāyagamanampi  vineyyajanopasakamana, pakatigamanañcāti dubbidha. Bhagavato hi  vineyyajanopasakamana ekantena tesa hitasukhanipphādanato (pg.1.13) sobhana,  tathā lakkhaṇānubyañjanapaimaṇḍitarūpakāyatāya  dutavilambitakhalitānukaḍḍhananippīḷanukkuika-kuilākulatādidosarahita-  mavahasitarājahasa- vasabhavāraamigarājagamana  pakatigamanañca, vimalavipulakaruṇāsativīriyādiguavisesasahitampi  ñāṇagamana abhinīhārato paṭṭhāya yāva mahābodhi, tāva niravajjatāya  sobhanamevāti. Atha vā “sayambhūñāṇena sakalampi loka  pariññābhisamayavasena parijānanto sammā gato avagatoti sugato.  Yo hi gatyattho, so buddhayattho. Yo ca buddhayattho, so  gatyatthoti. Tathā lokasamudaya pahānābhisamayavasena pajahanto  anuppattidhammatamāpādento sammā gato atītoti sugato.  Lokanirodha sacchikiriyābhisamayavasena sammā gato adhigatoti  sugato. Lokanirodhagāmini paipada bhāvanābhisamayavasena sammā  gato paipannoti sugato, ayañcattho ‘sotāpattimaggena ye  kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī’ti  (mahāni. 38 cūḷani. 27) sugatoti-ādinā  niddesanayena vibhāvetabbo. 

 Aparo nayo– sundara sammāsambodhi, nibbānameva vā gato  adhigatoti sugato. Bhūta taccha atthasahita yathāraha  kālayuttameva vāca vineyyāna sammā gadatīti vā sugato,  da-kārassa ta-kāra katvā, ta sugata. Puññāpuññakammehi  upapajjanavasena gantabbāti gatiyo, upapattibhavavisesā. Tā  pana nirayādibhedena pañcavidhā, sakalassāpi bhavagāmikammassa  ariyamaggādhigamena avipākārahabhāvakaraena nivattitattā pañcahipi  tāhi visayutto hutvā muttoti gativimutto.  Uddhamuddhabhavagāmino hi devā tatakammavipākadānakālānurūpena tato  tato bhavato muttāpi muttamattāva, na pana visaññogavasena muttā,  gatipariyāpannā ca tatabhavagāmikammassa ariyamaggena anivattitattā,  na tathā bhagavā. Bhagavā pana yathāvuttappakārena visayutto hutvā  muttoti. Tasmā anena bhagavato katthacipi gatiyā apariyāpannata  dasseti. Yato ca bhagavā “devātidevo”ti vuccati. Tenevāha– 

  “Yena (pg.1.14) devūpapatyassa, gandhabbo vā vihagamo; 

   Yakkhatta yena gaccheyya, manussattañca abbaje. 

  Te mayha āsavā khīṇā, viddhastā vinaḷīkatā”ti.  (a. ni.  4.36). 

  Tatagatisavattanakānañhi kammakilesāna mahābodhimūleyeva  aggamaggena pahīnattā natthi bhagavato tatagatipariyāpannatāti  accantameva bhagavā  sabbabhavayonigativiññāṇaṭṭhitisattāvāsasattanikāyehi parimuttoti.  Atha vā kāma sa-upādisesāyapi nibbānadhātuyā tāhi gatīhi  vimutto, esā pana “paññāpajjotavihatamohataman”ti etthevantogadhāti  iminā padena anupādisesāya nibbānadhātuyāva thometīti daṭṭhabba. 

 Ettha pana attahitasampattiparahitapaipattivasena dvīhākārehi  bhagavato thomanā katā hoti. Tesu anāvaraañāṇādhigamo, saha  vāsanāya kilesānamaccantappahāna, anupādisesanibbānappatti ca  attahitasampatti nāma, lābhasakkārādinirapekkhacittassa pana  sabbadukkhaniyyānikadhammadesanāpayogato devadattādīsupi viruddhasattesu  nicca hitajjhāsayatā, vinītabbasattāna ñāṇaparipākakālāgamanañca  āsayato parahitapaipatti nāma. Sā pana āsayapayogato duvidhā,  parahitapaipatti tividhā ca attahitasampatti imāya gāthāya yathāraha  pakāsitā hoti. “Karuṇāsītalahadayan”ti hi etena āsayato  parahitapaipatti, sammā gadanatthena sugatasaddena payogato  parahitapaipatti. “Paññāpajjotavihatamohatama gativimuttan”ti  etehi, catusaccapaivedhatthena ca sugatasaddena tividhāpi  attahitasampatti, avasiṭṭhaṭṭhena pana tena, “sanarāmaralokagarun”ti ca  etena sabbāpi attahitasampatti, parahitapaipatti ca pakāsitā hoti. 

 Atha vā hetuphalasattūpakāravasena tīhākārehi thomanā katā.  Tattha hetu nāma mahākaruṇāsamāyogo, bodhisambhārasambharaañca,  tadubhayampi pahamapadena yathārutato, sāmatthiyato ca pakāsita.  Phala pana ñāṇappahāna-ānubhāvarūpakāyasampadāvasena catubbidha (pg.1.15)   Tattha sabbaññutañāṇapadaṭṭhāna maggañāṇa, tammūlakāni ca  dasabalādiñāṇāni ñāṇasampadā,  savāsanasakalasakilesānamaccantamanuppādadhammatāpādana pahānasampadā,  yathicchitanipphādane ādhipacca ānubhāvasampadā,  sakalalokanayanābhisekabhūtā pana lakkhaṇānubyañjanapaimaṇḍitā  attabhāvasampatti rūpakāyasampadā. Tāsu ñāṇappahānasampadā  dutiyapadena, saccapaivedhatthena ca sugatasaddena pakāsitā,  ānubhāvasampadā tatiyapadena, rūpakāyasampadā sobhanakāyagamanatthena  sugatasaddena lakkhaṇānubyañjanapāripūriyā vinā tadabhāvato. Yathāvuttā  duvidhāpi parahitapaipatti sattūpakārasampadā, sā pana sammā  gadanatthena sugatasaddena pakāsitāti veditabbā. 

 Apica imāya gāthāya sammāsambodhi tammūla–  tappaipattiyādayo aneke buddhaguṇā ācariyena pakāsitā honti.  Esā hi ācariyāna pakati, yadida yena kenaci pakārena  atthantaraviññāpana. Katha? “Karuṇāsītalahadayan”ti hi etena  sammāsambodhiyā mūla dasseti  Mahākaruṇāsañcoditamānaso hi  bhagavā sasārapakato sattāna samuddharaattha katābhinīhāro anupubbena  pāramiyo pūretvā anuttara sammāsambodhimadhigatoti karuṇā  sammāsambodhiyā mūla. “Paññāpajjotavihatamohataman”ti etena  sammāsambodhi dasseti. Sabbaññutañāṇapadaṭṭhānañhi aggamaggañāṇa,  aggamaggañāṇapadaṭṭhānañca sabbaññutaññāṇa “sammāsambodhī”ti vuccati.  Sammā gamanatthena sugatasaddena sammāsambodhiyā paipatti dasseti  līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogasassatucchedābhinivesādi-antadvayarahitāya  karuṇāpaññāpariggahitāya majjhimāya paipattiyā pakāsanato, itarehi  sammāsambodhiyā padhānāppadhānappabheda payojana dasseti.  Sasāramahoghato sattasantāraañhettha padhāna, tadaññamappadhāna. Tesu ca  padhānena payojanena parahitapaipatti dasseti, itarena attahitasampatti,  tadubhayena ca attahitapaipannādīsu catūsu puggalesu bhagavato  catutthapuggalabhāva pakāseti. Tena ca anuttara dakkhieyyabhāva,  uttamañca vandanīyabhāva, attano ca vandanāya khettagatabhāva vibhāveti. 

 Apica karuṇāggahaena lokiyesu  mahaggatabhāvappattāsādhāraaguadīpanato sabbalokiyaguasampatti  dassitā, paññāggahaena sabbaññutaññāṇapadaṭṭhānamaggañāṇadīpanato  (pg.1.16) sabbalokuttaraguasampatti. Tadubhayaggahaasiddho hi attho  “sanarāmaralokagarun”ti-ādinā vipañcīyatīti. Karuṇāggahaena  ca nirupakkilesamupagamana dasseti, paññāggahaena apagamana. Tathā  karuṇāggahaena lokasamaññānurūpa bhagavato pavatti dasseti  lokavohāravisayattā karuṇāya, paññāggahaena lokasamaññāya  anatidhāvana. Sabhāvānavabodhena hi dhammāna sabhāva atidhāvitvā  sattādiparāmasana hoti. Tathā karuṇāggahaena  mahākaruṇāsamāpattivihāra dasseti, paññāggahaena tīsu kālesu  appaihatañāṇa, catusaccañāṇa, catupaisambhidāñāṇa, catuvesārajjañāṇa,  karuṇāggahaena mahākaruṇāsamāpattiñāṇassa gahitattā  sesāsādhāraañāṇāni, cha abhiññā, aṭṭhasu parisāsu  akampanañāṇāni, dasa balāni, cuddasa buddhaguṇā, soasa ñāṇacariyā,  aṭṭhārasa buddhadhammā, catucattārīsa ñāṇavatthūni, sattasattati  ñāṇavatthūnīti evamādīna anekesa paññāpabhedāna vasena ñāṇacāra  dasseti. Tathā karuṇāggahaena caraasampatti, paññāggahaena  vijjāsampatti. Karuṇāggahaena attādhipatitā, paññāggahaena  dhammādhipatitā. Karuṇāggahaena lokanāthabhāvo, paññāggahaena  attanāthabhāvo. Tathā karuṇāggahaena pubbakārībhāvo, paññāggahaena  kataññutā. Karuṇāggahaena aparantapatā, paññāggahaena anattantapatā.  Karuṇāggahaena vā buddhakaradhammasiddhi, paññāggahaena buddhabhāvasiddhi.  Tathā karuṇāggahaena parasantāraa, paññāggahaena attasantāraa.  Tathā karuṇāggahaena sabbasattesu anuggahacittatā, paññāggahaena  sabbadhammesu virattacittatā dassitā hoti sabbesañca buddhaguṇāna  karuṇā ādi tannidānabhāvato, paññā pariyosāna tato uttari  karaṇīyābhāvato. Iti ādipariyosānadassanena sabbe buddhaguṇā  dassitā honti. Tathā karuṇāggahaena sīlakkhandhapubbagamo  samādhikkhandho dassito hoti. Karuṇānidānañhi sīla tato  pāṇātipātādiviratippavattito, sā ca jhānattayasampayoginīti,  paññāvacanena paññākkhandho. Sīlañca sabbabuddhaguṇāna ādi, samādhi  majjhe, paññā pariyosānanti evampi ādimajjhapariyosānakalyāṇā  sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi  niravasesato buddhaguṇāna dassanupāyo, yadida nayaggāhaa, aññathā ko  (pg.1.17) nāma samattho bhagavato gue anupada niravasesato dassetu. Tenevāha – 

  “Buddhopi buddhassa bhaeyya vaṇṇa, 

   Kappampi ce aññamabhāsamāno. 

  Khīyetha kappo ciradīghamantare, 

  Vaṇṇo na khīyetha tathāgatassā”ti. 

 Teneva ca āyasmatā sāriputtattherenāpi buddhaguaparicchedana pati  bhagavatā anuyuttena “no heta bhante”ti paikkhipitvā “api ca  me bhante dhammanvayo vidito”ti sampasādanīyasutte vutta. 

 Eva sakhepena sakalasabbaññuguehi bhagavato thomanāpubbagama  paṇāma katvā idāni saddhammassāpi thomanāpubbagama paṇāma karonto  “buddhopīti-ādimāha. Tatthāya saha padasambandhena  sakhepattho– yathāvuttavividhaguagaasamannāgato buddhopi ya  ariyamaggasakhāta dhamma, saha pubbabhāgapaipattidhammena vā  ariyamaggabhūta dhamma bhāvetvā ceva ya phalanibbānasakhāta  dhamma, pariyattidhammapaipattidhammehi vā saha phalanibbānabhūta dhamma  sacchikatvā ca sammāsambodhisakhāta buddhabhāvamupagato,  vītamalamanuttara ta dhammampi vandeti. 

 Tattha buddhasaddassa tāva “bujjhitā saccānīti buddho.  Bodhetā pajāyāti buddho”ti-ādinā niddesanayena attho  veditabbo. Atha vā aggamaggañāṇādhigamena savāsanāya  sammohaniddāya accantavigamanato,  aparimitaguagaṇālakatasabbaññutaññāṇappattiyā vikasitabhāvato ca  buddhavāti buddho jāgaraavikasanatthavasena. Atha vā kassacipi  ñeyyadhammassa anavabuddhassa abhāvena ñeyyavisesassa kammabhāvāgahaato  kammavacanicchāyābhāvena avagamanatthavasena kattuniddesova labbhati,  tasmā buddhavāti buddhotipi vattabbo. Padesaggahae hi asati  gahetabbassa nippadesatāva viññāyati yathā “dikkhito na  dadātī”ti. Evañca katvā kammavisesānapekkhā kattari eva  buddhasaddasiddhi veditabbā, atthato (pg.1.18) pana pāramitāparibhāvito  sayambhuñāṇena saha vāsanāya  vihataviddhastaniravasesakilesomahākaruṇāsabbaññutaññāṇādi-aparimeyyaguagaṇādhāro  khandhasantāno buddho, yathāha– 

 “Buddhoti yo so bhagavā sayambhū anācariyako pubbe  ananussutesu dhammesu sāma saccāni abhisambujjhi, tattha ca  sabbaññuta patto, balesu ca vasībhāvan”ti (mahāni. 192   cūḷani. 97 pai. ma. 161). 

 Apisaddo sambhāvane, tena eva guavisesayutto sopi  nāma bhagavā īdisa dhamma bhāvetvā, sacchikatvā ca buddhabhāvamupagato,  kā nāma kathā aññesa sāvakādibhāvamupagamaneti dhamme sambhāvana  dīpeti. Buddhabhāvanti sammāsambodhi. Yena hi nimittabhūtena  sabbaññutaññāṇapadaṭṭhānena aggamaggañāṇena, aggamaggañāṇapadaṭṭhānena ca  sabbaññutaññāṇena bhagavati “buddho”ti nāma, tadārammaañca ñāṇa  pavattati, tamevidha “bhāvo”ti vuccati. Bhavanti buddhisaddā  etenāti hi bhāvo. Tathā hi vadanti– 

  “Yena yena nimittena, buddhi saddo ca vattate; 

  Tatanimittaka bhāvapaccayehi udīritan”ti. 

 Bhāvetvāti uppādetvā, vaḍḍhetvā vā.  Sacchikatvāti paccakkha katvā. Ceva-saddo ca-saddo  ca tadubhayattha samuccaye. Tena hi saddadvayena na kevala bhagavā  dhammassa bhāvanāmattena buddhabhāvamupagato, nāpi sacchikiriyāmattena,  atha kho tadubhayenevāti samuccinoti. Upagatoti patto,  adhigatoti attho. Etassa “buddhabhāvan”ti padena sambandho.  Vītamalanti ettha virahavasena eti pavattatīti vīto, malato  vīto, vīta vā mala yassāti vītamalo, ta vītamala.  “Gatamalan”tipi pāṭho dissati, eva sati sa-upasaggo viya  anupasaggopi gatasaddo virahatthavācako veditabbo dhātūnamanekatthattā.  Gacchati apagacchatīti hi gato, dhammo  Gata vā mala, purimanayena  samāso. Anuttaranti uttaravirahita. Yathānusiṭṭha paipajjamāne  apāyato, sasārato ca apatamāne katvā dhāretīti dhammo,  navavidho lokuttaradhammo. Tappakāsanattā,  sacchikiriyāsammasanapariyāyassa ca labbhamānattā pariyattidhammopi  idha sagahito (pg.1.19)  Tathā hi “abhidhammanayasamudda adhigacchi, tīṇi  piakāni sammasī”ti ca aṭṭhakathāya vutta, tathā “ya dhamma bhāvetvā  sacchikatvā”ti ca vuttattā bhāvanāsacchikiriyāyogyatāya  buddhakaradhammabhūtāhi pāramitāhi saha pubbabhāga-adhisīlasikkhādayopi  idha sagahitāti veditabbā. Tāpi hi vigatapaipakkhatāya  vītamalā, anaññasādhāraatāya anuttarā ca. Katha pana tā bhāvetvā,  sacchikatvā ca bhagavā buddhabhāvamupagatoti? Vuccate– sattānañhi  sasāravaṭṭadukkhanissaraṇāya [nissaraatthāya (paṇṇāsa ṭī.)  nissarae (katthaci)] katamahābhinīhāro  mahākaruṇādhivāsanapesalajjhāsayo paññāvisesapariyodātanimmalāna  dānadamasaññamādīna uttamadhammāna kappāna satasahassādhikāni cattāri  asakhyeyyāni sakkacca nirantara niravasesa bhāvanāsacchikiriyāhi  kammādīsu adhigatavasībhāvo acchariyācinteyyamahānubhāvo  adhisīlādhicittāna paramukkasapāramippatto bhagavā paccayākāre  catuvīsatikoisatasahassamukhena mahāvajirañāṇa pesetvā anuttara  sammāsambodhisakhāta buddhabhāvamupagatoti. 

 Imāya pana gāthāya vijjāvimuttisampadādīhi anekehi guehi  yathāraha saddhamma thometi. Katha? Ettha hi “bhāvetvā”ti etena  vijjāsampadāya thometi, “sacchikatvā”ti etena vimuttisampadāya.  Tathā pahamena jhānasampadāya, dutiyena vimokkhasampadāya. Pahamena  vā samādhisampadāya, dutiyena samāpattisampadāya. Atha vā pahamena  khayañāṇabhāvena, dutiyena anuppādañāṇabhāvena. Pahamena vā  vijjūpamatāya, dutiyena vajirūpamatāya. Pahamena vā  virāgasampattiyā, dutiyena nirodhasampattiyā. Tathā pahamena  niyyānabhāvena, dutiyena nissaraabhāvena. Pahamena vā hetubhāvena,  dutiyena asakhatabhāvena. Pahamena vā dassanabhāvena, dutiyena  vivekabhāvena. Pahamena vā adhipatibhāvena, dutiyena amatabhāvena  dhamma thometi. Atha vā “ya dhamma bhāvetvā buddhabhāva upagato”ti  etena svākkhātatāya dhamma thometi, “sacchikatvā”ti etena  sandiṭṭhikatāya. Tathā pahamena akālikatāya, dutiyena  ehipassikatāya. Pahamena vā opaneyyikatāya, dutiyena  paccattaveditabbatāya. Pahamena vā saha pubbabhāgasīlādīhi sekkhehi  sīlasamādhipaññākkhandhehi (pg.1.20)  dutiyena saha asakhatadhātuyā asekkhehi  dhamma thometi. 

 “Vītamalan”ti iminā pana sakilesābhāvadīpanena  visuddhatāya dhamma thometi, “anuttaran”ti etena aññassa visiṭṭhassa  abhāvadīpanena paripuṇṇatāya. Pahamena vā pahānasampadāya, dutiyena  sabhāvasampadāya. Pahamena vā bhāvanāphalayogyatāya. Bhāvanāguena  hi so sakilesamalasamugghātako, tasmānena bhāvanākiriyāya phalamāha.  Dutiyena sacchikiriyāphalayogyatāya. Taduttarikaraṇīyābhāvato hi  anaññasādhāraatāya anuttarabhāvo sacchikiriyānibbattito, tasmānena  sacchikiriyāphalamāhāti. 

 Eva sakhepeneva sabbasaddhammaguehi saddhammassāpi  thomanāpubbagama paṇāma katvā idāni ariyasaghassāpi  thomanāpubbagama paṇāma karonto “sugatassa  orasānan”ti-ādimāha. Tattha sugatassāti sambandhaniddeso,  “puttānan”ti etena sambajjhitabbo. Urasi bhavā, jātā, savuddhā  vā orasā, attajo khettajo antevāsiko dinnakoti  catubbidhesu puttesu attajā, tasarikkhatāya pana ariyapuggalā  “orasā”ti vuccanti. Yathā hi manussāna orasaputtā  attajātatāya pitusantakassa dāyajjassa visesabhāgino honti,  evametepi saddhammasavanante ariyāya jātiyā jātatāya bhagavato  santakassa vimuttisukhassa dhammaratanassa ca dāyajjassa  visesabhāginoti. Atha vā bhagavato dhammadesanānubhāvena ariyabhūmi  okkamamānā, okkantā ca ariyasāvakā bhagavato ure  vāyāmajanitābhijātatāya sadisakappanamantarena nippariyāyeneva  “orasā”ti vattabbatamarahanti. Tathā hi te bhagavatā  āsayānusayacariyādhimutti-ādi-olokanena, vajjānucintanena ca hadaye  katvā vajjato nivāretvā anavajje patiṭṭhāpentena  sīlādidhammasarīraposanena savaḍḍhāpitā. Yathāha bhagavā  itivuttake “ahamasmi bhikkhave brāhmao …pe… tassa me  tumhe puttā orasā mukhato jātā”ti-ādi (itivu. 100). Nanu  sāvakadesitāpi desanā ariyabhāvāvahāti? Sacca, sā pana  tammūlikattā, lakkhaṇādivisesābhāvato ca “bhagavato dhammadesanā  (pg.1.21) icceva sakhya gatā, tasmā bhagavato orasaputtabhāvoyeva tesa  vattabboti, etena catubbidhesu puttesu ariyasaghassa attajaputtabhāva  dasseti. Attano kula punenti sodhenti, mātāpitūna vā hadaya  pūrentīti puttā, attajādayo. Ariyā pana  dhammatantivisodhanena, dhammānudhammapaipattiyā cittārādhanena ca  tappaibhāgatāya bhagavato puttā nāma, tesa. Tassa  “samūhan”ti padena sambandho. 

 Sakilesanimitta hutvā gua māreti vibādhatīti māro,  devaputtamāro. Sināti pare bandhati etāyāti senā, mārassa  senā tathā, mārañca mārasenañca mathenti vilothentīti  mārasenamathanā  tesa. “Māramārasenamathanānan”ti hi  vattabbepi ekadesasarūpekasesavasena eva vutta. Mārasaddasannidhānena vā  senāsaddena mārasenā gahetabbā, gāthābandhavasena cettha rasso.  “Mārasenamaddanānan”tipi katthaci pāṭho, so ayuttova  ariyājātikattā imissā gāthāya. Nanu ca ariyasāvakāna  maggādhigamasamaye bhagavato viya tadantarāyakaraattha devaputtamāro vā  mārasenā vā na apasādeti, atha kasmā eva vuttanti?  Apasādetabbabhāvakāraassa vimathitattā. Tesañhi apasādetabbatāya  kārae sakilese vimathite tepi vimathitā nāma hontīti. Atha vā  khandhābhisakhāramārāna viya devaputtamārassāpi guamārae  sahāyabhāvūpagamanato kilesabalakāyo idha “mārasenā”ti vuccati  yathāha bhagavā 

  “Kāmā te pahamā senā, dutiyā arati vuccati; 

  Tatiyā khuppipāsā te, catutthī tahā pavuccati. 

  Pañcama thinamiddha te, chaṭṭhā bhīrū pavuccati; 

  Sattamī vicikicchā te, makkho thambho te aṭṭhamo. 

  Lābho siloko sakkāro, 

   Micchāladdho ca yo yaso. 

  Yo cattāna samukkase, 

  Pare ca avajānati. 

  Esā (pg.1.22) namuci te senā, kahassābhippahārinī; 

  Na na asūro jināti, jetvā ca labhate sukhan”ti.  (su. ni. 438 mahāni. 28 cūḷani. 47). 

 Sā ca tehi ariyasāvakehi diyaḍḍhasahassabhedā, anantabhedā vā  kilesavāhinī satidhammavicayavīriyasamathādiguapaharaṇīhi odhiso  mathitā, viddhasitā, vihatā ca, tasmā “mārasenamathanā”ti vuccanti.  Vilothanañcettha viddhasana, vihanana vā. Apica  khandhābhisakhāramaccudevaputtamārāna tesa sahāyabhāvūpagamanatāya  senāsakhātassa kilesamārassa ca mathanato “mārasenamathanā”tipi  attho gahetabbo. Evañca sati pañcamāranimmathanabhāvena attho  paripuṇṇo hoti. Ariyasāvakāpi hi samudayappahānapariññāvasena  khandhamāra, sahāyavekallakaraena sabbathā, appavattikaraena ca  abhisakhāramāra, balavidhamanavisayātikkamanavasena maccumāra,  devaputtamārañca samucchedappahānavasena sabbaso appavattikaraena  kilesamāra mathentīti, iminā pana tesa orasaputtabhāve kāraa, tīsu  puttesu ca anujātata dasseti. Mārasenamathanatāya hi te bhagavato  orasaputtā, anujātā cāti. 

 Aṭṭhannanti gaanaparicchedo, tenasatipi tesa tatabhedena  anekasatasahassasakhyābhede ariyabhāvakaramaggaphaladhammabhedena ima  gaanapariccheda nātivattanti maggaṭṭhaphalaṭṭhabhāvānativattanatoti dasseti.  Pi-saddo, api-saddo vā padalīḷādinā kāraena aṭṭhāne  payutto, so “ariyasaghan”ti ettha yojetabbo, tena na kevala  buddhadhammeyeva, atha kho ariyasaghampīti sampiṇḍeti. Yadipi  avayavavinimutto samudāyo nāma koci natthi avayava upādāya  samudāyassa vattabbattā, aviññāyamānasamudāya pana  viññāyamānasamudāyena visesitumarahatīti āha “aṭṭhannampi  samūhan”ti, etena “ariyasaghan”ti ettha na yena kenaci  saṇṭhānādinā, kāyasāmaggiyā vā samudāyabhāvo, api tu  maggaṭṭhaphalaṭṭhabhāvenevāti viseseti. Avayavameva sampiṇḍetvā ūhitabbo  vitakketabbo, sa-ūhanitabbo vā saghaitabboti samūho, soyeva  samoho vacanasiliṭṭhatādinā. Dvidhāpi hi pāṭho yujjati.  Ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato  ariyā niruttinayena (pg.1.23)  Atha vā sadevakena lokena saraanti  araṇīyato upagantabbato, upagatānañca tadatthasiddhito ariyā,  diṭṭhisīlasāmaññena sahato, samagga vā kamma samudāyavasena  samupagatoti sagho, ariyāna sagho, ariyo ca so sagho  ca yathāvuttanayenāti vā ariyasagho, ta ariyasagha.  Bhagavato aparabhāge buddhadhammaratanānampi samadhigamo sagharatanādhīnoti  ariyasaghassa bahūpakārata dassetu idheva “sirasā vande”ti  vutta. Avassañcāyamattho sampaicchitabbo vinayaṭṭhakathādīsupi  (pārā. aṭṭha. ganthārambhakathā) tathā vuttattā. Keci pana  purimagāthāsupi ta padamānetvā yojenti, tadayuttameva ratanattayassa  asādhāraaguappakāsanaṭṭhānattā, yathāvuttakāraassa ca sabbesampi  savaṇṇanākārānamadhippetattāti. 

 Imāya pana gāthāya ariyasaghassa pabhavasampadā  pahānasampadādayo aneke guṇā dassitā honti. Katha? “Sugatassa  orasāna puttānan”ti hi etena ariyasaghassa pabhavasampada dasseti  sammāsambuddhapabhavatādīpanato. “Mārasenamathanānan”ti etena  pahānasampada sakalasakilesappahānadīpanato. “Aṭṭhannampi samūhan”ti  etena ñāṇasampada maggaṭṭhaphalaṭṭhabhāvadīpanato  “Ariyasaghan”ti  etena sabhāvasampada sabbasaghāna aggabhāvadīpanato. Atha vā  “sugatassa orasāna puttānan”ti ariyasaghassa  visuddhanissayabhāvadīpana. “Mārasenamathanānan”ti  sammā-ujuñāyasāmīcipaipannabhāvadīpana. “Aṭṭhannampi samūhan”ti  āhuneyyādibhāvadīpana. “Ariyasaghan”ti  anuttarapuññakkhettabhāvadīpana. Tathā “sugatassa orasāna  puttānan”ti etena ariyasaghassa lokuttarasaraagamanasabbhāva dasseti.  Lokuttarasaraagamanena hi te bhagavato orasaputtā jātā.  “Mārasenamathanānan’ti etena abhinīhārasampadāsiddha  pubbabhāgasammāpaipatti dasseti. Katābhinīhārā hi sammāpaipannā  māra, mārasena vā abhivijinanti. “Aṭṭhannampi samūhan”ti etena  viddhastavipakkhe sekkhāsekkhadhamme dasseti puggalādhiṭṭhānena  maggaphaladhammāna dassitattā. “Ariyasaghan”ti etena  aggadakkhieyyabhāva dasseti anuttarapuññakkhettabhāvassa dassitattā.  Saraagamanañca sāvakāna sabbaguassa ādi, sapubbabhāgapaipadā  sekkhā sīlakkhandhādayo majjhe, asekkhā sīlakkhandhādayo  (pg.1.24) pariyosānanti-ādimajjhapariyosānakalyāṇā sakhepato sabbepi  ariyasaghaguṇā dassitā hontīti. 

 Eva gāthāttayena sakhepato sakalaguasakittanamukhena  ratanattayassa paṇāma katvā idāni ta nipaccakāra yathādhippetapayojane  pariṇāmento “iti me”ti-ādimāha. Tattha iti-saddo  nidassane. Tena gāthāttayena yathāvuttanaya nidasseti. Meti  attāna karaavacanena kattubhāvena niddisati. Tassa “ya puñña mayā  laddhan”ti pāṭhasesena sambandho, sampadānaniddeso vā eso,  “atthī”ti pāṭhaseso, sāminiddeso vā “ya mama puñña  vandanāmayan”ti. Pasīdīyate pasannā, tādisā mati paññā,  citta vā yassāti pasannamati, aññapadaligappadhānattā imassa  samāsapadassa “pasannamatino”ti vutta. Rati nayati, janeti,  vahatīti vā ratana, sattavidha, dasavidha vā ratana, tamiva  imānīti neruttikā. Sadisakappanamaññatra pana yathāvuttavacanattheneva  buddhādīna ratanabhāvo yujjati. Tesañhi “itipi so  bhagavā”ti-ādinā (dī. ni. 1.157 255) yathābhūtague  āvajjantassa amatādhigamahetubhūta anappaka pītipāmojja uppajjati.  Yathāha– 

 “Yasmi mahānāma samaye ariyasāvako tathāgata anussarati,  nevassa tasmi samaye rāgapariyuṭṭhita citta hoti, na dosa …pe…  na moha …pe… ujugatamevassa tasmi samaye citta hoti tathāgata  ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati  atthaveda, labhati dhammaveda, labhati dhammūpasahita pāmojja, pamuditassa  pīti jāyatī”ti-ādi (a. ni.  6.10  11.11). 

  Cittīkatādibhāvo vā ratanaṭṭho. Vuttañheta aṭṭhakathāsu – 

  “Cittīkata mahagghañca, atula dullabhadassana; 

  Anomasattaparibhoga, ratana tena vuccatī”ti. (khu.  pā. aṭṭha. 6.3 udāna. aṭṭha. 47 dī. ni. aṭṭha. 2.33 su.  ni. 1.226 mahāni. aṭṭha. 1.226). 

 Cittīkatabhāvādayo ca anaññasādhāraṇā sātisayato  buddhādīsuyeva labbhantīti. Vitthāro ratanasuttavaṇṇanāya (khu.  pā. aṭṭha. 6.3 su. ni. aṭṭha. 1.226) gahetabbo. Ayamattho (pg.1.25)  pana nibbacanatthavasena na vutto, atha kenāti ce? Loke  ratanasammatassa vatthuno garukātabbatādi-atthavasenāti saddavidū.  Sādhūnañca ramanato, sasāraṇṇavā ca taraato, sugatinibbānañca  nayanato ratana tulyatthasamāsavasena, alamatipapañcena.  Ekasesapakappanena, puthuvacananibbacanena vā ratanāni. Tiṇṇa samūho,  tīṇi vā samāhaṭāni, tayo vā avayavā assāti taya,  ratanānameva taya, nāññesanti ratanattaya. Avayavavinimuttassa  pana samudāyassa abhāvato tīṇi eva ratanāni tathā vuccanti, na  samudāyamatta, samudāyāpekkhāya pana ekavacana kata. Vandīyate  vandanā, sāva vandanāmaya yathā “dānamaya sīlamayan”ti  (dī. ni. 3.305 itivu. 60 netti. 33). Vandanā cettha  kāyavācācittehi tiṇṇa ratanāna guaninnatā, thomanā vā. Apica  tassā cetanāya sahajātādopakāreko  saddhāpaññāsativīriyādisampayuttadhammo vandanā, tāya pakatanti  vandanāmaya yathā “sovaṇṇamaya rūpiyamayan”ti, atthato pana  yathāvuttacetanāva. Ratanattaye, ratanattayassa vā vandanāmaya  ratanattayavandanāmaya. Pujjabhavaphalanibbattanato puñña  niruttinayena, attano kāraka, santāna vā punāti visodhetīti  puñña, sakammakattā dhātussa kāritavasena atthavivaraa labbhati,  saddanipphatti pana suddhavasenevāti saddavidū. 

 Tatasampattiyā vibandhanavasena sattasantānassa antare vemajjhe  eti āgacchatīti antarāyo, diṭṭhadhammikādi-anattho.  Paṇāmapayojane vuttavidhinā suṭṭhu vihato viddhasto antarāyo assāti  suvihatantarāyo. Vihananañcettha taduppādakahetupariharaavasena  tesa antarāyānamanuppattikaraanti daṭṭhabba. Hutvāti  pubbakālakiriyā, tassa “attha pakāsayissāmī”ti etena sambandho.  Tassāti ya-saddena uddiṭṭhassa vandanāmayapuññassa.  Ānubhāvenāti balena. 

  “Tejo ussāhamantā ca, pabhū sattīti pañcime; 

  Ānubhāvo’ti vuccanti, ‘pabhāvo’ti ca te vade”ti. – 

  Vuttesu hi atthesu idha sattiya vattati. Anu punappuna  tasamagi bhāveti vaḍḍhetīti hi anubhāvo, soyeva ānubhāvoti  udānaṭṭhakathāya (pg.1.26)  atthato pana yathāladdhasampattinimittakassa  purimakammassa balānuppadānavasasakhātā vandanāmayapuññassa sattiyeva,  sā ca suvihatantarāyatāya karaa, hetu vā sambhavati. 

 Ettha pana “pasannamatino”ti etena attano pasādasampatti  dasseti. “Ratanattayavandanāmayan”ti etena ratanattayassa  khettabhāvasampatti, tato ca tassa puññassa attano pasādasampattiyā,  ratanattayassa ca khettabhāvasampattiyāti dvīhi agehi atthasavaṇṇanāya  upaghātaka-upaddavāna vihanane samatthata dīpeti. Caturagasampattiyā  dānacetanā viya hi dvayagasampattiyā paṇāmacetanāpi  antarāyavihananena diṭṭhadhammikāti. 

 Eva ratanattayassa nipaccakārakarae payojana dassetvā idāni  yassā dhammadesanāya attha savaṇṇetukāmo, tadapi  savaṇṇetabbadhammabhāvena dassetvā guṇābhitthavanavisesena abhitthavetu  “dīghassāti-ādimāha. Ayañhi ācariyassa pakati, yadida  tatasavaṇṇanāsu ādito tassa tassa savaṇṇetabbadhammassa  visesaguakittanena thomanā. Tathā hi tesu tesu  papañcasūdanīsāratthapakāsanīmanorathapūraṇī-aṭṭhasālinīādīsu  yathākkama “paravādamathanassa, ñāṇappabhedajananassa, dhammakathikapugavāna  vicittapaibhānajananassa, 

  Tassa gambhīrañāṇehi, ogāḷhassa abhihaso; 

  Nānānayavicittassa, abhidhammassa ādito”ti.  Ādinā 

  Thomanā katā. Tattha dīghassāti dīghanāmakassa.  Dīghasuttakitassāti dīghehi abhi-āyatavacanappabandhavantehi  suttehi lakkhitassa, anena “dīgho”ti aya imassa āgamassa  atthānugatā samaññāti dasseti. Nanu ca suttāniyeva āgamo, katha  so tehi akīyatīti? Saccameta paramatthato, paññattito pana  suttāni upādāya āgamabhāvassa paññattattā avayavehi suttehi  avayavībhūto āgamo akīyati. Yatheva hi atthabyañjanasamudāye  “suttan”ti vohāro, eva suttasamudāye āgamavohāroti.  Paiccasamuppādādinipuatthabhāvato nipuassa. Āgacchanti  attatthaparatthādayo ettha, etena, etasmāti vā āgamo,  uttamaṭṭhena, patthanīyaṭṭhena ca so varoti (pg.1.27) āgamavaro. Apica  āgamasammatehi bāhirakapaveditehi  bhāratapurāṇakathānarasīhapurāṇakathādīhi varotipi āgamavaro,  tassa. Buddhānamanubuddhā buddhānubuddhā, buddhāna saccapaivedha  anugamma paividdhasaccā aggasāvakādayo ariyā, tehi  atthasavaṇṇanāvasena, guasavaṇṇanāvasena ca savaṇṇitoti tathā. Atha  vā buddhā ca anubuddhā ca, tehi savaṇṇito yathāvuttanayenāti tathā,  tassa. Sammāsambuddheneva hi tiṇṇampi piakāna atthasavaṇṇanākkamo  bhāsito, tato para sagāyanādivasena sāvakehīti ācariyā vadanti.  Vuttañca majjhimāgamaṭṭhakathāya upālisuttavaṇṇanāya  “veyyākaraassāti vitthāretvā atthadīpakassa. Bhagavatā hi  abyākata tantipada nāma natthi, sabbesayeva attho kathito”ti (ma.  ni. aṭṭha. 3.76). Saddhāvahaguassāti buddhādīsu  pasādāvahaguassa. Nanu ca sabbampi buddhavacana tepiaka  saddhāvahaguameva, atha kasmā ayamaññasādhāraaguena thomitoti?  Sātisayato imassa tagguasampannattā. Ayañhi āgamo  brahmajālādīsu sīladiṭṭhādīna anavasesaniddesādivasena,  mahāpadānādīsu (dī. ni. 2.3) purimabuddhānampi  guaniddesādivasena, pāthikasuttādīsu (dī. ni. 3.1.4) titthiye  madditvā appaivattiyasīhanādanadanādivasena, anuttariyasuttādīsu  visesato buddhaguavibhāvanena ratanattaye sātisaya saddha āvahatīti. 

 Eva savaṇṇetabbadhammassa abhitthavanampi katvā idāni  savaṇṇanāya sampati vakkhamānāya āgamanavisuddhi dassetu  “atthappakāsanatthan”ti-ādimāha. Imāya hi gāthāya  sagītittayamāruhadīghāgamaṭṭhakathātova sīhaabhāsāmatta vinā aya  vakkhamānasavaṇṇanā āgatā, nāññato, tadeva kāraa katvā vattabbā,  nāññanti attano savaṇṇanāya āgamanavisuddhi dasseti. Aparo  nayo– paramanipuagambhīra buddhavisayamāgamavara attano baleneva  vaṇṇayissāmīti aññehi vattumpi asakkueyyattā savaṇṇanānissaya  dassetumāha “atthappakāsanatthan”ti-ādi. Imāya hi  pubbācariyānubhāva nissāyeva tassa attha vaṇṇayissāmīti attano  savaṇṇanānissaya dasseti. Tattha “atthappakāsanatthan”ti  pāṭhattho, sabhāvattho, ñeyyattho, pāṭhānurūpattho, tadanurūpattho,  sāvasesattho, nivarasesattho, nītattho, neyyatthoti-ādinā  (pg.1.28) anekappakārassa atthassa pakāsanatthāya, pakāsanāya vā.  Gāthābandhasampattiyā dvibhāvo. Attho kathīyati etāyāti atthakathā,  sāyeva aṭṭhakathā ttha-kārassa ṭṭha-kāra katvā yathā “dukkhassa  pīḷanaṭṭho”ti (pai. ma. 1.17 2.8), ayañca sasaññogavidhi  ariyājātibhāvato. Akkharacintakāpi hi “tathānaṁṭṭha yugan”ti  lakkhaa vatvā idamevudāharanti. 

  Yāya’tthamabhivaṇṇenti, byañjanatthapadānuga; 

  Nidānavatthusambandha, esā aṭṭhakathā matā. 

 Āditoti-ādimhi pahamasagītiya. Chaabhiññatāya  paramena cittavasībhāvena samannāgatattā, jhānādīsu pañcavasitā  sabbhāvato ca vasino, therā mahākassapādayo, tesa satehi  pañcahi. Yā sagītāti yā aṭṭhakathā attha pakāsetu yuttaṭṭhāne  “ayametassa attho, ayametassa attho”ti sagahetvā vuttā.  Anusagītā ca pacchāpīti na kevala pahamasagītiyameva, atha  kho pacchā dutiyatatiyasagītīsupi. Na ca pañcahi vasisatehi  ādito sagītāyeva, api tu yasattherādīhi anusagītā cāti saha  samuccayena attho veditabbo. Samuccayadvayañhi pacceka kiriyākāla  samuccinoti. 

 Atha porāṇaṭṭhakathāya vijjamānāya kimetāya adhunā puna katāya  savaṇṇanāyāti punaruttiyā, niratthakatāya ca dosa samanussaritvā ta  pariharanto “sīhaadīpan”ti-ādimāha. Ta pariharaeneva hi  imissā savaṇṇanāya nimitta dasseti. Tattha sīha lāti  gahātīti sīhao la-kārassa a-kāra katvā yathā  “garuo”ti. Tasmi vase ādipuriso sīhakumāro, tabbasajātā  pana tambapaṇṇidīpe khattiyā, sabbepi ca janā taddhitavasena,  sadisavohārena vā sīhaḷā, tesa nivāsadīpopi taddhitavasena,  hānīnāmena vā “sīhao”ti veditabbo. Jalamajjhe dippati,  dvidhā vā āpo ettha sandatīti dipo, soyeva dīpo,  bhedāpekkhāya tesa dīpoti tathā. Panasaddo arucisasūcane, tena  kāmañca sā sagītittayamāruhā, tathāpi puna evabhūtāti  aruciyabhāva sasūceti. Tadatthasambandhatāya pana purimagāthāya  “kāmañca sagītā (pg.1.29) anusagītā cā”ti sānuggahatthayojanā sambhavati.  Aññatthāpi hi tathā dissatīti. Ābhatāti jambudīpato  ānītā. Athāti sagītikālato pacchā, eva sati  ābhatapadena sambandho. Athāti vā mahāmahindattherenābhatakālato  pacchā, eva sati hapitapadena sambandho. Sā hi dhammasagāhakattherehi  pahama tīṇi piakāni sagāyitvā tassa atthasavaṇṇanānurūpeneva  vācanāmagga āropitattā tisso sagītiyo āruhāyeva, tato pacchā  ca mahāmahindattherena tambapaṇṇidīpamābhatā, pacchā pana tambapaṇṇiyehi  mahātherehi nikāyantaraladdhisakarapariharaattha sīhaabhāsāya  hapitāti. Ācariyadhammapālatthero pana pacchimasambandhameva  duddasattā pakāseti. Tathā “dīpavāsīnamatthāyāti idampi  hapitā”ti ca “apanetvā āropento”ti ca etehi padehi  sambajjhitabba. Ekapadampi hi āvuttiyādinayehi  anekatthasambandhamupagacchati. Purimasambandhena cettha  sīhaadīpavāsīnamatthāya nikāyantaraladdhisakarapariharaena  sīhaabhāsāya hapitāti tambapaṇṇiyattherehi hapanapayojana dasseti.  Pacchimasambandhena pana imāya savaṇṇanāya jambudīpavāsīna,  aññadīpavāsīnañca atthāya sīhaabhāsāpanayanassa,  tantinayānucchavikabhāsāropanassa ca payojananti. Mahā-issariyattā  mahindoti rājakumārakāle nāma, pacchā pana guamahantatāya  mahāmahindoti vuccati. Sīhaabhāsā nāma anekakkharehi  ekatthassāpi voharaato paresa voharitu atidukkarā kañcukasadisā  sīhaḷāna samudāciṇṇā bhāsā. 

 Eva hotu porāṇaṭṭhakathāya, adhunā kariyamānā pana aṭṭhakathā  katha karīyatīti anuyoge sati imissā aṭṭhakathāya karaappakāra  dassetumāha “apanetvānāti-ādi. Tattha tato mūlaṭṭhakathāto  sīhaabhāsa apanetvā potthake anāropitabhāvena nirakaritvāti  sambandho, etena aya vakkhamānā aṭṭhakathā sagītittayamāropitāya  mūlaṭṭhakathāya sīhaabhāsāpanayanamattamaññatra atthato sasandati ceva  sameti ca yathā “gagodakena yamunodakan”ti dasseti.  “Manorama” miccādīni “bhāsan”ti etassa  sabhāvaniruttibhāvadīpakāni visesanāni. Sabhāvaniruttibhāvena hi  paṇḍitāna mana ramayatīti manoramā. Tanoti atthametāya,  tanīyati vā atthavasena vivarīyati, vaṭṭato vā satte tāreti (pg.1.30)   nānātthavisaya vā kakha taranti etāyāti tanti, pāḷi.  Tassā nayasakhātāya gatiyā chavi chāya anugatāti  tantinayānucchavikā.  Asabhāvaniruttibhāsantarasakiṇṇadosavirahitatāya vigatadosā,  tādisa sabhāvaniruttibhūta 

  “Sā māgadhī mūlabhāsā, narā yāyā’dikappikā; 

  Brahmāno cassutālāpā, sambuddhā cāpi bhāsare”ti. – 

  Vutta pāḷigatibhāsa potthake likhanavasena āropentoti  attho, iminā saddadosābhāvamāha. 

 Samaya avilomentoti siddhantamavirodhento, iminā pana  atthadosābhāvamāha. Aviruddhattā eva hi te theravādāpi idha  pakāsayissanti. Kesa pana samayanti āha  “therānan”ti-ādi, etena rāhulācariyādīna  jetavanavāsī-abhayagirivāsīnikāyāna samaya nivatteti. Thirehi  sīlasutajhānavimuttisakhātehi guehi samannāgatāti therā.  Yathāha “cattārome bhikkhave therakaraṇā dhammā. Katame cattāro?  Idha bhikkhave bhikkhu sīlavā hotī”ti-ādi (a. ni.  4.22).  Apica saccadhammādīhi thirakaraehi samannāgatattā therā.  Yathāha dhammarājā dhammapade– 

  “Yamhi saccañca dhammo ca, ahisā sayamo damo; 

  Sa ve vantamalo dhīro, ‘thero’iti pavuccatī”ti.  (dha. pa. 260). 

  Tesa. Mahākassapattherādīhi āgatā ācariyaparamparā  theravaso, tappariyāpannā hutvā āgamādhigamasampannattā paññāpajjotena  tassa samujjalanato ta pakārena dīpenti, tasmi vā padīpasadisāti  theravasapadipā. Vividhena ākārena nicchīyatīti  vinicchayo, gaṇṭhiṭṭhānesu khīlamaddanākārena pavattā  vimaticchedanīkathā, suṭṭhu nipuo saho vinicchayo etesanti  sunipuavinicchayā. Atha vā vinicchinotīti  vinicchayo, yathāvuttavisaya ñāṇa, suṭṭhu nipuo cheko  vinicchayo etesanti sunipuavinicchayā. Mahāmeghavane hito  vihāro mahāvihāro, yo satthu mahābodhinā virocati, tasmi  vasanasīlā mahāvihāravāsino (pg.1.31)  tādisāna samaya  avilomentoti attho, etena mahākassapāditheraparamparāgato, tatoyeva  aviparito sahasukhumo vinicchayoti mahāvihāravāsīna samayassa  pamāṇabhūtata puggalādhiṭṭhānavasena dasseti. 

 Hitvā punappunabhatamatthanti ekattha vutampi puna aññattha  ābhatamattha punaruttibhāvato, ganthagarukabhāvato ca cajitvā tassa  āgamavarassa attha pakāsayissāmīti attho. 

 Eva karaappakārampi dassetvā “dīpavāsīnamatthāyā”ti  vuttappayojanato aññampi savaṇṇanāya payojana dassetu  “sujanassa cāti-ādimāha. Tattha sujanassa cāti  ca-saddo samuccayattho, tena na kevala jambudīpavāsīnameva  atthāya, atha kho sādhujanatosanatthañcāti samuccinoti. Teneva ca  tambapaṇṇidīpavāsīnampi atthāyāti ayamattho siddho hoti  uggahaṇādisukaratāya tesampi bahūpakārattā. Ciraṭṭhitatthañcāti  etthāpi ca-saddo na kevala tadubhayatthameva, api tu  tividhassāpi sāsanadhammassa, pariyattidhammassa vā  pañcavassasahassaparimāṇa cirakāla hitatthañcāti samuccayatthameva  dasseti. Pariyattidhammassa hi hitiyā  paipattidhammapaivedhadhammānampi hiti hoti tasseva tesa mūlabhāvato.  Pariyattidhammo pana sunikkhittena padabyañjanena, tadatthena ca cira  sammā patiṭṭhāti, savaṇṇanāya ca padabyañjana aviparīta sunikkhitta,  tadatthopi aviparīto sunikkhitto hoti, tasmā savaṇṇanāya  aviparītassa padabyañjanassa, tadatthassa ca sunikkhittassa  upāyabhāvamupādāya vutta “ciraṭṭhitatthañca dhammassāti.  Vuttañheta bhagavatā 

 “Dveme bhikkhave dhammā saddhammassa hitiyā asammosāya  anantaradhānāya savattanti. Katame dve? Sunikkhittañca padabyañjana,  attho ca sunīto, ime kho …pe… savattantī”ti-ādi (a. ni.   2.21). 

 Eva payojanampi dassetvā vakkhamānāya savaṇṇanāya  mahattapariccāgena ganthagarukabhāva pariharitumāha  “sīlakathāti-ādi. Tathā hi vutta “na ta  vicarayissāmī”ti. Aparo nayo– yadaṭṭhakatha kattukāmo,  tadekadesabhāvena Visuddhimaggo gahetabboti kathikāna upadesa karonto  (pg.1.32) tattha vicāritadhamme uddesavasena dassetumāha  “sīlakathāti-ādi. Tattha sīlakathāti  cārittavārittādivasena sīlavitthārakathā. Dhutadhammāti  piṇḍapātikagādayo terasa kilesadhunanakadhammā.  Kammaṭṭhānānīti bhāvanāsakhātassa yogakammassa pavattiṭṭhānattā  kammaṭṭhānanāmāni dhammajātāni. Tāni pana pāḷiyamāgatāni aṭṭhati  seva na gahetabbāni, atha kho aṭṭhakathāyamāgatānipi dveti ñāpetu  “sabbānipīti vutta. Cari yāvidhānasahitoti  rāgacaritādīna sabhāvādividhānena saha pavatto, ida pana  “jhānasamāpattivitthāro”ti imassa visesana. Ettha ca  rūpāvacarajjhānāni jhāna, arūpāvacarajjhānāni samāpatti.  Tadubhayampi vā pailaddhamatta jhāna, samāpajjanavasībhāvappatta  samāpatti. Apica tadapi ubhaya jhānameva,  phalasamāpattinirodhasamāpattiyo pana samāpatti, tāsa vitthāroti  attho. 

 Lokiyalokuttarabhedāna channampi abhiññāna gahaattha  “sabbā ca abhiññāyo”ti vutta. Ñāṇavibhagādīsu (vibha.  751) āgatanayena ekavidhādinā bhedena paññāya sakalayitvā  sampiṇḍetvā, gaetvā vā vinicchayana paññāsakalanavinicchayo.  Ariyānīti buddhādīhi ariyehi paivijjhitabbattā,  ariyabhāvasādhakattā vā ariyāni uttarapadalopena. Avitathabhāvena  vā araṇīyattā, avagantabbattā ariyāni, “saccānī”timassa  visesana. 

 Hetādipaccayadhammāna hetupaccayādibhāvena  paccayuppannadhammānamupakārakatā paccayākāro, tassa desanā tathā,  paiccasamuppādakathāti attho. Sā pana  nikāyantaraladdhisakararahitatāya suṭṭhu parisuddhā, ghanavinibbhogassa ca  sudukkaratāya nipuṇā, ekattādinayasahitā ca tattha vicāritāti āha  “suparisuddhanipuanayāti. Padattayampi heta  paccayākāradesanāya visesana. Paisambhidādīsu āgatanaya  avissajjitvāva vicāritattā avimutto tantimaggo yassāti  avimuttatanti maggā. Maggoti cettha pāḷisakhāto upāyo  tatadatthāna avabodhassa, saccapaivedhassa vā upāyabhāvato. Pabandho  vā dīghabhāvena pakatimaggasadisattā, ida pana “vipassanā,  bhāvanāti padadvayassa visesana. 

 Iti (pg.1.33) pana sabbanti ettha iti-saddo parisamāpane  yathā-uddiṭṭha-uddesassa pariniṭṭhitattā, ettaka sabbanti attho.  Panāti vacanālakāramatta visu atthābhāvato.  Padatthasakiṇṇassa, vattabbassa ca avuttassa avasesassa abhāvato  suviññeyyabhāvena suparisuddha, “sabban”ti iminā sambandho,  bhāvanapusaka vā eta “vuttan”ti iminā sambajjhanato.  Bhiyyoti atireka, ativitthāranti attho, etena padatthamattameva  vicārayissāmīti dasseti. Eta sabba idha aṭṭhakathāya na  vicārayissāmi punaruttibhāvato, ganthagarukabhāvato cāti adhippāyo.  Vicarayissāmīti ca gāthābhāvato na vuddhibhāvoti daṭṭhabba. 

 Evampi esa Visuddhimaggo āgamānamattha na pakāseyya, atha  sabbopeso idha vicāritabboyevāti codanāya tathā avicāraassa  ekantakāraa niddhāretvā ta pariharanto “majjhe  Visuddhimaggo”ti-ādimāha. Tattha majjheti khuddakato aññesa  catunnampi āgamāna abbhantare. Hi-saddo kārae, tena yathāvutta  kāraa joteti. Tatthāti tesu catūsu āgamesu.  Yathābhāsitanti bhagavatā ya ya desita, desitānurūpa vā.  Api ca savaṇṇakehi savaṇṇanāvasena ya ya bhāsita,  bhāsitānurūpantipi attho. Iccevāti ettha iti-saddena  yathāvutta kāraa nidasseti, imināva kāraena, idameva vā kāraa  manasi sannidhāyāti attho. Katoti etthāpi “visuddhimaggo  esā”ti pada kammabhāvena sambajjhati āvuttiyādinayenāti daṭṭhabba.  Tampīti ta Visuddhimaggampi ñāṇena gahetvāna. Etāyāti  sumagalavilāsiniyā nāma etāya aṭṭhakathāya. Ettha ca “majjhe  hatvā”ti etena majjhattabhāvadīpanena visesato catunnampi āgamāna  sādhāraaṭṭhakathā Visuddhimaggo, na sumagalavilāsinī-ādayo viya  asādhāraaṭṭhakathāti dasseti. Avisesato pana vinayābhidhammānampi  yathāraha sādhāraaṭṭhakathā hotiyeva, tehi sammissatāya ca tadavasesassa  khuddakāgamassa visesato sādhāraṇā samānāpi ta hapetvā catunnameva  āgamāna sādhāraṇātveva vuttāti. 

 

Iti soasagāthāvaṇṇanā.

 

 

Ganthārambhakathāvaṇṇanā niṭṭhitā.

 

 

 Nidānakathāvaṇṇanā

 

 Eva (pg.1.34) yathāvuttena vividhena nayena paṇāmādika  pakaraṇārambhavidhāna katvā idāni vibhāgavantāna sabhāvavibhāvana  vibhāgadassanavaseneva suvibhāvita, suviññāpitañca hotīti pahama tāva  vaggasuttavasena vibhāga dassetu “tattha dīghāgamo  nāmāti-ādimāha. Tattha tatthāti “dīghassa āgamavarassa  attha pakāsayissāmī”ti yadida vutta, tasmi vacane. “Yassa  attha pakāsayissāmī”ti paiññāta, so dīghāgamo nāma  vaggasuttavasena eva veditabbo, eva vibhāgoti vā attho. Atha vā  tatthāti “dīghāgamanissitan”ti ya vutta, etasmi vacane.  Yo dīghāgamo vutto, so dīghāgamo nāma vaggasuttavasena. Eva  vibhajitabbo, edisoti vā attho. “Dīghassā”ti-ādinā hi  vutta dūravacana ta-saddena painiddisati viya “dīghāgamanissitan”ti  vutta āsannavacanampi ta-saddena painiddisati attano buddhiya parammukha  viya parivattamāna hutvā pavattanato. Edisesu hi hānesu attano  buddhiya sammukha vā parammukha vā parivattamāna yathā tathā vā  painiddisitu vaṭṭati saddamattapainiddesena atthassāvirodhanato.  Vaggasuttādīna nibbacana parato āvi bhavissati. Tayo vaggā  yassāti tivaggo. Catuttisa suttāni ettha sagayhanti, tesa  vā sagaho gaanā etthāti catuttisasuttasagaho. 

 Attano savaṇṇanāya pahamasagītiya nikkhittānukkameneva  pavattabhāva dassetu “tassa …pe… nidānamādīti vutta.  Ādibhāvo hettha sagītikkameneva veditabbo. Kasmā pana catūsu  āgamesu dīghāgamo pahama sagīto, tattha ca sīlakkhandhavaggo pahama  nikkhitto, tasmiñca brahmajālasutta, tatthāpi nidānanti?  Nāyamanuyogo katthacipi na pavattati sabbattheva vacanakkamamatta paicca  anuyuñjitabbato. Apica saddhāvahaguattā dīghāgamova pahama sagīto.  Saddhā hi kusaladhammāna bīja. Yathāha “saddhā bīja tapo  vuṭṭhī”ti (sa. ni.  2.197 su. ni. 77). Saddhāvahaguatā  cassa heṭṭhā dassitāyeva. Kiñca bhiyyo– katipayasuttasagahatāya  ceva appaparimāṇatāya ca uggahaadhāraṇādisukhato pahama sagīto.  Tathā hesa catuttisasuttasagaho, catusaṭṭhibhāṇavāraparimāṇo ca.  Sīlakathābāhullato pana sīlakkhandhavaggo pahama nikkhitto.  Sīlañhi sāsanassa ādi sīlapatiṭṭhānattā sabbaguṇāna (pg.1.35)  Tenevāha  “tasmā tiha tva bhikkhu ādimeva visodhehi kusalesu dhammesu.  Ko cādi kusalāna dhammāna? Sīlañca suvisuddhan”ti-ādi (sa.  ni.  5.469). Sīlakkhandhakathābāhullato hi so  “sīlakkhandhavaggo”ti vutto. Diṭṭhivinivehanakathābhāvato pana  suttantapiakassa niravasesadiṭṭhivibhajana brahmajālasutta pahama  nikkhittanti veditabba. Tepiake hi buddhavacane brahmajālasadisa  diṭṭhigatāni niggumba nijjaa katvā vibhattasutta natthi.  Nidāna pana pahamasagītiya mahākassapattherena puṭṭhena āyasmatā  ānandena desakālādinidassanattha pahama nikkhittanti. Tenāha  “brahmajālassāpīti-ādi. Tattha ca  āyasmatāti-ādinā desaka niyameti,  pahamasagītikāleti pana kālanti, ayamattho upari āvi  bhavissati. 

 

 Pahamamahāsagītikathāvaṇṇanā

 

 Idāni “pahamamahāsagītikāle”ti vacanappasagena ta  pahamamahāsagīti dassento, yassa vā pahamamahāsagītiya  nikkhittānukkamena savaṇṇana kattukāmattā ta vibhāvento tassā  tantiyā āruhāyapi idha vacane kāraa dassetu  “pahamamahāsagīti nāma cesāti-ādimāha. Ettha hi  kiñcāpi …pe… māruhāti etena nanu sā sagītikkhandhake  tantimāruhā, kasmā idha puna vuttā, yadi ca vuttā assa  niratthakatā, ganthagarutā ca siyāti codanālesa dasseti.  “Nidāna …pe… veditabbāti pana etena  nidānakosallatthabhāvato yathāvuttadosatā na siyāti  visesakāraadassanena pariharati. “Pahamamahāsagīti nāma  cesā”ti ettha ca-saddo īdisesu hānesu vattabbasampiṇḍanattho.  Tena hi pahamamahāsagītikāle vutta nidānañca ādi, esā ca  pahamamahāsagīti nāma eva veditabbāti imamattha sampiṇḍeti.  Upaññāsattho vā ca-saddo, upaññāsoti ca vākyārambho vuccati.  Esā hi ganthakārāna pakati, yadida kiñci vatvā puna apara  vattumārabhantāna ca-saddapayogo. Ya pana vajirabuddhittherena vutta  “ettha ca-saddo atirekattho, tena aññāpi atthīti dīpetī”ti  (vajira ṭī. bāhiranidānakathāvaṇṇanā), tadayuttameva. Na hettha  ca-saddena tadattho viññāyati. Yadi cettha tadatthadassanatthameva  ca-kāro adhippeto siyā, eva sati so na kattabboyeva pahamasaddeneva  aññāsa dutiyādisagītīnampi (pg.1.36) atthibhāvassa dassitattā.  Dutiyādimupādāya hi pahamasaddapayogo dīghādimupādāya  rassādisaddapayogo viya. Yathāpaccaya tattha tattha desitattā,  paññattattā ca vippakiṇṇāna dhammavinayāna sagahetvā gāyana kathana  sagīti, etena ta ta sikkhāpadāna, tatasuttānañca  ādipariyosānesu, antarantarā ca sambandhavasena hapita  sagītikārakavacana sagahita hoti. Mahāvisayattā, pūjitattā ca  mahatī sagīti mahāsagīti, pahamā mahāsagīti  pahamamahāsagīti. Kiñcāpīti anuggahattho, tena  pāḷiyampi sā sagītimāruhāvāti anuggaha karoti, evampi  tatthāruhamattena idha sotūna nidānakosalla na hotīti  pana-saddena aruciyattha dasseti. Nidadāti desana  desakālādivasena avidita vidita katvā nidassetīti nidāna,  tasmi kosalla, tadatthāyāti attho. 

 Idāni ta vitthāretvā dassetu  “dhammacakkapavattanañhīti-ādi vutta. Tattha sattāna  dassanānuttariyasaraṇādipailābhahetubhūtāsu vijjamānāsupi aññāsu  bhagavato kiriyāsu “buddho bodheyyan”ti (bu. va. aṭṭha.  abbhantaranidāna 1 cariyā. aṭṭha. pakiṇṇakakathā; udāna aṭṭha.  18) paiññāya anulomanato vineyyāna maggaphaluppattihetubhūtā  kiriyāva nippariyāyena buddhakicca nāmāti ta sarūpato dassetu  “dhammacakkappavattanañhi …pe… vinayanāti vutta.  Dhammacakkappavattanato pana pubbabhāge bhagavatā bhāsita suantānampi  vāsanābhāgiyameva jāta, na sekkhabhāgiya, na nibbedhabhāgiya  tapussabhallikāna saraadāna viya. Esā hi dhammatā, tasmā tameva  mariyādabhāvena vuttanti veditabba. Saddhindriyādi dhammoyeva  pavattanaṭṭhena cakkanti dhammacakka. Atha vā cakkanti āṇā,  dhammato anapetattā dhammañca ta cakkañcāti dhammacakka. Dhammena  ñāyena cakkantipi dhammacakka. Vuttañhi paisambhidāya 

 “Dhammañca pavatteti cakkañcāti dhammacakka. Cakkañca pavatteti  dhammañcāti dhammacakka, dhammena pavattetīti dhammacakka, dhammacariyāya  pavattetīti dhammacakkan”ti-ādi (pai. ma. 2.40 41). 

 Tassa pavattana tathā. Pavattananti ca pavattayamāna,  pavattitanti paccuppannātītavasena dvidhā attho. Ya sandhāya aṭṭhakathāsu  vutta “dhammacakkapavattanasuttanta (pg.1.37) desento dhammacakka pavatteti nāma,  aññāsikoṇḍaññattherassa maggaphalādhigatato paṭṭhāya pavattita nāmā”ti  (sa. ni. aṭṭha. 3.5.1081-1088 pai. ma. aṭṭha. 2.2.40).  Idha pana paccuppannavaseneva attho yutto. Yāvāti  paricchedatthe nipāto, subhaddassa nāma paribbājakassa vinayana  antopariccheda katvāti abhividhivasena attho veditabbo. Tañhi  bhagavā parinibbānamañce nipannoyeva vinesīti. Kata pariniṭṭhāpita  buddhakicca yenāti tathā, tasmi. Katabuddhakicce bhagavati lokanāthe  parinibbuteti sambandho, etena buddhakattabbassa kiccassa kassacipi  asesitabhāva dīpeti. Tatoyeva hi bhagavā parinibbutoti. Nanu ca  sāvakehi vinītāpi vineyyā bhagavatāyeva vinītā nāma. Tathā hi  sāvakabhāsita sutta “buddhabhāsitan”ti vuccati. Sāvakavineyyā ca  na tāva vinītā, tasmā “katabuddhakicce”ti na vattabbanti? Nāya  doso tesa vinayanupāyassa sāvakesu hapitattā. Tenevāha– 

 “Na tāvāha pāpima parinibbāyissāmi, yāva me bhikkhū na  sāvakā bhavissanti viyattā vinītā visāradā bahussutā  dhammadharā …pe… uppanna parappavāda saha dhammena suniggahita  niggahetvā sapāṭihāriya dhamma desessantī”ti-ādi (dī. ni.  2.168 udā. 51). 

 “Kusinārāyan”ti-ādinā bhagavato  parinibbutadesakālavisesavacana “aparinibbuto bhagavā”ti gāhassa  micchābhāvadassanattha, loke jātasavaddhādibhāvadassanatthañca. Tathā hi  manussabhāvassa supākaakaraattha mahābodhisattā carimabhave  dārapariggahādīnipi karontīti. Kusinārāyanti eva nāmake  nagare. Tañhi nagara kusahattha purisa dassanaṭṭhāne māpitattā  “kusināran”ti vuccati, samīpatthe ceta bhumma. Upavattane  mallāna sālavaneti tassa nagarassa upavattanabhūte mallarājūna sālavane.  Tañhi sālavana nagara pavisitukāmā uyyānato upacca vattanti  gacchanti etenāti upavattana. Yathā hi anurādhapurassa  dakkhiapacchimadisāya thūpārāmo, eva ta uyyāna kusinārāya  dakkhiapacchimadisāya hoti. Yathā ca thūpārāmato dakkhiadvārena  nagara pavisanamaggo pācīnamukho gantvā uttarena nivattati, eva  uyyānato sālapanti pācīnamukhā gantvā uttarena nivattā, tasmā ta  “upavattanan”ti vuccati. Apare pana (pg.1.38) “ta sālavanamupagantvā  mittasuhajje apaloketvā nivattanato upavattananti pākaa jāta  kirā”ti vadanti. Yamakasālānamantareti yamakasālāna  vemajjhe. Tattha kira bhagavato paññattassa parinibbānamañcassa  sīsabhāge ekā sālapanti hoti, pādabhāge ekā. Tatrāpi eko  taruasālo sīsabhāgassa