Mahāvastu-Avadāna《大事》

from Chaṭṭha Sañgāyana (CS)

Released by Dhammavassārāma 法雨道場

2552 B.E. (2008 A.D.)

( UTF-8 萬國碼 )

 

 

 

 

 

Mahāvastu-Avadana

 

大事(Mahāvastu)

   

印度部派佛教的重要典籍。為說出世部之律藏中所含佛陀傳記的單行本。Maha^vastuMaha^vastu-avada^na的略稱。Maha^vastu意譯為大事。此「大事」指佛陀的出現於世之一事。avada^na,意謂譬喻、故事、傳記。根據卷首所載,本書是依據說出世部(Lokottarava^dina^h!)的律藏所編成。根據一般的傳說,大眾部(Maha^sa^n%ghika)是最早分裂的部派,說出世部則在其後從大眾部分出,其教理主張佛陀為一超越世俗(lokottara)的聖者,而本書所傳的佛傳完全與說出世部的教理相符。

本書由梵文寫成。第一篇,首先描述釋尊在燃燈佛時代行菩薩行的事蹟,接著描述釋尊在過去佛時代所行的菩薩行。第二篇,先就菩薩(指釋尊之前生)所上生的兜率天作種種介紹,再敘述菩薩決定投胎於摩耶夫人腹中,進而敘述有關投胎和降生的神蹟,以及王子出城、惡魔來誘、最後在菩提樹下成正覺等等。第三篇的主要內容,可以說和巴利律藏《大品》所說相同,是有關釋尊最初的傳道及佛教僧團興起的記載,並述及諸大弟子的本生。

本書雖以說出世部所傳的佛陀生平為主題,但其間穿插許多本生故事、譬喻及其他教條性的經典。敘述佛陀事蹟或本生故事時,同一段內容先以散文敘說,其次再以韻文複述的情形頗多,而韻文的篇幅有時與散文差異頗鉅。書中的本生故事,大多改編自巴利聖典《本生經》,但有一部分內容和《佛本行集經》所說一致,因此,部分學者以《佛本行集經》為本書之漢譯,然二書內容差異頗大,實不容相混。另外有些故事,如卷首有關地獄的敘述,則與《往世書》頗為類似。又,本書雖屬小乘佛教典籍,但書中含有若干大乘思想,如書中說只要禮拜世尊便能得證涅槃,繞塔、以花供養、禮拜即能獲得無量功德。

如上所述,本書的編輯雜亂而不統一,因此本書應是在長時間裏,經多位編者之手才編成現在的形式。歐洲學者溫特尼茲(M. Winternitz)推定其完成於四世紀以後,其核心則形成於西元前二世紀左右。

本書尚無漢譯,也沒有藏譯本。其原典經法國學者西那(E. Senart)校訂,於18821897年分三卷出版。對此原典的研究,有F. mEdgerton的《Buddhist Hy#Pid Sanskrit Grammar and Dictionary》(1953)、H. Gu|nther的《Die Sprache des Maha^vastu》(1942)。全譯本有J. J. Jones的《The Maha^vastu3vols194919521956年於倫敦出版(SBB)。

 

    ◎附一︰印順《原始佛教聖典之集成》第五章(摘錄)

 

現存梵本的《大事》,首明「中國(佛教的中國)聖大眾部中,說出世部所誦律藏之大事。」《大事》全稱為《大事譬喻》(Maha^vastu-avada^na),為大眾部的一派,說出世部(Lokottara-va^dina^h!)的佛傳。明四種受具,確與《僧祇律》相合。《大事》與律藏有關,是沒有問題的。然《律藏之研究》,認為《大事》是出於律藏的。部分的佛傳,與《銅鍱律》〈大犍度〉中的佛傳相近,所以《大事》是以這一部分為本,獨立而擴大組織,成為現在形的《大事》。結論是︰《大事》佛傳的一部分,出於律藏,當然是《僧祇律》;《僧祇律》本來是有佛傳的。然從犍度部的成立過程來說,現存的《僧祇律》〈雜誦跋渠法〉,有關「受具足」的解說,還是依標作釋的「摩得勒伽」,還沒有演進到成為獨立的,完整而有體系的「受戒犍度」階段。所以推論原形的《僧祇律》,有〈大犍度〉那樣的佛傳,是無法置信的。〈雜誦跋渠法〉「四具足」的解說,與佛的事跡相結合,如《僧祇律》卷二十三說(大正22412b415c)︰575.2

「世尊在菩提樹下,最後心廓然大悟,自覺妙證。」

「如來喚善來比丘,度人出家。(中略)如來所度阿若憍陳如等五人,善來出家,善受具足。(中略)次度滿慈子等三十人。次度波羅奈城善勝子。次度優樓頻螺迦葉五百人。次度那提迦葉三百人。次度伽耶迦葉二百人。次度優波斯那等二百五十人。次度汝(舍利弗)大目連各二百五十人。次度摩訶迦葉、闡陀、迦留陀夷、優波離。次度釋種子五百人。次度跋渠摩帝五百人。次度群賊五百人。次度長者子善來。」

「從今日制受具足法,十眾和合,一白三羯磨,無遮法,是名善受具足。」(佛在王舍城竹園制)    「舍衛城中,有居士名阿那邠坻,素與(王舍城居士)虔,時相親友,來(王舍)到其家。(中略)佛為說法(中略)欲還舍衛城起立精舍。(中略)遣富樓那入海採寶,(中略)既出家已,(中略)到輸那國,(中略)此中應廣說億耳因緣。」

這些事跡,不是次第連貫的、敘述詳細的佛傳。但如將這些片段的事跡,連貫而編述出來,不就是佛傳嗎﹖這些片段的事跡,不就是佛傳的來源嗎﹖《大事》是佛傳,《大事》之所以屬於律藏,是這樣的根據於《僧祇律》,而並非根據什麼《僧祇律》的佛傳。現在形的《僧祇律》還沒有進展到佛傳的階段,更不用推想原形的《僧祇律》了!576.1

附二︰溫特尼茲(M. Winternitz)《印度文獻史》〈佛教文獻〉第六章(依觀摘譯)   

《大事》是小乘古老學派所持重要典籍之一。書中自言其乃根據大眾部說出世部之律藏所成。根據一般傳說,大眾部是最早分裂的部派。說出世部則是在其後的分裂時,從大眾部所分出者。其教理主張︰佛陀為一超越世俗(lokottara)之聖者,僅在表面上順應世間而已。《大事》一書,以佛陀的傳記為其主要內容;而書中所傳的佛陀傳記則與說出世部的教理完全相符。也就是說,書中充滿著令人驚歎的神蹟。就這一點來說,本書與巴利聖典中敘述佛陀一生的同類典籍並無二致。兩者皆言及帶有神奇意味的,有關釋尊投胎、降生、成正覺及最初傳道的事蹟。《大事》以三篇的篇幅敘述釋尊事蹟;這一點與《因緣故事》相同。

在第一篇中,首先描述釋尊在燃燈佛(Dipan%kara Buddha)時代,行菩薩行的一些事蹟,其次再提及其他過去佛時代所行的菩薩行。第二篇,先就菩薩所再生的兜率天,作種種介紹,其次敘述菩薩決定投胎於摩耶夫人腹中,進而敘述有關投胎與降生的一些神蹟,以及王子出城、惡魔來誘、最後菩提樹下成正覺等等。

第三篇主要所敘述的,可以說與巴利律藏《大品》所說相同,是有關最初的傳道與佛教僧團興起的記載。這也是為什麼儘管《大事》書中有關加入僧團的敘述異於其他典籍,且絲毫沒有關於「律」的記載,卻仍然被認為隸屬於律藏的原因所在。

雖然《大事》一書主要在敘述說出世部所傳的佛陀生平,但是全書所述者不止如此,因此事實上無法確定本書結構。也就是在有關釋尊的事蹟中,不斷地穿插其他事件,例如諸多本生故事、譬喻以及其他教條性的經典等。這些穿插進去的資料打散了原先的結構,令人無法確知其整體大意。章節之間幾乎沒有任何整理,甚至連確立它們彼此有什麼關連的努力都沒有。此外,在佛陀事蹟或本生故事的敘述中,同一段故事先以散文,其次再以韻文複述的情形非常多。韻文的篇幅有時候與散文差異頗大,有時候只是些許差異。甚至於同一故事會在好幾個地方出現,而故事內容只有少許變動。例如關於佛陀降生的傳說,至少在書中出現了四次。語言也不統一。書中的韻文或散文,都是用「混合梵文」書寫;而這種語言有時候與梵文極為類似,有時候又極不相同。韻文更是古老。在文體方面,可以很明白地區分出書中的新古部分。576.2

 

除了前文所述之外,本書對於佛陀的教說,沒有提出任何新觀點,對說出世部的特殊教義也沒有言及。雖然如此,但是,本書仍是一極為重要的典籍。這是因為書中保存了甚多巴利聖典中所可看到的古傳。例如有關王子悉達多出城的記載,就與《中部》(二六三六)所載極為類似;鹿苑說法的記載,則可以在《小誦》、《天宮事》、《佛種姓》、《長部》中的〈大典尊經〉、《中部》的〈長爪經〉、《相應部》的〈惡魔相應〉、《法句經》中的〈千品〉、《經集》中的〈出家經〉、〈精勤經〉、〈犀角經〉中看到。敘述佛陀誕生的詩篇中,也含有古老的民謠。

本書更由於含有頗多本生故事及其他故事而顯得更有價值。全書大半由本生故事構成。

這些本生故事一部分是純散文,一部分韻、散相混,有時候先以散文敘述,接著再以韻文複述。菩薩的身份有時候是統治世界的王,有時是商人之子、婆羅門、龍王之子、獅子、象等。書中的本生故事大多改編自巴利聖典《本生經》中的故事,有時候其雷同的情形幾乎是一字不漏,有時則多多少少有些差異。例如《Suya^maka-jataka》中,Peliyaks!a王以箭射殺婆羅門子的故事,正是《Sa^ma-jataka》的改編。《Kinnari-jataka》的內容雖與巴利《本生經》中Kinnara^仙女的故事稍異,但兩者的性質卻是相同的。《Kus/a-jataka》第一次出現時,其內文所述與巴利本大為不同,而第二次以韻文出現時,其中的韻文則與巴利本中的偈頌相符。為美色所惑的一角仙(Ekas/r!n!ga)的故事,正保留了巴利本〈Isisin%ga〉散文中所散佚的古趣;此一故事被當作可敬的傳說而大量增廣。如同巴利《本生經》第五二一則〈Tesakun!a-jataka〉所記載的故事一般,在本書中也有一則故事敘述#Pahmadatta王獲得了三顆鳥蛋,從這三顆鳥蛋中孵出三隻賢鳥,然後這三隻賢鳥教導#Pahmadatta為王之道。577.1

 然而,書中仍然含有頗多與巴利《本生經》不同的本生故事與譬喻。其中最常見的主題,是讚歎極為強烈的自我否定與布施的菩薩精神。例如在Arka王的故事中,Arka王曾以八萬座七寶所成的窟院獻給當時的佛陀。此外,也曾經為了要獲知一句金言而奉獻自己的妻子。書中有些故事,不禁令人想起婆羅門的《往世書》。例如卷首有關地獄的敘述,就與《Ma^rkan!d!eya-Pura^na》中所述,頗多類似。〈諸王統譜〉的記載,正是《往世書》中有關世界形成的敘述。在一則本生故事中,Raks!ita仙人能以自己的手觸摸太陽與月亮。大乘的精神與《往世書》的精神頗為類似。具有大乘經典特質的《大事》中的一些故事,恰如走馬燈似的,一再地出現在舞台上。這些故事不單是在顯示聖者的神通力,同時也是在讚美佛陀。例如在〈Chattravastu〉中,佛陀解除了首拉瓦斯提巿的災疫後,諸神為表示敬意,紛紛欲為佛打傘遮蔭。於是佛陀運用祂的神通力,使每隻傘下都有一尊佛安坐,因而每一位神都認為佛陀是坐在自己的傘下。

即使如前文所述,本書為小乘佛教所屬,但書中仍含有諸多具有大乘傾向的故事。所以擁有如此眾多特色,或許是因為流傳在大眾部與說出世部之間的佛陀觀,乃小乘邁向大乘的過渡期產物。但是,有些章節則是被穿插進去的。例如在第一篇中,有關於十地的敘述。其中言及菩薩行者在一一地所必具有的德相。而在這些敘述之中,穿插了對佛的讚歌。這種讚歌與《往世書》中用來讚歎毗濕奴與濕婆的讚歌沒有兩樣。此外,諸如由於佛陀至高無上,因此只要禮拜世尊,便能證得涅槃;只要繞塔,以花供養、禮拜,自能獲得無量功德……等等的敘述,無一不是大乘佛教的精神。又,當我們讀到書中敘述佛陀微笑放光普照一切國土的記載時,不禁會想起大乘經典中與此相似的無數章句。有無量無數的佛陀、菩薩非由父母所生,而是由自己的本質所生等,凡此種種,皆令人聯想起大乘佛教。577.2

 

我們很難從《大事》的結構去推斷它的成立年代。書中有頗多記載顯然極為古老,尤其從所使用的語言以及本書是說出世部所持的典籍等等,在在都能證明本書有古老成分。另從大乘經典是方言與純梵文之交互運用,而本書則全部以混合梵文書寫的情形看來,本書的確具有相當古老程度。《大事》中與巴利聖典共通的,並且可溯及其最早源流的諸多章句,無疑的,是極古的資料。例如《犀角經》(Khadgavis!a^na-su^tra)中的偈頌,或許還比巴利《經集》〈犀角經〉(Khaggavisa^na-sutta)所載更為古老。但是,在《大事》中,將欲臨終的五百辟支佛在歌誦詩句時,他們所唱的卻與「他就像犀牛那樣獨自的流浪」有些差異。又,不能認為散文體與偈頌體的古度相當。前述的那些有大乘傾向的特徵,以及一些影響犍陀羅美術雕刻的章句,同樣都屬於西元後不久的作品;從書中言及匈奴(Hun)、漢語、筆書文字以及稱星相家為Hora^pa^t!haka看來,其年代可以推至西元四世紀。但是,本書的核心部分是相當古的,儘管有四世紀時的增廣以及其後的增添穿插,然而仍可推定其原形的成立大約在西元前二世紀。其中的大乘傾向,只不過是向大乘佛教稍加借用而已。因為實際的大乘教理只有少數被混入書中,而且書中絲毫見不到大乘神話的痕跡。

578.1

〔參考資料〕 荻原雲來、久野芳隆《梵文Maha^-vastu-avada^na研究》;渡邊照宏《地獄品研究》;久野芳隆《菩薩十地思想起源、開展及內容》;平等通昭《梵文佛傳文學研究》;B. C.LawA Study of the Maha^vastu》;E. WindischDie Komposition des Mahavastu》;平川彰《律藏研究》;干潟龍祥《本生經類思想史的研究》。

(<<中華佛教百科全書()>>p.574 ~ p.578.1)

 


Mahāvastu-Avadana

 

Based on the ed. by Émile Senart, 3 vols., Paris 1882-1897.

Input by Emmanuel Fauré (formerly Université Marc Bloch, Strasbourg),
under the supervision of Prof. Boris Oguibénine
Data conversion in cooperation with Stefan Baums, Seattle

Corrected on the basis of the GRETIL version by K. Wille (17.03.05).
(In vol. 1 the Sandhi has been restored; the Avagraha has been retained in cases
where Senart did not provide one.
From vol. 2 onward only the Avagraha supplied by Senart is given.

Cf. also :
Emmanuel Faure, B. Oguibenine, M. Yamazaki, and Y. Ousaka
Mahavastu-avādana, vol.I: word index and reverse word index
Tokyo 2003 (Philologica Asiatica, Monograph Series 20)
The Chuo Academic Research Institute (Tokyo, 2003 (July))



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:

multibyte sequence:

long a

ā

long A

Ā

long i

ī

long I

Ī

long u

ū

long U

Ū

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

ñ

palatal N

Ñ

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

ś

palatal S

Ś

retroflex s

retroflex S

anusvara

visarga

long e

ē

long o

ō

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf


 


Mahāvastu-Avadāna

 

  Namo tassa bhagavato arahato sammasambuddhassa.

 

______________________________PART 1_______________________________

[_Mvu_1.1_] oṃ namaḥ śrīmahābuddhāya atītānāgatapratyutpannebhyaḥ sarvabuddhebhyaḥ //
___mahāvastuye ādi // catvāri imāni bodhisatvānāṃ bodhisatvacaryāṇi // katamāni catvāri // prakṛticaryā praṇidhānacaryā anulomacaryā anivartanacaryā // namo aparājitadhvajāya tathāgatāyārhate samyaksaṃbuddhāya / yasyāntike’nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlāni avaropitāni rājñā cakravartibhūtena adau prakṛticaryāyāṃ pravartamānena // namo’tītāya śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / yasyāntike’nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlapraṇidhāṇaṃ kṛtaṃ vaṇikśreṣṭhibhūtenādau praṇidhānacaryāyāṃ pravartamānenāho punar aham anāgate’dhvani buddho bhaveyaṃ tathāgato’rhaṃ samyaksaṃbuddho yathāyaṃ bhagavāñ cchākyamunir mamāpi śākyamunir iti nāmadheyaṃ vistareṇa yāvat* mamāpi kapilavastunagaraṃ bhaved iti // namaḥ samitāvine tathāgatāyārhate samyaksaṃbuddhāya yasyāntike’nenaiva bhagavatā śākyamuninānulomapraṇidhānaṃ kṛtaṃ rājñā cakravartibhūtena anulomacaryāyāṃ pratiṣṭhitena [katamā nivartanacaryā] // namo dīpaṃkarāya tathāgatāyārhate samyaksaṃbuddhāya / yenāyaṃ bhagavān prathamata evaṃ vyākṛtaḥ / bhaviṣyasi tvaṃ māṇavakānāgate’dhvani aparimitāsaṃkhyeyāprameyehi kalpehi śākyamunir nāma tathāgato’rhaṃ saṃyaksaṃbuddha iti / vistareṇodīrayiṣyaṃ dīpaṃkaravastuni

[_Mvu_1.2_] meghamāṇavavyākaranaṃ // ataḥ prabhṛty anivartanacaryāyāṃ dīpaṃkarasya tathāgatasya tasyottareṇāparimāṇehi tathāgatehi anuvyākṛto buddho bhaviṣyasīti // tataḥ paścāt sarvābhibhuvāpi bhagavatānuvyākṛtaṃ // bhaviṣyasi tvaṃ abhiji bhikṣo’nāgate’dhvani śatasahasrakalpe śākyamunir nāma tathāgato’rhaṃ samyaksaṃbuddha ity evamādi vistareṇodīrayiṣyaṃ abhijibhikṣuvyākaranaṃ // namo vipaśyine tathāgatāyārhate samyaksaṃbuddhāya // namo krakutsaṃdāya tathāgatāyārhate samyaksaṃbuddhāya // namaḥ kāśyapāya tathāgatāyārhate samyaksaṃbuddhāya / yena bhagavatā ayam eva bhagavāṃ cchākyamunir anuvyākṛto yuvarājye ca abhiṣikto / bhaviṣyasi tvaṃ jyotiṣpālānāgate’dhvani mamānantaram eva śākyamunir nāma tathāgato’rhaṃ samyaksaṃbuddha iti vistareṇodīrayiṣyaṃ jyotiṣpālasya bhikṣor vyākaraṇaṃ //
___evaṃ namo’tītānāgatapratyutpannebhyaḥ saṃbuddhebhyaḥ //

_____ nidānanamaskarāṇi samāptāni //

āryamahāsāṃghikānāṃ lokottaravādināṃ madhyadeśikānāṃ pāṭhena vinayapiṭakasya mahāvastuye ādi //
___caturvidhā upasaṃpadā svāma-upasaṃpadā ehibhikṣukāya upasaṃpadā daśavargena gaṇena upasaṃpadā paṃcavargena gaṇena upasaṃpadā cat // tatra svāmupasaṃpadā nāma upasaṃpannā

[_Mvu_1.3_] bhagavanto’bhyāse bodhīya mūle // daśa kuśalā karmapathā ye hi samādāya vartanti te bodhāya samāsannatarā bhavanti // tatrāpi ca so prativiśiṣṭo // tenaivaṃ buddhavaineyatāyai va sukṛtiṣv etāsu caritena dīpaṃkaram upāgamiya paṭipāṭiyā prāṇakoṭīṣu dṛṣṭvā darśanīyaṃ samantaprāsādikaṃ prasādanīyaṃ śrāvakasaṃghaparivṛtaṃ tasya spṛhācittam utpādye / sādhu syād yady ahaṃ lokam eva abhibhūya loke lokārthacaro lokasyāsya hitāya jāyeyaṃ // jñātvā samudāgamaṃ saṃbodhau niyataṃ ca tasya praṇidhānaṃ ātmasamatāye samāsataḥ svayaṃbhūsamatāye vyākārṣīt* // buddho bhaviṣyasi tvam anāgate’dhvany aparimāṇe śākyakule śākyasuto devamanuṣyāṇām arthāya // so vyākṛto bhagavatā puruṣottamatāye puruṣasiṃhena agrapuruṣaḥ supuruṣaḥ puruṣottamacārikām acari // so bodhisatvacaryāṃ satvānāṃ hitasukhaṃ gaveṣanto saṃsarati bodhisatvo lokārthaṃ ātmano’rthaṃ ca / so’yaṃ kiñcid evaṃ dānaṃ śīlaṃ samayaṃ copavāsaṃ sevati amātsaryavanto lokasya hitaṃ gaveṣanto / dānaṃ ca priyavādyaṃ ca tathārthacaryā samānasukhaduḥkhatā saṃgrahavastuhi jino caturhi parikalpaye satvāṃ // na tasya abhūṣi kiñcid aparityaktaṃ yaṃ asti sannihitaṃ / dṛṣṭvāna ca yācanakaṃ bhūyo’sya mano prasāditvā cakṣūṇi ca mānsāni ca putradāraṃ dhanaṃ ca dhānyaṃ ca ātmā ca jīvitaṃ ca bhūyobhūyo parityaktā // etena upāyena bahūni jātīnayutaśatasahasrāṇi

[_Mvu_1.4_] saṃsarati bodhisatvo satvānām arthaṃ cintayanto yathātathaṃ kālajño samayajño pudgalaparāparajñatākuśalo samayam abhikāṃkṣamāṇo tuṣitakāyaṃ upāgamesi / tuṣitabhavane bhavanudo bhavo anityo ti bhāvayanto sugato carimaṃ bhavam upāgami // bhagavān bhavavipramokṣāye ekatilakolabhakṣo paramakṛśo duṣkarantapo acari / paramaśarīrapīḍo jānanto na eṣa mārgo ti vipramokṣāya nadīkālasamaye nadīye nairaṃjanāye snāyitvā agrapure gayasāhvaye niṣīde siṃho vā asaṃtrasto / purime yāme anaghaṃ divyaṃ cakṣur yoniśo viśodhetvā satvānām āgatigatiṃ vividhāṃ bhagavāṃ abhijñāsi // yāme madhyamasmiṃ pūrvanivāsaṃ anusmarasi itareṣāṃ ātmano ca pūrvaṃ ca nivāsavāraṃ bahuprakāraṃ abhijñāsi // yāme ca paścimasmiṃ yaṃ jñeyaṃ puruṣadamyasārathinā sarvantam ekakṣaṇe svayambhūsamatāṃ samanubudhye iti //

_____śrīmahāvastunidānagāthā samāptā //

bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tad arthaṃ abhisaṃbhāvayitvā srāvastīyaṃ viharati jetavane anāthapiṇḍadasyārāme śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtyaṃ //
___atha āyuṣmān mahāmaudgalyāyano’bhīkṣṇaṃ nirayacārikāṃ gacchati // tatra satvāṃ

[_Mvu_1.5_] paśyati aṣṭasu mahānarakeṣu pratyekaṣoḍaśotsadeṣu anekavidhāni nairayikāni duḥkhasahasrāṇi samanubhonto // ahaṃ ca āyuṣmān kolitasthaviro caranto narakacārikāṃ ādrākṣīt satvā narakeṣu anubhavantā bahū duḥkhā saṃjīve niraye ūrdhvapādā adhośirā vāsīhi ca paraśūhi ca kṣīyantā / apare pi parasparaṃ praduṣṭamanasaṃkalpā āyasehi nakhehi pāṭenti tīkṣṇāni ca asipatrāṇi hasteṣu prādurbhavanti yehi parasparaṃ gātrāṇi cchindanti na ca kālaṃ karonti yāvat sānaṃ pāpakā karmā na parikṣīṇā // kālasūtre mahānarake adrākṣīt satvāṃ kālasūtreṇa sūtritāṅgā nihatakṣīyantāṃ paraśūhi pi vipaṭīyantāṃ karapatrehi vipāṭīyantān* // takṣitapaṭito ca sānaṃ kāyo puna ruhyati asātā vedanā vedayanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // saṃghāte pi mahānarake adrākṣīt satvasahasrāṇi parvatehi pīḍiyantā ādīptasaṃprajvalitasajyotibhūtehi śoṇitanadyo ca prasavanti bhūyo ca tāni parvatāni te ca saṃkramanti na caivaṃ tāvat kālaṃ karonti karmopastabdhatvāt* // ādrākṣīd ekāntaraurave satvasahasriyo tāmramayaghaneṣu ādīptasaṃprajvalitasajyotibhūteṣu dhūmasamākuleṣu prakṣiptā duḥkhasahasrāṇi anubhontā // mahāraurave ādīptasaṃprajvalite

[_Mvu_1.6_] sajyotibhūte agnismiṃ saṃprakṣiptānāṃ mahārāvaṃ ravantānāṃ ca śabdo cakravāḍamahācakravāḍehi parvatehi pratihanyate yehi caturhi mahādvīpehi jambudvīpapūrvavideha-aparagodānīya-uttarakuruṣu manuṣyāṇāṃ śrotābhāsam āgacchati // adrākṣīt tapane anekā satvasahasriyo ekāntakaduḥkhavedanā vedayantāṃ pārṣṇi upādāya yāvad adhikṛkāṭikā ayokuṭṭanehi kuṭṭīyantā aparāṇi ca duḥkhasahasrāṇi samanubhavantā na caivaṃ tāva kālaṃ karonti karmopastabdhatvāt* // tasmiṃ mahānarake ādiptasaṃprajvalite sajyotibhūte anekāyo satvasahasriyo upapannā duḥkhā vedanāṃ vedentā // tasmiṃ mahānarake samantāyojanaśatike pūrvāya bhittīya arcisahasrāṇi utpattitvā paścimāye bhittīye pratyahanyanti / paścimāye bhittīye arcisahasrāṇi utpattitvā pūrvāye bhittīye pratyahanyanti / dakṣiṇāye utpattitvā uttarāye pratyahanyanti / uttarāye utpattitvā dakṣiṇāyaṃ pratyahanyanti / bhūmīye utpattitvā tale pratyahanyanti / talāto utpattitvā bhūmau pratyahanyanti / tāyo satvasahasriyo samantato paripatanti na caivaṃ tāvat kālaṃ karonti karmopastabdhatvāt* / pratāpasmiṃ mahānarake parvatā prajvalitā ādīptā sajyotibhūtā / nairayikehi satvehi śūlopetehi tāni parvatāni paricāritāni // edṛśāni duḥkhāni samanubhavanti na caivaṃ tāva kālaṃ karonti karmopastabdhatvāt* // ato mahānarake muktāḥ kukkulante’vagāhanti / te ca tatra kukkule dahyamānāyo janā

[_Mvu_1.7_] pradhāvanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // kukkulāto muktāḥ kuṇapaṃ avagāhanti / tatra kṛṣṇehi prāṇakehi ayomukhehi khajjanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // kuṇapāto muktā narakotsadā drumāṇi ramaṇīyāni ca vanaprāntāni paśyanti tena sukhārthino tāni vanaprāntāni dhāvanti / tatrāpi sānaṃ kulalā ca gṛdhrā ca kākolūkā ca ayomukhā ārdravṛkṣe vā varjayitvā mānsāni khādanti yaṃ teṣām asthīni avaśeṣāṇi bhūyo pi mānsacchavi mānsaśoṇitam upajāyati na caivaṃ kālaṃ kurvanti karmopastabdhatvāt* // te teṣāṃ pakṣiṇāṃ bhītā alene lenasaṃjñino asipatravanaṃ narakakumbhaṃ ca praviśanti // tatrāpi saṃpraviṣṭānāṃ vātāni upavāyanti yais tāni asipatrāni patanti tīkṣṇāni / teṣāṃ satvānāṃ gātraṇi pratyāhanyanti naivaṃ sānaṃ kaścit kāye pradeśo yo akṣato bhavati antamasato bālāgrakoṭiniṣkramamātro pi na caivaṃ kālaṃ karonti karmopastabdhatvāt* // te kṣatā ca śayānā rudhiramrakṣitaśarīrā vaitaraṇīṃ nadīṃ avagāhanti satvā kaṭhināṃ kṣāranadīṃ yāva sānaṃ ślakṣṇitāni aṃgāni pratividhyanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // tato’pi sānaṃ narakapālā āyasehi aṅkuśehi uddharetvā nadītīre ādīptāye bhūmiye saṃprajvalitasatejobhūtāye

[_Mvu_1.8_] āviddhānāṃ evam āha // ahaha bho puruṣāḥ kim icchatha // te evam āhansuḥ // paribubhukṣitā sma saṃpipāsitā sma // tato sānaṃ narakapālāḥ ayoviṣkaṃbhanebhi mukhaṃ viṣkaṃbhayitvā ādīptasaṃprajvalitasatejobhūtehi ayoṣaṇḍaṃ dhamenti mukhaṃ svakaṃ vivarayitvā ādīptāni saṃprajvalitāni satejobhūtāni ayoguḍāni mukhe saṃprakṣipanti // taṃ bhuṃjantāṃ bhavanto // tāmralohaṃ ca sānaṃ vilīnakaṃ pāyayanti // pibantāṃ bhavanto // yo sānaṃ dhamamāna eva oṣṭhaṃ dahati oṣṭhaṃ dahitvā jihvāṃ dahati jihvāṃ dahitvā tālukaṃ dahati tālukaṃ dahitvā kaṇṭhaṃ dahati kaṇṭhaṃ dahitvā antraṃ dahati antraṃ dahitvā antraguṇam ādāya adhobhāgena gacchati na caivaṃ tāvat kālaṃ karonti karmopastabdhatvā //
___evaṃ sthaviro mahāmaudgalyāyano aṣṭasu mahānarakeṣu satvā duḥkhasahasrāṇy anubhavantā dṛṣṭvān' aho kṛcchraṃ ti jetavanam āgatvā caturṇāṃ pariṣadāṃ vistareṇārocayati // evaṃ satvā aṣṭasu mahānarakeṣu ṣoḍaśotsadeṣu vividhāni duḥkhasahasrāṇi pratyanubhavanti / tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiñcit pāpaṃ karma karaṇīyaṃ ti vademi // evaṃ sthavirasya mahāmaudgalyāyanasya śrutvā bahūni prāṇisahasrāṇi devamanuṣyāṇāṃ adbhutaṃ prāpnuvanti //

[_Mvu_1.9_]___evaṃ samāsato narakavarṇaḥ // vistarato’py upavarṇayiṣyāmi //
imaṃ lokaṃ pāralokaṃ satvānām āgatiṃgatiṃ /
cyuti-upapattisaṃsāraṃ saṃbuddho svayam addasā //
āvajjanto saphalatāṃ karmaṇāṃ prāṇasaṃśritāṃ /
yathāsthānaṃ vipākaṃ ca svayam avabudhye muniḥ /
so abhijñāya ākhyāsi narakān aṣṭa gautamaḥ /
pratyakṣadharmā bhagavāṃ sarvadharmeṣu cakṣumāṃ //
saṃjīvaṃ kālasūtraṃ ca saṃghātaṃ dvau ca rauravau /
athāparā mahāvīcī tapano ca pratāpano //
ity ete aṣṭau nirayā ākhyātā duratikramā /
ākīrṇā raudrakarmebhiḥ pratyekaṣoḍaśotsadā //
catuḥkalā caturdvārā vibhaktā bhāgaśo mitā /
udgatā yojanaśataṃ samantāt śatayojanaṃ //
ayaḥprākāraparikṣiptā ayasā pratikubjitāḥ /
teṣām ayomayī bhūmiḥ prajvalitā tejasāyutā //
sadāyasaphālāsphārā āvasathā durāsadā /
romaharṣaṇarūpā ca bhīṣmā pratibhayā duḥkhā //

[_Mvu_1.10_] mahadbhayaṃkarā sarve arciśatasamākulā /
ekaiko yojanaśataṃ ādāye saṃprabhāsati //
yatra satvā bahū raudrā mahākilviṣakārakā /
ciraṃ kālaṃ patappanti api ca varṣaśatāni api //
ayomayehi daṇḍehi sthūlanarakapālakāḥ /
hananti pratyamitrāṇi ye bhonti kṛtakilviṣā //
teṣām ahaṃ kīrtayiṣyāmi girā yam anupūrvaśaḥ /
śrotum ādāya satkṛtya śṛṇotha mama bhāṣataḥ //
saṃjīve satvā niraye ūrdhapādā adhośirāḥ /
pralaṃbayitvā takṣyanti vāsīhi paraśūhi ca //
tato nakhehi tīkṣṇehi āyasehi svayaṃbhuhi /
anyamanyaṃ vivādenti kruddhā krodhavaśānugāḥ //
asino cāparā teṣāṃ tīkṣṇā hasteṣu jāyitha /
yehi cchindanti anyonyaṃ praduṣṭamanasā narāḥ //–Senart: praduṣtamanasārakā
teṣāṃ sīdanti gātrāṇi śītalavāta ūhatā /
sarvāṅgajvalanas teṣāṃ pūrvakarmavipākataḥ //
evaṃ śāstā yathābhūtam abhijñāya tathāgato /
saṃjīvam iti ākhyāsi āvāsaṃ pāpakarmaṇāṃ //

[_Mvu_1.11_] saṃjīvāto ca nirmuktā kukkulam avagāhiṣu /
hanyamānā samāgamya dīrghamāyatavistaraṃ //
te khu tatra pradhāvanti yojanāni anekaśo /
dahyamānā kukkulena vedentā bahuduḥkhakaṃ //
kukkulāto ca nirmuktāḥ kuṇapam avagāhitha /
dīrghapadātivistīrṇaṃ te vidhvaṃsitapauruṣā //
tam enaṃ kṛṣṇaprāṇakā agnitīkṣṇamukhā kharā /
chaviṃ bhittvāna khādanti mānsaśoṇitabhojanāḥ //
kuṇapāto ca uttīrṇā drumā paśyanti śobhanā /
haritān patrasaṃchannās tān āyānti sukhārthinaḥ
tam enaṃ kulalā gṛdhrā kākolā ca ayomukhā /
ārdravṛkṣe ca varjitvā khādanti rudhirakṣatāṃ //
yadā ca khāditā bhonti asthīni avaśeṣitā /
punaḥ teṣāṃ chavimānsaṃ rudhiraṃ copajāyate //
te bhītā utpatitvāna alenā lenasaṃjñino /
asipatravanaṃ ghoraṃ hanyamānā upāgami //

[_Mvu_1.12_] tato kṣatā ca ārtā ca bahurudhiramrakṣitā /
asipatravanā muktāḥ yānti vaitaraṇīṃ nadīṃ //
tena tām avagāhanti taptāṃ kṣārodakāṃ nadīṃ /
teṣāṃ ca aṅgamaṅgāni kṣatāni pratividhyata //
tato’ṅkuśehi viddhitvā āyasaiḥ yamapauruṣāḥ /
utkṣipitvā nadītīre bhuṃjāventi ayoguḍāṃ //
tāmralohaṃ ca śulvaṃ ca āpāyenti vilīnakaṃ /
tam eṣām antram ādāya adhobhāgena gacchati //
etāni pāpakarmāntā narakāṃ pratipadyitha /
akṛtvāna kuśalaṃ karma vāmamārgānusāriṇaḥ //
ye ca pāpāni karmāṇi parivarjanti yoniśaḥ /
ekāntakuśalācārā na te gacchanti durgatiṃ //
tasmā dvirūpaparyāyā karmā kalyāṇapāpakā /
pāpāni parivarjitvā kalyāṇaṃ ācare śubhaṃ //
kālasūtrasmiṃ narake ārdravṛkṣe va varjitāḥ /
sūtrayitvāna teṣāṅgā vāsīhi paraśūhi ca //
tato ayomayā patrā dīrghakālasutāpitā /
dahantā pīḍayantā ca gātreṣu pariveṣṭitā //

[_Mvu_1.13_] dahitvā pīḍayitvā ca ayopatrā vighaṭṭitā /
āvṛṃhitaṃ chavimānsaṃ rudhiraṃ ca prasāraye //
tato pārṣṇīhi pāṭetvā yāva adhikṛkāṭikāṃ /
kālasūtrasmiṃ narake bahū api saṃghaṭṭati //
bhairave andhakārasmiṃ vārtā yatra na dṛśyati /
dhūmasaṃghātasmiṃ tasmiṃ narake osaranti ca //
te ca tatra pradhāvanti yojanāni anekaśaḥ /
anyamanyaṃ ākramantā badhreṣu paramantraśaḥ //
evaṃ śāstā yathābhūtaṃ abhijñāya tathāgataḥ /
kalasūtraṃ idaṃ vakṣe āvāsaṃ pāpakarmiṇāṃ //
saṃghātasmiṃ ca narake mahatā parvatā adho /
teṣām antarikaṃ satvā mṛgavaśo praveśitā //
te pi śailā samāgamya satvānāṃ karmapratyayā /
pīḍayanti bahu prāṇāṃ agniskandhanibhāni’va //
pīḍitānāṃ ca gātrāṇāṃ bahuṃ sravati śoṇitaṃ /
śarīrasaṃbhrame cāpi pūyanadyo pravartitha //

[_Mvu_1.14_] āyasāsu ca droṇīṣu ayomuśalakoṭiṣu /
subhanti pratyamitrāṇi api varṣaśataṃ bahuṃ //
evaṃ śāstā yathābhūtāṃ abhijñāya tathāgataḥ /
saṃghātam idam ākhyāsi āvāsaṃ pāpakarmiṇāṃ //
rauravasmiṃ ca narake oruddhā janatā bahu /
agnismiṃ prajvalitasmiṃ śabdaṃ kurvanti bhairavaṃ //
yadā ca agnir nirvāti atha tūṣṇībhavanti te /
punar agnismiṃ prajvalite nirnādanti mahatsvaraṃ //
dvitīyo pi ca ākhyāto rauravo romaharṣaṇaḥ /
nirantakūlanarako gambhīro na samuttaro //
tatra daṇḍaṃ gṛhītvāna sthūlanarakapālakā /
subhanti pratyamitrāṇi api varṣaśataṃ bahuṃ //
evaṃ śāstā yathābhūtaṃ abhijñāya tathāgato /
rauravaṃ iti ākhyāsi āvāsaṃ pāpakarmiṇāṃ //
tapanasmiṃ ca narake taptaloho samudyataḥ /
niḥsvanante ca saṃtaptā agniskandhasamā duḥkhā //
tatra pāpasamācārā oruddhā janatā bahu /
pacyanti pāpakarmāntā ye bhonti kṛtakilviṣāḥ //

[_Mvu_1.15_] tāṃ pakvamātrā saṃkhinnā khādenti sunakhā bahu /
pravṛddhakāyā balino mānsaśoṇitabhojanā //
yadā ca khāditā bhonti asthīni avaśeṣitā /
atha teṣāṃ chavimānsaṃ rudhiraṃ ca upajāyati //
evaṃ śāstā yathābhūtam abhijñāya tathāgataḥ /
tapanam idam ākhyāsi āvāsaṃ pāpakarmaṇāṃ //
pratāpanasmiṃ narake tīkṣṇaśūlā ayomukhā /
mahato agniskandhasya parvato bhayabhairavaḥ //
tatra pāpasamācārā āvṛtā janatā bahu /
aṇvanti pāpakarmāntā machā kaṭhallagatā yathā //
evaṃ śāstā yathābhūtaṃ abhijñāya tathāgataḥ /
pratāpanan ti ākhyāsi āvāsaṃ pāpakarmiṇāṃ //
tato avīcī narako ekāntakaṭuko duḥkho /
mahanto taposaṃtapto arcisaṃghagaṇāvṛtaḥ //
ayoguḍā hi agnismiṃ yatha-r-iva saṃtāpitā /
evaṃ avīcī narake heṣṭā upari pārśvato //
jātavedosamā kāyāḥ teṣāṃ narakavāsināṃ /

[_Mvu_1.16_] paśyanti karmadṛḍhatāṃ na tasmāt bhoti no gatiḥ //
te ca tatra pradhāvanti dṛṣṭvā dvāram apāvṛtaṃ /
api niṣkramaṇaṃ yasmā asti mokṣagaveṣiṇāṃ //
yeṣāṃ ca pāpakaṃ karma avipakvaṃ purā kṛtaṃ /
na te labhanti nirgantuṃ nirayāt karmapratyayā //
evaṃ śāstā yathābhūtaṃ abhijñāya tathāgataḥ /
avīcim iti ākhyāsi āvāsaṃ pāpakarmiṇāṃ //
saṃjīvaṃ nāma // kasya karmasya vipākena tatra satvā upapadyanti / iha sapatnā ye vā bhonti sāpatnakā vā vairiṇaḥ kṣetravairikā vā vastuvairikā vā vapravairikā vā pratirājāno vā caurā vā saṃgrāmagatā anyamanyasmiṃ sāpatnāni cittāni upasthāpayitvā kālaṃ kurvanti tasya karmasya vipākato tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatropapannā anyeṣāṃ pi pāpakānām akuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti // kasya karmasya vipākena takṣīyanti // yehi iha jīvanto prāṇakā tacchitā bhavanti vāsīhi paraśūhi kuṭhārīhi tasya karmasya vipākena takṣīyanti // kasya karmasya vipākato teṣāṃ śītako vāyu upavāyati //

[_Mvu_1.17_] yehi iha nivāpakabhojanāni dattāni bhonti śṛgālamahiṣāṇa śūkarāṇa kukkuṭāna poṣitāni māṃsārthāya vadhiṣyāmi tti tasya karmasya vipākato teṣāṃ . . . . . . . . . hasteṣu nakhā jāyanti daṇḍā vā āyasā // yathā iha āyudhayānāni dattāni bhonti evaṃ yūyaṃ imehi āyudhehi itthaṃnāmaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā hanadhvaṃ manuṣyāṃ vā tiracchānagatāṃ vā tasya karmasya vipākato teṣāṃ hasteṣu daṇḍā vāyasā jāyanti asino ca // kenaiṣa saṃjīvo // tatra teṣāṃ nairayikānāṃ evaṃ bhavati saṃjīvaṃ kālasūtrabhūtikaṃ tenaiṣa saṃjīvanirayo //
___kālasūtraṃ nāma // so narako yāva āyudhahastā yāva sajyotibhūto // tatra tāṃ nairayikā nirayapālā ārdravṛkṣe vā varjetvā kālasūtravaśena takṣanti aṣṭāṃśe pi ṣaḍaṃśe pi caturaṃśe pi // anyeṣāṃ dāni pārṣṇi upādāya yāvat kṛkāṭikāto yathā ikṣugaṇḍikā evaṃ chindantā gacchanti anyeṣāṃ punaḥ kṛkāṭikād upādāya yāvat pārṣṇi yathā ikṣugaṇḍikā evaṃ chindantā gacchanti // te tathābhūtā atimātraṃ duḥkhā vedanā vedenti na ca punaḥ kālaṃ karonti yāvaṃ na tatpāpakaṃ karma kṣīṇaṃ bhavati //

[_Mvu_1.18_] kasya karmasya vipākena tatra satvā upapadyanti // yehi iha baddhā bhavanti hastinigaḍādibhiḥ karmakārāpitā vā bhavanti ettakānāṃ hastāni chindatha pādāni chindatha ettakānāṃ nāsā ettakānāṃ snāyumānsaṃ utpāṭetha ettakānāṃ bāhu ettakānāṃ pṛṣṭhimānsaṃ utpāṭetha paṃcavāraṃ vā daśavārakaṃ vā tasya karmasya vipākena tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ // tatropapannā anyeṣāṃ pi pāpakānām akuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti // tatra te nairayikā nirayapālais tāḍyamānā paribhāṣyamāṇāḥ subhassū ti āhansu // te saṃbhītā bahūni prāṇasahasrāṇi yathā naivajīvāni evan tiṣṭhanti // atha yamapālānāṃ paṭṭānāṃ taptānāṃ saṃprajvalitānāṃ sajyotibhūtānāṃ bahūni paṭṭasahasrāṇi purato vaihāyasā gacchanti teṣāṃ dāni āgacchantāṃ śabdaṃ karonti / etāni āgacchantīti // tāni teṣāṃ āgatvā pratyekaṃ gātrāṇi pariveṣṭanti // tatra teṣāṃ chaviṃ nirdahanti carma pi mānsaṃ pi snāyuṃ pi nirdahanti yathā sarvaṃ pi nirdagdhaṃ bhavati // atha teṣāṃ āvṛṃhitaṃ tacchavimānsalohitaṃ vyavadahyati // te tathābhūtā adhimātraṃ duḥkhā vedanāṃ vedayanti na ca punaḥ kālaṃ karonti yāva sānaṃ taṃ pāpakaṃ karma vyantīkṛtaṃ na bhavati // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatr0papannā anyeṣāṃ pi pāpakānām

[_Mvu_1.19_] akuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti // kasya karmasya vipākena tatra satvā upapadyanti // yehi iha jīvantā prāṇā anekaśo ghātāvitā bhavanti yehi iha yācanakehi vā paṇḍakehi vā sarvadaṇḍehi vā duḥśīlehi vā pravrajitehi cīvarāṇi vā kāyabandhanāni vā paribhuṃjitāni bhavanti tasya karmasya vipākena tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatropapannā anyeṣāṃ pi pāpakānām akuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti // anyeṣāṃ dāni pārṣṇi upādāya yāva kṛkāṭikāto vadhrī vidārenti // anyeṣāṃ dāni kṛkāṭikāto upādāya yāva pārṣṇi vadhrī vidārenti // anyeṣāṃ dāni kṛkāṭikā upādāya yāva kaṭīyo cīrakavadhrāni karonti // te tathābhūtā adhimātrāṃ vedanā vedayanti // kasya karmasya vipākenātra satvā upapadyanti // yehi idha erakavārṣikā vā kārāpitā cīrakavārṣikā kārāpitā vā tasya karmasya vipākena tatra satvā upapadyanti // yo niraye andhakāradhūmasaṃgho parito so dhūmo tīkṣṇo

[_Mvu_1.20_] kaṭuko bhayānako chaviṃ bhittvā carma bhittvā mānsaṃ bhittvā snāyuṃ bhittvā āsthiṃ bhittvā asthimarjaṃ mānsādy atiniryāti // sarve kāyā mūrchantā tatra saṃprakṣiyanti // te tatra anekāni yojanaśatāni anvāhiṇḍantā anyamanyaṃ ākramantā paṭisubhanti // te tathābhūtā adhimātrā vedanāṃ vedenti na ca punaḥ kālaṃ karonti yāva sānaṃ taṃ pāpakaṃ karma vyantīkṛtaṃ na bhavati // kasya karmasya vipākato tatra satvā upapadyanti // yehi idha randhreṣu vā guttīṣu vā kārāsu vā bandheṣu vā sāhikānāṃ vā kiṃpuruṣakānāṃ vā undurūṇāṃ vā viḍālānāṃ vā ajagarāṇāṃ vā vile dhūpaṃ kṛtvā dvārā rakṣitā bhavanti madhukarā vā dhūmena bādhitā bhavanti tasya karmasya vipākato tatra satvā upapadyanti // evaṃ khalu punaḥ vividhānāṃ pāpakānāṃ akuśalānāṃ karmāṇāṃ vipākato tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatropapannāḥ anyeṣāṃ pi vistaraḥ // kenedaṃ kālasūtraṃ // tatra nairayikān nirayapālā ārdravṛkṣe vā varjetvā kālasūtravaśena takṣanti tenaiṣa kālasūtranirayo yathākartavyo //

[_Mvu_1.21_]___saṃghāto nāma // so narako parvatāntarikasaṃsthito āyaso ādīptasaṃprajvalito sajyotibhūto anekāni yojanaśatāni āyato // tatra teṣāṃ nairayikānāṃ nirayapālā āyudhahastā uddeśenti // te dāni bhītāḥ taṃ parvatāntarikaṃ praviśanti // teṣāṃ dāni purato’gni prādurbhūto / te dāni bhītāḥ pratinivartanti / teṣāṃ dāni pṛṣṭhato’gni prādurbhavati // te dāni śailāḥ parasparaṃ samāgacchanti / teṣu dāni āgacchanteṣu śabdaṃ karonti etāgacchanti etāgacchantīti // te samāgatā yathā ikṣu evaṃ pīḍayanti // te dāni śailā vaihāyasam abhyudgacchanti // te teṣāṃ heṣṭā anupraviśanti / yadā anupraviṣṭā bhavanti bahūni prāṇisahasrāṇi te dāni śailā sanniviśanti yathā ikṣugaṇḍā evaṃ pīḍenti lohitanadīyo prasyandanti // asthisaṃkalikāḥ parivarjyanti nirmānsā snāyusaṃyuktāḥ // tathābhūtā vedanā vedenti na ca punaḥ kālaṃ karonti yāva sānaṃ na taṃ pāpakaṃ karma vyantīkṛtaṃ bhavati // kasya karmasya vipākena tatra satvā upapadyanti // yehi iha kīṭakamardanāni vā kārāpitāni bhavanti talamardanāni vā asipatre vā devānāṃ tathaivā jīvantakā evaṃ prāṇakā patrayaṣṭīhi pīḍitā bhavanti likṣā vā yūkā vā sāṃkuśā vā nakhehi piccitā bhavanti tasya karmasya vipākena tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ /

[_Mvu_1.22_] tatropapannāḥ anyeṣāṃ pi pāpakānām akuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti // tā asthisaṃkalikāyo āyasāhi droṇīhi ādīptāhi saṃprajvalitāhi sajyotibhūtāhi āyasehi muśalehi ādīptehi saṃprajvalitehi sajyotibhūtehi ayopāte yathā paṃca varṣaśatāni bhavanti // te tathābhutā evaṃ duḥkhāṃ tīvrāṃ vedanā vedayanti // kasya karmasya vipākena tatra satvā upapadyanti // yehi iha jīvantakā prāṇakā śaktīhi vijjhitā bhavanti vā gadāsihi bādhyante vā yehi saṃprajvalitehi sajīvāni prāṇakāni vyāpādya udūkhale muśalehi saṃkliṣṭā bhavanti tasya karmasya vipākato tatra satvā upapadyanti // kenaiṣa saṃghāto ti vuccati // tatra nairayikā satvāḥ saṃghātam āpadyante tenaiṣa nirayo saṃghāto ti vuccati //
___. . . . . . . . . . tatra te nairayikā bahūni prāṇasahasrāṇi pratyekapratyekaṃ vā gharakehi oruddhā chinna-īryāpathā gacchanti // teṣāṃ haste agni prajvalati / yathā yathā agni prajvalati tathā tathā śabdaṃ karonti / yathā yathā agnir nirvāti tathā tathā tuṣṇībhavanti // te tathābhūtā adhimātrāṃ vedanā vedayanti // kasya karmasya vipākato tatra satvā upapadyanti // yehi iha atrāṇā anabhisaraṇā karmakārāpitā bhavanti gehadāghā

[_Mvu_1.23_] vā kṛtā bhavanti vanadāghā kṛtā bhavanti randhreṣu vā guttīṣu vā kārāsu vā bandheṣu vā sāhikānām vā kiṃpuruṣāṇāṃ vā undurūṇāṃ vā viḍālānāṃ vā ajagarāṇāṃ vā vileṣu agniṃ datvā dvārāṇi rakṣitāni bhavanti madhūni vā tāmbūlāni vā agninā bādhitāni bhavanti tasya kamasya vipākena tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatropapannāḥ anyeṣāṃ pāpakānām akuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti // . . . . . . .
___mahārauravo nāma // so narako saṃcito āyaso ādīpto saṃprajvalito sajyotibhūto anekāni yojanaśatāni āyato // tatra teṣāṃ nairayikānāṃ nirayapālā mudgarahastā uddeśenti // te dāni bhītā apy ekatyā dhāvanti apy ekatyāḥ palāyanti apy ekatyā na palāyanti apy ekatyā kutrāpi avasakkanti apy ekatyā na avasakkanti apy ekatyā anuśakyaṃ saṃjñāpayamānāḥ pratyudgacchanti // te dāni narakapālā kasya dāni yūyaṃ atra saṃjñāpayamānā pratyudgacchatheti tāṃ praharanti yathā dadhighaṭikā evaṃ śīryanti viśīryanti // ye ca dhāvanti ye ca na dhāvanti te tathābhūtā duḥkhāṃ kharāṃ kadukāṃ vedanā vedenti // kasya karmasya vipākena tatra satvā upapadyanti // yehi iha

[_Mvu_1.24_] candramasūryāṇi āvaritvāna bandhanāni kṛtāni bhavanti praveśayitvā osiranti ettha yūyaṃ mā candramāsūryaṃ paśyatha tasya karmasya vipākena tatra satvā upapadyanti // kasya karmasya vipākato teṣāṃ satvānāṃ śīrṣāṇi piccīyanti // yehi iha jīvantakānāṃ prāṇakānāṃ śīrṣāṇi piccitāni bhavanti ahīnāṃ vṛścikānāṃ śataghnīnāṃ tasya karmasya vipākena teṣāṃ śīrṣāṇi piccīyanti // kena taṃ rauravaṃ // tatra te nairayikā rodantā na śaknonti ambeti vā tāteti vā bāndhavān upetuṃ // tenedaṃ rauravan ti saṃjñitaṃ //
___tapano nirayo // tatra te nairayikā oruddhā bahūni prāṇisahasrāṇi tiṣṭhanti // te dāni ārdravṛkṣe vā varjetvā khādanti // yadā dāni bhavanti nirmānsā asthisaṃkalikā oruddhā snāyuyuktā te dāni saṃmūrchitvā sahavedanā prapatanti // atha teṣāṃ karmavipākato śītalako vāto upavāyati // tena teṣāṃ chavimānsalohitaṃ upajāyati // atha te purato praveśenti te tathābhūtā // kasya karmasya vipākena tatra satvā upapadyanti // yehi iha advārakā gharā pratiyattā bhavanti teṣāṃ bhittiyo listāpattiyāyaṃ (?) bhavanti jīvantakā prāṇakā tatrāpi vā kartarikāhi praśastā bhavanti tasya karmasya vipākena tatra satvā upapadyanti // tatra kasya karmasya vipākena khajjanti // yehi iha jīvantakā prāṇakā khādāpitā bhavanti siṃhehi vyāghrehi dvīpihi ṛkṣehi

[_Mvu_1.25_] tarakṣuhi tasya karmasya vipākena khajjanti // kasya karmasya vipākato teṣāṃ śītako vāto upavāyati // yehi idha nivāpakabhojanāni dattāni bhavanti mṛgāṇāṃ mahiṣāṇāṃ sūkarāṇāṃ kukkuṭānāṃ sthūlamānsārthāya vadhiṣyāmi tti tasya karmasya vipākato teṣāṃ śītako vāto upavāyati // kenaiṣa tapano // nairayikā dahyanti tenaiṣo tapano nāma narako āyasehi śūlehi santaptehi samantato hi anupravārito // tatra te nairayikā keci ekaśūlenāyutā pacyanti keci dvihi keci yāvaddaśahi śūlehi āyutā pacyanti // yadā dāni ekaṃ pārśvaṃ pakvaṃ bhavati vistīrṇam atha dvitīyena pārśvena // apy ekatyā nairayikā adhimātratvāt pāpakānām akuśalānāṃ karmaṇāṃ vipākato svayam eva anuparivartayanti // te tathābhūtā adhimātrāṃ vedanā vedayanti // kasya karmasya vipākato tatra satvā upapadyanti // yehi iha jīvaśūlikā kāritā bhavanti eḍakāyo te tasya karmasya vipākato tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatropapannāḥ anyeṣāṃ pi pāpakānām akuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti // . . . . . . .
___. . . kenaiṣa avīci nāma // tasya purastimāto kuḍḍāto arciyo paścime kuḍḍe pratihanyanti

[_Mvu_1.26_] paścimāto kuḍḍāto arciyo purastime kuḍḍe pratihanyanti dakṣiṇāto kuḍḍāto arciyo uttare kuḍḍe pratihanyanti uttarāto kuḍḍāto arciyo dakṣiṇe kuḍḍe pratihanyanti / bhūmiye utpattitā arciyo tale pratihanyanti talā nipatitāyo arciyo bhūmiye pratihanyanti sarvo’rcīhi so narako pratibaddho // tatra te nairayikā bahūni prāṇasahasrāṇi yathā kāṣṭhāni evaṃ vicitraṃ pacyanti // te tathābhūtā duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti na caivaṃ tāvat kālaṃ karonti yāvat sānaṃ na tatpāpakaṃ karma vyantīkṛtaṃ bhavati // evan taṃ pūrve manuṣyabhūtehi abhisaṃskṛtaṃ abhisamādiyitvā niyataṃ vedanīyaṃ // evaṃ khalu puna ādhipateyamātram etan tatropapatteḥ / tatropapannā anyeṣāṃ pi pāpakānām akuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti // kasya karmasya vipākena tatra satvā upapadyanti // ye iha mātṛghātakā vā bhavanti pitṛghātakā vā arhantaghātakā vā tathāgatasya vā duṣṭacittā rudhirotpādakā vā sarveṣām api īdṛśānām akuśalānāṃ karmapathānāṃ vipākena tatra satvā upapadyanti // evaṃ khalu punar vividhānāṃ pāpakānām akuśalānāṃ karmāṇāṃ vipākena tatra satvā upapadyanti // tenaiṣa avīci iti vuccati // tatra te nairayikā avīciṃ kaṭukāṃ tīvrāṃ kharāṃ vedanā vedayanti no yathānyeṣu narakeṣu narakapālā bhītā karmāṇi kārāpenti śītako vāto upavāyati yathā anyatra na evaṃ tatra // atra khalu avīciṃ mahānarake duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti tena eṣo avīcī nāma mahānarako //

[_Mvu_1.27_]_____iti śrīmahāvastu-avadāne narakaparivartaṃ nāma sūtraṃ samāptaṃ //

___āyuṣmān mahāmaugalyāyano abhīkṣṇaṃ tiracchānacārikāṃ gacchati // so paśyati tiracchānayoniṣu satvā upapannā vividhā duḥkhāni pratyanubhavanto // āyuṣmāṃ kolito sthaviro caranto tiracchānacārikāṃ adrākṣīt tiryagyonīṣu satvāṃ paramaduḥkhitā śuṣkārdrāṇi tṛṇāni mukhullocakaṃ paribhujantāṃ śītoṣṇāni ca pānīyāni pibantāṃ na ca sānaṃ mātā prajñāyati na pitā na bhrātā na bhaginī na guru na gurusthānīyo na mitrajñātisālohitaṃ // anyamanyaṃ khādanti anyamanyasya śoṇitaṃ pibanti anyamanyaṃ ghātenti anyamanyaṃ visubhanti // te tamāto tamaṃ gacchanti apāyāto apāyaṃ gacchanti durgatihi durgatiṃ gacchanti vinipātāto vinipātaṃ gacchanti vividhāny api duḥkhasahasrāṇi pratyanubhavanti kṛcchreṇa tiryagyoniṣu ucchahanti // so taṃ tiryagyoniṣu mahantaṃ ādīnavaṃ dṛṣṭvā jetavanaṃ gatvā caturṇāṃ parṣāṇāṃ vistareṇārocayasi // evaṃ ye te satvā tiryagyonīṣu upapannā vividhāni duḥkhāni duḥkhasahasrāṇi pratyanubhavanti kṛcchreṇa tiryagyoniṣu ucchahanti // tasmā jñātavyaṃ prāptavyaṃ

[_Mvu_1.28_] boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiñcit pāpaṃ karaṇīyaṃ ti vadāmi //
___āyuṣmān mahāmaudgalyāyano abhīkṣṇaṃ pretacārikāṃ gacchati // so paśyati satvāṃ pretaloke upapannā vividhāni duḥkhasahasrāṇi pratyanubhavanto // āyuṣmān kolito sthaviro caranto pretacārikāṃ adrākṣīt pretalokasmiṃ pretāṃ paramaduḥkhitāṃ mahākāyāṃ sūcīmukhāṃ sanniruddhakaṇṭhāṃ satatam abhyavaharantā tṛptiṃ na adhigacchantāṃ // kiṃ punar akṛtapuṇyāto yena kiṃcit na labhanti durvarṇā durdarśanā durgandhā durupetā alpeśākhyā pratikūladarśanā nagnakā apraticchannā kṣutpipāsāsamarpitā uccāraprasrāvakheṭasiṃhāṇikāpubbarudhiraṃ saṃpipāsanti // teṣāṃ karmavipākāto vāto vāyati asti pānīyam ti asti pānīyam ti asti kūraṃ asti yvāgū ti te taṃ ghoṣaṃ śrutvā nadīyo ca parvatāṃ ca laṃghayitvā gacchanti ettha vayaṃ khādiṣyāmaḥ ettha vayaṃ bhuṃjiṣyāmaḥ ettha vayaṃ pibiṣyāmo ti // tathā te pūrvaṃ āśāṃ kṛtvā nirāśā bhavanti // teṣāṃ nāsti nāstīti vāto vāyati te taṃ śabdaṃ śrutvā nirāśā tenaiva avakubjā prapatanti // pretī gāthāṃ bhāṣāte //
paṃcānāṃ varṣaśatānāṃ ayaṃ ghoṣo mayā śrutaṃ /
pānīyaṃ pretalokasmiṃ paśya yāva sudurlabhaṃ //
[_Mvu_1.29_] aparā pretī gāthāṃ bhāṣate //
pañcānāṃ varṣaśatānām ayaṃ ghoṣo mayā śruto /
kūro ti loke pretasmiṃ paśya yāva sudurlabhaṃ //
aparā pretī gāthāṃ bhāṣe //
pañcānāṃ varṣaśatānām ayaṃ ghoṣo mayā śrutaṃ /
yvāgū ti pretalokasmiṃ paśya yāva sudurlabhaṃ //
aparā pretī gāthāṃ bhāṣe //
nadīm upenti tṛṣitā sikatā parivartati /
chāyām upenti santaptā ātapo parivartati //
aparā pretī gāthāṃ bhāṣati //
dhigjīvitaṃ ājīviṣu yam antasmiṃ na dāmatha /
vidyamāneṣu bhogeṣu pradīpaṃ na karotha va //
so taṃ pretaloke mahantaṃ ādīnavaṃ dṛṣṭvā jetavanam āgatvā caturṇāṃ parṣadānām anekaparyāyeṇa vistareṇārocayati // evaṃ satvā pretaloke upapannā vividhāni duḥkhasahasrāṇi pratyanubhavanti / tasmāt* jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ ca kartavyaṃ brahmacaryaṃ na ca vā loke kiṃcit pāpaṃ karma karaṇīyaṃ ti vademi // sthavirasya śrutvā anekaprāṇasahasrāṇi devamanuṣyāṇāṃ amṛtaṃ prāpuṇensu //

[_Mvu_1.30_]___āyuṣmān mahāmaugalyāyano abhīkṣṇaṃ asuracārikāṃ gacchati // so paśyati asurapure asurāṃ pravṛddhamahākāyā ugradarśanā vyāpādabahulā asureṣu cyavitvā vinipātentā // āyuṣmān kolito sthaviro caranto asuracārikām adrākṣīt sureṣu vyāpādena suduḥkhitāṃ paṃca asuragaṇān* // teṣām evaṃ bhavati / vayaṃ heṣṭā upari devā // tataḥ kupyanti vyāpadyanti abhiṣyandanti kopaṃ ca roṣaṃ ca apratyayaṃ ca āviṣkaronti // te caturaṅgabalakāyaṃ sannahitvā hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sannahitvā devagulmāni prabhajanti yad idaṃ karoṭapāṇayo nāma yakṣā mālādhārā nāma yakṣāḥ sadāmattā nāma yakṣāḥ / etāni devagulmāni bhaṃjitvā devehi trāyastriṃśehi saṃgrāmenti // te khu devānāṃ trāyastriṃśānāṃ kṛtapuṇyānāṃ maheśākhyānām antike cittāni pradūṣayitvā kāyasya bhedāt paraṃ maraṇāt apāyadurgativinipātanarakeṣūpapadyanti // so taṃ asurāṇāṃ mahāntam ādīnavaṃ dṛṣṭvā jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇa-m-ārocayati // evaṃ satvā mahāsamudre asurapure vividhāni duḥkhāni pratyanubhavanti // tasmāñ jñātavyaṃ boddhavyaṃ prāptavyaṃ pratisaṃboddhavyaṃ kartavyaṃ brahmacaryaṃ na ca kiñcilloke pāpaṃ karma karaṇīyan ti vadāmi // sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṣyāṇām amṛtaṃ prāpayanti //
___āyuṣmān mahāmaudgalyāyano abhīkṣṇaṃ caturmahārājikeṣu deveṣu cārikāṃ gacchati // tatra paśyati caturmahārājikadevāṃ kṛtapuṇyāṃ maheśākhyā dīrghāyuṣkāṃ varṇavantā sukhabahulāṃ

[_Mvu_1.31_] lābhī divyasyāyuṣaḥ varṇasya sukhasya aiśvaryasya parivārasya lābhino divyānāṃ rūpāṇāṃ śabdānāṃ gandhānāṃ rasānāṃ praṣṭavyānāṃ divyānāṃ vastrāṇāṃ divyānāṃ ābharaṇānāṃ / agrato ābharaṇāni ābaddhāni pṛṣṭhito dṛśyante pṛṣṭhito ābaddhāni agrato dṛśyanti chāyā pi sānaṃ na dṛśyati svayaṃprabhā antarīkṣacarā yenakāmaṃgamā prabhūtabhakṣā pracurānnapānā divyeṣu ratanāmayeṣu vimāneṣu divyehi paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍantā ramantā pravicārayantā // saṃpattiṃ sthaviro vipattiparyavasānaṃ paśyati // svayaṃprabhā tato cāturmahārājikeṣu cyavamānā narakeṣūpapadyanti tiraccheṣūpapadyante preteṣu asureṣu kāyeṣu upapadyanti // sthaviro dāni devānāṃ cāturmahārājikānāṃ tāṃ vipariṇāmaduḥkhatāṃ dṛṣṭvā aho kṛcchraṃ ti jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇārocayati // evaṃ satvā kuśalasya karmasya vipākena cāturmahārājikeṣu deveṣūpapadyanti // te tatra divyāni saṃpattī anubhavitvā tato cyavamānā narakatiricchapretāsureṣu kāyeṣu upapadyanti / devā pi anityāḥ adhruvāḥ vipariṇāmadharmāṇo // tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ ca kartavyaṃ brahmacaryaṃ na ca vā loke kiñcit pāpaṃ karma karaṇīyan ti vadāmi // sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṣyāṇām amṛtaṃ prāpayanti //
___āyuṣmān mahāmaudgalyāyano abhīkṣṇaṃ trāyastriṃśeṣu deveṣu cārikāṃ gacchati // tatra paśyati trāyastriṃśāṃ devāṃ kṛtapuṇyāṃ maheśākhyāṃ dīrghāyuṣkāṃ balavantāṃ sukhabahulāṃ

[_Mvu_1.32_] lābhī divyasyāyuṣaḥ balasya sukhasya aiśvaryasya parivārasya dīvyānāṃ rūpāṇāṃ śabdānāṃ gandhānāṃ rasānāṃ sparśānāṃ vastrābharaṇānāṃ kāmaguṇānāṃ svayaṃprabhā antarīkṣecarā sukhasthāyino yenakāmaṃgamā prabhūtabhakṣā pracurānnapānāḥ divyeṣu ratanāmayeṣu vimāneṣu aṣṭasu ca mahā-udyāneṣu vaijayante nandāpuṣkariṇīpāripātre kovidāre mahāvane pāruṣyake citrarathe nandane miśrakāvane apareṣu ca ratanāmayeṣu ca vimāneṣu divyehi paṃcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍantā ramantā paricārayantā / śakro pi devānām indro vaijayante prāsāde aśītihi apsarasahasrehi parivṛtaḥ divyehi paṃcakāmaguṇehi samarpito samaṃgībhūto krīḍanto ramanto pravicārayanto // sthaviro tāṃ devānāṃ trāyastriṃśānāṃ tādṛśīṃ samṛddhiṃ dṛṣṭvā divyāṃ saṃpattiṃ dṛṣṭvā sudarśanaṃ ca devanagaraṃ dṛṣṭvā saptaratanāmayaṃ sudarśanasya devanagarasya taṃ vidhānaṃ dṛṣṭvā sudharmāṃ ca devasabhāṃ sarvavaiḍūryamayīṃ yojanasāhasrikāṃ dṛṣṭvā tatra devā trāyastriṃśāḥ śakro ca devānāmindro sanniṣaṇṇā sannipatitā devakaraṇīyeṣu vāhyato devasabhāyāṃ dṛśyanti devā pi trāyastriṃśā sudharmāye devasabhāye niṣaṇṇāḥ sarvaṃ sudarśanaṃ devanagaraṃ paśyanti // evaṃ sthaviro sarvāṃ trāyastriṃśānāṃ devānāṃ samṛddhiṃ dṛṣṭvā jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇāroceti // evaṃ satvā kuśalasya karmasya vipākena deveṣu trāyastriṃśeṣūpapannā divyāyo saṃpattīyo anubhavanti // taṃ pi anityam adhruvaṃ vipariṇāmadharmi // tato cyavamānā narakatiricchapreteṣu upapadyanti // tasmāj jñātavyaṃ prāptavyaṃ

[_Mvu_1.33_] boddhavyaṃ abhisaṃboddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiṃcit pāpaṃ karma karaṇīyan ti vademi //
___āyuṣmān mahāmaudgalyāyano’bhīkṣṇaṃ yāmatuṣitanirmāṇaratiparanirmitavaśavartibrahmakāyikā yāva śuddhāvāsāṃ devāṃ cārikāṃ gacchati // so paśyati śuddhāvāsakayikāṃ devā kṛtapuṇyā maheśākhyāṃ dīrghāyuṣkāṃ varṇavantāṃ sukhabahulāṃ svayaṃprabhā antarīkṣāvacarā prītibhakṣā sukhasthāyino yenakāmaṃgamā vigatarāgā devārhanto antarāparinirvāyī anāvārtikadharmā asmiṃ loke avyavakīrṇā sarvabālapṛthagjaneṣu // sthaviro tān tādṛśīṃ samṛddhiṃ devānāṃ dṛṣṭvā jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇārocayati // evaṃ satvā kuśalasya karmasya vipākena deveṣu devānāṃ saṃpattīyo’nubhavanti / taṃ pi anityaṃ duḥkhavipariṇāmadharmaṃ //
sarvaṃ ādīnavaṃ lokaṃ sarvaṃ lokaṃ ādīpitaṃ /
sarvaṃ prajvalitaṃ lokaṃ sarvalokaṃ prakampitaṃ //
acalaṃ aprakampitaṃ sapṛthagjanasevitaṃ /–apṛthagjanasevitaṃ?
buddhā dharmaṃ deśayanti uttamārthasya prāptaye //
tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na ca vā loke kiñcit pāpaṃ karma karaṇīyan ti vademi // sthavirasya śrutvā anekāni prāṇasahasrāṇi devamanuṣyāṇāṃ amṛtaṃ prāpayanti //

[_Mvu_1.34_]___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tad artham abhisaṃbhāvayitvā rājagṛhe viharati gṛdhrakūṭe parvate śāstā devānāṃ ca manuṣyāṇāṃ ca satkṛto gurukṛto mānito pūjito apacito lābhāgrayaśograprāptaḥ lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ tatra anupalipto padmam iva jale puṇyabhāgīyāṃ satvāṃ puṇyehi niveśento phalabhāgīyāṃ satvāṃ phalehi pratiṣṭhāpayanto vāsanābhāgīyāṃ satvāṃ vāsanāyām avasthāpayanto amṛtavarṣeṇa devamanuṣyā saṃvibhajanto prāṇasahasrāṇi amṛtam anuprāpayanto anavarāgrajātijarāmaraṇasaṃsārakāntāranarakādidurgasaṃsārakāntāragrahaṇadāruṇāto mahāprapātāto uddharitvā kṣeme sthale śame śive abhaye nirvāṇe pratiṣṭhāpayanto āvarjayitvā aṅgamagadhāṃ vajjimallā kāśikośalāṃ cetivatsamatsyāṃ śūrasenāṃ kurupaṃcālā śividaśārṇāṃ ca aśvaka-avantīṃ jñāneṣu parākramya svayaṃbhū divyehi vihārehi āniṃjehi vihārehi sāntatyehi vihārehi buddho buddhavihārehi jino jinavihārehi jānako jānakavihārehi sarvajño sarvajñavihārehi cetovaśiprāpto ca punar buddho bhagavanto yehi yehi vihārehi ākāṃkṣati viharituṃ tehi tehi vihārehi viharati // atha so āyuṣmān mahāmaudgalyāyano kālyasya eva nivāsayitvā rājagṛhaṃ nagaraṃ piṇḍāya prakrami // atha khalu āyuṣmato mahāmaudgalyāyanasya aciraprakrāntasya etad abhūṣīt* // atiprāg eva khalu tāvad etarhiṃ rājagṛhe nagare piṇḍāya

[_Mvu_1.35_] carituṃ yan nūnāhaṃ yena śuddhāvāso devanikāyo ten' upasaṃkrameyaṃ / ciraṃ me śuddhāvāsaṃ devanikāyaṃ upasaṃkrāntasya // atha khalu āyuṣmān mahāmaudgalyāyana padavītihāreṇa ṛddhīye yena śuddhāvāsaṃ devanikāyaṃ tena prakrāmi // adrākṣuḥ sambahulā śuddhāvāsakāyikā devaputrā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrato yevāgacchantaṃ dṛṣṭvā ca punar yenāyuṣmān mahāmaudgalyāyano tena pratyudgatāsuḥ // ettha ettha āryo mahāmaudgalyāyano / svāgatam āryamahāmaudgalyāyanasya anurāgam āryasya mahāmaudgalyāyanasya / cirasya punaḥ āryo mahāmaudgalyāyano paryāyam akārṣīt* yad idaṃ iha āgamanāya // atha khalu te saṃbahulā śuddhāvāsakāyikā devaputrā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekamante sthitā // tatra anyataro śuddhāvāsakāyiko devaputro āyuṣmantaṃ mahāmaudgalyāyanam etad avocat* // āścaryam idam ārya mahāmaudgalyāyana adbhutam idam ārya mahāmaudgalyāyana yāvadduḥkhasamudānīyā anuttarā samyaksaṃbodhiḥ yad idaṃ kalpānāṃ śatasahasreṇa // atha khalu bhagavan so śuddhāvāsakāyiko devaputro āyuṣmantaṃ mahāmaudgalyāyanaṃ adhyabhāṣi // kalpāna śatasahasraṃ abhiyo nāma bhikṣu sarāgo abhūṣi sadoṣo samoho // tena khalu punaḥ maudgalyāyana samayena vasumataṃ

[_Mvu_1.36_] nāma nagaraṃ abhūṣi ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca sukhitajanamanuṣyaṃ ca bahujanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaravyavahārasampannaṃ // vasumate khalu punar maudgalyāyana mahānagare uttiyo nāma śreṣṭhī abhūṣi kṛtapuṇyo maheśākhyo āḍhyo mahādhano mahābhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo bhagavato sarvābhibhusya śāsane śraddhāprasanno buddhadharmasaṃghamaṅgalo nandādīnāṃ bhikṣūṇām abhiprasanno // atha khalu maudgalyāyana nando ca bhikṣuḥ abhiyo ca bhikṣuḥ uttiyasya śreṣṭhisya gṛham upasaṃkrameyuḥ // nando maudgalyāyana bhikṣuḥ tasmiṃ śreṣṭhikule satkṛto abhūṣi gurukṛto mānitaḥ pūjitaḥ apacitaḥ na tathā abhiyo bhikṣuḥ // uttiyasya khalu punaḥ maudgalyāyana śreṣṭhisya dhītā vasumate mahānagare anyatarasya gṛhapatimahāśālasya bhāryā abhūṣi / sā maudgalyāyana nandasya bhikṣusya atīvābhiprasannā abhūṣi // atha khalu mahāmaudgalyāyana abhiyo bhikṣuḥ nandaṃ bhikṣuṃ īrṣyāprakṛtena abhūtenābrahmacaryavādena anudhvaṃseti // abrahmacārī nando bhikṣuḥ pāpadharmā asaṃyato praticchannapāpakarmānto / uttiyasya śreṣṭhisya dhītuḥ sārddhaṃ vipraduṣṭo // taṃ

[_Mvu_1.37_] sevitaṃ vasumate mahānagare yaṃ mahājanakāyena śrotavyaṃ śraddhātavyaṃ manyensuḥ // atha khalu mahāmaudgalyāyana nandaṃ bhikṣuṃ vasumate mahānagare brāhmaṇagṛhapatikā uttiyo ca śreṣṭhī na bhūyo tathā satkaritavyaṃ gurukartavyaṃ mānayitavyaṃ pūjayitavyaṃ manyensuḥ yathā pūrvaṃ / labhyaṃ satpuruṣā pratyāgacchanti akuśalena karmaṇā vipratisārī bhavanti // atha khalu mahāmaudgalyāyana abhiyasya bhikṣusya etad abhūṣi // nando bhikṣu vītarāgo vigatadoṣo vigatamoho araho mahābhāgo so ca maye īrṣyāprakṛtena abhūtenābrahmacaryavādena anudhvaṃsito // mayā bahuṃ apuṇyaṃ prasūtaṃ // yan nūnāhaṃ nandaṃ bhikṣuṃ kṣamāpeyaṃ bhagavato ca sarvābhibhusya antike atyayaṃ deśeyaṃ // atha khalu mahāmaudgalyāyana abhiyo bhikṣu nandaṃ bhikṣuṃ kṣamāpayām āsa bhagavato ca sarvābhibhūsya antike atyayaṃ deśeti // atha khalu mahāmaudgalyāyana abhiyo bhikṣuḥ yena uttiyo śreṣṭhis tenopasaṃkramitvā uttiyaṃ śreṣṭhim etat avocat* // iccheyam ahaṃ gṛhapati bhagavato sarvābhibhūsya saśrāvakasaṃghasya adhikāraṃ kartuṃ dehi me arthamātraṃ // adāsi mahāmaudgalyāyana uttiyo śreṣṭhi abhiyasya bhikṣusya prabhūtaṃ hiraṇyaṃ suvarṇaṃ tadanye pi gṛhapatimahāśālāḥ

[_Mvu_1.38_] atha khalu mahāmaudgalyāyana vasumate mahānagare duve gandhikamahattarakā abhiyasya bhikṣusya abhiprasannā abhūṣi // atha khalu mahāmaudgalyāyan' abhiyo bhikṣu śatasahasrahasto yena te duve gandhikamahattarakā tenopasaṃkramitvā duve gandhikamahattarakāṃ etad avocat* // icchāmi vāsiṣṭhāho imasya śatasahasrasya keśaraṃ / parihariyāhaṃ bhagavato sarvābhibhūsya saśrāvakasaṃghasya adhikāraṃ karomi // pariharensuḥ mahāmaudgalyāyana te duve gandhikamahattarakā śatasahasrakeśaraṃ // atha khalu mahāmaudgalyāyana abhiyo bhikṣuḥ bhagavantaṃ sarvābhibhūṃ saśrāvakasaṃghaṃ prabhūtena khādanīyabhojanīya-āsvādanīyena santarpayitvā saṃpracārayitvā bhuktāviṃ dhautapāṇiṃ apanītapātraṃ viditvā tena śatasahasrakeśareṇa bhagavantaṃ sarvābhibhūṃ saśrāvakasaṃghaṃ okiresi adhyokiresi prakiresi okiritvā adhyokiritvā abhiprakiritvā evaṃ cittaṃ utpādesi // aho punar ahaṃ pi anāgatam adhvānaṃ bhaveyaṃ tathāgato araho samyaksaṃbuddho vidyācaraṇasampanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāyaṃ bhagavāṃ sarvābhibhū etarahesi // evaṃ dvātriṃśatmahāpuruṣalakṣaṇehi samanvāgato bhaveyaṃ aśītihi anuvyaṃjanehi anuvirājitaśarīro aṣṭādaśāveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado
[_Mvu_1.39_] yathāyaṃ bhagavān sarvābhibhū etarahesi // evaṃ ca anuttaraṃ dharmacakraṃ pravarteyaṃ apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa evaṃ ca samagraṃ śrāvakasaṃghaṃ parihareyaṃ yathā ayaṃ bhagavāṃ sarvābhibhū etarahesi // evaṃ ca devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensuḥ yathā devaṃ bhagavato sarvābhibhūsya etarahi // evaṃ tīrṇo tāreyaṃ mukto mocayeyaṃ āśvasto āśvāseyaṃ parinirvṛto parinirvāpayeyaṃ taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya devānāṃ ca manuṣyāṇāṃ ca // atha khalu mahāmaudgalyāyana bhagavāṃ sarvābhibhū abhiyasya bhikṣo idam evarūpaṃ praṇidhānaṃ viditvā etad avocat* // bhaviṣyasi tvaṃ abhiya anāgate’dhvani śatasahasrakalpe śākyamuni nāma tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāpy aham etarhi dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi virājitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśatathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāpi ahaṃ etarahi // evaṃ ca anuttaraṃ dharmacakraṃ pravartayiṣyasi apravartitaṃ śramaṇena vā devena vā māreṇa vā kenacid vā punar loke saha dharmeṇa // evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṣyasi

[_Mvu_1.40_] yathāpy aham etarhi // evaṃ ca te devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensuḥ yathāpi mama etarahi / evaṃ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahaṃ etarahiṃ / taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // samanantaravyākṛto ca punaḥ mahāmaudgalyāyana abhiyo bhikṣuḥ sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbuddhāya athāyaṃ trisāhasramahāsāhasro lokadhātuḥ kaṃpe prakaṃpe atīva ṣaḍvikāraṃ / purastimā diśā unnamati paścimā diśā onamati purastimā diśā onamati paścimā diśā unnamati dakṣiṇā diśā unnamati uttarā diśā onamati dakṣiṇā diśā onamati uttarā diśā unnamati madhyāto onamati anteṣu unnamati madhyāto unnamati anteṣu onamati // bhūmyā ca devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // eṣo’bhiyo bhikṣuḥ bhagavatā sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // bhūmyāṇāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā caturmahārājikā devā trāyastriṃśā devā yāmā tuṣitā nirmāṇaratayo paranirmitavaśavartino devā yāva brahmakāyikā devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ //

[_Mvu_1.41_] evaṃ mārṣā abhiyo bhikṣu bhagavatā sarvābhibhūnā anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca aprameyasya udārasya ca mahato avabhāsasya loke prādurbhāvo abhūṣi / yā ca tā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamisrārpitā aghā asaṃviditā asaṃviditapūrvā yatra ime pi candramasūryā evaṃ maharddhikā mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vā ālokaṃ akāle api tenāvabhāsena sphuṭā abhunsuḥ // ye pi tatra satvā upapannā te pi anyamanyaṃ saṃjalpeṣu // anye pi kila bho iha satvā upapannā anye pi kila bho iha satvā upapannā anye pi kila bho iha satvā upapannā // ekāntasukhasamarpitā ca punaḥ tatkṣaṇaṃ tatmuhūrtaṃ sarve satvā abhunsuḥ ye pi avīcismiṃ mahānarake upapannā atikramya yeva devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ // dhyāmāni ca abhunsuḥ mārabhavanāni nistejāni nirabhiramyāni / krośikāni

[_Mvu_1.42_] pi ca khaṇḍāni prapatensuḥ dvikrośikāni pi ca trikrośikāni pi ca khaṇḍāni prapatensuḥ yojanikāni pi ca khaṇḍāni prapatensuḥ dvepaṃcayojanikāni pi ca khaṇḍāni prapatensuḥ // māro ca pāpīmāṃ duḥkhī durmano vipratisārī antaḥśalyaparidāghajāto abhūṣi //
___anugītagāthā //
so taṃ dānaṃ datvā praṇidhesi lokanāyako asya /
devamanuṣyācāryo āryaṃ dharmaṃ prakāśeyaṃ //
dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ /
ucchreyaṃ dharmaketuṃ āryaṃ śaṃkhaṃ prapūreyaṃ //
evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya /
evaṃ ca bahū satvā ārye dharme niveśeyaṃ //
evaṃ ca me śruṇensuḥ devamanuṣyā subhāṣitaṃ vākyaṃ /
evaṃ ca dharmacakraṃ pravartaye bahujanahitāya //
kṛcchrāpannaiḥ satvaiḥ jātijarāpīḍitaiḥ maraṇadharmaiḥ /
bhavacakṣukaiḥ apāyā prajñāskandhaṃ niveśeyaṃ //
saṃjīve kālasūtre saṃghāte raurave avīcismiṃ /
ṣaṭsu gatīhi vikīrṇāṃ bhavasaṃsārāt pramoceyaṃ //

[_Mvu_1.43_] narake pakvavipakvā apāyaprapīḍitāṃ maraṇadharmā /
alpasukhaduḥkhabahulāṃ bhavasaṃsārāt pramoceyaṃ //
arthaṃ careyaṃ loke devamanuṣyāṇāṃ deśiya dharmaṃ /
evaṃ vineya satvāṃ yathā ayaṃ lokapradyoto //
evaṃ ahaṃ lokam imaṃ careyaṃ
yathā ayaṃ carati asaṃgamānaso /
cakraṃ va varteya ananyasādṛśo
susatkṛto devamanuṣyapūjito //
praṇidhiṃ ca jñātvā susamudgato jino
sarvehi hetūbhi upasthitehi/
akhaṇḍa-acchidram avraṇaṃ viyākare
arthadarśī matimāṃ //
buddho tuvaṃ hohisi lokanāyako
anāgate kalpaśatasahasre /
kapilāhvaye ṛṣivadanasmiṃ śākiyo
tadā ayaṃ praṇidhi vipākam eṣyati //
atha sāgarāvalimahī prakampate ca divi devasaṃgheṣu /
vyākaraṇaṃ tasya dyutimato abhyudgami abhyudgataṃ ghoṣaṃ //

[_Mvu_1.44_] eṣa abhiyo bhagavatā atyantasubhāṣitagītadhvajena /
sarvābhibhunā muninā viyākṛto hohisi jino tvaṃ //
taṃ hitasukhāya hohisi sabrahmasurāsurasya lokasya /
hāyiṣyati asurakāyaṃ naramarusaṃgho vivarddhanti //
atha khalu mahāmaudgalyāyana te duve gandhikamahattarakā abhiyasya anuttarāye samyaksaṃbodhaye vyākaraṇaṃ śrutvā hṛṣṭāḥ tuṣṭāḥ pramuditāḥ prītisaumanasyajātā evaṃ cittam utpādensuḥ // yadā abhiyo bhikṣuḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaveya tadā vayam etasya agraśrāvakā bhaveyāma agrayugo bhadrayugo yathāyaṃ bhavati sarvābhibhūsya śrāvakayugo eko agro prajñāye eko agro ṛddhīye // aśroṣīt mahāmaudgalyāyana uttiyasya śreṣṭhasya dhītā abhiyo bhikṣuḥ bhagavatā sarvābhibhūnā anuttarāye samyaksaṃbodhaye vyākṛto // atha mahāmaudgalyāyana uttiyasya śreṣṭhisya dhītā taṃ bhagavantaṃ saśrāvakasaṃghaṃ satkṛtvā gurukṛtvā mānayitvā pūjayitvā apacāyitvā evaṃ praṇidhim utpādesi // mama abhiyena bhikṣuṇā īrṣyāprakṛtena abhūto abhyākhyāno dinno // yan mayā bhagavato sarvābhibhūsya saśrāvakasaṃghasya adhikāraṃ kṛtvā kuśalam arjitam aham etena kuśalamūlena yatra yatra abhiyo bhikṣuḥ utpadyeya tatra tatra naṃ abhūtena abhyākhyānena

[_Mvu_1.45_] abhyācikṣeyaṃ yāvat paramasaṃbodhiprāptaṃ // siyā ti punar mahāmaudgalyāyana evam asya syāt* / anyo’sau tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṣi // na etat evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ mahāmaudgalyāyana tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṣi // siyā ti punaḥ mahāmaudgalyāyana evam asya syāt* / anye te tena kālena tena samayena vasumate mahānagare duve gandhikamahattarakā abhunsuḥ // na khalv etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // yūyaṃ te śāriputra mahāmaudgalyāyana tena kālena tena samayena duve gandhikamahattarakā abhunsu // taṃ yuṣmākaṃ mūlapraṇidhiṃ // siyā ti punar mahāmaudgalyāyana evam asya syāt* / anyā sā tena kālena tena samayena uttiyasya śreṣṭhisya dhītā abhūṣi // . . . . . . . . . . // tenaiṣā tīrthikāṃganā praṇidhānena yatra yatra upapadyāmi tatra tatra abhūtaṃ abhyākhyānaṃ deti yāvat paramasaṃbodhiprāptasya // siyā ti khalu punar mahāmaudglyāyana evam asya syāt* / anyo so tena kālena tena samayena vasumate mahānagare uttiyo nāma śreṣṭhi abhūṣi // na khalv etad evaṃ draṣṭavyaṃ // eṣo’sau mahāmaudgalyāyana śuddhāvāsakāyiko devaputro tena kālena tena samayena vasumate mahānagare uttiyo nāma śreṣṭhi abhūṣi // eteṣāṃ kalpānāṃ śatasahasraṃ smarati dharmaṃ samanusmarati //

_____iti śrīmahāvastu-avadāne abhiyavastuṃ sānugītaṃ samāptaṃ


[_Mvu_1.46_] ito bho mahāmaudgalyāyana aparimitāsaṃkhyeyā kalpā yaṃ mayā bodhāya praṇihitaṃ // aprameyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ pūjitā no cāhaṃ vyākṛto // trīṇi maudgalyāyana puṣpanāmakānāṃ śatāni mayā pūjitāni no cāhaṃ tehi vyākṛto // aprameyā asaṃkheyā kalpā saṃdhāvitā saṃsaritā aprameyā ca saṃbuddhā pūjitā no cāhaṃ tehi vyākṛto //
___catasraḥ iha mahāmaudgalyāyana bodhisatvacaryāḥ // katamāś catasraḥ // tadyathā prakṛticaryā praṇidhānacaryā anulomacaryā anivartanacaryā //
___katamā ca mahāmaudgalyāyana prakṛticaryā // iha mahāmaudgalyāyana bodhisatvaprakṛtir evaṃ // bhavanti mātṛjñāḥ pitṛjñā śrāmaṇyā brāhmaṇyāḥ kulajyeṣṭhāpacāyakāḥ daśa kuśalāṃ karmapathāṃ samādāya vartante pareṣāṃ ca deśayanti dānāni detha karotha puṇyānīti tiṣṭhantāṃ ca buddhāṃ pūjayanti śrāvakāṃś ca no ca tāvad anuttarāya samyaksaṃbodhaye cittam utpādenti //
pūjayanti prathamaṃ tathāgatāṃ
gauraveṇa mahatā mahāyaśāṃ /

[_Mvu_1.47_] naiva tāva janayanti mānasaṃ
agrapudgalagataṃ narottamā //
pūjayanti vaśibhūtakoṭiyo
purvam eva vaśipāramiṃ gatā /
naiva tāva janayanti mānasaṃ
jñānasāgaratarāya nāyakā //
te ca pratyekabuddhakoṭiyo
pūjayanti paramārthapudgalā /
naiva tāva janayanti mānasaṃ
sarvadharmavidutāya paṇḍitā //
iyaṃ mahāmaudgalyāyana prakṛticaryā //
___katamā ca mahāmaudgalyāyana praṇidhicaryā // ito mahāmaudgalyāyana aparimitā asaṃkhyeyā kalpā yaṃ śākyamunir nāma tathāgato’rhaṃ samyaksaṃbuddho loke udapādi vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // śākyamunisya khalu punaḥ mahāmaudgalyāyana kapilavastuṃ nāma nagaraṃ vistareṇa // tadāhaṃ śreṣṭhi abhūṣi // yvāgūpānaṃ kṛtvā bodhāye praṇihitaṃ //
te yadā vipulapuṇyasaṃcayā
bhonti bhāvitaśarīramānasā /

[_Mvu_1.48_] te upetya vararūpadhāriṇo
bodhaye upajanenti mānasaṃ //
yaṃ mayā kuśalam arjitaṃ purā
tena me bhavatu sarvadarśitā /
mā ca me praṇidhī avasīdatu
yo yam eṣa praṇidhiḥ pravartatu //
yo mamaṃ kuśalamūlasaṃcayo
so mahā bhavatu sarvaprāṇihi /
yac ca karma aśubhaṃ kṛtaṃ mamā
taṃ mamaiva kaṭukaṃ phalaṃ bhavet //
evaṃ ahaṃ lokam imaṃ careyaṃ
yathā ayaṃ carati asaṃgamānaso /
cakraṃ pravarteya ananyasādṛśaṃ
susatkṛtaṃ devamanuṣyapūjitaṃ //
yvāgūpānaṃ prathamaṃ adāsi lokottarasya buddhasya śākyamunino bhagavato kalpasmiṃ ito asaṃkhyeye // prathamā praṇidhi tadā āsi //
___ito mahāmaudgalyāyana aparimite asaṃkhyeye kalpe samitāvir nāma tathāgato’rhaṃ samyaksaṃbuddho loke udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ

[_Mvu_1.49_] śāstā devānāṃ ca manuṣyāṇāṃ ca // tena khalu punaḥ samayena bodhisatvo rājā abhūṣi cakravartī cāturdvīpo vijitāvī saptaratnasamanvāgato dhārmiko dharmarājā daśakuśalakarmapathasamādāyavartī // imāni sapta ratnāni abhunsuḥ tadyathā idaṃ cakraratnaṃ hastiratnam aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ pūrṇaṃ cāsya putrasahasraṃ abhūṣi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ // so imāni catvāri dvīpāni sayyathidaṃ jambudvīpaṃ pūrvavidehaṃ aparagodānīyaṃ uttarakuruṃ sāgaragiriparyantām akhilām akaṇṭhakām adaṇḍenāśastreṇānutpīḍenādaṇḍena dharmeṇemāṃ pṛthivīm abhijitvā adhyāvasati // atha khalu mahāmaudgalyāyana rājā cakravartī samitāvisya samyaksaṃbuddhasya saśrāvakasaṃghasya sarveṇa pratyupasthito abhūṣi cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi saptaratnamayaṃ ca prāsādaṃ kārayesi suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāyāḥ caturaśītihi stambhasahasrehi ekamekam ca stambhaṃ ābaddhahiraṇyakoṭihi nirmito upārdhasya / caturaśīti kūṭāgārasahasrāṇi kārayesi citrāṇi darśanīyāni saptānāṃ ratnānāṃ tadyathā suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāye // tāvallakṣaṇaṃ ca mahāmaudgalyāyana prāsādaṃ kārayitvā rājā cakravartī samitāvisya
samyaksaṃbuddhasya niryātesi evaṃ ca praṇidhesi // aho punar aham anāgatam adhvānaṃ bhaveyaṃ

[_Mvu_1.50_] tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāpīdaṃ bhagavān samitāvir etarahiṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśāveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāyaṃ bhagavān samitāvī samyaksaṃbuddho etarahiṃ evañ ca tīrṇo tārayeyaṃ āśvasto āśvāsayeyaṃ parinirvṛto parinirvāpayeyaṃ / taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya sukhāya hitāya devānāṃ ca manuṣyāṇāṃ ca // evaṃ mahāmaudgalyāyana tathāgatasya ayaṃ praṇidhiḥ //
evaṃ ahaṃ lokam imaṃ careyaṃ
yathā ayaṃ carati asaṃgamānaso /
cakraṃ pravarteya ananyasādṛśo
bhaveyam ahaṃ devamanuṣyapūjito //
___atha khalu samitāvino samyaksaṃbuddhasya etad abhūṣi // kiṃ nu khalu mayi parinirvṛte imehi ca śrāvakehi parinirvṛtehi imasmiṃ dharmākhyāne’ntarahite ito kettakasya nu khalu kālasya buddho bhagavān loke upapadiṣyati // ekasmiṃ kalpe na adrākṣīt* /

[_Mvu_1.51_] dvihi kalpehi na adrākṣīt* / kalpasahasreṇa buddhaṃ loke paśyati // atha khalu mahāmaudgalyāyana samitāvisya samyaksaṃbuddhasya mahatā kāruṇena samanvāgatasya satveṣu mahākāruṇaṃ okrami // paṃca ca buddhakāryāṇi avaśyaṃ kartavyāni // katamāni paṃca // dharmacakraṃ pravartayitavyaṃ mātā vinetavyā pitā vinetavyo bauddhavaineyakā satvā vinetavyā yuvarājā abhiṣiṃcitavyo // eṣo mamātyayena buddho loke bhaviṣyati yathā etarhi ahaṃ tathā eṣa ajito bodhisatvo mamātyayena buddho loke bhaviṣyatīti ajito nāmena maitreyo gotreṇa bandhumāyāṃ rājadhānyāṃ // yaṃ nūnāhaṃ kalpānāṃ śatasahasraṃ tiṣṭhehaṃ // atha khalu samitāvī samyaksaṃbuddho bhikṣūn āmantresi // iha mahyaṃ rahogatasya ekasya pratisaṃlīnasya ayam evarūpo cetaso parivitarko udapādi // kiṃ nu khalu mayi parinirvṛte imehi ca śrāvakasaṃghehi parinirvṛtehi imasmiṃ dharmākhyāne antarhite ito kettakasya nu kālasya buddho loke upapadiṣyati // ekasmiṃ kalpe na adrākṣīt* // dvīhi kalpehi na adrākṣīt // trīhi kalpehi na adrākṣīt // kalpaśatasahasreṇa buddhaṃ loke paśyāmi // paṃca me buddhakāryāṇi avaśyaṃ kartavyāni yo ca so satvo yuvarājābhiṣiṃcitavyaḥ so dīrghāyukehi devehi upapanno // yaṃ nūnāhaṃ kalpānāṃ śatasahasraṃ sthātum icchāmy ahaṃ icchatha bhikṣavo kalpānāṃ śatasahasraṃ sthātuṃ ko vā mayā sārdhaṃ

[_Mvu_1.52_] sthāsyati // tatra mahāmaudgalyāyana caturaśītihi bhikṣuśatasahasrehi so loko udgṛhīto sarvehi balavaśībhāvaprāptehi // vayaṃ bhagavaṃ sthāsyāmaḥ vayaṃ sugata sthāsyāmaḥ // atha khalu samitāvī samyaksaṃbuddho te ca śrāvakā ciraṃ dīrgham adhvānaṃ tiṣṭhensuḥ // saṃvartakālasamaye manuṣyā kālagatā ābhāsvare devanikāye upapadyanti rājāpi kālagato ābhāsvare devanikāye upapadyati bhagavān bhikṣusaṃghena sārdhaṃ ābhāsvaraṃ devanikāyaṃ gacchati // vivartanīyakālasamaye saṃsthite lokasanniveśe satvā āyuḥkṣayāya ābhāsvarād devanikāyato cyavitvā icchatvam āgacchanti // bodhisatvo pi ābhāsvarād devanikāyā cyavitvā icchatvam āgatvā rājā bhavati cakravartī cāturdvīpo vijitāvī yāva imāni catvāri mahādvīpāni dharmeṇaiva abhinirjinitvā adhyāvasati // yadā manuṣyā parimitāyuṣkā bhavanti jarāvyādhimaraṇā ca prajñāyanti tadā bhagavān samitāvī saśrāvakasaṃgho jambudvīpam āgacchati // āgatvā satvānāṃ dharmaṃ deśayati // tathaiva rājā cakravartī samitāvisya samyaksaṃbuddhasya sarveṇa pratyupasthito cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi // saptaratnamayaṃ prāsādaṃ tādṛśam eva kārāpayitvā bhagavataḥ samyaksaṃbuddhasya niryātesi // etena upāyena kalpaśatasahasraṃ samitāvī samyaksaṃbuddho sthito saśrāvakasaṃgho kalpaśatasahasraṃ bodhisatvena upasthito sarvatra ca kalpe saptaratnamayaṃ prāsādaṃ tādṛśam eva kārāpayitvā niryātesi samitāvisya

[_Mvu_1.53_] samyaksaṃbuddhasya // anuttarāṃ samyaksaṃbodhiṃ prārthayamāno prāsādaśatasahasraṃ ratnamayaṃ ahaṃ cakravartī santo samitāvino adāsi // kalpasmiṃ ito asaṃkhyeye
so taṃ dānaṃ datvā praṇidhesi lokanāyako asyāṃ /
devamanuṣyācāryo āryaṃ dharmaṃ prakāśeyyaṃ //
evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya /
evaṃ ca bahuṃ satvaṃ ārye dharme niveśeyyaṃ //
evaṃ ca me śruṇensuḥ devamanuṣyā subhāṣitaṃ vākyaṃ /
evaṃ ca dharmacakraṃ pravartaye bahujanahitāya //
dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ/
ucchreyaṃ dharmaketum āryaṃ śaṃkhaṃ prapūreyaṃ //
kṛcchrāpanne loke jātijarāpīḍite maraṇadharme /
bhavacakṣuke apāyā prajñāskandhaṃ niveśeyaṃ //
saṃjīve kālasūtre saṃghāte raurave avīcismiṃ /
ṣaṭsu gatīṣu vikīrṇāṃ bhavasaṃsārāt pramoceyaṃ //
narake pakvavipakvāṃ apāyaprapīḍitāṃ maraṇadharmāṃ /
alpasukhaduḥkhabahulāṃ bhavasaṃsārāt pramoceyaṃ //
[_Mvu_1.54_] arthaṃ careyaṃ loke devamanuṣyāṇāṃ deśiya dharmaṃ /
evaṃ vineya satvāṃ yathā ayaṃ lokapradyoto //
___dvitīyo praṇidhi tadāsi // aśītiṃ candanavimānāni adāsi lokottarasya buddhasya guruṇo // ahaṃ bhagavān asyāṃ ito asaṃkhyeye // tṛtīyo praṇidhiḥ tadāsīt* // saptaratanamayānāṃ guhānāṃ aśīti sahasrāṇi arko rājā adāsi parvatanāmasya // caturthī tadā praṇidhiḥ āsīt* // ṣaṭ varṣāṇi carati anityasaṃjñānimittakāmehi ratanendreṇānuśāsito // paṃcamā praṇidhiḥ tadā āsīt* //
_____iti śrīmahāvastu-avadāne bahubuddhasūtraṃ samāptaṃ

evaṃ mayā śrutamekasmiṃ samaye bhagavāṃ rājagṛhe viharati sma gṛdhrakūṭe parvate // atha khalv āyuṣmān mahāmaudgalyāyano kālyam eva nivāsayitvā pātracīvaram ādāya rājagṛhaṃ nagaraṃ piṇḍāya prakrami // atha khalv āyuṣmato mahāmaudgalyāyanasya aciraprakrāntasyaitat abhavat* // atiprāgas tāvad etarahiṃ rājagṛhaṃ nagaraṃ piṇḍāya carituṃ / yaṃ nūnāhaṃ yena śuddhāvāsaṃ devanikāyaṃ tenopasaṃkrameyaṃ // athāyuṣmān mahāmaudgalyāyanaḥ tadyathāpi

[_Mvu_1.55_] nāma balavān puruṣaḥ saṃmiṃjitaṃ bāhuṃ prasārayet prasāritaṃ ca bāhuṃ saṃmiṃjayet* ekakṣaṇena padavītihāreṇa rājagṛhād vaihāyasam abhyudgamya śuddhāvāsadevanikāye pratyasthāt* // adrākṣīt śuddhāvāsakāyikā devaputrā āyuṣmantaṃ mahāmaudgalyāyanaṃ dūrata evāgacchantaṃ // dṛṣṭvā ca punar yenāyuṣmān mahāmaudgalyāyanas tenopasaṃkramitvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekānte asthāsi // ekānte sthitvā ca te saṃbahulā śuddhāvāsakāyikā devaputrā āyuṣmantaṃ mahāmaudgalyāyanaṃ gāthābhiḥ adhyabhāṣasi //
kalpāna śatasahasraṃ saṃdhāvitvāna bodhiparipākaṃ /
sucirasi anantaratano buddho lokasmiṃ upapanno //
___itthaṃ vaditvāna te saṃbahulā śuddhāvāsakāyikā devaputrā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā ekānte asthāsi // ekānte sthitvā antarhitā // atha khalv āyuṣmato mahāmaudgalyāyanasyaitat abhavat* // evaṃ durlabhā bodhir yatra hi nāma kalpānāṃ śatasahasreṇa // atha khalv āyuṣmān mahāmaudgalyāyanas tadyathā balavān puruṣaḥ saṃmiñjitāṃ bāhāṃ prasārayet prasāritāṃ vā bāhāṃ saṃmiñjayet* ettakena kṣaṇavītihāreṇa śuddhāvāsato devanikāyāto antarhitaḥ rājagṛhe nagare pratyasthā // athāyuṣmān

[_Mvu_1.56_] mahāmaudgalyāyano rājagṛhe nagare piṇḍāya caritvā paścādbhakto piṇḍapātrapratikrāntaḥ pātracīvaraṃ pratiśāmayitvā pādau prakṣālayitvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdad ekānte niṣaṇṇaś ca punaḥ āyuṣmān mahāmaudgalyāyano bhagavantam etad avocat* // ihāhaṃ bhagavan kālyasyaiva nivāsayitvā pātracīvaram ādāya rājagṛhaṃ mahānagaraṃ piṇḍāya prakrami // tasya me bhagavan* aciraprakrāntasyaitad abhavat* // atriprāgas tāvat etarahi rājagṛhe mahānagare piṇḍāya carituṃ / yaṃ nunāhaṃ yena śuddhāvāsaṃ devanikāyaṃ tenopasaṃkrameyaṃ / ciraṃ me devanikāyaṃ śuddhāvāsaṃ upasaṃkrāntasya // athāhaṃ balavāṃ tadyathā puruṣaḥ saṃmiṃjitāṃ bāhāṃ prasārayeya prasāritāṃ vā bāhāṃ saṃmiṃjayet* ettakena kṣaṇavītihāreṇa rājagṛhād vaihāyasam abhyudgamya śuddhāvāse devanikāye pratyasthāsi // adrākṣīt* me bhagavan saṃbahulāḥ śuddhāvāsakāyikā devaputrā dūrata eva āgacchantaṃ dṛṣṭvā ca punar yenāhaṃ tenopasaṃkramitvā mama pādau śirasā vanditvā ekānte sthānsu // ekāntasthitā saṃbahulā te śuddhāvāsakāyikā devaputrā mama gāthāye adhyabhāṣeran* //
kalpāna śatasaharaṃ saṃdhāvitvāna bodhiparipākaṃ /
sucirasy anantaratano buddho lokasmiṃ upapanno //
itthaṃ vaditvāna te saṃbahulāḥ śuddhāvāsakāyikā devaputrā mama pādau śirasā

[_Mvu_1.57_] vanditvā prakrāmi // tasya me bhagavann etad abhavat* // yāvat duḥkhasamudānīyā anuttarā saṃbodhir yatra hi nāma kalpānāṃ śatasahasreṇa / yaṃ nūnāhaṃ yena bhagavāṃs tenopagamitvā bhagavantam etam arthaṃ paripṛccheyaṃ / yathā me bhagavāṃ vyākariṣyati tathā naṃ dhārayiṣyāmi // iha bhagavāṃ kim āha // evam ukte bhagavān āyuṣmantaṃ mahāmaudgalyāyanam etad avocat* // parīttakaṃ khalu punar mahāmaudgalyāyana śuddhāvāsakāyikānāṃ devaputrāṇāṃ śatasahasran ti // aprameyehi mahāmaudgalyāyana kalpehi asaṃkhyeyehi aprameyehi tathāgatehi arhantehi samyaksaṃbuddhehi kuśalamūlāny avaropitāni āyatisaṃbodhiṃ prārthayamānehi // abhijānāmi khalu punar ahaṃ mahāmaudgalyāyana triṃśad buddhakoṭiyo śākyamunināmadheyānāṃ ye mayā saśrāvakasaṃghāḥ satkṛtā gurukṛtā mānitāḥ pūjitā apacitā rājñā cakravartibhūtena āyatisaṃbodhim abhiprārthayamānena ca me te buddhā bhagavanto vyākarensuḥ // bhaviṣyasi tvam anāgatam adhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // abhijānāmy ahaṃ khalu punar mahāmaudgalyāyana aṣṭa buddhaśatasahasrāṇi dīpaṃkaranāmadheyakānāṃ ye mayā saśrāvakasaṃghāḥ satkṛtā gurukṛtā mānitāḥ pūjitāḥ apacitā cakravartibhūtena āyutiṃ saṃbodhim abhisaṃprārthayamānena ca me te buddhā bhagavanto vyākarensuḥ // yathā prathame parivarte tathā sarvatra kartavyaṃ // bhaviṣyasi tvam anāgatam adhvānaṃ // abhijānāmy

[_Mvu_1.58_] ahaṃ mahāmaudgalyāyana paṃca buddhaśatāni padmottaranāmadheyānāṃ // sarvatra kartavyaṃ / bhaviṣyasi tvam anāgatam adhvānaṃ // abhijānāmy ahaṃ mahāmaudgalyāyana aṣṭa buddhasahasrāṇi pradyotanāmadheyānāṃ // abhijānāmy ahaṃ mahāmaudgalyāyana trayo buddhakoṭīyo puṣpanāmadheyānāṃ // abhijānāmy ahaṃ mahāmaudgalyāyana aṣṭādaśa buddhasahasrāṇi māradhvajanāmadheyānāṃ yatra mayā brahmacaryaṃ cīrṇaṃ āyatiṃ bodhiṃ prārthayamānena ca me te buddhā bhagavanto vyākarensuḥ // abhijānāmy ahaṃ mahāmaudgalyāyana paṃca buddhaśatāni padmottaranāmadheyānāṃ ye mayā saśrāvakasaṃghāḥ satkṛtāḥ // abhijānāmy ahaṃ mahāmaudgalyāyana navati buddhasahasrāṇi kāśyapanāmadheyāni // abhijānāmy ahaṃ mahāmaudgalyāyana paṃcadaśa buddhasahasrāṇi pratāpanāmadheyāni // abhijānāmy ahaṃ mahāmaudgalyāyana dvau buddhasahasrau kauṇḍiṇyanāmadheyau // abhijānāmy ahaṃ mahāmaudgalyāyana caturaśīti pratyekabuddhasahasrāṇi // abhijānāmy ahaṃ mahāmaudgalyāyana samantaguptaṃ nāma tathāgatam arhantaṃ samyaksaṃbuddhaṃ // abhijānāmy ahaṃ mahāmaudgalyāyana buddhasahasraṃ jambudhvajanāmadheyānāṃ // abhijānāmy ahaṃ mahāmaudgalyāyana caturaśīti buddhasahasrāṇi indradhvajanāmadheyānāṃ // abhijānāmy ahaṃ mahāmaudgalyāyana paṃcadaśa buddhasahasrāṇi ādityanāmadheyānāṃ // abhijānāmy ahaṃ mahāmaudgalyāyana dvāṣaṣṭi buddhaśatāni anyonyanāmadheyānāṃ // abhijānāmy ahaṃ mahāmaudgalyāyana caturṣaṣṭi buddhāna

[_Mvu_1.59_] samitāvināmadheyānāṃ // suprabhāso nāma mahāmaudgalyāyana tathāgato’rhaṃ samyaksaṃbuddho yatra maitreyeṇa bodhisatvena prathamaṃ kuśalamūlāny avaropitāni rājñā vairocanena cakravartibhūtena āyatiṃ saṃbodhiṃ prārthayamānena // suprabhāse khalu punar mahāmaudgalyāyana tathāgatabhūte catasraḥ caturaśītikoṭivarṣasahasrāṇi manuṣyāṇām āyuṣaḥ pramāṇam abhūṣi antarā ca uccāvacatā āyuṣaḥ // suprabhāsasya khalu punar mahāmaudgalyāyana tathāgatasyārhataḥ samyaksaṃbuddhasya trayaḥ sannipāta abhūt* // prathamo śrāvakasannipāto ṣaṇṇavati koṭīyo abhūṣi sarveṣāṃ arhantānāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāvimuktānāṃ parikṣīṇabhavasaṃyojanānām anuprāptasvakārthānāṃ // dvitīyo śrāvakasannipāto caturnavati koṭiyo abhūt sarveṣām arhantānāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāvimuktānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ // tṛtīyo śrāvakasannipāto dvānavati koṭiyo abhūṣi sarveṣām arhantānāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāvimuktānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ // atha khalu mahāmaudgalyāyana rājño vairocanasya taṃ bhagavantaṃ suprabhāsaṃ dṛṣṭvā udāraharṣaṃ udāravegaprītiprāmodyaṃ utpadye // so taṃ bhagavantaṃ saśrāvakasaṃghaṃ daśa varṣasahasrāṇi satkaresi

[_Mvu_1.60_] gurukaresi mānesi pūjesi apacāyesi // satkṛtvā gurukṛtvā tāṃ ca samitim anugṛhṇanto taṃ ca śrāvakasaṃgham anugṛhṇanto taṃ ca āyuḥpramāṇam anugṛhtṇanto evaṃ cittam utpādesi // aho punar ahaṃ bhaveyam anāgate’dhvani tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāyaṃ bhagavān suprabhāso etarahi // evaṃ sarvākārasaṃpannaṃ sarvākārapratipūraṃ dharmaṃ deśeyaṃ yathāpīha bhagavān suprabhāso etarahi // evaṃ samagraṃ śrāvakasaṃghaṃ parihareyaṃ yathāpi bhagavān suprabhāso etarahi // evaṃ ca me devāś ca manuṣyāś ca śrotavyaṃ śraddhātavyaṃ manyensuḥ yathāpīdaṃ bhagavato suprabhāsasya etarahiṃ / taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // evaṃ cāha mahāmaudgalyāyana ato ca bhūyo anyaṃ // caturacatvāriṃśatkalpasaṃprasthitasya khalu punar mahāmaudgalyāyana maitreyasya bodhisatvasya paścā tāye bodhaye cittam utpāditaṃ // aparājitadhvajo nāma mahāmaudgalyāyana tathāgato’rhaṃ samyaksaṃbuddho yo maye saśrāvakasaṃgho varṣasahasraṃ satkṛto gurukṛto mānito pūjito pacito rājñā dṛḍhadhanunā cakravartibhūtena āyatiṃ saṃbodhiṃ prārthayamānena mahantehi ca paṃcehi

[_Mvu_1.61_] duṣyayugaśatehi abhicchādito // parinirvṛtasya ca stūpaṃ kāritaṃ yojanam uccatvena yojanam abhiniveśena // eṣā ca mahāmaudgalyāyana praṇidhi satatasamitā abhūṣi // yasmiṃ samaye satvā bhavensuḥ alenā atrāṇā aśaraṇā aparāyaṇā utsadalolā utsadadoṣā utsadamohā akuśalān dharmā samādāya vartensuḥ yobhūyena ca apāyapratipūrakā bhavensu tasmiṃ kāle tasmiṃ samaye aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyehaṃ // taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // duṣkarakārakā mahāmaudgalyāyana tathāgatārhanto samyaksaṃbuddhā lokasyārthaṃ caryāṃ caranti // idam avocad bhagavān āttamano āyuṣmān mahāmaudgalyāyano bhagavato bhāṣitam abhyanandat* //
śākyamunināmakānām upasthitās triṃśa koṭiyo jinānāṃ /
aṣṭaśatasahasrāṇi dīpaṃkaranāmadheyānāṃ //
ṣaṣṭiṃ ca sahasrāṇi pradyotanāmadheyānāṃ . . . . . /
tatha puṣpanāmakānāṃ trayo koṭiyo vādisiṃhānāṃ //
aṣṭādaśa sahasrāṇi māradhvajanāmakānāṃ sugatānāṃ /
yatra care brahmacaryaṃ sarvajñatām abhilāṣāya //
pūjayi paṃca śatāni padmottaranāmakānāṃ sugatānāṃ /
[_Mvu_1.62_] kauṇḍiṇyanāmakānām aparāṇi dvi sahasrāṇi //
aparimitāsaṃkhyeyā pratyekajināna koṭinayutāṃ ca /
pūjayi buddhasahasraṃ jambudhvajanāmadheyānāṃ //
caturaśīti sahasrāṇi indradhvajanāmakānāṃ sugatānāṃ /
navatiṃ ca sahasrāṇi kāśyapasahanāmadheyānāṃ //
paṃcadaśa buddhasahasrāṇi pratāpanāmakānāṃ sugatānāṃ/
paṃcadaśa ca sahasrāṇi ādityanāmadheyānāṃ //
dvāṣaṣṭiṃ ca śatāni sugatānāṃ anyonyanāmadheyānāṃ /
catuṣaṣṭiṃ ca sahasrāṇi samitāvīnāmadheyānāṃ //
ete ca kolitaśirī anye ca daśabalā aparimāṇā /
sarve anityatāya samitā lokapradyotā //
yāni ca balāni kolita teṣāṃ mahāpuruṣalakṣavarāṇāṃ /
sarve anityatāya kālaṃ na upenti saṃkhyāṃ ca //
jñātvānānityabalaṃ sudāruṇaṃ satkṛtasya anantaraṃ /
vīryārambho yojito anityabalasya vighātāya //
ito maudgalyāyana aparimite asaṃkhyeye kalpe ratno nāma samyaksaṃbuddho abhūṣi tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // ahaṃ tadā rājā cakravarti abhūṣi // tato mayaitasya bhagavato ratanavato caturaśīti kūṭāgārasahasrāṇi kāritāni citrāṇi

[_Mvu_1.63_] darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāyāḥ // tāni mayā tasya bhagavato niryātetvā bodhāya anupraṇihitaṃ // na tāvat buddhā bhagavanto parinirvāyanti yāvad yuvarājā anabhiṣikto bhavati / eṣo mama anantaraṃ buddho loke bhaviṣyati / yathaitarhi mayā maitreyo vyākṛto eṣo mamānantaraṃ buddho bhaviṣyatīti // so bhagavāṃ caturaśītihi śrāvakasahasrehi sārdhaṃ caturaśītisaṃvartavivartasthito saṃvartamāne loke bhagavāñ caturaśītihi śrāvakasahasrehi sārdhaṃ ābhāsvaraṃ devanikāyaṃ gacchati vivartamāne loke ihāgacchati iha dharmaṃ deśayati / ahaṃ bhūyo rājā cakravartī bhavāmi / caturaśītikūṭāgārasahasrāṇi kārāpayitvā bhagavato ratanavato niryātemi // iyaṃ mahāmaudgalyāyana praṇidhicaryā //
___katamā ca anulomacaryā // iha mahāmaudgalyāyana bodhisatvo mahāsatvo bodhāya anulomatāye sthito bhavati // iyaṃ mahāmaudgalyāyana . . . . .
___ . . . . . . . avivartacaryā // vivartanti saṃsaranti vivartacaryā // avaivartiyā bodhāya bhavanti avivartacaryā //

_____atra daśabhūmiko kartavyo dīpaṃkaravastu ca //

nāmo’stu buddhānāṃ namo’rhatāṃ // daśabhūmikasyādi

_____vatte apratima dharmadarśanaṃ

[_Mvu_1.64_] na ekakalpaśatasaṃcitātmanāṃ /
bhūmayo daśa jināna śrīmatāṃ
yair vikurviṣu sadā paṇḍitā //
mānadarpamadamohamocitā
sarvaśaḥ samiyamārdavānvitā /
gauravaṃ janiya sarvadarśiṣu
śrūyatāṃ jinavarasya śāsanaṃ //
nirvṛte kanakarāśīsannibhe
śākyanandijanane tathāgate /
kaṃpi medini saśailakānanā
sāgarāṃbaradharā saparvatā //
kampitaṃ paramaromaharṣaṇaṃ
bhūmikaṃpam anudṛśya dāruṇaṃ /
kāśyapo dhūtaguṇāgrapārago
cittam abhyupagataḥ tadā abhūt* //
kiṃ nu adya dharaṇī saparvatā
sāgarāmbaradharā vasundharā /
kampate paramadāruṇasvaraṃ
nūnaṃ nirvṛtiṃ gataḥ tathāgataḥ //
so ca divyanayanas tathāgataṃ
devakinnaravarehi vanditaṃ

[_Mvu_1.65_] dṛśya sarvabhavabandhanāntakaṃ
nirvṛtaṃ yamakaśāla-antare //
na khalu me samucitaṃ tathāgataṃ
ṛddhiye samanugantu gautamaṃ /
padbhir eva vadatāṃ varaṃ muniṃ
draṣṭum apratimaṃ pravrajāmy ahaṃ //
so ca matva tvaramāṇo sūrī
kāśyapo mathitamānaso bhikṣuḥ /
bhikṣubhiḥ bahubhiḥ uttamo pari-
nirvṛtabhuvam anupūrvam āgami //
tasya ca praṇidhir āsi uttamā
kāśyapasya jinapādavandane /
tau . . . . . caraṇau mahāmune
mūrdhinā upanipīḍya vandituṃ //
saṃgṛhyolkāṃ vipulāṃ atha catasro
mallakā upagatā balavantaḥ /
vījitāṃ paramamallavinītāṃ
dagdhaḍalkāṃ abhiprāṇamayensuḥ //–Lies: dagdha-ulkāṃ
taiś citām abhimukhaṃ upanītā
taiḥ parākramabalai rathaśūraiḥ /

[_Mvu_1.66_] nirvṛtā ca . . . sā samakālaṃ
prāpya vāripariṣekam ivolkā //
saṃśayaṃ vimatimadhyam upetya
mallā divyanayanaṃ aniruddhaṃ /
gauravā nataśirā suvinītā
praśnam* . . . idaṃ paripṛcche //
ko nu hetur iha pratyayo ca ko
yen' imā jinasutā upanītā /
nirvṛtiṃ upagatā sahasolkā
brūhi kāraṇam ihārya yathāvat* //
devatā khalu prasannā kāśyape
tasya eṣa khalu ṛddhibhāvanā /
naiva tāva jvalano jvaliṣyati
yāva nāgato agrapāragaḥ //
tasya caiṣa praṇidhiḥ samṛdhyati
kāśyapasya dhutadharmadhāriṇaḥ /
tau kramau daśabalasya śrīmataḥ
vandituṃ hi śirasā mahāmune //
so ca bhikṣugaṇasaṃpuraskṛtaḥ
kāśyapo dhutarajo jinātmajaḥ /
prāṃjalī jinacitām upāgato
gauravā praṇataśīrṣamānasaḥ //

[_Mvu_1.67_] dṛśya taṃ pravararūpadhāriṇaṃ
kāṣṭhasaṃcayagataṃ tathāgataṃ /
dhig bhavān iti girām udīrayī
darśitaprakṛtibhāvalakṣaṇāṃ //
ko nu so bhavam upetya prāṇako
yo na mṛtyuvaśam āgamiṣyati /
yatr' ayaṃ jvalanakāṃcanopamo
nirvṛto śikhir ivendhanaṃ vinā //
kṛtva aṃjalipuṭaṃ mahāyaśo
pādato jinavarasya kāśyapo /
mūrdhinā nipatito maharṣiṇo
paścimaṃ idaṃ namasyate mune //
tau ca cakravaralakṣitau kramau
devadānavavarehi vanditau /
niḥsṛtau tatha vidārya tāṃ citāṃ
devayakṣabhujagānubhāvitau //
tau kramau śirasi sannipātiya
pāṇibhiḥ samanugṛhya cā mune /
ālape śrutidharaṃ maharṣiṇaṃ
antikāvacaraḥ kāśyapas tadā //

[_Mvu_1.68_] kiṃ tv imau śrutidhara kramau mune
dhyāmatām upagatau na suprabhau /
brūhi kāraṇam aśeṣam āhvaya
yen' imau na nayanābhinandinau //
etaṃ śrutva śrutasaṃcayaṃdharo
kāśyapaṃ idam uvāca paṇḍito /
aśruvegaduṣitā va śocatāṃ
roditehi mathitā h' imau kramau //
ten' imau kramavarau mahāmuneḥ
rodanena janatābhipīḍitau /
no vibhānti munino yathā purā
evam etad anupaśya suvrata //
so nipatya śirasā punaḥ punaḥ
tau kramau pravaracakralakṣaṇau /
karatalehi abhipīḍayet mune
śāstu gauravaparāya buddhiye //
vanditau ca dhutadharmadhāriṇā
tau kramau guṇadhareṇa śāstuno /
lokanāthacitakāṣṭha tejasā
vāyuvegavidhutena dīpyati //

[_Mvu_1.69_] dahyamāne jinacandraśarīre
paṃca tāni vaśibhūtaśatāni /
mantrayanti sahitā samupetya
nirvṛtīsamayakāle saṃgītiṃ //
nirvṛto pravaralakṣaṇadhārī
yo nu śāstu sasurāsuranetā /
ko guṇo iha ciraṃ parivāse
vayam api adya vijahāmatha dehaṃ //
sarvathā supariniṣṭhitakāryāḥ
prāpya acyutam aśokam anantaṃ /
sarvabhāvabhavavītigatā sma
eṣa nirvṛtim upema ihaiva //
evam ukte dhutadharmaviśuddho
kāśyapo’bravi tadā vaśibhūtāṃ /
na khu bhavadbhiḥ anupādi vimukti
nirvṛtī samanugamya ihaiva //
tīrthikā ca bahidhānugatāś ca
kreyur apratimaśāsanadoṣaṃ /
dhūmakālikam iti śramaṇasya
etat eva ca tu rakṣaṇīyaṃ no //
lokanātha bahavo narasiṃhā

[_Mvu_1.70_] ye c' anāgata mahāmatiśūrā /
te hi no upapadeyur udagrā
yadi na saṃkaliye śāsanaṃ śāstuḥ //
tena apratihatāḥ susamagrāḥ
gāyathā sugataśāsanam agryaṃ /
yathā idaṃ suparigīta yathārthaṃ
cirataraṃ naramarūṣu viroce //
evam astu iti te vaśibhūtā
kāśyapasya vacanaṃ pratipūjya /
cittam apy upagatā kva idānīṃ
deśi dharmadharasaṃgaṇanā syāt* //
ramyakānanavane susamṛddhe
māgadhasya magadhādhipatisya /
puravare bhavatu rājagṛhasmiṃ
saptaparṇa-abhidhānaguhāyāṃ //
parvatasya vaihāyavarasya
uttarasmi tīre varapārśve /
vividhapādape śilātalabhūmeḥ
bhāge yaṃ bhavatu dharmasamāsyā //
te ca ṛddhivaśibhāvabalasthā

[_Mvu_1.71_] udgatāḥ khagapathe jinaputrā /
tatkṣaṇāntara . . . . . prapalānā
mānasaṃ saro yathā haṃsayūtho //
te pratiṣṭhitā nagāgravarasya
pārśve tat vanam upetya niṣaṇṇā /
śāsane ca sugatasya sugīte
devadundubhigaṇāni nadensuḥ //
te ca dundubhina nādaṃ nadantaṃ
śrutva śāsanakarā sugatasya /
bhūmikampam anudṛśya ca ghoraṃ
kāśyapaṃ dhutarajaṃ idam ūcuḥ //
kin tu bhoḥ dhutadharā samakaṃpi
medinī sasaritā sasamudrā /
devadundubhiravāś ca manojñā
divyamālyavikiraṇaṃ ca bhavanti //
tān uvāca dhutadharmasamaṃgī
kāśyapo jinasutāṃ vaśibhūtāṃ /
ete sannipatitā marusaṃghā
śrutva śāsanavaraṃ susamagryaṃ //
te samagravaralakṣaṇadhārī
gauravāt pramuditā marusaṃghāḥ /
pūjāṃ apratimakasya karonti

[_Mvu_1.72_] śāsanaṃ śṛṇuyu sarvasamagryaṃ //
so hi’nekabhavakalpaśatehi
hitasukhāya naradevagaṇānāṃ /
evam abhyupagato cirarātraṃ
mokṣayiṣye’haṃ prajāḥ parimuktaḥ //
so labhitva paramārtham aśokaṃ
sarvabhāvabhavaduḥkhanirodhaṃ /
kāśipuryāṃ naradevahitārthaṃ
vartayiṣyi varacakram adbhutaṃ //
paṃcakehi saha tehi munīhi
marugaṇāṃ vinayavādināṃ varo /
satvakoṭinayutāni nāyako
jātijanmamaraṇāt samuddhare //
so vimokṣayi bhavābhinandino
toṣayaṃ naramarū narasiṃho /
mathiya sarvaparavādi sāṃprataṃ
nirvṛto tu bhagavāṃ nirapekṣo //
eta śrutva vacanaṃ manoramaṃ
kāśyapasya dhutadharmadhāriṇo /
devasaṃghā muditā nabhe sthitā
vyāharanti vacanaṃ manoramaṃ //
sādhu sādhu dhutadharmakovidā

[_Mvu_1.73_] śāstu śāsanakarā ananyathā /
bhāṣase guṇam anantabuddhino
jetavane naramarū sutoṣitā //
so hi devamanujāna uttamo
so hi agrapuruṣo mahāmuniḥ /
so hi niḥśaraṇam uttamaṃ prabhuḥ
dṛṣṭadarśano hitāya prāṇināṃ //
tena skandhā taḍibudbudopamā
phenapiṇḍakam iva prabhāsvaraṃ /
deśitā daśabalena jānatā
yasy' iyaṃ guṇakathā pravartate //
kṛṣṇasarpaśirasannibhās tathā
kāma agrapuruṣeṇa deśitā /
śastrarucchaviṣakumbhasannibhā
yasy' iyaṃ guṇakathā pravartate //
tena dṛṣṭam acalaṃ paraṃ sukhaṃ
dṛṣṭibhiḥ paramasādhudṛṣṭibhiḥ /
taṃ amatsaravatā prakāśitaṃ
saṃvibhāgarucinā yad ad bhutaṃ //
udgate dinakare yathā kimi

[_Mvu_1.74_] niṣprabho bhavati no ca bhrājati /
udgate jinadivākare tathā
niṣprabhā paragaṇī asaṃyatā //
ṛddhipādabalapāramiṃ gato
īśvaro jinabalena cakṣumāṃ /
locanaṃ bhagavatasya paśyatha
nirvṛto kanakabimbasannibho //
dhig bhavāṃ sarada-abhrasannibhā
vālikānagararūpasannibhā /
yatra nāma kuśalāna saṃcayo
nirvṛto paramabuddhisāgaro //
hetukāraṇaśatehi nāyako
nardate puruṣasiṃhanarditaṃ /
bhavam ananyamaraṇaṃ nirīkṣya
tasya uktam antaraṃ na vidyate //
divyapuṣpavaramaṇḍitaṃ nabhaṃ
śobhate sugatavarṇabhāṣaṇe /
divyacandanarasānuvāsitaṃ
śobhate amṛtagandhikaṃ nabham iti //
atha khalv āyuṣmān mahāmaudgalyāyano āyuṣmantaṃ mahākāśyapam āmantrayati // vyavasthāpaya jinaputra vaśibhūtā ye pariṣāyāṃ saṃśayagatāni mānasāni vijāneyur iti //

[_Mvu_1.75_] athāniruddhaṃ upāliṃ ca sthaviraṃ ca alakuṇḍalabhaṭṭiyaṃ sundaranandaṃ ca kāśyapa uvāca //
avaloketha jinātmajāś cittāni yā pariṣāyāṃ /
saṃśayaṃ ca paripṛcchatha yasya yatra tathā bhaved iti //
sādhū ti te pratiśrutvā jinaśāstraviśāradāḥ /
paśyanti paracittāni kare vāmalakaṃ yathā //
pralambabāhuṃ vaśibhūtaṃ kāśyapo idam abravīt* /
gṛdhrakūṭasya śikhare nirmiṇe vasudhāṃ laghuṃ //
aṣṭādaśa sahasrāṇi pariṣāyāṃ samāgatā /
yathā sarvābhijāneyā ṛddhiṃ saṃjanayā tathā //
vicintacūtaṃ vaśibhūtaṃ kāśyapa idam abravīt* /
gaṃgodakamayā meghā nirmiṇe gagane laghuṃ //
vividhagandhapuṣpāś ca upavāyantu sarvataḥ /
mānuṣāṇām āmagandhā ca śīghram antarahāpaya //
haryakṣaṃ nāma vaśibhūtaṃ kāśyapa idam abravīt* /
tathā utpādaya śīghraṃ samādhiṃ sugatātmaja /
yathā gṛhīṇāṃ dravyāṇi na gaccheyuḥ parāṃ gatiṃ //
varuṇaṃ nāma vaśibhūtaṃ kāśyapo idam abravīt* /
aratidaṃśamaśakā manuṣyāṇāṃ nivartaye //

[_Mvu_1.76_] ajakarṇaṃ vaśibhūtaṃ kāsyapo idam abravīt* /
kṣudhāṃ pipāsāṃ vyādhiṃ ca manuṣyāṇāṃ nivartaya //
sādhū ti te pratiśrutvā kāśyapasya jinātmajāḥ /
yathājñaptāni sthānāni yathoktaṃ parijāgriṣu //

tataḥ kāśyapasthaviraḥ kātyāyanam uvāca sa /
samudīraya mahātmanāṃ caritaṃ dharmarājināṃ //
evam ukte mahāprājño kātyāyanakulodgataḥ /
uvāca caryā buddhānāṃ kāśyapasya anupṛcchataḥ //
śruyatāṃ bho jinasutā buddhānāṃ sarvadarśināṃ /
caryā caraṇaśuddhānāṃ yathāvat anupūrvaśaḥ //
daśa khalu bho jinaputrā bodhisatvāna bhūmayo /
. . . . . . . . . bhavanti katamā daśa //
durāroheti prathamā bhūmī samupadiśyate /
dvitīyā baddhamānā nāma tṛtīyā puṣpamaṇḍitā //
caturthī rucirā nāma paṃcamī cittavistarā /
ṣaṣṭī rūpavatī nāma saptamī durjayā smṛtā //
aṣṭamā janmanideśo navamī yauvarājyato /
daśamī tv abhiṣekāto iti etā daśa bhūmayaḥ //

[_Mvu_1.77_] evam ukte tu gāthābhiḥ kāśyapo’bravi paṇḍitaḥ /
kātyāyanam ato’tyarthaṃ vākyam apratimaṃ idaṃ //
bhūmīnāṃ pariṇāmāni yathāvat anukīrtaya /
yathā ca te vivartante saṃsaranto mahāyaśā //
yathā cāpi saṃvartante sattvasārāḥ tathā vade /
yathaivādhyāśayā teṣāṃ bhavanti tāṃ udāhare //
yathā ca parikalpenti satvā satvasamanvitā /
yathā ca denti dānāni tat sarvam anukīrtaye //
tathā ca dṛṣṭvā saṃbuddhā bhāṣanto ca manojanaṃ /
saṃjñotpādaṃ tathā brūhi kāśyapo idam abravīt* //
idaṃ te vacanaṃ śrutvā vaśibhūtā upasthitā /
gauraveṇa mahāsatvā saṃbuddhānāṃ mahātmanāṃ //
evam ukte kātyāyano kāśyapam uvāca // na khalu bho jinaputra śakyaṃ bodhisatvānāṃ bhūmīḥ pramātuṃ ettakakalpā vā anantā bhavanti / sarvaṃ saṃsāro bodhisatvānāṃ khaṇḍasaṃjñayā bhūmir iti parikalpitaṃ tena bhūmir iti smṛtā // evam ukte āyuṣmān ānanda āyuṣmantaṃ kātyāyanam uvāca // yadi bho jinaputra ekā bhūmi aprameyā

[_Mvu_1.78_] katham idānīṃ pariśeṣāṇāṃ bhūmīnāṃ grahaṇaṃ bhaviṣyati iti // evam ukte āyuṣmān kātyāyano āyuṣmantam ānandaṃ gāthābhir adhyabhāṣe //
kalpo yathā aparimitaḥ prakāśitaḥ
prajānatā avitathavādinā svayaṃ /
kalpeṣu ca bhavati bahūsu deśanā
idaṃ nu bho puruṣavarasya śāsanaṃ //
bhūmis tathā aparimitā prajānatā
prakāśitā svayam anivṛttabuddhinā /
pravartate tatha pariśeṣabhūmiṣu
sāmānyasaṃketānāṃ nirūpaṇaṃ //
prathamāyāṃ bho jinaputra bhūmau vartamānā bodhisatvā pṛthagjanā iti prāptaphalā bhavanti iti dakṣiṇīyāḥ ca lokānāṃ virocenti bhavanti cātra
tyāgena tyāgasampannā bodhisatvā mahāyaśāḥ /
lokāṃ ca abhirocante candrabhānur iva aṃśumāṃ //
prathamāyāṃ bhūmau bodhisatvānāṃ vartamānānām aṣṭa samudācārā bhavanti // katame aṣṭa // tadyathā tyāgaḥ karuṇā aparikhedaḥ amāno sarvaśāstrādhyayitā vikramaṃ lokānujñā dhṛtir iti // bhavanti cātra

[_Mvu_1.79_] te saṃvibhāgarucayaḥ karuṇāyamānā
duḥkhasaṃhatī bhagavatāṃ madhurasvarāṇāṃ /
vacanaiḥ guṇaiś ca paritoṣam upenti dhīrāḥ
evaṃ caranti dharaṇī prathamāye satvā //
śāstrāṇi yāni prasaranti asārakāni
etā vicārya janatā anurāgabuddhī /
niṣkramya taṃ tṛṇasamaṃ ca vicārya lokaṃ
tīvrāṃ vedenti vedanā kuśalaṃ cinonti //
ekena kāraṇena bodhisatvā vivartanti dvitīyāyāṃ bhūmau // katamena ekena // bhaveṣu āsvādasaṃjñino bhavanti // dvihi kāraṇehi bodhisatvā vivartanti dvitīyāyāṃ bhūmau // katamehi dvihi // kāmaguṇehi abhilāṣinaś ca bhavanti kuśīdāś ca // punas trībhir ākārair bodhisatvā dvitīyāyāṃ bhūmau vivartanti // katamehi trīhi // spṛhālavaś ca bhavanti uttrāsabahulā durbalādhyāśayāś ca // ṣaḍbhir ākāraiḥ bodhisatvā prathamāyāṃ bhūmau sthitā dvitīyāyāṃ bhūmau vivartanti // katamaiḥ ṣaḍbhiḥ // na ca anityasaṃjñābahulā viharanti / āghātabahulāś ca bhavanti / dṛdhavairāś ca bhavanti / styānamiddhabahulāś ca bhavanti / lokakāryaparāyaṇāś ca bhavanti // ye bho jinaputra

[_Mvu_1.80_] bodhisatvā vivartensu vivartanti vivartiṣyanti sarve te imehi dvādaśabhir ākārair vivartensu vivartanti vivartiṣyanti nāto bhūya iti //
___evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // ime bho jinaputra bodhisatvā vivartiyāś ca avivartiyāś ca ye prathamaṃ cittam utpādayanti samyaksaṃbuddhā bhavema iti kettakaṃ puṇyaṃ prasavanta iti // evam ukte āyuṣmān kātyāyana āyuṣmantaṃ mahākāṣyapam uvāca // paśya bho jinaputra yo dadyā jambudvīpaṃ saptaratnasaṃcayaṃ daśabalānāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento // yaś ca bho jinaputra catvāro dvīpāṃ dadyāt* ratnācitāṃ daśabalānāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento / yaś ca bho jinaputra dadyāt trisāhasrāṃ bahuratnadharāṃ mahāguṇadharāṇāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāya praṇidhento / yaś ca bho jinaputra gaṃgānadīvālukāsamā lokadhātuyo anekaratnācitapūrṇā lokanāthāna pūjayet* ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento / yaś ca bho jinaputra sāgaravālukāsamā lokadhātuyo bahuvidharatnācitā pūrṇā agrapudgalāna pūjayā dadyāt* ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento //
kiṃ kāraṇaṃ na hy ete prākṛtapuruṣāṇāṃ bhavanti saṃkalpāḥ /
bahujanahitāya yatra te janayanti manorathāṃ vīrāḥ //
evam ukte āyuṣmān mahākāṣyapaḥ āyuṣmantaṃ kātyāyanam abravīt* // ye punar bho jinaputra

[_Mvu_1.81_] bodhisatvā avaivartikatāyai pariṇāmenti kin tu khalu teṣām upacitakuśalapuṇyānāṃ prathamā praṇidhir utpadyati āhosvid upacitakuśalamūlānām iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhir adhyabhāṣati //
pūjayanti prathamaṃ tathāgatāṃ
gauraveṇa mahatā mahāyaśā /
naiva tāva janayanti mānasaṃ
agrapudgalagataṃ narottamā //
te ca pratyekabuddhakoṭiyo
pūjayanti paramārthapudgalāṃ /
naiva tāva janayanti mānasaṃ
sarvadharmavidutāya paṇḍitāḥ //
pūjayanti vaśibhūtakoṭiyo
pūrvam eva vaśipāramiṃ gatā /
naiva tāva janayanti mānasaṃ
jñānasāgaratarāya nāyakāḥ //
te yadā vipulapuṇyasaṃcayā
bhonti bhāvitaśarīramānasāḥ /
te sametya vararūpadhāriṇāṃ
bodhaye upajanenti mānasaṃ //
yaṃ mayā kuśalamūlam arjitaṃ
tena me bhavatu sarvadarśitā /

[_Mvu_1.82_] mā ca me praṇidhi tac ciraṃtaro /
evam eṣa praṇidhiḥ pravartatu //
yaś ca me kuśalamūlasaṃcayo
so mahā bhavatu sarvaprāṇibhiḥ /
yac ca karma aśubhaṃ kṛtaṃ mayā
tat phalaṃ kaṭukaṃ nistarāmy aham iti //
evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam etad uvāca // kathaṃ ca bho jinaputra bodhisatvā dṛḍhavikramā bhavanti ye te avaivartikā bhavanti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ kāśyapaṃ gāthābhir adhyabhāṣe //
yenāntareṇa paramārthavidur bhavāmi
taṃ antaraṃ yadi avīcigato vasāmi /
taṃ abhyupemi na ca taṃ pratisaṃharāmi
sarvajñatāye praṇidhiṃ iti niścayo me //
jātījarāmaraṇaśoka-upadravāṃś ca
tyaktuṃ prabhuḥ na hi vivartayi mānasāni /
duḥkhasaṃhati jagato arthakaro prajānām*
ity etaṃ vikramabalaṃ puruṣarṣabhānām iti //
evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam abravīt* // yaṃ punar bho jinaputra avaivartiyo bodhisatvo prathamaṃ cittam utpādayati katameṣāṃ tadā adbhutānāṃ

[_Mvu_1.83_] dharmāṇāṃ prādurbhāvo bhavati // evam ukte āyuṣmān mahākātyāyano āyuṣmantaṃ mahākāśyapaṃ gāthābhir adhyabhāṣati //
sanagaranigamasaritā raṇati vasumatī prabhūtaratnavatī /
prabhavati yadā prathamato praṇidhānaṃ jagatpradhānānāṃ //
divasakarasadṛśatejaś cābhāso vikasate diśaḥ sarvāḥ /
yadā puruṣasiṃhatāye ādyapraṇidhiḥ samudbhavati //
suravaragaṇāś ca udagrāḥ paraṃparān abhigirām udīrenti /
eṣa narasiṃhatāye praṇidheti anantavūdagro //
asmābhiḥ rakṣitavya eṣa hi jagato’rthaṃ atitejasvī /
cinoti śubhaṃ śubhakaro idam āścaryaṃ tadā bhavati //
evam ukte āyuṣmān kāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho jinaputra avivartikā bodhisatvā kevattakāni taiḥ prathamāyāṃ bhūmau sthitaiḥ duṣkarāṇi kṛtānīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ ślokān uvāca //
bhāryāṃ priyāṃ hṛdisukhāṃś ca sutāṃ śirāṃsi
netrāṇi cābharaṇavāhanavistarāṃś ca /
dattvā na viśramam upenty atha dainyatāṃ vā

[_Mvu_1.84_] sarvajñatām abhimukhāḥ puruṣarṣabhās te //
ādharṣitā ca vadhabandhanatāḍanebhyo
raudrair narair aśubhakarmam atipravaṇaiḥ /
tān eva dṛṣṭva paramārdavamaitracittā
ślakṣṇābhi vāgbhir anaghāḥ samudācaranti //
dṛṣṭvā ca yācanaka mānapramādupetaṃ
harṣaṃ paraṃ pratilabhanti mahāmanuṣyāḥ /
dattvā ca vardhitaguṇāttamanā bhavanti
paścāttapo na tu tapanti taponirāśā iti //

_____iti śrīmahāvastu-avadāne prathamā bhūmiḥ samāptā

tataś ca kāśyapasthaviraḥ mahākātyāyanam abravīt* /
nirdiṣṭā prathamā bhūmi mahāsatva manoramā //
dvitīyāṃ saṃkramantānāṃ bhūmiṃ naravarātmajā /
kiṃ cittaṃ bodhisattvānāṃ jāyate samanantaraṃ //
ke ca adhyāśayā santi dvitīyāyāṃ jinātmaja /
bhūmiṃ tāṃ bodhisatvānāṃ yathābhūtam udīrayed iti //
tataḥ kātyāyanaḥ sthaviraḥ kāśyapam idam abravīt* /
nirdeśaṃ bodhisatvānāṃ kīrtayiṣye manoramaṃ //

[_Mvu_1.85_] dvitīyāṃ saṃkramantānāṃ prathamato’nujāyate /
aratī bodhisatvānāṃ bhaveṣv iti na saṃśayaṃ //

bodhisatvānāṃ bho jinaputra dvitīyāyāṃ bhūmau vartamānānāṃ ime adhyāśayā bhavanti / tadyathā kalyāṇādhyāśayā bhavanti snigdhādhyāśayāś ca bhavanti madhurādhyāśayāś ca bhavanti tīkṣṇādhyāśayāś ca bhavanti vipulādhyāśayāś ca bhavanti vicitrādhyāśayāś ca bhavanti gambhīrādhyāśayāś ca bhavanti aparyādinnādhyāśayāś ca bhavanti anupahatādhyāśayāś ca bhavanti asādhāraṇādhyāśayāś ca bhavanti unnatādhyāśayāś ca bhavanti akṛpaṇādhyāśayāś ca bhavanti anivartādhyāśayāś ca bhavanti akṛtrimādhyāśayāś ca bhavanti śuddhādhyāśayāś ca bhavanti dṛḍhādhyāśayāś ca bhavanti svabhāvādhyāśayāś ca bhavanti tṛptādhyāśayāś ca bhavanti pudgalādhyāśayāś ca bhavanti anantādhyāśayāś ca bhavanti //
___kathaṃ bho dhutadharmadhara bodhisatvāḥ kalyāṇādhyāśayāḥ bhavanti // ucyate //
buddhe dharme ca saṃghe ca na kāṃkṣanti kathaṃcana /
iti adhyāśayas teṣāṃ kalyāṇa upadiśyate //
kathaṃ bho dhutadharmadhara bodhisatvāḥ snigdhādhyāśayā bhavanti // ucyate //
aṅgeṣu chidyamāneṣu manas teṣāṃ na kupyate /
evam adhyāśayas teṣāṃ snigdhamṛdūpadiśyate //
kathaṃ ca bho dhutadharmadhara bodhisatvāḥ madhurādhyāśayā bhavanti // ucyate //

[_Mvu_1.86_] antaḥkuśalakarmāṇi sevanti puruṣottamāḥ /
evam adhyāśayā madhurā bhavanti dhutabuddhinām iti //
kathaṃ bho dhutadharmadhara bodhisatvāḥ tīkṣṇādhyāśayā bhavanti // ucyate //
budhyanty āśayasaṃyuktā loke lokottare tathā /
evam adhyāśayā tīkṣṇā bhavanti śuddhakarmaṇām iti //
kathaṃ ca bho dhutadharmadhara bodhisatvā vipulādhyāśayā bhavanti // ucyate //
sarvabhūtāna hitārthaṃ saṃcinonti śubhaṃ bahuṃ /
evam adhyāśayā vipulā bhavanti paramarṣiṇām iti //
kathaṃ bho dhutadharmadhara bodhisatvā vicitrādhyāśayā bhavanti // ucyate //
vicitrāṇi manojñāṇi denti dānāny amatsarāḥ /
evam adhyāśayā vicitrā bhavanty uttamadarṣinām iti //
kathaṃ ca bho dhutadharmadhara bodhisatvā aparyādinnādhyāśayā bhavanti // ucyate //
aparyādinnacittās te prativedhaparākramāḥ /
evam adhyāśayas teṣām aparyādinna ucyate //
kathaṃ ca bho dhutadharmadhara bodhisatvā anupahatādhyāśayā bhavanti // ucyate //
na te śakyanti saṃhartuṃ duṣṭacittena kenacit* /
evam adhyāśayas teṣāṃ na jātu upahanyate //
[_Mvu_1.87_] kathaṃ ca bho dhutadharmadhara bodhisatvā asādhāraṇādhyāśayā bhavanti // ucyate //
yaṃ nānyaḥ praṇidhiḥ kaścit* evaṃ satvasyopajāyate /
sarvasatvasukhārthāya tad asādhāraṇaṃ vidur iti //
kathaṃ ca bho dhutadharmadhara bodhisatvā unnatādhyāśayā bhavanti // ucyate //
aparatīrthikamataṃ śrutvāvajñā pratiṣṭhate /
unnatādhyāśayās tena narasiṃhā bhavanti te ti //
kathaṃ ca bho dhutadharmadhara bodhisatvā akṛpaṇādhyāśayā bhavanti // ucyate //
na kāmaguṇabhogārthaṃ saṃcinvanti śubhaṃ vidūḥ /
tataś cākṛpaṇās teṣāṃ bhavanty adhyāśayā sadeti //
kathaṃ ca bho dhutadharmadhara bodhisatvā anivartiyādhyāśayā bhavanti // ucyate //
kāmaiḥ te nāvakīryante buddhatve kṛtaniścayāḥ /
tenānivartiyās teṣām adhyāśayā iti smṛtāḥ //
kathaṃ ca bho dhutadharmadhara bodhisatvā akṛtrimādhyāśayā bhavanti // ucyate //
vaśi pratyekabuddhānāṃ na spṛhenti kathaṃcana /
evaṃ cākṛtrimo bhavati teṣām adhyāśayaḥ sadeti //
kathaṃ ca bho dhutadharmadhara bodhisatvāḥ śuddhādhyāśayā bhavanti // ucyate //

[_Mvu_1.88_] lābhasatkāram utsṛjya paramārthābhikāṃkṣiṇo /
śuddha adhyāśayas teṣām ity evam upadiśyate //
kathaṃ ca bho dhutadharmadhara bodhisatvā dṛḍhādhyāśayā bhavanti // ucyate //
na saṃharanti vīriyaṃ dharme lokair abhidrutā /
evam adhyāśayās teṣāṃ dṛḍhā santi maharṣiṇām iti //
kathaṃ ca bho dhutadharmadhara bodhisatvāḥ svabhāvādhyāśayā bhavanti // ucyate //
mūrchitās te na bhuṃjanti parānnāny avasrutā /
svabhāvādhyāśayas teṣām evam ārya praśaṃsyate ti //
kathaṃ ca bho dhutadharmadhara bodhisatvāḥ tṛptādhyāśayā bhavanti // ucyate //
nātra prasyandanti kāmeṣu niṣkramyābhiratāḥ sadā /
evam adhyāśayo tṛpto bodhisatve praśaṃsyate ti //
kathaṃ ca bho dhutadharmadhara bodhisatvāḥ pudgalādhyāśayā bhavanti // ucyate //
svayaṃbhūsarvadarśitvam abhikāṅkṣanti paṇḍitāḥ /
pudgalādhyāśayā bhavanti caivam apratimā dhruvāḥ //

[_Mvu_1.89_] kathaṃ ca bho dhutadharmadhara bodhisatvā anantādhyāśayā bhavanti // ucyate //
na prārthayanti mahābhogān adānaguṇasaṃpadā /
anantādhyāśayāś caivaṃ bhavanti puruṣottamā iti //
sarvehi etehi viṃśadbhiḥ sarvadharmaviśāradā /
samanvitā satpuruṣā śubhair adhyāśayair varā iti //
imehi khalu bho dhutadharmadhara bodhisatvā viṃśadbhir adhyāśayaiḥ samanvāgatā bhavantīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // katihi bho jinaputra ākārehi bodhisatvā dvitīyāyāṃ bhūmau vartamānās tṛtīyāyāṃ bhūmau vivartanti // evam ukte āyuṣmān mahākātyāyano āyuṣmantaṃ mahākāśyapam uvāca // aṣṭāviṃśadbhiḥ bho dhutadharmadhara kāraṇehi bodhisatvā dvitīyāyāṃ bhūmau vartamānāḥ tṛtīyāyāṃ bhūmau vivartante // katamair aṣṭāviṃśadbhir ākāraiḥ // tadyathā lābhagurukāś ca bhavanti / satkāragurukāś ca bhavanti / kīrtiślokaparāś ca bhavanti / śaṭhāś ca bhavanti / viṣameṇa ca vṛddhiṃ kalpayanti / gurukopanabhāṣaṇaparāś ca bhavanti / triṣu rataneṣu na ca citrikārabahulā vitaranti / dakṣiṇīyeṣu bodhisatvacaritaṃ ca na paryeṣanti / yataś ca bodhisatvacaritabhūmiṃ prāpnuvanti tāṃ na pūjayanti / atirekapūjāye prāpyaṃ ca bhāraṃ na upādiyanti / aprāpyaṃ ca bhāraṃ upādiyitvā vitaranti / ākīrṇavihāreṇa ca nārtīyanti / mālyavastrālaṃkārābhāraṇānulepanadharāś ca bhavanti / alpaguṇaparituṣṭāś

[_Mvu_1.90_] ca bhavanti / abhīkṣṇaṃ lokaramaṇīyābhiratāś ca bhavanti / na ca sarvadhātū anityā saṃkalpayanti / svena ca varṇarūpeṇa param abhimanyanti / na ca viparītadarśanatyāgaṃ karonti / na ca yathoddiṣṭaṃ padavyaṃjanaṃ paripūrṇaṃ karonti / deśanāmatsariṇaś ca bhavanti / apātradarśinaś ca bhavanti / pātre ca na pratipādayanti / kaṭhinasantānāś ca bhavanti / asamīkṣakāriṇaś ca bhavanti // ye keci bho dhutadharmadhara bodhisatvā dvitīyāyāṃ bhūmau vartamānā tṛtīyāyāṃ bhūmau vivartanti sarve te imehi-r-aṣṭāviṃśadbhir ākārair vivartanti //
___tatra idam iti ucyate //
ity eṣā dvitīyā bhūmi bodhisatvānam ucyate /
nānākuśalakośānāṃ lokārthasukhacāriṇāṃ //
ye hi doṣehi saṃyuktā vivartanti tathāvidhā /
ye caivaṃ parivartantā na vivartanti paṇḍitāḥ //
durārohāṃ dhuradhīrāḥ pratipadyanti śūratāṃ /
tāṃ ca lokānukampārthaṃ bahuduḥkhā caranti te //
te te devamanuṣyāṇāṃ pūjyāḥ sarve tathāgatāḥ /
tathā hi vividhaṃ duḥkhaṃ upenti jñānapūrvakaṃ //
nānādhātum imaṃ lokam anuvartanti paṇḍitāḥ /
tena teṣāṃ gatā kīrti loke samarumānuṣe iti //

_____iti śrīmahāvastu-avadāne dvitīyabhūmiḥ samāptā //

[_Mvu_1.91_]___evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // dvitīyā bhūmito tṛtīyāṃ bhūmiḥ saṃkramantānāṃ bodhisatvānāṃ naravarātmaja kīdṛśaṃ jāyate cittam iti //
tataḥ kātyāyanasthaviraḥ kāśyapam idam abravīt /
śruyatāṃ bodhisatvānāṃ sandhicittam anuttamaṃ //
tyāge pravartate cittaṃ bodhisatvānam āvuso /
tṛtīyāṃ saṃkramantānāṃ dvitīyāto jinātmaja //
sukhenti sarvasatvānāṃ saṃsthitāni nareśvarāḥ /
taṃ ca na ātmasukhārthāya na api bodheḥ kathaṃcana //
kriṇanti putradāreṇa ekagāthāṃ subhāṣitāṃ /
. . . . . . . . . . . . . . . . . . . . . . . . . . .
sādhunā bodhisatvena rājyaṃ kārayatā purā /
. . . . . . . . . . . . . . . . . . . . . . . . . . .
vanagahanaṃ balagahanaṃ girigahanāni tyāgagrahaṇāni /
viṣamāpratisanniṣaṇṇavanāni tu manuṣyagahanāni //
tṛṇagulmakaṇṭhakalatākulāni vṛkṣagrahaṇā gahanāni /
śaṭhanikṛtipaiśunyāni tu manuṣyagahanāni //
. . . . . . . . . . . . . . . . . . . . . . . . . . .
. . . . . . . . . . . . bhaṇḍinā brūhi brāhmaṇa //

[_Mvu_1.92_] . . . . . bodhisatvena ekā gāthā subhāṣitā /
bodhisatvena sā krītā paramārthābhikāṃkṣiṇā //
ahituṇḍikāto hastāto yatnāt krītaṃ subhāṣitaṃ /
yāvaj jīvante amuṣyāṃ pelāyāṃ duṣkṛtaṃ kṛtaṃ //
brāhmaṇo abhyupagamya ṛṣidevaṃ nareśvaraṃ /
idam uvāca prītātmā asti eṣā subhāṣitā //
tasya mūlyaṃ tava śīrṣaṃ tyaktvā śīrṣam ity abravīt* /
brūhi brāhmaṇa śīghraṃ me gāthām etāṃ subhāṣitāṃ //
yadi api kiñcit aśubhaṃ samudācaranti
saṃbodhisatvacaritāny abhikāṃkṣamāṇāḥ /
tailapradīpa iva sūryamarīcicchannaḥ
na bhrājate vipulapuṇyabalābhibhūtaṃ //
surūpaṃ nāma bhūmipatiṃ rākṣaso idam abravīt* /
asti subhāṣitā gāthā kreyā yadi krīṇāsi tāṃ //
tasyā mūlyaṃ kumāraṃ ca devīṃ tvāṃ caiva bhakṣayet* /
gṛhyatāṃ yadi te kṛtyaṃ gāthā hi dharmasaṃhitā //
so’bravīd rājā surūpo niḥsaṃgo dharmagauravāt* /
gṛhyatāṃ dīyatāṃ gāthā yuktaṃ bhavatu mā ciraṃ //

[_Mvu_1.93_] tatremāṃ gāthāṃ subhāṣitāṃ rākṣaso abravīt*
paridevitakaṃpaneṣu aniṣṭasaṃyogapriyahīneṣu /
uṣitaṃ narakeṣu varaṃ na ca kupuruṣasaṃśrayaniketaḥ //
amātyaṃ saṃjayaṃ nāma piśāco idam abravīt* /
svakaṃ me hṛdayaṃ dehi śṛṇu gāthāṃ subhāṣitāṃ //
svakan te hṛdayaṃ demi brūhi gāthāṃ subhāṣitāṃ /
piśācam abravīd vīro saṃjayo vigatavyatho //
tatremāṃ gāthāṃ subhāṣitāṃ piśāco’bravīt*
na jātu tṛṇakāṣṭhehi jvalanaḥ śāmyate jvalan* /
na jātu upabhogebhyaḥ tṛṣṇā kāmeṣu śāmyati //
śreṣṭhiṃ vasundharaṃ nāma daridro idam abravīt* /
iyaṃ subhāṣitā gāthā sarvasvena tu dīyate //
bodhisatvo’bravīt*
sarvasvaṃ dadāmi eṣāṃ brūhi gāthāṃ subhaṣitāṃ /
etaṃ santaḥ praśaṃsanti dharmeṣu yat subhāṣitaṃ //
tatremāṃ gāthāṃ subhāṣitāṃ daridro’bravīt* //
ākīrṇāny api śūnyāni bāliśā yatra jantavaḥ /

[_Mvu_1.94_] śūnyāny ākīrṇā ca santi ekenāpi prajānatā //
surūpaṃ nāma rājānaṃ puruṣo etad abravīt* /
jambudvīpena mūlyena śakyaṃ śrotuṃ subhāṣitaṃ //
bodhisatva uvāca //
jambudvīpaṃ ca te demi sarvaṃ yat kiṃci icchasi /
śīghraṃ subhāṣitaṃ brūhi brūhi satyaṃ yad icchasi //
tatremāṃ gāthāṃ subhāṣitāṃ puruṣo’bravīt* //
ahaṃkāramamakārā mānā yatra samupasthitā /–Senart: nānā
mānaṃ yatra nirodhāya utpadyante tathāgatāḥ //
satvaraṃ nāma hariṇaṃ lubdhaka idam abravīt* /
iyaṃ subhāṣitā gāthā dehi mānsaṃ śṛṇohi tāṃ //
yadi vināśadharmeṇa mānsenāhaṃ subhāṣitaṃ /
śṛṇomi demi te mānsaṃ kṣipraṃ brūhi subhāṣitaṃ //
tatremāṃ subhāṣitāṃ gāthāṃ lubdhako’bravīt* //
satāṃ pādarajaḥ śreyo na suvarṇamayo giriḥ /
so pānsu śokahārāya so giri śokavardhana iti //

[_Mvu_1.95_] rājānaṃ nāgabhujaṃ nāma taddāso idam abravīt* /
cāturdvīpena rājyena śakyaṃ prāptuṃ subhāṣitaṃ //
bodhisatvo’bravīt* //
cāturdvīpaṃ ca te rājyaṃ demi kṣipram udīraya /
etāṃ subhāṣitāṃ vācāṃ mā vilamba bravīhi me ti //
tatremaṃ ślokaṃ subhāṣitaṃ taddāso’bravīt* //
lomotpāṭanatulyam āhu viduṣaḥ prājñasya yā vikriyā
tasmā jñānabalaṃ sametiya punar doṣāṃ samūlāṃ nayā /
chittvā doṣavivarjitena manasā saṃbhāti saṃghaḥ śuciḥ
bhāti lokaguruḥ satām anugato’nikṣiptabhāro śuciḥ iti //
evaṃ subhāṣitārthāya prapāte patitaḥ punaḥ /
bhūyaḥ subhāṣitārthāya potas tyakto mahārṇave //
bhūyo akṣīṇi tyaktāni śrutvā gāthāṃ subhāṣitāṃ /
agniskandhe punaḥ patitaḥ śrutvā gātḥāṃ subhāṣitāṃ //
bahūni evamādīni duṣkarāṇi jinarṣabhāḥ /
subhāṣitānām arthāya pratipadyante mahāyaśā //
[_Mvu_1.96_] evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho jinaputra bodhisatvāḥ tṛtīyāyāṃ bhūmau vartante kathaṃ caturthāyāṃ bhūmau vivartanti iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // caturdaśabhir bho dhutadharmadhara ākārair bodhisatvāḥ tṛtīyāyāṃ bhūmau vartamānāḥ caturthāyāṃ bhūmau vivartante // katamehi caturdaśehi // akṣavaṃkadyūtakrīḍānuyogam anuyuktāś ca bhavanti / atyabhīkṣṇaṃ vivekaṃ sevanti / rājyaṃ ca kārāpayamāṇā lobhenābhibhūtā atrāntaravijitavāsināṃ sarvasvahāriṇo bhavanti / aparādhaṃ ca ananuyujyā vadham ākṣepayanti / badhyāṃś ca na saṃgopāyanti / puruṣāṃś ca vadhrayanti / vipratipannāś ca bhavanti / na ca bhogayātrāyāṃ saṃvibhajanti vidyamāneṣu vibhaveṣu / pravrajitvā ca samyaksaṃbuddhānāṃ bhāṣatāṃ vā bāhuśrutyaṃ na paryāpnuvanti / purā praṇidhitvā ca bāhuśrutyaṃ na deśayanti / āmiṣapratibaddhāṃś ca sevanti na dharmapratibaddhā / na cābhīkṣṇaṃ buddhavarṇaṃ bhāṣanti / samyaksaṃbuddhāṃś ca lokasamatāye deśenti / na ca samyaksaṃbuddhāṃ lokottarā iti bodhayanti // imehi bho dhutadharmadhara caturdaśabhir ākāraiḥ bodhisatvāḥ tṛtīyāyāṃ bhūmau vartamānāś caturthāyāṃ bhūmau vivartanti // ye hi kecid bho dhatudharmadhara bodhisatvāḥ tṛtīyāyāṃ bhūmau vartamānāḥ caturthāyāṃ bhūmau vivartensuḥ vivartanti vivartiṣyanti vā sarve te imehi caturdaśehir ākārair nāto bhūya iti //

[_Mvu_1.97_] evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho jinaputra bodhisatvā avaivartiyā prathamaṃ cittam utpādayanti bodhāya kevarūpeṇa sukhena yujyanti kevattakāś ca satvā sukhasātasaṃgatā bhavantīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhir adhyabhāṣi //
sarvasatva sukhasātasaṃgatā
saṃbhavanti yad acintyam adbhutaṃ /
jāyate yada mano maharṣiṇāṃ
bodhimārgaparibhāvanātmakaṃ //
saptarātram iti niścayāś ca ye
ye pi te nirayadāruṇālayā /
ye ca pretabhavaneṣu prāṇino
te bhavanti sukhitāś ca nāma //
saptarātraṃ na cyavanti prāṇino
bodhisatvakuśalānukaṃpayā /
kṣubhyate ca vasudhā sasamudrā
saprabho bhramati merumastakaḥ //
bhūmi sandhiṣu ayaṃ pravartate
niścalā nabhasi naātra saṃśayaḥ /
teṣu sarvaśubhakarmarāśināṃ
tejasā bhramati sarvasaṃtataṃ //

[_Mvu_1.98_] atha khalu nāmatidevo nāma trāyastriṃśako bodhisatvo bhūto ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavanto dṛṣṭo tenāṃjaliṃ praṇamayya bhagavantam abhistutaḥ saṃmukhaṃ vaśībhūtagaṇasya imaiḥ ślokaiḥ //
yasya rūpaṃ hemābhāsaṃ taruṇaravi-avihatavapuṃ virājitatejasā
dvātriṃśadbhiḥ pūrṇaiḥ pūrṇaṃ kuśalacarapuruṣakathitaiḥ sulakṣaṇalakṣaṇaiḥ /
śīlenāgryaṃ saṃpūrṇābhaṃ dharaṇinagagurutarabalaṃ balottamadhāriṇaṃ
te vande śāntaṃ te dāntaṃ . . . smṛtivinayakuśalaṃ surāsurasatkṛtaṃ //
dīrghaṃ kālaṃ citrācāro kuśala ativipulaphalado bhavakṣayakāṃkṣayā
ślāghyair nānaiḥ maitrīpūrvair bahuvividhajanitakuśalaiḥ śamābhimukho muniḥ /
tyaktvā āvāsaṃ nityaṃ vidvān asurasuramahitaṃ sukhitaṃ satvapratibodhane
ikṣvākūnāṃ vaṃśodbhūto dharaṇitalam avatari yaśaḥsthito acalādhṛtiḥ //
māyāyā devyāḥ kukṣismiṃ praviśiṣu sa kumudasadṛśo varo gajarūpavāṃ
evaṃ . . . lokālokaḥ tuṣitavarabhavananilayaṃ vihāya ihāgataḥ /
satvāṃ mattāṃ andhāṃ dṛṣṭvā vimatipathaviṣamapatitāṃ samuddharituṃ prajāḥ

[_Mvu_1.99_] tasmiṃ kāle ratnākīrṇā vividhanidhinicayabharitā cacāla vasundharā
taṃ śākyendraṃ cāritrāḍhyaṃ smṛtinibhṛtam adhiguṇacitaṃ avandi mahāmuniṃ //
prāsādāgre devī māyā surapatipravarabhavane vā sukhaiḥ pravicāryate
nṛtyair gītair lāsyair vādyaiḥ śravaṇahṛdinayanasubhagaiḥ sureṣv iva devatā /
sā devī rājānaṃ khinnaṃ vadati vanavaraṃ mahipate vrajeyaṃ yad' icchasi
lumbodyānaṃ puṣpākīrṇaṃ madhumadhuraparabhṛtarutaṃ manohṛdinandanaṃ //
gatvā tasmiṃ strībhiḥ sārdhaṃ pravicarati muditasukhitā vane vanalolayā
sā codyānaṃ paryaṇvantī taruṇalatakiśalayadharāṃ dadarśa’tha lumbinīṃ /–Senart: dadarśatha
tasyāḥ śākhāṃ . . . gṛhyāna paramaratisukhamuditā salīla-avasthitā
sā tatra śākhāṃ rakṣantī janayi jinam ajitamanasaṃ mahāmunim uttamaṃ //
śītoṣṇe ca dve vāridhāre pravarakusumabharite jinaṃ yatra snapayiṃsu taṃ
devā jāyantaṃ jātamātraṃ nṛpatiṃ surabhuvanamahitaṃ trilokamaheśvaraṃ /
sānukrośaṃ lokātītaṃ śaraṇam iha divi ca bhuvi cā jarāmaraṇāntakaṃ
aprāptaṃ taṃ bhūmau dhīraṃ kamaladalasadṛśanayanaṃ surāsuranandanaṃ //
hṛṣṭā tuṣṭā devā sarve tridaśaprabhṛtibhavanacyutā pratisthihiṣur vanaṃ

[_Mvu_1.100_] ikṣvākūnāṃ vaṃśodbhūto dharaṇitalam avatari yaśasthito acalādhṛti /
vikramāṃś ca sapta pūrṇaṃ mṛgavṛṣarājāmatir iva rasamānīkaṃ
jyeṣṭho śreṣṭho lokāgro haṃ na ca mama puna jaramaraṇā hato bhav' upadravaḥ //
chatraṃ daivaṃ ratnākīrṇaṃ sphaṭikarucirakusumacitraṃ sitābhrasitaprabhaṃ
hastā muktaṃ sthāye sāmaṃ samabhicchadi nṛpatitanayaṃ vihāyase utthitaṃ /
vālaiś cougraiḥ śaṃkhājābhair mṛdubhir upacitam anupamaṃ divaukasanirmitaṃ
uccair daṇḍaṃ muktāśvetaṃ bhramati maṇikanakavikṛtaṃ sucāmaravījanaṃ //
dundubhyo cā meghonnādā pavanakhagagaganaparigā nadanti mahatsvarāḥ
puṣpaughāś cā divyā sṛṣṭā marubhi jinabalavaramukhe sacandanacūrṇitāḥ /
saṃtoṣātīśayayuktebhiḥ suramarū jayati sukhakaro rase ravaṇīśataiḥ
kṣubdhāsannā nānāratnā udadhibhuvi talasalilayos tathāgatatejasā iti //

_____iti śrīmahāvastu-avadāne tṛtīyā bhūmiḥ samāptā

[_Mvu_1.101_] evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho jinaputra bodhisatvā avivartikatāye sansthihanti kevattakāni karmāṇi asthānatāye samupacaranti iti //
tataḥ kātyāyanasthavīro jinaśāstraviśāradaḥ /
kāśyapaṃ dhutadharmāṇaṃ gāthābhir adhyabhāṣata //
yāni karmāṇi sevante bodhisatvā vijānatha /
asthānatāye na sevante yāni tāni vijānatha //
mātaraṃ pitaraṃ caivāpy arahantaṃ tathaiva ca /
jīvitā na viropenti bodhisatvā mahāyaśāḥ //
saṃghaṃ ca te na bhindanti na ca stūpabhedakā /
na te tathāgate cittaṃ dūṣayanti kathaṃcana //
na te pāpāni sevante viparītāye dṛṣṭiye /
alpaṃ kṛtaṃ na nāśenti kiṃ mama punar yaṃ bahuṃ //
saṃsarantā ca saṃsāre na jātu dṛṣṭipūrvake /
pratirajyanti dharmārthe puṇye vā jñānapūrvake //
yasya vṛkṣasya chāyāyāṃ sīdanti ca śayanti ca /
na tasya patrahiṃsā ca na ghātenti ca roṣitāḥ //
daśa karmapathāṃ kuśalāṃ sevanti puruṣottamā /

[_Mvu_1.102_] na ca mantraṃ prayojenti parasya dehaghātakaṃ //
karmasaṃniśritāḥ santaḥ kautūhalaviniḥśritāḥ /
āpatsu na viṣīdanti na ca modanti vṛddhiṣu //
kāyakarma vacīkarma manokarma tathaiva ca /
adhyāśayāś ca pariśuddhāḥ dānapāramitā ca yā //
aṣṭamīprabhṛtiṃ bhūmīṃ gatā te anivartiyā /
ekāṃśena śubhaṃ karma sevanti lokapūjitāḥ //
prathamāṃ ca upādāya bhūmīṃ yāvac ca saptamī /
vyāmiśraṃ karma sevanti bhūmīṣv etāsu janottamā //
evamādīni karmāṇi sevamānā mahānarāḥ /
lokānām anukaṃpārthaṃ pūrenti bhūmayo daśeti //
evam ukte āyuṣmāṃ mahākāśyapo āyuṣmantaṃ mahākātyāyanam uvāca // ye punaḥ bho jinaputra bodhisatvā avaivartikā sāmante pṛthagjanatāye apāyāṃ yānti āhosvidaṃ neti / sāmante pṛthagjanatāye avarāvarāś ca gatiyo gacchanti āhosvidaṃ neti // evam ukte āyuṣmāṃ mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ye ime bho dhutadharmadhara bodhisatvā avaivartikadharmā te saptasu bhūmiṣu na kathaṃcit kiñcit kadācit* yadṛcchayā nirayaṃ pi gacchanti tiryagyoniṃ vā gacchanti daridrā vā bhavanti
[_Mvu_1.103_] durbalā vā // atha khalu brāhmaṇā bhavanti pratyekabrāhmaṇā vā indrāś ca upendrāś ca yakṣādhipatayaś ca yakṣāś ca nāgāś ca nāgarājānaś ca gandharvā gandharvādhipatayaś ca cakravartinaś ca prādeśyāś ca rājānaḥ agrāmātyāś ca śreṣṭhinaś ca janapadapradhānāś ca rājaputrāś ca śreṣṭhiputrāś ca agramahiṣīputrāś ca nāyakāś ca sarvaśauryavīryāś ca bhavanti balasampannāḥ ca bhavanti ullokanīyāś cāvalokanīyāś cābhivandanīyāś cādeyavākyāś ca bahujanapriyāś ca bahujanakāntāś ca bahujanamanāpāś ca saṃkīrtanīyāś ca prahlādanīyāś ca mahādhanāś ca mahāvibhavāś ca mahāparivārāś ca mahotsāhā mahātejāś ca bhavanti // yadi kecit kathaṃcit āryāpavādahetoḥ saptasu bhūmiṣu vartamānā avīciṃ mahānirayaṃ gacchanti atha khalu pratyekanirayaṃ gacchanti / preteṣu atyantakāyeṣu nopapadyanti / asureṣu nopapadyanti / kṣudratiryagyoniṃ na gacchanti / uttarakuruṣu na upapadyanti / strītvaṃ na gacchanti / vipaṇḍakatvaṃ na gacchanti // atha khalu sarvāsu daśabhūmiṣu puruṣā bhavanti sarvāṃgapratyaṃgopetāḥ avikalendriyā // yaś ca bodhisatvo bodhisatvaṃ jīvitād vyaparopayati samyaksaṃbuddhaśrāvakaṃ vā śrotāpannaṃ vā ye vā satvā pratyekabuddhatvāya viniṣṭhās tathārūpaṃ

[_Mvu_1.104_] pudgalaṃ jīvitād vyaparopayitvā nirayaṃ gacchati // yaṃ bodhisatvāḥ saptasu bhūmiṣu prāṇātipātaṃ vā karonti adattaṃ vā haranti sarvaparipūrṇaṃ vā akuśalakarma na samarthaṃ bodhisatvaṃ nirayaṃ nayituṃ // yāni ca karmāṇi bodhisatvaiḥ purato praṇidhānasyopacitāni akuśalāni tāni ca prathamacittotpādāya āvṛtāni tiṣṭhanti yathā mahatā śailena mṛgasaṃgho // asaṃprāptasya praṇidhicittaṃ dvitīyatṛtīyacaturthapaṃcamaṣaṣṭhasaptamāsu jātiṣu vipacyati antaśo śīrṣaparitāpenāpi //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho jinaputra bodhisatvā avaivartikā samyaksaṃbuddhān ārādhayitvā agārasthā anagāriyaṃ pravrajanti te tathāgatāḥ kevarūpeṇa ovādena ovadanti iti //
tataḥ kātyāyanasthaviraḥ kāśyapaṃ idam abravīt* /
dṛṣṭānte hi viviktābhiḥ kathābhiḥ anupūrvaśaḥ //
bodhisatvacaritaṃ mahāpakaṃ
jātakāparamateṣu kovidā /
deśayanti damadānasaṃvaraṃ
bodhisatvapariṣāya īśvarā //
yo mahājanahitāya sevate
karmam apratisamaṃ narottamaḥ /
ity eva taṃ ca matimāṃ tathāgato
bodhisatvapariṣāya bhāṣati //
so prabhuḥ bhagavato pravucyati
jñānapūrvakam upeti duṣkaraṃ /

[_Mvu_1.105_] tasya loki sadṛśo sudurlabho
bodhisatva iti śāsane jinaḥ //
evam ādikaṃ bho dhutadharmadhara samyaksaṃbuddhā bodhisatvaparṣāyaṃ dharmaṃ deśayantīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam idam uvāca // yānīmāni bho jinaputra jātakāni jinabhāṣitāni imāni kutaḥprabhṛtikāni vijñeyānīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam idam uvāca // yānīmāni bho dhutadharmadhara jātakāni jinabhāṣitāni imāṃ aṣṭamāṃ bhūmīṃ prapadyantīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam idam uvāca // kutaḥ prabhṛti bho jinaputra bodhisatvāḥ sarvasvaparityāgāṃś ca parityajanti duṣkaraparityāgāṃś ceti // evam ukte mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // aṣṭamāṃ bhūmiṃ prabhṛti bho dhutadharmadhara bodhisatvāḥ sarvasvaparityāgāṃś ca parityajanti duṣkaraparityāgāṃ ca kurvanti iti // aṣṭamāṃ bhūmiṃ prabhṛti bho dhutadharmadhara bodhisatvāḥ samyaksaṃbuddhapūjayā pūjayitavyā iti // tatredam ucyate //
aṣṭamāṃ prabhṛti bhūmiṃ bodhisatvā jinātmaja /
samyaksaṃbuddhā iti draṣṭavyā ataḥ prabhṛty anivartiyāḥ //
ataḥ prabhṛti dhyānāni gambhīrāṇi labhanti te /

[_Mvu_1.106_] ataḥ prabhṛti uttaptaṃ jñānaṃ teṣāṃ pravartate //
ataḥ prabhṛti bhāṣanti vācāṃ jñānapurogamāṃ /
ataḥ prabhṛti kucchattā āyuṃ muñcanti paṇḍitāḥ //
ataḥ prabhṛti yā śuddhā tāṃ jātim anuyānti te /
ataḥ prabhṛti yaṃ śuddhaṃ tad rūpam anubhavanti te //
ataḥ prabhṛti yaṃ liṅgaṃ icchanti bhavanti tathā /
ataḥ prabhṛti yaṃ devaṃ icchanti bhavanti tathā //
ataḥ prabhṛti tirthikā vā bhavanti bhavasūdanāḥ /
ataḥ prabhṛti kucchanti kāmāṃ śaṃsanti nirvṛtiṃ //
ataḥ prabhṛti bhūyiṣṭhā bhavanti vadatāṃ varāḥ /
śiṣyā devātidevānāṃ saṃbuddhānāṃ yaśasvināṃ //
adhyeṣyanti tataḥ paretya buddhair dharmaprakāśanaiḥ /
dharmaṃ deśayatha prājñā pratigṛhṇatha ṛṣidhvajaṃ //
ataḥ prabhṛti vinayanti arhatve subahuṃ janaṃ /
ataḥ prabhṛti vinayanti śaikṣabhūmau bahuṃ janaṃ //
ataḥ prabhṛti anubaddhā devā yakṣā saguhyakāḥ /
bodhisatvaṃ mahāsatvaṃ yāvat prāptā svayaṃbhūtā //
ataḥ prabhṛti tad rūpaṃ agryaṃ sadevake loke /
ataḥ prabhṛti varṇo pi tejokīrtiyaśobalaṃ /

[_Mvu_1.107_] lokena viṣamaṃ bhavati bodhisatvānam uttamaṃ //
anutpādāc ca buddhānāṃ paṃcābhijñā bhavanti te /
naiṣkramyam anuvarṇayanti kāmeṣu doṣadarśinaḥ //
ataḥ prabhṛti devāś ca asurā brahmaṇā saha /
guṇaiḥ teṣāṃ anurajyantā āgacchanti kṛtāṃjalī //
vaśibhūtāna yā ceṣṭā bodhisatvāna tādṛśī /
aṣṭamābhūmiṃ yā ceṣṭā bhavanti tādṛśī tathā //
evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho jinaputra bodhisatvā avaivartikāḥ cakravartirājyāni kārayanti kevarūpaṃ dharmaṃ deśayanti satvānāṃ anutpāde ca buddhānāṃ kevarūpeṇa saṃgraheṇa satvā saṃgṛhṇanti kevarūpāṃ ca janatāṃ upekṣanta iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ye ime bho dhutadharmadhara bodhisatvā avaivartikā cakravartirājyāni kārayanti te satvānām evaṃ dharmaṃ deśayanti // daśakuśalakarmapathasamāyuktā satvānām anudarśayanti // mā bhavantu prāṇivadham adattaharaṇaṃ rakṣitavyāni paradārāṇi anṛtapiśunaparuṣam abaddhapralāpābhidhyāvyāpādamithyādarśanāni varjayitavyāni iti deśenti // hiraṇyasuvarṇasya dhanasya agrato niveśanasya rāśayo upasthāpayitvā evaṃ ca vadanti
vaikaliyaṃ yasya yena ito sa gṛhṇatu dhanaṃ /
[_Mvu_1.108_] dharmalabdhā mama bhogā mā bhavanto viṣīdatha //
ahaṃ mālyaṃ ca gandhaṃ ca dhūpaṃ cūrṇaṃ manoramaṃ /
dadāmi mā viṣīdantu bhavanto ramyatām iti //
evam ukte mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // kevarūpaiḥ karmabhir bodhisatvānāṃ cakravartirājyāni kārayamāṇānāṃ saptaratnāni bhavanti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhiḥ adhyabhāṣe //
yatha labhati manujavṛṣabho cāturdvīpo prabhūtadhanakośo /
sapta ratanāni rājā ahaṃ idam udīrayiṣyāmi //
taruṇaravimaṇḍalanibhaṃ pravaradaśaśatārasaṃcayamanojñaṃ /
cakraratanaṃ naravaro purimakuśalasaṃbhavaṃ labhati //
paricāravidhisaṃyuktaṃ dadāti dānam anavadyasaṃkalpe /
ajitajayam apratihataṃ tena naravaro labhati cakraṃ //
himanicayakumudavarṇaṃ saptāṅgapratiṣṭhitaṃ mahānāgaṃ /
anilabalatulyavegaṃ hastiratanam adbhutaṃ labhati //
durgeṣu ca viṣameṣu ca saṃkramam arisūdano pratiṣṭhapiya /
tena khagapathegāmiṃ gajavararatanaṃ . . . labhati //
tada bhṛṅganīlaṃ suvarṇamanilajavakeśariṃ samudyatapādaṃ /
pratilabhati turagaratanaṃ sukṛtakuśalasaṃcayo rājā //

[_Mvu_1.109_] hayanavarehi parivahī mātāpitaraṃ guruṃ tathācāryaṃ /
tena kuśalena rājā aśvaratanaṃ adbhutaṃ labhati //
maṇiratanam anupamavarṇaṃ vaiḍūryeṇa śīram anupasaṃpannā /
. . . . . . . . . . . . . . . . . . . . . . . . . . .
labhati pramadāṃ manāpāṃ ratanavaram anantabalavīryaiḥ //
pūrvabhave hi nivāse svadārasantoṣasaṃyamābhirato /
āsīc ca narādhipatī strīratanaṃ tena so labhati //
āḍhyaṃ vividhadhanavaraṃ prabhūtanidhinicayasaṃcayopetaṃ /
gṛhapatiratanam udāra pratilabhati mahāvaśī rājā //
vividhadhanasaṃcayānāṃ dātā guruṣu gurugauravopeto /
tena sa gṛhapatiratanaṃ pratilabhati prabhūtadhanakuśalaṃ //
nayanayajñaṃ medhāviṃ vyaktaṃ nāyakadhvajaṃ cāturdvīpaṃ /
pariṇāyakaratanavaraṃ pratilabhati mahīpatiḥ virato //
mārgagato praṇaṣṭānāṃ hatahatanayanānāṃ deśayi mārgaṃ /
tena pariṇāyakavaraṃ labhati ratanaṃ uttamanāyakaṃ //
etair dhutadharmadharā karmehi samutthitāni ratanāni /
tena ca eva narendro dharmeṇa mahīṃ praśāsayati //

[_Mvu_1.110_] evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime hi bho jinaputra bodhisatvāḥ prathamacittam utpādayanti te katibhir ākāraiś caturthyāṃ bhūmau vartamānāḥ pañcamāyāṃ bhūmau vivartante // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam etad uvāca // ye ime bho dhutadharmadhara bodhisatvāḥ prathamacittotpādā saptabhir ākāraiś caturthyāṃ bhūmau vartamānāḥ paṃcamāyāṃ bhūmau vivartante // katamehi saptahi // bhikṣuṇīdūṣakāś ca bhavanti / puruṣadūṣakāś ca bhavanti / paṇḍakadūṣakāś ca bhavanti / mantrabalena cāpi parasya asantaṃ rogam utpādayanti / suśīlavantāṃś ca śīlāc cyāvayanti / ahirīkāś ca bhavanti / anotrāpiṇaś ca bhavanti // ye kecid bho dhutadharmadhara bodhisatvāḥ prathamaṃ cittam utpādayanti te imebhiḥ saptabhir ākāraiś caturthāyāṃ bhūmau vartamānāḥ paṃcamāyāṃ bhūmau vivartanti //
ity eṣā bhumir upadiṣṭā caturthī sugatātmaja /
ramaṇīyā bodhisatvānāṃ ye te bodhiparāyaṇā iti //

_____iti śrīmahāvastu-avadāne caturthī bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ mahākātyāyanam etad uvāca // bho jinaputra bodhisatvā avaivartikā caturthībhūmito ye paṃcamāṃ bhūmiṃ saṃkrāmanti teṣāṃ katamaṃ sandhicittaṃ bhavatīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ādīptāṃ sarvabhavāṃ paśyanti rāgadveṣamohebhyaḥ / aśaraṇyaṃ nirānandaṃ sandhicittaṃ catuḥpaṃcamānantaraṃ bhavatīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho

[_Mvu_1.111_] jinaputra samyaksaṃbuddhena bhagavatā paṃcamāyāṃ bhūmau samyaksaṃbuddhāḥ pūjitās teṣāṃ samyaksaṃbuddhānāṃ kāni nāmāni gotrāṇi kevattā śrāvakasannipātā kevattikā prabhā kevattikam āyuḥpramāṇam iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākaśyapaṃ gāthābhiḥ adhyabhāṣi //
śākyamuni nāma jinavaro abhūṣi vaśibhūtakoṭiparivāro /
vyāmaprabho girighano kanakagirinibho nihataśatruḥ //
ṣaḍvarṣasahasrāṇi āyuḥ puruṣottamasya tatkālaṃ /
nāmaṃ tasya yaśavrato abhūṣi atisundaro buddho //
gotreṇa gautamo’sau ayaṃ ca bhagavān tadāsi śreṣṭhisuto /
yvāgūdānaṃ datvā buddhapramukhe kṛtā praṇidhiḥ //
yaṃ maye kuśalam upacitaṃ saṃśliṣya saṃghe arhante dattvā /
tena paramārthadarśī bhaveyam akhilaṃ mamaṃ puṇyaṃ //
antim' avataraṇagāmī sundaro sudarśano nāma narasiṃhaḥ /
bhāradvājasagotro prabhā ca daśayojanā tasya //
vaśibhūtānāṃ koṭī parivāro tasya satvasārasya /
daśavarṣasahasrāṇi āyuḥ tada māradamakasya //

[_Mvu_1.112_] rājā ca cakravartī abhūṣi dharaṇīṃdharo ti nāmena /
so taṃ jinaṃ sudarśanaṃ saśiṣyasaṃghaṃ idam uvāca //
sarvaṃ hitopadhānaṃ ahaṃ ti demi iti paṇḍito avacī /
evaṃ ca bhaveyam ahaṃ praṇidhesi paraṃ praṇidhi rājā //
jarāmaraṇasya sāgaragatāṃ alīno janatāṃ tāreyyaṃ /
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
anupahatakuśalamūlo abhūṣi bhagavāṃ nareśvaro nāma /
gotreṇa ca vāsiṣṭho ābhā daśayojanā tasya //
vaśibhūtānāṃ koṭī parivāro tasya dvādaśa āsi /
nava ca varṣasaharāṇi manujāna tadā abhūṣy āyuḥ //
rājā ca cakravartī abhūṣi aparājito ti nāmena /
so daśabalaṃ narendraṃ prasannacitto idam uvāca //
saptaratanāṅgacitrā imāṃ anekaratanasampattīyo /
śīti catur uttarā tava vibhū vihārān ahaṃ demi //
so taṃ dānaṃ dattvā tasmiṃ nareśvarake anupraṇidhiṃ /
praṇidhesi evaṃ bhaveyam adhigaccheyaṃ jinabalāni //
vijayo nāma amātyo abhūṣi pūrvaṃ jinaḥ suprabho nāma /

[_Mvu_1.113_] gotreṇa kāśyapo’sau prabhā ca daśayojanā tasya //
tasya ca śiṣyasaṃgho aṣṭādaśa koṭī dhutarajānāṃ /
viṃśan narāṇa āyuḥ varṣasahasrāṇi tatkālaṃ //
so vandya jinavaraṃ taṃ vijayo nimantrayī bhavanirghātiṃ /
adhivāsayati daśabalo atha vijayo harṣito āsi //
agreṇa praṇītena ca adhigatasvādena bhakṣyabhojyena /
saṃntarpayitvānugataṃ praṇidhesi tadā anupraṇidhiṃ //
so’ham api bhaveyam evaṃ naravaramahito naramaruṇa hitakaro/
tenāpi nāyakavaro daśabalo bhave vādiśārdūlo //
āsīt pūrvaṃ buddhas tathāgato ratanaparvato nāma /
gotreṇa gautamo’sau prabhā ca daśayojanā tasya //
triṃśat manuṣyakoṭyo parivāro āsi dāntacittānāṃ /
varṣasahasrāṇi viṃśaṃ āyuḥ tadāsi manuṣyāṇāṃ //
rājā ca cakravartī abhūṣi tatkālam acyuto nāma /
jinakramāṇi nipīḍiya idam avaci varaṃ naramarūṇāṃ //
prāsādasahasrāṇi mahyaṃ naranāgā caturaśītiṃ /

[_Mvu_1.114_] tāni samalaṃkṛtāni saśiṣyasaṃghasya ahaṃ demi //
adhivāsanāṃ viditvā rājā . . . . . . prītamano /
anupraṇidhiṃ praṇidhesi purato varalakṣaṇadharasya //
kuśalena anena ahaṃ kuśalopacitavarāṇāṃ caritānāṃ /
durantakavīryakarmo bhaveya nātho anāthānāṃ //
gaganatalavimalacitto saṃbuddho kanakaparvato nāma /
abhūṣi naratāmahito kauṇḍinyo nāma gotreṇa //
tasya śubhakarmajātā śarīraprabhā abhū yojanāni ṣaṭ* /
paṃca vaśībhūtānāṃ koṭīyo ca parivāro’sya //
daśa ṣaḍvarṣā āyuṃ tadā abhūṣi manujānāṃ ca caturdaśa sahasrāṇi /
varṣāṇāṃ saptatriṃśa varṣasahasrāṇi ityeva //
āsi tada cakravartī rājā priyadarśano ti nāmena /
saptaratanadyutīmān* caturdvīpaḥ pṛthivipālo //
so kanakavarṇaparvataṃ saṃbuddhaṃ kramavareṣu nipatitvā /
yācati sāmātyagaṇo muktāhārāntapuro prāha //
mama nagaranigamabharitaṃ rājyaṃ caturo mahādhanadvīpāḥ /
tān tava dadāmi vīrā saśiṣyasaṃghasya nirapekṣaḥ //
[_Mvu_1.115_] yad bhojanaṃ ṛṣīṇāṃ yad vastraṃ yā ca oṣadhividhīyo /
yāni śayanāsanāni ca prāsādavare tathā yeva //
niḥsṛṣṭam eva sarvaṃ paribhojyaṃ yasya dvādaśākāraṃ /
mama pravararūpadhāri anukampārthaṃ kuruhi karuṇāṃ //
etad dattvā dānaṃ so pārthivalambako anupraṇidhiṃ /
praṇidhesi prītimānaso purato saṃpūrṇakuśalasya //
paramārthaṃ śūkṣmadarśi vaiśāradyavarapāramiprāptaḥ /
tenāhaṃ nāyakavaro bhaveya sarvopadhikṣayakaro //
dvātriṃśalakṣaṇadharo bhagavān nāmena puṣpadanto ti /
abhūt paramārthadarśi vatso gotreṇa saṃbuddho //
tasyāpi yojanāni nava śarīraprabhā jinapravarasya /
vaśibhūtakoṭiyo catustriṃśad daśabale samanubaddhāḥ //
paṃcāśaṃ ca abhūṣi varṣasahasrāṇi āyuḥparimāṇaṃ /
manujāna evaṃ na vimati kāryā tatropadeśasmiṃ //
pārthivo caiva narapatī taṃ kālaṃ āsi durjayo nāma /
apagamya puṣpadantaṃ vandati pādāṃ saparivāraḥ //

[_Mvu_1.116_] kṛtakarapuṭo prasannaḥ naraprabho puṣpadantam idam āha /
adhivāsayatu me daśabalo saptāhaṃ bhojanavidhānaṃ //
adhivāsanaṃ viditvā rājāsya durjayarddhi bala eva /–Senart: durjayordhvabala
chādayati medinitalaṃ suvarṇapaṭṭehi rucirehi //
tatra ratanāmayāni vinikṣipati āsanāni citrāṇi /
bhojanavidhiṃ ca citrāṃ sthāpayati sugandhipratyagrāṃ //
saptaratanāmayāni chatrāṇi naramarūṇāṃ aṣṭaśataṃ /
dhārenti bhūṣaṇadharā citrābharaṇadhāriṇo puruṣā //
evaṃ ekaikasya vaśibhūtasya dhārenti hṛdimano /
chatraratanaṃ vicitraṃ śaśiśaṃkhatalopamaṃ vimalaṃ //
santarpayitva rājā saparivāraṃ puṣpasāhvayaṃ sugataṃ /
atha manasā praṇidheti tadā va so taṃ anupraṇidhiṃ //
tvam iva-m-ahaṃ saṃbuddho dharmaṃ prakāśayeya naramarūṇāṃ /
. . . . . . . . . . . . . . . . . . . . . . . . . . . .
dvātriṃśallakṣaṇadharo nāmena lalitavikramo saṃbuddho /
āsi bhagavāṃ bhavanudo vāsiṣṭhagotro dhutakileśo //
tasya ca svaśarīrajātā prabhā abhū yojanāni triṃśa duve /

[_Mvu_1.117_] vaśibhūtakoṭiyo ca triṃśa naravarasya parivāro //
āyuṃ tadā narāṇāṃ varṣasahasrāṇi āsi caturaśītiṃ /
rājā ca tadā āsī caturaṃgabalo priyo manāpo //
prāsādakoṭiyo ca catvāriṃśaṃ anekaratanānāṃ /
kārayati bhūmipālo pravaraṃ ekaṃ ca prāsādaṃ //
śayyāsanaṃ ca vipulaṃ kārayate pārthivo nirupavadyaṃ /
bhojanagilānapraccayam ṛṣiyogyaṃ sanniveśeti //
bhagavato niryātitvā saśiṣyasaṃghasya so anupraṇidhiṃ /
praṇidheti hṛṣṭacitto rājā purato daśabalasya //
durlabhasadṛśo asamaḥ daśabalo ca jarāmaraṇavimatimathano /
bhaveyaṃ śreṣṭho naramaruṇāṃ kugaṇīgaṇavacanamathano //
dvātriṃśalakṣaṇadharo bhagavāṃ āsī mahāyaśo nāma /
gotreṇa kāśyapo so vistīrṇayaśo amitakīrtiḥ //
śarīrabhāsā tasya paṃcāśaṃ yojanāni puṇyavato /
vaśibhūtakoṭiyo ca tasyāsī paṃcapaṃcāśaṃ //
varṣasahasrāṇi tadā caturaśītiṃ āyuḥparimāṇaṃ /

[_Mvu_1.118_] āsi tadā manujānāṃ caturguṇa eṣa caturaśīti //
rājā tadā abhūṣī nāmena so mṛgapatisvaro nāma /
cāturdvīpādhipatir vipulabalavaro ajitacakro //
so ratnaskandhaśākhāṃ vanakhaṇḍāṃ yojanāni ṣaṇṇavati /
kārāpayi bhūmipati pravarāṃ varavastrasaṃchannāṃ //
vaiḍūryamaṇitalāṃ ca kṛtvāna vasudhāṃ vibhūṣaṇavicitrāṃ /
aguruvaradhūpagandhāṃ sugandhapuṣpāvakīrṇatalāṃ //
taṃ tatra vādisiṃhaṃ ṛṣabhaṃ so bhojanena saptāhaṃ /
tarpayati bhūmipālo prasannacitto praṇītena //
taṃ suravaravana-upamaṃ tato vanaṃ tasya satvasārasya /
niryātayati prasanno divāvihāraṃ daśabalasya //
dattvā sa rājā . . . mahāyaśasya saśiṣyasaṃghasya /
rājā udagracitto praṇidheti tadā anupraṇidhiṃ //
bahujanamahito svayaṃbhu ananyaneyo bhaveya sarvajño /
kuśalena hi me tena tathāgatabalo vibhū bhomi //
vipulabalapuṇyakośo nayānayajño jino ratanacūḍo /

[_Mvu_1.119_] āsi abhinīlanetro nirupamaguṇasaṃcayo dhīro //
tasya ca prabhā śarīre yojanaśatavistarā samantena /
bhāradvājasagotro sa sarvadarśī tadā āsi //
tasya saṃgho āsī navanavati koṭiyī dhūtarajānāṃ /
varṣāṇāṃ ca sahasrāṇi caturāśītiṃ tadā āyuṃ //
rājā tada cakravarti abhūṣi cāturdvīpo mahisthāmo /
nāmena maṇiviṣāṇo śāsati dharmeṇa yo janatāṃ //
dvānavati koṭinayutāṃ prāsādānām anekarūpāṇāṃ /
kārayati bhūmipālo taṃ ratanajinaṃ samuddiśya //
so pravarakāñcananibhaṃ naramarugaṇasatkṛtaṃ ratanacūḍaṃ /
bhojayati saparivāraṃ varṣāṇi daśa aviśrāmaṃ //
prathamadivasaṃ ca sugataṃ bhojetvā sārdhaṃ śiṣyasaṃghena /
niryāteti naravaro prāsādavarāṃ guṇadharasya //
so taṃ dānaṃ datvā tasya mahāpudgalasya rājavaro /
anupraṇidheti praṇidhiṃ prasannacitto jinasakāśaṃ //
ucchinnamohajālo prasannacitto asaṃgapratibhāno /
tāreyya sarvajanatāṃ saṃsāramahārṇave patitāṃ //
evam eva aprameyā paṃcamyāṃ bhūmiyāṃ puruṣasiṃhāḥ /

[_Mvu_1.120_] pratyekajinā tathāpi śaikṣāśaikṣā ca jinaputrāḥ //
saṃpūjitā bhagavatā ime tathānye tathāgatāḥ sarve /
samupacita kuśalamūlaṃ arthe jagatasya sarvasya //
evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye bho jinaputra bodhisatvā bodhāye praṇidhenti te katibhir ākāraiḥ pañcamāyāṃ bhūmau vartamānāḥ ṣaṣṭhāyāṃ bhūmau vivartanti // evam ukte āyuṣmān mahākātyāyanaḥ āyuṣmantaṃ mahākāśyapam uvāca // caturbhi bho jinaputra ākārair dhutadharmadhara bodhisatvā bodhāye ye praṇidhenti paṃcamāyāṃ bhūmau vartamānāḥ ṣaṣṭhyāṃ bhūmau vivartanti // katamehi caturhi // samyaksaṃbuddhānuśāsane pravrajitvā yogācārehi sārdhaṃ sambhuvaṃ kurvanti / aṣṭamake dhutavedanāgṛddhā bhāvanā uttrasanti / śamathavipaśyanābhāvanābahulāś ca abhīkṣṇaṃ viharanti / ālaṃbaṇālaṃbaṇacittaṃ hetuśo parikalpenti // ye hi keci bho dhutadharmadhara bodhisatvā bodhāya praṇidhento paṃcamāyāṃ bhūmau vartamānā ṣaṣṭhyāṃ bhūmau vivartanti sarve te imehi caturhi ākārehi vivartensuḥ vivartanti vivartiṣyanti vā //
ity eṣā paṃcamī bhūmī vyākṛtā saṃnidarśitā /
teṣāṃ bahuvidhapuṇyānāṃ bodhisatvāna māriṣa iti //

_____iti śrīmahāvastu-avadāne paṃcamī bhūmiḥ samāptā //

[_Mvu_1.121_] tataḥ sthaviraḥ kāśyapaḥ kātyāyanam athābravīt* /
kiṃ cittaṃ bodhisatvānāṃ paṃcamāyāṃ vipaścitāṃ //
tataḥ kātyāyanasthaviraḥ munikāśyapaṃ dhutadharmadharaṃ gāthayādhyabhāṣi //
alpāsvādanibaddho’yaṃ lokāvarto’tidāruṇaḥ /
. . . . . . . . . . . . . . . . . . . jāyate //
evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // kṣetram iti //
tataḥ sthaviraḥ kātyāyanaḥ mahākāśyapam athābravīt* /
śrūyatāṃ lokanāthānāṃ kṣetraṃ tatvārthaniśritaṃ //
upakṣetraṃ ca vakṣyāmi teṣāṃ paramavādināṃ /
tāni niśamya vākyāni śāsanaṃ ca naravara //
ekaṣaṣṭiṃ trisahasrāṇi buddhakṣetraṃ parīkṣitaṃ /
ato caturguṇaṃ jñeyam upakṣetraṃ tathāvidhaṃ //
evam ukte āyuṣmāṃ mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // kiṃ punar bho jinaputra sarveṣu buddhakṣetreṣu utpadyanti samyaksaṃbuddhā utāho keṣucid eva utpadyanti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhiḥ adhyabhāṣe //
kiṃcit eva bhavati apariśūnyaṃ
[_Mvu_1.122_] kṣetram apratimarūpadharehi /
kṣetrakoṭinayutāni bahūni
śūnyakāni puruṣapravarehi //
durlabho hi varalakṣaṇadhārī
dīrghakālasamudāgatabuddhī /
sarvadharmakuśalo atitejaḥ
sarvasatvasukhatādharasatvo iti //
evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // khalu bho jinaputra ko hetuḥ kaḥ pratyayaḥ yaṃ ekasmiṃ kṣetre dvau samyaksaṃbuddhau nopapadyanti iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhiḥ adhyabhāṣate //
yat kāryaṃ naranāgena buddhakarma suduḥkaraṃ /
tat sarvaṃ paripūreti eṣā buddhāna dharmatā //
asamartho yadi siyād buddhadharmeṣu cakṣumāṃ /
tato duve mahātmānau utpadyete tathāgatau //
taṃ cāsamarthasadbhāvaṃ varjayanti maharṣiṇāṃ /
tasmāt duve na jāyante ekakṣetre nararṣabhau //
na jātu sāvaśeṣeṣu buddhadharmeṣu śruyyate /
nirvṛtāḥ puruṣaśreṣṭhā atītādhve jinātmajā //

[_Mvu_1.123_] anāgatā atikrāntā saṃbuddhā ye ca sāṃprataṃ /
kṛtena buddhadharmeṇa nirvāyanti narottamā iti //
evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // katamāni bho jinaputra samprati anyāni buddhakṣetrāṇi yatraitarhi samyaksaṃbuddhā dharmaṃ deśayantīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhir adhyabhāṣe //
purastime diśo bhāge buddhakṣetraṃ sunirmitaṃ /
tatra mṛgapatiskandho nāmena jinapuṅgavaḥ //
purastime diśo bhāge buddhakṣetraṃ kṛtāgadaṃ /
tatra siṃhahanur nāma jino dvātriṃśalakṣaṇaḥ //
purastime diśo bhāge buddhakṣetraṃ vibhūṣitaṃ /
tatra lokagurur nāma sarvadarśī mahāmuniḥ //
purastime diśo bhāge buddhakṣetram akaṇṭhakaṃ /
tatra jñānadhvajo nāma śāstā śāsati prāṇināṃ //
purastime diśo bhāge buddhakṣetram avekṣitaṃ /
tatra kanakabimbābho jino nāmena sundaraḥ //
dakṣiṇasmiṃ diśo bhāge buddhakṣetraṃ drumadhvajaṃ /
tatra anihato nāma saṃbuddho devananditaḥ //
dakṣiṇasmiṃ diśo bhāge buddhakṣetraṃ manoramaṃ /
tatra nāmena saṃbuddho cārunetro mahāmuniḥ //

[_Mvu_1.124_] dakṣiṇasmiṃ diśo bhāge buddhakṣetram akardamaṃ /
tatra nāmena saṃbuddho mālādhārī vināyakaḥ //
paścimasmiṃ diśo bhāge buddhakṣetram avigrahaṃ /
tatra nāmena saṃbuddho ambaro bhavasūdanaḥ //
uttarasmiṃ diśo bhāge buddhakṣetraṃ manoramaṃ /
tatra nāmena saṃbuddho pūrṇacandro vidhiśrutaḥ //
heṣṭimasmiṃ diśo bhāge buddhakṣetraṃ suniṣṭhitaṃ /
tatra nāmena saṃbuddho dṛḍhabāhus tathāgataḥ //
upariṣṭā diśo bhāge buddhakṣetram anuddhṛtaṃ /
tatra buddho mahābhāgo nāmena arisūdanaḥ //
buddhakṣetrasahasrāṇi anekāni ataḥ paraṃ /
buddhakṣetrasahasrāṇāṃ koṭī na prajñāyate’parā //
buddhakṣetrāṇāṃ śūnyānāṃ koṭī na prajñāyate’ntarā /
lokadhātūsahasrāṇāṃ koṭī na prajñāyate’ntarā //
yathā saṃsāracakrasya pūrvā koṭī na prajñāyate /
tathāiva lokadhātūnāṃ pūrvā koṭī na prajñāyate //
atikrāntānāṃ buddhānāṃ pūrvā koṭī na prajñāyate /
praṇidhentāna bodhāya pūrvā koṭī na prajñāyate //
avaivartikadharmāṇāṃ pūrvā koṭī na prajñāyate /
abhiṣekabhūmiprāptānāṃ pūrvā koṭī na prajñāyate //

[_Mvu_1.125_] tuṣiteṣu vasantānāṃ pūrvā koṭī na prajñāyate /
tuṣitebhyaś cyavantānāṃ pūrvā koṭī na prajñāyate //
mātu kukṣau śayantānāṃ pūrvā koṭī na prajñāyate /
sthitānāṃ mātuḥ kukṣau tu pūrvā koṭī na prajñāyate //
jāyamānānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate /
jātānāṃ lokanāthānāṃ pūrvā koṭī na prajñāyate //
aṅkeṣu gṛhyamāṇānāṃ pūrvā koṭī na prajñāyate /
pādāni vikramantānāṃ pūrvā koṭī na prajñāyate //
mahāhāsaṃ hasantānāṃ pūrvā koṭī na prajñāyate /
diśāṃ vilokayantānāṃ pūrvā koṭī na prajñāyate //
aṅkena dhāriyantānāṃ pūrvā koṭī na prajñāyate /
upanīyamānānāṃ gandharvaiḥ pūrvā koṭī na prajñāyate //
pūrebhyo niṣkramantānāṃ pūrvā koṭī na prajñāyate /
bodhimūlam upentānāṃ pūrvā koṭī na prajñāyate //
prāpnuvantānāṃ tathāgatajñānaṃ pūrvā koṭī na prajñāyate /
dharmacakraṃ pravartentānāṃ pūrvā koṭī na prajñāyate //
satvakoṭī vinentānāṃ pūrvā koṭī na prajñāyate /
siṃhanādaṃ nadantānāṃ pūrvā koṭī na prajñāyate //
āyuḥsaṃskāraṃ utsṛjantānāṃ pūrvā koṭī na prajñāyate /
nirvāyantānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate //

[_Mvu_1.126_] nirvṛtānāṃ śayantānāṃ pūrvā koṭī na prajñāyate /
dhyāpiyantānāṃ vīrāṇāṃ pūrvā koṭī na prajñāyate //
evam etaṃ yathābhūtaṃ śāstupūgaṃ vijānatha /
kvacit kvacit ca saṃbuddho buddhakṣetreṣu dṛśyate //
evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ mahākātyāyanam uvāca // yadi bho jinaputrā ettakā samyaksaṃbuddhā eko ca samyaksaṃbuddho aparimitān satvā parinirvāpayati nanu acireṇa kālena sarvasatvān parinirvāpayiṣyanti / evam ayaṃ lokaḥ sarveṇa sarvaśūnyaṃ bhaviṣyati sarvasatvavirahita iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapa gāthābhiḥ adhyabhāṣe //
samanantarasaṃpūraṃ śūnyaṃ bhavatu sarvadā /
apratiṣṭham anālambanaṃ niviṣṭaṃ bhavatu sarvadā //
yattikā pṛthivīdhātu satvā bahutarakā ato /
pṛthagjanā khu nirdiṣṭā tena paramadarśinā //
śṛṇvatāṃ puruṣavarasya śāsanaṃ bahunāṃ kutaḥ /
paryanto bheṣyati satvānām iti uktaṃ maharṣiṇeti //
evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho

[_Mvu_1.127_] jinaputra satvā samyaksaṃbodhāye praṇidhenti te te katibhir ākāraiḥ ṣaṣṭhyāyāṃ bhūmau vartamānāḥ saptamāyāṃ bhūmau vivartanta iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // dubhi khalu bho dhutadharmadhara ākārair bodhisatvā bodhāya praṇidhento ṣaṣṭhyāyāṃ bhūmau vartamānāḥ saptamāyāṃ bhūmau vivartanti // katamehi dubhi // saṃjñāvedayitanirodhasamāpattiyo ca spṛhayanti yasmiṃś ca kāle samyaksaṃbuddhā satvaparijñayā ahaṃ mahātmā śamīkaro tti devatāṃ satkṛtya avahitaśrotā śṛṇvanti // ye hi kecid bho dhutadharmadhara bodhisatvāḥ ṣaṣṭhyāyāṃ bhūmau vartamānāḥ saptamāyāṃ bhūmau vivartensu vivartanti vivartiṣyanti vā sarve imehi dubhi ākārehi vivartanti vivartensu vivartiṣyanti iti //
evaṃ eṣā ṣaṣṭhī bhūmir bhavati teṣāṃ guṇavarāṇāṃ /
hariṇapatīnāṃ hitāna maharṣiṇāṃ bodhisatvānām iti //

_____iti śrīmahāvastu-avadāne ṣaṣṭhī bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho dhutadharmadhara bodhisatvāḥ avaivartikāḥ ṣaṣṭhāto bhūmito saptamāṃ bhūmiṃ saṃkramanti teṣāṃ kevarūpaṃ sandhicittaṃ bhavatīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhir adhyabhāṣata //
ātmadamathe pravartayate cittaṃ paramamahājanahitāna /
yat saptamāṃ bhūmi saṃkramanti tathā bhūmiṣu tatsandhicittam iti //

[_Mvu_1.128_] evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho jinaputra bodhisatvā avaivartikāḥ te prathamāyāṃ bhūmau upādāya kevarūpeṇa kāyakarmeṇa samanvāgatā bhavanti kevarūpeṇa vācākarmeṇa samanvāgatā bhavanti kevarūpeṇa manakarmeṇa samanvāgatā bhavanti kevarūpeṇa sattvena samanvāgātā bhavanti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ye ime bho dhutadharmadhara bodhisatvā avaivartikās teṣāṃ prathamāṃ bhūmim upādāya imāni karmāṇi bhavanti // praṇātipātavairamaṇaṃ prāṇātipātavairamaṇasya va varṇaṃ bhāṣanti tadadhyāśayān bhūmiṣu satvān praśaṃsanti ye na paraṃ ca kiṃcit pāpamitrasaṃyogena prāṇāṃ jīvitād vyaparopayanti // paraṃ saptahi bhūmīhi tehi vikrośamānehi satvehi karuṇāṃ pratilabhitvā śīlaṃ samādiyitvā rājyaṃ vā parityajya yad vā tad vā aiśvaryaṃ tyaktvā agārebhyo’nagāriyaṃ pravrajitvā prāṇātipātavairamaṇasya bahulaṃ dharmaṃ deśayanti //
___bhūtapūrvaṃ ca bho dhutadharmadhara saptamāyāṃ bhūmau vartamāno ayaṃ paramapuruṣo rājā kuśo nāma babhūva // tasya devī apratimā nāma abhūṣī yā iyaṃ yaśodharā rāhulaśirisya mātā // yo cāyaṃ etarahi kalipuruṣo devadattaḥ so tadā jaṭharo nāma pradeśarājā babhūva // tāṃ śrutvā devīm apratiṃāṃ kāmarāgo mānasaṃ paryādinnavāṃ // so rājñaḥ kuśasya dūtam apreṣaye //
dehi apratimāṃ devīṃ mama bhāryā bhaviṣyatīti /
atha na dāsi yuddhaṃ te sajjaṃ sajjaya vāhanaṃ //
yat te vyavasitaṃ rāja tad anupreṣayasva me /

[_Mvu_1.129_] atha nānupreṣayasi me sarājyo vasam eṣyasi //
evaṃ śrutvā kuśo rājā bhāriyām idam abravīt* /
śṛṇohi devi jaṭharasya vacanaṃ brūhi niścayaṃ //
tato devī aśruvegaṃ pramuṃcitvā rājānaṃ kuśam uvāca //
bhadra vata ahaṃ chedye ahaṃ bhedye narādhipa /
tvayā anatiriccāpi śastrehi pāramiṃ gatā //
jaṭharasya śiraṃ rāja paśya samakūṭaṃ mayā /
chinnaṃ rudhirasaṃklinnaṃ tava pādeṣu veṣṭatu //
mayā tu jantunā tyaktaḥ sonāhārīkṛtaṃ śaraḥ /
jaṭharasya bhittvā svadehaṃ bhūyo bhetsyati medinīṃ //
aśvapṛṣṭhe rathe skandhe vāraṇasya kṛtaṃ mayā /
yodhanaravarāgre ca jaṭharasyāntaṃ kṛtaṃ mahaṃ //
ahaṃ mantre ahaṃ sandhyā ahaṃ vacanakartṛme /
aghātyam api ghātaye hetubhiḥ kāraṇaiḥ tathā //
dvābhyāṃś ca parimokṣeyaṃ aham eva niropama /
mama māyā hy asaṃkhyeyā lokaḥ tṛṇamayo mama //

[_Mvu_1.130_] gandhamālyadharo rājā prāsādatalagocaraḥ /
strīsahasrāṃkam āsṛtya yathā ca nirutsuko siyā iti //
atha bho jinaputra devī apratimā tathārūpaṃ upāyam ādeśayi yenopāyena rājā jaṭharo viśvasta antaḥpuraṃ rājñaḥ kuśasya praviśi vaśam upāgato devyā apratimāyā // atha sā devī apratimā rājño jaṭharasya hṛdaye padaṃ dakṣiṇaṃ kṛtvā savyaṃ pādaṃ gulphe pratiṣṭhāpya ślokān imān agāsi //
yāṃ puṣpitāṃ vanalatāṃ bhramarāḥ pibanti
puṣpāgame kusumareṇuvicitrapakṣā /
naiva tvayā kupuruṣa śrutapūrvarūpaṃ
nātrāpare madhukarāḥ praṇayaṃ karonti //
yāṃ padminīṃ vanagajo aruhe kadācit*
paṃke jalapralulitāṃ madanāturāṅgaḥ /
naiva tvayā kupuruṣa śrutapūrvarūpaṃ
nātrāpare vanagajāḥ praṇayaṃ karonti //
yā bhūmipālamahitasya ure vitīrṇā
muktākalāpa iva saṃramate niśāyāṃ /
kamalāṃ tuvaṃ vyavasito anavadyagātrīṃ
prāptuṃ mahītalagato iva pūrṇacandram iti //

[_Mvu_1.131_] atha khalu bho dhutadharmadhara rājā jaṭharo tasmiṃ kāle vikrośati // prasīda devi śaraṇaṃ prayacchatheti // tāṃ devīm apratimāṃ kuśo rājā uvāca //
abhayaṃ dadāhi devī kāpuruṣasya śaraṇaṃ upagatasya /
tasya kṛtāṃjalipuṭasya yāvaṃ eṣu hi satāṃ dharma iti //
bhūtapūrvaṃ bho dhutadharmadhara eṣo bhagavān ugro nāma nāgarājā ahituṇḍikena mantrauṣadhibalair vaśanītaḥ sambādham āpanno babhūva // so ca pramādāt* ahituṇḍiko bhraṣṭamantro babhūva // atha tasya ugrasya nāgarājño etad abhavat* // prāpyo khalv ayaṃ mama kāpuruṣo bhasmīkartum iti / api tu naitad asmākam anurūpaṃ dharmarakṣānuraktānām iti // ślokān uvāca //
yo pi tuvaṃ mama prāpyo bhasmīkartuṃ svatejasā /
bhraṣṭamantrasya te demi abhayaṃ jīva me ciram iti //
bhūtapūrvaṃ bho dhutadharmadhara eṣa eva bhagavān siṃho mṛgarājā eṣa cāyaṃ kupuruṣadevadatto lubdhako babhūva // athainaṃ siṃhayogyāvasthopavane vanavicāriṃ ekacaraṃ upāsīnaṃ viśvastaṃ nirviceṣṭaṃ nirvṛtam aparipaśyantaṃ pūrvāśayopacitabaddhavairaḥ lubdhako digdheṣuṇā aviddha // so ca viddhaḥ stimito gambhīradhairyopapannaḥ svabale paryavasthitaḥ asantrasta

[_Mvu_1.132_] īṣadunnataśirodharo tadā tam asatpuruṣaṃ bhītaṃ layanam upagataṃ niśāmya cintām āpannaḥ // prāpyo khalv ayaṃ mama adhamapuruṣo giriśikharaguhāvṛkṣarasātalagato pi hantuṃ / api tu na vaireṇa vairāṇi śāmyante iti kṛtvā imaṃ ślokam uvāca //
viṣaliptena viddho’haṃ śareṇa marmaghātinā /
adyaivaṃ na bhavet tasya bhītasya nāsti te bhayam iti //
bhūtapūrvaṃ bho dhutadharmadhara eṣaiva bhagavān sārthavāho babhūva saṃmataḥ // sārtho cānenaiva asatpuruṣeṇa devadattena deśikena sārthacaurair upaskṛtena kāntārādhvānamārgapratipannaḥ // pūrvavairānuṣaṅgapratibaddhamānasas taṃ sārthacaurair ghātāpayitum upasaṃkrāntaḥ // taiś ca vāṇijaiḥ sārthavāhapramukhais te caurā nigṛhītā deśikapūrvaṃgamāś ca vadham upanīyantā vikrośantā aśaraṇāḥ sārthavāham eva śaraṇam upagatāḥ deśikaś ca parādhāparāddhaḥ kṛtāṃjalipuṭaḥ sārthavāham abhayaṃ yāci // tasya bhavaśatasahasraparicitā karuṇāvihāriṇo karuṇā samutthitā prāṇahareṣu api teṣu abhayaṃ dattvā deśikam uvāca //
anuvātaṃ mayā muktaḥ dhūmo deśaṃ vināśayet* /
deśikaṃ saha caurebhyaḥ anujānāmi jīvitam iti //
bhūyaś ca bho dhutadharmadhara iminā eva ca bhagavatā rājñā satā agramahiṣyāḥ mahāparādhāparāddhāyā

[_Mvu_1.133_] vadhasthānaprāptāyāḥ yācintyā abhayaṃ dattaṃ / pūrvopacitamārdavārjavasaṃpanna agramahiṣīṃ śāntvayitvā imaṃ ślokam uvāca //
hantāsyā āmapātreṇa śastraṃ kāyena pātayet* /
abhayan te ahaṃ demi tac ca sthānaṃ yathāpuram iti //
evam ādīni bho dhutadharmadhara duṣkaraśatasahasrāṇi kṛtāni bodhisatvehi ye avaivartikā evaṃ kāyena evaṃ vācā evaṃ manasā // bahuvidhaguṇayuktā saṃsāraṃ saṃsarantā bodhisatvāś ca bhavanti / api tu karmavaśam upāgamya guṇasaṃkṣepakīrtitakriyā te bodhisatvā bhavanti / dṛḍhavikramā dhṛtiyuktāḥ satyapratijñā ārjavā aśaṭhā bhavanti / akṛpaṇāś ca bhavanti / alolāś ca bhavanti / mārdavāś ca bhavanti / sānukrośāś ca vimardasahāś ca aparyādinnacittāś ca alolitacittāś ca durdharṣāś ca durjayāś ca satvayuktāś ca tyāgasaṃpannāś ca pratijñāsaṃpannāś ca bhavanti / pratibhānavantāś ca vicitrapratibhānavantāś ca nayanasaṃpannāś ca atittigāś ca bhavanti / paramārthābhiniviṣṭāś ca bhavanti / saṃgṛhītagrāhiṇaś ca bhavanti / śucisamācārāś ca bhavanti / āniṃjyacittāś ca bhavanti / atīva bahumānayuktāś ca bhavanti / gurujanasajjana-upacārasaṃpannāś ca bhavanti / upāyakuśalāś ca bhavanti / sarvakāryeṣu sandhigrahasaṃyojakāś ca bhavanti / rājakāryeṣu padasandhividuṣaś ca bhavanti / pariṣāskhalitavacanā ugravacanamarṣayitāraś ca bhavanti / jñānaketavo bahujanasaṃgrahakuśalāś ca bhavanti / samacittā anupakruṣṭavṛttidvārāś ca bhavanti / prasiddhakarmāntā abhyupapattikuśalāś ca bhavanti / paraduḥkheṣu parikaraṇakuśalāś

[_Mvu_1.134_] ca bhavanti / āsvādādīnaveṣu aśithilamadhurāś ca kutsitadarśaneṣu doṣasamudghātakuśalāś ca bhavanti / parakopīnacchādaneṣu aparikhinnāś ca bhavanti / phalanirvṛtyaparikāṃkṣiṇaḥ rāgadveṣamohavivekakuśalamūlāś ca bhavanti / kleśavyayaśamābhyupakārakuśalāś ca bhavanti / sarvopakāriṣu vicikitsāparivarjitāś ca bhavanti / sarvadharmeṣu aparikhinnasaṃkalpāś ca bhavanti / gambhīrabuddhadharmeṣu īhopasaṃpannāś ca bhavanti / paramārthādhigame anupaliptakāyakarmavākkarmamanokarmāś ca bhavanti / bhavasajjīvatatve aparāmṛṣṭaśubhakarmāś ca bhavanti / jñānaparamā asaṃkliṣṭapratibhānāś ca bhavanti / buddhaviṣayābhilāṣiṇaḥ apratyādeśanaparāś ca bhavanti / jñānaketava akhinnavacanāḥ pravarjanākuśalāś ca bhavanti / aduṣṭasvabhāvagatā parābhavāpagatāś ca bhavanti / vigatasāvadyāś ca bhavanti / trividhauddhatyaparivartijatāś ca bhavanti / sthitalapā akāmakāminaś ca bhavanti / amaithunagāminaḥ sarvasatvasaṃgrahaṇāvidūṣakāś ca lokam anupraviṣṭāḥ kṛtaniścayabalādhānāś ca bhavanti / sarvakarmeṣu nānāsthānāsthānakuśalāś ca bhavanti satvādyāś ca ity evaṃ guṇasaṃpannā bhavanti / puṅgavā asaṃkhyeyaguṇadhīrā satveṣu samabuddhino bhavanti ca / atra ucyate //
na śakyaṃ gaganasya antaṃ gantuṃ sarvavihaṃgamaiḥ /
na śakyaṃ sarvasatvehi guṇā jñātuṃ svayambhuvām iti //
ye ca bho dhutadharmadhara lokahitasukhārthaṃ mantrā vā agadā vā satvānām upakārāye
[_Mvu_1.135_] kalpenti sarve te bodhisatvehi praṇītā // yāni ca bhaiṣajyāni loke pracaranti satvānāṃ hitasukhārthaṃ sarvāṇi tāni bodhisatvebhyaḥ upaśiṣṭāni // yāni ca śāstrāṇi tattvaniścayayuktāni loke pracaranti sarvāṇi tāni bodhisatvanītāni // yac ceha loke saṃkhyāgaṇanaṃ mudrāsthānāni ca sarvā eṣā bodhisatvānāṃ nīti // yā vā imā loke saṃjñā brāhmī puṣkarasārā kharostī yāvanī brahmavāṇī puṣpalipī kutalipī śaktinalipī vyatyastalipī lekhalipī mudrālipī ukaramadhuradaradacīṇahūṇāpīrā vaṅgā sīphalā tramidā dardurā ramaṭhabhayavaicchetukā gulmalā hastadā kasūlā ketukā kusuvā talikā jajarideṣu akṣabaddhaṃ sarvā eṣā bodhisatvānāṃ nīti // kanakarajatatraputāmrasīsamaṇiratanakṣetrāṇi sarvāṇy etāni bodhisatvānāṃ nītiḥ // yāni yāni ca kāraṇāni lokasya upakārāye kalpenti sarvāṇy etāni bodhisatvanītāni // tatredam ucyate //
lokasya arthaviduṣaḥ puruṣapradhānāḥ
saṃsāram apratisamāḥ parivartamānāḥ /
śreyaś caranti marumānuṣaguhyakānāṃ
paramo hi samudāgama īśvarāṇām iti //

[_Mvu_1.136_] evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye te bho jinaputra avaivartikās teṣāṃ kiṃ cittam utpadyate // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ye te bho dhutadharmadhara bodhisatvā avaivartikās teṣāṃ saptamāto bhūmito aṣṭamāṃ bhūmiṃ saṃkramantānāṃ mahākaruṇāsaṃprayuktaṃ cittam utpadyate //
___ity eṣā saptamā bhūmi bodhisatvānam ucyate iti //

_____iti śrīmahāvastu-avadāne saptamā bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // bhagavatā bho jinaputra samyaksaṃbuddhena śākyamuninā prathamādvitīyātṛtīyācaturthāpaṃcamāṣaṣṭhāsaptamāsu bhūmiṣu vartamānena yeṣu samyaksaṃbuddheṣu kuśalam avaropitaṃ teṣāṃ samyaksaṃbuddhānāṃ kāni nāmānīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // yeṣu bho dhutadharmadhara samyaksaṃbuddheṣu bhagavatā śākyarājavaṃśaprasūtena kuśalamūlam upacitaṃ teṣāṃ vipulabalavarakīrtināṃ nāmāni śṛṇu // prathamataḥ satyadharmavipulakīrtiḥ tataḥ sukīrtiḥ lokābharaṇaḥ vidyutprabhaḥ indratejaḥ brahmakīrtiḥ vasundharaḥ supārśvaḥ anupavadyaḥ sujyeṣṭhaḥ sṛṣṭarūpaḥ praśastaguṇarāśiḥ meghasvaraḥ hemavarṇaḥ sundaravarṇaḥ mṛgarājaghoṣaḥ āśukārī dhṛtarāṣṭragatiḥ kokābhilāṣitaḥ jitaśatruḥ supūjitaḥ yaśarāśiḥ amitatatejaḥ sūryaguptaś candrubhānuḥ niścitārthaḥ kusumaguptaḥ padmābhaḥ prabhaṃkaraḥ dīptatejaḥ satvarājā

[_Mvu_1.137_] gajadevaḥ kuñjaragatiḥ sughoṣaḥ samabuddhiḥ hemavarṇalambadāmaḥ kusumadāmaḥ ratnadāmaḥ alaṃkṛtaḥ vimuktaḥ ṛṣabhagāmī ṛṣabhaḥ devasiddhayātraḥ supātraḥ sarvabandhaḥ ratnamakuṭaḥ citramakuṭaḥ sumakuṭaḥ varamakuṭaś calamakuṭaḥ vimalamakuṭaḥ lokaṃdharaḥ vipulojaḥ aparibhinnaḥ puṇḍarīkanetraḥ sarvasahaḥ brahmaguptaḥ subrahmaḥ amaradevaḥ arimardanaś candrapadmaḥ candrābhaś candratejaḥ susomaḥ samudrabuddhiḥ ratanaśṛṅgaḥ sucandradṛṣṭiḥ hemakroḍaḥ abhinnarāṣṭraḥ avikṣiptāṃśaḥ puraṃdaraḥ puṇyadattaḥ haladharaḥ ṛṣabhanetraḥ varabāhuḥ yaśodattaḥ kamalākṣaḥ dṛṣṭaśaktiḥ naraṃpravāhaḥ pranaṣṭaduḥkhaḥ samadṛṣṭiḥ dṛḍhadevaḥ yaśaketuś citracchadaś cārucchadaḥ lokaparitrātā duḥkhamuktaḥ rāṣṭradevaḥ rudradevaḥ bhadraguptaḥ udāgataḥ askhalitapravarāgraḥ dhanunāśaḥ dharmaguptaḥ devaguptaḥ śucigātraḥ prahetiḥ prathamaśatam āryapakṣasya // bhagavān dharmadhātuḥ guṇaketuḥ jñānaketuḥ satyaketuḥ puṣpaketuḥ vajrasaṃghātaḥ dṛḍhahanuḥ dṛḍhasandhiḥ atyuccagāmī vigataśatruḥ citramālaḥ ūrdhvasadhniḥ guṇaguptaḥ ṛṣiguptaḥ pralambabāhuḥ ṛṣidevaḥ sunetraḥ sāgaradharapuruṣaḥ sulocanaḥ ajitacakraḥ unnataḥ ajitapuṣyalaḥ purāṣaḥ maṅgalyaḥ mubhujaḥ siṃhatejaḥ tṛptavasantagandhaḥ avadhyaparamabuddhiḥ nakṣatrarājaḥ bahurāṣṭraḥ āryākṣaḥ suguptiḥ prakāśavarṇaḥ samṛddharāṣṭraḥ kīrtanīyaḥ dṛḍhaśāktiḥ harṣadattaḥ yaśadattaḥ nāgabāhuḥ vigatareṇuḥ śāntareṇuḥ dānapraguruḥ udāttavarṇaḥ balabāhuḥ

[_Mvu_1.138_] amitaujaḥ dhṛtarāṣṭraḥ devalokābhilāṣitaḥ pratyagrarūpaḥ devarājaguptaḥ dāmodaraḥ dharmarājaḥ caturasravadanaḥ yojanābhaḥ padmoṣṇīṣaḥ sphuṭavikramaḥ rājahaṃsagāmī svalakṣaṇamaṇḍitaḥ śiti cūḍaḥ maṇimakuṭaḥ praśastavarṇaḥ devābharaṇaḥ kalpaduṣyaguptaḥ sādhurūpaḥ akṣatabuddhiḥ lokapadmaḥ gambhīrabuddhiḥ śakrabhānuḥ indradhvajaḥ dānavakulaḥ manuṣyadevaḥ manuṣyadattaḥ somacchatraḥ ādityadattaḥ yāmaguptaḥ nakṣatraguptaḥ sumitrarūpaḥ satyabhānuḥ puṣyaguptaḥ vṛhaspatiguptaḥ gaganagāmī śubhanāthaḥ suvarṇaḥ kanakākṣaḥ prasannabuddhiḥ avipranaṣṭarāṣṭraḥ udagragāmiḥ śubhadantaḥ suvimaladantaḥ suvadanaḥ kulanandanaḥ janakṣatriyaḥ lokakṣatriyaḥ anantaguptaḥ dharmaguptaḥ sūkṣmavastraḥ dvitīyaṃ śatam āryapakṣasya // pratyāsannabuddhiḥ satvasahaḥ manuṣyanāgaḥ upasenaḥ suvarṇacārī prabhūtavarṇaḥ subhikṣākāntaḥ bhikṣudevaḥ prabuddhaśīlaḥ nahīnagarbhaḥ anālambhaḥ ratanamudraḥ hārabhūṣitaḥ prasiddhavedanaḥ sugandhivastraḥ suvijṛmbhitaḥ amitalocanaḥ udāttakīrtiḥ sāgararājaḥ mṛgadevaḥ kusumahesthaḥ ratnaśṛṅgaś citravarṇaḥ padmarajavarṇaḥ samantagandhaḥ udāraguptaḥ praśāntarogaḥ pradakṣiṇārthaḥ saṃkṣiptabuddhiḥ anantacchatraḥ yojanasahasradarśī utpalapadmanetraḥ atipuruṣaḥ anivartikabalaḥ svaguṇaśākhaḥ saṃcitoraḥ mahārājaḥ cārucaraṇaḥ prasiddharaṃgaḥ trimaṅgalaḥ

[_Mvu_1.139_] suvarṇasenaḥ vartitārthaḥ asaṃkīrṇaḥ devagarbhaḥ suprītyaratiḥ vimānarājā parimaṇḍanārthaḥ devasatvaḥ vipulatarāṃśaḥ salīlagajagāmī virūḍhabhūmir iti //

_____iti śrīmahāvastu-avadāne aṣṭamā bhūmiḥ samāptā

tato bhūyo dhutadharmadhara ato’nantaraṃ bhagavāñ citrabhānuḥ cārubhānuḥ dīptabhānuḥ rucitabhānuḥ asitabhānuḥ hemarathaḥ cāmīkaragauraḥ rajakarathaḥ suyakṣaḥ akṣobhyaḥ apariśrotavāhanaḥ devālaṃkṛtaḥ subhūṣitakhaṇḍaḥ śithilakuṇḍalaḥ maṇikarṇaḥ sulakṣaṇaḥ suviśuddhaḥ vimalajendraḥ devacūḍaḥ mandāravagandhaḥ pataṃgacaraś cārugandhaḥ indracūrṇaḥ śailarājaketuḥ arimardanaḥ maṇicakraḥ vimalottarīyaḥ satyābharaṇaḥ dṛḍhavīryaḥ nandiguptaḥ ānandamālaḥ cakravālaguptaḥ dṛḍhamūlaḥ ānandacandraḥ brahmadhvaṃsadevaḥ saumyavatsabāhuḥ samīkṣitavadanaḥ satyāvatāraḥ supratiṣṭhitabuddhiḥ hāraśītalāṃgaḥ sukhaprabhaḥ bhūrisatvaḥ bhadraguptaś candraśubhaḥ bhadratejaḥ iṣṭarūpaś cakravartidattaḥ suvicakṣaṇagātraḥ vaiśrāvaṇarājā samṛddhayajñaḥ saṃmataraśmiḥ darśanakṣamaḥ srajamālādhārī suvarṇaviṣāṇaḥ bhūtārthaketuḥ ratnarudhiraketuḥ mahārṣacūḍaḥ tejaguptaḥ varuṇarājaḥ udāttavastraḥ vajraguptaḥ dhanyabhānuḥ uttaptarāṣṭraḥ viśālaprabhaḥ lokasundaraḥ abhirūpaḥ hiraṇyadhanyaśirikaḥ prabhūtadehakarṇaḥ

[_Mvu_1.140_] prāgajitaḥ vicitramakuṭaḥ dānavaguptaḥ rāhuvamī puṇyarāśiḥ salilaguptaḥ śamitaśatruḥ ratnayūpaḥ suvikalpāṅgaḥ ajitabalaḥ satyanāmaḥ aviraktarāṣṭraḥ vaiśvānaraguptaḥ madhuravadanaḥ kusumotpalaḥ uttarakururājaḥ añjalimālādhārī dhanapatiguptaḥ taruṇārkabhānuḥ anurūpagātraḥ ratnakaraṇḍaketuḥ mahākośaḥ bahulakeśaḥ puṣpamaṃjarimaṇḍitaḥ anapaviddhakarṇaḥ anāviddhavarṇaḥ sitāsitalocanaḥ araktapravāḍaḥ siṃhoraskaḥ ariṣṭanemiḥ bahurājā // navamāyāṃ bhūmau prathamaṃ śatam āryapakṣe // bhūmidevaḥ puṇḍarīkākṣaḥ sādhuprabhaḥ jyotiguptaḥ bahuprabhaḥ satyaṃvacaḥ bhavadevaguptaḥ saṃvṛttatejaḥ nirupaghātaḥ jānutrastaḥ ratnaśayanaḥ kusumaśayanaḥ citraśayanaḥ dantaśayanaḥ supratiṣṭhitacaraṇaḥ sarvadevaguptaḥ arajottarīyaḥ svāyaṃbhavendraḥ prasannavarṇaḥ bhavaketuḥ kṣīrapūrṇāmbhyaḥ anantabuddhiḥ kanakanāgarājatejaḥ bandhanāntakaraḥ anugravarṇakṣemaguptaḥ jinakāntāraḥ vimalaḥ marīcijālaḥ ajitasenarājā kanakarāśiḥ gauraḥ padmamālaḥ rājakṣetraguptaḥ samapakṣaś cāturdevaḥ devaguptaḥ puṣkalāṅgaḥ dvijātirājaḥ bahusenaḥ kumudagandhaḥ śavalāśvaḥ ṣaḍviṣāṇapātaḥ surabhicandanaḥ rājā sahasradātā abhayadevaḥ arinihantā vimalaśikharaḥ durārohabuddhiḥ yajñakoṭiguptaḥ ratnacaṃkramaḥ jālāntaraḥ pariśuddhakarmaḥ kāmadevaḥ gururatnaḥ

[_Mvu_1.141_] śatasahasramātā śuciprarohaḥ stimitarājā vṛddhadevaḥ gurujanapūjitaḥ jayantadevaḥ sujātabuddhiḥ samīkṣitārthaḥ ujjhitaparaḥ devābhikaḥ asuradevaḥ gandharvagītaḥ vīṇāravaghoṣaḥ śuddhadantaḥ sudantaś cārudantaḥ amṛtaphalaḥ mārgodyotayitā maṇikuṇḍaladharaḥ hemajālaprabhaḥ nāgabhogabāhuḥ kamaladharaḥ aśokasatvaḥ lakṣmīputraḥ sunirmitarūpaḥ īśvaraguptaḥ lokapālarājā sunidhyānaḥ agrapuruṣaḥ anihatavarṇaḥ kundapuṣpagandhaḥ aṅkuśaḥ ārdravallipratirūpaḥ kāryatāvicāraḥ svatejadīptaḥ prakāśadharmaḥ āryavaṃśaketuḥ devarājaprabhaḥ pratyakṣadevaḥ ahibhānurāgaḥ kusumottarīyaḥ avirasaḥ prathamarājā puṇḍarīkarājā subhikṣarājaḥ // dvitīyo āryapakṣaḥ navamāyāṃ bhūmau // snigdhagātraḥ paramārthasatvaḥ aklinnagātraḥ dharmaśūraḥ sutīrthaḥ lokālokanihitamallaḥ kundapuṣpagandhaḥ niraṃkuśaḥ anotaptagātraḥ upādhyāyarājā pravarāgramatiḥ anabhibhūtayaśaḥ anupacchinnālambhaḥ devaguruḥ ratnapuṣpaḥ śuddhasatvaḥ vaiḍūryaśikharaś citramālyaḥ sugandhakāyaḥ anantakośaḥ samamathitaḥ satyaprabhaḥ adīnagāmī suvikrāntaḥ asaṃbhrāntavacanaḥ gurudevaḥ naradevaḥ naravāhanaḥ ratnahastaḥ lokapriyaḥ parinditārthaḥ aviśuṣkamūlaḥ aparitṛṣitaḥ sarvaśilparājaḥ grahakośaḥ anuraktarāṣṭraḥ śivadattamālaḥ śikharadattaḥ citramālaḥ mahāvimānaḥ anotaptagātraś citrahemajālaḥ śāntarajaḥ saṃgṛhītapakṣaḥ aprakṛṣṭaḥ raktacandanagandhaḥ acalitasumanaḥ upacitahanu jvalitayaśā racitamālaḥ śiramakuṭaḥ tejaguptarājā iti //

_____śrīmahāvastu-avadāne navamī bhūmiḥ samāptā //


[_Mvu_1.142_] evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bhojinaputra bodhisatvāḥ paripiṇḍatakuśalamūlāḥ kṛtakarmāṇaḥ navamāṃ bhūmiṃ samatikramya daśamāṃ bhūmiṃ paripūrayitvā tuṣitabhavanam upagamya manujabhavam abhikāṃkṣamāṇāḥ mātuḥ kukṣim avataranti apunāvartam evam ādīni kṛtvā saṃkīrtaya paramapudgalānām āścaryādbhutadharmā asādhāraṇā pratyekabuddhādibhiḥ vaśibhūtagaṇādibhiś ca śaikṣapṛthagjanādibhiś ceti // evam ukte mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // garbhāvakrāntisaṃpannāś ca samyaksaṃbuddhā bhavanti / garbhasthitisaṃpannāś ca jātisaṃpannāś ca / janetrīsaṃpannāś ca bhavanti samyaksaṃbuddhā / abhiniṣkramaṇasaṃpannāś ca bhavanti samyaksaṃbuddhāḥ / vīryasaṃpannāś ca bhavanti samyaksaṃbuddhāḥ / jñānādhigamanasaṃpannāś ca bhavanti samyaksaṃbuddhāḥ //
___kathaṃ bho dhutadharmadhara garbhāvakrāntisaṃpannāḥ samyaksaṃbuddhā bhavanti //
tuṣitabhavanā śirighano purimakuśalamūlasaṃcayo vīraḥ /
avalokayati atiśayen' olokitāni cyavanakāle //
cintayati evaṃ hitakaro cintām arthāvahāṃ naramarūṇāṃ /
amaravarasaṃparivṛto devagaṇagurur mahāpuruṣo //
cyavituṃ samayo khu dāni me saṃprati satvā mahāndhakāragatā /
hatanayanā kaluṣanayanā māṃ prāpya tasmād vīmucyante //

[_Mvu_1.143_] kā dāni śīlasaṃvare evaṃ nārī ratā upaśame ca /
agrakulīnā suvacā tyāgarucimārdavavatī ca //
tejasvinī ca . . . . . kā nu khalu hatatamarāgadoṣā ca /
rūpaguṇapāramigatā ahīnavṛttā vipulapuṇyā //
kā māṃ samarthā dhārayituṃ daśa māsāṃ kā ca pratyarahasaukhyā /
bhave mama kā nu jananī kukṣim aham upaimi kasyādya //
paśyati vilokayanto rājño śuddhodanasya orodhe /
nārīm amaravadhunibhāṃ vidyullatānibhāṃ atha māyāṃ //
so tāṃ niśāmya jananīm āmantrayati amarān* cyaviṣyāmi /
antimam upetya vāsaṃ garbhe suramānuṣahitārthaṃ //
taṃ avaca devasaṃgho kṛtāṃjalipuṭo varābharaṇadhārī /
ṛdhyatu uttamapudgala praṇidhi tava ahīnaguṇapuṇyā //
vayam api lokahitā bahu manoramāṃ ośiritvā kāmaratiṃ /
pūjārtham aninditasya manuṣyaloke vasiṣyāmo //
kiṃ cāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru /
api tu aravindanayanā bhaviṣyasi gatī naramarūṇāṃ //
[_Mvu_1.144_] evaṃ khalu bho dhutadharmadhara samyasaṃbuddhā garbhāvakrāntisaṃpannāś ca bhavanti //
___kathaṃ ca bho dhutadharmadhara samyaksaṃbuddhā garbhasthitisaṃpannā bhavanti // bodhisatvāḥ khalu bho dhutadharmadhara mātuḥ kukṣigatā mātur yoniṃ niśrāya tiṣṭhanti / mātuḥ pṛṣṭhaṃ niśrāya tiṣṭhanti / mātur udaraṃ niśrāya tiṣṭhanti / mātuḥ pārśvaṃ niśrāya tiṣṭhanti // viṣṭambhitayā bho dhutadharmadhara kusūtraṃ pravāḍavaiḍūryamaṇim upālambya na kvacid upalabhyate pradeśas tu asti sarvaśas tathā bodhisatvā mātuḥ kukṣau na tiṣṭhanti tiṣthanti ca / bodhisatvaṃ punaḥ khalu bho dhutadharmadhara mātuḥ kukṣigataṃ devasaṃghāḥ upasaṃkramya pṛcchanti prahvāḥ kṛtāṃjalipuṭāḥ sumuhūrtaṃ sudivasaṃ prītamanasaḥ / tāṃ ca devasaṃghān tathā pṛcchamānāṃ bodhisatvā pratyabhinandanti dakṣiṇakaram utkṛṣya mātaraṃ ca na bādhanti // na kho punar bho dhutadharmadhara bodhisatvā mātuḥ kukṣigatā utkuṭakena pārśvena vā yathā kathaṃcid vā sthitā bhavanti / atha khalu bho dhutadharmadhara bodhisatvāḥ paryaṅkam ābhuṃjitvā niṣaṇṇā bhavanti mātaraṃ ca na bādhanti // bodhisatvāḥ kho punar bho dhutadharmadhara mātuḥ kukṣigatā ca santo bhavavādikathāṃ kathayanti kuśalamūlata iti // bodhisatvasya khalu punar bho dhutadharmadhara mātuḥ kukṣigatasya pūjārthaṃ satatasamitaṃ divyāni tūryāṇi vādyanti na kadācid divā vā rātrau vā tiṣṭhanti // bodhisatvaṃ ca bho dhutadharmadhara

[_Mvu_1.145_] mātuḥ kukṣigataṃ pūjārthaṃ apsaraśatasahasrāṇi sandarśayanti divyaṃ puṣpavarṣaṃ divyaṃ cūrṇavarṣaṃ noparamante kadācit* // mātuḥ kukṣim ādau kṛtvā bodhisatvānāṃ yāvat parinirvṛtā daśabalā ca divyā ca agurudhūpā noparamanti // na khalu bho dhutadharmadhara bodhisatvā mātāpitṛnirvṛttā bhavanti / atha khalu svaguṇanirvṛttā upapādukā bhavanti // tatredam ucyate //
atha sā kamaladalanayana anubaddhā gandharvabahubhi śyāmā /
sahitaṃ pi taṃ sumadhuraṃ śuddhodanam abravīt* māyā //
eṣā samādiyāmi prāṇehi ahiṃsaṃ brahmacaryaṃ ca /
viramāmi cāpy adinnā madyād anibaddhavacanāc ca //
paruṣavacanāc ca naravara prativiramāmi tathaivaṃ paiśunyā /
anṛtavacanāc ca narapati viramāmi ayaṃ mama chando //
parakāmeṣu ca īrṣyāṃ na saṃjaneṣyaṃ nāpi abhidrohaṃ /
bhūteṣu maitracittā mithyādṛṣṭiṃ ca vijahāmi //
ekādaśaprakāraṃ śīlaṃ sevāmy ahaṃ pṛthivīpāla /
rajanīm imām anūnām evaṃ me jāyate chando //
api ca khalu bhūmipālā kāmavitarko mā māṃ pratikāṃkṣi /
prekṣasva mā ti adharmo bhaveya mayi brahmacāriṇiye //
saṃkalpaṃ prapūreṣyan ti pārthivo bhāriyām idam avocat* /

[_Mvu_1.146_] abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca te vaśyaṃ //
sā strīsahasram agryaṃ anuraktaṃ gṛhya taṃ vimānavaraṃ /
abhiruhya sanniṣīde manāpaparipūrṇaparivārā //
sā kaṃcid eva kālaṃ tasmiṃ himapāṇḍupuṇḍarīkanibhe /
śayane praśamadamaratā tuṣṇībhāvena kṣepayate //
atha kautūhalamano saṃjaniyā bahudevakanyā varamālyadharāḥ /
jinamātuḥ upagatā draṣṭumanā prāsādasundarāgreṇa sthitā //
upasaṃkramitva śayanopagatāṃ māyāṃ niśāmya varavidyunibhāṃ/
prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṣi divijaṃ kusumaṃ//
mānuṣyakaṃ pi kila īdṛśakaṃ rūpaṃ sujātam idam āścaryaṃ /
kiṃcit kālaṃ sthihiya antarato nāyaṃ samā maruvadhūhi bhave //
līlāṃ niśāmayatha he sakhikā pramadāye yādṛśīṃ yathopayikāṃ /
śayane virocati manaṃ harati vibhrājate kanakarītiḥ iva sā //
iyaṃ taṃ dhareṣyati mahāpuruṣaṃ atyantadānadamaśīlarataṃ /

[_Mvu_1.147_] sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū //
cāpodare karatalapratime vararomarājini citrastavane /
iha vāsam abhyupagato varado avimrakṣito aśucinā bhagavāṃ //
anurūpā tvaṃ ca pramadā pravarā mātā sa caiva puruṣapravaro /
putro bhavāntakaraṇo bhagavāṃ kiṃ hāyate tava narendravadhū iti //
yasyāṃ khalu bho dhutadharmadhara jātīyāṃ bodhisatvamātaro caramabhavikaṃ bodhisatvaṃ dhārayanti tasyāṃ jātau pramadāvarāṇāṃ pariśuddhaṃ paripūrṇam akhaṇḍaṃ brahmacaryaṃ bhavati // manasāpi tāsāṃ pramadottamānāṃ rāgo notpadyate sarvapuruṣeṣu bhartāram ādau kṛtvā // bodhisatve ca bho dhutadharmadhara mātuḥ kukṣigate bodhisatvamātā divyavastrasaṃvṛtaśarīrā ca bhavati divyābharaṇadhāriṇī ca susnātocchādanaparimardanapariṣekaṃ ca apsarogaṇāḥ bodhisatvamātuḥ pratijāgaranti // bodhisatve mātuḥ kukṣigate bodhisatvamātuḥ devakanyāśatasahasrehi sārdhaṃ hāsyaṃ bhavati // tathā prasuptāṃ ca bodhisatvamātaraṃ devakanyā mandāravapuṣpadāmaiḥ parivījayanti agrayauvanamaṇḍaprāptā // yadā ca tasyā pramadottamāyāḥ bodhisatvaḥ kukṣim avatarati na bodhisatvamātā kānicid duḥkhāny anubhavati yathānyā pramadā // tuṣitabhavanam ādau kṛtvā sarveṣāṃ bodhisatvānāṃ paṃca nīvaraṇāni

[_Mvu_1.148_] viṣkambhitāni bhavanti aprāpte dharmarājye // paripūrṇehi ca daśahi māsehi sarve bodhisatvāḥ mātuḥ kukṣau prādurbhavanti dakṣiṇena pārśvena na ca taṃ pārśvaṃ bhidyate / na cātra kiṃcid vilambaṃ bhavati jāta ity evaṃ bhavati // tatredam ucyate //
atha pratipūrṇe daśame māse mātā prabhūtapuṇyasya /
śuddhodanaṃ upagamya idam abravīt* dṛṣṭasaṃkalpā //
udyānagamanabuddhī utpannā me narādhipā śīghraṃ /
sajjehi vāhanaṃ me yathocitāṃ caivam ārakṣāṃ //
etaṃ śrutvā vacanaṃ rājā śuddhodano suprītamano /
ālapati sābhilāṣaṃ parivāravaraṃ pṛthivipālo //
śīghraṃ gajaturagavatīṃ senāṃ padātisamākulāṃ vipulāṃ /
prāsaśaraśakticitrāṃ sajjiya prativedayadhvaṃ mama //
catughoṭāna tatha aśvarathāna daśaśatasahasrā yujyantu /
pravarā kāñcanaghaṇṭāravāṇi madhurānunādāni //
aṃjanaghanasadṛśānāṃ nāgānāṃ varmadhāriṇāṃ śīghraṃ /
pratidheyatha adhimātrā sajjāni daśaśatasahasrāṇi //
āyuktavarmakavacā śūrā sajjībhavantu anivartyā /
sajjībhavantu capalaṃ viṃśatsāhasriyo teṣāṃ //
[_Mvu_1.149_] vipula sakiṃkiṇiraṇitaṃ sahemajālaṃ uḍāra-aśvarathaṃ /
varamālyavastradhāriṇo pramadā dhārentu devīye //
lumbinivanaṃ ca śīghraṃ vyapagatatṛṇareṇupatrasaṃkāraṃ /
suśodhitaṃ manojñaṃ kuruta devīye devabhuvanaṃ vā //
ekaikaṃ ca drumavaraṃ kukūlapaṭṭorṇakośikārehi /
kalpayatha kalpavṛkṣāṃ yathā divi devapravarasya //
sādhū ti pratiśrutvā tasya vacanena narendragarbhasya /
nacireṇa yathājñaptaṃ kṛtam iti prativeditaṃ rājñaḥ //
sā salīlacāruvadanā mātā mārabalasaṃpramathanasya /
abhirūhi saparivārā tāni manojñāni yānāni //
sā vividhābharaṇavatī pādaugharathaughasaṃkulā . . . . /
śobhati susaṃprayātā senā manujapradhānasya //
avagāhya tad vanavaraṃ māyā sakhisaṃvṛtā jinajanetrī /
vicarati citrarathe iva amaravaravadhū ratividhijñā //
sā krīḍārtham upagatā plākṣṇā śākhāṃ bhujebhiḥ avalambya /
pravijṛmbhitā salīlaṃ tasya yaśavato jananakāle //–Senart: pratijṛmbhitā
atha viṃśa sahasrāṇi apratimāni tadā apsaravarāṇāṃ /
daśanakhakṛtāṃjalipuṭā māyām abhinandiya bhaṇanti //

[_Mvu_1.150_] adya jarājātimathanaṃ janayiṣyasi amaragarbhasukumāraṃ /
devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ //
mā khu janayī viṣādaṃ parikarma vayaṃ tavaṃ kariṣyāmaḥ /
yat kartavyam udīraya dṛśyatu kṛtam eva mā cintā //
mātaram abādhamāno prādurbhūto manāpo māyāye /
dakṣiṇapārśvena muniḥ susaṃprajāno paramavādī //
atha vividharatananicayā nagaranagarā anekasahasrāṇi /
prajvali prabhā ca vimalā prādurbhūte naravarendre ti //

na khalu bho dhutadharmadhara so asti satvo satvanikāye yo caramāṃ jātiṃ samanantarajātaṃ bodhisatvaṃ samartho vyākartuṃ anyatra śuddhāvāsebhyo devebhyaḥ // tatredam ucyate //
aṃśukasuveṣṭitaśirā aṣṭa sahasrā maheśvaravarāṇāṃ /
brāhmaṇaveṣadhārāṇāṃ abhigacchi puraṃ kapilavastu //
te rājakuladvāre varavasanadharā varābharaṇadhārī /
apagamya muditamanasā pratihāram uvāca satvavarā //
śuddhodhanam upagamya brūvīhi ime lakṣaṇaguṇavidhijñā /
tiṣṭhanti aṣṭasahasraṃ praviśed iti yady anumatante //
etaṃ śrutvā vacanaṃ pratihārarakṣo upetya rājavaraṃ /

[_Mvu_1.151_] kṛtāṃjalipuṭaḥ praṇamya idaṃ uvāca narādhipatiṃ //
sukhaṃ atulabala dīptida kāraya rājyaṃ ciraṃ nihataśatruḥ /
dvāre te amarasadṛśā tiṣṭhanti praveṣṭum icchanti //
pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī /
bhavanti mama teṣu saṃkā na te manuṣyā marusutās te //
parikaṃkramatāṃ teṣāṃ dharaṇirajaḥ kramavarā na saṃkirati /
na ca teṣu sandhiśabdaś caṃkramatā śruyyati kadācit* //
gambhīramadhuraceṣṭā āryakārā praśāntadṛṣṭipathā /
vipulāṃ janenti prītiṃ janasya samudīkṣamāṇasya //
niḥsaṃśayaṃ naravarā putravaraṃ upagatā tavaṃ draṣṭuṃ /
devagaṇapuruṣapradevaṃ abhivādya nandituṃ narasiṃhaṃ //
etaṃ śrutvā vacanaṃ pratihārarakṣaṃ narādhipovāca /
mayi bho kṛtābhyanujñā praviśantu niveśanam udāraṃ //
amarapravaragaṇas te gaganasamanibhā viśuddhākarmāntā /
praviśensuḥ pārthivakulam ahīnakulavaṃśamukhyasya //
śuddhodano pi rājā maheśvarāṃ dūrato niśāmetvā /

[_Mvu_1.152_] pratyutthita āsanāto saparijano gauravabalena //
abhivādate narapatiḥ svāgatam anurāgataṃ ca sarveṣāṃ /
prītā sma darśanena praśamadamabalena ca bhavatāṃ //
saṃvidyante imāni varāsanāni vararūpavikṛtāni /
āstāṃ tāva bhavanto asmākam anugrahārthāya //
atha teṣv āsanavareṣu kanakarajatavarṇacitrapādeṣu /
vigatamadamānadarpāḥ te tatra sukhaṃ niṣīdensuḥ //
te kaṃcid eva kālaṃ niṣaṇṇamātrā narādhipam uvāca /
śṛṇvatu bhavāṃ prayojanaṃ yaṃ asmākam iha gamanāya //
sarvānavadyagātro putras tavaṃ anujāto . . . . . . /
lakṣaṇapāramiprāpto . . . . . . . . . . . . . . . . //
vayam api lakṣaṇakuśalā doṣaguṇāṃ lakṣaṇair vijānāma /
yadi na guru tava sutan te paśyema mahāpuruṣarūpaṃ //
so vadati etha paśyatha suvyapadeśakṣemaṃ mama putraṃ /
marumanujakīrtiyaśasaṃ lakṣaṇaguṇapāramiprāptaṃ //
atha mṛdukakācalindikapraveṇiśayitaṃ ca kanakavarṇābhaṃ /
upanayati pārthivavaro naramaruparivanditaṃ sugataṃ //
ālokayitva dūrā maheśvarāḥ kramavarān naravarasya /

[_Mvu_1.153_] mūrdhnā vigalitamakuṭā dharaṇivaratale praṇipatensuḥ //
gokṣīravimalacandraṃ mahītale mūrdhnaṃ pratiṣṭhāpetvā /
daśabalam abhinandantāḥ sthitā sucirakālam abhikāṃkṣitaṃ iti //
jātā khalu bho dhutadharmadhara bodhisatvāḥ sarvāṇi mānuṣyakāni śilpāni anācāryakā py anutiṣṭhanti //
___na khalu bho dhutadharmadhara bodhisatvāḥ tuṣitabhavanāt prabhṛti kāmāṃ pratisevanti // bho jinaputra ko hetuḥ kaḥ pratyayaḥ yaṃ aprahīṇehi kleśehi bodhisatvāḥ kāmāṃ na pratisevanti rāhulaś ca katham utpanna iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // paripiṇḍatvāt kuśalasya bodhisatvā kāmāṃ na pratisevanti kalyāṇādhyāśayatvāt* agrādhyāśayatvāt praṇītādhyāśayatvāc ca bodhisatvā kāmāṃ na pratisevanti / akāmakāmitvāt* jñānadhvajatvāt* atatparāyaṇatvāt spṛhānupasthitatvāt bodhisatvāḥ kāmāṃ na pratisevanti / āryatvāt* anīcatvāt kuśalaparibhāvitatvāc ca bodhisatvāḥ kāmān na pratisevante paramapuruṣasaṃbhāvitatvāc ca lokasya samyaksaṃbuddho bhaviṣyatīti // atha rāhulas tuṣitakāyāc cyavitvā mātuḥ yaśodharāyāḥ kṣatriyakanyāyāḥ kukṣim avatīrṇa iti // evam anuśruyate bho dhutadharmadhara // rājānaś cakravartinaḥ aupapādukā babhūvu // tadyathā kusumacūḍaḥ hemavarṇaḥ gāndharvaḥ sumālaḥ ratnadaṇḍaḥ suvimānaḥ

[_Mvu_1.154_] ārjavaḥ māndhātā sunayaḥ suvastraḥ bahupakṣaḥ toragrīvaḥ maṇivirajaḥ pavanaḥ marudevaḥ supriyaḥ tyāgavāṃ śuddhavaṃśaḥ durāroha iti ity evam ādayaś cakravartigaṇāḥ aupapādukā āsan na tathā rāhulabhadra iti //
___kathaṃ bho dhutadharmadhara bodhisatvā abhiniṣkramaṇasaṃpannā bhavanti // bhūtapūrvaṃ bho jinaputra bodhisatvo abhiniṣkrāntaḥ // rājakulagataś chandakaṃ gāthayādhyabhāṣate //
kṣipraṃ chandaka kaṇṭhakam upanītvā mā ciraṃ vilambāhi /
saṃgrāmam ahaṃ durjayaṃ jayiṣye adya bhava vūdagro //
so vāṣpapūrṇavadano pariniḥśvasanto
chandakaḥ saśokaravitāni samutthitāni /
vāṣpāṇi muñcati imāni prabodhanārthaṃ
suptasya pārthivajanasya . . . . . . //
kiṃ dāni āvigalitā varakośabhārā
vāṣpaughasaṃstaragatā madanābhibhūtā /
lālasyasokaparidevitakāla eva
suptā idāni yada jāgraṇadeśakālaḥ //
devī pi nāma suciraṃ pratijāgaritvā
saudāmanīpratimarūpanibhā śayānā /
niryāṇakālasamaye naralambakasya
varasurapure suravadhūpratimā salīlā //

[_Mvu_1.155_] sā dāni tasya mahiṣī manujeśvarasya
mātā savatsalaviśālasucārunetrā /
saṃpaśyamāna karuṇaṃ priyaviprayogaṃ
nidrābhibhūta na vijānati ālapantaṃ //
sā dāni kuñjaravarāśvasamāptayodhā
nārācaprāsaśaraśaktivicitravarmā /
senā kahiṃ vasati kaṃ vā guṇaṃ karoti
yā śākyapuṅgavaṃ na budhyati niṣkramantaṃ //
kaṃ bodhayāmi mama ko nu bhave sahāyo
kiṃ vā karomi divase api vipranaṣṭe /
hā hemakāñcananibhena kila vihīno
rājā jahiṣyati sabandhujano śarīraṃ //
taṃ devasaṃgha avacī madhurapralāpī
kiṃ chandakā lapasi kiṃ ti vihanyitena /
naitasya mārakaputrāṇy api udyatāni
vighnaṃ samartha janayeyu kuto punas tvaṃ //
bherimṛdaṅga yadi śaṃkhasahasraśabdaṃ
kuryāt kocit kapilavastuni bodhanārtha /
naitad vibuddhi amareśvara-m-ādikehi
taṃ sopitaṃ puravaraṃ hi samṛddhavāraṃ //
paśyāsi tāva gagane maṇiratnacūḍā

[_Mvu_1.156_] devā divi gurukṛtasya vasānuvartī /
prahvā kṛtāṃjalapuṭā praṇipatya mūrdhnā
tvaṃ bandhu tvaṃ ca śaraṇaṃ ti namasyamānā //
tat sādhu kaṇṭhakam upānaya nāyakasya
gokṣīrahemavapuṣaṃ sahajaṃ turaṃgaṃ /
na hy asti so bhuvi divi naralambakasya
yo vighnaṃ kuryā upanehi turaṃgaśreṣṭhaṃ //
so taṃ praphullakumudākarakundagauraṃ
saṃpūrṇacandravapuṣaṃ sahajaṃ turaṃgaṃ /
tasya mahāguṇadharasya vacābhitunno
suśrūṣakāri upanāmayate rudanto //
eṣo ti nātha varalakṣaṇabhūṣitāṅgo
sajjaḥ sudyotacaraṇo lalitāgragāmī /
yaṃ dāni te’dhyavasitaṃ vararūpadhāri
tan te samṛdhyatu viśālabhujāntarāṃśā //
śatruś ca te’grabala durbalabhagnaśūko
śīghraṃ tapetu tava tejavarābhibhūtaḥ /
āsā ca te naralambaka mahārthayuktā
saṃpūryatāṃ kanakaparvatasannikāśā //
ye tubhya vighrakarā te tu apakramantu

[_Mvu_1.157_] śreyāvahā tu ti balaṃ vipulaṃ labhantu /
yaṃ ca vrataṃ samupagacchasi tasya pāraṃ
gacchāsi mattavaravāraṇakhelagāmi //
maṇikuṭṭimā ca vasudhā rājakule kaṇṭhakasya pādehi /
samanihatā rasati madhuraṃ niśāṃ sphurati adbhutaṃ śabdaṃ //
caturaś ca lokapālā vigalitamakuṭā pralambavaramālāḥ /
kaṇṭhakapādeṣu karāṃ nyasanti raktotpalasakāśāṃ //
agrato vajravaradharo tridaśagurū ābaddhamaṇīcūḍo /
indro sahasranayano gacchati purato naravarasya //
saṃjñākṛtamātram idaṃ kaṇṭhako vahatīti vādiśārdūlaṃ /
devā pravarakarahṛtaṃ vahanti aṃśupravaravarṣaṃ //
niṣkramya nagaravarāto avalokayi puravaraṃ puruṣasiṃho /
na taṃ punar ahaṃ pravekṣyam aprāpya jarāmaraṇapāram iti //
evam abhiniṣkramaṇasaṃpannā khalu dhutadharmadhara samyaksaṃbuddhā iti // na pratibalo khalv ahaṃ bho dhutadharmadhara bodhisatvasya garbhāvakrāntim ādau kṛtvā yāvad abhiniṣkramaṇato vistareṇa bhāṣituṃ kalpaṃ kalpāvaśeṣaṃ vā na ca guṇā samantā śakyam abhigantuṃ //
___ity api bahuguṇasaṃpannā samyaksaṃbuddhā iti //

[_Mvu_1.158_] bodhimūlam upagamya cāprāptāyāṃ sarvākārajñatāyāṃ paṃcacakṣusamanvāgatā bhavanti // evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // vistareṇa bho jinaputra paṃca cakṣūṇi parikīrtaya avahitaśrotā devamanuṣyasaṃkulā pariṣā sarvabhūtagaṇā iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // paṃca imāni bho dhutadharmadhara samyaksaṃbuddhānāṃ cakṣūṇi bhavanti // katamāni paṃca // mānsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ // imāni bho dhutadharmadhara paṃca cakṣūṇi samyaksaṃbuddhānāṃ bhavanti asādhāraṇāni pratyekabuddhebhyaḥ arhantebhyaḥ śaikṣebhyaḥ sarvabālapṛthagjanebhya iti // tatra bho dhutadharmadhara mānsacakṣus tathāgatānāṃ // yāye prabhāye samanvāgataṃ yāye śūkṣmadarśanāye samanvāgataṃ yāye tattvadarśanāye samanvāgataṃ tan mānsacakṣu anyasya satvasya satvakāye nāsti // prāpte ca sarvadarśitve bodhisatvā yāvattakam avakāśam avalokayitum icchanti taṃ darśanaṃ tatra apratihataṃ pravartate // kiṃ kāraṇaṃ // vipulakuśalasaṃcitatvāt* // tadyathāpi nāma ṛddhibalena rājā cakravarti sārdhaṃ caturaṃginīyā senāye vaihāyasaṃ dvīpāto dvipaṃ saṃkrāmati tathedaṃ pi draṣṭavyaṃ // samyaksaṃbuddhānāṃ carite ṛddhibalena anākāṃkṣamāṇānāṃ niścalāṃ vasumatiṃ pratikramantānāṃ unnatā ca onamati onatā ca unnamati tathaitad api draṣṭavyam ity evam ādinā

[_Mvu_1.159_] lakṣaṇamātreṇa samyaksaṃbuddhānāṃ mānsacakṣuḥ nirupadiśyate // na ca kalpena samyaksaṃbuddhānāṃ mānsacakṣusya śakyaṃ guṇaparyantam adhigantuṃ // kiṃ kāraṇaṃ // nahi kiṃcit samyaksaṃbuddhānāṃ lokena samaṃ // atha khalu sarvam eva maharṣiṇāṃ lokottaraṃ // tathā hi samyaksaṃbuddhānāṃ samudāgamaḥ so pi lokottaro // tac ca samyaksaṃbuddhānāṃ mānsacakṣuṣaḥ varṇaṃ pravṛttaṃ sthānaṃ ca yathānyeṣāṃ satvānāṃ satvakāye // yena cakṣuṣā bhaumyā devāś ca yakṣāś ca rākṣasāś ca kāmāvacarāś ca rūpāvacarāś ca devāḥ viśiṣṭataraṃ ca vipulataraṃ ca sphuṭataraṃ ca samyaksaṃbuddhānāṃ divyacakṣuḥ // tat pravṛttaṃ manomayeṣu rūpeṣu //
___yeneha prajñācakṣuṣā samanvāgatā cakṣutvaparīkṣayā aṣṭamakādikā pudgalā yāvad arhatpudgalā iti ato parivyaktataraṃ samyaksaṃbuddhānāṃ prajñācakṣuḥ // tatra katamaṃ samyaksambuddhānāṃ dharmacakṣuḥ // sa daśānāṃ balānāṃ manovibhutā // tatra katamāni daśabalāni // tadyathā
sthānāsthānaṃ vetti prathamaṃ balaṃ aprameyabuddhīnāṃ /
sarvatragāminīṃ ca pratipadaṃ vetti balaṃ dvitīyaṃ //
nānādhātukaṃ lokaṃ vidanti khyātaṃ balaṃ tṛtīyaṃ /
adhimuktinānātvaṃ vetti caturthaṃ balaṃ bhavati //
parapuruṣacaritakuśalāni vetti tat paṃcamaṃ balaṃ ca /

[_Mvu_1.160_] karmabalaṃ pratijānanti śubhāśubhaṃ tad balaṃ ṣaṣṭhaṃ //
kleśavyavadānaṃ vetti saptamaṃ balaṃ dhyānasamāpattiṃ vetti /
aṣṭamaṃ balaṃ pūrvanivāsaṃ vetti bahuprakāraṃ //
balaṃ navamaṃ bhavati pariśuddhadivyanayanā bhavanti /
sarvakleśavināśaṃ prāpnonti daśamaṃ balaṃ bhavati //
etāni manovibhubalāni yaiḥ sarvadarśī divi bhuvi ca jātakīrtiḥ daśabala ity evam ākhyāto // yaṃ eteṣu daśabaleṣu manovibhujñānaṃ idam ucyate dharmacakṣur iti // tatra katamaṃ buddhacakṣuḥ // aṣṭādaśāveṇikā buddhadharmāḥ // tadyathā atīte aṃśe tathāgatasya apratihataṃ jñānadarśanaṃ / anāgate aṃśe apratihataṃ jñānadarśanaṃ / pratyutpanne aṃśe apratihataṃ jñānadarśanaṃ / sarvaṃ kāyakarma jñānapūrvaṃgamaṃ jñānānuparivarti / sarvaṃ vācākarma jñānapūrvaṃgamaṃ jñānānuparivarti / sarvaṃ manokarma jñānapūrvaṃgamaṃ jñānānuparivarti / nāsti chandasya hāniḥ / nāsti vīryasya hāniḥ / nāsti smṛtiye hāniḥ / nāsti samādhīye hāniḥ / nāsti prajñāye hāniḥ / nasti vimuktiye hāniḥ / nāsti khalitaṃ / nāsti ravitaṃ / nāsti muṣitasmṛtitā / nāsti asamāhitaṃ cittaṃ / nāsti apratisaṃkhyāya upekṣā / nāsti nānātvasaṃjñā // yaṃ imeṣu aṣṭādaśasvāveṇikeṣu buddhadharmeṣu jñānam idam ucyate buddhacakṣur iti //

[_Mvu_1.161_] evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // kiṃ punar bho jinaputra bhavato etad adhivacanaṃ yādṛśānāṃ bhūmīnāṃ vyākaraṇaṃ utāho samyaksaṃbuddhānām etad iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ekasmiṃ samaye bho dhutadharmadhara bhagavāṃ vārāṇasyāṃ vijahāra ṛṣivadane mṛgadāve aṣṭāviṃśatīnāṃ vaśībhūtaśatānāṃ puraskṛtaḥ // tatra bhagavatā aṣṭādaśa buddhadharmā vibhaktāḥ atīte aṃśe apratihataṃ jñānadarśanam eva samyaksaṃbuddhānāṃ bhavatīti daśa bhūmayo samutkīrtaye // śākyamuniṃ samyaksaṃbuddhaṃ ādau kṛtvā daśa bhūmayo deśitā // tatredam ucyate //
priyāṇi vastūni dadāti cakṣumāṃ
ciraṃ prasannena manena saṃsaran* /
tato priyaṃ budhyati jñānam uttamaṃ
svayaṃ mahīmaṇḍagato tathāgato //
vicitravastrābharaṇair alaṃkṛtāḥ
striyo dadāti parituṣṭamānaso /
vicitram asya pratijñānam adbhutaṃ
udīryate tasya phalena karmaṇaḥ //
na śaktinārāca na prāsatomarā /
prāsesi satveṣu bhaveṣu saṃsaran* /
tathāsya mārgo’tṛṇakhaṇḍakaṇṭako

[_Mvu_1.162_] aghāti grāmāṃ nagarāṃ ca saṃsaran* //
svakasya dāsasya pi dharmavādinaḥ
śṛṇoti satkṛtya kathāṃ na cchindati /
tato sya dharmaṃ bruvato mahājane
na kaści no ramyati no ca tuṣyati //
praṇītadānāni dadāti . . . . .
vineti kāṃkṣāñ ca tata eva saṃśayaṃ /
tato sya kāyāt* jvalanārcisannibhā
prabhā samuttiṣṭhati śītalaprabhā //
na kasyacid yācanakasya yācanā
bhavanti bandhyā naradevaveśitā /
tato abandhyā bhavi tasya deśanā
tad adbhutaṃ mārabalapramardane //
manoramāṃ kāñcanatālaparṇiyo
jineṣu denti parituṣṭamānasāḥ /
tato anālokiyā lokabāndhavā
sadā ca lokeṣu .. etad adbhutaṃ //
upānahā ratnamayā ca pādukā
dadāti nityaṃ parituṣṭamānasaḥ /

[_Mvu_1.163_] tataḥ sadā caṃkramate narottamaḥ
asaṃspṛśanto caturaṃgulaṃ mahīṃ //
parehi ukto paruṣaṃ punaḥ punaḥ
prabhuḥ samāno kṣamate na ūhate /
tato piyaṃ caṃkramato saparvatā
samunnatāntonamati vasundharā //
karoti dīnāna nayena saṃgrahaṃ
patantam abhyuddharate mahājanaṃ /
tato sya ratnāmayaratnasaṃcayā
samonatā unnamate vasuṃdharā //
svaguṇaparikīrtanena ca samyaksaṃbuddhena buddhānusmṛtir nāma dharmaparyāyo bhāṣitaḥ // tasya paryavasāne āyuṣmatā vāgīsena samyaksaṃbuddho saṃmukham abhistuto //
namo’stu te buddha anantadarśana
samantacakṣuḥ śatapuṇyalakṣaṇa /
hitānukampī paramārthakovida
namāmi tvāṃ valgugirāhi gautama //
tāresi tīrṇo janatāṃ mahāmune
na bhāyasi kṣemakarāgrapudgala /

[_Mvu_1.164_] yathātathaṃ sthānam abhiprakāśayaṃ
vinesi satye amṛte bahuṃ janaṃ //
śīlaṃ maharṣisya anantadarśinaḥ
gambhīram āryaṃ vipulaṃ subhāṣitaṃ /
śīle viśiṣṭo tvam aripramardanaḥ
imasmiṃ loke parataś ca suvrataḥ //
akhaṇḍam acchidram akācam avraṇaṃ
anāśravan te caraṇaṃ mahāmune /
śuci viśuddhiṃ paramāṃ gato sadā
virocase nagaśikhare yathānalo //
cittasthititve asi pāramiṃgato
vaśī samādhismi tathāpi pudgala /
citte vaśī tvaṃ vaśitāṃ parāṃ gataḥ
vaṃkāvakāśā vigato virocase //
yathecchakaṃ araṇasamādhi śāntara
. . . . . devanareṣu arcita /
niṣevase kāñcanadāmaprabhaḥ–Senart: niveśasan*
namo’stu te gautama satyavikrama //
virocano nabhasi yathā mahāprabho
śuddhe nabhe paṃcadaśīya candramā /

[_Mvu_1.165_] tathā samādhismi sthito virocase
suvarṇam uttaptam ivātra pudgalā //
ākāṃkṣamāṇā vimanā11 vipaṇḍitā–Senart vigatā
satvā na jānanti samanta udyamāṃ /
sukhaṃ samādhiṃ araṇāni sevato
namo’stu te devamanuṣyapūjita //
yadā ca ālokasi nāgagāmi
yadā ca āgata maraṇāya pāraṃ /
matīsmṛtīmāṃ vimalena cetasā
tadā ayaṃ bhūtadharā prakampate //
satyā abhisametiya darśanaṃ tathā
svayaṃ abhijñāye anuśrutaṃ purā /
imāṃ girāṃ vyāhara agrapudgala
sahasranetro maghavāṃ va śobhase //
idaṃ samāptaṃ vyasanaṃ mahadbhayaṃ
ito na bhoti agre asya saṃbhavo /
tasyāvarodhanam adho pravartate
nirvāti vātāna svaro va pākaḥ //
vimukticittasya vimuktidarśanā
acintiyā tarkapathena niśritā /

[_Mvu_1.166_] asaṃkiyā vīragirā virocate
yā sā suvelā mṛdu satyasaṃbhavā //
anuddhatāṃ tāṃ ca girāṃ prakāśaya
tvaṃ . . . . . . hi janasya sannidhau /
te tuhya śrutvā madhurāṃ subhāṣitāṃ
pibanti tṛṣṇārta ivāmbhasārṇave //
hateṣu tvaṃ prāṇiṣu maitraṃ cintaya
aiśvarya-ṛddhiṃ pratibhānam uttamaṃ /
śreṣṭheṣu dharmeṣu hi pāramīgato
yathā na kocī iha lokadhātuye //
prajñā ca te asti anuttarā mune
sarvasmi loke’pratimā anopamī /
tvam eva śreṣṭho sakalasya prāṇino
śiloccayānāṃ yatha meruparvataḥ //
na te’sti tulyo sadṛśo samāno
kutottaro guṇeṣu guṇaṃdharasya /
tvam eva śreṣṭho paramārthapudgalo
dharmāṇa nirvāṇam ivācalaṃ sukhaṃ //
rāgaṃ ca mohaṃ ca prahāya doṣaṃ
mānaṃ ca mrakṣaṃ tasiṇāṃ ca jālinīṃ /

[_Mvu_1.167_] virājase doṣavimuktamānaso
yathā śaśī pūrṇa iva nabhe śubhe //
yad atra satyaṃ tuvaṃ mārgase ṛjuḥ
setur mahā satpuruṣeṇa sevitaḥ /
imāṃ giraṃ vyāhara agrapudgala
sahasranetro maghavāṃ ca śobhase //
kleśair vimuktaṃ vimalaṃ suśāntaṃ
niṣeva satvaśaraṇaṃ samādhiṃ /
hitāya bhūtāna’bhibhur virājase
ravī yathā devamanuṣyapūjitaḥ //
aniśritaḥ tvaṃ iha ca paratra ca
dhyāyanto dhyāne ramase pratiṣṭhitaḥ /
vandanti devā bahavo samāgatā
namaskṛtaṃ prāṃjaliyo mahāmuniṃ //
bahudhā bahuprakāraṃ cakṣuṃ bhavate viśuddhacakṣūṇāṃ /
jarāmaraṇamardanāna buddhāna adāntadamakānāṃ //

lokottarā bhagavato caryā lokottaraṃ kuśalamūlaṃ /
gamanaṃ sthitaṃ niṣaṇṇaṃ śayitaṃ lokottaraṃ munino //
yat tat sugataśarīraṃ bhavate bhavasya bandhanakṣayakaraṇaṃ /
[_Mvu_1.168_] lokottaraṃ tad api bho ity atra na saṃśayaḥ kāryo //
cīvaradharaṇaṃ munino lokottaraṃ atra saṃśayo nāsti /
āhārāharaṇam atho lokottaram eva sugatasya //
deśanā naranāgānāṃ sarvalokottarā matā /
yathātathaṃ pravakṣyāmi māhātmyaṃ varabuddhiṇāṃ //
deśakālavaśaṃ prāpya paripākaṃ ca karmaṇaḥ /
satyaṃ vā abhinirvṛtaṃ dharmaṃ deśenti nāyakāḥ //
lokānuvartanāṃ buddhā anuvartanti laukikīṃ /
prajñaptim anuvartanti yathā lokottarām api //
īryāpathāṃ darśayanti catvāraḥ puruṣottamāḥ /
no ca pariśramas teṣāṃ jāyate śubhakarmiṇāṃ //
pādāṃ ca nāma dhovanti na caiṣāṃ sajjate rajaḥ /
pādāḥ kamalapatrābhā eṣā lokānuvartanā //
snāyanti nāma saṃbuddhā na caiṣāṃ vidyate malo /
bimbe kanakabimbābhe eṣā lokānuvartanā //
dantadhovañ ca sevanti mukhaṃ ca utpalagandhikaṃ /
nivasanaṃ nivāsenti prāvāraṃ ca tricīvaraṃ //
cailaṃ vātāni vāyitvā vikopenti na dehakaṃ /

[_Mvu_1.169_] vastraṃ puruṣasiṃhānāṃ eṣā lokānuvartanā //
chāyāyāṃ ca niṣīdanti ātapaś ca na bādhati /
buddhānāṃ śubhaniṣyandānāṃ eṣā lokānuvartanā //
auṣadhaṃ pratisevanti vyādhi caiṣāṃ na vidyate /
nāyakānāṃ phalaṃ mahantaṃ eṣā lokānuvartanā //
prabhūś ca karma vārayituṃ karmaṃ darśayanti ca jinā /
aiśvaryaṃ vinigūhanti eṣā lokānuvartanā //
karonti nāma āhāraṃ na caiṣāṃ bādhate kṣudhā /
janatāyā upadārthaṃ eṣā lokānuvartanā //
pibanti nāma pānīyaṃ pipāsā ca na bādhate /
tad adbhutaṃ maharṣiṇāṃ eṣā lokānuvartanā //
cīvarāṇi nivāsenti sadā ca prāvṛto jinaḥ /
yathārūpo bhave devo eṣā lokānuvartanā //
keśāṃ ca orūpayanti na caiṣāṃ chindate kṣuraḥ /
keśāṃ nīlāñjananibhāṃ eṣā lokānuvartanā //
jarāṃ ca upadeśenti na caiṣāṃ vidyate jarā /
jinā jinaguṇopetā eṣā lokānuvartanā //
kalpakoṭīm asaṃkhyeyāṃ puṇyeṣu pāramiṃgatā /
ārabdham upadeśenti eṣā lokānuvartanā //

[_Mvu_1.170_] na ca maithunasambhūtaṃ sugatasya samucchritaṃ /
mātāpitṛñ ca deśenti eṣā lokānuvartanā //
dīpaṃkaram upādāya vītarāgas tathāgataḥ /
rāhulaṃ putraṃ darśeti eṣā lokānuvartanā //
kalpakoṭīm asaṃkhyeyāṃ prajñāpāramitāṃ gatā /
bālabhāvaṃ ca darśenti eṣā lokānuvartanā //
asanmantrā vibhāṣitvā asmiṃ loke sadevake /
punaḥ paryeṣanti tīrthe eṣā lokānuvartanā //
bodhyitvā-m-atulāṃ bodhiṃ sarvasatvāna kāraṇā /
alpotsukatvaṃ pradeśenti eṣā lokānuvartanā //
paramaguṇasaṃpannā vacanasaṃpannāś ca sarve samyaksaṃbuddhā // ṣaṣṭibhiḥ guṇaiḥ samyaksaṃbuddhānāṃ vācā samanvāgatā bhavati // katamehi ṣaṣṭibhiḥ //
gītaravamadhuravādī naravaravacanā viniścarati vācā /
vīṇāravaveṇuravā haṃsaravarutā sugatavācā //
jīmūtarasitamadhurā parabhṛtarathanemitulyanirghoṣā /
sāgaranarditasārasaprabhāvā varabuddhino vācā //
kinnarakalaviṃkarutā meghavarasvararavā varagajarutā /

[_Mvu_1.171_] ṛṣabhamṛgarājarasitā vācā varalakṣaṇadharāṇāṃ //
dundubhiravagambhīrā vanadeva-anilavidhūtasvaraprapātā /
bhūmīvikṣobhanaravā girā naramarupradhānānāṃ //
paṃcāṃgikatulyaravā pralulitakalahaṃsabarhiṇanivātā /
bimboṣṭhasutanujihvā jinavadanā niścarati vācā //
gandharvagītamadhurā jaladhārāṇāṃ nipātatulyaravā /
avistarapiṇḍitaravā girā guṇavaraprādhānānāṃ //
varakiṃkaṇīkasalīlasusaṃcitā hemajālatulyaravā /
ābharaṇaghaṭṭitaravā bhuvi divi ca girā pradhānānāṃ //
nātidrutā anamantī anupacchinnā vivartate madhurā /
galitapadasaṃcayavatī vācā varalakṣaṇadharāṇāṃ //
sarvām eva anucarati pariṣāṃ yadi lokadhātunayutāni /
vijñāpayate sarvāṃ pariṣāṃ sumadhurā vācā daśabalānāṃ //
śakayāvanacīṇaramaṭhapahlavadaradeṣu dasyupariṣāyāṃ /
ekavidham ucyamānā sarvaviṣayacāriṇī bhavati //
pariṣāṃ na atikramate niścaramāṇā girā naravarāṇāṃ /

[_Mvu_1.172_] na vardhate na ca hāyati girā sthitalayā daśabalānāṃ //
na ca bhidyate na nudyati na ca upatapyate . . . . . . . . . /
na ca vikhalakhalakhalāyati abhisvararutā sugatavācā //
na ca sā apaśabdavatī śabdabhraṣṭā aśeṣaṃ anuyuktaśabdā /
śabdeṣu kuśalākuśalāṃ sarvāṃ janatāṃ praharṣayati //
vadanā suvimaladaśanā niścarati girā yadā guṇadharāṇāṃ /
mādyanti śakunasaṃghā gaganatalagatā vanagatāś ca //
yo yasya svara abhimataḥ sā taṃ pūrayati tasya saṃkalpaṃ /
sugatavacanaprabhūtā vācā pariṣadi vicaramāṇā //
varavāsanasahitaghoṣā girinadinirghoṣasannibhā śuddhā /
utkrośakurararutanayā prabhavati vācā vararutānāṃ //
śakuntajīvaṃjīvaka jinavācā kanakatālapatraravā /
paṭupaṭahapravadamṛdaṃgacāṭusvaratulyanirg hoṣā //
ājñeyā vijñeyā gambhīrabhīṣmarūpā karṇasukhā /
hṛdayaṃgamā ca nityaṃ vācā varapāramigatānāṃ //
vallakīśravaṇīyā ca premaṇiyā ca girā guṇadhārīṇāṃ /
vipulaśubhasaṃcayānāṃ sarveṣāṃ anantayaśasānām iti //

[_Mvu_1.173_] yathābhūtaṃ deśitā vācā // samyaksaṃbuddhā evaṃ dharmaṃ deśayanti // nāhaṃ bhikṣavo ye dharmā anityās te nityato deśayāmi / nāpi ye dharmā nityā te anityato deśayāmi / nāpi ye dharmā duḥkhāḥ te sukhāto deśayāmi / nāpi ye dharmā sukhā te duḥkhāto deśayāmi / nāpi ye dharmā anātmīyā te ātmato deśayāmi / nāpi ye dharmā ātmīyās te anātmato deśayāmi / nāpi ye dharmā aśubhāḥ te śubhato deśayāmi / nāpi ye dharmāḥ śubhās te aśubhāto deśayāmi / nāpi ye dharmā rūpiṇas te arūpiṇo deśayāmi / nāpi ye dharmāḥ kuśalās te akuśalāḥ te deśayāmi / nāpi ye dharmā akuśalās te kuśalāto deśayāmi / nāpi ye dharmā anāśravāḥ te sāśravā ti deśayāmi / nāpi ye dharmāḥ sāśravāḥ te anāsravā ti deśayāmi / nāpi ye dharmāḥ vyākṛtās te avyākṛtā iti deśayāmi / nāpi ye dharmā avyākṛtās te vyākṛtā iti deśayāmi / nāpi ye dharmā hīnās te praṇītā iti deśayāmi / nāpi ye dharmā praṇītās te hīnā iti deśayāmi / nāpi ye dharmāḥ gṛhāśritās te naiṣkramyāśritā iti deśayāmi / nāpi ye dharmā naiṣkramyāśritās te gehāśritā iti deśayāmi // atha khalu bho dhutadhamadhara samyaksaṃbuddhāḥ satyavādi kālavādi bhūtavādi arthavādi tathāvādi ananyathāvādi avitathavādi dharmavādi vinayavādi iti //

[_Mvu_1.174_]___bhūtapūrvaṃ bho dhutadharmadhara tuṣitabhavanakāyiko devaputro śikharadharo nāma bodhisatvaḥ samyaksaṃbuddhaṃ ṛṣivadanagataṃ vārāṇasyāṃ vanavare varacakrapravartanadivase bhagavantaṃ saṃmukhābhir adhyabhāṣe sagauravaḥ sapratīsaḥ prahvaḥ kṛtāṃjalipuṭaḥ //
sādhu te sādhurūpasya vācā na pratihanyate /
sādhu arthānvitā sādhyā vācā tava manoramā //
sādhu susvarasaṃyogā varṇasandhiguṇānvitā /
sādhu satyāni catvāri pravadase mahāmune //
sādhu te devagandharvā pibanti madhurāṃ girāṃ /
sādhv ihāpratimaṃ cakraṃ pravartasi anuvartikaṃ //
tubhyaṃ loke samo nāsti rūpe varṇe kule bale /
īryāpathe ca vīrye ca dhyāne jñāne śame dame //
adya hṛṣṭā daśa vīra koṭyo te prathame phale /
vinītā devaputrāṇāṃ śāsane prathame mune //
triṃśa koṭyo prabho vīra vinesi prathame phale /
dvitīye śāsane nara devaputrāṇa eva ca //–Senart aiva ca
pañcāśa koṭīyo bhūyo śāsane tṛtīye mune /
vinītā devaputrāṇāṃ apāyehi vimocitā //

[_Mvu_1.175_] aśīti koṭīyo bhūyo śrotāpattiphale vibhū /
caturthe śāsane dametvā durgatīhi vimokṣitāḥ //
tasmāt te sadṛśo nāsti maitrāya puruṣottama /
karuṇāye kāruṇako bhūto bhūyo nararṣabha //
hṛṣṭā puruṣaśārdūlā utpannā lokasundarā /
hitāya sarvasatvānāṃ vicaranti mahāmune //
aticirasya rājasuta utpanno si nararṣabha /
praṇetā vipranaṣṭānāṃ ārttānāṃ nayanandanaṃ //
mā ca kadācid bhūtaguru nātho antarahāyatu /
aparyantaṃ tava sthānaṃ bhavati lokabāndhava //
apāyā tanukībhūtā svayambhū tava tejasā /
anokāśā kṛtā svargā tvāṃ prāpya puruṣottama //
yasya mithyātvaniyato rāśiḥ puruṣapudgala /
eṣa vāniyataṃ rāśiṃ tvāṃ prāpya pūrayiṣyate //
yasyāpy aniyato rāśiḥ tvāṃ prāpya suravandita /
pūrayiṣyati so rāśiṃ samyaktejakulodita //
adbhutānāṃ ca dharmāṇāṃ viśuddhiḥ upalabhyate /
tvāṃ prāpya puruṣāditya tamontakaram acyutaṃ //

[_Mvu_1.176_] tasya te bhāṣamāṇasya bhūtāṃ dharmāṃ jinarṣabha /
abhinandanti vākyan te sendrā lokā mahāmune //
iti stuvanti devagaṇā varadaṃ prītimānasā /
anantaguṇasaṃpannaṃ saṃstavārhaṃ narottamam iti //
upacāravidhisaṃpannā bho dhutadhamadhara samyaksaṃbuddhā kālajñānasamarthakā viśuddhanetrā anuccāvacadarśanā pūrvāntanayasaṃpannā ucchrāpitadharmadhvajā niṣpratimānadhvajā kalaharaṇaniśātakā pravacanaviduṣo anavasānajñānāḥ samaye ca āvusādayanto anayanānāṃ pravartakāḥ apamārgakakutsakā iti // tatredam ucyate //
sarvākāraguṇopetā sarve sarvārthaniścitā /
pranetāro vinetāro buddhā budhajanārcitāḥ //
asaṃkīrṇena jñānena viśuddhena manena ca /
triṣu lokeṣu bhrājante pūrṇacandra iva nabhe //
caraṇena manojñena satāṃ kāntena nāyakāḥ /
nadanti ca mahānādaṃ samyakkuśalasaṃbhavāḥ //
śāsanti janatāṃ vīrā upacāreṣu niścitāḥ /
vivādaṃ parasatvānāṃ mathanti tattvadarśinaḥ //
loke jātā naraśreṣṭhā na ca lokena lipyatha /
prajñaptisamatikrāntā gambhīraviṣayā vibhūḥ //

[_Mvu_1.177_] guruṃ dhuraṃ samāropya na viṣīdanti paṇḍitā /
yathāvādītathākārī anupakruṣṭacāraṇā //
dṛṣṭiviṣaṃ taṃ ghoraṃ ca dagdhvā jñānāgninā prabhūḥ /
anuttrāsitāsantrastā paraṃ pradanti prāṇināṃ //
kāntāraṃ samatikramya kṣemaṃ prāpya nararṣabhāḥ /
āhvāyanti janadhīrā ihaiva nirbhayaṃ idaṃ //
jarāmaraṇarogāṇāṃ utpatti neha vidyate /
iha āyāsaśokānāṃ pravṛttir nopalabhyate //
te tasya vacanaṃ śrutvā madhuraṃ devamānuṣā /
anuśāstiṃ tathā kṛtvā pratipadyanti tatsukhaṃ //
tenāsti kīrtivistīrṇāḥ triṣu lokeṣu cottamāḥ /
caranti arcitā sadbhi na caiva praśamanti te iti //
paropahārāṃś ca bho dhutadharmadhara upaharanti samyakasṃbuddhāḥ satvānām anugrahārthaṃ // tadyathā kaliṃgarājñaḥ kusumāye devyā paropahāraṃ bhagavāṃ dhruvasya śreṣṭhino vacanopahāraṃ bhagavāṃ vṛttavāṃ //
tathaiva ca rājagṛhe purottame
paropahāraṃ bhagavāṃ pravṛttavāṃ /

[_Mvu_1.178_] samutkarṣesi svavidhānakovido
upālino taṃ vacanopahāraṃ //
tathā paraṃ merutaṭe samāgatāṃ
sa vādisiṃho vaśināṃ vaśī vaśī /
paropahāraṃ bhagavāṃ sa bhikṣu-
saṃghasya taṃ idam avacā mahāmunir iti //
etāṃ sarvāṃ pravakṣyāmi upahārāṃ manoramāṃ /
tasya satvapradhānasya śṛṇu vikrīḍitaṃ śubhaṃ //
utpanne puruṣaśreṣṭhe dharmacakre pravartite /
kaliṃgarājā kārayati rājyaṃ sphītam akaṇṭakaṃ //
nāmena abhayo nāma tasyedaṃ darśanaṃ abhūt* /
śubhāśubhānāṃ karmāṇāṃ phalaṃ nāstīti niścayaḥ //
paraloko tathā nāsti dānaphalaṃ kvacid yatra /
vītarāgo vītadoṣo vītamoho na vidyate //
so taṃ ca darśanaṃ prāpya janatāṃ sannipātayet* /
svakāṃ dṛṣṭiṃ samākhyāti paścāc ca na nivartate //
yadi mahyaṃ pitā bruyāt pratyakṣaṃ mama agrataḥ /
svayam upagamya evan tac chraddadhe tadā tathā //
sarvadā sa tadā āsi śīlavāṃ maitramānaso /

[_Mvu_1.179_] yadi tasya phalam asti tasya devapuraṃ gatiḥ //
devabhūto mama jñātvā imāṃ dṛṣṭiṃ vimocayet* /
ity uktvāsti paraloko dṛṣṭiṃ muñcāhi pāpakāṃ //
yasya ca paralokasya pravṛttir nopalabhyate /
tasmāt pitā mamāgatvā saṃpraharṣayatu mānasaṃ //
tato lokānukampārthaṃ kāruṇo mahadviśāradaḥ /
kaliṃgarājasya rūpaṃ nirmaṇati svayaṃ muniḥ //
prāsādavaraṃ āruhya antaḥpuragato tathā /
antaḥpurasya darśeti yat taṃ prakṛtidarśanaṃ //
tato sa nirmito rājā antarīkṣagatasthitaḥ /
rājānam abhayaṃ dhīro uvāca puruṣottamaḥ //
parityajya svakāryāṇi parakāryeṣu vyāpṛtaḥ /
mithyādarśanasaṃyuktaṃ arājyaṃ rājyasaṃjñitaṃ //
adya bhave gatī tubhyaṃ narako dāruṇo mahat* /
ye ca te darśayiṣyanti teṣām api ca sā gati //
anyān* hi vihato hanti naṣṭo nāśayate parāṃ /
andhīkaroti anyā pi svayam andhavyapatrapo //
sumuṣṭo muṣase anyā mṛto ca mārase parāṃ /
sukhitān api satvā tvaṃ duḥkhāpayasi durmate //
nimagno kāmapaṃkasmiṃ gṛddhu kām eṣu mūrcchitaḥ /

[_Mvu_1.180_] paralokaṃ draṣṭukāmo dharmāṇāṃ nayanaṃ nṛpaḥ //
asthānam etaṃ bhūmipati yas tvaṃ kāmaparāyaṇaḥ /
asamartho tahiṃ gantuṃ paralokam imaṃ prabho //
āsvādaṃ pi tu kāmeṣu buddhvā doṣān tathaiva ca /
kāme niḥsaraṇajñasya te vai jāne paraṃparāṃ //
etac chrutvā naraśreṣṭho abhayo kampito bhayāt* /
prahvo idam uvāca taṃ antarīkṣe sudarśanaṃ //
śraddadhāmi taṃ te deva evam etaṃ nānyathā /
prasīda bhava me nātha abhayaṃ parimocaya //
tadvasāntaḥpurāmātyaḥ śāstā me apratipudgalaḥ /
vinayavaśī tavāsmi tathānyā janatā bahu //
paropahāra iti eṣas tena paramabuddhinā /
vṛtto anugrahārthāya satvānāṃ varabuddhinā //
devī kusumbharājasya kusumā iti viśrutā /
iṣṭā kusumbharājasya strīsahasrāṇam uttamā //
tasya mātā pitā caiva jīrṇā daṇḍaparāyaṇā /
dhītaram evam āhansu kusume putri he śṛṇu //
vayaṃ jīrṇā tuvaṃ bālā kāmapralulitā asi /

[_Mvu_1.181_] icchema pratisṛjyantau icchema maraṇam ātmanaḥ //
etac ca vacanaṃ śrutvā kusumā labhate mataṃ /
avarṇo yaṃ mama asyā yady ambātāto praghātyate //
dāsyāmi viṣasaṃyuktaṃ bhaktam eṣāṃ sudāruṇaṃ /
bhuktvā yena ubhāv etau mariṣyanti na saṃśayaḥ //
yadāsyā niścitā buddhi mātāpitṛṣu dāruṇā /
tato utpādaye śāstā kāruṇyaṃ kusumāṃ prati //
tataḥ kusumāye śāstā mātaraṃ pitaraṃ tathā /
apanāmayati saṃbuddho anyau sthāpeti nirmitau //
kusumā viṣasaṃyuktaṃ taṃ bhojanam āpadyati /
nirmitān āha bhuṃjantu ambā tāto ca bhojanaṃ //
avikampamānā bhuṃjanti bhojanaṃ jinanirmitāḥ /
na caiṣāṃ bādhate kiṃcit kāyaṃ nirmitakā hi te //
dvitīyaṃ divasaṃ caiva tṛtīyaṃ caturthaṃ paṃcamaṃ /
viṣasaṃyuktaṃ bhuktvāna sudhāṃ va yāpenti nirmitau //
tataḥ kṛtāṃjalī bhūtvā kusumā nirmitāṃ bravīt* /
ātmānaṃ me nivedayatha anugrāhyā yadi ahaṃ //
tāṃ yācamānāṃ prāñjalikāṃ kusumāṃ nirmitā bravīt* /

[_Mvu_1.182_] yā tavāpatti jānātha tathā ca anutiṣṭhatha //
buddhaḥ puruṣaśārdūlaḥ dvātriṃśavaralakṣaṇaḥ /
utpannaḥ kulasaṃpannaḥ sarvavidyāguṇānvitaḥ //
tasya sarvaṃ guṇābhūtaṃ atītānāgatasthitaṃ /
viditaṃ vādisiṃhasya atra vijaha saṃśayaṃ //
prāsādavaram āruhya sastryāgāro sa pārthivaḥ /
yāced darśanam icchāma vayaṃ sarvārthadarśinaḥ //
taṃ sarvaguṇasaṃpannaṃ vanditvā śaraṇaṃ vraje /
tato asmākaṃ yaṃ tatraiva pṛcchasi vakṣyate jino //
sādhū ti pratiśrutvāna nirmitāṃ prati so tadā /
rājā sāntaḥpuro śīghraṃ prāsādam abhirūḍhavāṃ //
satvaraṃ sa prahvo rājā sastryāgāro kṛtāṃjaliḥ /
imāṃ vyāharate rājā vācāṃ kusumayā saha //
ye sarvaguṇasaṃpannā lokānām anukampakā /
gṛhītā atyantaṃ teṣāṃ sāñjalī saumanasyakā //
tato amantraye śāstā śrāvakāṃ śāsane ratāṃ /
cāruvarṇaṃ siṃhahanuṃ dṛḍhabāhuṃ aninditaṃ //
kīrtimantaṃ mahānāgaṃ ca cāturantaṃ mahābalaṃ /
nīlakeśaṃ ca buddhaṃ ca śāntaṃ sāstraviśāradaṃ //
tathā śārasam atulyaṃ guptakāmam aninditaṃ /

[_Mvu_1.183_] siṃhanandiṃ viśālākṣaṃ lakṣaṇeyam anuttamaṃ //
eṣa bhikṣavo gacchāmi śāstāram anubandhatha /
kusumāṃ pramukhāṃ kṛtvā vineṣyāmi bahuṃ janaṃ //
sādhū ti te pratiśrutvā vaśībhūtā svayaṃbhuvaḥ /
parivārayitvā saṃbuddhaṃ idaṃ vacanam āhu te //
asmākaṃ pi pādo vīrā vihaṃgamadhyam akramaḥ /
anuyāsyāma saṃbuddhaṃ yatra gacchati cakṣumāṃ //
nimeṣāntareṇa saṃprāpto bhagavāṃ śiṣyasaṃvṛtaḥ /
nagaraṃ kusumāyās tu anukampāya prāṇināṃ //
ākāraṃ vajrapāṇisya nāyako abhinirmiṇe /
devasaṃghaṃ ca manasā dhyāye dhyānaviśāradaḥ //
prabhāmaṇḍalam utsṛje yojanāni caturdaśa /
devatā ca abhivādenti yātrāṃ paramabuddhinaḥ //
tato ca kusumā devī prahvī sugatam abravīt* /
eṣā te prāñjalī nātha pādāṃ icchāmi vanditaṃ //
tataḥ pratiṣṭhito śāstā prāsādavaramūrdhani /
prabhayā ca diśā sarvā abhibhūya yaśaskaraḥ //
tato ca kusumā devī saha rājñā jinakramāṃ /
vandate parivāro ca deviye narapuṅgavaṃ //
śaraṇaṃ tvāṃ naraśreṣṭha gacchāma suravandita /
mātaraṃ pitaraṃ hatvā kīdṛśaṃ labhate phalaṃ //

[_Mvu_1.184_] śṛṇohi kusume satyaṃ mātāpitṛvadhe phalaṃ /
anantaraṃ mahāvīciṃ narakaṃ upapadyate //
tato buddhānubhāvena śāstā vadathakovidaḥ /
kusumāyā mahāvīciṃ upadarśeti nāyakaḥ //
tato ca kusumā devī nirayaṃ trasya dāruṇaṃ /
aśruvegaṃ pramuñcantī idaṃ vacanam abravīt* //
mātāpitṛbhyāṃ kāruṇikā duṣṭacittasya kidṛśaṃ /
paraloke phalaṃ bhavati yat satyaṃ tad udīraya //
duṣṭacittasya kusume taṃ cittaṃ syād amuñciyaṃ /
tad eva paralokasmiṃ phalaṃ sadyaṃ ca hiṃsayā //
tato ca pratiniḥsṛjati kusumā dāruṇaṃ manaṃ /
purato dharmarājasya prītisukhasamarpitā //
tato kāmāna āsvādaṃ bhāṣate sarvakovidaḥ /
ādīnavaṃ ca kāmānāṃ bhāṣate puruṣottamaḥ //
tato kāmānāṃ niḥsaraṇaṃ bhāṣate cintyavikramaḥ /
guṇān vadati nirvāṇe adbhutāṃ bhūtadarśimān //
kusumāṃ pramukhāṃ kṛtvā koṭīyo dvādaśa muniḥ /
mānuṣāṇāṃ vinayati upahāro ayaṃ iti //
dhruvo nāma abhūc chreṣṭhī nagare kāśivardhane /
tasyedaṃ darśanaṃ pāpaṃ mātāpitṛsamāgame //
yo mātaraṃ ca pitaraṃ ca jīrṇakaṃ gatayauvanaṃ /

[_Mvu_1.185_] jñātipakṣaṃ samānetvā bhakṣyabhojyena tarpayet* //
agniskandhe ca jvalite dāhayeya pitṝn ubhau /
upahāro vidhātavyo tasya puṇyam anantakaṃ //
rākṣasīnāṃ sahasrāṇi nāyako abhinirmiṇi /
prāsādavarasuptasya dhruvasya purataḥ sthitā //
daṇḍahastā kaśāhastā śaktihastā tathaiva ca /
kuṭhārahastā asihastā ulkāhastā tathaiva ca //
atha tomarahastā ca nārācaśatapāṇiyo /
kuntamudgarahastāś ca śreṣṭhisya purataḥ sthitāḥ //
dhikkṛtāṃ dhikkṛtāṃ dṛṣṭiṃ prāpto’si puruṣādhamā /
dhikkṛtaṃ mithyātvam āsādya na śraddadhitum arhasi /
ye te duṣkarakartāraḥ ye te pūrvopakāriṇaḥ /
maitracittā āpanneṣu teṣu tvaṃ vadham icchasi //
yeṣāṃ na śakyaṃ pratikartuṃ apatyena kathaṃcana /
sarvaratnaṃ pi dadatā teṣāṃ tvaṃ vadham icchasi //
jīvitāt te mṛtaṃ śreyo na ca darśanam īdṛśaṃ /
yaḥ tvaṃ supuruṣācīrṇaṃ darśanaṃ pratibādhase //
adya te jīvitaṃ nāsti sabhāryasya sabandhunaḥ /
sabhṛtyasya saputrasya pretya ca nirayaṃ gatiḥ //
imaṃhi nāma evaṃ vā māriṣa bhadram astu vaḥ /
mithyādarśanasampannaṃ mūḍḥāpaṇḍitamānasaṃ //

[_Mvu_1.186_] parāṃ anyāṃ pi janatāṃ grāhentaṃ pāpadarśanaṃ /
dhruvaṃ śreṣṭhiṃ vināśema āryadarśanakutsakaṃ //
etan tu vacanaṃ śrutvā dhruvo udvignamānasaḥ /
sasvinnagātro prahvaś ca babhūva trastamānasaḥ //
bhrāntacitto diśovekṣī trasto bhavati mānasaḥ /
kṛtāñjalipuṭo bhūtvā idaṃ vacanam abravīt* //
rakṣogaṇo prasīdaṃtu parivārasya mahya ca /
yuṣme gatiś ca lenaś ca mama śaraṇam eva ca //
ājñāpayatha kiṃ kṛtvā mahyādya abhayaṃ bhave /
mama sabandhuvargasya na cāgaccheya durgatiṃ //
te ca bravīnsu bhūtagaṇā dhruvaṃ śreṣṭhiṃ nabhe sthitā /
mā asmākaṃ śaraṇaṃ gaccha tam eva śaraṇaṃ vraja //
hitaiṣiṇaṃ sarvabhūtānāṃ buddhaṃ dhutajanārcitaṃ /
sarvalokottaraṃ vādiṃ śākyasiṃhaṃ manoramaṃ //
kahin nu so . . . . . . . bhagavāṃ bhūtavandito /
vayaṃ pi taṃ naraśreṣṭhaṃ gacchema śaraṇaṃ muniṃ //
eṣo sarvaguṇopetaḥ pure ratanakholake /
nānākusumasaṃcchanne udyāne gandhamādane //
vaśībhūtasahasrāṇāṃ navatīhi puraskṛto /
vihārakuśalo dhīro tatra viharate muniḥ //

[_Mvu_1.187_] taṃ tvaṃ śaraṇaṃ gacchāhi sarvehi jñātibhiḥ saha /
taṃ ca paśya narādityaṃ tāṃ ca dṛṣṭiṃ parityaja //
yaṃ ca so deśate dharmaṃ dṛṣṭāntavihitaṃ śubhaṃ /
taṃ ca prajñāya paśyāhi evan te jīvitaṃ bhavet* //
agatvā ca tuvaṃ śreṣṭhi na dhruvaṃ pratipatsyase /
idan te maraṇaṃ sadyaṃ taṃ śraddhāno samācara //
tataḥ śreṣṭhi sabandhujano bhūtvā sudīnamānaso /
mūrdhinā patito bhūmau yato so puruṣottamaḥ //
sarvākāraguṇopeto mahākāruṇiko muni /
sabandhupakṣo śaraṇaṃ upemi tvā mahāyaśā //
bhītasya bhayāntakara abhayaṃ dātum arhasi /
sapakṣo bho mahāsatva ahaṃ bhayaparāyaṇo //
icchāmi caraṇaṃ śāstuḥ vandituṃ vādināṃ vara /
draṣṭum icchāmi satpuruṣaṃ anugrāhyā yadi vayaṃ //
tato abhyudgato śāstā vaśībhūtapuraskṛtaḥ /
nimeṣāntareṇa saṃprāpto satvānukampāya nāyakaḥ //
taṃ dṛṣṭvā gagaṇe sthitaṃ dāntaṃ kṣāntaṃ puraskṛtaṃ /

[_Mvu_1.188_] saumanasyaṃ samutpannaṃ śreṣṭhisya saha bandhubhiḥ //
śaraṇaṃ vādiśārdūlaṃ śreṣṭhī tatra upāgataḥ /
sujātadarśanatvaṃ ca śreṣṭhī paryadhigacchasi //
tasyātyayaṃ naraśreṣṭho parigṛhya tathāgato /
satyavādī udīreti satyāni caturā muniḥ //
śubhāśubhānāṃ karmāṇāṃ phalaṃ vistaraśo vibhuḥ /
prakāśaye narādityo siṃho vā nadate vane //
siṃhanādaṃ imaṃ śrutvā śreṣṭhi parijanaiḥ saha /
prāpnoti madhuraṃ satyaṃ phalaṃ prathamake kṣaṇe //
yat tasya parikarma tat kṛtaṃ pana maharṣiṇā /
tam āhur upahāro ti sarvadharmaviśāradāḥ //
tarur nāma abhū rājā dvīpe kasmiṃ ci sāgare /
tasya darśanam utpannaṃ pāpakaṃ bāliśapriyaṃ //
yo brāhmaṇaṃ vā śramaṇaṃ vā anyaṃ vāpi vanīyakaṃ /
āmantretvā na bhojayate tam āhuḥ śreṣṭhalakṣaṇaṃ //
mahājanaṃ nimantretvā bahuṃ ca śūdrabrāhmaṇāṃ /
yo bubhukṣāyam āneti kṛtvā kārānibandhanaṃ //

[_Mvu_1.189_] uttarāgamane kulavā maheśākhyo mahāyaśāḥ /
prabhūtavastrābharaṇo tatra so copapadyate //
grāheti janatāṃ rājā evaṃ pāpena cetasā /
te tasya vacanaṃ śrutvā śraddadhāti mahājanaḥ //
etaṃ darśanaṃ vijñāya devagandharvavanditaḥ /
paṃca bhikṣusahasrāṇi kṣaṇena nirmiṇe muniḥ //
te taṃ dvīpam upāgamya tarur yatra janādhipaḥ /
rājyaṃ pālayate tatra caṃkramiṣu vaśīgaṇā //
te tu narādhipo dṛṣṭvā nirmitā bhikṣuvarṇitā /
vāhanato taritvāna vanditvā pādam abravīt* //
nimantrayāmi ṛṣayo prīto bhaktena tattvataḥ /
adhivāsensu me ṛṣayo anugrāhyā yadi vayaṃ //
adhivāsitaṃ viditvā tato nirdhāvate punaḥ /
pādāṃ vanditvā ṛṣīṇāṃ gato rājakulaṃ svakaṃ //
rātriṃ prabhātāṃ vijñāya rājapuruṣam abravīt* /
gaccha tvaṃ ṛṣayopagamya siddhena tvaṃ nimantraya //
te ca praveśitā rājñā ṛṣi veśam atyadbhutaṃ /
śaraṇyaṃ guṇasaṃpannaṃ dṛḍhārgalasuyantritaṃ //
saptāhe samatikrānte rājā tāṃ pratyavekṣate /

[_Mvu_1.190_] adīnamukhavarṇāś ca dhyāyante bhikṣuvarṇitā //
so bhūyaḥ parivarjetvā nirmitā manujādhipaḥ /
dvitīyaṃ samatikramya dvitīye pratyavekṣate //
tṛtīye ca caturthe ca paṃcame ṣaṣṭhasaptame /
navame daśame saptāhe idaṃ vacanam abravīt* //
devā ca nāgā gandharvā yakṣā ca guhyakāsurā /
āgatā ṛṣirūpeṇa mama saṃvegakāraṇāt* //
nivedayatha ātmānam anugrāhyā yadi vayaṃ /
athāsmākam anugrāhyo ātmānaṃ parivedaye //
anugrāhyo’si bhūmipate idaṃ vacanam uvāca te /
yad vayaṃ vacanaṃ brūma tathā tam anutiṣṭhata //
eṣo kāśīpure śāstā vārāṇasyāṃ vane śubhe /
pāragaḥ sarvadharmāṇāṃ sarvasaṃśayasūdanaḥ //
prāsādavaram āruhya yāce prahvaḥ sabāndhavaḥ /
icchāma puruṣaśreṣṭhaṃ draṣṭum apratipudgalaṃ //
sa etat vacanaṃ śrutvā tatheti udapādayi /
atha vaihāyasaṃ śāstā taṃ dvīpam upasaṃkramīt* //
vaśībhūtāś ca catvāro kuṃjaro karabhogajaḥ /

[_Mvu_1.191_] vāraṇo’tha mahādhyāyī manāpo’tha samāgatā //
te paśyitūna saṃbuddhaṃ virocantaṃ śaśiprabhaṃ /
tathā stuvanti prāṃjaliyo bhūtadharmaguruṃ guru //
prasannacittā sumanā sarvākāraguṇānvitā /
nātha marumanuṣyāṇāṃ namas te naralambaka //
ko nāma tvaṃ mahāsatva mahātejā mahādyute /
mahābuddhi mahābāhu yathātatham udīraya //
rājavaṃśasamutpanno dharmarājyapratiṣṭhitaḥ /
śaraṇaṃ sarvabhūtānāṃ ahaṃ buddha iti viduḥ //
ahaṃ marumanuṣyāṇāṃ nātho netā cikitsakaḥ /
ahaṃ saṃśayāntakaraḥ saṃbuddho devavanditaḥ //
etat śrutvā taru rājā saṃbuddham idam abravīt* /
namas te vādiśārdūla sarvasaṃśayasūdana //
prāsādavaram āruhya sabandhupakṣo sajjanā /
sarāṣṭro śaraṇaṃ gacchāmi tasya no śaraṇaṃ bhava //
svakaṃ ca darśanaṃ rājā samākhyāti maharṣiṇaḥ /
tac chrutvā naraśārdūlo rājānam idam abravīt* //
na te lābhā bhūmipate yas tvaṃ durgatigāminaṃ /

[_Mvu_1.192_] pāpaṃ śraddadhase mārgantāṃ dṛṣṭiṃ pratiniḥsṛja //
tāṃ dṛṣṭiṃ pratiniḥsṛjya rājā vacanam abravīt* /
dharmam ākhyāhi māṃ dhīra yatra duḥkhaṃ nirudhyate //
tasya ca dharmasaṃyuktaṃ bhāvaye puruṣottamaḥ /
kuśalaṃ sarvasatvānāṃ buddhadharmaviśāradaḥ //
so taṃ dharmaṃ vijānitvā rājā parijanaiḥ saha /
trīṇi saṃyojanāṃ tyaktvā prāptavāṃ prathamaṃ phalaṃ //
asaṃkhyeyā ca janatā prāptavān prathamaṃ phalaṃ /
paśya satpuruṣā rājaṃ maitriyā balam uttamaṃ //
ye tatra nirmitā bhikṣūḥ na caite bhikṣuṇo matā /
upahāraṃ vadanty etaṃ jinā śāstraviśāradāḥ //
asthānam eva jinaputra yadā sthūlāhi bhūmihi /
tat pure adhigaccheyuḥ sarvajñatvaṃ tathāgatāḥ //
kālaṃ va nātināmenti paripūrṇāhi bhūmihi /
darśensu vādiśārdūlā ity evaṃ puruṣottamā //
vārāṇasīṃ vanaṃ gatvā buddhadharmapuraskṛto /
vistareṇa prakāśayati nāyako bhūmayo daśa //
nayānayajñāḥ saṃbuddhāḥ sarvaparamataṃ viduḥ /
adhyāśayaṃ parīkṣanti jātakā sarvaprāṇināṃ //
madhureṇa sugītena nayena guṇadarśinaḥ /

[_Mvu_1.193_] suvinītā bahu janatā saṃbuddhena prajānatā //
na jāyanti na jīryanti na mṛyanti kathaṃcana /
paramaṃ mitram āsādya vinītā varabuddhinā //
gambhīracaritaṃ dhīrā prajānanti parasparaṃ /
anantapratibhānaṃ ca sarve sarvāṅgaśobhanā iti //

_____iti śrīmahāvastu-avadāne abhiṣekavatī nāma daśamā bhūmiḥ samāptā //

śikhare gṛddhakūṭasmiṃ pañcānāṃ vaśībhūtaśatānāṃ samavāye daśabhūmikaṃ nāma upadeśamukhaṃ bhāṣitaṃ // samāptaṃ daśabhūmikaṃ // ye satvā buddhatvāya praṇidhenti tehi uddeśitavyaṃ daśabhūmikaṃ bodhisatvānāṃ ca dṛṣṭasatyānāṃ śraddadhānānāṃ dātavyaṃ nānyeṣāṃ ete hy atra śraddadhānā anye vicikitseyuḥ //

___samāptā ādibhūmi yāvad daśamā daśabhūmayaḥ mahāvastuparisaraṃ //

dīpaṃkaravastusyādiḥ // ito mahāmaudgalyāyana aparimite asaṃkhyeye kalpe rājā arcimāṃ nāma abhūṣi cakravartī kṛtapuṇyo maheśākhyo saptaratnasamanvāgato cāturdvīpo vijitāvī anuraktapaurajānapado dhārmiko dharmarājā daśa kuśalā karmapathā samādāyavartī // tasya sapta ratanāni abhūt* / tadyathā cakraratnaṃ hastiratanaṃ aśvaratnaṃ maṇiratanaṃ strīratanaṃ gṛhapatiratnaṃ pariṇāyakaratanaṃ evaṃ saptaratnaṃ // pūrṇaṃ cāsya putrasahasraṃ abhūṣi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ // so imāṃ catvāri mahādvīpāṃ sāgaragiriparyantāṃ akhilāṃ akaṇṭakāṃ adaṇḍeṇāśāstreṇānutpīḍena dharmeṇemāṃ abhinirjiṇitvā adhyāvasi // arcimato khalu punaḥ mahāmaudgalyāyana

[_Mvu_1.194_] rājño dīpavatī nāma rājadhānī abhūṣi dvādaśa yojanāni āyāmena purastimena ca paścimena ca sapta yojanāni vistāreṇa dakṣiṇena ca uttareṇa ca saptahi prākārehi parikṣiptā abhūṣi sauvarṇehi suvarṇapracchannehi // dīpavatī khalu punar mahāmaudgalyāyana rājadhānī saptahi tālapaṃktihi parikṣiptā abhūṣi citrāhi darśanīyāhi saptāṇāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ // sauvarṇasya tālaskandhasya rūpyamayaṃ patraṃ ca phalaṃ ca abhūṣi / rūpyamayasya tālaskandhasya muktāyā patrā ca phalā ca abhūṣi / muktāmayasya tālaskandhasya vaiḍūryamayā patrā ca phalā ca abhūṣi / vaiḍūryamayasya tālaskandhasya sphaṭikasya patrā ca phalā ca abhūṣi / sphaṭikamayasya tālaskandhasya musāragalvamayā patrā ca phalā ca abhūṣi / musāragalvamayasya tālaskandhasya lohitikāmayā patrā ca phalā ca abhūṣi / lohitikāmayasya tālaskandhasya muktāmayā patrā ca phalā ca abhūṣi // teṣāṃ khalu punaḥ mahāmaudgalyāyana tālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya // tadyathā api nāma paṃcāṅgikasya tūryasya kuśalehi vādakehi samyaksupravāditasya ghoṣo niścarati valgu manojño āsecanakaḥ apratikūlo śravaṇāya // evam eva . . . . . . . . . bho mahāmaudgalyāyana tena kālena tena samayena dīpavatīye rājadhānīye manuṣyā abhūṣi śuṇḍāpeyā te tena tālapatranirghoṣeṇa paṃcahi kāmaguṇehi samarpitā samaṅgībhūtā krīḍensu ramensu pravicārensu //
___dīpavatī khalu punar mahāmaudgalyāyana rājadhānī saptahi vedikājālehi parikṣiptā abhūṣi citrāhi darśaṇīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā // sauvarṇasya pādakasya rūpyamayī sūcikā

[_Mvu_1.195_] ālambanamadhiṣṭhānakaṃ cābhūṣi / rūpyamayasya pādakasya muktāmayā sūcikā ālambanam adhiṣṭhānakaṃ ca abhūṣi / muktāmayasya vaiḍūryamayī vaiḍūryamayasya sphaṭikamayī sphaṭikamayasya musāragalvamayī musāragalvamayasya lohitikāmayī / lohitikāmayasya pādakasya sauvarṇikā sūcikā ālambanam adhiṣṭhānakaṃ ca abhūṣi // te ca khalu punar mahāmaudgalyāyana vedikājālā dvihi hemajālehi praticchannā abhūṣi suvarṇamayena ca hemajālena rūpyamayena ca // sauvarṇasya hemajālasya rūpyamayīyo kiṃkiṇīyo abhūṣi / rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇikā abhūṣi // dīpavatīyaṃ khalu punaḥ rājadhānīyaṃ samantato trīṇi trīṇi dvārāṇi abhūṣi citrāṇi darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ dvinnāṃ varṇānāṃ vyāmotsaṃgā abhūṣi suvarṇasya ca rūpyasya ca / dvinnāṃ varnānāṃ tulā abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ anuvargā abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ phaṭikaphalakāni abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ phalakastārā abhūnsuḥ suvarṇasya ca rūpyasya ca / caturṇāṃ varṇānāṃ paṭimodakā abhūnsuḥ suvarṇasya ca rūpyasya muktāyā vaiḍūryasya // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ dvinnāṃ varṇānāṃ elūkā abhūnsuḥ suvarṇasya rūpyasya ca // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ caturṇāṃ varṇānāṃ indrakīlakā abhūnsu suvarṇasya ca rūpyasya ca muktāyā vaiḍūryasya ca / dvinnāṃ varṇānāṃ kapāṭāni abhūnsuḥ suvarṇasya ca rūpyasya ca / dvinnāṃ varṇānāṃ argalapāśā abhūnsuḥ suvarṇasya ca rūpyasya

[_Mvu_1.196_] ca // teṣāṃ khalu punar mahāmaudgalyāyana dvārāṇāṃ purato iṣikāni māpitāni abhūnsuḥ tripauruṣanaikhānyāni tripauruṣaparigohyāni dvādaśapauruṣā udvedhena citrāṇi darśanīyāni saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyāḥ // te khalu punar mahāmaudgalyāyana dvārā dvihi dvihi hemajālehi praticchannā abhūnsuḥ sauvarṇikena hemajālena rūpyamayena hemajālena // suvarṇasya hemajālasya rūpyamayīyo kiṃkiṇīyo abhūnsuḥ rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇīyo abhūnsuḥ // teṣāṃ khalu punar mahāmaudgalyāyana hemajālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya / . . . . . . . . . . evam eva mahāmaudgalyāyana teṣāṃ hemajālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojñaḥ āsecanako apratikūlo śravaṇāya // dīpavatī khalu punar bho mahāmaudgalyāyana rājadhānī aśūnyā abhūṣi imehi evaṃrūpehi śabdehi sayyathāpi hastiśabdehi rathaśabdehi pattiśabdehi bherīśabdehi mṛdaṅgaśabdehi paṇavaśabdehi śaṃkhaśabdehi veṇuśabdehi vīṇāśābdehi gītaśabdehi vāditraśabdehi aśnutha khādatha pibatha detha dānāni karotha puṇyāni dharme caratha śramaṇabrāhmaṇeṣu bhadram astu vaḥ ti śabdehi // dīpavatīyaṃ khalu punaḥ rājadhānīyaṃ madhye valguyā nāma yaṣṭi abhūṣi citrā darśanīyā saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāyā dvādaśayojanāni udvedhena catvāri yojanāni abhiniveśena //
___arcimato khalu punaḥ mahāmaudgalyāyana rājñaḥ sudīpā nāma agramahiṣī abhūṣi prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhāye varṇapuṣkalatāye samanvāgatā //
___dvādaśehi mahāmaudgalyāyana varṣehi dīpaṃkaraḥ bodhisatvo tuṣitabhavanāto cyaviṣyati

[_Mvu_1.197_] śuddhāvāsā devā pratyekabuddhānām ārocayanti // bodhisatvo cyaviṣyati riṃcatha buddhakṣetraṃ //
tuṣitabhavanād atiyaśo cyaviṣyati anantajñātadarśāvī /
riṃcatha buddhakṣetraṃ . . . . varalakṣaṇadharasya //
te śrutva buddhaśabdaṃ pratyekajināḥ maheśvaravarāṇāṃ /
nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī //
dvādaśehi mahāmaudgalyāyana varśehi dīpaṃkaro bodhisatvo tuṣitabhavanāto cyaviṣyati śuddhāvāsā devā brāhmaṇaveṣaṃ nirmiṇitvā mantrāṃś ca vedāṃś ca dvātriṃśac ca mahāpuruṣalakṣaṇāni brāhmanānāṃ vācenti yathā bodhisatve ihāgate vyākarensuḥ //
___atha khalu mahāmaudgalyāyana bodhisatvo cyavanakāle tuṣitabhavanāto catvāri mahāvilokitāni vilokayati / tadyathā kālavilokitaṃ deśavilokitaṃ dvīpavilokitaṃ kulavilokitaṃ // dvihi kulehi mahāmaudgalyāyana bodhisatvā jāyanti kṣatriyakule brāhmaṇakule vā // yasmiṃ kule mahāmaudgalyāyana bodhisatvā jāyanti taṃ kulaṃ ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati // katamehi ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati // abhijñātaṃ ca mahāmaudgalyāyana taṃ kulaṃ bhavati / parijñātaṃ ca taṃ kulaṃ bhavati / akṣudrāvakāśaṃ ca taṃ kulaṃ bhavati / jātisampannaṃ ca bhavati / gotrasampannaṃ ca pūrvapuruṣayugasampannaṃ ca / abhijñātapūrvayugasampannaṃ ca / maheśākhyapūrvayugasampannaṃ ca / bahustrīkaṃ ca / bahupuruṣaṃ ca / alolaṃ ca / alubdhaṃ ca / abhītaṃ ca / adīnaṃ ca / prajñāvantaṃ ca / śīlavantaṃ ca / svāpateyam aprekṣamāṇaṃ ca / taṃ kulaṃ bhogāṃ ca bhuṃjati / dṛḍhamitraṃ ca taṃ kulaṃ bhavati / kṛtajñaṃ ca / vidhijñaṃ ca / acchandagāmi ca / adoṣagāmi

[_Mvu_1.198_] ca / amohagāmi ca / abhayagāmi ca / avadyabhīru ca / sthūlabhikṣaṃ ca / puruṣakāramatiṃ ca / dṛḍhavikramaṇaṃ ca / cetiyapūjakaṃ ca / devapūjakaṃ ca / pūrvapitṛpūjakaṃ ca / kriyādhimuktaṃ ca / tyāgādhimuktaṃ ca / vratādhimuktaṃ ca / labdhapūrvāparaṃ ca / abhidevaghoṣaghuṣṭaṃ ca / kulajyeṣṭhaṃ ca / kulaśreṣṭhaṃ ca / kulapravaraṃ ca / kulavaśiprāptaṃ ca / maheśākhyaṃ ca / mahāparivāraṃ ca / aśramaparivāraṃ ca / anuraktaparivāraṃ ca / abhedyaparivarañ ca / mātṛjñaṃ ca / pitṛjnaṃ ca / śrāmaṇyaṃ ca / brāhmaṇyaṃ ca / kulajyeṣṭhāpacāyakaṃ ca / prabhūtadhanadhānyaṃ ca / prabhūtakośakoṣṭhāgāraṃ ca / prabhūtahastyaśvagaveḍakaṃ ca / prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca / duṣpradharṣaṃ ca tat kulaṃ bhavati parehi pratyarthakehi pratyamitrehi // yasmiṃ kule mahāmaudgalyāyana bodhisatvā jāyanti tat kulaṃ imehi ṣaṣṭīhi aṃgehi samanvāgataṃ bhavati // ye te satvā kulasaṃpannā bhavanti evaṃrūpā satvā mahākaruṇāṃ pratilabhanti //
___atha mahāmaudgalyāyana bodhisatvo cyavanakāle mahāsaṃvidhānaṃ karoti // devaputrasahasrāṇi devaputreṇa uktā // ṣoḍaśahi mahājanapadehi madhyadeśehi upapadyatha kṣatriyamahāśāleṣu ca kuleṣu gṛhapatimahāśāleṣu kuleṣu ca rājakuleṣu ca rājāmātyakuleṣu ca / yuṣmehi vinītehi mahājanakāyo vinayaṃ āgamiṣyati //
___bodhisatvo cyavanakāle avalokayati kahim upapadyāmi // ayaṃ arcimo rājā katapuṇyo maheśākhyo ca cakravartī caturdvīpādhipatiḥ eṣo mama pitā yogyo // mātaram

[_Mvu_1.199_] anveṣati yā prāsādikā bhaveya kulīnā ca śucigātrā ca mandarāgā ca alpāyuṣkā ca yasyā śeṣā sasaptarātrā daśa māsā āyuṣpraṃāṇato avaśiṣṭā bhavensuḥ //
sarveṣāṃ bodhisatvānāṃ janetvā puruṣottamāṃ /
carame saptame divase mātā jahati jīvitaṃ //
atra kiṃ kāraṇaṃ bhavati yadi sarvajñamātaro /
janetvā puruṣaśreṣṭhaṃ śīghraṃ jahanti jīvitaṃ //
vasanto tuṣite kāye bodhisatvo mahāsmṛtiṃ /
labhate śubhakarmeṇa parīkṣanto janetriyaṃ //
yasyeha pariśeṣaṃ syā nārīye jīvitaṃ bhavet* /
divasāni sapta māsā ca daśa tasyā uram otaret* //
kiṃ kāraṇaṃ ayuktaṃ hi asmadvidham anuttaraṃ /
dhāretvā uttare kāle maithunaṃ parisevituṃ //
athāpi pratiseveyuḥ kāmāṃ sugatamātari /
na pitā devasaṃghānāṃ bhinnavṛtto ti vakṣyate //
bhagavāṃ ca nāma kāmānāṃ doṣāṃ satataṃ bhāṣati /
atha ca lokanāthasya mātā kāmāṃ niṣevati //
ye ca nṛpatināṃ veśmasthāni ratnakaraṇḍakā /
ratanaṃ puruṣaśreṣṭhā bhājanaṃ jinamātara iti //
samanveṣanto mahāmaudgalyāyana bodhisatvo adrākṣīt* // dīpavatīye rājadhānīye

[_Mvu_1.200_] rājño arcimasya sudīpā devī prāsādikā ca kulīnā śucigātrā ca mandarāgā ca alpāyuṣkā ca sasaptarātrāṇi cāsyā daśa māsāni āyuṣpramāṇato avaśiṣṭā //
paśyati vilokayanto lokaṃ atha arcimasya orodhe /
nārīṃ amaravadhunibhāṃ vidyullatānibhāṃ iva sudīpāṃ //
so tāṃ niśāmya jananīṃ āmantrayate amarāṃ cyaviṣyāmi /
antimam upeṣyi vāsaṃ garbhe marumānuṣasukhārthaṃ //
taṃ avaca devasaṃgho kṛtāṃjalipuṭo varābharaṇadhārī /
ṛdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa //
vayaṃ api lokahitāya manoramām ośiritva kāmaratiṃ /
pūjārthaṃ tava atideva manuṣyaloke vasiṣyāmo //
te vimalaruciravarṇaṃ mandāravapuṣpavarṣam ākāśe /
pravarṣinsu udagracittāḥ śuciṃ sumadhurāhi vācāhi //
yam amaravasanā praśamanamanoramā śokaduḥkhavinimiśrā/
na nandasi na ca niṣevasi kāmān idam adbhutaṃ tubhyaṃ //
yaṃ pi abhibhūya marugaṇaṃ jambūnadaparvatopamaprakāśo /
udyotayasi daśa diśāṃ surarṣabha idaṃ āścaryaṃ //
abhibhavasi devasaṃghāṃ samaheśvaradānavāṃ samāragaṇāṃ /
tārāgaṇāṃ khagacarāṃ amitamati idaṃ pi āścaryaṃ //
kiṃ cāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru /

[_Mvu_1.201_] api tu aravindanayanā bhaviṣyasi gatir naramarūṇāṃ //
atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya /
ānandito marugaṇaḥ ghoṣeti diśāhi sarvāhi //
eṣā ca vartati kathā tuṣitapure sā ca apratimā sudīpā /
rājño’rcimasya mahiṣī rājānam upetya idam āha //
sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā /
sahitam idaṃ arcimasya sumadhuram idam abravi sudīpā //
ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha /
tvayā vinā rājarṣabha rajanīm imāṃ kṣapayituṃ chando //
śataraśmisya naravarā prāsādavarasya uttamāṃ bhūmiṃ /
śayanavaram āruhe yatra kumudavasanasannibhaṃ vimalaṃ //
tena vacanena tuṣṭo devīye arcimāṃ manāpena /
āmantrayati naravaro parivāram udagrasaṃkalpo //
prativedayantu me laghu śataraśmiṃ pravarakusumasaṃcchannaṃ /
muktakusumāvakīrṇaṃ karotha divi devabhuvanaṃ vā //
osaktapaṭṭadāmaṃ śataraśmiṃ śobhatāṃ capalam eva /
varahemajālacchannaṃ sumeruvaraśṛṃgasaṃkāśaṃ //
caturaṃginī ca senā saśūlanārācatomaravicitrā /
parivārayatāṃ capalaṃ śataraśmimanojñasaṃghātaṃ //
osṛṣṭā yevājñā narapatinā sajjaṃ eva ca sarva /
kṛtvā tatra svakulaṃ rājānam upetya idam āhu //

[_Mvu_1.202_] varṣasahasram anūnaṃ āyuḥ paripāletu mahīpālo /
sajjaṃ ti vimānavaraṃ śobhati tava harṣasaṃjananaṃ //
atha sā amaravadhunibhā devī utthāya āsanavarāto /
abravīt* mahīpativaraṃ āditye astamitamātre //
eṣā samādiyāmi prāṇiṣu avihiṃsaṃ brahmacariyaṃ ca /
viramāmi cāpy adinnān madyād anibaddhavacanāc ca //
akhilavacanāc ca naravara prativiramāmi tathaivaṃ paiśūnyāt* /
paruṣavacanāc ca narapati viramāmi ayaṃ mama cchando //
parakāmeṣu ca īrṣyāṃ na saṃjaneṣyaṃ nāpi abhidrohaṃ /
bhūteṣu upajaneṣyaṃ viparītamatiṃ ca vijahāmi //
ekādaśaprakāraṃ śīlaṃ sevāmy ahaṃ pṛthivīpāla /
rajanīm imām anūnām evaṃ mama jāyate chandaḥ //
api ca kkhu bhūmipālā kāmavitarko mā māṃ pratikāṃkṣi /
preṣaya mā te apuṇyaṃ bhaveya mama brahmacāriṇiye //
sarve tava saṃkalpāṃ paripuremīti pārthivo avaci /
abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca te vaśyaṃ //
sā strīsahasram agryaṃ anuraktaṃ gṛhya taṃ vimānavaraṃ /
abhiruhya abhiniṣīde manāpaparipūrṇasaṃkalpā //
sā kañcid eva kālaṃ tasmiṃ himakumudapuṇḍarīkanibhe /
śayane prasamadamaratā tuṣṇīṃbhāvena kṣepayati //

[_Mvu_1.203_] sā dāni dakṣiṇena pārśvena parinyāse śarīravaraṃ /
kusumalatā va drumavaraṃ śayanaṃ parivelliyāśāyitā //
atha tāṃ niśāmya śayanopagatāṃ devīṃ divi pramadārūpanibhāṃ /
tuṣitālayā cyaviya devagaṇāḥ prāsādamūrdhni pratisthihiṃsu //
te mūrdhanā abhinatā sarve hṛṣṭā kṛtāṃjalipuṭāḥ amarā /
vandanti tāṃ vipulapuṇyadharāṃ devīṃ jinasya jananīṃ śayane //
atha kautūhalaparaṃ saṃjaniyā bahudevakanyā śucimālyadharā /
jinamātur upagatā draṣṭumanā prāsādamūrdhni pratiṣṭhihiṃsu //
upasaṃkramitvā śayanopagatāṃ devīṃ niśāmya varavidyunibhāṃ /
prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṣi divijaṃ kusumaṃ //
mānuṣyakaṃ pi kila edṛśakaṃ rūpaṃ sujātam idam āścaryaṃ /
kaṃcit kālaṃ sthihiya-m-antarato nāyaṃ samā maruvadhūhi bhave //
līlāṃ niśāmayatha he sakhikā pramadāy' imasya yatha opayikāṃ /
śayane virocati manaṃ harati vibhrājate kanakamarīcir iva //
ayan taṃ dhareṣyati mahāpuruṣaṃ atyantadānadamaśīlarataṃ /
sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū //
cāpodare karatalapratime vararomarājivicitre rucire /
iha so bhaviṣyati anantamatiḥ satataṃ alipta aśubhena śuci //
bahudīrgharātranicitaṃ kuśalaṃ pramadāy' imasya vipulaṃ paramaṃ /

[_Mvu_1.204_] yā taṃ dhareṣyati anantaguṇaṃ cirarātrasannicitapuṇyabalaṃ
anurūpā tvaṃ ca pramadā pravarā mātā sa caiṣa puruṣapravaro /
putro prahīnavanatho virajo kiṃ hāyate tava narendavadhū //
atha rākṣasā vividharūpadharā āṇattā divi parito capalaṃ /
tiṣṭhantu bho pravaraśastradharāḥ sarvadiśā kurutha asaṃvaraṇā //
teṣām anantara dvijihvagaṇā ārakṣahetu diśatāsu sthitāḥ /
vātaṃ pi yeṣa calitaṃ śruṇiya krodhaṃ samutpatati agnisamo //
teṣām anantaragatās thapitā yakṣāḥ pradīptaśikharā vikṛtā /
ye duṣṭacittā vinivārayātha mā ca vadhaṃ kurutha kasya cāpi //
teṣām anantarasthitā balavāṃ gandharvasaṃgho śubharūpadharāḥ /
ārakṣahetu śubhacāpadharā varalakṣaṇā vipulabuddhimato //
catvāri lokapatino sthapitā gagane svayaṃparivāreṇa saha /
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro //
tridaśehi sārdhaṃ tridaśapravaro sthitu antarīkṣe varacakradharo /
aciraṃ cyaviṣyati cyutiṃ caramāṃ ākāṃkṣamāṇa sukhaṃ apratimaṃ //
devīya mūle bahu devagaṇā kṛtvā daśāṃguliṃ natābhimukhā /
samudīrayanti vacanaṃ madhuraṃ ullokayanti tuṣiteṣu jinaṃ //
vyavadānasannicitapuṇyabalā samayo khu antimam upetu bhavaṃ /
sajjā tāva bhavati te jananī anukampa dāni duḥkhitāṃ janatāṃ //

[_Mvu_1.205_] eṣo cyavāmi iti muṃci girāṃ śubhaṃ vacanaṃ udīrayi . . . . . . /
atha supinaṃ janani jinasya tasmiṃ kṣaṇe paśyate varavipākaphalaṃ //
himarajatanibho se ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo /
udaram upagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ //
na khalu punar mahāmaudgalyāyana bodhisatvā kālapakṣe mātuḥ kukṣim avakrāmanti / atha pūrṇāyāṃ pūrnamāsyāṃ puṣyanakṣatrayogayuktāyāṃ bodhisatvā mātuḥ kukṣim avakrāmanti // upoṣadhikāyāṃ ārohasampannāyāṃ pariṇāhasampannāyāṃ vyaktāyāṃ agrayauvanamaṇḍaprāptāyāṃ vinītāyāṃ bahuśrutāyāṃ smṛtāyāṃ samprajānāyāṃ sarvākārapradakṣiṇacittāyāṃ sarvākārapratirūpāyāṃ pramadottamāyāṃ bodhisatvā mātuḥ kukṣim avakrāmanti // bodhisatvena mahāmaudgalyāyana tuṣitabhavanagatena cyavanakāle prabhā osṛṣṭā yāye prabhāye sarvaṃ buddhakṣetraṃ obhāsitaṃ //
___devaputro devaputraṃ pṛcchati //
kiṃ kāraṇaṃ suravareṇa prabhā pramuktā
candrāṃśuśītalatarā kanakāvadātā /
yenāsureśvaragaṇā manujeśvarāś ca
prahlāditā ca narakā jvalanārcikalpā //
so dāni āha //
ye tatra tatra janatāṃ pratipālayanti
saṃsārapaṃjaragatāṃ madanābhibhūtāṃ /
teṣāṃ vimokṣakaraṇena mahāyaśena
āmantraṇārthaṃ anaghena prabhā pramuktā //
[_Mvu_1.206_] bodhisatvo āha //
muṃcatha amarā purāṇi na kila prāmodyasya ayaṃ kālaḥ /
jarāmaraṇapuraṃ bhettuṃ kālo jñānaprahāreṇa //
bodhisatvo smṛto saṃprajāno pradakṣiṇacitto mātuḥ kukṣim avakrānto iti //
so nadiya siṃhanādaṃ narasiṃho cyavanakālasamayasmiṃ /
antarahito kṣaṇena narendrabhavane samutpadye //
yo so tuṣitaṃ kāyaṃ obhāseti śubhena varṇena /
devapurāc cyavamāno anativaro lokapradyotaḥ //
sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇā prajā sarvā /
varṇen' obhāseti anativaraḥ lokapradyoto //
āścaryam adbhutam idaṃ paśyatha yāvat* maharddhikaḥ śāstā/
smṛtimāṃ susaṃprajāno mātuḥ kukṣismiṃ okrānto //
yāvac ca naravarapravara uttamalakṣaṇasamaṃgi asthāsi /
mātāye kukṣismiṃ smṛtimatimāṃ saṃprajāno ca //
samanantaraukrānte ca mahāmaudgalyāyana bodhisatve mahāsatve mātuḥ kukṣismiṃ iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kampe saṃkampe prakampe saṃharṣaṇīyaṃ ca kampe darśanīyaṃ ca harṣanīyaṃ ca modanīyaṃ ca premanīyaṃ ca prahlādanīyaṃ ca nirvarṇanīyaṃ ullokanīyaṃ ca

[_Mvu_1.207_] āsecanakaṃ ca apratikūlaṃ ca prāsādikaṃ ca prasaraṇīyaṃ ca nirudvegaṃ ca niruttrāsaṃ ca // kampamānā ca punar na kaṃcit satvaṃ vyābādhati yam idaṃ jaṃgamaṃ sthāvaraṃ vā //
tato ayaṃ sāgaramerumaṇḍalā
prakampitā ṣaḍvidham āsi medinī /
kṛto ca loko vimalo manoramo
mahāndhākārāpanudasya tejasā //
so’yaṃ mahānubhāvo smṛtiṃāṃ tuṣitabhavanāc cyavitvāna /
pāṇḍaravarāhakanibho bhavitva gajarūpī ṣaḍḍanto //
vīrāsane śayantiye poṣadhikāye viśuddhavasanāye /–Senart: vīraśayane
smṛto saṃprajāno kuśalo mātuḥ kukṣismiṃ okrāntaḥ //
sā ca rajanīprabhāte ākhyāsi bhartuno manāpasya /
rājavara pāṇḍaro me gajarājā kukṣim okrānto //
taṃ śṛṇuya bhartu rājā vaipaṃcanikāṃ samāgatāṃ avaci /
supinasmiṃ asyā sarve bhaṇātha bhūtaṃ phalavipākaṃ //
te tatrāpi avaciṃsu nimittikā pṛcchitā svayaṃ rājñā /
dvātriṃśallakṣaṇadharo kukṣiṃ devīya okrānto //–Senart: Ślakṣadharo
hṛṣṭo bhavāsi naravara yasya tava kulasmiṃ pratyutpanno /
pṛthivīdhara varagarbho anupamasatvo mahāsatvo //
yatha maya paurāṇānām ācāryāṇāṃ svayaṃ samupāhṛtaṃ /

[_Mvu_1.208_] dve’sya gatayo ananyā bhavanti naravīraśārdūla //
yadi āsiṣyati agāre mahīpati hoti saratano maharddhiko /
nityānubaddhavijayo rājaśatasahasraparivāro //
atha khalu pravrajiṣyati cāturdvīpāṃ mahīṃ vijahiyāna /
hohiti ananyaneyo buddho tenā naramarūṇāṃ //
yāvattakā nāgarājāno nāgādhipatayo te sarve bodhisatvasya rakṣāvaraṇaguptīye autsukyam āpadyensuḥ // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yāvanto suvarṇarājāno suvarṇādhipatayo te sarve bodhisatvasya rakṣāvaraṇaguptīye autsukyam āpadyensuḥ // catvāro pi mahārājāno bodhisatvasya rakṣāvaraṇaguptīye autsukyam āpadyensuḥ //
caturo pi lokapālā rakṣām akarinsu lokanāthasya /
mā kocī ahitaiṣī namucibalanudaṃ vihiṃseya //
śakro devānām indro suyāmo pi devaputro saṃtuṣito pi devaputro sunirmito pi devaputro vaśavartī pi devaputro mahābrahmā pi śuddhāvāso pi devaputro bodhisatvasya mātuḥ kukṣigatasya rakṣāvaraṇaguptīye autsukyam āpadyensuḥ //
sahasrāṇi devānām arcimapuram upagatāni tuṣṭāni /
ārakṣārthaṃ . . . . . varabuddhino amarapuram iva //
manoramaṃ dīpavatīpuram uttamaṃ kṛtam anuviśantehi /
manomayavikramagatehi amaragaṇehi abhivirocati //

[_Mvu_1.209_] devīṃ parivāretvā maheśvaragaṇānāṃ kila sahasrāṇi /
aṣṭau gagaṇatalagatā ākāśagatā abhiniṣaṇṇā //
teṣāṃ dāniṃ pṛṣṭhato indrasahasrāṇi vimalaśikharāṇi /
subahūni bahuguṇasya ārakṣārthaṃ niṣaṇṇāni //
teṣāṃ dāniṃ pṛṣṭhato devendrāṇāṃ sahasranayutāni /
kāmāvacarā devā niṣaṇṇā gagane nirālambe //
teṣāṃ devagaṇānāṃ pṛṣṭhato asurā asurāṇāṃ ca dvijihvagaṇā //
yakṣāś ca vikṛtarūpā rākṣasasaṃghāś ca sanniṣāṇṇā //
etāye vidhiye gagaṇaṃ amaraśatasahasrasaṃkulaṃ śrīmaṃ /
atyantasupariśuddhaṃ kuśalam upacitaṃ hi virajena //
mahābrahmā āha
svapnāntare yā pramadā dadarśa
sūryaṃ nabhā kukṣim anupraviṣṭaṃ /
prasūyate sā varalakṣanāṃgaṃ
so bhavati rājā balacakravarti //
svapnāntare yā pramadā dadarśa
candraṃ nabhā kukṣim anupraviṣṭaṃ /
prasūyate sā naradevagarbhaṃ
so bhavati rājā varacakravartī //
svapnāntare yā pramadā dadarśa
śvetaṃ gajaṃ kukṣim anupraviṣṭaṃ /
prasūyate sā gajasattvasāraṃ
so bhavati buddho budhitārthadharmo //

[_Mvu_1.210_] devīṃ sa pṛcchati // kiṃ dharesi // sā āha // cakravartin ti //

kukṣiṃ prabhāsayantaṃ kanakavapuṃ pravaralakṣaṇasamaṃgiṃ /
dhāremi cakravartiṃ varapuruṣaṃ rājaśārdūlaṃ //
devā nabhe bhagavato ghoṣam udīrayensuḥ // buddho bhaviṣyati na rājā balacakravartī // mahābrahmā gāthāṃ bhāṣati //
gajaṃ ratnaśreṣṭhaṃ madanabalavegāpanayanaṃ
pradīpaṃ lokasya tamatimiramohāpanayanaṃ /
guṇānāṃ koṣaṃ tvaṃ aparimitaratnākaradharaṃ
dharesi rājarṣi apratihatacakraṃ amararuciṃ //
devī āha
yathā mama na rāgadoṣā prasahanti narendragarbham upalabhya /
niḥsaṃśayaṃ bhaviṣyati samaruci yatha niścarati vācā //
bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā sukhaṃ gacchati tiṣṭhati pi niṣīdati pi śayyām api kalpayati bodhisatvasyaiva tejena / śastraṃ kāye na kramati na viṣaṃ nāgnir nāśaniḥ prasahati bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātaraṃ devakanyā divyehi ucchādanaparimardanapariṣkārehi parijāgaranti // divyavastrasaṃvṛtaśarīrā divyābharaṇadhāriṇī bhavati bodhisatvasyaiva tejena // lābhinī bhavati divyānāṃ gandhānāṃ divyānāṃ mālyānāṃ divyānāṃ vilepanānāṃ divyānāṃ ojānāṃ bodhisatvasyaiva tejena // bodhisatve

[_Mvu_1.211_] khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yo’syā abhyantaraparivāro so’syā atīva śuśrūṣitavyaṃ śrotavyaṃ manyati bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātaraṃ ye paśyanti te tām upasaṃkramitvā kiṃkaraṇīyakapratisaṃyuktehi va nimantrenti bodhisatvasya eva tejena // na kiṃcid uparimena gacchati antamaśato pakṣī pi bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā alpābādhā bhavati alpātaṃkā / samāye vipākanīyagrahaṇīye samanvāgatā nāpy atiśītāye nāpy ati-uṣṇāye sammāpariṇāmāye bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā lābhinī praṇītānāṃ khādanīyabhojanīyānām agrarasānāṃ pratyagrarasānāṃ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā vītarāgā bhavati / akhaṇḍam acchidram aśabalam akalmāṣaṃ pariśuddhaṃ paripūrṇaṃ brahmacaryaṃ carati // manasāpi tasyāḥ pramadottamāyā rāgo na utpadyati sarvapuruṣehi antamasato rājñāpi arcimatā // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātā pañca śikṣāpadāni samādāya vartate / tāni ca sapūrvasamādinnāni bhavanti / bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yāvatā nāgarājāno nāgarājādhipatayo aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā te niveśanam upasaṃkramitvā divyāni candanacūrṇāni prakiranti // evam agurucūrṇāni muktakusumāni ca prakirensuḥ samāptāye ca naṃ arcanāye arcayensuḥ paripūrṇāye ca nam arcanāye arcayensuḥ pariśuddhāye ca nam arcanāye arcayensuḥ // te divyāni candananacūrṇāni prakiritvā keśaracūrṇāni tamālapatracūrṇāni muktakusumāni prakirenti /

[_Mvu_1.212_] samāptāye naṃ arcayensuḥ paripūrṇāye ca nam arcanāye arcayensu pariṣuddhāye ca naṃ arcanāye arcayensuḥ // paripūrṇāye arcanāye arcayitvā pariśuddhāye arcanāye arcayitvā divyehi candanacūrṇehi prakiritvā divyehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi muktakusumehi okaritvā adhyokiritvā abhiprakiritvā bodhisatvamātāṃ trikhuttaṃ abhipradakṣiṇaṃ kṛtvā yenakāmaṃ prakraminsuḥ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate yāvatā suvarṇarājāno suvarṇādhipatayo aṇḍajā vā jarāyujā vā saṃsvedajā vā upapādukā vā te niveśanaṃ praviśitvā divyāni candanacūrṇāni prakiranti divyāny anekacūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni tamālapatracūrṇāni prakiranti divyāni kusumacūrṇāni prakiranti / samāptāye ca naṃ arcanāye arcayensu paripūrṇāye ca naṃ arcanāye arcayensu pariśuddhāye ca naṃ arcanāye arcayensuḥ // divyāni cūrṇāni prakiritvā agurucūrṇāni keśaracūrṇāni tamālapatracūrṇāni prakiritvā divyāni ca muktakusumāni prakiritvā bodhisatvamātāṃ triṣkhuttaṃ pradakṣiṇaṃ kṛtvā yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātāṃ caturmahārājakāyikā devāḥ trāyastriṃśā yāmā tuṣitā nirmāṇaratiparanirmitavaśavartī brahmakāyikā śuddhāvāsakāyikā devā tasya niveśanaṃ praviśitvā divyehi candanacūrṇehi prakirensuḥ divyehi agurucūrṇehi tamālapatracūrṇehi divyehi ca muktakusumehi prakirensuḥ samāptāye ca naṃ arcanāye arcayensuḥ saṃparipūrṇāye ca

[_Mvu_1.213_] nam arcanāye arcayensuḥ pariśuddhāye ca naṃ arcanāye arcayensuḥ // te divyehi candanacūrṇehi okiritvā divyehi agurucūrṇehi divyehi keśaracūrṇehi divyehi tamālapatrehi divyehi muktakusumehi prakiritvā samāptāye ca naṃ arcanāye arcayitvā paripūrṇāye ca naṃ arcanāye arcayitvā pariśuddhāye ca naṃ arcanāye arcayitvā bodhisatvamātāṃ triṣkṛtvo pradakṣiṇīkṛtya yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena //
___bodhisatvo khalu punar mahāmaudgalyāyana mātuḥ kukṣigato na cātinīcaṃ tiṣṭhati na ca ati-uccaṃ tiṣṭhati na ca avakubjako na uttānako na vāmapārśve tiṣṭhati na utkuṭiko // atha khalu mātur dakṣiṇe pārśve paryaṅkam ābhuṃjitvā tiṣṭhati // bodhisatvo khalu punar mahāmaudgalyāyana mātuḥ kukṣigato na pittena vā śleṣmeṇa vā rudhireṇa vā anyena vā puna kenacid aśucināpariśuddho tiṣṭhati // atha khalu ucchāditasnāpitaviśadagātro bodhisatvo mātuḥ kukṣismiṃ tiṣṭhati // bodhisatvo khalu punar mahāmaudgalyāyana mātuḥ kukṣigato mātaraṃ paśyati // bodhisatvamātāpi kukṣigataṃ bodhisatvaṃ paśyati vigraham iva jātarūpasya dṛṣṭvā ca bhavati āttamanā [kukṣiṃ obhāsentaṃ vigraham iva jātarūpasya] // yathā veruliyasya maṇi sphāṭikasamudgasmiṃ nihito asyā evam eva bodhisatvaṃ paśyati mātā kukṣim obhāsentaṃ vigraham iva jātarūpasya //

[_Mvu_1.214_] bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate devasaṃghāḥ sukharātriṃ sukhadivasaṃ pṛcchakā āgacchanti / tāṃ ca bodhisatvo abhinandati dakṣiṇakaram utkṣipya mātaram abādhamāno // bodhisatvaṃ khalu punar mahāmaudgalyāyana mātuḥ kukṣigataṃ devā nāgā yakṣā dānavā rākṣasā piśācā na jahanti divā vā rātriṃ vā na cātra āsaṃgakathā kathīyati kāmopasaṃhitā vā anyā vā asatyā kathā / nānyatra bodhisatvavarṇam eva bhāṣanti rūpataḥ sattvatas tejataḥ varṇataḥ yaśataḥ kuśalamūlataḥ // bodhisatvasya mātuḥ kukṣigatasya pūjā noparamati // divyāni tūryāṇi vādyanti divyāni agurudhūpani dhūpenti divyaṃ puṣpavarṣaṃ varṣati divyaṃ cūrṇaṃ varṣati // apsarasahasrāṇi ca upagāyanti upanṛtyanti pi // bodhisatve khalu punar mahāmaudgalyāyana mātuḥ kukṣigate bodhisatvamātāṃ devakanyāsahasrehi sārdhaṃ abhyābhavati hāsyaṃ ca kathā ca // prasuptāṃ ca punar bodhisatvamātaraṃ devakanyā māndāravadāmena parivījenti bodhisatvasya tejena // ayaṃ ca punar mahāmaudgalyāyana trisāhasramahāsahasrāyāṃ lokadhātūyam anuttarā garbhāvakrāntipāramitā //
anyaṃ ca dāni paśyatha āścaryaṃ tasyā devaparṣāye /
tāva vipulāye yā kathā abhū paramaharṣasaṃjananī //
na ca kāmakathānyā vā nāpy apsarasāṃ kathā na gītakathā /
na ca vādyakathā teṣāṃ na pi bhuktakathā na pānakathā //
nābharaṇakathā teṣāṃ na pi vastrakathā pravartati kadācit* /

[_Mvu_1.215_] yānodyānakathā vā manasāpi na jāyate teṣāṃ //–yā nodyānakathā?
sādhū puṇyabalavato dyutī anupamā sadevakaṃ lokaṃ /
abhibhavati nāyakasya vikasati eṣā kathā tatra //
sādhuṃ garbhāvakramaṇām anopamaṃ rūpapāramigatasya /
iti vikasati bahuvidhā kathā pariṣāmadhye etasmiṃ //
sādhūhi nirāmiṣehi saṃjñāpadehi kṣapenti taṃ kālaṃ /
varabuddhino iyaṃ api kathā vikasati pariṣāmadhye //
evaṃ ca bahuprakārāṃ kathāṃ kathentā ramanti devagaṇā /
rūpaṃ varṇaṃ tejaṃ balaṃ ca virajasya kathayantā //
sarveṣāṃ bodhisatvānāṃ mātaro paripūrṇe daśame māse prasūyanti // daśame māse pūrṇe sudīpā nāma devī rājānam arcimaṃ āha // deva abhiprāyo me padmavanaṃ udyānaṃ nirgantuṃ // rājā devīye sudīpāye śrutvā amātyān āha // padmavanam udyānaṃ sāntaḥpuro niṣkramiṣyāmi krīḍārtham iti //
padminivanaṃ sucapalaṃ apagatatṛṇakhaṇḍapatrasaṃskāraṃ /
varasurabhikusumanikaraṃ karotha gandhodakasugandhaṃ //
padminivane ca vātā tamālapatragandhavāsitaśarīrā /
siñcantu amṛtagandhāṃ madajananā ca palāyantu //
agaruvaradhūpagarbhā samonamantu nabhato jaladharā taṃ /
padminivanaṃ chādetuṃ varacūrṇarasākulaṃ kṣipraṃ //

[_Mvu_1.216_] ekaikaṃ ca drumavaraṃ dukūlapaṭṭorṇakośikārehi /
kalpayatha kalpavṛkṣān* yatha divi devapradhānasya //
devā ca devakanyā ca gandhamālyā gṛhya padminivana-udyānam arcimato āgacchanti //
sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā /
ādāya gandhamālyaṃ gaganapathagatā olīyanti //
māndāravāṇa bharitā kācit saṃgeriyo bharitvāna /
haricandanasya kācit kāci punaḥ kalpaduṣyāṇāṃ //
sthalajajalajaṃ ca mālyaṃ gṛhītvā apsarā muditacittā /
ratanā ābharaṇāni ca jambudvīpaṃ abhimukhīyo //
caturāśītim anūnaṃ chatrasahasrāṇi devakanyāyo /
kanakaratanāmayāni ādāya nabhe pralīyanti //
kūṭāgāraśatehi sphaṭikamaṇicitrehi lepanalepitaiḥ /
bharitam api antarīkṣaṃ duṣyaśatasamucchritapatākaṃ //
gajaśvasanasannikāśā śāradameghā cābhivirocanti /
varasurabhikusumagandhā kamalotpalacampakavimiśrā //
bhujagapatino pi muditā meghehi sugandhatoyabharitehi /
abhyokiranti gagaṇaṃ anyāni ca adbhutaśatāni //
atha mahāmaudgalyāyana rājā arcimo mahātā rājānubhāvena mahatā rāja-ṛddhiye mahatīye vibhūṣāye sāntaḥpuro padminīvanam udyānaṃ niryāsi //
[_Mvu_1.217_] avagāhya taṃ vanavaraṃ devī sakhiparivṛtā jinajanetrī /
vicarati citrarathe devī amaravadhu yathā ratividhijñā //
atha mahāmaudgalyāyana sudīpā devī sakhīhi saṃparivṛtā padminīye purimapaścimavedihi vitatavitānehi vicitraduṣyaparikṣiptehi osaktapaṭṭadāmakalāpehi lepanalepitehi dhūpanadhūpitehi muktapuṣpāvakīrṇehi vedikājālasaṃpratikṣiptehi ucchritacchatradhvajapatākehi nāvāyānehi prakrīḍitā // atha sudīpāye devīye nāvāyānena kaḍḍhīyantiye kila cittaṃ utpannaṃ / nāvāto otariṣyāmīti // bodhisatvānubhāvena ca madhye taḍāgasya dvīpo prādurbhūto samo aviṣamo suvarṇavālikāsaṃstṛto tṛṇāni ca jātāni mṛdūni nīlāni tūlasaṃsparśopamāni mayūragrīvāsannikāśāni caturaṅgulaṃ pṛthivīto nikṣipte pade onamanti vṛkṣāṇi cātra prādūrbhūtāni phalopetāni sumanojñāni // devī tamhi dvīpe pratiṣṭhitā // na khalu punar mahāmaudgalyāyana bodhisatvamātā śayānā niṣaṇṇikā vā bodhisatvaṃ janeti / na khalu mahāmaudgalyāyana bodhisatvamātā bodhisatvaṃ pittena vā śleṣmeṇa vā rudhireṇa vā anyatarānyatareṇa vā aśucināpariśuddhaṃ janeti atha khalu ucchāditasnāpitaviśadagātraṃ yeva bodhisatvaṃ janeti //
sā parikilantakāyā drumasya śākhāṃ bhujāya avalambya /
pravijṛmbhitā salīlā tasya yaśavato jananakāle //
atha viṃśatiṃ sahasrā marukanyā āśu-r-eva sannipatitā /

[_Mvu_1.218_] devīṃ kṛtāṃjalipuṭāḥ idam avaca prasannasaṃkalpāḥ //
adya jarāvyādhimathanaṃ janayiṣyasi amaragarbhasukumāraṃ /
devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ //
mā khu janayī viṣādaṃ parikarma vayaṃ tavaṃ kariṣyāmaḥ /
yaṃ kartavyam udīraya dṛśyatu kṛtam eva tat sarvaṃ //
atha caturi lokapālā saparivārā āśu-r-eva sannipatitā /
divyapraveṇihastā devim upagatā pradakṣiṇato //
sarve pi devasaṃghā devīṃ parivārayitva ākāśe /
sthitā mālyagandhahastā svaparivāreṇopaśobhanti //
bodhisatvo smṛto saṃprajāno mātaram abādhamāno dakṣiṇena pārśvena prādurbhavati //
dakṣiṇena hi pārśvena jāyante puruṣottamāḥ /
sarve puruṣaśārdūlā bhavanty atravihāriṇaḥ //
kin taṃ na bhidyate pārśvaṃ tasyā jinajanetriye /
janentiye naraśreṣṭhaṃ vedanā ca na jāyati //
manomayena rūpeṇa prādurbhonti tathāgatā /
evaṃ na bhidyate pārśvaṃ vedanā ca na jāyate //
garbhāvāsapariśrānto saptadhā vikramate bhuvi /
diśāṃ ca praviloketi mahāhāsaṃ ca ūhati //
atra kiṃ kāraṇam uktaṃ yaṃ sapta kramate kramān* /
na ca aṣṭa na ca ṣaṣṭi atra āgamanaṃ śṛṇu //

[_Mvu_1.219_] garbhāvāsapariśrānto sarvalokahito muniḥ /
paścimo garbhāvāso yaṃ atha vegena prakrami //
bhūmau saptakrame nyaste devasaṃghā nilīyatha /
sahasā lokapālānām aṃkehi dharito muniḥ //
atha varṣaṃ samutpadyi divyakusumaśīkaraḥ /
mandāravarajākīrṇaṃ divyacandanasaṃkulaṃ //
dīrghakālaṃ udagrāś ca suramukhyāgradhūpanaṃ /
pramuṃciṣu vibhūṣārthaṃ tasya uttamabuddhinaḥ //
yad arthañ ca viloketi diśāṃ apratipudgalaḥ /
tatrāham āgamaṃ vakṣye upadeśaṃ manoramaṃ //
na so vidyati satvānāṃ deveṣu manujeṣu ca /
yasyaivaṃ saṃbhavo bhavet* garbhokramaṇam eva ca //
khadyotakanakanirbhāsaṃ pārśvaṃ jinajanetriye /
jāyate yadā sarvajñaḥ jāyanto carame bhave //
jātamātrasya tac cittaṃ abhūt pravaravādino /
asti kaścit samabuddhi me cc' etaṃ tarkaṃ nivartituṃ //
kecit saṃsārapāśena arttiyante yathā ahaṃ /
ityarthaṃ puruṣādityo diśāṃ sarvāṃ nirīkṣati //
atha diśā vilokento paśyati vadatāṃ varo /
devakoṭisahasrāṇi tasmāt* hāsaṃ pramuṃcati //

[_Mvu_1.220_] taṃ jātamātram ity āhu devatā mārakāyikā /
cāturdvīpo mahākośo cakravartī bhaviṣyasi //
athāsya hāso saṃbhavati na mama satvābhijānatha /
sarvajño sarvadarśī ca bhaviṣyaṃ puruṣottamaḥ //
evam etaṃ praśaṃsanti viśeṣā upadeśakāḥ /
tathā hi narasiṃhānāṃ śāsanaṃ saṃprakāśitaṃ //
yaṃ tiṣṭhantī janaye vīraṃ saṃkusumiteṣu śāleṣu /
śarīram avalambyamānā taṃ anativaraṃ jinaṃ vande //
saṃpratijāto sugato samehi padehi dharaṇiṃ avatiṣṭhet* /
sapta ca padāni agamā sarvāṃ ca diśāṃ vilokesi //
taṃ sāmaṃ caṃkramantam anvāgami vījanaṃ ca cchatraṃ ca /
mā varaviduno kāye daṃśā maśakā ca nipatensuḥ //
saṃpratijātaṃ sugataṃ devā prathamaṃ jinaṃ pratigṛhṇe /
paścāc ca taṃ manuṣyāḥ anativaraṃ aṅke dhārensuḥ //
pratyagrahensu devāḥ sugataṃ dvātriṃśalakṣaṇapradarśiṃ /
paścāc ca taṃ manuṣyā anativaraṃ aṃke dhārensuḥ //
nirvāyensu pradīpā mānuṣakā obhāsita’bhūl lokaṃ /
saṃpratijāte sugate ulkādhāre naramarūṇāṃ //
saṃpratijāte sugate udakārthikā pradhāvinsuḥ /
atha purato udupānā pūrā mukhato viṣyandensu //

[_Mvu_1.221_] dvi vāridhārā udgami ekā śītasya ekā uṣṇasya /
yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya //
saṃpratijāte sugate bodhisatvamātā akṣatā caiva abhūṣi avraṇā bodhisatvasyaiva tejena // sampratijāte khalu punar mahāmaudgalyāyana bodhisatve bodhisatvamātuḥ kukṣi pratipūrṇā yeva abhūṣi anārabdhā ca bodhisatvasyaiva tejena // saṃpratijāte khalu punar mahāmaudgalyāyana bodhisatve antaradvīpe candanavanaṃ prādurbhave bodhisatvasya upabhogaparibhogam āgacche bodhisatvasyaiva tejena // tatra devaputraśatasahasrāṇi saha gacchanti gandhamālyahastā bodhisatvasya pūjārthaṃ // devaputro devaputraṃ pṛcchati kahiṃ gamiṣyasīti // so tān āha //
eṣā prasūṣyati narendravadhūttamaṃ taṃ
vatsaṃ vibuddhavarapuṣkaragarbhagauraṃ /
yo prāpsyate dharaṇimaṇḍagatottamārthaṃ
māraṃ nihatya sabalaṃ tam upemi vīraṃ //
amrakṣitā garbhamalena gātrā
jātaṃ jale paṃkajam uttamaṃ vā /
vapuṣmato bālaraviprakāśo
sabrahmakān amarān abhibhoti //
tato jātamātro kule arcimasya
atikramya dhīro padāni iha sapta /
samolokayitvā diśāṃ ūhasāsi
ayaṃ dānim eko bhavo paścimo ti //

[_Mvu_1.222_] tataś ca cchatraṃ ekaṃ vibhrājamānaṃ
maṇīmuktaśreṣṭhaṃ parābhāvibhrājaṃ /
vidhūtena dāmena mandāravāṇāṃ
bahū devaputrā nabhe dhārayensuḥ //
sabālārkaśaṃkhapratīkāśavarṇaṃ
varaṃ hemacchatraṃ nabhe dhārayensuḥ /
tato vījanīyo visṛṣṭā bhramensuḥ
kareṇa gṛhītvā jinaṃ vījayensuḥ //
tato puṇyagandhā sukhoṣṇā prabhūtā
lahuṃ premaṇīyā hitā mānuṣāṇāṃ /
śivā nandanīyā tuṣārānubaddhā
duve vāridhārā nabhe udgatāsuḥ //
tato meruśṛṃgād anekaprakārā
pramuktottarīyā samantormijātā /
bhṛśaṃ viśvagandhādhivāsānuvātā
dṛḍhaṃ ṣaḍvikāraṃ mahīṃ kampayensuḥ //
suvarṇasya rūpyamaṇīnāṃ śubhānā
vimāneṣu devā satūryāvighuṣṭā /
sujātānujātaṃ jinaṃ prekṣamāṇā
sacandrārkatāraṃ nabhaṃ śobhayensuḥ //
ayaṃ so sadevaṃ sanāgaṃ sayakṣaṃ

[_Mvu_1.223_] mahoghaṃ maharṣī jagaṃ uttaritvā /
tataḥ kṣemam ekāṃ diśaṃ prāpsyatīti
prahṛṣṭā’sya devā nabhe vyāharensuḥ //

rājā arcimo āṇāpesi // kumāraṃ imāye va devīye pādavandanaṃ netha // kīdṛśena yānena kumāro abhiniṣīdatīti // devehi ratanāmayī śivikā nirmitā // ko imāṃ śivikāṃ vahiṣyatīti // catvāro mahārājā upasthitā // vayaṃ satvasāraṃ vahiṣyāma bodhisatvaṃ sudīpāṃ ca devīṃ dhātrīṃ ca bodhisatvasya // śivikām ārūḍhā śakro ca devānām indro mahābrahmā ca utsāraṇaṃ karonti // evaṃ bodhisatvo mahatīye vibhūṣāye mahatīye samṛddhīye mahatīye deva-ṛddhīye mahatīye rāja-ṛddhīye padminīvanāto udyānāto dīpavatīṃ rājadhānīṃ praveśīyati devīye kalam upanītaḥ //
naro cetiyeṣu praviṣṭo akāmo
mahālokanātho narendrāṇa śāstā /
yadā uttamāṃgena vandāpayensuḥ
tato asya pādāni prādurbhavensu //
tato devatā devatāṃ ity avocat~
na eṣo’nurūpo mamaṃ vandamāno /
praṇāmaṃ ca eṣo yady anyasya kuryāt*
dṛḍhaṃ saptadhā asya mūrdhnaṃ phaleyā iti //
jātamātre kumāre’rthasiddhī sukhī sarve satvā abhūd yāvad avīciṃ / praṇāmaṃ ca kurvī devāḥ / tasya sarve prahṛṣṭāḥ //
[_Mvu_1.224_] rājakulaṃ ca kumāre praviṣṭe uvāca purohitaṃ nṛpatiḥ /
lakṣaṇavidhiguṇakuśalāṃ viprān paryeṣatha śīghraṃ //
taṃ vijñāya ca devā maheśvarā nāma cittavaśavartī /
mā lakṣaṇā akuśalā vikalpayiṣyanti dvijasaṃghā //
vigatamadamānadarpāḥ aṣṭa sahasrā maheśvaravarāṇāṃ /
devagaṇehi gurukṛtaṃ saṃpratijātaṃ upagamensuḥ //
te rājakuladvāre śucivasanavarasthitā stimitaśabdā /
pratihārarakṣam abravīt sumadhurakaraviṃkarutaghoṣāḥ //
rājavaraṃ upagamya brūvīhi ime lakṣaṇaguṇavidhijñāḥ /
tiṣṭhanti aṣṭasahasraṃ praviśensuḥ yadi anumatan te //
sādhū ti pratiśrutvā pratihārarakṣo praviśya rājakulaṃ /
abravīt kṛtāṃjalipuṭo prītimanaso pṛthivīpālaṃ //
atulabala dīptayaśasā kāraya rājyaṃ ciraṃ nihataśatruḥ /
dvāre te amarasadṛśās tiṣṭhanti praveṣṭum icchanti //
pratipūrṇavimalanayanā madhurasvaramattavāraṇavicārī /
bhavati mama teṣu saṃkā na te manujā devaputrā te //
paricaṃkramatāṃ teṣāṃ dharaṇirajo kramavarā na saṃkirati /
na ca sāna paśyāmi padaṃ pṛthivyām idaṃ api āścaryaṃ //
gambhīrastimitaceṣṭā āryākārā praśāntadṛṣṭipathā /
vipulāṃ janenti prītiṃ janasya samudīkṣamānasya //
anyaṃ ca dāni adbhutaṃ śarīracchāyā na dṛśyate teṣāṃ /

[_Mvu_1.225_] na ca teṣu sandhiśabdo caṃkramatāṃ śrūyate kaścit* //
niḥsaṃśayaṃ upagatā putravaraṃ tava naravarādhipa draṣṭuṃ /
abhinandya ca abhivandya ca paśyāsi ayonijāṃ devāṃ //
varamālyagandhahastā līlāceṣṭā manoramaśārīrā /
dīpyantā iva śiriye asaṃśayaṃ pravaramarutas te //
taṃ arcimo niśāmya vacanam idaṃ harṣakampitaśarīro /
abravīd bhaṇe sucapalaṃ praviśantu niveśanam udāraṃ //
kiṃ kāraṇaṃ na edṛśāḥ prākṛtapuruṣāṇa bhonti ākārāḥ /
na pi mānuṣāṇa edṛśī ṛddhi bhavati yādṛśīṃ bhaṇasi //
atha so pratihārarakṣo upagamya maheśvarān idam avocat* /
prahvo kṛtāṃjalipuṭo praṇamya hṛṣṭo muditacitto //
abhinandate narapatiḥ praviśantu bhavanto devapurakalpaṃ /
rājavṛṣabhasya veśmaṃ narādhipatinā anujñātāḥ //
etaṃ śrutvā vacanaṃ aṣṭasahasraṃ maheśvaravarāṇāṃ /
praviśanti pārthivakulaṃ anihatakulavaṃśamukhyasya //
atha arcimo pi rājā maheśvarāṃ dūrato niśāmetvā /
pratyutthito saparivāro gauravabalabhāvitaśarīro //
tān avaca rājavṛṣabho svāgatam anurāgataṃ vaḥ sarveṣāṃ /
prīto’smi darśanena praśamadamabalena ca bhavatāṃ //
saṃvidyante imāni asmākaṃ āsanapradhānāni /
āstāṃ tāva bhavanto asmākam anugrahārthāya //
atha te teṣv āsaneṣu bahuratanaviśuddhacitrapādeṣu /

[_Mvu_1.226_] vigatamadamānadarpā niṣīdi anavadyakarmāntāḥ //
te kaṃcid eva kālaṃ āgamayitvā narādhipam avocat* /
śṛṇvatu bhavāṃ prayojanaṃ yaṃ asmākam iha gamanāye //
sarvānavadyagātraḥ utpanno lokasundaro tuhyaṃ /
putro kila manujapate lakṣaṇaguṇapāramīprāpto //
vayam api lakṣaṇakuśalāḥ samarthā guṇadoṣalakṣaṇaṃ jñātuṃ /
yadi na gurutvaṃ bhavato paśyema mahāpuruṣarūpaṃ //
so avaca haṃta paśyatha suvyapadeśakṣemaṃ mama putraṃ /
marumanujaharṣajananaṃ lakṣaṇaguṇapāramiprāptaṃ //
atha sa mṛdukācilindikapraveṇiyaṃ guṇadharaṃ grahetvāna /
aṃkena vādicandraṃ upanāmayati suravarāṇāṃ //
ālokayitva dūrāt* maheśvarāḥ varakramān daśabalasya /
mūrdhani vigalitamukuṭā nipatensu mahītale hṛṣṭā //
te dāni rājānam ārocenti // lābhā te mahārāja sulabdhā yasya te yaṃ mahāpuruṣo kule utpanno dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato // tadyathā //
samā heṣṭā ca dīrghā ca āyatā ca ucchaṃga paṃcamā /
eṇi vṛhac ca tiṣṭhanto kośa nyagrodha te daśā //
mṛdu jālā ca pratipūrṇā ekā ūrdhvāgra paṃcamā /
ślakṣṇacchavi haṃsāntarā ca utsadā ca te daśa //

[_Mvu_1.227_] rasaṃ suvarṇa sīho ca samā śuklā ca paṃcamā /
samā prabhūtā brahmā ca nīlā gopakṣma te daśa //
ūrṇā uṣṇīṣa śīrṣaṃ ca nātho dvātriṃśalakṣaṇo /
te dāni brāhmaṇā rājñā arcimena ucyanti // yaṃ kumārasya nāmaṃ anurūpaṃ taṃ karotha // te brāhmaṇā āhansu // mahārāja kumāre jāyamāne dīpo prādurbhūto mahāṃ obhāso tasmāt kumāro dīpaṃkaro nāma bhavatu // evaṃ kumārasya śuddhāvāsehi devehi brāhmaṇaveśaṃ nirmiṇitvā dīpaṃkaro ti nāma kṛtaṃ //
___tasya sadṛśīyo dhātrīyo kumāraṃ upasthihanti saṃvardhayanti // yadā ca bodhisatvo yauvanaprāpto rājñā trayo prāsādā kāritā kumārasya krīḍārthaṃ paricārārthaṃ vistīrṇaṃ ca antaḥpuraṃ upasthāpitaṃ // bodhisatvo mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatā rājavibhūṣāye sāntaḥpuro padminīvanam udyānabhūmiṃ nirgato krīḍārthaṃ // rājñā arcimenāntaḥpuram āṇattaṃ // suṣṭhu kumāraṃ krīḍāpetha // bodhisatvo nāvāyānehi purimapaścimavedihi vedikājālehi vedikājālaparikṣiptehi vitatavitānehi citraduṣyaparikṣiptehi osaktapaṭṭadāmakalāpehi dhūpanadhūpitehi muktapuṣpāvakīrṇehi hārārdhahāracandrasucitrehi ucchritacchatradhvajapatākehi nāvāyānehi niṣpuruṣe taṭe otarati // kilāntaṃ antaḥpuram āsuptaṃ kāci hanukām upragrahiyāṇa kācit paṇavam upaguhya kācid veṇuṃ kācid vīṇāṃ kācid vallakīṃ kācit sughoṣakīṃ kācin nūpuraṃ kācit* mṛdaṃgaṃ kācil lālāgharan ti // bodhisatvasya tāṃ dṛṣṭvā śmaśānasaṃjñā prādurbhūtā // madhye puṣkaraṇīye padmaṃ prādurbhūtaṃ rathacakramātrāhi karṇikāhi aparehi padmasahasrehi anuparivāritaṃ //

[_Mvu_1.228_] bodhisatvo tat padume paryaṅkena niṣaṇṇo taṃ ca padumaṃ saṃkucitaṃ kūṭāgāre saṃsthitaṃ // bodhisatvasya sarvaṃ gṛhiliṃgam antarhitaṃ kāṣāyāṇi prādurbhūtāni // atha khalu mahāmaudgalyāyana dīpaṃkaro bodhisatvo viviktaṃ kāmehi viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharesi // savitarkavicārāṇāṃ vyupasamād adhyātmasaṃprasādāc cetasaḥ ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharesi // sa prīter virāgād upekṣakaś ca viharati smṛtaḥ saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayati / yat taṃ āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasaṃpadya viharati // sukhasya ca prahāṇā duḥkhasya ca prahāṇāt pūrvaṃ ca saumanasyadaurmanasyayor astaṃgamāt* aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharesi // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye purime yāme divyacakṣudarśānapratilābhāya cittam abhinirharesi nirṇāmesi //
___so divyena cakṣuṣā satvān paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatān yathākarmopagān satvān prajānāti // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye madhyame yāme anekavidhaṃ pūrvanivāsaṃ samanusmaret* / sayyathīdaṃ ekāṃ vā jātiṃ dvau vā jātiṃ trayo vā jātiṃ catvāri vā jātiṃ paṃca vā jātiṃ daśa vā viṃśad vā triṃśac catvāriṃśaṃ vā paṃcāśaṃ vā jātīśataṃ vā jātīsahasraṃ vā anekāni ca jātīśatāni
[_Mvu_1.229_] anekāni jātīsahasrāṇi anekāny api jātīśatasahasrāṇi saṃvartakalpāṃ vā vivartakalpāṃ vā saṃvartavivartakalpāṃ vā anekāṃ pi saṃvartāṃ anekāṃ pi vivartāṃ anekā pi saṃvartavivartāni kalpāni // amutrāhaṃ āsiṃ evaṃnāmo evaṃgotro evaṃjātyo evamāhāro evamāyuḥparyanto evaṃsukhaduḥkhapratisaṃvedī iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvanivāsaṃ samanusmarati // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena sthitena aniṃjyaprāptena rātrīye paścime yāme nandīmukhāyāṃ rajanyāṃ aruṇopaghāṭakālasamaye yat kiṃcit puruṣanāgena puruṣasiṃhena puruṣarṣabheṇa puruṣapadumena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇa puruṣeṇa satpuruṣeṇa puruṣājāneyena anuttareṇa puruṣadamyasārathinā gatimena smṛtimena dhṛtimena matimena sarvaśo sarvatratāye jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ sarvantam ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddho // iyaṃ ca mahāpṛthivī ṣaḍvikāraṃ kampe saṃprakampe bhūmyā ca devā ghoṣam udīrayensuḥ śabdaṃ nabhe śrāvayensu // eṣa māriṣa bhagavāṃ dīpaṃkaro anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā trāyastriṃśā yāmā tuṣitā nirmāṇaratayaḥ paranirmitavaśavartina iti tat kṣaṇaṃ tan muhūrtaṃ yāvad brahmakāyaṃ ghoṣam abhyudgacchet* // eṣa māriṣa bhagavāṃ dīpaṃkaro samyaksaṃbuddho bhaviṣyati taṃ bhaviṣyati bahujanhitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // aprameyasya udārasya mahato’vabhāsasya loke prādurbhāvo abhūṣi // yāvatā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamasārpitā aghā

[_Mvu_1.230_] aghasaṃbhūtapūrvā yatra ime pi candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vā ālokaṃ na spharanti te pi tena obhāsena sphuṭā abhūnsuḥ // ye pi tatra satvā upapannā te pi anyamanyaṃ saṃjānensuḥ anye pi kila iha bho satvā upapannā anye pi kila bho satvā upapannā anye pi kila bho satvā upapannāḥ // ekāntasukhasamarpitā ca punas tat kṣaṇaṃ taṃ muhūrtaṃ sarve satvā abhūnsu // ye pi avīce mahānarake upapannā atikrame va devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ // dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāṇi nistejāni nirabhiramyāṇi // krośikāny api tatra khaṇḍāni prapatensu dvikośikāny api tatra khaṇḍāni prapatensu trikrośikāny api tatra khaṇḍāni prapatensu yojanikāny api tatra khaṇḍāni prapatensu dhvajāgrāṇy api prapatensu // māro ca pāpīṃāṃ duḥkhī durmano vipratisārī antośalyaparidāghajāto abhūṣi //
___tatraiva ca maudgalyāyana padmakūṭāgāre bhagavāṃ dīpaṃkaro caturhi mahārājehi śakreṇa ca devānām indreṇa suyāmena ca devaputreṇa saṃtuṣitena ca devaputreṇa vaśavartinā ca devaputreṇa mahābrahmaṇā ca anekadevasaṃghaparivārehi saṃvṛto // bhagavato dīpaṃkarasya udārā pūjā kṛtā // divyehi mandāravehi kusumehi mahāmandāravehi karṇikārehi rocamānehi bhīṣmehi mahābhīṣmehi samantagandhehi mahāsamantagandhehi candanacūrṇehi agurucūrṇehi keśaracūrṇehi tamālapatracūrṇehi bhagavantaṃ dīpaṃkaraṃ okiritvā prakiritvā abhiprakiritvā divyehi tūryasahasrehi saṃpūjayitvā tatraiva mahābrahmaṇā yācito anuttaraṃ dharmacakraṃ pravartanāya // adhivāsayati mahāmaudgalyāyana bhagavāṃ dīpaṃkaro mahābrahmaṇo tuṣṇībhavena // devā adhivāsanāṃ viditvā hṛṣṭā tuṣṭā āttamanā pramuditaprītisaumanasyajātā

[_Mvu_1.231_] bhagavato dīpaṃkarasya pādāṃ śirasā vanditvā triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarhāyensu //
___bhagavān tasyaiva rātryā atyayena pratisaṃlayanād vyutthāya janapadeṣu cārikāṃ prakramet* //
ādityo varavarṇo bālo abhyudgato yathākāśe /
yojanaśataṃ prabhāye dīpaṃkaro bharitva asthāsi //
bhagavāṃ dīpaṃkaro cārikāṃ caramāṇo mahato janakāyasya devānāṃ manuṣyāṇāṃ ca arthacaryāṃ caramāṇo aśītihi bhikṣusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati pituḥ arcimato jñātīnāṃ ca anukampārthaṃ // rājñā arcimena śrutaṃ // bhagavāṃ dīpaṃkaro aśītihi bhikṣusahasrehi sārdhaṃ dīpavatīṃ rājadhānīṃ āgacchati jñātīnām anukampāyḥti // te ca yāvad dīpavatī yāva ca padminīvanam udyānaṃ daśakrośamārgaṃ pratijāgṛhansuḥ aṣṭāpadasamaṃ aviṣamaṃ pāṇitalasamaṃ siktaṃ saṃmṛṣṭaṃ vitatavitānaṃ vicitraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpanadhūpitaṃ daśadiśehi ca naṭanartaka-ṛllamallapāṇisvaryālaṃkṛtaṃ cakravartipuraṃ bhūyasya ca śatapatrālaṃkṛtaṃ // rājñā arcimena prabhūtaṃ gandhamālyaṃ gṛhītaṃ tathā gṛhītaṃ mahājanakāyena samantād dvādaśayojanāto gandhamālyaṃ samudānītaṃ // rājā aśītihi koṭṭarājasahasrehi sārdhaṃ anyāye ca janatāye bhagavantaṃ dīpaṃkaraṃ pratyudgato //
___aparo śrotriyo ṣaḍaṅgavit trayāṇāṃ vedānāṃ pārago sākṣaraprabhedānām itihāsapaṃcamānāṃ sanighaṇṭakaiṭabhānāṃ māṇavakānāṃ ācāryo kuśalo brāhmaṇakeṣu deveṣu paṃca māṇavakaśatāni vedamantrā vācayati // tahiṃ dve māṇavakā saṃmodikā priyamāṇā

[_Mvu_1.232_] megho ca nāma māṇavako meghadatto ca // meghamāṇavako paṇḍito dhīro medhāvī tīkṣṇabuddhiko // tena nacirasyaiva sarve mantrā adhītā // so dāni adhītavedādhyayano anuhimavantā janapadaṃ okasto ācāryasya ācāryadhanaṃ paryeṣayiṣyāmi iti // yaṣṭikamaṇḍalucchatraṃ upānahāṃś ca snānaśāṭiṃ ādāya yasya grāmasya vā nagarasya vā nigamasya vā sīmām ākrāmati taṃ nirītikaṃ nirupadravaṃ ca bhavati meghasya māṇavakasya tejodhātubhāvena // tena yāyinā puruṣo vijñapto // tenaivaṃ paṃca purāṇaśatāni dinnāni // tasya dāni etat abhūṣi // yaṃ nūnāhaṃ āgatako yena dīpavatī rājadhānī cakravartipuraṃ saptaratanāmayaṃ abhiramaṇīyaṃ paśyeyan ti // so dāni dīpavatīṃ rājadhanīṃ praviṣṭo paśyati ca dīpavatīṃ rājadhānīṃ alaṃkṛtāṃ // tasyaitad abhūṣi // kim idaṃ adya dīpavatīye rājadhānīye parvaṃ vā prayogaṃ vā utsavaṃ vā // atha rājño arcimasya śrutaṃ megho māṇavako adhītavedādhyayano anuhimavantāto janapadam okasto so dīpavatīṃ rājadhānīṃ āgamiṣyati / tato imaṃ nagaravaram alaṃkṛtaṃ ti // so puregāmī yo jano praviśati so taṃ kaṃcit pṛcchati // tahiṃ aparā māṇavikā prāsādikā darśanīya acapalā anuddhatā apragalbhā udakaghaṭam ādāya sapta ca utpalāni gacchati // sā tena pṛcchitā bhavati // adya nagare utsavo // atha khalu prakṛti māṇavikā meghaṃ māṇavakaṃ gāthābhiḥ adhyabhāṣe //
api tu nāsi māṇavā ito anyapurād asi tvaṃ ihāgato /
yo lokahitaṃ prabhaṃkaraṃ dīpavatīṃ prāptaṃ na budhyase //

[_Mvu_1.233_] dīpaṃkara lokanāyako arcimato tanayo mahāyaśo /
buddho nagaraṃ pravekṣyati tasya kṛte nagaraṃ alaṃkṛtaṃ //
sā tena pṛcchitā // kathaṃ bhavati imā utpalāni krītāni // sā taṃ āha // paṃcahi purāṇaśatehi paṃca utpalāni krītāni dve ca me maitrāya labdhāni // megho māṇavo āha // ahan te paṃca purāṇaśatāni demi dehi me tāni paṃca utpalāni / ahaṃ etehi paṃcahi utpalehi bhagavantaṃ dīpaṃkaraṃ pūjayiṣyāmi / tvaṃ hi dvīhi pi arcaya // sā āha // samayato te paṃca utpalāni dadehaṃ / yadi mama bhāryām upādiyasi yatra yatra upapadyasi ahaṃ ca tava bhāryā bhaveyaṃ tvaṃ ca mama svāmiko bhavesi // megho māṇavo āha // anuttarāye samyaksambodhaye cittam utpādayiṣyāmi kathaṃ saṃyoge cittam utpādayiṣyāmi // sā āha // utpādehi tuvaṃ tava nāntarāyaṃ kariṣyāmi // tena meghena māṇavakenābhyupagatā // upādiyāmi tava bhāryā teṣām utpalānām arthāye // bhagavantaṃ dīpaṃkaraṃ pūjayiṣyāmi anuttarāye ca samyaksambodhaye cittam utpādayiṣyāmi // tena paṃca pūrāṇaśatāni dattvā paṃcotpalāni gṛhītā udāraṃ ca se prītiprāmodyaṃ kāye utpannaṃ buddhaśabdaṃ prakṛtiye māṇavikāye śrutvā //
yad' icchasi pūjituṃ lokanāyakaṃ
jalajehi mālyehi manoramehi /
upādiyāhi mamam adya bhāryāṃ
premṇānuraktā satataṃ ti bheṣyaṃ //
udumbarasya yatha puṣpaṃ dullabhaṃ
kadācid utpadyati loke māṇava /

[_Mvu_1.234_] em' eva buddhāna mahāyaśāna kadācid utpādaṃ tathagatānāṃ //
pūjehi buddhaṃ naradamyasārathiṃ jalajehi mālyehi manoramehi /
bodhāya te bheṣyati hetubhūtaṃ bhāryā ca te bheṣyi ahaṃ tahiṃ tahiṃ //
megha āha //
upādiyāmi tava adya bhāryāṃ jalajāna arthāya manoramāṇāṃ /
pūjeṣyi buddhaṃ naradamyasārathiṃ bodhāya me bheṣyati hetubhūtaṃ //
sā hṛṣṭā saṃvṛttā adāsi utpalāṃ snehena premṇānugataṃ viditvā /
gacchantam enaṃ anugacchi cārikāṃ śṛṃgāṭake yatra sthito hi māṇavo //
bhagavān aśītihi bhikṣusahasrehi parivṛto rājñā ca arcimena aśītihi ca koṭṭarājāna sahasrehi anekehi ca kṣatriyamahāśālasahasrehi śramaṇabrāhmaṇatīrthakarehi dīpavatīṃ rājadhānīṃ saṃprasthito //
gamanasamaye bhagavato devasahasrāṇi sannipatitāni /
saptaratanāmayāni cchatrasahasrāṇi ādāya //
atha so mahāguṇadharo saṃprasthito agrato gaṇavarasya /
mattagajakhelagāmī marīcijālāvatatakāyo //

[_Mvu_1.235_] verulikasphāṭikamayakāṃcanaghanakanakasukṛtadaṇḍāni /
chatrāṇi devaputrā dhārenti viśuddhadevasya //
devābhinirmitāni nabhe taruṇādityamaṇḍalanibhāni /
tapanīyakiṃkiṇīyārucirā varanandighoṣāṇi //
saptaratanāmayaṃ pi ca divyaṃ divyakusumamaṇḍitacchatraṃ /
chatrādharasya loke dhārayi cchatraṃ tridaśarājā //
trisahasrādhipatiṃ pi ca kāṃcanaghanakanakasukṛtadaṇḍāye /
varacāmarāye virajaṃ vījentiṃ narendraṃ ca anugatāḥ //
atyunnatā ca namati natāpi atyunnatā bhavati bhūmiḥ /
praviśantasya bhagavato samaṃ daśabalānubhāvena //
samanantaraṃ ca bhagavāṃ dakṣiṇam eva caraṇaṃ kanakakamalaṃ /
pariharati indrakīle tatra bhavati adbhuto ghoṣo //
āḍambarā mṛdaṅgā paṭahā asaṃghaṭṭitā pravādyanti /
śaṃkhā paṇavā ca veṇu praviśantasmiṃ naravarasmiṃ //
yāni ratanāni nagare nihitāni peṭakakaraṇḍagatāni /
tāni pi saṃghaṭṭensuḥ ratanavaravidusmiṃ praviśante //
atha mahārahāṇi mṛdūni vastrayugā mārge saṃstarayensu /
bhagavato nānāvidhāni raṃgaraktā kāśikadukūlā //
alaṃkṛto lokanāyako kośikārakaṃ kṣaumaṃ yaṃ tūlā kācilindika ajinapraveṇiṃ

[_Mvu_1.236_] ca vanarustā tamakūṭātapakoṭṭavakasubhūmi toṣalakolamacirāvokodbhava āmaṃ raktaka paṃcavidhā naya llaṃ //
yāva ca agrodyānaṃ yāva ca antaḥpuraṃ mahipatisya /
śobhati narendramārgo duṣyaśatasahasrasaṃstīrṇo //
atha ca vanakhaṇḍaragatā pramadā adhyokiranti narasiṃhaṃ /
kusumanikarakaṃ grahetva kanakagirinibhaṃ abhikiranti //
yathayatha mahānubhāvo dīpavatīm abhyupeti kāruṇiko /
tathātathā kusumanikaraṃ muṃcanti yaśasvino bhavato //
tāni ca karapramuktā surabhīṇi paṃcavarṇo . . . . . /
saṃsthihati puṣpakaṃcuko bhagavato lokanāthasya //
gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi /
sthātu prādakṣaṇiye abhidakṣiṇaṃ kurvi kusumāni //–prādakṣiṇīye?
gacchati anugacchanti tiṣṭhanti sthāti lokapradyote /
īryāpatham ṛddhimato sarvābhibhuno na vijahante //
saṃvartakā pi vātā yadi vivahensuḥ imāṃ trisāhasrāṃ /
na vikopaye kuto puna vahensu taṃ puṣpakaṃcukakaṃ //
bhagavantaṃ kanakanibhaṃ kanakavaram ucchusamavarṇaṃ dṛṣṭvā /
divi marūṇa gaṇā tada udīrayensuḥ aho dharmaṃ //

[_Mvu_1.237_] pramuktapuṣpāvakīrṇaṃ ca ambaraṃ dharaṇiyaṃ ca kusumoghā /
śobhanti jānumātrā puṣpaṃ ca kañcukam ākāśe //
hikkārā tūryamiśrā samantato vartanti aho dharmaṃ /
onādenti puravaraṃ naravṛṣabhasmiṃ praviśantasmiṃ //
haṃsakaraviṃkavarhiṇaparabhṛtasuravā ca bhṛṃganirghoṣā /
dīpavatīye niśāmyati nidhiratanadhvanitavimiśrā //
addaśāsi mahāmaudgalyāyana megho māṇavo bhagavantaṃ dīpaṃkaraṃ dūrato yeva āgacchantaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgatam aśītihi anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavaṃ caturhi vaiśāradyehi samanvāgataṃ / nāgo viya kāritakāraṇo antogatehi indriyehi avahirgatamānasena sthito dharmāvasthāprāptaḥ śāntendriyo śāntamānaso uttamadamaśamathapāramiprāpto gupto nāgo jitendriyo hradam iva accho anāvilo viprasanno prāsādiko darśanīyo āsecanako apratikūlo darśanāye yojanagatāye prabhāye obhāsayanto //

dṛṣṭvā ca punar asya advayasaṃjñā udapāsi // aham api buddho loke bhaviṣyāmi //

atha khalu maudgalyāyana megho māṇavo tāye velāye imāṃ gāthām abhāṣi //
cirasya cakṣuṃ udapāsi loke cirasya utpādo tathāgatānāṃ /
cirasya mahyaṃ praṇidhiḥ samṛddhā
buddho bhaviṣyāmi na me’tra saṃśayaḥ //

[_Mvu_1.238_] atha mahāmaudgalyāyana megho māṇavo udāraṃ harṣasaṃvegaṃ udāraṃ prītiprāmodyaṃ saṃjanayitvā tāni paṃcotpalāni bhagavato dīpaṃkarasya kṣipi / tāni pi prabhājālaṃ mukhamaṇḍalam anuparivāretvā asthāsu // prakṛtiye pi māṇavikāye tāni duve utpalāni kṣiptāni / tāni pi antarīkṣe asthānsu // trīhi prātihāryehi buddhā bhagavanto satvāṃ vinenti ṛddhiprātihāryeṇa ādeśanāprātihāryeṇa anuśāsanīprātihāryeṇa // bhagavato dīpaṃkarasya yā ca meghena māṇavena paṃca utpalāni kṣiptā yā ca prakṛtīye māṇavikāye yā ca anyāye janatāye kṣiptā taṃ bhagavato puṣpavitānam adhiṣṭhitaṃ satvānāṃ vaineyavaśena meghasya māṇavasya prītiprāmodyasaṃjananārthaṃ prāsādiko darśanīyo catuḥsthūṇo catuḥdvāro osaktapaṭṭadāmakalāpo //
___meghasya tāni jalajāni bhagavato prabhāmaṇḍalasyopari samantena sthitāni dṛṣṭvā prāsādikāni prasadaniyāni prītiprāmodyaṃ kāye utpadye udāro ca cetanāprādurbhāvo // so kamaṇḍalum ekānte nikṣipitvā ajinaṃ ca prajñapetvā bhagavato dīpaṃkarasya krameṣu praṇipatitvā keśehi pādatalāni saṃparimārjanto evaṃ cittam utpādeti // aho punar ahaṃ pi bhaveyaṃ anāgatam adhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ // evaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato bhaveyaṃ aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśāhi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ // evaṃ ca anuttaraṃ dharmacakraṃ pravarteyaṃ yathāyaṃ bhagavāṃ dīpaṃkaro etarahiṃ // evaṃ samagraṃ śrāvakasaṃghaṃ parihareyaṃ // evaṃ ca devamanuṣyāḥ śrotavyaṃ

[_Mvu_1.239_] śraddhātavyaṃ manyensuḥ / evaṃ tīrṇo tārayeyaṃ mukto mocayeyaṃ āśvasto āśvāsayeyaṃ yathāyaṃ bhagavāṃ dīpaṃkaro etarahi // bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasya arthāya hitāya sukhāya devānāṃ ca maṣuṣyāṇāṃ ca // atha mahāmaudgalyāyana bhagavān dīpaṃkaro meghasya māṇavasya anuttareṇa buddhajñānena mahāsamudāgamanaṃ ca jñātvā kuśalamūlasambhāraṃ ca cetopraṇidhānaṃ jñātvā akhaṇḍam acchidram akalmāṣam avraṇaṃ anuttarāye samyaksaṃbodhaye vyākārṣīt* // bhaviṣyasi tvaṃ māṇava anāgatam adhvānaṃ aparimite asaṃkhyeye kalpe śākyānāṃ kapilavastusmiṃ nagare śākyamuniḥ nāma tathāgato’rhaṃ samyaksambuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāpy aham etarhiṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado // evaṃ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi aham etarhi / evaṃ cānuttaraṃ dharmacakraṃ pravartayiṣyasi / evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṣyasi / evaṃ ca devamanuṣyā śrotavyaṃ śraddhātavyaṃ maniṣyanti / yathāpi aham etarhiṃ taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasya arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // samanantaravyākṛto ca mahāmaudgalyāyana bhagavatā dīpaṃkareṇa megho māṇavo anuttarāye samyaksaṃbodhaye tālamātraṃ vaihāyasam abhyudgamya ekāṃśīkṛto prāñjalīkṛto bhagavantaṃ dīpaṃkaraṃ saśrāvakasaṃghaṃ namasyamāno // iyaṃ ca mahāpṛthivī tatkṣaṇaṃ tanmuhūrtaṃ atīva ṣaḍvikāraṃ kampe saṃkampe / bhūmyā ca devā ghoṣam udīrayensu śabdam anuśrāvayensuḥ //

[_Mvu_1.240_] evaṃ megho māṇavo bhagavatā dīpaṃkareṇa anuttarāye samyaksaṃbodhaye vyākṛto tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā cāturmahārājikā devā trāyastriṃśā yāmā tuṣitā nirmāṇaratino paranirmitavaśavartino iti hi tatkṣaṇaṃ tanmuhūrtaṃ yāva brahmakāyaṃ ghoṣam abhyudgame // evaṃ mārṣa megho māṇavo bhagavatā dīpaṃkareṇa anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ c // aprameyasya ca udārasya mahato obhāsasya loke prādurbhāvo āsi // yā pi tā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamisārpitā aghā aghasaṃbhūtapūrvā yatra ime pi candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vā ālokaṃ na spharanti te pi tena obhāsena sphuṭā abhūnsuḥ / ye pi tatra satvā upapannāḥ te pi anyonyaṃ saṃjānensuḥ // anye pi kila bho iha satvā upapannāḥ anye pi kila bho satvāḥ ihopapannāḥ // ekāntasukhasamarpitā ca tatkṣaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsu / ye pi avīce mahānarake upapannā atikrame ca devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ // dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāṇi nistejāni nirabhiramyāṇi / krośikāny apy asya khaṇḍāni prapatensu / dvikrośikāny apy asya khaṇḍāni prapatensu / trikrośikāny apy asya khaṇḍāni prapatensu / yojanikāny apy asya khaṇḍāni prapatensu / dhvajāgrāṇy apy asya prapatensuḥ / māro ca pāpīmāṃ duḥkhī durmanā vipratisārī antośalyaparidāghajāto abhūṣi //
[_Mvu_1.241_] ajinaṃ prajñapayitvā kamaṇḍaluṃ nikṣipayitva ekānte /
kṣipiyān' utpalahastaṃ nipate kramavarehi cakṣumato //
tāni ca karapramuktā surabhīṇi paṃcavarṇo . . . . . . /
saṃsthihati puṣpakaṃcuko bhagavato lokanāthasya //
gaganapathe nirālambe abhyantarakaṇṭakāni surabhīṇi /
sthātu prādakṣiṇiye abhidakṣiṇaṃ kṛtva kusumāni //
gacchati anugacchanti tiṣṭhanti sthāti lokapradyote /
īryāpatham ṛddhimato sarvābhibhuno na vijahante //
saṃvartakā pi vātā yadi vivahensuḥ imā trisāhasrāṃ /
na vikopaye kṛto puna vahensu taṃ puṣpakaṃcukakaṃ // –Senart: kuto puna
bhagavantaṃ kanakanibhaṃ kanakavaram ucchusamavarṇaṃ dṛṣṭvā /
divi marūṇa gaṇā tada udīrayensuḥ aho dharmaṃ //
atha sāgarāmbaramahī saṃkampe ca divi devasaṃgheṣu /
vyākaraṇasmiṃ vyākṛte abhyudgami adbhuto ghoṣo //
eṣo megho bhavatā ekāntasubhāṣitocchritadhvajena /
dīpaṃkareṇa muninā vyākṛto bhaviṣyasi jino tuvaṃ //
taṃ hitasukhāya kāhasi sabrahmasurāsurasya lokasya /
hāyiṣyanti apāyā narakā maru saṃvivardhanti //

[_Mvu_1.242_] dīpaṃ ca lenaṃ ca parāyaṇaṃ ca dīpaṃkaro nāma abhūṣi śāstā /
ito asaṃkhyeyatarasmiṃ kalpe svākhyātadharmmo bhagavāṃ nareśo //
so uttamārthaṃ abhigamya paṇḍito
viśāradaṃ vartayi dharmacakraṃ /
satye ca dharme ca smṛto pratiṣṭhito
mahadbhayād viṣamād uddhare prajāṃ //
megho’ddaśā śramaṇagaṇasya nāyakaṃ
dīpaṃkaraṃ paramavicitralakṣaṇaṃ /
cittaṃ prasādetva jinaṃ avandi ca
so vandamāno praṇidhiṃ akāsi //
evaṃ ahaṃ lokam imaṃ careyaṃ
yathā ayaṃ carati asaṃgamānaso /
cakraṃ pravarteyam ananyasādṛśaṃ
susaṃskṛtaṃ devamanuṣyapūjitaṃ //
arthaṃ careya loke devamanuṣyā deśeyaṃ dharmaṃ /
evaṃ vineya satvā yathā ayaṃ lokapradyoto //
praṇidhiṃ ca jñātvāna asaṃgasaṃgataṃ
sarvehi hetūhi upasthitaṃ jino /
akhaṇḍam acchidram akalmāṣāvraṇaṃ
matimāṃ . . . vyākare arthadarśī //

[_Mvu_1.243_] buddho tuvaṃ bheṣyasi megha māṇava anāgate aparimitasmiṃ kalpe /
kapilāhvaye ṛṣibhavanasmiṃ śākiyo
tadā tvaṃ pi praṇidhivipākam eṣyasi //
tena aparāṇi paṃca purāṇaśatāni preṣitāni ācāryasya // niryātetvā evaṃvidhaṃ sarvaṃ meghadattasya ācikṣati // evaṃ maye bhagavāṃ dīpaṃkaraḥ pūjito anuttarāye samyaksaṃbodhaye vyākṛto // gacchāma tarhiṃ bhagavato dīpaṃkarasya santike brahmacaryaṃ cariṣyāma tāṃ ca samitim anubhaviṣyāmaḥ // so āha // ahaṃ tāva asamāptavedo tatra na śakyāmi gantuṃ //
yathā kāṣṭhaṃ vivahyate mahante udakārṇave /
saṃghaṭṭito vinaśyati evaṃ priyasamāgamo //
megho gatvā bhagavato dīpaṃkarasya santike pravrajito // te tādṛśā kalyāṇamitrāṇy āgamya buddhasahasrakoṭiyo aparimeyāṃ asaṃkhyeyāṃ ārādhetvā pūjayitvā ca saśrāvakasaṃghāṃ aprameyāni ca pratyekabuddhakoṭiniyutā pūjayitvā divyamānuṣikāṃ saṃpattim anubhavanti yāvat anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā // yo rūpaṃ naradamyasārathiṃ śrutvā na rūpaṃ na upādi gacche’haṃ upāde’haṃ ca // so tv āha // śiraḥpraṇāmāye eṣa atīva pravaṇo megho vartate // meghasya māṇavasya sakāśāto buddhaśabdaṃ śruṇitvā na hṛṣṭo / pāpamitrasamaṃgitāye paṃcānantaryāṇi kṛtāni // paradāre prasakto tatra kāle vā vikāle

[_Mvu_1.244_] vā gacchati // taṃ mātā putrasnehena nivāreti mā tatra pāradāriko ti kṛtvā ghātayiṣyati //
rakto arthaṃ na jānāti rakto dharmaṃ na paśyati /
andhakāre tadā bhavati yaṃ rāgo sahate naraḥ //
so tāṃ mātaraṃ ghātayitvā tasyā istrikāye sakāśaṃ gato yatra prasakto hasyaiva tāṃ prakṛtim ācikṣati // evaṃ tvaṃ mama iṣṭā yaṃ mayā tava kāraṇā mātā jīvitād vyaparopitā // sā strī udvignā saṃvṛttā // tāya ukto // mā me bhūyo āgacchasi // aparamātaraṃ prasakto // tato taṃ sā aparamātā āha // etha pitaraṃ jīvitād vyaparopehi tvaṃ ca me svāmiko bhaviṣyasīti // tena dāni so pitā jīvitād vyaparopito // so tatra adhiṣṭhāne jugupsito saṃvṛtto // mitrajñātikā parivarjenti // so tato adhiṣṭhānāto anyam adhiṣṭhānaṃ saṃkrānto atra me na koci jāniṣyati // tasya yo mātāpitṝṇāṃ bhikṣu kulopako āsi arahā mahānubhāvo so janapadacārikāṃ caramāṇo tam adhiṣṭhānam anuprāpto // tena dāni so dānapatiputro bhikṣuṇā tahiṃ adhiṣṭhāne dṛṣṭo // so pi taṃ bhikṣuṃ dṛṣṭvā śaṃkī saṃvṛtto mā me bhikṣu imaṃhi adhiṣṭhānaṃhi dūṣayatīti // tena dāni so pi arahā bhikṣu jīvitād vyaparopito // so dāni yo tadā āsi samyaksaṃbuddho tasya śāsane pravrajito // tena dāni śāsane pravrajitvā saṃgho ca bhinno buddhasya rudhiraṃ utpāditaṃ // etāni paṃcānantaryāṇi karmāṇi kṛtvā mahānarakeṣu upapanno //
___so aṣṭasu mahānarakeṣu ṣoḍaśotsadeṣu suciraṃ dīrgham adhvānaṃ saṃdhāvitvā saṃsaritvā

[_Mvu_1.245_] yadā bhagavatā śākyamuninā anuttarā samyaksaṃbodhiḥ abhisaṃbuddhā dharmacakro pravṛttaḥ so mahāsamudre timitimiṃgilo nāma matsyajāti āyāmato bhahuyojanaśatikena ātmabhāvena // yadā thapakarṇi gṛhapati sayānapātro paṃcaśataparivāro tena mahāsamudraṃ okasto tadā tena makarabhūtena bubhukṣitena mukhaṃ ucchvāsitaṃ bhojanārthikena // tato yānapātrāṇi sthapakarṇikasya gṛhapatisya yena taṃ makaramukhaṃ tena pradhāvitā // niryātamukha āha // gṛhapati imāni yānapātrāṇi baḍavāmukhe patitāni yaṃ dāni karaṇīyaṃ taṃ karotha nāsti dāni vo jīvitaṃ // te dāni devadevatāṃ namasyanti svakasvakāni / kecic chivaṃ kecid vaiśravaṇaṃ kecit skandhaṃ kecid varuṇaṃ kecid yamaṃ kecid dhṛtarāṣṭraṃ kecid virūḍhakaṃ kecid virūpākṣaṃ kecid indraṃ kecid brahmaṃ kecit samudradevatāṃ // yāvad āyuṣmāṃ pūrṇako samanvāharati paśyati sthapakarṇikaṃ gṛhapatiṃ paṃcaśataparivāraṃ saṃśayaprāptaṃ // so tuṇḍaturikāto parvatāto vaihāyasam abhyudgamya mahāsamudre thapakarṇikasya yānapātraṃ upari vaihāyasam antarīkṣe asthāsi // te sarve paṃca vāṇijaśatāni prāñjaliṃ kṛtvā utthitā bhagavaṃ bhagavaṃ tava śaraṇagatā sma // sthaviro āha // nāhaṃ bhagavāṃ śrāvako’ham asmi // sarve ekakaṇṭhā namo buddhasyeti udīretha // tehi sarvehi pañcehi vaṇijaśatehi namo buddhasyeti vighuṭṭhaṃ // tasya timitimiṃgilasya buddhaśabdaṃ karṇapathaṃ gato // tasya taṃ śabdaṃ śrutvā yo aprameye asaṃkhyeye kalpe meghasya māṇavasya sakāśāto dīpaṃkarabuddhaśabdo śruto taṃ mahāsamudre timitimiṃgilabhūtasya āmukhībhūto // amogho buddhaśabdo ti // tasya dāni timitimiṃgilasya bhūtasya etad abhūṣi // buddho loke prādurbhūto vayaṃ ca apāyagatā // tena dāni saṃvignena punar api mukhaṃ saṃmīlitaṃ // anāhāro kālagato taṃ buddhaśabdaṃ samanusmaranto samanantarakālagato śrāvastyāṃ mahānagaryāṃ

[_Mvu_1.246_] brāhmaṇakule upapanno tena kālena tena samayena prajāto dārako jāto // yathoktaṃ bhagavatā nāhaṃ bhikṣavo karmato’nyad vademi iti //
___tasya dāni dārakasya dharmaruci nāma kṛtaṃ // yadā mahanto saṃvṛtto tadā bhagavataḥ śāsane pravrajito // prayujyantena ghaṭantena vyāyamantena tisro vidyā ṣaḍabhijñā balavaśībhāvaṃ sākṣātkṛtaṃ // trikhutto divasasya bhagavataḥ pādavandane upasaṃkramati // yattakam upasaṃkramati tattakaṃ bhagavāṃ codeti smāreti cirasya dharmaruci sucirasya dharmaruci // so pi āha // evam etaṃ bhagavaṃ evam etaṃ sugata / cirasya bhagavaṃ sucirasya sugata // bhikṣu saṃśayena bhagavantaṃ pṛcchanti // trikhutto divasasya dharmarucir bhagavantam upasaṃkramati bhagavāñ ca tam evam āha cirasya dharmaruci sucirasya dharmarucīti bhagavantam evam āha evam etaṃ bhagavaṃ evam etaṃ sugata cirasya bhagavaṃ sucirasya sugata na ca punar bhagavaṃ vayam imasya bhāṣitasya artham ājānāma // teṣāṃ bhagavāṃ bhikṣūṇāṃ etāṃ prakṛtiṃ vistareṇārocayati dīpaṃkaram upādāya // ahaṃ ca megho māṇavo nāmena āsi eṣo ca dharmaruci meghadatto // evaṃ bhikṣavo amogho buddhaśabdo yāvad duḥkhakṣayāya saṃvartati //
tena samayena sthaviro dharmaruci upāgamesi śāstāraṃ /
pādau jinasya vandati āha pi sucirasya dharmaruci //
sucirasya lokanāyaka dharmaruci pratibhaṇāti śāstāraṃ /
jānantaṃ pṛcchati jino kiṃkāraṇaṃ brusi sucirasya //
so punar āha pure ahaṃ lavaṇajale timitimiṃgilo āsi /
kṣudhādaurbalyaparigato viparimuṣaṃ bhojanārthāye //

[_Mvu_1.247_] tatra bahu prāṇanayutā praviśensus tada śarīradehaṃ me /
vāṇijakaśatāni paṃca praviśensu tathaiva yānena //
pātre ca praviśamāne atrāṇabhayārditā vyasanaprāptā /
sarve ekavācam avaci namo daśabalasya buddhasya //
buddheti śrutva ghoṣaṃ aśrutapūrvam abhūṣim ahaṃ prīto /
hṛṣṭo udagracitto tvaritaṃ saṃmīlayesi mukhaṃ //
sunensu prāṇanayutāni tiryagyonigatā vaṇijaśatāna /
ghoṣeṇa daśabalasya vyutthito tadāham apāyeṣu //
tena kuśalena bhagavaṃ idaṃ me āropitaṃ manuṣyatvaṃ /
sucaritaphalena tena dharmarucīti mama samājñā //
tenaivāhaṃ hetunā pravrajito tava svayaṃbhu prāvacane /
nacirasya pravrajitvā abhūṣi arahāṃ dhutakleśo //
bahukalpakoṭinayutā saṃsāraṃ saṃsaritvāna anantaṃ /
anusmārento sugataṃ bhaṇāmi sucirasya lokahita //
sucirasya dharmacakṣur viśodhitaṃ dharmasaṃśayaṃ chinnaṃ
mohatimirāvanaddhaṃ uṣito’smi ciraṃ apāyeṣu //
tena kuśalena timiraṃ prahīnaṃ rāgadveṣā ca ūhatā /
aśeṣā bhavanetrisaritā ucchoṣitā ayam iha jātiḥ //
asya pi timitimiṃgilasya buddhaśravaṇaṃ mahatphalaṃ āsi /
kiṃ puna idāni bhagavaṃ idaṃ śrutaṃ nāvahed amṛtaṃ //

[_Mvu_1.248_] tasmād vivarjayitvā nīvaraṇā paṃca cetasāvaraṇā /
śrotavyaṃ buddhavacanaṃ dullabhasaṃjñām upajanetvā //
kṛcchro manuṣyalābho vivarjanā ca asārarūpavanāt* /
buddhāna ca utpādo śraddhā ca bhaveya ca nirvṛtiḥ //

_____iti śrīmahāvastu-avadāne dīpaṃkaravastu samāptaṃ

ito mahāmaudgalyāyana bhadrakalpāto aparimite aprameye asaṃkhyeye kalpe dīpaṃkarāto anantaraṃ maṅgalo nāma tathāgato’rhaṃ samyaksambuddho udapāsi // maṅgalasya mahāmaudgalyāyana samyaksaṃbuddhasya varṣakoṭīśatasahasraṃ manuṣyāṇām āyuḥpramāṇam abhūṣi // maṅgalasya mahāmaudgalyāyana samyaksaṃbuddhasya trayaḥ śrāvakasannipātā abhūnsuḥ // prathame śrāvaksannipāte koṭīśatasahasram abhūṣi sarveṣām arhatāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāsuvimuktacittānāṃ parikṣīṇabhavasaṃyojanānām anuprāptasvakārthānāṃ / dvitīyo śrāvakasannipāto navati koṭīyo abhūnsuḥ sarveṣāṃ arhatāṃ kṣīṇāśravāṇāṃ uṣitavratānāṃ samyagājñāsuvimuktacittānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ / tṛtīyo śrāvakasannipāto aśīti koṭīyo abhunsu sarveṣām arhatāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāsuvimuktacittānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ // maṅgalasya khalu punar mahāmaudgalyāyana samyaksambuddhasya sudevo ca dharmadevo ca nāma śrāvakayugo abhūṣi agrayugo ca bhadrayugo ca / eko agro prajñāye aparo agro ṛddhīye // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya śīvālī ca nāma bhikṣuṇī aśokā ca agraśrāvikā abhūnsuḥ / ekā agrā prajñāye aparā ṛddhīye // maṅgalasya khalu mahāmaudgalyāyana samyaksaṃbuddhasya pālito nāma

[_Mvu_1.249_] bhikṣu upasthāyako abhūṣi // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya nāgavṛkṣo abhūṣi bodhi // maṅgalasya khalu mahāmaudgalyāyana samyaksaṃbuddhasya uttaraṃ nāma nagaraṃ abhūṣi / dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa dakṣiṇena uttareṇa ca / saptahi prākārehi parikṣiptaṃ sauvarṇehi sauvarṇacchadanehi // saptahi dīrghikāhi parikṣiptaṃ abhūṣi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyāḥ vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā // tāsāṃ khalu punar mahāmaudgalyāyana dīrghikānāṃ dvinnāṃ varṇānāṃ sopānā abhūnsuḥ suvarṇasya rūpyasya / catūrṇāṃ varṇānāṃ sopānaphalakā abhūnsu suvarṇasya rūpyasya ca muktāyā vaiḍūryasya ca // tāyo dīrghikāyo channāyo abhūnsuḥ utpalapadumakumudapuṇḍarīkanalinīsaugandhikehi // tāyo dīrghikāyo imehi evaṃrūpehi vṛkṣehi pracchannāyo abhunsuḥ / sayyathīdaṃ amrajambupanasalakucabhavyapālevatapracchannāyo // tāsāṃ khalu punar dīrghikānāṃ tīreṣu imāni evaṃrūpāṇi sthalajajalajāni mālyāni abhunsu / sayyathīdaṃ atimuktakacampakavārṣikāvātuṣkāra-indīvaradamanakadevopasaṃhitā // uttaraṃ khalu punar mahāmaudgalyāyana nagaraṃ saptahi tālapaṃktihi parikṣiptam abhūṣi // vistareṇa dīpavatī rājadhānī yathā varṇayitavyaṃ // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya sundaro nāma kṣatriyo pitā abhūṣi rājā cakravartī // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya śirī nāma devī mātā abhūṣi // tadāhaṃ mahāmaudgalyāyana atulo nāma nāgarājā kṛtapuṇyo maheśākhyo utsadakuśalasaṃcayo //

[_Mvu_1.250_] tato mayā so bhagavāṃ maṃgalo saśrāvakasaṃgho . . . . . . . . . . . . satkṛtvā gurukṛtvā mānayitvā pūjayitvā duṣyayugam ācchādaṃ dattvā bodhāya anupraṇihitaṃ // tenāpy ahaṃ vyākṛto bhaviṣyasi tvam anāgatādhvāne aparimite asaṃkhyeye kalpe śākyamunir nāma tathāgato’rhaṃ samyaksaṃbuddho //
dīpaṃkarasya ottareṇa maṅgalo nāma nāyako /
tamaṃ loke nihatvāna dharmolkām abhijvālayet* //
atulā āsi prabhā tasya jinehi anyehi uttarā /
koṭisūryaprabhāṃ hatvā sahasrāraiḥ virocate //
so ca buddho prakāśeti catvāri satyā uttamāṃ /
te taṃ satyarasaṃ pītvā vinodensu mahātamaṃ //
bodhiṃ buddhvā atulāṃ devā prathame dharmadeśane /
koṭiśatasahasrāṇāṃ prathamābhisamayo abhūt* //
yadā . . . . . . . . . . . . . . . . . . . . /
tadā āhani saṃbuddho dharmabherīṃ varam uttamāṃ //
punar api devasamaye yadā satyāṃ prakāśayet* /
dvitīye navati koṭī dvitīyābhisamayo abhūt* //
yadā sunando cakravartī buddhadharmam upāgami /
tadā āhani saṃbuddho dharmabherīṃ varam uttamāṃ //
sunandānucarā janatā navatiṃ āsi koṭiyo /
sarve te niravaśeṣā abhūd buddhasya śrāvakā //

[_Mvu_1.251_] punar api devasamaye yadā satyāṃ prakāśayet* /
aśītiṃ tṛtīye koṭī tṛtīyābhisamayo abhūt* //
yadā uttaro gṛhapati buddhadarśanam upāgami /
tadā āhani saṃbuddho dharmabherīṃ varam uttamāṃ //
uttarānucarā janatā aśītiṃ āsi koṭiyo /
sarve te niravaśeṣā abhūt buddhasya śrāvakāḥ //
sannipātāḥ trayo āsi maṅgalasya maharṣiṇo /
kṣīṇāśravāṇāṃ virajānāṃ śāntacittānutāpitāṃ //
koṭīśatasahasrāṇāṃ prathamo āsi samāgamo /
dvitīyo navatiṃ koṭī aśītiṃ tṛtīyo abhūt* //
ahaṃ tena samayena nāgarājā maharddhiko /
atulo nāma nāmena utsadakuśalasaṃcayo //
nāgānāṃ divyehi tūryehi maṅgalasya maharṣiṇo /
arcaye duṣyāṇi dattvāna śaraṇaṃ tam upāgami //
so me buddho viyākārṣīt* maṅgalo lokanāyako /
aparimeye ito kalpe buddho loke bhaviṣyasi /
śākyānāṃ nagare ramye sphīte kapilavasāhvaye //
tasya te jananī mātā māyā nāmena bheṣyati /
pitā śuddhodano nāma tava bhaviṣyati gautamaḥ //
kolito upatiṣyo ca agrā bheṣyanti śrāvakāḥ /
kṣemā utpalavarṇā ca agrā bheṣyanti śrāvikā //
ānando nāma nāmena upasthāyako bhaviṣyati /

[_Mvu_1.252_] bodhi bhaviṣyati tuhyaṃ aśvattho varapādapaḥ //
tasya vyākaraṇaṃ śrutvā maṅgalasya maharṣiṇaḥ /
viriyaṃ pragrahetvāna dṛḍhaṃ kṛtvāna mānasaṃ /
caranto bodhicaryāṇi nāhaṃ kaṃcit parityaje //
uttaraṃ nāma nagaraṃ sundaro nāma kṣatriyo /
śirikā nāma janikā maṅgalasya maharṣiṇo //
sudevo dharmadevo ca abhunsuḥ agraśrāvakāḥ /
śīvālī ca aśokā ca bhunsu agraśrāvikā //
pālito nāma upasthāko maṃgalasya maharṣiṇo /
bodhi tasya nāgavṛkṣo bodhivṛkṣaṃ supuṣpitaṃ //
koṭīśatasahasrāṇāṃ saṃgho āsi maharṣiṇo /
tiṣṭhamāno mahāvīro tāresi janatāṃ bahuṃ //
tārayi bahujanatāṃ vaistārikaṃ kṛtva śāsanaṃ /
jvalito agniskandho vā suriyo vā samudgato //
yathā sāgarasya ūrmiyo na śakiyaṃ gaṇayituṃ /
tathaiva bhagavato putrā na śakiyaṃ gaṇayituṃ //
so ca buddho mahābhāgo saddharmo ca gaṇottamo /
sarve samanantara atītā anuriktā eva saṃskārāḥ //
_____iti śrīmahāvastu-avadāne maṃgalasya vastuṃ samāptaṃ

[_Mvu_1.253_] atha chatravastuke ādi // anuhimavante kuṇḍalā nāma yakṣiṇī prativasati // sā dāni samaṃ samaṃ ca putraśatā paṃca prajāyati / putrasahasraṃ prajātā sā kālaṃ karoti // te pi vaiśāliṃ ojohārakā preṣitā // vaiśāliṃ gatvā manuṣyāṇām ojaṃ haranti // rogajātā ārddhā maṇḍalako ca adhivāso ca / maṇḍalako rogajāto yahiṃ kule nipatati na kiṃci śeṣeti sarvaṃ harati / adhivāso nāma rogajāto pradeśaṃ harati // tadāni vaiśālikā adhivāsena rogajātena spṛṣṭā maranti // te devadevāṃ namasyanti // teṣām etad abhūṣi // kasmin nu khalv āgate vaiśālakānām ābādho pratipraśāmyeyā // tehi dāni kāśyapasya pūraṇasya preṣitaṃ // āgacchāhi vaiśālakānām amanuṣyavyādhi utpanno tvayi āgate pratipraśrabdho bhaviṣyati // kāśyapapūraṇo vaiśālim āgato na ca taṃ vyādhiṃ pratiprasrabhyati // teṣām etad abhūṣi // āgato kāśyapo naiva ca vaiśālakānām amanuṣyavyādhiḥ pratiprasrabhyati // tehi dāni maskarisya gośālipūtrasya preṣitaṃ // so pi āgato na ca vaiśālikānām amanuṣyavyādhiḥ pratiprasrabhyati // tehi dāni kakudasya kātyāyanasya preṣitaṃ // so pi āgato na ca vaiśālikānām amanuṣyavyādhiḥ pratiprasrabhyati // tehi dāni ajitasya keśakambalasya preṣitaṃ // so pi āgato na ca vaiśālakānām amanuṣyavyādhi pratiprasrabhyati // tehi dāni saṃjayisya veraṭṭiputrasya preṣitaṃ // so pi āgato na ca vaiśālakānām amanuṣyavyādhi pratiprasrabhyati // tehi dāni nirgranthasya jñātiputrasya preṣitaṃ // so pi āgato na ca vaiśālakānām amanuṣyavyādhiḥ pratiprasrabhyati // teṣāṃ vaiśālakānāṃ jñātisālohitā kālagatā devehi upapannā // teṣām anyatarā devatā vaiśālakānām ārocayati //

[_Mvu_1.254_] ye ete tubhyehi ānītā aśāstāro aśāstāravādino naite śaktā vaiśālakānām amanuṣyavyādhiḥ pratiprasraṃbhayituṃ // eṣa buddho bhagavāṃ asaṃkhyehi kalpehi samudāgato arhan samyaksaṃbuddho apariśeṣajñānadarśano maharddhiko mahānubhāvo sarvajño sarvadarśāvī yatra grāmakṣetrasīmāyāṃ prativasati sarvaṃ tatra ītikalahaṃ kalakalaṃ upadravā upasargā praśāmyanti // tam ānetha / tena āgatena vaiśālakānam amanuṣyavyādhiḥ pratiprasrabhyate iti //
rājagṛhe mandirapure viharati varakamalagarbhasukumāro /
sarvā kalikalahāni praśamayitāni jitakleśena //
sopadravaṃ kāñcananibho yaṃ prāpto grāmanigama nagaraṃ vā /
śāmayati tatra ītayo rajam iva balavāṃ salilavṛṣṭiḥ //
pāṇḍaravarṇaṃ kāñcananibhaṃ dinakaraparipūrṇacārumukhaṃ /
varasurabhiśīlagandhaṃ ānetha śāmyati tu vyādhi //
vaiśālyāṃ tomaro nāma lecchavimahattarako mahāpakṣo mahāparivāro paṇḍito ca // so gaṇena adhyeṣya preṣito // gaccha rājagṛhaṃ tahiṃ buddho bhagavāṃ prativasati // śreṇiyasya bimbisārasya yācitavāso prativasati // taṃ gatvā vaiśālakānāṃ licchavīnāṃ vacanena vandanāṃ vadesi saparivārasya alpābādhatāṃ ca alpātaṃkatāṃ ca sukhasparśavihāratāṃ ca pṛcchesi evaṃ ca vadesi // vaiśālakānāṃ bhagavaṃ licchavīnām amanuṣyavyādhi utpanno bahūni prāṇasahasrāṇi anayavyasanam āpadyanti / sādhu bhagavān arthakāmo hitaiṣī

[_Mvu_1.255_] vaiśālim āgaccheyā anukampām upādāya // atha tomaro lecchavigaṇasya pratiśrutvā yathānurūpeṇa parivāreṇa sārdhaṃ bhadrāṇi yānāni āruhitvā vaiśālito nagarāto nirgamya yena rājagṛhaṃ nagaraṃ tena prayāsi // atha khalu tomaro lecchavi rājagṛhanagaraṃ gatvā praviśitvā rājagṛhanagaraṃ yena veṇuvanaṃ kalandakanivāpaṃ tena prakrami bhagavantaṃ darśānāya upasaṃkramaṇāya paryupāsanāya // tena khalu punaḥ samayena bhagavān tadahopoṣadhe paṃcadaśyāṃ pūrṇāyāṃ pūrṇamāsyāṃ paṃcānāṃ bhikṣuśatānāṃ anyāye ca janatāye anekasahasrāye pariṣāye dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati // atha tomaro lecchavī yāvattakā yānasya bhūmis tāvad yānena gatvā yānād avatīrya padbhyām eva yena bhagavāṃs tenopasaṃkrami // so dāni maheśākhyāṃ pariṣāṃ sannipatitāṃ na śaknoti prasahya bhagavantam upasaṃkramituṃ // so dāni ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇāmetvā bhagavantaṃ gāthāye adhyabhāṣi //
upoṣadhe paṃcadaśīviśuddhaye
upāsituṃ te ṛṣayo samāgatā /
śakro ca devo tridaśāna indro
puraskṛto teṣu asahyasāhi //
virocamāno bhāṣasi uttamaṃ padaṃ
dharmeṇa tarpesi bahuṃ imāṃ prajāṃ /
mahāṃ va meghaḥ salilena medinīṃ
te tuhya śrutvā madhurām imāṃ girāṃ //
anelikāṃ dhārayato mahāmune
namaskṛtvā aṃjaliṃ vandamānā /

[_Mvu_1.256_] śaraṇaṃ te gacchāma asahyasāhi teṣāṃ sulabdhaṃ ca su-āgataṃ ca //
sa tomarāṇām aham antike bhavaṃ ye te prasannā śaraṇaṃ upenti /
atha apramattā sugatasya śāsane kāhinti jātīmaraṇasya antaṃ //
gāthāparyavasāne mahatā janakāyena antaro dinno // atha khalu tomaro lecchavī yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat* // vaiśālikā bhagavaṃ lecchaviyo samvṛddhabālā abhyantaravaiśālakā ca bāhirakavaiśālakā ca bhagavataḥ pādā śirasā vandenti saśrāvakasaṃghasya sukhaṃ ca sparśavihāratāṃ ca pṛcchenti evaṃ ca vadenti // vaiśālyāṃ bhagavann amanuṣyavyādhi utpannaḥ bahūni prāṇisahasrāṇi anayavyasanam āpadyanti bhagavāṃ ca anukampako kāruṇiko sadevakasya // sādhu bhagavāṃ vaiśālim āgaccheya vaiśālikānām anukampām upādāya // bhagavān āha // tathāgato tomara rājño śreṇiyasya bimbisārasya yācitavāso vasati gaccham anujānāpehi // atha khalu tomaro lecchavi bhagavato pādau śirasā vanditvā bhagavantaṃ ca triṣkhuttaṃ pradakṣiṇīkṛtvā bhikṣusaṃghaṃ ca yena rājagṛhaṃ tena prakrāmi // atha khalu tomaro lecchavi yena rājā śreṇiyo bimbisāras tenopasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāraṃ sādhu ca suṣṭhu ca pratisaṃmodetvā etad uvāca // vaiśālīyaṃ mahārāja amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // tahiṃ ṣac chāstāro saṃmatā ānītā kāśyapo ca pūraṇo maskarī ca gośālī ajito ca keśakambalī kakudo ca kātyāyano

[_Mvu_1.257_] saṃjayī ca veraṭṭikaputro nirgrantho ca jñātiputro // etehi āgatehi vaiśālakānām amanuṣyavyādhi nopaśāmyati // tato mahārāja lecchavīnāṃ devatāhi ārocitaṃ // eṣa buddho bhagavān asaṃkhyeye dharmānubhāvena hi samudāgato sadevakasya lokasya leno trāṇo śaraṇo parāyaṇo devātidevo śāstā devamanuṣyāṇāṃ nāgānām asurāṇāṃ yakṣāṇāṃ rākṣasānāṃ piśācānāṃ kumbhāṇḍānāṃ // so yaṃ grāmakṣetrasīmam ākramati tatra sarve ītikalikālakarṇī praśāmyanti buddhānubhāvena dharmānubhāvena saṃghānubhāvena // tam ānetha tena āgatena vaiśālyānām amanuṣyavyādhiḥ praśāmyatīti // sādhu mahārāja bhagavantam anujānāhi vaiśāliṃ gamanāye anukampām upādāya // evam ukto rājā śreṇiyo bimbisāro tomaraṃ lecchavim etad uvāca // sace vāsiṣṭha vaiśalakā lecchavayo bhagavato rājagṛhāto vaiśāliṃ gacchantasya evaṃ pratyudgamanaṃ karonti yāvat svakaṃ vijitaṃ yathāham anuyānaṃ karomi yāvat svakavijitaṃ etsye haṃ bhagavantam anujānaye rājagṛhāto vaiśāliṃ gamanāya // atha khalu tomaro lecchavī rājño śreṇiyasya bimbisārasya pratiśrutvā vaiśāliṃ gaṇasya dūtāṃ preṣayasi // evaṃ vāsiṣṭhāho rājā śreṇiyo bimbisāro jalpati // atha khalu te dūtā tomarasya lecchavisya pratiśrutvā vaiśāliṃ gatvā lecchavigaṇasya ārocesi // evaṃ vāsiṣṭhāho rājā śreṇiko bimbisāro tomarasya lecchavisya jalpati / sace vaiśālakā lecchavayo bhagavato rājagṛhāto vaiśāliṃ gacchantasya evaṃ pratyudgamanaṃ karonti yāvat svakaṃ vijitaṃ yathā aham anuyānaṃ karomi yāvat svakaṃ vijitaṃ etsye haṃ bhagavantam anujāneyaṃ rājagṛhāto vaiśāliṃ gamanāya // evam ukte vaiśāleyakā lecchavayas tān dūtāṃ . . . . . . . // etad vaktavyo vāsiṣṭhāho rājā śreṇiyo bimbisāro lecchavigaṇasya vacanena // kariṣyanti mahārāja vaiśālakā lecchavayo

[_Mvu_1.258_] bhagavataḥ pratyudgamanaṃ yāval lecchavīnāṃ vijitaṃ // atha khalu te dūtā lecchavigaṇasya pratiśrutvā rājagṛhaṃ gatvā ārocensuḥ // atha khalu tomaro lecchaviḥ dūtānāṃ vacanaṃ pratiśrutvā yena rājā śreṇiko bimbisāro ten' upasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāram etad uvāca // kariṣyanti mahārāja vaiśālakā lecchavayo bhagavataḥ pratyudgamanaṃ // sādhu bhagavantam anujānāhi vaiśāliṃ gamanāya anukampām upādāya // bhagavāṃ dāni rājñā śreṇiyena bimbisāreṇa anujñāto vaiśāliṃ gamanāya amātyā ca āṇattā yāva ca rājagṛhaṃ yāva ca gaṃgāyās tīrthaṃ mārgaṃ pratijāgṛtha aṣṭapadasamam aviṣamaṃ pāṇitalajātaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ / nāvāsaṃkramaṃ bandhāpetha yena bhagavāṃ saśrāvakasaṃgho gaṃgāyāṃ tariṣyati vaiśāliṃ gamanāya / ardhayojanike ca antare maṇḍapasaṃvidhānaṃ kā[rāpetha annapāna]saṃvidhānaṃ kārāpetha śayyāsanasaṃvidhānaṃ ca bhagavataḥ saśrāvakasaṃghasya sarvaṃ sukhopadhānaṃ yathā bhagavāṃ saśrāvakasaṃgho rājagṛhāto sukhaṃ vaiśāliṃ gaccheya bhikṣusaṃghaś ca //
manasā devānāṃ vacasā pārthivānāṃ /
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti //
rājñā ca āṇattaṃ amātyehi ca sarvaṃ pratijāgṛtaṃ yathā āṇattaṃ //
___bhagavāṃ saṃprasthito sārdhaṃ bhikṣusaṃghena // rājā śreṇiyo bimbisāro sayugyabalavāhano sadevīkumārāmātyaparijano rājārhehi paṃcahi cchatraśatehi dhāryamāṇehi osaktapaṭṭadāmakalāpehi sadhvajapatākehi mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatāye vibhūṣāye bhagavantaṃ vaiśāliṃ gacchantaṃ samanuyāti ardhayojanikenāntarāvāsena yāvat svakaṃ viṣayaṃ gaṃgāyāḥ tīraṃ // aśroṣuḥ vaiśālakā lecchavikā edṛśaye vidhīye

[_Mvu_1.259_] rājā śreṇiyo bimbisāro bhagavato anuyānaṃ karoti rājagṛhāto vaiśālim āgacchantasyeti // śrutvā ca punaḥ yāva ca vaiśālī yāva ca gaṅgātīrthaṃ vaiśālakānāṃ lecchavīnāṃ vijitam atrāntare mārgaṃ pratijāgraṃsu aṣṭapadasamam aviṣamaṃ pāṇitalajātaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ // deśadeśehi ca naṭanartana-ṛllamallapāṇisvaryā sthāpayensu / ardhayojanikena ca antareṇa maṇḍapasaṃvidhānaṃ ca kārayensu śayyāsanasaṃvidhānaṃ ca pānīyasaṃvidhānaṃ ca bhaktasaṃvidhānaṃ ca bhagavataḥ saśrāvakasaṃghasya // abhyantaravaiśālīto caturaśīti rathasahasrāṇi yojāpayitvā dvecaturaśīti rathasahasrāṇi yojāpayitvā savaijayantikāni sanandighoṣāṇi sapuṣpamālāni sacchatradhvajapatākāni prabhūtaṃ ca gandhamālyam ādāya svakasvakāni bhadrāṇi yānāny abhiruhitvā mahatā rājānubhāvena mahatā rāja-ṛddhīye mahato janakāyasya hakkārahikkārabherīmṛdaṃgamarupaṇavaśaṃkhasanninādena vaiśalīto nagarāto niryātā bhagavantaṃ pratyudgacchensu yāvad gaṅgātīrthaṃ bhagavataḥ pūjārthaṃ // teṣāṃ pi taṃ evaṃ saṃvidhānarūpaṃ abhūṣi // santy atra lecchavayaḥ nīlāśvā nīlarathā nīlaraśmipratodā nīlayaṣṭī nīlavastrā nīlālaṃkārā nīla-uṣṇīṣā nīlacchatrā nīlakhaḍgamaṇipādukavālavyaṃjanāḥ // tatra idam iti ucyate //
nīlāśvā nīlarathā nīlā raśmipratoda-m-uṣṇīṣā /
nīlā ca paṃca kakudā nīlā vastrā alaṃkārā //
santy atra lecchavayaḥ pītāśvāḥ pītarathā pītaraśmipratodayaṣṭī pītavastrāḥ pītālaṃkārā pītoṣṇīṣā pītacchatrā pītakhaḍgamaṇipādukā // tatredam ucyate //

[_Mvu_1.260_] pītāśvā pītarathā pītā raśmipratoda-m-uṣṇīṣā /
pītā ca paṃca kakudā pītā vastrā alaṃkārā //
santy atra lecchavayo maṃjiṣṭhāśvā maṃjiṣṭharathā maṃjiṣṭhapratodayaṣṭī maṃjiṣṭhavastrā maṃjiṣṭha-alaṃkārā maṃjiṣṭha-uṣṇīṣā maṃjiṣṭhacchatrāḥ maṃjiṣṭhamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
maṃjiṣṭhā aśvarathā mañjiṣṭha raśmipratodayaṣṭī ca /
maṃjiṣṭha paṃca kakudā mamjiṣṭha vastra-alaṃkārāḥ //
santy atra lecchavayo lohitāśvā lohitarathā lohitapratodayaṣṭī lohitavastrā lohitālaṃkārā lohita-uṣṇīṣā lohitacchatrāḥ lohitakhaḍgamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
lohitā aśvā rathā ca lohita raśmipratodayaṣṭī ca /
lohita ca paṃca kakudā lohita vastrā alaṃkārāḥ //
santy atra lecchavayo śvetāśvā śvetarathā śvetapratodayaṣṭī śvetavastrāḥ śvetālaṃkārāḥ śvetoṣṇīṣāḥ śvetacchatrāḥ śvetakhaḍgāḥ śvetamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
śvetāśvā śveta rathā śveta raśmipratodayaṣṭī ca /
śvetā ca paṃca kakudā śvetā vastrā alaṃkārāḥ //
santy atra lecchavayo haritāśvā haritarathāḥ haritaraśmipratodayaṣṭī ca haritavastrā

[_Mvu_1.261_] haritālaṃkārā haritoṣṇīṣā haritacchatrā haritakhaḍgā haritamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
haritāśvā harita rathā haritā raśmipratodayaṣṭī ca /
haritā ca paṃca kakudā haritā vastrā alaṃkārāḥ //
santy atra lecchavayo vyāyuktāśvā vyāyuktarathā vyāyuktaraśmipratodayaṣṭī vyāyuktavastrā vyāyuktālaṃkārā vyāyukta-uṣṇīṣā vyāyuktacchatrā vyāyuktakhaḍgā vyāyuktamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
vyāyuktā aśvarathā vyāyukta raśmipratodayaṣṭī ca /
vyāyukta paṃca kakudā vyāyukta vastra-alaṃkārāḥ //
santy atra lecchavayo suvarṇacchatrehi kuṃjarehi nānālaṃkārabhūṣitehi // santy atra lecchavayo suvarṇaśivikāhi sarvaratanabhuṣitāhi // santy atra lecchavayo suvarṇamayehi rathehi savaijayantehi sanandighoṣehi sakhurapravāśīhi ucchrītacchatradhvajapatākehi // evaṃrūpeṇa anubhāvena evaṃrūpāye vidhiye evaṃrūpeṇa samudayena evaṃrūpāye rāja-ṛddhīye evaṃrūpāye samṛddhīye evaṃrūpāye saṃvṛttāye edṛśāye vibhūṣāye vaiśālakā lecchavayo dvecaturaśītihi yānasahasrehi gośṛṅgī ca āmrapālikā ca tad yathā so pi mahājanakāyo bhagavantaṃ pratyudgatā yāvad gaṅgāyā tīrthaṃ //
___bhagavāṃ gaṃgāye pārime kūle rājño śreṇiyasya bimbisārasya māgadhakānāṃ brāhmaṇakānāṃ dharmayā kathayā saṃdarśayitvā samuttejayitvā saṃpraharṣayitvā māgadhakānāṃ brāhmaṇakānāṃ catūraśīti sahasrāṇi dharmābhisamaye pratiṣṭhāpetvā yena vaiśālakā lecchavayo

[_Mvu_1.262_] tena viloketvā bhikṣūṇāṃ āmantreti // bhikṣavo na dṛṣṭapūrvā devā trāyastriṃśāḥ sudarśanāto nagarāto udyānabhūmim abhiniṣkramantā // te etarahi vaiśālakā lecchavayo paśyatha // tat kasya hetoḥ // tādṛśāye ca bhikṣavo ṛddhiye devā trāyastriṃśā sudarśanāto nagarāto udyānabhūmim abhiniṣkramanti //
sphītāni rājyāni praśāmyamānā samyak* rājyāni karonti jñātayo /
tathā ime lecchavimadhye santo devehi śāstā upamām akāsi //
trāyastriṃśā ye hi na dṛṣṭapūrvā udyānabhūmiṃ abhiniṣkramantā /
etādṛśī samiti abhūṣi teṣāṃ yathā iyaṃ samṛddhi lecchavīnāṃ //
suvarṇacchatrehi ca kuṃjarehi śivikāhi sauvarṇamayīhi cānye /
rathehi sauvarṇamayehi cānye pratyudgamaṃ lecchavino karonti //
sarve sametvā saha jñātibandhavo daharā ca madhyā ca mahallakā ca /
alaṃkṛtā laktakaraktavastrā pratyudgatā te ca vicitracārī //
tahiṃ dāni gaṃgāyāṃ rājño śreṇiyasya bimbisārasya nāvāsaṃkramaṃ abhyantaravaiśālakānāṃ

[_Mvu_1.263_] nāvāsaṃkramaṃ bāhiravaiśālakānāṃ nāvāsaṃkramaṃ gāṃgeyehi nāgehi kambalāśvatarehi nāvāsaṃkramo kṛto // bhagavān asmadīyena uttariṣyatīti //
___śukena gośṛṃgīye vacanena saśrāvakasaṃgho śuvetanāya bhaktena upanimantrito tasya ca bhagavatā tūṣṇībhāvenādhivāsitaṃ // tena śukena bhagavatas tūṣṇībhāvenādhivāsanā buddhābubhāvena vijñātā // so bhagavataḥ pādā śirasā vanditvā bhagavantaṃ bhikṣusaṃghaṃ ca pradakṣiṇīkṛtvā pratyāgato // yena gośṛṃgī bhagavatī tenopasaṃkramitvā āha // nimantrito so bhagavāṃ tathāgato’rhaṃ samyaksaṃbuddho saśrāvakasaṃgho śuvetanāye bhaktena tvad vacanena adhivāsitaṃ tena bhagavatā tūṣṇībhāvena //
___bhagavāṃ nāvāsaṃkrame ārūḍho // rājā śreṇiyo bimbisāro svake nāvāsaṃkrame bhagavantaṃ paśyati // abhyantaravaiśālakā ca svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ // bāhiravaiśālakā svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ // kambalāśvatarā pi gāṃgeyamahānāgā svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ // taramāṇaṃ tehi kambalāśvatarehi gāṃgeyakehi rājño śreṇiyasya bimbisārasya paṃca cchatraśatāni dṛṣṭvā vaiśālakānāṃ pi paṃca cchatraśatā dṛṣṭvā tehi bhagavato tarantasya paṃca cchatraśatāni pragṛhītāni / yakṣehi pi paṃca cchatraśatāni pragṛhītāni / cāturmahārājakehi pi paṃca cchatraśatāni pragṛhītāni / sunirmitenāpi devaputreṇa tato viśiṣṭataraṃ chatraṃ pragṛhītaṃ / paranirmitavaśavartihi pi caturhi pi mahārājehi paṃca cchatraśatāni pragṛhītāni / trāyastriṃśehi pi devehi paṃca cchatraśatāni pragṛhītā / śakreṇāpi devānām indreṇa cchatraṃ pragṛhītaṃ / suyāmena api devaputreṇa cchatraṃ pragṛhītaṃ / tuṣitehi devehi paṃca cchatraśatā pragṛhītā / saṃtuṣitena devaputreṇa tato viśiṣṭataraṃ chatraṃ pragṛhītaṃ / brahmakāyikehi devehi paṃca cchatraśatāni pragṛhītāni / mahābrahmaṇāpi tato viśiṣṭataraṃ

[_Mvu_1.264_] chatraṃ pragṛhītaṃ / śuddhāvāsehi devehi bhagavato gaṃgāye tarantasya cchatrapaṃcaśatāni pragṛhīṭāni / maheśvareṇāpi devaputreṇa cchatraṃ pragṛhītaṃ bhagavato gaṃgāye tarantasya // kena tāni sarvāṇi devamanuṣyakāṇi cchatrasahasrāṇi samabhibhūtāni //
āhnikakarmikapārthivarājāna vaṃśanirvṛttārhanti /
arhati ca mahābhāgo sa eṣa puruṣarṣabho chatraṃ //
ye bāhirā jayitvā ripusaṃghā aśnanti ajitarājyā /
. . . . . . . saṃpannā te pi narā chatram arhanti //
kiṃ puna yena samantā sarvakleśā jitā niravaśeṣā /
api ca namuci sasainyo na tu cchatraśatāraho bhagavāṃ //
tārakataralaprakāśāntārakarūpānapratibhāsāṃ /
vaiḍūryaratanadaṇḍāṃ cchatraśatāṃ paṃca ādāya //
rājā bimbisāro aṇvati pṛṣṭhato daśabalasya /
saṃprasthito ca bhagavāṃ vajji abhimukho saha gaṇena //
nāvāya samabhirūḍho bhagavāṃ bhavati bhavaughaṃ uttīrṇo /
pāre ca lecchavigaṇāḥ chatraśatāṃ paṃca dhārensuḥ //
atha paśyiyā mahīpatiṃ mahāmahīdharamahābalaniketā /
nāgā pi gaṃganilayā chatraśatā paṃca dhārensuḥ //
ṛddhimanto dyutimanto dharaṇipathagatā mahābalaniketā /
yakṣā pi tatra asurā muditā chatraśatā paṃca dhārensu //
āgalitamālyamuktā uḍupatiparipūrṇacārucandramukhā /

[_Mvu_1.265_] devā pi tatra muditā chatraśatāṃ paṃca dhārensuḥ //
caturo pi lokapālā pramuditamanasā vigatamadanamānā /
naṭakarajavidhamanakarā dhārensu dharaṇidharasamasya //
atha so tridaśādhipatiḥ kāṃcanamaṇiratnasukṛtavarajālaṃ /
raktakusumasukṛtadāmaṃ chatraṃ jagāgrasya dhāresi //
yamavaruṇanāgavanditaṃ yāmādhipatiṃ upetya vasuyāmā /
śaradajalābhrapāṇḍaraṃ dhārayi ghanapavanagatisya //
tuṣitabhavanādhivāsī puna bhagavato upagato apramoho /
saṃvartitakharasamavapu dhārayi cchatraṃ prasannamano //
vaiḍūryasukṛtadaṇḍaṃ prāvāḍadaśaśataśalākācitraṃ /
phullakusumāsthitatalaṃ sunirmito dhāraye chatraṃ //
paranirmitavaśavartī nirmiṇe varakanakabhārasaṃchannaṃ /
ratnahāralambadāmaṃ chatraṃ trailokyakīrtisya //
brahmā prasannamanaso pavanapathaviśuddhahṛdayasya /
dhāresi candrasannibhaṃ chatraṃ paravādimathanasya //
saptaratanāmayaṃ puna divyakusumāmayaṃ dāmamaṇḍitaṃ /
chatraṃ chatrārahasya maheśvaro dhāraye chatraṃ //
ity eṣa surādhipena kāmāvacaro saṃgho sannipatito /
mahā abhu maheśvareṇa atulabaladharasya pūjārthaṃ //

[_Mvu_1.266_] bhagavatā yattakāni tāni cchatrāṇi tattakā buddhā nirmitā // te anyamanyasya na paśyanti bhagavantaṃ // teṣāṃ pratyekaṃ pratyekaṃ etad abhūṣi // mama yeva cchatre nātho tiṣṭhati sugato tiṣṭhati dhvajo tiṣṭhati // devā ca manuṣyā ca yāva akaniṣṭhabhavanaṃ paśyanti buddhānubhāvena //
atha bhagavāṃ puruṣacandro tān abhinirmiṇe saṃbuddhān ṛddhiṃ /
bhagavāṃ vidarśaye na ca anyamanyasya paśyanti //
akaniṣṭhabhavanagatā tu daśabalabuddhā ambaraṃ prasadaniyaṃ //
śobhenti gagaṇatalagatā yūpam iva yathā ratanacitraṃ //
sarve suvarṇavarṇā sarve dvātriṃśalakṣaṇasamaṃgī /
sarve kanakagirinibhāḥ sarve varavāraṇagatīkāḥ //
sarve manāpākārāḥ sarveṣāṃ śobhate prabhājālaṃ /
sarve amitaguṇadharāḥ sarve prāmodyasaṃjananāḥ //
dṛṣṭvāna devamanujā gaganatalaṃ śobhantaṃ daśabalehi /
ati-r-iva udvilyaharṣā hāhākāraṃ udīrensuḥ //
āsphoṭitaprakṣveḍitakalakalasamākulā abhivartanti /
muṃcensuḥ ambaragatā varacūrṇarajākulaṃ surabhiṃ //
taṃ bhagavatas tādṛśaṃ buddhavikurvitaṃ ṛddhiprātihāryaṃ dṛṣṭvā atīva devā bhagavataḥ pūjāṃ karensuḥ māndāravehi mahāmāndāravehi karkāravehi mahākarkāravehi rocamānehi

[_Mvu_1.267_] mahārocamānehi bhīṣmehi mahābhīṣmehi samantagandhehi mahāsamantagandhehi pāriyātrakapuṣpehi suvarṇapuṣpehi rūpyapuṣpehi rajatapuṣpehi candanacūrṇehi agarucūrṇehi keśaracūrṇehi bhagavantam okirensu abhyokirensu samantāt ṣaṣṭi yojanāṃ divyehi ca gandhacūrṇehi jānumātramogho saṃvṛtto // bhikṣu bhagavantam āhansuḥ // kim ayaṃ bhagavan devānubhāvo nāgānubhāvo yakṣānubhāvo yena imāni dāni cchatrasahasrāṇi devehi ca nāgehi ca rājānehi ca pragṛhītāni // bhagavān āha // tathāgatasyaiṣa bhikṣavaḥ paurāṇasya kuśaladharmasya anubhāvo // yadi tathāgato’nuttarāṃ samyaksaṃbodhim abhisaṃbuddho na bhaviṣyati saṃsāre saṃsaranto bhagavanto yattakā etāni cchatrāṇi tattakāni cakravartirājyāni kārayiṣyet* // atha ca punas tathāgatasya sarvapuṇyapāpakṣayato parinirvāṇaṃ bhaviṣyati //
___bhagavān dāni āyuṣmantaṃ vagīśam āmantresi // pratibhātu te vāgīśa tathāgatasya pūrvayogo // sādhu bhagavan āyuṣmāṃ vāgīśo bhagavataḥ pratiśrutvā tāye velāye imāṃ gāthāṃ babhāṣe //
abhūc chāstā atītasmiṃ brāhmaṇo akutobhayo /
prahīṇajāti brāhmaṇo brahmacaryasmiṃ kevalī //
satvāṃ duḥkhitāṃ dṛṣṭvāna duḥkhadharmasamarpitāṃ /
dharmacakraṃ pravartesi ābhāṃ kāsi anuttarāṃ //
dharmacakraṃ pravartitvā ābhāṃ kṛtvā anuttarāṃ /
saṃbuddho parinirvāyet* maharṣiḥ kṣīṇapunarbhavo //
tasya stūpam akarensuḥ śrāvakā akutobhayā /
śaikṣā uttamā dāntāś ca akarensu kīrtihetave //
kṣatriyabrāhmaṇavaiśyā pūjāṃ kāsi maharṣiṇo /

[_Mvu_1.268_] nṛtyavāditragītena nānāmālyasamāgatā //
brāhmaṇo pi vicinteti pitā buddhasya paṇḍito /
yaṃ nūnaṃ chatraṃ kāreyaṃ ratnākṛtaṃ śubhapāṇḍaraṃ //
vimalaṃ chatraṃ stūpasmiṃ adhiropiya saṃcite /
aśrūṇi ca pravartento pitā putram apūjayi //
so taṃ karma karitvāna kalyāṇaṃ buddhavarṇitaṃ /
brāhmaṇo akari kālaṃ jātānām eva dharmatā //
saṃvartāñ ca vivartāñ ca aśītin tena karmaṇā /
durgatiṃ nopalabhate etac cchatrasya tatphalaṃ //
manuṣyeṣu tadā rājyaṃ dharmeṇa anuśāsayaṃ /
pṛthivyāṃ cakravarty āsi vijitāvī mahābalo //
citrā janapadā āsi anuyātrāsi kṣatriye /
tam eva apacāyesi śvetacchatraṃ dadat sukhaṃ //
tato cāpi cyavitvāna deveṣu upapadyitha /
marūṇāṃ pravaro āsi devakāyāna pūjito //
pūjito marusaṃghānām aiśvaryakambalasthito /
vasanta’trāpi vartesi śvetacchatrasya tatphalaṃ //
devānām uttamo āsi manuṣyāṇāṃ pi uttamo /
sarvatra uttamo āsi devānāṃ manujāna ca //
devānām uttamaḥ bhūtvā manuṣyāṇāṃ ca uttamo /
taṃ bhavañ ca vijahitvāna āgatvā paścimaṃ bhavaṃ /

[_Mvu_1.269_] saṃbuddho pi prajāyāsi ṛṣi kṣīṇapunarbhavo //
so taṃ mārgaṃ vābhijñāye duḥkhapraśamagāminaṃ /
yasya mārgasya pratilābhā duḥkhasyāntaṃ karīyati //
taṃ cātra atītā buddhā taṃ ca vīro pratāpavāṃ /
sarve samaśīlaprajñā nāsti buddhāna antaraṃ //
ye ca te hi kāle kāle saṃbuddhā nātra saṃśayaṃ /
sarve te sugatiṃ yānti ātmakarmaphalopagāḥ //
cakṣumāṃ brāhmaṇo āsi antevāsiś ca te ahaṃ /
tvayāhaṃ codito vīra pūrvāṃ jātim anusmaret* //
evam eva etad āsi yathā bhāṣasi vāgīśa /
brāhmaṇo haṃ tadā āsi antevāsi ca me bhavaṃ //
mayā tvaṃ coditaḥ santo pūrvāṃ jātim anusmaret* /
tasmā dhvajapatākāṃ ca śvetacchatraṃ ca kārayet* //
vedikāṃ caiva stūpeṣu kuryāt paṃcāṃgulāni ca /
sādhu puṇyavaraṃ vipulaṃ dāyakam adhivartati //
eṣā cānyā ca yā pūjā buddham uddiśya kriyate /
sarvā abandhyā saphalā bhavati amṛtopagā //
na hi arcanāṃ samāṃ loke paśyāmi viśiṣṭatarāṃ kuto /
yaṃ ca anyaṃ pūjayanto puṇyaṃ yāsi mahattaraṃ //
sace koci-m-asmiṃ lokasmiṃ sarvā pi devatā sadā /

[_Mvu_1.270_] pūjeya sarvaratanaiḥ naivaṃ se pratikṛtaṃ siyā //
evaṃ mahāyaśā mahākāruṇikā anukampāhitāmitā /
odumbaram iva kusumaṃ na hi sulabhadarśanā saṃbuddhāḥ //
atha ye me bhaṇanti varṇaṃ samādhito ca śīlato ca prajñāto ca adhigamanato ca niṣkramaṇato ca prayogato ca jātyato ca bhūtato ca bhavanti maheśākhyā ca kṛtapuṇyā tāsu tāsu jātīṣu ādeyavacanā ca bhavanti kīrtanīyā ca bahujanasya //
tenaiva kuśalamūlenāropitena uttariṃ /
prāvaraṇaṃ alpakisaraṃ teṣāṃ bhavati kāyikaṃ //
tasmāt puṇyāni kuriyāt* nicayaṃ sāṃparāyikaṃ /
puṇyāni paralokasmiṃ niṣṭhā bhavati prāṇināṃ //
bhagavāṃ gaṃgām uttīrṇo vaiśālīye ca sīmām ākrānto // bhagavatā te amanuṣyakā palānā // māreṇa pāpīmatā bhagavato gacchantasya yat taṃ lecchavīhi mārgaṃ muktapuṣpāvakīrṇaṃ siktasaṃmṛṣṭaṃ pratijāgritaṃ taṃ sarvaṃ prāṇakehi sphuṭaṃ // nirmito kuṇḍalo nāma parivrājako // so bhagavato tena mārgeṇa gacchantasya āha // nivartāhi //
bahūhi prāṇehi mahī saṃvṛtā aṇūhi sthūlehi ca madhyehi ca /
buddho yadā gacchati bhūtasaṃstṛte vyathā tato upapadyati ākrame //

[_Mvu_1.271_] bhagavān āha //
mṛdu saṃsparśaḥ yo tathāgatānāṃ tūrṇaṃ yathā otaritamārutānāṃ /
na hi buddhaśreṣṭhāna tathāgatānāṃ śarīram āgamya vadho prajāyati //
bhayacetanā nāsti viheṣṭhanā vā prāṇeṣu so gacchati apratigho bhagavān* /
sarvehi bhūtehi nivāpaṣaṇḍaṃ bhagavatā haritaśādvalaṃ nirmitaṃ //
bhagavāṃ upaviṣṭo bhikṣusaṃgho ca // te lecchavayo bhagavantaṃ pṛcchanti //

kasya bhagavatā śuve āgāram adhivāsitaṃ abhyantaravaiśālakānāṃ bāhiravaiśālakānāṃ vā // bhagavān āha // na hi vāsiṣṭhāho abhyantaravaiśālakānāṃ tathāgatenādhivāsitaṃ na bāhiravaiśālakānāṃ // gośṛṃgīye manuṣyālāpiko śuko preṣito gaṃgāye pāraṃ / tena tathāgato saśrāvakasaṃgho gośṛṃgīye vacanena śuvetanāya bhaktena upanimantrito // tathāgatenādhivāsitaṃ // te dāni lecchavayo abhyantaravaiśālakā ca duvecaturaśīti rājāna sahasrāṇi anyo ca mahājanakāyo kṣatriyamahāśālā gṛhapatimahāśālā vismayasampannāḥ kathaṃ śuko jalpatīti // bhagavān āha // kim atrāścaryaṃ gośṛṃgīye śuko jalpati mānuṣikāya vācāya / anyehi pi vāsiṣṭhāho pakṣibhūtehi rājyaṃ vyavaharitaṃ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvāne nagare vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano / tasya ca rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca bahujanamanuṣyākīrṇaṃ

[_Mvu_1.272_] ca sukhitajanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasampannaṃ // vistīrṇo ca antaḥpuro aputro ca // tasya rājño bhavati // kathaṃ me putro bhaveyā // sa śṛṇoti amātyānāṃ // anuhimavante āśrame ṛṣayo mahānubhāvā prativasanti paṃcābhijñā caturdhyānalābhino te pṛcchitavyā kathaṃ putro bhaveya // te mahānubhāvā ṛṣayo ācikṣiṣyanti yathā devasya putro bhaviṣyati // so dāni rājā sāntaḥpuro sakumārāmātyo sabalavāhano yena teṣām ṛṣīṇām āśramas tena saṃprasthito // antaramārge vāsam upagato rājā sabalavāhano sāntaḥpuro // tena tahiṃ dṛṣṭā sāmbalīkoṭarāto trayo pakṣiyo niryāntāyo ulūkī śārikā śukī // tasya dāni rājño dṛṣṭvā kautūhalaṃ saṃjātaṃ // tena puruṣo āṇatto gaccha jānāhi kim atra koṭare // so āruhya nidhyāyati paśyati trīṇi aṇḍakāni // so āha // deva trīṇi aṇḍakāni // rājā āha // pṛthak pṛthak puṭake bandhiya otārehi yathā na vipadyante // tena puruṣeṇa puṭakasmiṃ pṛthak pṛthag bandhiya otāritā avipannāḥ // amātyā pṛcchīyanti // kasyemāni aṇḍakāni // amātyā āhuḥ // eteṣāṃ khu śākuntikā pṛcchīyanti/ eteṣām atra viṣayo // śākuntikā śabdāpitā // śākuntikā rājñā pṛcchīyanti // rājā āha // bho bhaṇe jānātha kasya imāny aṇḍakāni // te tatra caritā śākuntikāḥ sarveṣāṃ pakṣījātīnāṃ aṇḍakānāṃ vidhijñā pakṣiṇāṃ pi vidhijñā yo yādṛśo pakṣīti // te āhansu // mahārāja imāni trīṇy aṇḍakāni ekam ulūkīye dvitīyaṃ śārikāye tṛtīye śukīye // rājā āha // kiṃ bhavyāny etāni aṇḍakāni abhinirbhedāya // te āhansuḥ // bhavyāni mahārāja otāritāni
[_Mvu_1.273_] avipannāni // rājā pṛcchati // ko eteṣām aṇḍakānām upacāro yathaite upacīrṇā vidyensuḥ svastinā ca abhinirbhedaṃ gacchanti // śākuntikā āhansuḥ // mahārāja vihataṃ kārpāsaṃ ubhayatrāśraye saṃstaritavyaṃ // tatra etāni aṇḍakāni madhusarpiṣā mrakṣitvā nikṣiptavyāni upari vihataṃ kārpāsaṃ tam ete mātṛkārthaṃ poṣiṣyati // yathā tehi śākuntikehi āṇattaṃ tathā tāni aṇḍakāni nikṣiptāni // rājā taṃ ṛṣīṇām āśramam anupūrveṇānuprāpto // ekāntena balavāhanaṃ sthāpayitvā sāntaḥpuro ṛṣīṇām āśramam upasaṃkrānto // ṛṣayo rājānaṃ dṛṣṭvā pratyudgatāḥ yathā ṛṣīṇāṃ samudācāro // svāgataṃ mahārāja anurāgataṃ mahārāja niṣīdatu mahārājā imāny āsanāni // rājā sāntaḥpuro ṛṣīṇāṃ pādā vanditvā niṣaṇṇo // ṛṣīṇāṃ mahattarako kulapatī // so taṃ rājānaṃ pratisaṃmodetvā pṛcchati // kiṃ mahārāja ātmano prayojanaṃ ṛṣīṇāṃ sakāśāto // rājā āha // mama vistīrṇo antaḥpuro na kasyācit putro aputro smi yaṃ icchāmi saṃdiśyatu yathā me putro bhaveya // ṛṣīṇāṃ mahattarako āha // mahārāja yāni tāni trīṇi aṇḍakāni amukāto śāmbalīkoṭarato otāritāni tāni veṣṭāvehi tato te putrā bhaviṣyanti // rājā vismito // mahābhāgā ime ṛṣayo yan taṃ nāma yaṃ imāni amukāto śāmbalīkoṭarāto trīṇi aṇḍakāni otārāpitāni imeṣām iha āśrame prativasantānāṃ viditaṃ // mahābhāgā ime ṛṣayo // so ṛṣīṇāṃ pādā vanditvā bhūyo vārāṇasīṃ saṃprasthito / anupūrveṇa vārāṇasīṃ praviṣṭo // tāni aṇḍakāni kālena samayena sarvāṇi trīṇi prabhinnāni //

[_Mvu_1.274_] ekato ulūkapotako jāto dvitīyāto śārikapotako jāto tṛtīyāto śukapotako jāto // rājāṇattīye unnīyanti vardhīyanti // yatra velāye saṃvṛddhā sarve trayo paṇḍitā meghāvino manuṣyālāpino manujāye vācāye ālāpasaṃlāpaṃ karonti parasparaṃ // so dāni rājā brahmadatto teṣāṃ buddhibalaṃ jñātvā pṛthak pṛthak* rājadharmaṃ pṛcchati // te ca jñātvā vyākaronti // teṣāṃ vyākaraṇaṃ śrutvā sarveṣāṃ trayāṇāṃ rājā brahmadatto prīto saṃvṛtto //
vārāṇasyām abhūd rājā brahmadatto pratāpavān* /
tasya rājño abhūt putrā sakunā trīṇi paṇḍitāḥ //
prathamo kauśiko āsi dvitīyo āsi śāriko /
tṛtīyo ca śuko āsi sarve paṇḍitajātikāḥ //
teṣāṃ buddhibalaṃ jñātvā tuṣṭo rājā janādhipaḥ /
rājadharmāṇi pṛccheyaṃ sarvāṃ pratyekaśo rahe //
kauśikaṃ tāva pṛcchāmi śakunta bhadram astu te /
rājyaṃ praśāsamānasya kiṃ kṛtyaṃ putra manyase //
kauśiko āha //
cirasya vata māṃ tāto rājadharmāṇi pṛcchati /
hanta te haṃ pravakṣyāmi ekāgramanaso śṛṇu //
na krodhasya vasaṃ gacche sa tu krodhaṃ nivārayet* /
na hi kruddhasya artho vā dharmo vākramati pārthiva //
akruddhasya hi rājasya artho dharmo janādhipa /
prajñākramati sarvatra tasmā krodhaṃ nivārayet* //

[_Mvu_1.275_] tato vivāde utpanne ubhau pakṣau samāhitaḥ /
ubhābhyāṃ vacanaṃ śrutvā yathādharmaṃ samācaret* //
mā ca cchandā ca doṣā ca bhayā mohā ca pārthiva /
ubhābhyāṃ vacanaṃ śrutvā yathādharmaṃ samācaret* //
na ca gacchati so hāniṃ paṇḍito hi arthakāraṇāt* /
yaśakīrtiñ ca rakṣanto svargaṃ mārgeti pārthiva //
tato adharmaṃ varjetvā rājadharmehi pārthiva /
anuśāsa mahīpāla evaṃ tatra gamiṣyasi //
rañjanīyeṣu kāmeṣu mātivelaṃ pramodyahi /
pramattasya hi kāmehi paraśatru balīyati //
tato nagaravṛttāni sarvāṇi anuvartaye /
atha jānapadavṛttaṃ dharmeṇa anuvartayet* //
paurajānapadaṃ rāṣṭraṃ guṇehi abhidhārayet* /
bhogadravyapradānena kṛtyānāṃ karaṇena ca //
tataḥ parijanaṃ sarvaṃ vaṭṭena abhidhārayet* /
bhogadravyapradānena abhedyapuruṣo bhave //
anuraktaṃ viraktaṃ ca sarvaṃ jānesi pārthiva /
balāgre upajīviṣu paurajānapadeṣu ca //
pratyavekṣitvā karmāntā bhūtāṃ harṣāṇi dāpayet* /
sarveṣu hiṃsāṃ varjetvā dharmeṇa phalam ādiśet* //
yathā pūrvakehi rājehi āgatāṃ janatāṃ bahuṃ /
yathā rāṣṭraṃ niveśeya tathā kuruhi pārthiva //
anugrahaṃ ca dīnānāṃ āḍhyānāṃ paripālanaṃ /

[_Mvu_1.276_] sadā vijitavāsīnāṃ karohi manujādhipa //
dhanakrīḍārato rājā paradāraniratas sadā /
rāṣṭrasya apriyo bhavati kṣipraṃ jahati jīvitaṃ //
alubdho punar medhāvī paradāravirataḥ sadā /
rāṣṭrasya priyo bhavati suciraṃ tāta jīvati //
vairabandhaṃ ca mā kuryā pāṭirājehi pārthiva /
yo vairī hi mahīpāla vairam arpenti vairiṇaḥ //
mitrabandhaṃ ca kuryāsi pāṭirājehi pārthiva /
dṛḍhamitrāṃ hi rājāno pūjenti aparā prajā //
prakīrṇoccāraṇo māsi sarvārthehi janādhipa /
hetukāraṇasaṃyuktaṃ mantraṃ kālena vyāhare //
guhyam arthaṃ ca dhārehi sadā vārehi pārthiva /
bhinnamantrā hi rājendrā anubhonti vyasanaṃ bahuṃ //
guhyam arthaṃ dhārayitvā labhate vipulāṃ śiriṃ /
na cāmitravasam eti paścāc ca nānutapyati //
ye’muḍhamantrā avikīrṇavācā yuktāś ca kāryārthe janā narendra /
na teṣu śatrū janayanti krodhaṃ maṇiviṣāṇāṃ yathā śataghnīyo //
guhyakam arthasaṃbandhaṃ saṃdhārayati yo naraḥ /

[_Mvu_1.277_] satru bhedabhayāt tasya dāsabhūto ca vartati //
dharmasthiteṣu ārakṣāṃ sadā kuryāsi pārthiva /
balacakraṃ hi niśrāya dharmacakraṃ pravartate //
dharmasthitānāṃ tejena sarvā śāmyanti ītayo /
samayena varṣanti devā śasyaṃ nivartate tahiṃ //
dṛṣṭadharme hitārthaṃ ca saṃparāye sukhāni ca /
evaṃ bhoti mahārāja guṇavanteṣu yat kṛtaṃ //
tasmāt taṃ parirakṣeyā rājā dharmeṇa pārthiva /
taṃ hi rāja hitaṃ tuhyaṃ rāṣṭrasyāpi ca taṃ hitaṃ //
samīkṣākārī asyā hi sarvārthehi janādhipa /
koṣṭhāgāre ca koṣṭhe ca apramattaś ca saṃbhava //
etāvatī arthavatī eṣā mahyānuśāsanī /
taṃ sarvam ogṛhītvāna evaṃ kuruhi pārthiva //
evaṃ te pratipannasya yaśo kīrtiś ca bheṣyati /
kṣemaṃ bhaviṣyate rāṣṭraṃ ṛddhaṃ sphītaṃ janākulaṃ //
kauśikasya śrutvā vākyaṃ śreṣṭhaṃ dharmārthasaṃhitaṃ /
tathā śārikaṃ pṛcchāmi rājadharmā bravīhi me //
sārikapoto āha //
cirasya vata māṃ tāta rājadharmāṇi pṛcchasi /
hanta te haṃ pravakṣyāmi ekāgramanaso śṛṇu //
dvibhis tu pādakais tāta atra lokaḥ pratiṣṭhitaḥ /
alabdhalābho arthasya labdhasya parirakṣaṇaṃ //
tasmād arthasya lābhārthaṃ labdhasya parirakṣaṇe /

[_Mvu_1.278_] dṛḍhaṃ kuryāsi vyāyāmaṃ dharmeṇa manujādhipa //
yo vai bhūmipatir deva adharmeṇānuśāsati /
rāṣṭraṃ sya dubbalaṃ bhoti cchidrabhūtaṃ samantataḥ //
yo ca bhūmipatir deva dharmeṇānuśāsati /
rāṣṭraṃ sya sthāvaraṃ bhavati ṛddhaṃ sphītaṃ janākulaṃ //
nigṛhṇe nigṛhītavyaṃ pragrahārhāṃ ca pragṛhṇe /
saṃgṛhṇe saṃgṛhītavyāṃ anugraharucir bhava //
yo nigrahaṃ na jānāti pragrahaṃ vā janādhipaḥ /
saṃgrahānugrahaṃ cāpi so arthā parihāyati //
putrāṃś ca bhrātarāṃ cāpi śurāṃ sāhasikāṃ chavāṃ /
mā tvan te īśvarāṃ kāsi grāme janapadeṣu vā //
anugrahaṃ kuryā bhūpo mātāpitārthaṃ pārthiva /
vimānitā hi dāyadyā udbhrāntā bhonti śatravaḥ //
paṃca rāṣṭrā bhave rājyaṃ kuṭilaśatrusevitaṃ /
mā tāṃ ca viśvase tatra mā ca pratipadye utpathe //
utpathe ca pratipanno kṣatriyo ca vasānugo /
amitrāṇāṃ vasam eti paścāc ca anutapyati //
ātmanā balalābhārthaṃ amitrāṇāṃ pi nigrahe /
rāṣṭrasya anukampārthaṃ saṃtulehi janādhipa //
samīkṣiyāna kathaya rātrau vā yadi vā divā /
upaśrotā hi tiṣṭhanti te śrutvā vikarensu te //

[_Mvu_1.279_] śūro vyāvartyate kṣipraṃ āḍhyaḥ saṃgṛhṇate balaṃ /
arthavaśī mantrabalī kupito kare’rthaṃ na te //
tasmād arthavasaṃ vipraṃ saputradāraṃ pravāsayet* /
āḍhyaṃ mantravaraṃ vaiśyaṃ tanuṃ vāpi śaṭhaṃśaṭhaṃ //
amātyaṃ deva kuryāsi paṇḍitam arthacintakaṃ /
alubdham anuraktaṃ ca rāṣṭrasya pariṇāyakaṃ //
duṣprajñānām amātyānāṃ prajñāvikalpakāriṇāṃ /
rāṣṭrāṇi duḥkham edhanti rāṣṭrādhipatinā saha //
paṇḍitānām amātyānāṃ prajñātejena pārthiva /
rāṣṭrāṇi sukham edhanti rāṣṭrādhipatinā saha //
lubdho ca alpabuddhī ca amātyo manujādhipa /
naiva rājño hito bhoti rāṣṭrasyāpi na so hitaḥ //
tasmād alubdhamedhāviṃ amātyaṃ manujādhipa /
mantrasyānuyuktaṃ kuryā rāṣṭrasya pariṇāyakaṃ //
nāsti cārasamaṃ cakṣuḥ nāsti cārasamo nāyo /
tasmāc cāraṃ prayojeyyā sarvārtheṣu janādhipaḥ //
sarvaṃ parijanaṃ rāṣṭraṃ saṃparigṛhṇa pārthiva /
balāgram upajīviñ ca kṛtyākṛtyehi pārthiva //
tasmād dhīraṃ pratīhāraṃ pratipadyāsi pārthiva /
apramādaṃ sa kuryā ca tavam etat sukhāvahaṃ //
etāvatī arthavatī eṣā mahyānuśāsanī /

[_Mvu_1.280_] taṃ sarvam ograhetvāna evaṃ kuruhi pārthiva //
evan te pratipannasya yaśo kīrtiś ca bheṣyati /
kṣemaṃ bhaviṣyati rāṣṭraṃ ṛddhaṃ sphītaṃ janākulaṃ //
kauśiko cāpi pṛcchito te pṛṣṭā vyākarensu me /
rājadharmaṃ yathātathā tvaṃ dāni śuka pṛcchasi //
balaṃ katividhaṃ rājño paṇḍita arthacintaka /
rājadharmaṃ yathātathā icchitavyaṃ bravīhi me //
śuko āha //
balaṃ paṃcavidhaṃ rājñaḥ icchitavyaṃ narādhipa /
ekāgramanaso bhūtvā śṛṇohi vacanaṃ mama //
prathamaṃ balaṃ sahajaṃ dvitīyaṃ putrabalaṃ tathā /
jñātimitrabalaṃ cāpi tṛtīyaṃ manujādhipa //
caturaṃgabalaṃ cāpi caturthaṃ bhavati pārthiva /
paṃcamaṃ ca balaṃ kruhi prajñābalam anuttaraṃ //
etaṃ balaṃ paṃcavidhaṃ yasya cāpi janādhipa /
rāṣṭro’sya sthāvaro bhoti ṛddhaṃ sphītaṃ janākulo //
balavaṃ punar eteṣāṃ prajñābalam anuttama /
prajñābalena saṃgrahe kṛtyākṛtyaṃ janādhipa //
akṛtyaṃ parivarjeti kṛtyaṃ ca anutiṣṭhati /
ātmano jñātimitrāṇāṃ rāṣṭrasya ca sukhāvahaṃ //
kulīno’pi hi duṣprajño rājārthe manujādhipa /
naiva rājño hito bhoti rāṣṭrasyāpi na so priyaḥ //


[_Mvu_1.281_] kṣipraṃ tu naśyate rājyaṃ pratirājehi pārthiva /
viraktā prakṛtiyo ca anyaṃ mārganti svāmikaṃ //
atīva satkṛto bhavati paṇḍito arthacintakaḥ /
varānyo ca sthāpayati śūrāṃ vīrāṃ vicakṣaṇāṃ //
yaśaṃ ca iha lokasmiṃ saṃparāye ca svargati /
adharmaṃ parivarjetvā dharmam ācarate sadā //
dharmaṃ cara mahārāja mātāpitṛṣu pārthiva /
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati //
dharmaṃ cara mahārāja putradāre janādhipa /
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati //
dharmaṃ cara mahārāja mitrāmātye janādhipa /
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati //
dharmaṃ cara mahārāja śramaṇe brāhmaṇe tathā /
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati /
dharmaṃ cara mahārāja pure jānapadeṣu ca //
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati //
dharmaṃ cara mahārāja asmiṃ loke paratra ca /
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati //
etāvatī arthavatī eṣā mahyānuśāsanī /
taṃ sarvam ograhītvāna evaṃ kuruhi pārthiva //
evan te pratipannasya yaśo kīrti ca bheṣyati /
kṣemaṃ bhaviṣyate rāṣṭraṃ ṛddhaṃ sphītaṃ janākulaṃ //
tān evam uvāca rājā brahmadatto pratāpavān* /

[_Mvu_1.282_] samantapaṇḍitā putrā nipuṇā arthacintakā //
sarveṣāṃ vo kariṣyāmi vacanam anuśāsanīṃ /
dṛṣṭo dhārmikathayā vo artho yaṃ sāṃparāyikaḥ //
pūrvenivāsaṃ bhagavāṃ pūrvejātim anusmaran* /
jātakam idam ākhyāsi śāstā bhikṣūṇam antike //
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
śuko ahaṃ tada āsi śāriputro ca sāriko //
ānando kauśiko āsi brahmadatto śuddhodano /
evam idam aparimitaṃ bahuduḥkhaṃ uccanīcaṃ caritaṃ purāṇaṃ /
vigatajvaro vigatabhayo aśoko svajātakaṃ bhagavāṃ bhāṣati bhikṣusaṃghamadhye //

_____iti śrīmahāvastu-avadāne triśakunīyaṃ nāma jātakaṃ samāptaṃ //

atha bodhisatvas taṃ śukabhavaṃ jahitvā kumāro saṃvṛttaḥ daśakuśalāṃ karmapathāṃ deśeti //
daśa vaśitā ākhyātā buddhenādityabandhunā /
bodhisatvāna śurāṇāṃ bhāṣato taṃ śṛṇotha me //
vaśī āyuṣmanto dhīro pratibhāne tathaiva ca /
upapattiyā ca karme ca cinte ca vaśitāṃ gato //
dharme ca ṛddhivaśitā abhiprāyavaśis tathā /
kāladeśe vaśī dhīro ity ete vaśitā daśa //

[_Mvu_1.283_] vaśitādaśasu etāsu pratiṣṭhāya viśāradāḥ /
satvakoṭisahasrāṇi paripācenti nararṣabhāḥ //
buddhakṣetraṃ viśodhenti bodhisatvā ca nāyakā /
bodhisatvā dyutimanto mahākāruṇalābhino //
jātakaparyavasāne tahiṃ ca paripācitā /
caturaśītihi prāṇisahasrehi dharmo abhisaṃmato //
buddhena bhagavatā vaiśālīye sīmaṃ ākramantena sarve amanuṣyakā palānāḥ // mahanto janakāyo prīto bhagavantaṃ pṛcchati // paśya bhagavan kathaṃ bhagavatā vaiśālīye sīmām ākramantenaiva sarve amanuṣyakāḥ palānāḥ // bhagavān āha // kim atra vāsiṣṭhāho āścaryaṃ yan tathāgatena paramasaṃbodhipraptena devātidevena sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // anyadāpi mayā ṛṣibhūtena kampille nagare sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // lecchavikā āhansu // anyadāpi bhagavan* // bhagavān āha // anyadāpi vāsiṣṭhā //
___bhūtapūrvaṃ vāsiṣṭhā atīta-m-adhvāne pāṃcāle janapade kampilla nagare rājā brahmadatto nāma rājyaṃ kāresi susaṃgṛhītaparijano dānasaṃvibhāgaśīlo // tasya taṃ kampillaṃ janapadaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca sukhitamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasampannaṃ // tasya dāni rājño brahmadattasya rakṣito nāma purohitaputro maheśākhyo daśakuśalakarmapathasamādāyavartī kāmeṣu ādīnavadarśāvī niḥśaraṇaprajño saṃvegabahulo naiṣkramyābhiprāyo // so kāmeṣu ādīnavaṃ dṛṣṭvā anuhimavantaṃ gatvā ṛṣipravrajyāṃ parvrajīto // tena dāni tahiṃ himavante āśramaṃ

[_Mvu_1.284_] māpetvā tṛṇakuṭīparṇakuṭīni kṛtvā mūlapatrapuṣpaphalabhakṣeṇa bāhirakeṇa mārgeṇa pūrvarātraṃ apararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāni utpāditāni paṃca ca abhijñā sākṣīkṛtā // so dāni caturdhyānalābhī paṃcābhijño daśakuśalakarmapathasamādāyavartī kumāro brahmacārī svayam āśrame paryaṃkena niṣaṇṇo candramaṇḍalaṃ ca sūryamaṇḍalaṃ ca pāṇinā parāmṛṣati / yāvad brahmakāyikakāyān vaśe varteti ugratapo ṛṣi mahābhāgo // kadācit kampille mahānagare sajanapade amanuṣyavyādhi dāruṇo utpanno // tena amanuṣyavyādhinā spṛṣṭā bahūni prāṇisahasrāṇi anayavyasanam āpadyante // rājñā brahmadattena taṃ kampille mahāntam ādīnavaṃ dṛṣṭvā anuhimavante rakṣitasya dūto preṣitaḥ // kampille edṛśo amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // sādhu bhagavān kampillam āgaccheyā anukampām upādāya // ṛṣir dūtavacanaṃ śrutvā anuhimavantāto kampillam āgato // tena ṛṣiṇā kampillasya sīmām ākramantena sarve te amanuṣyakā palānāḥ // ṛṣiṇā tahiṃ kampille svastyayanaṃ kṛtaṃ daśa kuśalāḥ karmapathā deśitā caturaśītināṃ prāṇisahasrāṇāṃ //

kiṃ so naro jalpam acintyakālaṃ katamāsya vidyā katamaṃ sya dānaṃ /
saukhyādhvago asmiṃ pare ca loke kathaṃkaro rakṣito svastyayanaṃ tad āhu //
yo siddhadevāṃ ca narāṃś ca sarvā jñātiṃ ca bhūtāni ca nityakālaṃ /
avajānati prajvalanaṃ ca tīkṣṇaṃ bhūtānukampi rakṣito svastyayanaṃ tad āhuḥ //

[_Mvu_1.285_] yo vā duruktaṃ vacanaṃ kṣameyā
kṣāntībalena adhivāsayanto /
paruṣaṃ śrutvā vacanaṃ aniṣṭaṃ adhivāsanārakṣito svastyayanaṃ tad āhuḥ //
yo vā duruktaṃ vacanaṃ kṣameya jātā ca ye snigdhamitrā satataṃ bhavanti /
viśāradā avisaṃvādakā ca tāṃ mitradrohīsamasaṃvibhāgī /
dhanena mitrāṃ sadā-m-anukampi so mitramadhye rakṣito svastyayanaṃ tad āhuḥ //
yo jñātimadhye ca sahāyamadhye śīlena prajñāya vaśītayā ca /
abhirocati sarvaṃ hi nityakālaṃ so jñātimadhye rakṣito svastyayanaṃ tad āhuḥ //
yasmiṃ rājā bhūmipatī prasannā jānanti satye ca parākrame /
abhavya eṣo iha ca purā ca sa rājamadhye rakṣito svastyayanaṃ tad āhuḥ //
yaṃ snigdhabhāvā . . . . . . . . . . .
mātā prajāyām anukampitā ca /
prajāyate rūpavatī suśīlā gharavāsa rakṣito svastyayanaṃ tad āhuḥ //

[_Mvu_1.286_] ye āryadharmeṇa stuvanti buddhaṃ upasthitā paricariyāye santo /
bahuśrutā tīrṇakāṃkṣā vimuktā arhantamadhye rakṣito svastyayanaṃ tad āhuḥ //
annaṃ pānaṃ kāśikacandanaṃ ca gandhaṃ ca mālyaṃ ca dadanti kāle /
prasannacittā śramaṇabrahmehi grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ //
paiśunyaṃ mṛṣāvāda pareṣu dāraṃ prāṇātipātaṃ ca tathaiva madyaṃ /
etaṃ prahāya svargatiṃ gamiṣyatha grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ //
syāt khalu punar vo vāsiṣṭhāho evam asyāsyād anyo sa tena kālena tena samayena rakṣito nāma ṛṣi abhūṣi / na khalv eva draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so vāsiṣṭhā tena kālena tena smayena rakṣito nāma ṛṣi abhūṣi // anyo so tena kālena tena samayena kampille nagare brahmadatto nāma rājā abhūṣi // na khalv etad eva draṣṭavyaṃ // eṣo rājā śreṇiko bimbisāro tadā kampille nagare brahmadatto nāma rājā abhūṣi // tadāpi maye ṛṣibhūtena kampille sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // etarahiṃ pi maye vaiśālīye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ //
___api ca na etarahiṃ yeva maye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ / anyadāpi maye sīmām ākramantenaiva amanuṣyakā palānāḥ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvānaṃ nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano susaṃgṛhītaparijano

[_Mvu_1.287_] dānasaṃvibhāgaśīlo // tasya taṃ nagaraṃ vārāṇasī kāśijanapado ṛddho ca sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca // tasya dāni rājño hastināgo kṛtapuṇyo maheśākhyo mahātejo mahānubhāvo tasya tejānubhāvena vārāṇasī kāśījanapado nirītiko nirupadravo yenānyeṣām api grāmajanapadānāṃ sīmām ākramantenaiva nirītikā nirupadravā bhonti // kadācit* mithilāyāṃ videhanagare amanuṣyavyādhir utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // te śṛṇvanti kāśīrājño hastināgo kṛtapuṇyo ca maheśākhyo ca mahātejo ca mahānubhāvo ca yasya grāmasya vā nagarasya vā sīmām ākramati nirītiko nirupadravo so grāmo vā nagaro vā bhavati // tena dāni vaidehakarājñā aparo brāhmaṇo ukto // gaccha vārāṇasīṃ so kāśirājā sarvaṃdado ca dānasaṃvibhāgaśīlo ca // tasya imāṃ prakṛtiṃ ārocehi taṃ ca hastināgaṃ yācehi // tena nāgena iha āgatena sarvo amanuṣyavyādhi praśamiṣyati // so brāhmaṇo rājño vacanaṃ śrutvā anupūrveṇa vārāṇasim anuprāpto // brāhmaṇo ca vārāṇasiṃ praviśati // ayaṃ ca kāśirājā vārāṇasīto bahir nagaraṃ niryāti mahatā rājānubhāvena mahatīye rāja-ṛddhīye taṃ ca hastināgaṃ sarvālaṃkāravibhūṣitaṃ hemajālasaṃcchannaṃ śirījvalantaṃ purato gacchati // tena brāhmaṇena so kāśirājā purataḥ sthitvā jayena vardhāpito // rājā taṃ brāhmaṇaṃ dṛṣṭvā sthito // kena te sti bho brāhmaṇa artho kin te dadāmi // brāhmaṇena taṃ mithilāyām amanuṣyaṃ upasargaṃ sarvaṃ kāśirājño ārocitaṃ // etaṃ mahārāja hastināgaṃ dehi mithilāyām anukampām upādāya // rājā sakṛpo parānugrahapravṛtto ca // tena taṃ hastināgaṃ tasya brahmaṇo yathālaṃkṛtaṃ dinnaṃ // dadāmi te brāhmaṇa nāgam imam alaṃkṛtaṃ hemajālena cchannaṃ rājārhaṃ rājabhogyaṃ udāraṃ

[_Mvu_1.288_] sasārathiṃ / gacchahi yenakāmaṃ // syāt khalu punar vo vāsiṣṭhāho evam asyāsyā anyaḥ sa tena kālena tena samayena vārāṇasyāṃ rājā abhūṣi // na etad evaṃ draṣṭavyaṃ // eṣa rājā śreṇiko bimbisāro tena kālena tena samayena kāśirājā abhūṣi // syāt khalu punar vo vāsiṣṭhāho evam asyāsyā anyo so tena kālena tena samayena mithilāyāṃ rājā bhavati // na etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa siṃhasenāpatis tena kālena tena samayena rājā abhūṣi // anyo so brāhmaṇo bhavati / eṣo tomaro lecchaviḥ // anyo so hastināgo bhavati // na khalu punar evaṃ draṣṭavyaṃ // ahaṃ so tena kālena tena samayena rājño hastināgo abhūṣi // tadāpi maye hastinagabhūtena mithilāyāṃ sarve amanuṣyakāḥ palānāḥ // etarahiṃ pi maye vaiśālīye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ //
___api tu vāsiṣṭhāho na etarahim eva maye sīmām ākramantenaiva sarve amanuṣyakāḥ palānāḥ // anyadāpi ṛṣabhabhūtena sīmām ākramantenaiva sarve amanuṣyakāḥ palānāḥ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvānaṃ rājagṛhe nagare rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahābalavāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇamanuṣyañ ca bahujanamanuṣyam ca sukhitajanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasampannaṃ // tahiṃ amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi amanuṣyavyādhinā anayavyasanam āpadyanti // aṅgarājño ca ṛṣabho abhūṣi prāsādiko darśanīyo kṛtapuṇyo maheśākhyo // tasya tejānubhāvena sarvam aṅgaviṣayaṃ nirītikaṃ nirupadravaṃ // rājagṛhakā brāhmaṇagṛhapatikā śṛṇvanti // aṅgarājño īdṛśo ṛṣabho prāsādiko darśanīyo kṛtapuṇyo maheśākhyo / tasya tejānubhāvena sarvam aṃgaviṣayaṃ nirītikaṃ

[_Mvu_1.289_] nirupadravaṃ bhavati // tehi rājño ārocitaṃ // mahārāja śṛṇoma aṃgarājño edṛśo ṛṣabho prāsādiko darśanīyo kṛtapuṇyo maheśākhyo mahānubhāvo / yasya grāmasya vā nagarasya vā sīmām ākramati taṃ nirītikaṃ nirupadravaṃ bhavati // mahārāja ṛṣabhaṃ ānaya yathā tena ānītena rājagṛhe amanuṣyavyādhi praśamiṣyati // rājagṛhakena rājñā aṅgarājño brāhmaṇo preṣito // gaccha aṅgarājña imaṃ rājagṛhe ādīnavaṃ vedayitvā taṃ ṛṣabhaṃ yācāhīti // so dāni rājño brāhmaṇo tatheti pratiśruṇitvā rājagṛhāto anupūrveṇa aṅgarājasya nagaram anuprāptaḥ // tena aṅgarājño upasaṃkramitvā aṅgarājānaṃ jayena vardhāpetvā evaṃ rājagṛhakam amanuṣyavyādhiṃ sarvaṃ vistareṇa ārocetvā ṛṣabhaṃ yācitaṃ // so pi ca rājā sakṛpo ca parānugrahapravṛtto ca // tena taṃ rājagṛhakānāṃ mahantam ādīnavaṃ śrutvā so ṛṣabho tasya brāhmaṇasya dinnaḥ // gaccha brāhmaṇa sukhī bhavantu rājagṛhakā manuṣyā sarve satvāś ca // brāhmaṇo taṃ ṛṣabhaṃ gṛhya aṃgaviṣayāto magadhaviṣayam āgacchati // samanantaraṃ ca vāsiṣṭhāho ṛṣabheṇa rājagṛhasya sīmā ākrāntā sarve ca te amanuṣyakā palānā nirītiko ca nirupadravo rājagṛhasya janapado saṃvṛtto // syād vo punar eva vāsiṣṭhāho evam asyāsyād anyaḥ sa tena kālena tena samayena aṃganagare aṃgarājā abhūṣi // na khalu punar evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa vāsiṣṭhāho rājā śreṇiyo bimbisāro tena kālena tena samayena aṅgarājā abhūṣi // anyo sa tena kālena tena samayena rājagṛhe rājā abhūṣi // na etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa siṃhasenāpatiḥ // anyaḥ sa tena kālena tena samayena rājagṛhako brāhmaṇo abhūṣi yena taṃ ṛṣabhaṃ ānītaṃ // na etad evaṃ draṣṭavyaṃ // tat kasya

[_Mvu_1.290_] hetoḥ // eṣa vāsiṣṭhāho tomaro lecchavis tena kālena tena samayena rājagṛhe brāhmaṇo abhūṣi yena taṃ aṅgarājño sakāśāto ṛṣabho rājagṛham ānīto // syāt khalu punar vo vāsiṣṭhāho evam asyāsyā anyaḥ sa tena kālena tena samayena aṃgarājño ṛṣabho abhūṣi // na khalv etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so vāsiṣṭhāho tena kālena tena samayena aṃgarājño ṛṣabho abhūṣi // tadāpi maye ṛṣabhabhūtena rājagṛhasya sīmām ākramantenaiva sarve amanuṣyakā palānā etarahiṃ pi maye paramasaṃbodhiprāptena vaiśālīyaṃ sīmām ākramantenaiva sarve amanuṣyakā palānāḥ //

_____iti śrīmahāvastu-avadāne ṛṣabhasya jātakaṃ samāptaṃ //

atha bhagavān anupūrveṇa vaiśālīm anuprāptaḥ // bhagavāṃ dāni vaiśālīye sābhyantarabāhirāye svastyayanaṃ karoti / svastyayanagāthāṃ bhāṣati //
namo’stu buddhāya namo’stu bodhaye namo vimuktāya namo vimuktaye /
namo’stu jñānasya namo’stu jñānino lokāgraśreṣṭhāya namo karotha //
yānīha bhūtani samāgatāni bhūmyāni vā yāni va antarīkṣe /
sarvāṇi vā āttamanāni bhūtvā śṛṇvantu svastyayanaṃ jinena bhāṣitaṃ //
imasmiṃ vā loke parasmiṃ vā punaḥ svargeṣu vā yaṃ ratanaṃ praṇītaṃ /
na taṃ samaṃ asti tathāgatena

[_Mvu_1.291_] devātidevena narottamena /
imaṃ pi buddhe ratanaṃ praṇītaṃ etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā
. . . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . . .
idaṃ pi dharme ratanaṃ praṇītaṃ /
etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā //
yaṃ buddhaśreṣṭho parivarṇaye śuciṃ yam āhu ānantariyaṃ samādhiṃ
samādhino tasya samo na vidyate /
idaṃ pi dharme ratanaṃ praṇītaṃ etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
ye pudgalā aṣṭa sadā praśastā catvāri etāni yugāni bhonti /
te dakṣiṇīyā sugatena uktāḥ etāni dinnāni mahatphalāni /
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
sarvaiva yasya darśanasaṃpadāyo

[_Mvu_1.292_] trayo sya dharmā jahitā bhavanti /
satkāyadṛṣṭīvicikitsitaṃ ca
śīlavrataṃ cāpi yat asti kiṃcit* /
idaṃ pi saṃghe ratanaṃ praṇītaṃ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
kiṃ cāpi śaikṣo prakaroti pāpaṃ
kāyena vācā yatha cetasāpi /
abhavyo so tasya nigūhanāya
abhavyatā dṛṣṭapatheṣu uktā /
idaṃ pi saṃghe ratanaṃ praṇītaṃ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
yathā indrakīlo pṛthivīsanniśrito syā
catūrbhi vātehi asaṃprakampi /
tathopamaṃ satpuruṣaṃ vademi
yo āryasatyāni sudeśitāni
gambhīra-arthāni avetya paśyati /
idaṃ pi saṃghe ratanaṃ praṇītaṃ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
ye āryasatyāni vibhāvayanti
gambhīraprajñena sudeśitāni /
kiṃ cāpi te bhonti bhṛśaṃ pramattā

[_Mvu_1.293_] na te bhavāṃ aṣṭa upādiyanti /
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
ye yuktayogī manasā succhandasā naiṣkramyiṇo gautamaśāsanasmiṃ /
te prāptiprāptā amṛtaṃ vigāhya vimuktacittā nirvṛtiṃ bhuṃjamānā /
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā //
kṣīṇaṃ purāṇaṃ navo nāsti saṃcayo vimuktā āyatike bhavasmiṃ /
te kṣīṇabījā avirūḍhidharmā nirvānti dhīrā yatha tailadīpā /
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā //
agnir yathā prajvalito niṣīde indhanakṣayā śāmyati vegajāto /
evaṃvidhaṃ dhyāyino buddhaputrāḥ prajñāya rāgānuśayaṃ grahetvā adarśanaṃ mṛtyurājasya yānti /

[_Mvu_1.294_] idaṃ pi saṃghe ratanaṃ praṇītaṃ manuṣyato vā amanuṣyato vā //
grīṣmāṇamāse prathame caitrasmiṃ vane pragulmā yatha puṣpitāgrā vāteritā te surabhiṃ pravānti /
evaṃvidhaṃ dhyāyino buddhapūtrāḥ śīlen' upetā surabhiṃ pravānti /
idaṃ pi saṃghe ratanaṃ praṇītaṃ etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā //
yānīha bhūtāni samāgatāni bhūmyāni vā yāni va antarīkṣe /
maitrīkarontu sada manuṣyakā prajā divaṃ cā rātriṃ ca haranti vo baliṃ /
tasmād dhi taṃ rakṣatha apramattā mātā va putraṃ anukampamānā /
etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā //
vipaśyismiṃ viśvabhuvi krakucchande bhāmakanakamunismiṃ kāśyape mahāyaśe śākyamunismiṃ gautame /
etehi buddhehi maharddhikehi yā devatā santi abhiprasannā /

[_Mvu_1.295_] vāḍhaṃ pi taṃ rakṣayantu ca karontu svastyayanaṃ mānuṣikaprajāye /
tasmā hi taṃ rakṣatha apramattā mātā va putraṃ anukampamānā /
[etaṃ pi saṃghe ratanaṃ praṇītaṃ]
etena satyena susvasti bhotu manuṣyato vā amanuṣyato vā //
yo dharmacakraṃ abhibhūya lokaṃ pravartayati sarvabhūtanukampitaṃ /
etādṛśaṃ devamanuṣyaśreṣṭhaṃ buddhaṃ namasyāmi susvasti bhotu /
dharmaṃ namasyāmi susvasti bhotu
saṃghaṃ namasyāmi susvasti bhotu
manuṣyato vā amanuṣyato vā //
gośṛṅgīye buddhapramukhe bhikṣusaṃghe bhaktaṃ kṛtvā śālavanaṃ niryātitaṃ // lecchavīnām etad abhūṣī // pratibalo asmākam ekako bhagavantaṃ saśrāvakasaṃghaṃ yāvajjīvam upasthihituṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi // api tu tathā kriyatu yathā mahājano puṇyena saṃyujyeyā // manuṣyataṇḍulo ohārīyatu // tehi manuṣyataṇḍulo ohārito paṃcaviṃśam uttaraṃ vā taṇḍulajātā // evaṃ tehi bhagavāṃ saśrāvakasaṃgho saptāham upasthito //
śirimantaṃ maheśākhyaṃ varṇavantaṃ yaśasvinaṃ /

[_Mvu_1.296_] saṃbuddhaṃ paryupāsanti candraṃ tārāgaṇā yathā //
pītālaṃkāravasanāḥ karṇikārā va puṣpitā /
saṃbuddhaṃ paryupāsanti ghanakeyūradhāriṇaḥ //
haricandanaliptāṃgā kāśikottamadhāriṇaḥ /
. . . . . . . . . . . . . . . . . . . . . . . . . .
tāṃ devasaṃghāṃ pariṣāṃ samāgatāṃ śuciṃ sujātāṃ śatapuṇyalakṣaṇāṃ /
sarveṇa buddho abhibhoti tejasā nakṣatrarājā iva tārakāṇāṃ //
candro yathā vigatavalāhake nabhe abhirocate tāragaṇāṃ prabhāṃkaro /
evaṃ h' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā //
sūryo yathā prabhavati antarīkṣe ādityamārgasmiṃ sthito virocati /
evaṃ h' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā //
sūryo yathā pratapati antarīkṣe ādityamārgasmiṃ sthito virocati /
evaṃ h' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā //
padmaṃ yathā kokanadaṃ sujātaṃ prabhāsitaṃ phullam upetagandhaṃ /

[_Mvu_1.297_] evaṃ p' imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā //
śakro yathā asuragaṇapramardako sahasranetro tridaśābhirocate /
evaṃ imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā //
brahmā yathā bhūtanukampi sarvāṃ maruprabhāṃ abhirocati tejasā /
evaṃ imāṃ kṣatriyabhūmipālāṃ sarveṇa buddho abhibhoti tejasā //
daśāṃgupetaṃ pramuṃci śiriṃ śuciṃ tataś ca buddhvā amṛtaprasādaṃ /
vines' imāṃ kṣatriyabhūmipālāṃ dharmaṃ imaṃ pāṇitale va darśaye //
evam āyuṣmatā ānandena bhagavān abhistuto //
___bhagavāṃ vaiśālakānāṃ lecchavīnāṃ dharmayā kathayā saṃdarśayitvā samuttejayitvā saṃpraharṣayitvā bahūni ca prāṇiśatasahasrāṇi abhivineti // vaiśālakānāṃ lecchavīnāṃ tāvad dānaṃ deyadharmaṃ imāye anumodanāye //
yathāpi te madhukarakā sametvā nānāvidhāṃ kusumarasāṃ grahetvā /
tuṇḍehi pādehi ca saṃharitvā
. . . . . . . . . . . . . . . . . //

[_Mvu_1.298_] sāmagriye bhavati rasagandhayoso taṃ saṃstṛtaṃ bhavati madhu praṇītaṃ /
varṇena gandhena rasen' upetaṃ bhaiṣajyabhakteṣu ca taṃ upeti //
em' eva grāme nigameṣu vā punaḥ mahājano bhavati yahiṃ sa āgato /
saputradārā puruṣastriyo ca kalyāṇakāryeṣu samānacchandā //
samoharitvāna dadanti pānaṃ saṃghasya bhaktāni karonti yāguṃ /
pānāni saṃyaksukhakhādanīyā rasāṃ ca āryānumatāṃ dadanti //
yathāprasādaṃ ca yathānubhāvaṃ kalpaṃ bahuṃ cāpi samoharitvā /
punar punaḥ denti prasannacittā samuccayaṃ gacchati puṇyarāśiḥ //
abhivādanāṃjalikarmaṇo ca pratyutthāna-m-āsanatāṃ tato ca /
vaiyāvṛtyaṃ dharmanumodanāṃ ca mahājano prīto karoti puṇyaṃ //
te dinnadānā kṛtapuṇyakarmakā yenaiva vācātha samoharitva vā /

[_Mvu_1.299_] yainaiva ca karmasabhāgatāye sarve pi te svargam upenti sthānaṃ //
divyehi rūpehi samaṃgibhūtā paricāriyanty apsarasāṃ gaṇehi /
prabhūtabhakṣā pravarānnapānā vimānaśreṣṭhopagatā ramanti //
yadā ca te enti manuṣyalokaṃ sarve pi āḍhyakuleṣu jātā /
ṛddheṣu sphīteṣu mahādhaneṣu prabhūtanārīnarasaṃkuleṣu //
madhuṃ kṛtaṃ satpuruṣapraśastaṃ sarvehi puṣpehi sukhāvahāya /
yaṃ kiṃcid artho manasā ca prārthitaḥ sarvo sa ṛddhyeya yathāmano ca //
sarvārthaṃ saṃgamya upetha nirvṛtiṃ sasarvasaṃskārakileśasūdanāṃ /
saṃvarṇaye lokahito mahāprabhuḥ saputradārā sahajñātibāndhavā //
te dāni lecchavayo bhagavantam āhansuḥ // ayam asmākaṃ bhagavan udyānānāṃ mahā-udyānaṃ yad idaṃ mahāvanaṃ sakūṭāgāraśālaṃ / taṃ ca bhagavato saśrāvakasaṃghasya dema niryātema // bhagavāṃ dāni bhikṣūn āmantresi // tena hi bhikṣavo anujānāmi ārāmārthaṃ vihārārthaṃ kalpārthaṃ // bhagavāṃ dāni mahāvanāto cāpālaṃ cetiyaṃ āgataḥ // lecchavayo

[_Mvu_1.300_] pṛcchanti // kahiṃ bhagavāṃ // bhikṣavo āhansuḥ // eṣa vāsiṣṭhāho bhagavāṃ mahāvanāto yena cāpālaṃ cetiyaṃ tenopasaṃkrānto divāvihārāya // te dāni lecchavayo āhansuḥ // dema bhagavato cāpālaṃ cetiyaṃ saśrāvakasaṃghasya niryātema // aparakāle lecchavikā mahāvanam āgatā bhagavato pādavandakā bhagavāṃ ca kṛtabhaktakṛtyo saptāmracetiyaṃ gato divāvihārāya // lecchavayo bhikṣūṇāṃ pṛcchanti // āryā kahiṃ bhagavān* // bhikṣū āhansuḥ // eṣa vāsiṣṭhāho bhagavāṃ kṛtabhaktakṛtyo yena saptāmracetiyaṃ ten' upasaṃkrānto divāvihārāya // te dāni lecchavayo yena saptāmracetiyaṃ ten' upasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat* // dema bhagavaṃ saptāmracetiyaṃ bhagavato saśrāvakasaṃghasya niryātema // evaṃ bahuputracetiyaṃ gautamakaṃ cetiyaṃ kapinahyaṃ cetiyaṃ // bhūyo cāpi bhagavān kṛtyabhaktakṛtyo mahāvanāto yena markaṭahradatīraṃ cetiyan ten' upasaṃkrānto divāvihārāya // lecchavayo āgatā mahāvanaṃ bhagavato pādavandakāḥ // bhikṣūṇāṃ pṛcchanti // āryā kahiṃ bhagavān* // bhikṣū āhansu // eṣa vāsiṣṭhāho bhagavāṃ kṛtabhaktakṛtyo yena markaṭahradatīraṃ ten' upasaṃkrānto divāvihārāya // te dāni yena markaṭahradatīraṃ cetiyan ten' upasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // dema markaṭahradatīraṃ cetiyaṃ bhagavataḥ saśrāvakasaṃghasya niryātema // āmrapālīye bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kṛtvā āmravanaṃ niryātitaṃ // bālikāye bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kṛtvā bālikāchavī niryātitā //

_____iti śrīmahāvastu-avadāne chatravastuṃ samāptaṃ //

atha aparimitayaśadharmarājño navavidhaśāsanadharmakośarakṣo /
[_Mvu_1.301_] bhavatu gaṇavaro cirasthitiko śiripravaro acalo yathā sumerū //
buddhānām anutpāde pratyekabuddhā loke utpadyanti // tūṣṇīkaśobhanā mahānubhāvā ekacarā khaḍgaviṣāṇakalpā ekam ātmānaṃ damenti parinirvāyanti // aparo dāni pratyekabuddho kāśibhūmiṣu pūrvāhṇe grāmaṃ piṇḍāya praviśati prāsādikena abhikrāntapratikrāntena ālokitavilokitena saṃmiñjitaprasāritena saṃghaṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indrayehi abahirgatena mānasena sthitena dharmatāprāptena yugamātraṃ prekṣamāṇaḥ // grāmiko ca grāmato araṇyaṃ nirdhāvati karmāntaṃ pratyavekṣaṇāye prāsādiko abhiprasannadevamanuṣyo // pratyekabuddho taṃ grāmaṃ sāvadānaṃ piṇḍāya caritvā yathādhautena pātreṇa tataḥ grāmāto nirdhāvati // prāyonnakālo vartati na ca kenacid bhikṣā dinnā // grāmiko karmāntā pratyavekṣayitvā punar grāmaṃ praviśati paśyati ca naṃ pratyekabuddhaṃ grāmato nirdhāvantaṃ // tasya bhavati // prāyonnakālo vartati // jānāmi tāvaṃ kiṃ imena pravrajitena bhaikṣaṃ labdham iti // grāmikaḥ pratyekabuddham upasaṃkramya pṛcchati // ārya labdhaṃ bhaikṣaṃ ti // pratyekabuddho tūṣṇīkaśobhano tucchakaṃ pātraṃ grāmikasya darśayati // grāmiko pratyekabuddhasya tucchakaṃ pātraṃ dṛṣṭvā nam āha // yāvad asaṃvibhāgaśīlo jano yatra nāma evarūpo dakṣiṇīyo evaṃ mahantāto grāmāto yathādhautena pātreṇa nirdhāvati // ime kiṃ uddīpayaṃ paribhuṃjanti // so āha // bhagavaṃ āgaccha ahaṃ te āhāraṃ dāsyāmi // so taṃ pratyekabuddhaṃ gṛhītvā taṃ grāmaṃ praviṣṭo // so catuḥmahāpathe sthitvā avidhāvidhā ti krandati // avasthitagrāmikasya avidhāvidhan ti śabdaṃ śrutvā sastrīmanuṣyo grāmo sannipatitaḥ // grāmikasya

[_Mvu_1.302_] upasaṃkramitvā pṛcchanti // kiṃ kṣemaṃ kiṃ avidhāvidhaṃ ti krandasi // grāmika āha // krandāmi yenaite na saṃvibhāgaratā na saṃvibhāgaśīlāḥ yatra nāma evaṃ mahantāto grāmāto eko bhikṣu yathādhautena pātreṇa nirdhāvati // te dāni grāme mahallakā tasya grāmikasya śrutvā taṃ pratyekabuddhaṃ satkartavyaṃ manyensu // grāmikena pratyekabuddhaṃ gṛhaṃ praveśetvā āhāreṇa pratimānetvā yāvajjīvam upanimantrito // aham āryasya nimantremi yāvajjīvaṃ sarvasukhopadhānena // svayaṃdhītā saṃveditā // evan tuvaṃ āryaṃ taṃ divasam āhāreṇa upasthihisi // dārikā prītā tuṣṭā saṃvṛttā // śobhanaṃ me kalyāṇaṃ karma sevitaṃ // sā dāni taṃ pratyekabuddhaṃ divasam āhāreṇa upasthihati prāsādikābhiprasannadevamanuṣyā // pratyekabuddho parijñātabhojano sarvāśuciparikṣīṇo mahābhāgo // tasya dāni grāmikasya dhītus tāṃ pratyekabuddhasya īryāṃ paśyitvā udāraṃ pasādaṃ jātaṃ // tathā anye pi janā prasannā // so dāni pratyekabuddho tasya grāmikasya prasādena tatraiva grāmakṣetre anupādāya parinirvṛto // tato grāmikena taṃ pratyekabuddhaṃ dhyāyetvā stūpaṃ kṛtaṃ na cātikhuḍḍākaṃ na cātimahantaṃ sudhāmṛttikālepanaṃ // sā dāni grāmikasya dhītā taṃ stūpaṃ daivasikaṃ kāṃsyapātreṇa pūjeti gandhena mālyena ca dhūpena ca // paścāt tato stūpāto taṃ nānāprakāraṃ mālyaṃ vātena apakarṣīyate // tāye dāni taṃ mālyaṃ saṃkaḍḍitvā ceṭīhi sārdhaṃ dīrghamālāguḍikā nicitopacitā nānāpuṣpāṇāṃ // tatra tāye mālāye taṃ pratyekabuddhasya stūpaṃ sarvaṃ pariveṭhitaṃ // tasyā tāṃ mālāṃ tahiṃ stūpe sthitāṃ ca mālā ca sarvā rūpeṇa ca tejena ca abhibhavitvā tiṣṭhantīṃ deveṣu divyam āyuḥpramāṇaṃ kṣapetvā śobhantīṃ dṛṣṭvā ati-r-iva cittaprasādam utpannaṃ // sā dāni prasannacittā praṇidhānam

[_Mvu_1.303_] utpādeti // yādṛśeṣā mālā atra stūpe śobhati etādṛśā me mālā mūrdhni prādurbhaveyā yatra yatra upapadyeyaṃ //
___sā dāni taṃ kalyāṇaṃ karmaṃ kṛtvā tatra cyavitvā deveṣūpapannā ratanamālāye ābaddhā tasyā tahiṃ upapannāye apsarasāṃ śatasahasraṃ parivāresi //
___tato pi cyutā vārāṇasīyaṃ kṛkisya rājño agramahiṣīye kukṣismiṃ upapannā // navānāṃ vā daśānāṃ vā māsānām atyayena devīye dārikā prajātā prāsādikā darśanīyā ratanamālāye ābaddhā // tasyā mālinīti nāmaṃ kṛtaṃ // rājño kṛkisya priyā manāpā tathā sarvasya parijanasya sammatā sarvasyādhiṣṭhānasya yāvat kṛtapuṇyā dārikā //
pratiyekabuddho grāmaṃ piṇḍāya upasaṃkrame /
yathādhautena pātreṇa tato grāmāto niṣkramet* //
tam enaṃ grāmiko dṛṣṭvā saṃbuddham idam abravīt* /
kiñci arogo bhagavāṃ labhyate piṇḍayāpanaṃ //
tato’sya bhagavan pātraṃ grāmikasya praṇāmaye /
na cātra adarśī bhikṣāṃ daurmanasyaṃ grāmikasya’bhūt* //
andhabhūto ayaṃ loko mithyādṛṣṭihato sadā /
etādṛśaṃ dakṣiṇīyaṃ na pūjenti yathārahaṃ //
grāmāntaṃ upasaṃkramya sthihitvāna catuṣpathe /
avidhāvidhaṃ ti krandati tato sannipate janāḥ //
mahājano samāgatvā istriyo puruṣā pi ca /
grāmikaṃ upasaṃkramya kiṃ karoma avidhāvidhaṃ ti //

[_Mvu_1.304_] grāmiko āha //
yaṃ nūnaṃ koṭi yuṣmākaṃ na saṃvibhāgarato jano /
eṣo hi etasmiṃ grāmasmiṃ eko bhikṣu vihanyati //
grāmikasya vacanaṃ śrutvā sarvo grāmo sa-istriyo /
sārāyaṇīyaṃ karensu saṃbuddhasya punaḥ punaḥ //
tam enaṃ grāmiko vaca sabhāryāko saputrako /
sarvasukhavihāreṇa nimantremi tathāgataṃ //
grāmikasya svakā dhītā śucivastrā suvāsanā /
ācāraguṇasampannā upasthīya tathāgataṃ //
grāmikasya prasādena tasmiṃ grāmasmiṃ suvrato /
saṃbuddho parinirvāyi ṛṣi kṣīṇapunarbhavaḥ //
taṃ nirvṛtaṃ dhyāyetvāna stūpaṃ kāresi grāmiko /
nṛtyavāditagītena pūjāṃ kāresi maharṣiṇo //
samāsādya sitaṃ puṣpaṃ vātena apakarṣitaṃ /
ekādhyaṃ saṃharitvāna dīrghamālāṃ vagūhayet* //
sā yādṛśī tatraiva mahyaṃ mālā citrā upaniśritā /
etādṛśī me śirasi bhotu mālā yathā ayaṃ //
yatra yatropapadyehaṃ tatra m' etaṃ samṛdhyatu //
sā taṃ karmaṃ karitvāna kalyāṇaṃ buddhavarṇitaṃ /
trāyastriṃśeṣu deveṣu upapadyi’tha apsarā //
apsarāśatasahasraṃ ca puraskṛtvāna tāṃ sthitā /
tāsāṃ sā pravarā śreṣṭhā nārī sarvāṅgaśobhanā //

[_Mvu_1.305_] tato tāsāṃ cyavitvāna devakanyā maharddhikā /
rājño kṛkisya bhāryāya kukṣismiṃ upapadyi’tha //
nirgate dvādaśamāse rājabhāryā prajāyata /
mālinīṃ nāma nāmena nārīṃ sarvaṅgaśobhanāṃ //
. . . . . . . . ativarṇā atirūpavatī abhūt* /
śreṣṭhā ca rājakanyānāṃ dhītā sā kāśirājino //
ācāraguṇasampannā śucivastrā suvāsanā /
rājño kṛkisya antike tiṣṭhate prāṃjalīkṛtā //
tam enam avadad rājā tiṣṭhantīṃ prāṃjalīkṛtāṃ /
brāhmaṇāṃ me tuvaṃ bhadre bhojāpehi atandritā //
pituḥ sā vacanaṃ śrutvā brāhmaṇānām anūnakāṃ /
viṃśatsahasrāṃ bhojeti sarvakāmehi mālinī //
tam enaṃ brāhmaṇā dṛśya mālinīm apsaropamāṃ /
rāgagrasitacittāś ca ullapanti punar punaḥ //
uddhatāṃ unnatāṃ dṛṣṭvā capalāṃ prākaṭendriyāṃ /
mālinī saṃvicinteti na ime dakṣiṇārahā //
sā āruhitvā prāsādaṃ samantena vilokaye /
adarśī bhagavato siṣyaṃ saṃbuddhasya śirīmato //
sā prāsādavaragatā kāśikavaracandanena āliptā /
rājño kṛkisya dhītā sarvā diśatā viloketi //
sā addaśāsi . . . . . prāsādiken' iṃjitena praviśantāṃ /
buddhasya śrāvakān bāhitapāpāṃ antimaśarīrāṃ //

[_Mvu_1.306_] sā dāsīṃ preṣeti eteṣāṃ ṛṣīṇāṃ vandanaṃ bruhi /
vanditvā ca bhaṇāhi praviśatha bhadanta niṣīdātha //
sā dāsī upagamya pādāṃ vanditvā bhāvitātmanāṃ /
prāñjalikṛtā avocat praviśatha bhadanta niṣīdātha //
rāgā upātivṛttā viśāradā agrapaṇḍitā loke /
buddhasya śrāvakā bāhitapāpā antimaśarīrāḥ //
taṃ pāṇḍaraṃ ca sukṛtaṃ sutoraṇaṃ khaḍga-asiguptaṃ /
praviśensuḥ antaḥpuraṃ rājño dhītuḥ manāpāye //
kāśikapratyāstaraṇaṃ suvicitrakalāpakaṃ maṇivicitraṃ /
vicitrapuṣpāvakīrṇaṃ prajñaptaṃ āsanaṃ āsi //
padmam iva śubhābhāsaṃ jaleruhaṃ yatha jale anupaliptaṃ /
tatha anupaliptacittā tatra niṣīde vigatamohā //
śālīnāmodanavidhim akālakam anekavyaṃjanam upetaṃ /
svahastam upanāmayate yathā bhadantāna abhiroce //
te bhikṣū avacensuḥ śāstā mo agrapaṇḍito loke /
tasyā prathamaṃ bhaktaṃ so bhuṃjaye va mahāvīro //
buddho ti sruṇitva ghoṣaṃ loke kutūhalaṃ aśrutapūrvaṃ /
adhikataraṃ sā prasīde imehi kila so viśiṣṭataro //
sā mālinī avoca bhuñjitvā śāstuno haratha bhaktaṃ /

[_Mvu_1.307_] abhivādanaṃ ca brutha mama vacanāto lokanāthasya //
adhivāse bhaktaṃ bhagavāṃ suvetanā sārdhaṃ bhikṣusaṃghena /
antaḥpurasya madhye rājño dhītuḥ manāpāya //
te dāni bhagavato kāśyapasya agraśrāvakā tiṣyo ca bhāradvājo mālinīye bhaktaṃ paribhuṃjitvā bhagavato kāśyapasya bhaktam ādāya ṛṣivadanaṃ nirdhāvitā // bhagavato kāśyapasya piṇḍapātram upanāmetvā mālinīye vacanena bhagavantaṃ kāśyapaṃ vandanaṃ vadensu // kṛkisya bhagavaṃ kāśirājño dhītā bhagavato vandanaṃ pṛcchati saśrāvakasaṃghasya śuvedāni ca bhaktena nimantreti sārdhaṃ bhikṣusaṃghena rājño kṛkisya antaḥpure tasyā bhagavāṃ adhivāsetu anukampām upādāya // bhagavatā kāśyapena vaineyavaśena adhivāsitaṃ // ye tehi mahāśrāvakehi sārdhaṃ puruṣā gatā bhagavato kāśyapasya ovādam ādāya tehi gatvā mālinīye niveditaṃ // adhivāsitaṃ tena bhagavatā kāśyapena śuvedāni bhaktaṃ sārdhaṃ bhikṣusaṃghena // mālinīye teṣāṃ puruṣāṇāṃ śrutvā tām eva rātriṃ prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā bhagavato kāśyapasya kālam ārocāpitaṃ // bhagavāṃ kālajño velājño samayajño pudgalajño pudgalaparāparajño // kālyam eva nivāsayitvā pātracīvaram ādāya yena cārikāvikālo saṃprāpto sāyaṃ māgadhe prātarāśe vartamāne sārdhaṃ viṃśatīhi bhikṣusahasrehi vārāṇasiṃ nagaraṃ praviśet* // haṃsapraḍīnakam iva buddhā bhagavanto nagaraṃ praviśanti // dakṣiṇapārśve tiṣyo mahāśrāvako // vāme pārśve bhāradvājo mahāśrāvakaḥ // teṣāṃ pṛṣṭhato catvāro mahāśrāvakā caturṇāṃ aṣṭa aṣṭānāṃ ṣoḍaśa ṣoḍaśānāṃ dvātriṃśa dvātriṃśatānāṃ catuṣaṣṭi // evaṃ bhagavāṃ viṃśatīhi bhikṣusahasrehi puraskṛto

[_Mvu_1.308_] rājño kṛkisya antaḥpuraṃ praviśati // bhagavato nagaraṃ praviśantasya onatā bhūmir unnamati samaṃ bhūmitalaṃ jātaṃ saṃsthāti // aśucipāṣāṇaśarkarakaṭhallā bhūmiṃ praviśanti muktapuṣpāvakīrṇā mahī saṃsthāti // puṣpopagā vṛkṣā puṣpanti phalopagā vṛkṣā phalanti / ye tatra mārge vāmadakṣiṇena vāpīyo vā puṣkariṇīyo vā śītalasya vārisya bharitā bhavanti utpalapadumakumudapuṇḍarīkanalinīsaugandhikāpracchannā / udupānamukhā toyaṃ prasyandati / aśvā hīṣyanti ṛṣabhā nardanti hastikuṃjarā nardanaṃ muṃcanti // samanantaraṃ indrakīlaṃ pādena cokramati sarvaṃ ca nagaraṃ prakampati / andhā ālokenti badhirāḥ śabdaṃ śṛṇvanti unmattakāḥ smṛtiṃ pratilabhante vyādhitā vyādhito muṃcanti gurviṇīyo arogāḥ prasūyanti nagnānāṃ cailāḥ prādurbhavanti bandhanabaddhānāṃ bandhanāni sphuṭanti peḍākaraṇḍāvṛtāni ratanāni saṃghaṭṭanti bhājanāni raṇanti / ye bhavanti nagare parivādinīyo vallakīyo veṇuvīṇāmṛdaṃgabherīpaṇavā asaṃkhatāny api aghaṭṭitāni saṃpravādyanti / śukasārikakokilahaṃsamayūrāḥ svakasvakāni rutāni muṃcanti // caturaṅgulena ca bhūmiṃ asaṃspṛśanto gacchati dharaṇitale ca padacakrāṇi prādurbhavanti sahasrārāṇi sanābhikāni sarvākāraparipūrṇāni antarīkṣe ca devā divyāni tūryasahasrāṇi pravādayanti divyāni puṣpavarṣāṇi pravarṣanti // bhagavāṃ kāśyapo saśrāvakasaṃgho edṛśāye vidhīye edṛśāye vibhūṣāye edṛśena samudayena edṛśāye ṛddhīye edṛśena vibhavena devamanuṣyehi satkriyanto saśrāvakasaṃgho rājño kṛkisya antaḥpuraṃ praviṣṭo // bhagavāṃ mālinīye saśrāvakasaṃgho tahiṃ abhyantarime catuḥśāle mahāsatkāreṇa pariviṣṭo prabhūtena praṇītena svādanīyena bhojanīyena ṛjurasena agrarasena

[_Mvu_1.309_] avigatarasena pratyagrarasena // bhagavāṃ bhuktāvī saśrāvakasaṃgho dhautahasto apanītapātro mālinīṃ dharmayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvotthāyāsanāto prakrame //
___yāni tāni kṛkisya kāśirājño viṃśati brāhmaṇasahasrāṇi nityabhojikā te kupitā yaṃ mālinīye bhagavāṃ kāśyapo saśrāvakasaṃgho rājakule pariviṣṭo mahatā satkāreṇa mahatā sanmānena // tehi sarvā brāhmaṇapariṣā sannipātitā anekāni brāhmaṇasahasrāṇi // tena kālena tena samayena brāhmaṇākrāntā pṛthivī bhavati // saṃnipatitā mālinīṃ ghātetukāmā // eṣā yeva atra rājakule brāhmaṇānāṃ kaṇṭako utpanno // kṛkiś ca rājā brāhmaṇeṣu abhiprasanno tasya viṃśa brāhmaṇasahasrā daivasikaṃ bhuṃjanti eṣā ca pitṛṇā brāhmaṇānāṃ niyojitā etāni brāhmaṇāni daivasikaṃ bhojehīti etāye brāhmaṇānāṃ avamanyitvā śramaṇā rājakule praveśitā eṣāṃ ca edṛśo pūjāsatkāro kṛto // sā eṣā yat taṃ brāhmaṇānāṃ upajīvyaṃ rājakulāto pūjāsatkārārthaṃ śramaṇānāṃ pariṇāmeti mānayantīti // tehi brāhmaṇehi eṣo vyavasāyo kṛto mālinī māretavyā // kṛkī ca kāśirājā janapadaṃ pratyavekṣako va gato // tehi brāhmaṇehi kṛkisya rājño dūto preṣito // edṛśaṃ mālinīye brāhmaṇānāṃ mūle abahumānam utpannaṃ / kāśyapasya saśrāvakasaṃghasya rājakulaṃ praveśitvā edṛśo ca pūjāsatkāro kṛto brāhmaṇānāṃ darśanaṃ pi na deti // yathā mahārājena saṃdiṣṭaṃ tathā na karoti // yan tu brāhmanānāṃ rājakule nityakaṃ viṃśatīnāṃ brāhmaṇasahasrāṇāṃ taṃ pi na vartati // mālinī brāhmaṇānāṃ darśanaṃ pi na deti // rājā śrutamātreṇaiva janapadātto

[_Mvu_1.310_] vārāṇasim āgato paśyati anekāṃ brāhmaṇānāṃ sahasriyo samāgatāni // so yena brāhmaṇās tenaiva gato // brāhmaṇā pi rājño pratyudgatā jayena vardhāpayitvā etāṃ prakṛtiṃ mālinīye taṃ sarvaṃ kṛkisya rājño nivedenti // mahārāja eṣā mālinī brāhmaṇānāṃ kaṇṭako utpannā na śakyaṃ brāhmaṇehi rājño nityakaṃ pratīcchituṃ yāvan na mālinī ghātitā // eṣa samagrāye brāhmaṇaparṣāye niścayo utpanno // rājā pi brāhmaṇyo / eṣā brāhmaṇapariṣāya kriyā anuparivartitavyā // yadi te brāhmaṇyaṃ aparityaktaṃ mālinīṃ parityajāhi / atha te mālinī aparityaktā nāsti te brāhmaṇyaṃ // brāhmaṇapariṣāyā kriyām anuparivartantasya tasya rājño etad abhūṣi // imā brāhmaṇākrāntā pṛthivī bahubrāhmaṇyā / yadi mālinīṃ na parityajiṣyāmi ḍimbaṃ bhaviṣyati / naivaṃ mālinī bhaviṣyati naivam ahaṃ //
tyajed ekaṃ kulasyārthaṃ grāmārthaṃ tu kulaṃ tyajet* /
grāmaṃ janapadasyārthaṃ ātmārthaṃ pṛthivīṃ tyaje //
te dāni kāśirājñā mālinī parityaktā // yathā brāhmaṇapariṣāye abhiprāyam tathā bhavatu // te dāni brāhmaṇā āhansu // yadi parityaktā mālinī āṇāpiyatu rājñā // tato tena bāhire nagarāto brāhmaṇānāṃ mūle sthitakena dūto preṣito // āgacchatha mālinīm ānetha tti // rājavacanena dūto rājakulam anuprāptaḥ // āgaccha mālinī parityaktāsi pitari brāhmaṇānāṃ / brāhmaṇehi jīvitād vyaparopyasi // mālinīye mātaraṃ āgatvā ārāvo mukto sarveṇa ca antaḥpureṇa // nagare sarvajano tena ārāvaśabdena utkaṇṭhito ākulībhūto // mahaṃ āsi rodanaṃ //

[_Mvu_1.311_]___mālinī vārāṇasīto dūtena niṣkāsyati pituḥ sakāśaṃ // sā dāni dūtehi niṣkāsītā pituḥ allīpitā // iyaṃ mahārāja mālinī // rājñā aśrukaṇṭhena rudanmukhena mahato janakāyasya mālinī brāhmaṇānāṃ dattā parityaktā pitare // sā dāni mālinī yatra kāle pitari parityaktā brāhmaṇānām ājñākṛtā // tataḥ mālinī prāṃjalīkṛtā brāhmaṇapariṣāye praṇipatitvā // icchāmi ekāṃ prajñaptiṃ brāhmaṇapariṣā yadi pramāṇan ti // te āhansu // jalpa yā te vijñapti // āha // ahaṃ pitari brāhmaṇānāṃ parityaktā yuṣmākaṃ ahaṃ vaśagatā // brāhmaṇapariṣāye evam eva niścayo mālinī māretavyā // tad icchāmi brāhmaṇapariṣāyam eva sakāśāto saptāhaṃ jīvituṃ dānaṃ dāsyāmi puṇyaṃ ca kariṣyāmi // ahaṃ ca brāhmaṇānāṃ kṛtopasthānā mayāpi brāhmaṇā upasthāpitā pitur vacanena // tato me saptāhasyātyayena māretha yaṃ vā vo kṣamati taṃ karotha // teṣāṃ brāhmaṇānāṃ mahattarakānām utpannaṃ // evam etaṃ yathā mālinī jalpati cirakālam etāye brāhmaṇā upasthāpitā pitur vacanena bhojāpitāḥ / paścā etāye pāpakaṃ cittam utpannaṃ yaṃ brāhmaṇāṃ mellitvā śramaṇānām abhiprasannā // tato nārhati bhūyo śramaṇānāṃ dānaṃ dātuṃ utsṛṣṭā na teṣāṃ brāhmaṇānām eva eṣā saptarātraṃ dānaṃ dāsyati / tad dīyatu etāya vijñaptiḥ mucyatu saptarātraṃ saptāhasyātyayena haniṣyati // yaṃ kāraṇaṃ brāhmaṇapariṣāye eṣa niścaya utpannas taṃ mālinīye jīvamānāya kāryaṃ // tasyā tehi brāhmaṇehi dattā vijñaptiḥ // saptarātram utsṛṣṭā mahato janakāyasya brāhmaṇānāṃ sakāśāto apramādā bhaveyā saptarātraṃ pi na vilupe tti // sā dāni osṛṣṭā samānāpi nūnaṃ sārdhaṃ mahatā janakāyena parivṛtā punaḥ rājakulaṃ praviṣṭā pitaraṃ vijñāpeti // icchāmi imāni sapta divasāni dānaṃ ca dātuṃ puṇyaṃ

[_Mvu_1.312_] ca kartuṃ yatra mama abhiprāyo // rājā āha // evam astu karohi putri puṇyaṃ yatra te abhiprāyo // sā āha // bhagavantaṃ kāśyapaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ saptāham iha rājakule pariviṣeyaṃ // rājā āha // anumodāhi tvaṃ // bhagavāṃ kāśyapo saśrāvakasaṃgho rājakule saptāhaṃ bhaktena upanimantrito // anukampām upādāya bhagavatā kāśyapena vaineyavaśena mahājanakāyaṃ vinayam āgamiṣyatīti adhivāsitaṃ // te brāhmaṇā parikupitā icchanti hanituṃ jīvantīṃ // mālinī prāṃjalīkṛtā // kṣamatha tāvat saptāhaṃ yāvad dadāmi dānaṃ // dadanto brāhmaṇā kāmakāro vaḥ //
___tāye prathamasmiṃ divasasmiṃ śāstā bhojāpito saha gaṇena antaḥpurasya madhye mātuś ca pituś ca madhyagatāye // śāstā ca prasādanīyāṃ rājño kathaye kathāṃ // vinīvaraṇe ca dharme abhisameti rājā antaḥpureṇa saha // dvitīyasmiṃ divasasmiṃ vinesi paṃca putraśātā // tṛtīyasmiṃ divasasmiṃ yo teṣām abhūṣi parivāro ca // caturthasmiṃ divase rājāmātyāṃ vineti saṃbuddaḥ // paṃcame yaṃ ca balāgraṃ prathamaphale niveśaye śāstā // ṣaṣṭhasmiṃ divasasmiṃ rājācāryaṃ vineti saṃbuddhaḥ // nigamāṃ ca saptame śrotāpattiphale vinaye // rājāpi hṛṣṭacitto saṃbuddhaṃ paśyiya saha gaṇena bhagavantaṃ kāśyapaṃ nimantrayed agrabhaktena // mālinīye saptame divase bhagavantaṃ kāśyapaṃ bhuktāviṃ viditvā apanītapātraṃ praṇidhānam utpāditaṃ // anantareṇāhaṃ duḥkhasyāntaṃ kareyaṃ / edṛśo me putro bhaveyā yathāyaṃ bhagavanto kāśyapo devamanuṣyāṇāṃ arthacaryāṃ carati // evaṃ mama putro anuttarāṃ samyaksaṃbodhim abhisaṃbodhitvā devamanuṣyāṇām arthacaryāṃ caratu // mālinīye

[_Mvu_1.313_] bhrātā aniyavanto nāma kumāro / tenāpi praṇihitaṃ // edṛśo me pitā bhaveyā yathāyaṃ bhagavāṃ kāśyapo etarahiṃ / tatra ca ahaṃ duḥkhasyāntaṃ kareyaṃ // evaṃ bhagavatā kāśyapena kṛkī ca kāśirājā sāntaḥpuro paṃca kumāraśatā amātyā ca bhaṭṭabalāgraṃ yobhūyena ca naigamā sarve āryadharmehi vinītā // teṣām etaḍ abhūṣi // asmākaṃ mālinī kalyāṇamitrā mālinīm āgamya asmākaṃ sarvadharmeṣu dharmacakṣur viśuddhaṃ // tāṃ brāhmaṇā jīvitād vyaparopayiṣyanti // api nāma vayaṃ ātmānaṃ parityajeyāma na mālinīṃ // tehi teṣāṃ brāhmaṇānāṃ saṃdiṣṭaṃ // ete vayaṃ mālinīye saha āgacchāmaḥ mālinī asmākaṃ kalyāṇamitrā na yuṣme śaktā asmehi jīvantehi mālinīṃ jīvitād vyaparopayituṃ // yadā vayaṃ sarve na bhavāma evaṃ yuṣme śaknotha tāṃ mālinīṃ jīvitād vyaparopayituṃ // te dāni saparivārāḥ sabalavāhanāḥ mālinīm agrato kṛtvā vārāṇasīto nirgamya yena tāni brāhmaṇasahasrāṇi tena praṇatā // te brāhmaṇās taṃ anantaṃ balāgraṃ dṛṣṭvā mālinīye saha āgacchantaṃ bhītā trastā // tehi dūto preṣito rājño ca // nirgamyatu muktā bhavatu mālinī taṃ divasaṃ yā caiṣā uddhṛtadaṇḍā eṣā pitare ālokaṃ nisṛṣṭā bhavatūddhṛtadaṇḍā // eṣā na asmākaṃ mālinī aparādhyati / kāśyapo asmākaṃ saparivāro aparādhyati tasya vayaṃ daṇḍaṃ kariṣyāmaḥ //
___tehi dāni sannaddhakavacitāḥ sahasrayogā daśa puruṣā ṛṣivadane preṣitāḥ kāśyapaṃ śramaṇaṃ saśrāvakasaṃghaṃ jīvitād vyaparopayatha // te bhagavatā kāśyapena maitryā sphāritvā āryadharmehi pratiṣṭhāpitā // tehi brāhmaṇehi apare viṃśa puruṣāḥ sannaddhakavacitāḥ preṣitāḥ kāśyapaṃ śramaṇaṃ jīvitād vyaparopayatha // te puruṣā ṛṣivadanaṃ gatāḥ sannaddhāḥ sapraharaṇāḥ // te pi bhagavatā maitryā sphāritvā ārye dharme pratiṣṭhāpitāḥ // evaṃ
[_Mvu_1.314_] triṃśac catvāriṃśa paṃcāśaṃ yattakā preṣitā tattakā kāśyapena bhagavatā maitryāya sphāritvā āryadharmehi pratiṣṭhāpitāḥ // ākarṣaṇā eṣā buddhānāṃ // bhagavatā vaineyasatvānāṃ ākarṣaṇatāyai yattakā tahiṃ buddhavaineyā āsi tehi brāhmaṇasahasrehi tattakā tehi visarjitāḥ te ca bhagavatā sarve āryadharmehi vinītāḥ // mithyāpratipannā avaśiṣṭā anekaprāṇasahasriye // teṣām āryadharmehi vinītānāṃ bhavati // na ete brāhmaṇā buddhamāhātmyaṃ jānanti / yadi ete bhagavantaṃ kāśyapam upasaṃkramensuḥ mahatā arthena saṃyujyensuḥ // tehi teṣāṃ brāhmaṇānāṃ dūto preṣito // bhagavāṃ kāśyapo samyaksaṃbuddho mahātmā mahākāruṇiko lokasyānugrahapravṛtto // mā bhavanto bhagavato kāśyapasyāntike bhikṣusaṃghasya bādhituṃ pradūṣetha // evaṃ mānaṃ ca madaṃ ca jahitvā āgacchatha sarve bhagavato kāśyapasya pādavandanaṃ mahatā arthena saṃprayujyatha //
satya apiśunavarṇā naṃ ca arthavatī śucī /
anyeṣāṃ madhurā vyaktā buddhasya sakhilā girā //
tarpaṇīyā nirvamhaṇī sarvadāhavināśanī /
nelavarṇā sukhavarṇā buddhasya sakhilā girā //
agadgadā avikalā avitathā ananyathā /
yathātathā avikalpitā buddhasya sakhilā girā //
jñeyajñānā anutpannā anosānā asādiśā /
naravaśā suvibhaktā ca vācā amitabuddhino //
satyaṃ cāpiśunaṃ ca bhāṣati
sa sarvataḥ puna maitracitto /

[_Mvu_1.315_] upakāre paramārthasaṃhitaṃ
etaṃ vā paramaṃ subhāṣitaṃ //
āviṣṭaṃ gaditaṃ sa bhāṣati
uccanīcam atha api madhyamaṃ /
anupadaṃ anvakṣaraṃ viśuddhaṃ
etaṃ vā paramaṃ subhāṣitaṃ //
paramakaruṇam uditayuktāṃ
girāṃ bhāṣati daśaphalayuktāṃ /
aṣṭāṃg' upetacatuṣprakārāṃ
etaṃ vā paramaṃ subhāṣitaṃ //
vācāṃ bhāṣati paṃcapuṇyāṃ suniścitāṃ vā puna chinnasaṃśayāṃ /
na ca karma kiṃci karoti pāpaṃ tathāvidhaṃ uttamapauruṣatvaṃ //
evaṃ upetaṃ varalakṣaṇehi mahādyutigaṇam anuśāsate /
varaṃ jñātīratanaṃ prahāya ratiṃ ca sphītāṃ abhiniṣkrame //
amṛtapadaṃ jigīṣuṃ nandajātā drumasāraṃ varagandham uttamaṃ /
locetvāna kṛtavikṛtaṃ taṃ atha tenaiva pacesi odanaṃ //

[_Mvu_1.316_] evam iha kāśyapaṃ maharṣi
paribhāṣanti janā parīttaprajñāḥ /
svākhyātapadaṃ aninditaṃ puruṣājāniyam anatikramaṃ //
śamitāviṃ prahāya puṇyapāpaṃ bhavasaṃyojanasaṃkṣaye rataṃ /
śāntaṃ suvibhaktamānasaṃ
taṃ jano garahati anaṃganaṃ //
bhikṣū ca upāsakā ime bahu kāśyapaśāsane ratā /
jvalitaṃ va hutāśanaṃ śikhiṃ etha vandāma sametya kāśyapaṃ //
eṣo dvipadānam uttamo so cakṣudado vināyako /
mānaṃ ca madaṃ ca viprahā etha vandāma sametya kāśyapaṃ //
te brāhmaṇā sarve nityatvaniyatarāśī buddhasahasram api yadi dharmaṃ deśeya abhavyā te dharmam ājānituṃ buddhe ca dharme ca saṃghe ca prasādayituṃ // te dāni daṇḍalaguḍahastā yena bhagavān kāśyapo tena pradhāvitā // bhagavatā pṛthivīdevatā ābhāṣṭā // sā dāni tālamātreṇa ātmabhāvena bhagavato purato sthitā // bhagavāṃ tāṃ pṛthivīdevatām āha // ke ca te tatra brāhmaṇā bhavanti // sā dāni āha // ete mama pṛthivīnisṛtā dāsā // bhagavān āha // tena hi yathā dāsā parākramyante tathā parākrama // sā dāni mahāntaṃ

[_Mvu_1.317_] tālaskandham unmūletvā yena te brāhmaṇā tena pratyudgatā // taṃ tālaskandhaṃ pṛthivīye chaṭāchaṭāye uparipatitaṃ // te brāhmaṇā bhītā nāśanaṣṭāḥ //

_____iti śrīmahāvastu-avadāne mālinīye vastu samāptaṃ //

evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ kośaleṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ paṃcahi bhikṣuśatehi yena kośalānāṃ mārakaraṇḍo nigamo tad avasāri tad anuprāpto tatraiva viharati anyatarasmiṃ vanaṣaṇḍe // atha khalu bhagavān sāyāhnakālasamaye pratisaṃlayanād vyutthāya vihārāto nirgamya ūrdhvaṃ ca ulloketvā diśābhāgāṃ ca abhiviloketvā adho ca oloketvā samaṃ ca bhūmibhāgaṃ samavekṣitvā smitaṃ prāduṣkaritvā dīrghaṃ caṃkramaṃ caṃkrame // adrākṣīt* atha khalv āyuṣmān ānando bhagavantaṃ sāyāhnakālasamaye pratisaṃlayanād vyūtthāya ūrdhvaṃ ca ulloketvā diśābhāgāṃ ca abhiviloketvā adho ca oloketvā samaṃ ca bhūmibhāgaṃ samavekṣitvā smitaṃ prāduṣkaritvā dīrghaṃ caṃkramaṃ cakramantaṃ / dṛṣṭvā punar yena saṃbahulā bhikṣavas tenopasaṃkramitvā bhikṣūn etat avocat* // eṣo buddho bhagavān sāyāhnasamaye pratisaṃlayanād vyūtthāya ūrdhvaṃ ca ulloketvā diśābhāgāṃ ca abhiviloketvā adho ca avaloketvā samaṃ bhūmibhāgaṃ samavekṣitvā smitaṃ ca prāduṣkaritvā dīrghaṃ caṃkramaṃ caṃkramati // na ca punar āvusāvo tathāgatā arhantaḥ samyaksambuddhāḥ ahetu apratyayaṃ smitaṃ prāduṣkurvanti // kiṃ punar vayaṃ āvusāvo yena bhagavāṃs tenopasaṃkramitvā bhagavantam etam arthaṃ pṛcchema // yathā taṃ bhagavāṃ vyākariṣyati tathā taṃ dhārayiṣyāma // sādhv āyuṣmann iti te bhikṣū āyuṣmato ānandasya pratyaśroṣi //
___atha khalu āyuṣmān ānando tehi bhikṣuhi sārdhaṃ yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vinditvā ekānte asthāsi // ekānte sthitaḥ āyuṣmān ānando

[_Mvu_1.318_] bhagavantam etat avocat* // ihāhaṃ bhagavantaṃ addaśāmi sāyāhnasamaye pratisaṃlayanād vyūtthāya vihārān niṣkramya ūrdhvaṃ ca ulloketvā adho ca avaloketvā diśābhāgāṃ ca abhiviloketvā samaṃ ca bhūmibhāgaṃ samavekṣitvā smitaṃ ca prāduṣkurvantaṃ dīrghaṃ caṃkramaṃ caṃkramantaṃ // na ca punas tathāgatā arhantaḥ samyaksambuddhā ahetu apratyayaṃ smitaṃ prāduṣkaronti // ko bhagavan* hetuḥ pratyayaḥ smitasya prāduṣkaraṇāya // evam ukte bhagavān āyuṣmantam ānandam etad uvāca // paśyasi tvaṃ ca ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etaṃ bhagavan* // etasmiṃ ānanda pṛthivīpradeśe bhagavato kāśyapasya āgamavastuṃ abhūṣi // paśyasi tvam ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etaṃ bhagavan* // etasminn ānanda pṛthivīpradeśe bhagavato kāśyapasya kuṭīvastu abhūṣi // paśyasi tvam ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etad bhagavaṃ // etasminn ānanda pṛthivīpradeśe bhagavato kāśyapasya caṃkramaṣaṣṭiḥ abhūṣi // paśyasi tvam ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etaṃ bhagavaṃ // etasminn ānanda pṛthivīpradeśe trayāṇāṃ tathāgatānām arhatāṃ samyaksambuddhānāṃ niṣadyā abhūṣi bhagavato krakucchandasya bhagavato ca kanakamunisya bhagavato ca kāsyapasya // atha khalv āyuṣmān ānando aścāryādbhutasaṃvignaromahṛṣṭajāto śīghraṃ śīghraṃ tvaramāṇarūpo yena so pṛthivīpradeśo tenopasaṃkramitvā tasmiṃ pṛthivīpradeśe caturguṇasaṃghāṭiṃ prajñapetvā yena bhagavāṃ tenāñjaliṃ praṇāmetvā bhagavantam etad avocat* // iha bhagavāṃ niṣīdatu prajñapta eva āsane // ayaṃ pṛthivīpradeśo caturhi tathāgatehi arhantehi samyaksambuddhehi paribhukto bhaviṣyati bhagavatā krakucchandena bhagavatā ca kanakamuninā bhagavatā ca kāśyapena bhagavatā caitarhi // niṣīdatu khalu bhagavāṃ prajñapta eva āsane // āyuṣmāṃ pi ānando bhagavataḥ pādau

[_Mvu_1.319_] śirasā vanditvā ekānte niṣīdi // te pi bhikṣū bhagavataḥ pādau śirasā vanditvā ekānte niṣīdensuḥ // ekānte niṣaṇṇam āyuṣmantam ānandaṃ bhagavān etad avocat* // icchasi punas tvam ānanda tathāgatasya pūrvanivāsasaṃyuktāṃ dharmīkathāṃ bhāṣato śrotuṃ imam eva mārakaraṇḍaṃ nigamam ārabhya // evam ukte āyuṣmān ānando bhagavantam etad avocat* // etasya dāni bhagavaṃ kālo etasya dāni sugato samayo yaṃ bhagavāṃ bhikṣūṇām etam arthaṃ bhāṣe // bhikṣū bhagavato saṃmukhā śrutvā saṃmukhā pragṛhītvā tathatvāye dhārayiṣyanti // evam ukte bhagavān āyuṣmantam ānandam etad avocat* //
___bhūtapūrvam ānanda bhagavati kāśyape ayaṃ mārakaraṇḍo nigamo veruḍiṅgo nāma brāhmaṇagrāmo abhūṣi // veruḍiṅge khalu ānanda brāhmaṇagrāme ghaṭikāro nāma kumbhakāro abhūṣi bhagavato kāśyapasya upasthāyako // ghaṭikārasya khalu punar ānanda kumbhakārasya jyotipālo nāma māṇavako abhūṣi dārakavayasyako sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro // atha khalv ānanda bhagavāṃ kāśyapo kośaleṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmo tad avasāri tad anuprāptas tatraiva viharati imasmiṃ eva vanakhaṇḍe // aśroṣi khalv ānanda ghaṭikāro kumbhakāro bhagavāṃ kila kāśyapo kośaleṣu cārikāṃ caramāṇo yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmaṃ tad avasāri tad anuprāpto tatraiva viharati anyatarasmiṃ vanakhaṇḍe // atha khalv ānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo ten' upasaṃkramitvā jyotipālaṃ māṇavam etad avocat* // śrutam idaṃ samyagjyotiṣpāla / bhagavāṃ kila kāśyapo kośaleṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmo tad avasāri tad anuprāptaḥ

[_Mvu_1.320_] tatraiva viharati anyatarasmiṃ vanakhaṇḍe // kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo tenopasaṃkramema bhagavantaṃ kāśyapaṃ darśanāye vandanāye paryupāsanāye // evam ukte jyotipālo māṇavo ghaṭikāraṃ kumbhakāram etad avocat* // kiṃ me bhaṇe ghaṭikāra tehi muṇḍikehi śramaṇehi darśanāye upasaṃkrāntehi paryupāsanāye / dvitīyaṃ tṛtīyaṃ pi ānanda ghaṭikāro kumbhakāro jyotispālaṃ māṇavam etad uvāca // . . . . . . . kiṃ me bhaṇe ghaṭikāra tehi muṇḍehi śramaṇehi darśanāye upasaṃkrāntehi paryupāsanāye // atha khalv ānanda ghaṭikārasya kumbhakārasya etad abhūṣi // ko nu khalu syād upāyo yaṃ jyotipālo māṇavo bhagavantaṃ kāśyapaṃ darśanāya upasaṃkrameya paryupāsanāya atha khalu ānanda ghaṭikārasya kumbhakārasya etad abhūṣi // asti khalu tasyaiva vanakhaṇḍasya avidūre sumukā nāma puṣkariṇī yaṃ nūnāhaṃ jyotipālena māṇavena sārdhaṃ yena sumukā nāma puṣkariṇī gaccheyaṃ śīrṣasnāpanāya // atha khalv ānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo ten' upasaṃkramitvā jyotipālaṃ māṇavam etad uvāca // kiṃ punar vayaṃ samyagyotipāla yena sumukā nāma puṣkariṇī tenopasaṃkramema śīrṣasnāpanāya // evam ukte ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāram etad uvāca // tena hi bhaṇe ghaṭikāra sukhī bhava yasyedāni kālaṃ manyase // atha khalv ānanda ghaṭikāro kumbhakāro śīrṣasnānīyaśāṭim ādāya jyotipālena māṇavena sārdhaṃ yena sā puṣkariṇī tenopasaṃkramensu snānāya // atha khalv ānanda jyotipālo māṇavo śīrṣasnāto udakatīre asthāsi keśāṃ santhāpayamāno // atha khalv ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam etad avocat* // ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ yena vanakhaṇḍe kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo ten' upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāya paryupāsanāya // evam ukte jyotipālo māṇavo ghaṭikāraṃ kumbhakāram

[_Mvu_1.321_] etad avocat* // kiṃ me bhaṇe ghaṭikāra tehi śramaṇakehi darśanāye upasaṃkramantehi paryupāsanāye // atha khalv ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavaṃ kṛkāṭikāyāṃ gṛhya etad avocat* // ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ eva vanakhaṇḍe kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo ten' upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāyopasaṃkramantaṃ paryupāsanāya // atha khalv ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ apadhunitvā prayāti // tam enaṃ ghaṭikāro kumbhakāro anujavitvā praveṇikeśehi gṛhītvā etad avocat* // ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ eva vanakhaṇḍe viharati kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapas tenoupasaṃkramema bhagavantaṃ kāśyapaṃ darśanāya paryupāsanāya // atha khalv āyuṣman ānanda jyotipālamāṇavasya etad abhūṣi // na khalv apratyayaṃ vā taṃ yaṃ me ghaṭikāro kumbhakāro śīrṣasnātaṃ murdhni keśeṣu parāmṛṣati nudantakaṃ hīnāya jātyā samāno // tena hi bhaṇe ghaṭikāra sukhī bhava yasya dāni manyase //
___atha khalv ānanda ghaṭikāro kumbhakāro jyotipālena māṇavena sārdhaṃ yena bhagavāṃ kāśyapo ten' upasaṃkramitvā bhagavataḥ kāśyapasya pādau vanditvā ekānte asthāsi // ekāntasthitaḥ ānanda ghaṭikāro kumbhakāro bhagavantaṃ kāśyapam etad avocat* // ayaṃ me bhagavan* jyotipālamāṇavo dārakavayasyo sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro taṃ bhagavāṃ ovadatu anaśāsatu // atha khalv ānanda bhagavāṃ kāśyapo jyotipālaṃ māṇavaṃ trīhi ca śaraṇagamanehi paṃcahi ca śikṣāpadehi samādāpaye // atha khalv ānanda jyotipālo māṇavo bhagavantaṃ kāśyapam etad avocat* // na tāvad ahaṃ bhagavan sarvāṇi paṃca śikṣāpadāni samādāpayiṣyaṃ // asti tāva me eko puruṣo viheṭhako roṣako jīvitād vyaparopayitavyo // evam ukte bhagavāṃ jyotipālaṃ māṇavam etad avocat* // katamo punar jyotipāla eko puruṣo viheṭhako roṣako jīvitād

[_Mvu_1.322_] vyaparopayitavyo // evam ukte ānanda jyotipālo māṇavo bhagavantaṃ kāśyapam etad avocat* // ayaṃ bhagavaṃ ghaṭikāro kumbhakāro yo me tadā evaṃ śīrṣasnātaṃ mūrdhni keśehi parāmṛṣati // tadāhaṃ evam āha // upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāyopasaṃkramantaṃ paryupāsanāye // . . . . . . . . . . . . . api ca bhavāṃ sukhī bhavatu ghaṭikāro kumbhakāro eṣo’haṃ sarvāṇi evaṃ paṃca śikṣāpadāni samādiyāmi // atha khalv ānanda bhagavāṃ kāśyapo ghaṭikāraṃ kumbhakāraṃ jyotipālaṃ ca māṇavaṃ dhārmyayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā udyojayi // atha khalv ānanda ghaṭikāro jyotipālo ca māṇavo bhagavato kāśyapasya pādau śirasā vanditvā prakrāmi //
___atha khalv ānanda jyotipālamāṇavo aciraprakrānto ghaṭikāraṃ kumbhakāram etad avocat* // tvaṃ pi bhaṇe ghaṭikāra bhagavato kāśyapasya samyagdharmaṃ deśitam ājānāsi yathaiva ahaṃ // evam ukte ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam etad avocat* // evam ukte samyagjyotipāla // ahaṃ pi bhagavato kāśyapasya evaṃ samyagdharmaṃ deśitam ājānāmi yathaiva tvaṃ // evam ukte ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāram etad uvāca // kasmāt punaḥ tvaṃ ghaṭikāra bhagavato kāśyapasya santike na agārasyānagāriyaṃ pravrajasi // evam ukte ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam etad avocat* // asti me samyagjyotipāla mātāpitarau jīrṇavṛddhau durbalacakṣū teṣāṃ nāsty anyo upasthāyako // tenāhaṃ bhagavato kāśyapasya antike na agārasyānagāriyaṃ pravrajāmi // atha khalv ānanda jyotipālasya māṇavasya nacirasyaiva gṛhavāse aratir utpadyet pravrajyāyai cittaṃ name // atha khalv ānanda jyotipālo māṇavo yena ghaṭikāro ten' upasaṃkramitvā ghaṭikāraṃ kumbhakāram etad avocat* // ehi samyagghaṭikāra

[_Mvu_1.323_] bhagavato kāśyapasya santike anupraṇidhemi pravrajyāyai pravrajiṣyāmi agārarasyānagāriyaṃ // atha khalv ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam upādāya yena bhagavān kāśyapo ten' upasaṃkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte asthāsi //
___ekamante sthito ānanda ghaṭikāro kumbhakāro bhagavantaṃ kāśyapam etad avocat* // ayaṃ me bhagavaṃ jyotipālo māṇavo dārakavayasyako sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro // taṃ bhagavāṃ pravrājetu upasaṃpādetu ca // atha khalv ānanda bhagavāṃ kāśyapo bhikṣū āmantresi // pravrājetha bhikṣavo jyotipālaṃ māṇavaṃ upasaṃpādetha // atha khalv ānanda bhikṣavo jyotipālaṃ māṇavaṃ pravrājensuḥ // atha khalv ānanda bhagavāṃ kāśyapo jyotipālasmiṃ bhikṣusmiṃ aciropasampanne kośalehi kāśīṣu cārikāṃ prakrāmi //
___atha khalv ānanda bhagavān kāśyapo kāśīṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kāśīnāṃ vārāṇāsī nagaraṃ tad avasāri tad anuprāptaḥ tatraiva viharati ṛṣivadane mṛgadāve // aśroṣīt khalv ānanda kṛkī rājā bhagavāṃ kila kāśyapo kāśīṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kāśīnāṃ vārāṇasī nagaraṃ tad avasāri tad anuprāptaḥ tatraiva viharati ṛṣivadane mṛgadāve // atha khalv ānanda kṛkī kāśīrājā anyataraṃ puruṣam āmantresi // ehi tvaṃ bho puruṣa yena bhagavāṃ kāśyapo tenopasaṃkramitvā mama vacanena bhagavantaṃ kāśyapaṃ vandanaṃ vadesi // kṛkī kāśīrājā bhagavato kāśyapasya pādau śirasā vanditvā alpābādhatāṃ ca alpātaṃkatāṃ ca balaṃ sukhatāṃ sparśavihāratāṃ ca pṛcchati suvetanāni ca niveśanaṃ bhaktena nimantreti sārdhaṃ bhikṣusaṃghena sacāsya bhagavāṃ kāśyapaḥ adhivāsayati // evam ukte ānanda bhagavāṃ kāśyapo taṃ puruṣam etad uvāca // sukhī bhavatu kṛkī

[_Mvu_1.324_] kāśirājā sakumāro saparijano / yasya dāni kālaṃ manyase // atha khalu sa puruṣo bhagavato adhivāsanāṃ viditvā yena vārāṇasī nagaraṃ tena prakrāmi // atha khalv ānanda so puruṣo yena kṛkī kāśīrājā ten' upasaṃkrāmi // kṛkiṃ kāśīrājam idam avocat* // uktaṃ me mahārāja tava vacanena bhagavato kāśyapasya vandanaṃ // alpābādhatāṃ ca alpātaṃkatāṃ ca sukhaṃ ca balaṃ sparśavihāratāṃ ca pṛcchato suvetanāni ca bhaktena nimantrito sārdhaṃ bhikṣusaṃghena // adhivāseti ca bhagavāṃ kāśyapo yasyedāni kālaṃ manyase // atha khalv ānanda kṛkī kāśīrājā imām eva rātriṃ prabhūtaṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ pratijāgarayitvā tasyā eva rātriye atyayenānyataraṃ puruṣam āmantresi // ehi tvaṃ bho puruṣa yena bhagavāṃ kāśyapo tenopasaṃkramitvā bhagavantaṃ kāśyapam evaṃ vadehi // samaye bhagavaṃ kṛkisya kāśirājño niveśane bhaktāye yasya bhagavaṃ kālaṃ manyase // sādhu mahārāja tti so puruṣo kṛkisya kāśirājño pratiśrutvā vārāṇasīto nagarāto nirgamya yena ṛṣivadano mṛgadāvo tena prakrāmi // atha khalv ānanda sa puruṣo yena bhagavāṃ kāśyapo ten' upasaṃkramitvā bhagavato kāśyapasya pādau śirasā vanditvā bhagavantaṃ kāśyapam etad uvāca // samayo bhagavaṃ kṛkisya rājño niveśane bhaktāya yasya dāni bhagavaṃ kālaṃ manyase // atha khalv ānanda bhagavāṃ kāśyapo tasya puruṣasya pratiśrutvā kālyasyaiva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛtaḥ yena vārāṇasīnagaraṃ tena prakramate // tena khalu punar ānanda samayena kṛkī kāśīrājā kumārāmātyaparivṛtaḥ svakasya niveśanasya pratidvāre asthāsi bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ pratipālayamāno // adrākṣīt khalv ānanda kṛkī kāśirājā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ dūrato eva āgacchantaṃ // dṛṣṭvā punar yena bhagavāṃ kāśyapo saśrāvakasaṃgho tenopasaṃkramitvā bhagavato kāśyapasya saśrāvakasaṃghasya pādau śirasā vanditvā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ puraskṛtvā svakaṃ

[_Mvu_1.325_] niveśanaṃ praveśeti // tena khalu punaḥ samayena kṛkisya kāśirājño niveśane kokanado nāma prāsādo navo aciraniṣṭhito aparibhuktapūrvo kenacit śramaṇakena vā brāhmaṇena vā // atha khalv ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // ayaṃ me bhagavan niveśane kokanado nāma prāsādo navo aciraniṣṭhito aparibhuktapūrvo kenacic chramaṇena vā brāhmaṇena vā taṃ bhagavāṃ prathamaṃ paribhuṃjatu // bhagavatā paribhuktaṃ paścād vayaṃ paribhuṃjiṣyāmaḥ // evam ukte bhagavāṃ kāśyapo kṛkiṃ kāśirājaṃ etad uvāca // tena hi mahārāja sukhī bhava yasyedānīṃ kālaṃ manyase // atha khalu kṛkī kāśirājā kokanade prāsāde āsanāni prajñāpayet khādyabhojyam abhināmayet* // atha khalu bhagavāṃ kokanadaṃ prāsādaṃ abhiruhitvā niṣīde prajñapta eva āsane yathāsane ca bhikṣusaṃghaḥ // atha khalv ānanda khalu kṛkī kāśirājā bhagavantaṃ kāśyapaṃ svahastenaiva khādanīyabhojanīyena santarpayet saṃpravārayet* // ekamekaṃ ca saptasapta puruṣā saptasaptehi niṣṭhānehi parṇakulakena ca śālinā //
___atha khalu kṛkī kāśirājā bhagavantaṃ kāśyapaṃ bhuktāviṃ dhautapāṇiṃ apanītapātraṃ viditvā anyataraṃ nīcakam āsanam ādāya yena bhagavāṃ kāśyapo ten' upasaṃkramitvā bhagavato kāśyapasya pādau śirasā vanditvā ekānte niṣīdi // ekānte niṣaṇṇo ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // adhivāsetu bhagavāṃ vārāṇasīye nagare varṣāvāsaṃ // ahaṃ bhagavaṃ ārāmaṃ kārāpayiṣyaṃ imasmiṃ ca sapta kūṭāgārasahasrāṇi sapta ca pīṭhasahasrāṇi sapta ca vīthisahasrāṇi sapta ca turagasahasrāṇi sapta ca ārāmikasahasrāṇi upasthāpayiṣyanti yāni bhikṣusaṃghaṃ pratyekaṃ pratyekaṃ upasthihiṣyanti // evaṃrūpeṇa upasthānena bhagavantaṃ ca upasthihiṣyanti bhikṣusaṃghaṃ ca // evam ukte

[_Mvu_1.326_] ānanda bhagavāṃ kāśyapo kṛkiṃ kāśirājānam etad avocat* // na hi mahārāja śakyaṃ vajjiṣu me varṣāvāso bhaviṣyati // dvitīyaṃ pi tṛtīyaṃ pi evam eva kartavyaṃ // atha khalv ānanda kṛkī kāśirājā naivaṃ bhagavāṃ kāśyapo adhivāseti vārāṇasīyaṃ nagare varṣāvāsaṃ ti prārodīd aśrukāni ca pravartayi // atha khalv ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // asti punar bhagavato anyo pi evaṃrūpo upasthāyako yathaivāhaṃ // evam ukte ānanda bhagavāṃ kāśyapo kṛkiṃ rājānam etad avocat* // aparipūrṇo khalu me tvaṃ mahārāja upasthāyako // evam ukte ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad uvāca // katamo punar bhagavato mama pūrṇataro paripūrṇataro upasthāyako // evam ukte ānanda bhagavāṃ kāśyapo kṛkiṃ kāśirājānam etad avocat* // asti mahārāja tuhyaṃ eva vijite veruḍiṅgaṃ nāma brāhmaṇagrāmo // tatra ghaṭikāro so me upasthāyako // evam ukte ānanda kṛkī kāśirājā bhagavantaṃ kāśyapam etad avocat* // kevarūpā punar bhagavaṃ ghaṭikārasya bhogā yehi bhagavantam upasthihati saṃghaṃ ca // evam ukte ānanda bhagavāṃ kāśyapo kṛkiṃ kāśirājānam etad avocat* // ghaṭikāro mahārāja kumbhakāro yāvajjīvaṃ prāṇātipātāto prativirato yāvajjīvam adattādānāto prativirato yāvajjīvaṃ abrahmacaryāto prativirato yāvajjīvaṃ mṛṣāvādāt prativirato yāvajjīvaṃ surāmaireyamadyapramadasthānāto prativirato yāvajjīvaṃ nṛtyagītavāditā prativirato yāvajjīvaṃ gandhamālyavarṇakadhāraṇāt prativirato yāvajjīvaṃ uccaśayanā mahāśayanāt prativirato yāvajjīvaṃ vikārabhojanāt prativirato yāvajjīvaṃ jātarūparajatapratigrahaṇāt prativirato // na khalu mahārāja ghaṭikāro kumbhakāro sāmaṃ pṛthivīṃ khanati iti / atha khalu ye te bhavanti mūṣotkirā vā vāripraropitā vā

[_Mvu_1.327_] vārucchinnā vā mṛttikā tato mṛttikām ādāya bhājanakāni kṛtvā caturmahāpathe nikṣipati // ye tehi bhājanehi arthikā bhavanti te tāni bhājanāni mudgaprabhinnaṃ vā māṣaprabhinnaṃ vā taṇḍulaprabhinnaṃ vā pūretvā utkiritvā bhājanakāny ādāya anapekṣā yeva prakramanti // evaṃrūpā mahārāja ghaṭikārasya kumbhakārasya bhogāḥ yehi tathāgataś ca upasthito saṃghaś ca // mātāpitarau ca jīrṇau vṛddhau durbalacakṣū //
___ekam idam ahaṃ mahārāja samayaṃ veruḍiṅge brāhmaṇagrāme viharāmi // so haṃ mahārāja kālyam eva nivāsayitvā pātracīvaram ādāya veruḍiṅgaṃ brāhmaṇagrāmaṃ piṇḍāya prakrāmi // so haṃ mahārāja veruḍiṅge brāhmaṇagrāme sāvadānaṃ piṇḍāya caranto yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramitvā uddeśe asthāsi // tena khalu punaḥ samayena ghaṭikāro kumbhakāro svakān niveśanān niṣkrānto abhūṣi // atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tathāgatam etad avocat* // niṣkrānto te bhagavaṃ upasthāyako // eṣo uparikoṣṭhake sūpaś ca odanaś ca ato bhagavāṃ paribhuṃjatu // so haṃ mahārāja uparikoṣṭhakāt sūpaṃ odanaṃ ca devatāhi pratigrāhetvā paribhuṃjitvā prakrāmi // atha khalu mahārāja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkrami // adrākṣīt khalu mahārāja ghaṭikāro kumbhakāro uparikoṣṭhakā sūpaṃ ca odanaṃ ca paribhuktaṃ dṛṣṭvāna punar mātāpitarau etad avocat* // ken' imā tāta ghaṭikārasya uparikoṣṭhakā sūpo ca odanaṃ ca paribhuktā // evam ukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṃ kumbhakāram etad avocat* // bhagavatā putra kāśyapena // atha khalu mahārāja ghaṭikārasya kumbhakārasya etad abhavat* // labdhā punar me sulabdhā lābhā yasya me bhagavāṃ kāśyapo yāvad eko pi ativiśvasto // tasya caivam ardhamāsaṃ prītisukhaṃ kāyaṃ na vijahati saptāhaṃ ca mātāpitṝṇāṃ jīrṇavṛddhānāṃ durbalacakṣūṇāṃ //

[_Mvu_1.328_]___ekam idaṃ mahārāja samayaṃ tathāgatasya araṇyakuṭikāye chādyamānāye tṛṇāni na saṃbhuṇanti // so haṃ mahārāja bhikṣuṇām āmantrayesi // gacchatha bhikṣavo ghaṭikārasya kumbhakārasya niveśanaṃ tṛṇāni ānetha // atha khalu mahārāja te bhikṣūḥ yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramensuḥ // tena khalu punar mahārāja samayena ghaṭikāro kumbhakāraḥ svakāto niveśanāto niṣkrānto abhūṣi // te tatra nādṛśensu tṛṇāni addaśensu navacchadanāṃ āveśanaśālāṃ // atha khalu mahārāja te bhikṣūḥ yena tathāgato tenopasaṃkramitvā tathāgatasya pādau śirasā vanditvā tathāgataṃ ca etad avocat* // niṣkrānto te bhagavaṃ upasthāyako nāsti cātra kānici tṛṇāni asti cātra navacchadanā āveśanaśālā // evam ukte mahārāja tāṃ bhikṣuṃ etad avocat* // gacchatha bhikṣavo ghaṭikārasya kumbhakārasya navacchadanāṃ āveśanaśālāṃ uttṛṇīkṛtvā tṛṇāni ānetha // atha khalu mahārāja te bhikṣū yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramitvā ghaṭikārasya kumbhakārasya navacchadanām āveśanaśālām uttṛṇīkarensu // atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṣūn etad avocat* // ko eṣa ghaṭikārasya kumbhakārasya navacchadanām āveśanaśālām uttṛṇīkṛtvā tṛṇāni harati // evam ukte mahārāja te bhikṣū ghaṭikārasya kumbhakārasya mātāpitarau etad uvāca // yatra āyuṣmaṃ bhikṣūṇāṃ bhagavato kāśyapasya ca araṇyakuṭikāye chādyamānāye tṛṇā na saṃbhuṇanti tatra etāni tṛṇāni nīyanti // evam ukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṣūn etad avocat* // haratha haratha svakāni ca // atha khalu mahāraja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkramesi // adrakṣīt khalu mahārāja ghaṭikāro kumbhakāro navacchadanām āveśanaśālām uttṛṇīkṛtāṃ tṛṇāni hṛtāni dṛṣṭvā ca punar mātāpitarau etad avocat* // ken' imā tāta ghaṭikārasya

[_Mvu_1.329_] kumbhakārasya navacchadanā āveśanaśālā uttṛṇīkṛtā tṛṇāni hṛtāni // evam ukte ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṃ kumbhakāram etad avocat* // bhagavato putra kāśyapasya araṇyakuṭikāye tṛṇāni na prabhavanti tatra etāni bhikṣubhis tṛṇāni nītāni // atha khalu mahārāja ghaṭikārasya kumbhakārasya etad abhavat* // labdhā me sulabdhā lābhā yat punar asya me bhagavāṃ kāśyapo yāvad eko pi ativiśvasto // tasya caikamāsaṃ prītisukhaṃ kāyaṃ na vijahe ardhamāsaṃ ca andhānāṃ mātāpitṝṇāṃ // na khalu punar ahaṃ mahārāja abhijānāmi ghaṭikārasya kumbhakārasya idam evarūpaṃ daurmanasyapratilābhaṃ yathaiva mahārāje na me bhagavāṃ kāśyapo adhivāsesi vārāṇasīye nagare varṣāvāsan ti //
___atha khalv ānanda kṛkisya kāśirājño etad abhavat* // lābhā punar me sulabdhā yasya me evaṃrūpo brahmacārī vijite prativasati dvipādakāni puṇyakṣetrāṇi // atha khalv ānanda kṛkī kāśirājā ghaṭikārasya kumbhakārasya parṇakulaśālisya śata vāhāṃ preṣayet* navodakaṃ ca tailalavaṇakvathanaṃ // atha khalv ānanda kāśyapo kṛkiṃ kāśirājānaṃ dharmyayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrāmi //
___atha khalv ānanda bhagavāṃ kāśyapo paścādbhaktaṃ piṇḍapātrapratikrānto bhikṣuṇāṃ āmantresi // niṣīdatha bhikṣavo sannipatitha bhikṣavo bandhatha paryaṃkaṃ eṣo hi paryaṅkaṃ bandhāmi tāvan na bhindāmi yāvan na imeṣāṃ saptānāṃ bhikṣusahasrāṇām etehi evaṃ āsanehi niṣaṇṇānāṃ anupādāyāśravebhyaś cittāni vimuktāni // sādhu bhagavann iti te bhikṣu bhagavato kāśyapasya pratiśrutvā sanniṣīdensuḥ saṃnipatensuḥ bandhensuḥ paryaṅkaṃ // atha khalv ānanda jyotipālasya bhikṣusya ekarahogatasya pratisaṃlīnasya ayam evarūpaś cetaso parivitarko

[_Mvu_1.330_] utpadye // aho punar ahaṃ bhaveyam anāgatam adhvānaṃ tathāgato arhaṃ samyaksambuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokam abhijñāya sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇaṃ prajāṃ sadevamanuṣyāṃ ihaiva vārāṇasyāṃ ṛṣivadane mṛgadāve dharmacakraṃ pravarteyaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacid vā punar loke saha dharmeṇa // evaṃ ca sarvākārasaṃpannaṃ sarvākāraparipūrṇaṃ ca dharmaṃ deśayeyaṃ yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensu tathā bhagavato kāśyapasya etarahiṃ // taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyensu āsurā kāyā divyā kāyā abhivardhensu // atha khalv ānanda bhagavāṃ kāśyapo jyotipālasya bhikṣusya idam evarūpaṃ cetasā eva cetoparivitarkam ājñāya anyataraṃ bhikṣuṃ āmantrayasi // ehi tvaṃ bhikṣu yena jyotipālo bhikṣus tenopasaṃkramitvā jyotipālaṃ bhikṣum evaṃ vadehi // śāstā te āyuṣmaṃ āmantreti / upasaṃkrame yena tathāgato // bhagavato kāśyapasya pratiśrutvā yena jyotipālo bhikṣus tenopasaṃkramitvā jyotipālaṃ bhikṣum etad avocat* // śāstā āyuṣmaṃ jyotipāla āmantrayati upasaṃkrame yena bhagavāṃ // sādhv āyuṣmann iti āyuṣmāṃ jyotipālas tasya bhikṣusya pratiśrutvā yena bhagavān kāśyapas tenopasaṃkramitvā bhagavataḥ kāśyapasya pādau śirasā vanditvā ekānte niṣīdi // ekānte niṣaṇṇaṃ āyuṣmantaṃ jyotipālaṃ bhikṣuṃ bhagavāṃ kāśyapa etad avocat* // nanu jyotipāla ekasya jyotipālasya rahogatasya pratisaṃlīnasya ayam evaṃrūpaś cetaso parivitarka utpadye // aho punar ahaṃ bhaveyaṃ anāgatam adhvānaṃ tathāgato arhaṃ samyaksambuddho vidyācaraṇasampanno sugato

[_Mvu_1.331_] lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokam abhijñāya paraṃ ca lokam abhijñāya sadevakaṃ ca lokaṃ samārakaṃ saśramaṇabrāhmaṇaṃ prajāṃ sadevamanuṣyāṃ ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṃ pravarteyaṃ triparivartaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena vā brāhmaṇena vā māreṇa vā brahmanā vā kenacid vā punar loke saha dharmeṇa // evaṃ ca sarvākārasaṃpannaṃ sarvākāraparipūrṇaṃ dharmaṃ deśayeyaṃ yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca samagraṃ bhikṣusaṃghaṃ parihareyaṃ yathā bhagavāṃ kāśyapo etarhiṃ // evaṃ ca me devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ manyensu yathāpi bhagavato kāśyapasya etarahi // taṃ bhaveyyā bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyensu āsurā kāyā divyā kāyā abhivarddhensu // evam ukto ānanda jyotipālo bhikṣur bhagavantaṃ kāśyapam etad avocat* // evam etaṃ bhagavan* // evam ukte ānanda bhagavāṃ jyotipālaṃ bhikṣum etad avocat* // tasmād dhi jyotipāla idaṃ suvarṇapīṭhakaṃ duṣyayugaṃ buddhapramukhe bhikṣusaṃghe dehi kṛtapuṇyās te devā ca manuṣyāś ca śrotavyaṃ śraddhātavyaṃ maniṣyanti // adāsi khalv ānanda

[_Mvu_1.332_] jyotipālo bhikṣuḥ suvarṇapīṭhakaṃ duṣyayugaṃ buddhapramukhe bhikṣusaṃghe // atha khalv ānanda bhagavāṃ kāśyapo smitaṃ prāduṣkaritvā jyotipālaṃ bhikṣuṃ vyākārṣīt* // bhaviṣyasi tvaṃ jyotipāla anāgatam adhvānaṃ tathāgato’rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokaṃ abhijñāya paraṃ ca lokam abhijñāya sadevakaṃ ca lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyāṃ ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṃ pravartayiṣyasi triparivartaṃ dvādaśākāraṃ apravartitaṃ kenacic chramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacid vā punar loke saha dharmeṇa // evaṃ ca sarvākārasampannaṃ savākāraparipūrṇaṃ dharmaṃ deśayiṣyasi yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṣyasi yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca te devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ manyensu yathāpi bhagavato kāśyapasya ca etarahi // taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahāto janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyiṣyanti āsurā kāyā divyā kāyā abhivardhiṣyanti //
___atha khalv ānanda bhagavatā kāśyapena jyotipālasmiṃ vyākṛte bhūmyā devā ghoṣam udīrayensu // eṣo māriṣā bhagavatā kāśyapena jyotipālo nāma bhikṣur vyākṛto so bhaviṣyati anāgatam adhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ lokam abhijñāya paraṃ ca lokam abhijñāya sadevakaṃ ca lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyāṃ abhijñāya ihaiva vārāṇasīye ṛṣivadane mṛgadāve dharmacakraṃ pravartayiṣyati triparivartaṃ dvādaśākāraṃ aparivartitaṃ śramaṇena vā brāhmaṇena vā devena vā

[_Mvu_1.333_] māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa // evaṃ sarvākārasampannaṃ sarvākāraparipūrṇaṃ dharmaṃ deśayiṣyati yathāpi bhagavāṃ kāśyapo etarahiṃ // tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyiṣyanti āsurā kāyā divyā kāyā abhivarddhiṣyanti // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā cāturmahārājakāyikā devāḥ trāyastriṃśā yāmāḥ tuṣitā nirmāṇaratayaḥ parinirmitavaśavartina iti // tat muhūrtaṃ yāvad brahmakāyikā devanikāyā ghoṣam abhyudgacchet* // eṣo māriṣa bhagavatā kāśyapena jyotipālo nāma bhikṣu vyākṛto so bhaviṣyati anāgatam adhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasampanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokam abhijñāya paraṃ ca lokaṃ abhijñāya sadevakaṃ ca lokaṃ ca sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyām abhijñāya iha eva vārāṇasīyaṃ ṛṣivādane mṛgadāve dharmacakraṃ pravartayiṣyati triparivartaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa // evaṃ ca sarvākārasampannaṃ ca sarvākāraparipūrṇaṃ dharmaṃ deśayiṣyati yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ maniṣyanti yathāpi bhagavato kāśyapasya etarahiṃ // tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyiṣyanti āsurā kāyā divyā kāyā abhivarddhiṣyanti //
___athānanda bhagavāṃ kāśyapas tasmiṃ ghoṣe’ntarhite tāṃ bhikṣūn dharmayā kathayā saṃdarśaye

[_Mvu_1.334_] samādāpaye samuttejaye saṃpraharṣaye // evaṃ bhikṣavo vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha // ātmadvīpā bhikṣavo viharatha ananyadvīpāḥ ātmaśaraṇāḥ ananyaśaraṇāḥ dharmadvīpā ananyadvīpāḥ dharmaśaraṇā ananyaśaraṇāḥ // atha khalu bhagavāṃ ādīptena kāyena saṃprajvalitena sajyotibhūtena ekaṃ tālaṃ vaihāyasam abhyudgato bhikṣūṃ dharmayā kathayā saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet* // evaṃ bho bhikṣavo vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇāḥ dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇāḥ // atha khalv ānanda bhagavāṃ kāśyapo ekatālād dvitālaṃ vaihāyasam abbhyudgamya dvitālāt tritālaṃ tritālāto catutālaṃ catutālāto paṃcatālaṃ paṃcatālāto ṣaṭtālaṃ ṣaṭtālāto saptatālaṃ saptatālasaṃsthito tāṃ bhikṣūṃ dharmayā kathayā saṃdarśāyati samādāpayati samuttejayati saṃpraharṣayati // evaṃ bhiksavaḥ vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha // ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmaśaraṇā ananyaśaraṇāḥ // atha khalv ānanda bhagavāṃ kāśyapo saptatālāto ṣaṭtālasaṃsthito ṣaṭtālāt paṃcatālaṃ paṃcatālāto catutālaṃ catutālāto tritālaṃ tritālāto dvitālaṃ dvitālāto ekatālaṃ ekatālāto svake āsane niṣaṇṇo tāṃ bhikṣūṃ dharmayā kathayā saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet* // evaṃ bhikṣavo vitarketha evaṃ mā vitarketha evaṃ manasikarotha evaṃ mā manasikarotha // ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇāḥ // atha khalv ānanda bhagavāṃ kāśyapaḥ paryaṅkaṃ

[_Mvu_1.335_] bhindanto tāṃ bhikṣūṃ āmantrayasi // ahaṃ bhikṣavo paryaṅkaṃ bhindāmi sarveṣām imeṣāṃ saptānāṃ bhikṣusahasrāṇāṃ etehi eva āsanehi niṣaṇṇānām anupādāyāśravebhyaś cittāni vimuktāni sthāpayitvā jyotipālasya bhikṣusya // so pi mahyaṃ vyākṛto ca anuttarāye samyaksaṃbodhaye // syāt khalu punar ānanda evam asyāsyāt* anyo so tena kālena tena samayena jyotipālo nāma bhikṣuḥ abhūṣi // naitad evaṃ draṣṭavyaṃ // ahaṃ so tena kālena tena samayena jyotipālo nāma bhikṣu abhūṣi // idam avocad bhagavān āttamanā āyuṣmān ānando tāni sapta ca bhikṣusahasrāṇi bhagavato bhāṣitam abhinandensuḥ //

_____iti srīmahāvastu-avadāne jyotipālasūtraṃ samāptaṃ //

jyotipālena bhikṣuṇā bhagavato kāśyapasya saśrāvakasaṃghasya yvāgūpānaṃ kṛtvā śatasahasreṇa keśaraṃ krīṇitvā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ abhyokiresi suvarṇapīṭhakaṃ ca duṣyayogaṃ bhagavato kāśyapasya adāsi // evaṃ ca anupraṇidhesi // yathāyaṃ bhagavāṃ kāśyapo samyaksaṃbuddho dvātrimśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭadaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado aho pun ahaṃ pi anāgatam adhvānaṃ bhaveyaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāyaṃ bhagavāṃ kāśyapo etarahi // evaṃ ca triparivartaṃ dvādaśākāraṃ anuttaraṃ dharmacakraṃ pravarteyaṃ yathāpi bhagavān kāśyapo etarahiṃ // evaṃ ca śrāvakasaṃghaṃ parihareyaṃ yathāyaṃ bhagavāṃ kāśyapo etarahi // evaṃ ca me te devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ manyensuḥ yathāpi bhagavato kāśyapasya etarahi // evaṃ tīrṇo tārayeyaṃ mukto mocayeyaṃ āśvāsto āśvāsayeyaṃ parinirvṛto
[_Mvu_1.336_] parinirvāpayeyaṃ yathāyaṃ bhagavāṃ kāśyapo etarahiṃ // taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // jyotipālaḥ kāśyapena anuttarāye samyaksambodhaye vyākṛto // bhaviṣyasi tvaṃ jyotipāla anāgatam adhvānaṃ tathāgato’rhaṃ samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca imasmiṃ eva bhadrakalpe samanantaraṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado // evaṃ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahaṃ etarahiṃ // taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya mahato janakāyasyārthāya hitāya sukhāya lokānukampāyai devānāṃ ca manuṣyāṇāṃ ca // samanantaravyākṛto punar jyotipālo bhikṣuḥ bhagavatā kāśyapena samyaksaṃbuddhena iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kampe prakampe saṃprakampe bhūmyā ca devā ghoṣam udīrayensuḥ śabdam anuśrāvayensu // yathānyeṣu vyākaraṇeṣu vistareṇa kartavyaṃ yathāpi ayaṃ bhagavato anupraṇidhiḥ // kāśyapam anupravrajitvā śodhaye cārāmaṃ pānīyaṃ copasthāye jyotipālo bodhisatvo saṃbuddhena anuśiṣṭo //
yvāgūpānaṃ adāsi suvarṇapīṭhakaṃ ca vastrayugaṃ ca /
bodhisatvo jyotipālo prārthayamāno bhavanirodhaṃ //
so taṃ dānaṃ dattvā praṇidhesi lokanāyako asyāṃ /
devamanuṣyācaryo āryaṃ dharmaṃ prakāśeyyā //

[_Mvu_1.337_] evaṃ ca mahyaṃ asyāt prakāśanā dharmasya evaṃ ca bahūṃ satvā āryadharmehi niveśeyyā // evaṃ ca me śruṇensu devamanuṣyā vākyaṃ evaṃ ca dharmacakraṃ pravarteyaṃ bahujanahitāya dharmolkāṃ prajvāleyaṃ parāhaṇeyaṃ dharmabherīṃ sapatākāṃ ucchrapayeyaṃ dharmaketuṃ dharmaśaṃkhaṃ prapūrayeyaṃ kṛcchrāpannaiḥ jātijarāpīḍitair maraṇadharmaiḥ bhavacakṣukaiḥ apāyehi prajñācakṣu niveśeyyaṃ // saṃjīve kālasūtre saṃghāte raurave avīcismiṃ ṣaṭsu gatiṣu vikīrṇāṃ bhavasaṃsārāt parimocayeyaṃ narake pakvavipakvāṃ apāyanipīḍitāṃ maraṇadharmāṃ alpasukhaduḥkhabahulāṃ bhavasaṃsārāt parimocayeyaṃ // arthaṃ careyaṃ lokasya devamanuṣyāṇāṃ deśeyaṃ dharmaṃ // evaṃ vinayaṃ satvāṃ yathāyaṃ lokapradyoto //
buddho tuvaṃ hohisi lokanāyako /
anāgate imasmiṃ bhadrakalpe /
kapilāhvaye ṛṣivadanasmiṃ śākiyo /
tadā tava praṇidhivipāko bheṣyati //
akhaṇḍaṃ acchidram aśabalakalmāṣaṃ paripūrṇaṃ pariśuddhaṃ brahmacaryaṃ caritvā kālagato tuṣite nāma devanikāye śvetaketur nāma devaputro maharddhiko mahānubhāvo so anyāṃ devāṃ divyehi daśahi sthānehi abhibhavati divyenāyuṣā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyena rūpeṇa divyehi śabdehi divyehi gandhehi divyehi rasehi divyehi praṣṭavyehi // [anye pi devaputrā naṃ āpṛcche yaṃ paripṛcchanīyaṃ iti //] ayaṃ śvetaketur nāma devaputro paṇḍito vyakto viśārado kuśalo medhāvī catvāriṃśatīhi buddhasahasrehi anupravrājito / paṃcāśītīnāṃ buddhasahasrāṇām adhikārakarmāṇi kṛtāni ṣaṇṇavatīhi pratyekabuddhakoṭīhi ko punar vādo śrāvakamaheśākhyehi //

[_Mvu_1.338_] catvāriṃśaṃ buddhasahasrāṇi nirvṛtā lokanāyakā buddhā /
yeṣu jino acari brahmacaryaṃ prārthayamāno bhavanirodhaṃ //
paṃcāśa buddhasahasrāṇi nirvṛtā lokanāyakā buddhā /
yehi jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ //
ṣaṇṇavati pratyekabuddhakoṭīni nirvṛttāni svayaṃbhuno /
yeṣu jina akāsi kālaṃ prārthayamāno bhavanirodhaṃ //
aparimitā arhantakoṭī nirvṛtā yeṣu mahādhyāyīṣu /
jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ //
eteṣu pūrvayogā prakīrtitā śāstuno daśabalasya //
___alpā bhaṇitā bahū abhaṇitā yeṣu jino akāsi kālaṃ prārthayamāno bhavanirodhaṃ //

_____iti śrīmahāvastu-avadāne jyotipālasya vyākaraṇaṃ samāptaṃ //

rājavaṃśe ādi // bhavati bhikṣavaḥ sa kālo bhavati sa samayo yad ayaṃ loko dīrghasyādhvano’tyayena saṃvartati // saṃvartamāne ca punar bhikṣavo loke yobhūyena satvā ābhāsvare devanikāye apapadyanti // bhavati bhikṣavaḥ sa kālo bhavati sa samayo yad ayaṃ loko dīrghasyādhvano atyayena vivartati // vivartamāne khalu punar bhikṣavo loke saṃsthite lokasanniveśe anyatarā satvā āyuḥkṣayāya ca karmakṣayāya ca ābhāsvarāto devanikāyāto cyavitvā icchatvam āgacchanti // te bhavanti satvā svayaṃprabhāḥ antarīkṣacarā manomayā prītibhakṣāḥ sukhasthāyino yenakāmaṃgatāḥ // dharmatā khalu punar bhikṣavo yaṃ teṣāṃ satvānāṃ svayaṃprabhāṇāṃ antarīkṣacarāṇāṃ manomayānāṃ prītibhakṣāṇāṃ

[_Mvu_1.339_] sukhasthāyināṃ yenakāmaṃgatānāṃ // ime candramasūryā loke na prajñāyensuḥ // candramasūryehi loke aprajñāyantehi tārakarūpā loke na prajñāyensuḥ // tārakarūpehi loke aprajñāyantehi nakṣatrapathā loke na prajñāyensuḥ / nakṣatrapathehi loke na prajñāyantehi rātriṃdivā loke na prajñāyensuḥ / rātriṃdivehi loke na prajñāyantehi māsārdhamāsā loke na prajñāyensuḥ // māsārdhamāseṣu loke aprajñāyamāneṣu ṛtusaṃvatsarā loke na prajñāyante // dharmatā khalu bhikṣavo yaṃ teṣāṃ satvāṇāṃ svayaṃprabhāṇām antarīkṣacarāṇāṃ yāvad yenakāmaṃgatānāṃ // ayam api mahāpṛthivī udakahradaṃ viya samudāgacchet* // sā cābhūd varṇasampannā rasasampannā sayyathāpi nāma kṣudraṃ madhvaneḍakaṃ evam āsvādo sayyathāpi nāma kṣīrasantānaṃ vā sarpisantānaṃ vā evaṃ varṇapratibhāso // atha khalu bhikṣavo anyataraḥ satvaḥ capalo lolupajātīyo taṃ pṛthivīrasaṃ aṃgulīye āsvādesi // tasya taṃ svādayati varṇenāpi gandhenāpi rasenāpi // anye pi satvā tasya satvasya dṛṣṭvānukṛtim āpadyante // te pi pṛthivīrasam aṃgulyāsvādayensuḥ // teṣām api taṃ svādayati yāvat* rasenāpi // atha khalu bhikṣavaḥ so satvo aparakālena taṃ pṛthivīrasaṃ ālopakāram āhāraṃ āhāresi // anye pi satvā tasya satvasya dṛṣṭvānukṛtim āpadyante // te pi taṃ pṛthivīrasaṃ ālopakārakam āhāram āhārensuḥ // yato ca bhikṣavas te satvā taṃ pṛthivīrasam ālopakārakam āhāram āharensuḥ atha teṣāṃ kāye gurutvaṃ ca kharatvaṃ ca kakkhaṭatvaṃ ca upanipate // yāpi cābhūt pūrvaṃ sānaṃ svayaṃprabhatā antarīkṣacaratā manomayakāyatā prītibhakṣatā sukhasthāyitā yenakāmaṃgamatā sā antarahāye //

[_Mvu_1.340_] svayaṃprabhatāye antarīkṣacaratāye manomayatāye prītibhakṣatāye yenakāmaṃgamatāye antarhitāye candrasūryā loke prajñāyensu // candramasūryehi loke prajñāyantehi tārakarūpā loke prajñāyensu / tārakarūpehi loke prajñāyantehi nakṣatrapathā loke prajñāyensu / nakṣatrapathehi loke prajñāyantehi rātriṃdivā loke prajñāyante / rātriṃdivasehi loke prajñāyantehi māsārdhamāsā loke prajñāyante / māsārdhamāsehi prajñāyantehi ṛtusaṃvatsarā loke prajñāyensu //
___atha khalu bhikṣavas te satvā taṃ pṛthivīrasam āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhensuḥ // ye sānaṃ bahu āhāram āharensu te abhūnsu durvarṇāḥ ye alpam āhāram āhārensuḥ varṇavantā // ye abhūnsuḥ varṇavantā te durvarṇāṃ satvā avajānensuḥ // vayam asma varṇavanto satvā ime bhavanti durvarṇā // teṣāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ viharatāṃ pṛthivīraso antarahāye // bhūmiparpaṭakaṃ prādurbhaveya sayyathāpi nāma cchātrakaṃ evaṃ varṇapratibhāso // so ca abhūd varṇasampanno ca gandhasaṃpanno ca sayyathāpi nāma kṣudro madhu aneḍako evam āsvādo // atha khalu bhikṣavo te satvā asmiṃ pṛthivīrase antarahite imaṃ udānam udānayensu // aho raso aho raseti // sayyathāpi nāma bhikṣava etarahi manuṣyā subhojanakhāditā sukhitā bhuktāvino imaṃ udānam udānentīti // aho raso aho raso ti // tam eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ cāsya na vibhāvayensu // atha khalu bhikṣavas te

[_Mvu_1.341_] satvās taṃ bhūmiparpaṭakaṃ āhāraṃ āharantā tadvarṇā tadbhakṣās tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhensu // ye sānaṃ bahuṃ āhāraṃ āhārensu abhūnsu durvarṇā ye alpaṃ āhāraṃ āhārensu te abhūnsu varṇavanto // ye suvarṇavanto te durvarṇāṃ satvāṃ avajānensuḥ // vayam asma varṇavantā ime bhavanti satvā durvarṇā // teṣāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ viharatāṃ bhūmiparpaṭakam antarahāye vanalatā prādurbhūtā // sayyathāpi nāma kalambukā evaṃ varṇapratibhāsāpi varṇasampannāpi gandhasampannāpi rasasampannāpi tadyathāpi nāma kṣudraṃ madhum aneḷakaṃ evam āsvādā // atha khalu bhikṣavo te satvā bhūmiparpaṭake antarhite anustanayensu // aho vadi aho vadīti // tadyathāpi nāma bhikṣava etarahiṃ satvā kenacid evaṃ duḥkhadharmeṇa spṛṣṭā anustanayensu aho vadi aho vadīti tam eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ ca na vibhāvayensuḥ // evam eva bhikṣavas te satvās tasmiṃ bhūmiparpaṭake antarhite anustanayensuḥ // aho vadi aho vadīti //
___atha khalu bhikṣavas te satvās tasmiṃ bhūmiparpaṭake antarahite vanalatāṃ āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhensu // ye sānaṃ bahuṃ āhāraṃ āhārensuḥ te abhūnsuḥ durvarṇā ye alpāhāraṃ āhārensu abhūnsu varṇavanto // te tāṃ durvarṇāṃ satvā avajānensu // vayam asma varṇavanto ime bhavanti satvā durvarṇā // teṣāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ vanalatā antarahāye // śāli

[_Mvu_1.342_] akaṇo atuṣaḥ surabhitaṇḍulaḥ prādurbhaveyā sāyaṃ lūno so kālyaṃ bhavati jāto pakvo virūḍho avadānaṃ pi se na prajñāyati // so pi kālyaṃ lūno sāyaṃ bhavati jāto pakvo virūḍho avadānaṃ cāsya na prajñāyati // atha khalu bhikṣavo te satvā tasmiṃ vanalate antarhite anustanayensuḥ // aho vade aho vade ti // tadyathāpi nāma bhikṣavo etarahiṃ satvā kenacid evaṃ duḥkhadharmeṇa spṛṣṭā anustanayensu // tam eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ cāsya na vibhāvayensu // atha khalu bhikṣavas te satvā tasmiṃ vanalate antarhite taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ āhāram āharantā ciraṃ dīrgham adhvānaṃ tiṣṭhensu // yato ca bhikṣavas te satvās taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ āhāram āhārensu atha sānaṃ strīṇāṃ strīvyaṃjanāni prādurbhavensuḥ puruṣāṇāṃ puruṣavyaṃjanāni prādurbhavensuḥ // ativelaṃ raktacittā anyonyaṃ upanidhyāyensu // anyonyaṃ raktacittā anyonyaṃ upanidhyāya te anyamanyaṃ saṃrañjensu anyamanyaṃ saṃraktā anyamanyaṃ dūṣayensuḥ // ye khalu punar bhikṣavaḥ satvān paśyensu dūṣyamāṇāṃ te tatra daṇḍaṃ pi kṣipensu leṣṭuṃ kṣipensu pāṃśu pi kṣipensu // adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūtaḥ yatra hi nāma satvo satvaṃ dūṣayati // tadyathāpi nāma bhikṣavaḥ etarahiṃ dārikāye vuhyantīye daṇḍaṃ nikṣipanti leṣṭuṃ pi nikṣipanti taṃ eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ cāsya na vibhāvayensu // tadā khalu punas taṃ bhikṣavaḥ adharmasaṃmataṃ ayajñasaṃmataṃ ca avinayasaṃmataṃ ca / etarahiṃ khalu punas taṃ bhikṣavaḥ dharmasaṃmataṃ ca yajñasaṃmataṃ vinayasaṃmataṃ ca // atha khalu bhikṣavas te satvā tena adharmeṇa

[_Mvu_1.343_] artīyantā vijigupsitā ekāhaṃ pi vipravasensu dvyahaṃ pi vipravasensu tryahaṃ pi vipravasensu caturahaṃ pi vipravasensu paṃcāhaṃ pi pakṣaṃ pi māsaṃ pi vipravasensu gṛhakarmāntā pi kārayensu yāvad eva tasyaiva adharmasya praticchadanārthaṃ //
___atha khalu bhikṣava anyatarasya satvasya śālihārakaṃ gatasya etad abhavat* // kim asya nāma ahaṃ kilamāmi kathaṃ purāhaṃ kilamāmi sāyaṃ sāyamāsāya prātaṃ prātarāsāya // yaṃ nūnāhaṃ sakṛd eva daivasaṃ sāyaṃprātikaṃ śāliṃ hareyaṃ // āhare khalu bhikṣavo so satvo sakṛd eva daivasaṃ sāyaṃprātikaṃ śāliṃ // atha khalu bhikṣavaḥ anyataro satvo taṃ satvam etad uvāca // ehi bho satva śālihāraṃ gamiṣyāmaḥ // evam ukta bhikṣavaḥ so satvo taṃ satvam etad uvāca // gaccha tuvaṃ satva ānīto mayā sakṛd eva sāyaṃprātiko śāliḥ // atha khalu bhikṣavas tasyāpi satvasya etad abhavat* // evaṃ pi kriyamāṇaṃ śobhanaṃ bhavati / yaṃ nūnāhaṃ pi sakṛd eva dvyahikaṃ trīhikaṃ taṃ śāliṃ hareyaṃ // āhare khalu bhikṣavaḥ so pi satvo sakṛd eva dvīhikaṃ trīhikaṃ śāliṃ // atha khalu bhikṣavaḥ anyataro satvo taṃ satvam etad uvāca // ehi bho satva śālihāraṃ gamiṣyāma // evam ukte so satvo taṃ satvam etad uvāca // gaccha tvaṃ bho satva ānīto mayā sakṛd eva dvīhiko trīhiko śāliḥ atha khalu bhikṣavas tasyāpi satvasya etad abhavat* // evaṃ pi dāni kriyamāṇaṃ śobhanaṃ bhavati // yaṃ nūnāhaṃ pi caturahikaṃ paṃcāhikaṃ śālim āhareyaṃ // āhare khalu bhikṣavo so pi satvo sakṛd eva caturahikaṃ paṃcāhikaṃ śāliṃ // yato ca bhikṣavaḥ te satvā taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ saṃnidhikāraṃ paribhuṃjensu atha khalu tasya śālisya kaṇo ca tuṣo ca prādurbhavati // so pi sāyaṃ lūno kālyaṃ na jāto bhavati na pakvo na virūḍho avadānaṃ cāsya prajñāyati //

[_Mvu_1.344_]___atha khalu bhikṣavas te satvā saṃdhāvensuḥ saṃdhāvitvā saṃnipatitvā mantrāṃ mantrayensuḥ // vayaṃ bhavanto svayaṃprabhā antarīkṣacarā manomayā prītibhakṣā sukhasthāyino yenakāmaṃgamāḥ // teṣām asmākaṃ svayaṃprabhāṇām antarīkṣacarāṇāṃ manomayānāṃ prītibhakṣāṇāṃ sukhasthāyināṃ yenakāmaṃgamānāṃ candramasūryā na prajñāyensu // candramasūryehi loke aprajñāyantehi tārakarūpā na prajñāyante / tārakarūpehi loke aprajñāyantehi nakṣatrapathā loke na prajñāyante / nakṣatrapathehi loke aprajñāyantehi rātriṃdivā na prajñāyensu / rātriṃdivehi aprajñāyantehi māsārdhamāsā na prajñāyensu / māsārdhamāsehi aprajñāyantehi ṛtusaṃvatsarā na prajñāyensu // ayam api mahāpṛthivī udakahradaṃ viya samudāgacchati // tadyathāpi nāma sarpisantānaṃ vā kṣīrasantānaṃ vā evaṃ varṇapratibhāsā abhūṣi varṇasaṃpannā ca gandhasaṃpannā ca rasasampannā ca tadyathāpi nāma kṣudro madhu anelako evam āsvādo // atha khalu bhavanto anyataro satvo capalo lolupajātīyo taṃ pṛthivīrasaṃ aṃgulīye āsvādayate // tasya tam āsvādayati varṇenāpi gandhenāpi rasenāpi // atha khalu bhavanto so satvo taṃ pṛthivīrasam aparakālena ālopakārakam āhāraṃ āhāresi // vayaṃ tasya satvasya dṛṣṭvānukṛtim āpadyantā taṃ pṛthivīrasaṃ ālopakārakam āhāraṃ āharema // yato ca vayaṃ bhavanto pṛthivīrasam ālopakārakam āhāraṃ āharema athāsmākaṃ kāye gurutvaṃ ca kharatvaṃ ca kakkhaṭatvaṃ ca upanipate // yāpi sā pūrvaṃ abhūṣi svayaṃprabhā antarīkṣacaratā manomayakāyatā prītibhakṣatā sukhasthāyitā yenakāmaṃgamatā sā antarahāyi // teṣāṃ bhavanto svayaṃprabhatāye antarīkṣacaratāye manomayakāyatāye prītibhakṣatāye sukhasthāyitāye yenakāmaṃgamatāye antarahitāye candramasūryā loke prajñāyensuḥ // candramasūryehi loke prajñāyantehi

[_Mvu_1.345_] tārakarūpā prajñāyensuḥ // tārakarūpehi prajñāyantehi nakṣatrapathā prajñāyensuḥ / nakṣatrapathehi prajñāyantehi rātriṃdivā prajñāyensuḥ / rātriṃdivehi prajñāyantehi māsārdhamāsā prajñāyensuḥ / māsārdhamāsehi prajñāyantehi ṛtusaṃvatsarā prajñāyensuḥ // te vayaṃ bhavanto taṃ pṛthivīrasam āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensuḥ yato ca mo kecid bhavanto pāpakā akuśalā dharmāḥ prajñāyensuḥ atha so pṛthivīraso antarhāye bhūmiparpaṭakaṃ prādurbhave // tadyathā chātrakaṃ evaṃ varṇapratibhāso pi abhūṣi varṇasampanno ca gandhasampanno ca // tadyathāpi nāma kṣudramadhu aneḍako evam āsvādo // te vayaṃ bhavanto bhūmiparpaṭakaṃ āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensu atha so bhūmiparpaṭakaṃ antarahāye vanalatā prādurbhavet* // tadyathāpi nāma kalambukā evaṃvarṇapratibhāsā sāpi abhūṣi varṇasampannā ca gandhasampannā ca rasasampannā ca // sayyathāpi nāma kṣudro madhu aneḍakā evamāsvādaḥ // te vayaṃ bhavanto tāṃ vanalatām āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā dīrgham adhvānaṃ tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensuḥ yato ca mo bhavanto kecit pāpakā akuśalā dharmā prajñāpayensuḥ atha sā vanalatā antarahāye // śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ prādurbhaveyā // sāyaṃ lūno so kālyaṃ bhavati jāto pakvo virūḍho avadānaṃ pi ca se na prajñāyati // te vayaṃ bhavanto taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ āhāram āharantā taṃvarṇā taṃbhakṣā

[_Mvu_1.346_] tadāhārā ciraṃ dīrgham adhvānaṃ hi tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensuḥ atha se śālisya kaṇo ca tuṣo ca paryavanahe // yo ca śāyaṃ lūno so kālyaṃ na jāto na pakvo na virūḍho avadānaṃ pi ca se prajñāyati // yo pi kālyaṃ lūno so sāyaṃ na jāto ba pakvo na virūḍho avadānaṃ pi ca se prajñāyati // yaṃ nūnaṃ vayaṃ śālikṣetrāṇi vibhajema sīmāṃ nayemaḥ // imaṃ bhavantānāṃ śālikṣetraṃ imam asmākaṃ māpayemaḥ // atha khalu bhikṣavas te satvāḥ śālikṣetrāṇāṃ sīmā nayensuḥ // imaṃ bhavantānāṃ śālikṣetraṃ imam asmākaṃ //
___atha khalu bhikṣavaḥ anyatarasya satvasya śālihāraṃ gatasya etad abhavat* // kiṃ sya nāma ahaṃ bhaviṣyaṃ kena sya nāma jīvitaṃ kalpeṣyaṃ svake śalibhāge kṣīṇe // yaṃ nūnāhaṃ adinnaṃ anyātakaṃ śālim ādiyeyaṃ // atha khalu bhikṣavo so satvo svakaṃ śālibhāgaṃ parirakṣanto adinnam anyatākaṃ śālibhāgam ādiyeya // adrākṣīd bhikṣavo anyataraḥ satvo taṃ satvam adinnam anyātakaṃ śāliṃ ādiyantaṃ dṛṣṭvā ca punar yena so satvo tenopasaṃkramitvā taṃ satvam etad avocat* // api nāma tvaṃ bho satva adinnam anyātakaṃ śālim ādiyasi // evam ukte bhikṣavaḥ so satvas taṃ satvam etad avocat* // tena hi bho satva na punar evaṃ bhaviṣyati // dvitīyaṃ pi bhikṣavas tasya satvasya śālihāraṃ gatasya etad abhavat* // kiṃ sya nāma ahaṃ bhaviṣyaṃ kena sya nāma ahaṃ jīvikāṃ kalpeṣyaṃ svake śālibhāge kṣīṇe // yaṃ nūnāhaṃ adinnam anyātakaṃ śālim ādiyeyaṃ // dvitīyaṃ pi bhikṣavaḥ so satvo svakaṃ śālibhāgaṃ parirakṣanto adinnam anyātakaṃ śālim ādiyet* // adrākṣīd bhikṣavaḥ so satvas taṃ satvaṃ dvitīyakaṃ pi adinnam anyātakaṃ śālim ādiyantaṃ // dṛṣṭvā ca punar yena so satvo tenopasaṃkramitvā taṃ satvam etad avocat* // asti nāma tvaṃ bho satva yāva dvitīyakaṃ

[_Mvu_1.347_] pi adinnam anyātakaṃ śālim ādiyasi // dvitīyaṃ pi bhikṣavaḥ so satvo taṃ satvam etad avocat* // tena hi bho satva na punar evaṃ bhaviṣyati // tṛtīyakaṃ pi bhikṣavaḥ tasya satvasya śālihāraṃ gatasyaitad abhavat* // kiṃ sya nāma ahaṃ bhaviṣyaṃ kena sya nāma jīvikāṃ kalpayiṣyaṃ svake śālibhāge kṣīṇe // yaṃ nūnāham adinnam anyātakaṃ śālim ādiyeyaṃ // tṛtīyakaṃ pi bhikṣavaḥ so satvo svakaṃ śālibhāgaṃ parirakṣanto adinnam anyātakaṃ śālim ādiyati // adrākṣīd bhikṣavaḥ so satvo taṃ satvaṃ tṛtīyakaṃ pi adinnam anyātakaṃ śālim ādiyantaṃ // dṛṣṭvā ca punar yena so satvo ten' upasaṃkramitvā taṃ satvaṃ daṇḍena paritāḍayanto evam āha // asti nāma tvaṃ bho satva yāvat tṛtīyakaṃ pi adinnam anyātakaṃ śālim ādiyasi // atha khalu bhikṣavaḥ so satvo ubhau bāhāṃ pragṛhya vikrande vikrośe // adharmo bhavanto loke prādurbhūtaḥ asaddharmo bhavanto loke prādurbhūtaḥ yatra nāma loke daṇḍādānaṃ prajñāyati // atha khalu bhikṣavaḥ so satvo pṛthivīyaṃ daṇḍam āveṣṭitvā ubhau bāhū pragṛhya vikrande vikrośe // adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūtaḥ yatra hi nāma adinnādānaṃ ca mṛṣāvādaṃ ca loke prajñāyati // evaṃ ca punar bhikṣavaḥ imeṣāṃ trayāṇāṃ pāpakānāṃ akuśalānāṃ dharmāṇāṃ prathama evam eva loke prādurbhāvo tadyathādinnādānasya mṛṣāvādasya daṇḍādānasya ca //
___atha khalu bhikṣavaḥ te satvā saṃdhāvensuḥ saṃnipatensuḥ saṃdhāvitvā saṃnipatitvā saṃmantrensuḥ // yaṃ nūnaṃ vayaṃ bhavanto yo asmākaṃ satvo sarvaprāsādiko sarvamaheśākhyo ca taṃ saṃmanyemaḥ yo asmākaṃ nigrahārahaṃ ca nigṛhṇīyā pragrahārahaṃ ca pragṛhṇeyā deśaye cāyaṃ svakasvakeṣu śālikṣetreṣu śālibhāgaṃ // atha khalu bhikṣavas te satvā yo sānaṃ

[_Mvu_1.348_] satvo abhūṣi sarvaprāsādiko ca sarvamaheśākhyo ca taṃ saṃmanyensuḥ // bhavān asmākaṃ satvaṃ nigrahārahaṃ nigṛhṇātu pragrahārahaṃ ca pragṛhṇātu vayaṃ te sarvasatvānāṃ agratāye saṃmanyema svakasvakeṣu śālikṣetreṣu ṣaṣṭhaṃ śālibhāgaṃ dadāma // mahatā janakāyena saṃmato ti mahāsammato ti saṃjñā udapāsi // arahati śālikṣetreṣu śālibhāge ti rājā ti saṃjñā udapāsi / samyak rakṣati paripāleti mūrdhnābhiṣiktaḥ . . . . . . saṃjñā udapāsi / mātāpitṛsamo naigamajānapadeṣu tti jānapadasthāmavīryaprāpto ti saṃjñā udapāsi // tenāhaṃ rājā kṣatriyo mūrdhnābhiṣikto janapadasthāmavīryaprāpto ti //
___rājño sammatasya putro kalyāṇo kalyāṇasya putro ravo ravasya putro upoṣadho upoṣadhasya putro rājā māndhāto // rājño māndhātasya putrapautrikāyo naptapranaptikāyo bahūni rājasahasrāṇi / paścimako śākete mahānagare sujāto nāma ikṣvākurājā abhūṣi // sujātasya khalu ikṣvākurājño paṃca putrā abhūṣi opuro nipuro karakaṇḍako ulkāmukho hastikaśirṣo / paṃca ca dhītaro kumāriyo śuddhā vimalā vijitā jalā jalī // jento nāma kumāro vailāsikāye putro // tasya mātā jentī nāma // tāye rājā sujāto strīdharmeṇa ārādhito / tasya rājā prīto saṃvṛtto // prītena rājñā jentī vareṇa pravāritā // jentī vareṇa pravāremi / yaṃ me varaṃ yācasi taṃ te varaṃ dadāmi // sā dāni āha // mahārāja yāvatā khu mātāpitaraṃ āpṛcchāmi tato devasya sakāśāto varaṃ yāciṣyāmi // tāye mātāpitṝṇāṃ ārocitaṃ // rājñāhaṃ pravāritā tad yuṣmākaṃ kiṃ varam ucyati kiṃ rājño varaṃ yācāmi // tehi

[_Mvu_1.349_] dāni yasya yaṃ mataṃ so taṃ jalpati // grāmavaraṃ yācāhi tti // tahiṃ aparā parivrājikā paṇḍitā nipuṇā medhāvinī // sā āha // jenti tvaṃ vailāsikāye dhītā tava putro na kiṃcit paitṛkasya dravyasya prabhavati kiṃ puna rājyasya // ete paṃca kumārā kṣatriyakanyāputrāḥ te paitṛkasya rājyasya ca dravyasya ca prabhavanti // tvaṃ ca rājñā vareṇa pravāritā rājā ca sujāto aprativacano satyavādī yathāvādī tathākārī taṃ tuvaṃ rājño varaṃ yācāhi // ete paṃca kumārā rājyāto vipravāsetvā mama putraṃ jentaṃ kumāraṃ yuvarājye abhiṣiṃcāhīti // eṣa devasya atyayena śākete mahānagare rājā bhaviṣyatīti tato tava sarvaṃ bhaviṣyati // tāye rājā sujāto evaṃ varaṃ yācito // mahārāja etāṃ paṃca kumārāṃ rājyāto vipravāsetvā jentaṃ kumāraṃ yuvarājye abhiṣicāhi / yathaiṣo devasya atyayena śākete mahānagare rājā bhaveya // etaṃ me varaṃ detu rājā // sujāto śrutvā durmanā saṃvṛtto teṣāṃ kumārāṇāṃ premnena na ca śakyaṃ varaṃ dattvā anyathā kartuṃ // rājā jentīye devīye āha // evam astu dinnaṃ bhavatu etaṃ varaṃ // varadānaṃ nāgarehi jānapadehi ca śrutaṃ kumārāṃ vipravāsetvā jentaṃ kumāraṃ vailāsikāye putraṃ yuvarājye abhiṣiṃciṣyatīti // tatra janakāye utkaṇṭho kumārāṇāṃ guṇamāhātmyena yā kumārāṇāṃ gatiḥ sā asmākaṃ gatiḥ // rājñā sujātena śrutaṃ mahājanakāyo śāketāto janapadāto kumārehi sārdhaṃ vipravasiṣyanti iti // tena śākete mahānagare ghoṣaṇā kārāpitā // yo kumārehi saha śāketāto vipravasiṣyati tasya yena kāryaṃ taṃ rājakṛtyā kośāto dīṣyati // yeṣāṃ hastihi kāryaṃ aśvehi rathehi vā yugyehi vā yānehi vā śakaṭehi vā pravahaṇehi vā balivardehi vā masniyehi vā ajehi vā eḍakehi vā dhanehi vā cānyena vā vastreṇa vā alaṃkārehi
[_Mvu_1.350_] vā dāsehi vā dāsīhi vā sarvaṃ rājakṛtyā kośāto dīṣyati // kumārehi sārdhaṃ vipravasantānāṃ rājāṇattīye amātyehi evaṃ kośakoṣṭhāgārā muktaṃ yo yaṃ yācati tasya taṃ dīyati // evaṃ te kumārā śāketāto anekehi jānapadasahasrehi sārdhaṃ mahatā balakāyena anekehi śakaṭayugyayānasahasrehi śāketāto nagarāto niryātā uttarāmukhaṃ prayātā // kāśikośalena rājñā pragṛhītā // kumārā kṛtapuṇyā ca maheśākhyā ca nivātā ca sukhasaṃsparśā ca puṇyavantā ca dhārmikā ca // teṣāṃ sarvakāśikośalakā manuṣyā mūlāto prītā // aho yāva kalyāṇā kumārā dhārmikā ca // tasya rājño yathoktaṃ bhagavatā śakrapraśneṣu // īrṣyāmātsaryasaṃyojanasaṃprayuktā devamanuṣyā asurā garuḍā gandharvā yakṣā rākṣasā piśācā kumbhāṇḍā ye vā punar anye santi pṛthukāyāḥ // tasya kāśikośalarājño īrṣyādharmaṃ saṃvṛttaṃ // yathaiva eṣo janakāyo imeṣāṃ kumārāṇāṃ guṇagṛhīto sthānam etad vidyati yaṃ ete mama jīvitāto vyaparopetvā ato kumārāṃ rājye abhiṣiṃcensuḥ // te dāni tenāpi kāśikośalena rājñā vipravāsitā //
___anuhimavante kapilo nāma ṛṣiḥ prativasati paṃcābhijño caturdhyānalābhī maharddhiko mahānubhāvo // tasya taṃ āśramapadaṃ mahāvistīrṇaṃ ramaṇīyaṃ mūlapuṣpopetaṃ patropetaṃ phalopetaṃ pānīyopetaṃ mūlasahasra-upaśobhitaṃ mahaṃ cātra śākoṭavanakhaṇḍaṃ // te dāni kumārā tahiṃ pi śākoṭavanakhaṇḍe āvāsitā // tatra samanukrāntā vāṇijakā kāśikośalāṃ janapadāṃ gacchanti va // te vāṇijakā janena pṛcchīyanti kuto āgacchatha tti // te āhansuḥ // amukāto śākoṭavanakhaṇḍāto // śāketā api

[_Mvu_1.351_] kośalā vāṇijakā tahiṃ pi gacchanti śākoṭavanakhaṇḍe // te pi pṛcchīyanti // kahiṃ gamiṣyatha tti // te pi āhansuḥ // śākoṭavanakhaṇḍaṃ anuhimavantaṃ // tehi dāni kumārehi mā mo jātisaṃdoṣaṃ bhaviṣyatīti jātisaṃdoṣabhayena svakasvakā yeva mātṛyo bhaginīyo parasparasya vivāhitā // rājā sujāto aṃātyānāṃ pṛcchati // bho amātyā kumārā kahiṃ āvasanti // amātyā āhansuḥ // mahārāja anuhimavanto mahāśākoṭakavanakhaṇḍaṃ tahiṃ kumārā prativasanti // rājā amātyānāṃ pṛcchati // kuto kumārehi dārāṇi ānītāni // amātyā āhansuḥ // śrutaṃ mo mahārāja kumārehi jātisaṃdoṣabhayena svakasvakā yeva mātṛyo bhaginīyo parasparasya vivāhitāyo mā mo jātisaṃdoṣaṃ bhaviṣyatīti // rājñā dāni sujātena purohito ca anye ca brāhmaṇapaṇḍitā pṛcchitā // śakyā etam evaṃ kartuṃ yathā tehi kumārehi kṛtaṃ // te purohitapramukhā brāhmaṇapaṇḍitā āhansuḥ // śakyaṃ mahārāja kumārā tato nidānaṃ doṣeṇa na lipyanti // rājā sujāto brāhmaṇapaṇḍitānāṃ śrutvā hṛṣṭo tuṣṭo āttamanā imaṃ udānam udānaye // śakyā punar bhavanto kumārā // teṣāṃ dāni kumārāṇāṃ śakyaṃ śākiyā ti samākhyāsamājñāprajñapti udapāsi //
___teṣāṃ dāni kumārāṇāṃ etad abhavat* // kevattakaṃ vayaṃ śākoṭakavanakhaṇḍe nivāsaṃ kalpeṣyāmaḥ // mahāṃś ca ayaṃ janakāyo āgacchati // yaṃ nūnaṃ vayaṃ nagaraṃ māpayemaḥ // te dāni kumārā kapilasya ṛṣisya sakāśaṃ saṃkrāntā // te ṛṣisya pādau vanditvā āhansuḥ // yadi bhagavāṃ kapilo anujāneyyā vayaṃ imasmiṃ nagaraṃ māpayemaḥ ṛṣisya nāmena kapilavastuṃ // ṛṣi āha // yadi mama idam āśrama rājakulaṃ

[_Mvu_1.352_] kṛtvā nagaraṃ māpetha tato anujānāmi // te kumārā ṛṣisya āhansuḥ // yathā ṛṣisya abhiprāyo tathā kariṣyāmaḥ // imam āśramaṃ rājakulaṃ kṛtvā nagaraṃ māpeṣyāmaḥ // ṛṣiṇā taṃ vastuṃ teṣāṃ kumārāṇāṃ karakaṃ gṛhya udakena dinnaṃ // kumārehi pi taṃ ṛṣisya āśramaṃ rājakulaṃ kṛtvā nagaraṃ māpitaṃ // kapilena ṛṣiṇā vastuṃ dinnaṃ ti kapilavastusamākhyā udapāsi // evaṃ kapilavastumahānagaraṃ ṛddho ca sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca bahujanamanuṣyo sukhitajanamanuṣyo vistīrṇajanaparivāro ca saṃvṛtto diśi vidiśi viśruto ca saṃvṛtto utsavasamājabahulo vaṇijapriyo vyavahārasampanno //
___teṣāṃ dāni paṃcānāṃ kumārāṇāṃ opurasya nipurasya karaṇḍakasya ulkāmukhasya hastikaśīrṣasya ca opuro kumāro jyeṣṭho // so kapilavastusmiṃ rājye ca abhiṣikto // opurasya rājño putro nipuro nipurasya rājño putro karakaṇḍo karakaṇḍakasya rājño putro ulkāmukho ulkāmukhasya putro hastikaśīrṣo hastikaśīrṣasya putro siṃhahanuḥ // siṃhahanusya rājño catvāri putrāḥ śuddhodano dhautodano śuklodano amṛtodano amitā ca nāma dārikā //
___tahiṃ dāni aparasya śākiyasya mahattarasya dhītā prāsādikā darśanīyā akṣudrāvakāśā paramapuṣkaratayā samanvāgatā tasyā dārikāye kuṣṭhavyādhi utpannaḥ // sā dāni tena kuṣṭhavyādhinā grastā // vaidyā ghaṭanti sarvakriyā kriyanti na ca vārttībhavati ālepanapratyālepanāni vamanavirecanāni ca kriyanti na ca kuṣṭhavyādhi praśāmyati // sarvaṃ śarīram ekavraṇaṃ // sarvasya janasya tāṃ dṛṣṭvā ghṛṇā utpadyati // sā dāni bhrātṛhi yānake ārūpiya anuhimavantaṃ nītā // tatra utsaṃgaparvate guhāṃ khanāpayitvā sā dārikā praveśitā prabhūtaṃ ca khādyabhojyaṃ udakaṃ ca upastaraṇaprāvaraṇaṃ

[_Mvu_1.353_] sthapetvā guhāye dvāraṃ suṣṭhu pidhitvā mahāpāṃśurāśiṃ kṛtvā nagaraṃ kapilavastuṃ praviṣṭāḥ // tasyā dāni dārikāye tahiṃ guhāye vasantīye tena nivātena ca saṃrodhena ca tasyā guhāye uṣmeṇa sarvaṃ ca kuṣṭhavyādhiṃ visrutaṃ śarīraṃ caukṣaṃ nirvraṇaṃ uttamarūpasaṃjātaṃ nāpi jñāyate mānuṣikā eṣā ti // tahiṃ dāni uddeśe vyāghro paryāhiṇḍanto āgato //
ghrāṇaiḥ paśyanti paśavaḥ vedaiḥ paśyanti brāhmaṇāḥ /
cāraiḥ paśyanti rājāno cakṣubhyām itarā prajā iti //
so dāni vyāghro taṃ manuṣyagandham upajighrati // tena dāni taṃ manuṣyagandham upajighritvā taṃ mahāpāṃśurāśiṃ pādehi apakarṣitaṃ // tatra ca avidūre kolo nāma rāja-ṛṣiḥ prativasati paṃcābhijño caturdhyānalābhī // tasya taṃ āśramapadaṃ mūlopetaṃ patropetaṃ puṣpopetaṃ phalopetaṃ pānīyopetaṃ nānāvṛkṣasampannaṃ ramaṇīyaṃ // so dāni rṣi āśramapadaṃ anucaṃkramanto anuvicaranto taṃ deśam āgato yatra sā śākyakanyā guhāyaṃ nihitikā // tenāpi vyāghreṇa sarvaṃ taṃ pāṃśurāśiṃ pādena apakarṣitaṃ kāṣṭhāvaśeṣaṃ saṃvṛttaṃ // so dāni vyāghro taṃ ṛṣiṃ dṛṣṭvā osakkito ṛṣiṇā // vyāghreṇa tatpāṃśu apakarṣitakaṃ dṛṣṭvā ṛṣisya kautūhalaṃ saṃjātaṃ // tena dāni ṛṣiṇā tāni kāṣṭhāni apakarṣitāni tasyā guhāye dvāram apāvṛtaṃ // tena śākyakanyā dṛṣṭā uttamavīryeṇa nāpi jñāyati mānuṣikā ti // eṣo ṛṣi pṛcchati // bhadre kā tvaṃ ti // mānuṣikā sā āha // ahaṃ kapilavastuto amukasya śākyasya dhītā // sāhaṃ kuṣṭhavyādhinā parigatā iha jīvantikā evaṃ vivarjitā // tasya tāṃ śākyakanyāṃ dṛṣṭvā uttamarūpadharāṃ tīvro rāgo prādurbhūtaḥ //

[_Mvu_1.354_] kiṃcāpi tāvac cirabrahmacārī
na cāsya rāgānuśayo samūhato /
puno pi so rāgaviṣo prakupyati
tiṣṭhaṃ yathā kāṣṭhagataṃ anūhataṃ //
so dāni rājarṣiḥ tāye śākyakanyāye sārdhaṃ saṃyogaṃ gato dhyānehi ca abhijñāhi ca bhraṣṭo // so dāni tāṃ śākyakanyāṃ gṛhya āśramapadaṃ gato // sā dāni śākyakanyā tahiṃ āśramapade kolena rājarṣiṇā sārdhaṃ saṃvasati // ṣoḍaśa bālāṃ yamalāṃ putrāṃ prajātā // dvātriṃśa ṛṣikumārā prāsādikā darśanīyā ajinajaṭādharāḥ // te dāni yaṃ kālaṃ vivṛddhā ṛṣikumārā tato mātare kapilavastuṃ visarjitā // gacchatha putrā kapilavastuṃ mahānagaraṃ amuko nāma śākiyo mama pitā vo mātāmaho // tasya amukasya putrā te vo mātulakā yobhūyena śākyamahattarakā jñātikā mahanto vo kulavaṃśo // te yuṣmākaṃ vṛttiṃ saṃvidheṣyanti // tāye śikṣitā yathā śākyānāṃ samudācāraṃ // evaṃ vo śākyapariṣā upasaṃkramitavyā // evam abhivādanaṃ kartavyaṃ / evaṃ niṣīditavyaṃ // sarve śākyasamudācāraṃ saṃdiśitvā visarjitā // te mātāpitṛṇām abhivādetvā pradakṣiṇaṃ kṛtvā gatā anupūrveṇa kapilavastum anuprāptāḥ //
___sarve yathāyuṣkāye paṭipāṭikāye kapilavastuṃ praviśanti // tān ṛṣikumārāṃ dṛṣṭvā mahājanakāyo samanvāharati // aho yādṛśā ṛṣikumārāḥ prāsādikā darśanīyā ca ajinajaṭādhāriṇo // te dāni mahatā janakāyena parivāritā śākyānāṃ saṃsthāgāram upasaṃkrāntāḥ // paṃcamātrāṇi ca śākyaśatāni saṃsthāgāre sanniṣaṇṇāni abhūnsu saṃnipatitāni kenacid eva karaṇīyena // te dāni yathā tāye mātari saṃdiṣṭā tena samudācāreṇa śākyapariṣām upasaṃkrāntā // śākyapariṣā ṛṣikumārāṇāṃ taṃ

[_Mvu_1.355_] śākyasamudācāraṃ dṛṣṭvā vismitā // te dāni śākyā ṛṣikumārāṇāṃ pṛcchanti // kuto yūyaṃ ti // tehi taṃ prakṛtiṃ sarvaṃ ācikṣitaṃ yathā tāye mātari saṃdiṣṭā // anuhimavante amukāto āśramapadāto kolasya rāja-ṛṣisya putrāḥ amūkasya śākyasya dhītā sā mo mātā // yathā sā śākyakanyā tatra uddeśe visarjitā tathā tehi mātuḥ śrutvā śākyānāṃ sarvam ācikṣitaṃ // śākyā śrutvā prītāḥ // so pi sānaṃ mātāmaho śakyamahattarako jīvati mahāntaṃ ca kulavaṃśaṃ // so pi kolo rājarṣi vārāṇasīto jyeṣṭhakumāraṃ rājyābhiṣiṃcitvā ṛṣipravrajito diśāsu abhijñātaparijñāto mahātmā rājarṣiḥ // te dāni śākyā prītā saṃvṛttāḥ rājarṣiṇā ime jātā na prākṛtena puruṣeṇa // teṣāṃ śākyānāṃ bhavati // ime kumārā asmākaṃ sujātā pi imeṣāṃ ca śākyakanyā dīyantu vṛttiś ca // tehi teṣāṃ kumārāṇāṃ śākyakanyāyo ca dinnāyo karṣaṇāni ca dinnāni sajanapadāni // tadyathā nāmāśramaṃ nigamaṃ sumuktaṃ karkarabhadraṃ aparāṇi ca karṣaṇāni sajanapadāni prabhūtaṃ svāpateyaṃ // kolena ṛṣiṇā jātā tti koliyā tti samājñā vyāghrapathe vyāghrapadyā samājñā ca //

_____iti śrīmahāvastu-avadāne koliyānām utpatti samāptaṃ //

atha śākyānāṃ devaḍaho nāma nigamo // tahiṃ subhūtir nāma śākyānāṃ mahattarako tena amukāto nigamāto koliyakanyā nāma bhāryā ānītā // tasya sapta dhītaro jātā māyā mahāmāyā atimāyā anantamāyā cūlīyā kolīsovā mahāprajāpatī // māyā-utpatti //
___rājño siṃhahanusya śākyarājño catvāri putrā dārikā ca ekā śuddhodano śuklodano dhautodano amṛtodano amitā ca dārikā // rājñā siṃhahanunā kālagatena

[_Mvu_1.356_] śuddhodanena rājyaṃ pratilabdhaṃ // rājñā śuddhodanena āmātyā āṇattā sadṛśāṃ me dārikāṃ ānetha yā bhaveya prāsādikā ca kulīnā ca // tehi amātyehi samantato brāhmaṇā visarjitā paṇḍitā ca bahuśrutā ca strīlakṣaṇapuruṣalakṣaṇadārilākakṣaṇavidhijñā // gacchatha dārikāṃ vijānatha yā rājño śuddhodanasya yogyā bhaveyā // tehi brāhmaṇehi grāmanigamanagarajanapadehi aṇvantehi śākyānāṃ devaḍahe nigame subhūtisya śākyasya sapta dhītaro dṛṣṭā tāsāṃ saptānāṃ dhītarāṇaṃ māyā sarvapradhānā kṛtsne ca jambudvīpe tādṛśā kanyā sudurlabhā // tehi rājño niveditaṃ devaḍahe nigame subhūtisya śākyasya sapta dhītaro prāsādikā darśanīyā ca ekā cātra sarvāsāṃ saptānāṃ bhaginīnāṃ pradhānā rūpeṇāpi tejenāpi prajñāye pi sarvaguṇasaṃpannā māyā nāma // yattakā asmābhiḥ grāmanagaranigamajanapadā aṇvitā na khalv asmābhis sadṛśā kanyā dṛṣṭapūrvā yādṛśī māyā subhūtisya śākyasya dhītā // śuddhodanena subhūtisya preṣitaṃ // māyāṃ dhītāṃ mama bhāryārthaṃ dehīti agramahiṣī bhaviṣyati // subhūtir āha dūtānāṃ // māyāye ṣaḍdārikāyo jyeṣṭhatarikāyo yāva tāyo vuhyanti tatā māyā mahārājasya dīyiṣyati // tehi dūtehi rājño śuddhodanasya niveditaṃ // mahārāja evaṃ subhūti śākyo āha // yāvad imā jyeṣṭhatarikā ṣaḍdārikāyo vuhyanti tato māyā mahārājasya dīyiṣyatīti // rājñā śuddhodanena bhūyo dūto subhūtisya śākyasya preṣito // sarvāṃ me sapta dhītarāṃ dehi // tehi dūtehi subhūtisya śākyasya ārocitaṃ // rājā śuddhodano āha // sarvāṃ me sapta dhītaro dehīti // subhūtinā śākyena rājño śuddhodanasya saṃdiṣṭaṃ // mahārāja dinnā te bhavantu // tā dāni sarvāyo sapta dārikāyo rājñā śuddhodanena mahatā rāja-ṛddhīye mahatā rājānubhāvena mahatā rājasamṛddhīye

[_Mvu_1.357_] ānītā devaḍahāto nigamāto kapilavastuṃ // rājñā śuddhodanena dve dārike svamantaḥpuraṃ praveśitā māyā ca mahāprajāpatī ca // paṃca dārikā paṃca bhrātṛṇāṃ dinnā //
___dvādaśehi varṣehi bodhisatvo tuṣitabhavanāto cyaviṣyati // śuddhāvāsā devā jambudvīpe pratyekabuddhānām ārocayanti bodhisatvo cyaviṣyati riṃcatha buddhakṣetraṃ //
tuṣitabhavanād atiyaśo cyaviṣyati anantajñānadarśāvī /
riṃcatha buddhakṣetraṃ . . . . . . varalakṣaṇadharasya //
te śrutva buddhaśabdaṃ pratyekajinā maheśvaravarāṇāṃ /
nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī //
te dāni pratyekabuddhā svakasvakāni vyākaraṇāni vyākaritvā parinirvṛtāḥ //
___vārāṇasyāṃ sārdhayojane mahāvanakhaṇḍaṃ tatra paṃca pratyekabuddhaśatāni prativasensu // te pi svakasvakāni vyākaraṇāni vyākaritvā parinirvṛtā //
ālabdhavīryā satatānuyogī udagracittā akuśīdavartī /
dṛḍhavikramā vīryabalopapetā ekacarā khaḍgaviṣāṇakalpā //
vaihāyasam abhyudgamya tejodhātuṃ samāpadyitvā anupādāya parinirvṛtā // svakāye tejodhātūye mānsaśoṇitaṃ dhyāpitaṃ / śarīrāṇi patitāni //
. . . . upekṣāṃ karuṇāṃ ca bhāvya āsevamāno muditāṃ ca kāle /
maitreṇa cittena hitānukaṃpī eko care khaḍgaviṣāṇakalpo //

[_Mvu_1.358_] sarveṣu prāṇeṣu nidhāya daṇḍaṃ aviheṭhako anyatare pi teṣāṃ /
nikṣiptadaṇḍo trasasthāvareṣu eko care khaḍgaviṣāṇakalpo //
otārayitvā gṛhivyaṃjaṇāni saṃśīrṇapatro yatha pāripātro /
kāṣāyavastro abhiniṣkramitvā eko care khaḍgaviṣāṇakalpo //
saṃdārayitvā gṛhivyaṃjanāni śikhir yathā bhasmani ekacārī /
kāṣāyavastro abhiniṣkramitvā eko care khaḍgaviṣāṇakalpo //
saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti /
saṃsevamānaṃ tu jugupsamāno
eko care khaḍgaviṣāṇakalpo //
saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti /
priyātisnehaṃ vijigupsamāno eko care khaḍgaviṣāṇakalpo //
saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti /
priyā viyogaṃ vijugupsaṃāno eko care khaḍgaviṣāṇakalpo //
saṃsevamānasya siyātisneho

[_Mvu_1.359_] snehānvayaṃ duḥkham idaṃ prabhoti /
mitreṣu ādīnavaṃ saṃmṛśanto eko care khaḍgaviṣāṇakalpo //
saṃsevamānasya siyātisneho snehānvayaṃ duḥkham idaṃ prabhoti /
putreṣu ādīnava saṃmṛśanto eko care khaḍgaviṣāṇakalpo //
putrāṃ sahāyān avalokayanto hāpeti arthaṃ pratibaddhacitto /
na putram iccheya kuto sahāyān* eko care khaḍgaviṣāṇakalpo //
jñātīṃ sahāyān avalokayanto hāpeti arthaṃ pratibaddhacitto /
jñātī na iccheya kuto sahāyāṃ eko care khaḍgaviṣāṇakalpo //
sarvā khaḍgaviṣāṇagāthā vistareṇa kartavyā // paṃcānāṃ pratyekabuddhaśatānām eka-ekā gāthā // ṛṣayo’tra patitā ṛṣipatanaṃ //
___tahiṃ vanakhaṇḍe rohako nāma mṛgarājā sahasramṛgayūthaṃ pariharati // tasya duve putrā nyagrodho ca nāma viśākho ca // tena dāni mṛgarājena ekāsyāpi putrasya paṃca mṛgaśatāni dinnāni aparasyāpi putrasya paṃca mṛgaśatāni dinnāni // brahmadatto kāśirājā abhīkṣṇaṃ mṛgavyaṃ nirdhāvati taṃ vanaṣaṇḍaṃ parisamantaṃ tatra ca mṛgāni hanti // na tattakāṃ mṛgāṃ svayaṃ upajīvati yattakāni āhatakāni vanagulmeṣu ca vanagahaneṣu ca śarahāreṣu ca naḍakahāreṣu ca kaṇṭakahāreṣu ca praviśitvā maranti // te tatra kākaśakuntehi

[_Mvu_1.360_] khajjanti // nyagrodho mṛgarājā taṃ bhrātaraṃ viśākhaṃ āha // viśākha etaṃ kāśirājaṃ vijñāpema // na tattakā tvaṃ mṛgāṃ svayaṃ upajīvasi yattakā āhatakā gahanehi pradeśehi praviśitvā maranti kākaśakuntehi khādyanti // vayaṃ rājño ekaṃ mṛgaṃ daivasikaṃ dāsyāmaḥ yo tava svayaṃ mahānasaṃ praviśiṣyati // imaṃ ca mṛgayūthaṃ na evaṃ anayavyasanam āpadyiṣyanti // tasya bhrātā viśākho āha // evaṃ bhavatu vijñāpema // so dāni rājā mṛgavyaṃ nirdhāvito // tehi yūthapatīhi mṛgarājehi so rājā dṛṣṭo dūrata eva āgacchanto sabalavāhano asidhanuśaktitomaradharehi saṃparivṛto // te dāni taṃ rājānaṃ dṛṣṭvā yena rājā tena abhimukhā pratyudgatā abhītā anuttrastā ātmānaṃ parityajitvā // tena dāni kāśirājñā mṛgarājānau dṛṣṭvā dūrata eva abhimukhā āgacchantā // tena svakasya balāgrasya āṇatti dinnā // na kenacid ete mṛgā āgacchanto viheṭhayitavyā ko jānāti kim atra antaraṃ yathaite balāgraṃ dṛṣṭvā na palāyanti mama abhimukhā āgacchanti // balāgreṇa teṣāṃ mṛgāṇām antaro dinno vāmadakṣiṇabhūto so balāgro // te mṛgā yena rājā tenopasaṃkramitvā rājño jānuhi praṇipatitāḥ // rājā teṣāṃ mṛgarājānāṃ pṛcchati // kā vo vijñaptiḥ vijñāpetha yaṃ vo kāryaṃ // te dāni mānuṣāye vācāye taṃ rājānaṃ vijñāpenti // mahārāja vijñāpāma // vayaṃ tava iha rājye atra vanakhaṇḍe jātā saṃvṛddhā anye pi bahūni mṛgaśatāni // vayan teṣāṃ mṛgāṇāṃ dve bhrātarau yūthapatinau iha mahārājasya vijite prativasāmaḥ // yathaiva mahārājasya nagarā paṭṭanā ca grāmā ca janapadā ca janena śobhanti gobalivardehi ca anyehi pi prāṇasahasrehi dvipadacatuṣpadehi evam etāni vanakhaṇḍāni āśramāṇi ca nadīyo ca prasravaṇīyo ca etehi mṛgapakṣehi śobhanti // evaṃ mahārāja etasya adhiṣṭhānasya alaṃkāro // sarve ete mahārāja dvipadacatuṣpadā yattakā mahārājasya vijite

[_Mvu_1.361_] vasanti grāmagatā vāraṇyagatā vā parvatagatā vā mahārājasya śaraṇaṃ gatāḥ sarve te mahārāja cintanīyā paripālanīyā ca // mahārājā ca teṣāṃ prabhavati anyo rājā na // yaṃ velaṃ mahārājā mṛgavyaṃ niṣkāsati tataḥ bahūni mṛgaśatāni anayavyasanam āpadyanti // na tattakā mahārājasya upajīvyā bhavanti yattakā śarehi āhatakā atra vanagahaneṣu ca naḍagahaneṣu śarahāreṣu ca kāśahāreṣu ca praviśiya maranti kākaśakuntehi khādyante mahārājā ca adharmeṇa lipyati // yadi mahārājasya prasādo bhaveya vayaṃ dve yūthapatino mahārājasya daivasikaṃ ekamṛgaṃ visarjayiṣyāmaḥ yo tava mahānasaṃ svayaṃ praviśiṣyati // ekāto yūthāto ekaṃ divasaṃ dvitīyāto yūthāto dvitīyaṃ divasaṃ ekaṃ mṛgaṃ visarjayiṣyāmaḥ mahārājasya ca mṛgamānsena avibhakṣaṇaṃ bhaviṣyati ime ca mṛgā evaṃ anayavyasanaṃ nopapadyiṣyanti // tena dāni rājñā teṣāṃ mṛgayūthapatīnāṃ vijñapti dinnā // yathā yuṣmākam abhiprāyo tathā bhavatu gacchatha abhītā anuttrastā vasatha mama ca ekaṃ mṛgaṃ divasedivase visarjetha // rājā teṣāṃ vijñaptiṃ dattvā amātyānām āha // na kenacit* mṛgā viheṭhayitavyā // evam ājñāṃ dattvā nagaraṃ praviṣṭo // tehi yūthapatīhi te mṛgā sarve samānītā āśvāsitā ca // mā bhāyatha evam asmābhiḥ rājā vijñāpito yathā rājā na bhūyo mṛgavyaṃ nirdhāviṣyati na kvacit* mṛgāṃ viheṭhayiṣyati rājño ca divasedivase eko mṛgo visarjetavyaḥ ekaṃ divasaṃ ekato yūthāto aparaṃ divasaṃ aparāto yūthāto // tehi mṛgehi sarvāṃ ca tāṃ mṛgāṃ ubhayehi yūthehi gaṇetvā yūthātoyūthāto osaraṃ kṛtaṃ // ekāto yūthāto ekaṃ divasaṃ mṛgo gacchati rājño mahānasaṃ aparāto yūthāto aparaṃ divasaṃ gacchati //
___kadācit viśākhasya yūthāto osarasmiṃ gurviṇīye mṛgīye vāro rājño mahānasaṃ gamanāya // sā dāni mṛgī āṇāpakena mṛgena vucyati // tava adya osaro gaccha

[_Mvu_1.362_] rājño mahānasaṃ ti // sā āha // ahaṃ gurviṇī dve me potakā kukṣismiṃ anyaṃ tāva āṇāpehi yaṃ velaṃ prasūtā bhaviṣyāmi tataḥ gamiṣyāmi // te dāni ekasyārthe trivargaṃ cariṣyāmaḥ // yuṣmākaṃ evaṃ ciratarakena vāro bhaviṣyati imehi duvehi potakehi jātehi // tena āṇāpakena mṛgena etaṃ kāryaṃ yūthapatisya ārocitaṃ // yūthapati āha // anyaṃ mṛgaṃ āṇāpehi yo etasyā mṛgīye antareṇa // eṣā mṛgī prasūtā samānā paścād gamiṣyati // tena āṇāpakena mṛgena tāṃ mṛgīm atikramitvā yo tasyā mṛgīye antareṇa so āṇatto gaccha rājño mahānasan ti // so pi āha // na mama adya osaro amukāye mṛgīye adya osaro evaṃ tāvad antaraṃ jīviṣyaṃ // evaṃ aparāpare pi vucyanti na ca anosarā gacchanti / sarve jalpanti // amukāye mṛgīye osaro sā gacchatū ti // sā mṛgī vucyati // bhadre na kocid icchati anosareṇa gantuṃ / tava osaro tvaṃ eva gacchāhi rājño mahānasaṃ // sā dāni mṛgī yāṃ velāṃ na mucyati sā teṣāṃ potakānāṃ premnena mama saṃnipātena ete pi ghātayiṣyantīti taṃ dvitīyaṃ mṛgayūthaṃ gatā // gacchiya tasya yūthapatisya praṇipatitā // so nāṃ yūthapatiḥ pṛcchati // kiṃ etaṃ bhadre kim āṇāpesi kiṃ kāryaṃ // sā āha // adya tato yūthāto mama vāro rājño mahānasaṃ gamanāye mama ca duve potakā kukṣismiṃ tato me so viśākho yūthapati vijñapto // mama adya osaro ime ca duve potakā kukṣismiṃ / anyāṃ preṣehi yaṃ velaṃ prasūtā bhaviṣyaṃ tato gamiṣyāmi // tena ca yūthapatinā ye anye āṇāpiyanti te pi na icchanti gantuṃ nāsmākam osaro amukāye mṛgīye osaro sā gacchantū ti // sā ahaṃ tehi na mucyāmi osarāto vucyāmi gacchāhi tava osaro ti tad icchāmi mṛgarājena ato anyaṃ mṛgaṃ visarjamānaṃ yaṃ velaṃ ahaṃ prasūtā bhaviṣyāmi

[_Mvu_1.363_] tato gamiṣyāmi // so mṛgarājā mṛgīm āha // tāva mā bhāyāhi anyaṃ visarjayiṣyaṃ // tena mṛgarājena āṇāpako mṛgo āṇatto ito yūthāto yasya mṛgasya osaro taṃ āṇāpehi etāye mṛgīye mayā abhayaṃ dinnaṃ // tena āṇāpakena yasya mṛgasya osaro taṃ āṇāpyati // gaccha rājño mahānasaṃ // so pi āha // na asmākaṃ yūthasya adya vāro viśākhasya yūthasya adya vāro // so āṇāpako mṛgo āha // viśākhasya yūthāto adya vāro yasyā mṛgīye vāro sā gurviṇī duve potakā kukṣismiṃ / tehi na mucyati tava osaro tvaṃ gacchāhīti // tāye ca mṛgīye tato amucyantiye iha yūtham āgatvā nyagrodho yūthapati vijñapto // nyagrodhena yūthapatinā tasyā mṛgīye abhayaṃ dinnaṃ // yūthapatinā āṇattaṃ // yasya ito yūthāto osaro taṃ visarjehi iti // tava ito yūthāto osaro tvaṃ gacchāhi // so āha // dvitīyasya adya osaro taṃ nāhaṃ anosare gaccheyaṃ // evaṃ yo yo āṇāpyati so so pi na icchati anosare gantuṃ // tena āṇāpakena mṛgeṇa nyagrodhasya mṛgapatisya ārocitaṃ // na koci icchati anosareṇa gantuṃ jalpanti nāsmākam adya osaro dvitīyasya mṛgayūthasya adya osaro // mṛgarājā āha // millehi maye imasyā mṛgīye abhayaṃ dinnaṃ / na śakyā saiṣā bhūyo tatra mahānasaṃ visarjayituṃ / ahaṃ svayaṃ gamiṣyāmi //
___so mṛgarājā tato vanaṣaṇḍāto pantham otaritvā vārāṇasīṃ gacchati // yo yo puruṣo taṃ mṛgarājaṃ paśyati gacchantaṃ so so etam anugacchati // mṛgo darśanīyo rūpeṇa citropacitro raktehi khurehi añjanehi akṣīhi prabhāsvarehi darśanīyehi // mahatā janakāyena agratokṛto gacchati yāvad abhyantaraṃ nagaraṃ praviṣṭo nāgarehi dṛṣṭo abhijñāto so mṛgarājā so mṛgarājā mahato janakāyasya // te taṃ paśyitvā mṛgarājam utkaṇṭhitā

[_Mvu_1.364_] tam tattakaṃ mṛgayūthaṃ sarvaṃ kṣapitaṃ ayaṃ yūthapatiḥ svayam āgato // gacchāma rājānaṃ vijñāpemaḥ yathaiṣo mṛgarājā mucyeyā na hanyeyā alaṃkāro imasya adhiṣṭhānasya cakṣuramaṇīyo jāto nirdhāvanto udyāne ca taḍāge ca // te taṃ mṛgaṃ paśyitvā cakṣuḥprītim anubhavanti // tenaiva samahattarakena mahatā janakāyena sārdhaṃ mṛgarājasya anupṛṣṭhato rājakulaṃ praviṣṭaṃ // mṛgarājā ca mahānasaṃ praviṣṭo imehi ca naigamehi rājā arthakaraṇasmiṃ upaviṣṭo vijñapto // mahārāja tattakaṃ mṛgayūthaṃ sarvaṃ kṣīṇaṃ // aheṭhakā śuṣkārdrāṇi tṛṇāni bhakṣayanti na kasyaci aparādhyanti te ca sarve kṣapitā ayaṃ so yūthapati svayam āgato // durlabho mahārāja edṛśo mṛgarājā prāsādiko darśanīyo janasya cakṣuramaṇīyo // nagarāto janā nirdhāvanti udyānaṃ vā taḍāgaṃ vā ārāmaṃ vā puṣkariṇīṃ vā ca te pi taṃ mṛgarājaṃ paśyitvā prītā bhavanti alaṃkārabhūtaṃ nagaropavanasya // yadi mahārājasya prasādo bhaveyā eṣo mṛgarājā jīvanto mucyeyā // rājñā amātyā āṇattā // gacchatha taṃ mṛgarājaṃ mahānasāto ānetha // so tehi amātyehi gatvā mahānasāto ānīto rājño sakāśaṃ // rājā taṃ mṛgarājaṃ pṛcchati // kiṃ tvaṃ svayam āgato nāsti bhūyo kocit* mṛgo yaṃ tuvaṃ svayam āgato ti // so mṛgarājā āha // na hi mahārāja nāsti apare mṛgāḥ // kim tu adya dvitīyasya mṛgayūthasya osaro // tatra yasyā mṛgīye vāro āpadyati sā gurviṇī duve potakā kukṣismiṃ // sā mṛgī vucyati gaccha nahānasaṃ tava adya vāro // dvitīyamṛgayūthe viśākho yūthapati asti // sā taṃ gatvā āha // mama adya osaro rājño mahānasaṃ gantuṃ kin tu ahaṃ gurviṇī duve me potakā kukṣismiṃ icchāmi anyaṃ visarjayituṃ yaṃ velaṃ ahaṃ prasūtā bhaviṣyaṃ tato gamiṣyāmi // tato yo anyo mrgo āṇāpyati so na icchati gantuṃ jalpati etasyā mṛgīye osaro eṣā gacchatū ti tehi mṛgehi na mucyati // tava adya osaro tvaṃ gacchāhi sā tehi amucyantī mama mūle āgatā // ahaṃ tāye

[_Mvu_1.365_] vijñapto mama adya tato yūthāto osaro me duve potakā kukṣismiṃ na ca tehi mucyāmi tad icchāmi mṛgarājena ito yūthāto anyam āṇāpayituṃ yo rājño mahānasaṃ gaccheyā // yena antareṇa ahaṃ prasūtā bhaviṣyaṃ tato gamiṣyaṃ // tasyā maye mṛgīye abhayaṃ dinnaṃ mayāpi yo mṛgo āṇāpyati so na icchati // na asmākaṃ osaro dvitīyasya yūthasya osaro evaṃ yo yo āṇāpyati soso na icchati anosarasmiṃ ihāgantuṃ // so’haṃ jānāmi mayā etasyā mṛgīye abhayaṃ dinnaṃ gacchāmi svayan ti so ahaṃ svayam āgato // so rājā tasya mṛgasya śrutvā vismito sarvo ca janakāyo aho yāvad dhārmiko mṛgarājā // tasya kāśirājño bhavati // nāyaṃ tiriccho yaḥ eṣo mṛgo parasya kāraṇena ātmānaṃ parityajati dharmaṃ jānāti / vayaṃ tiricchā ye vayaṃ dharmaṃ na jānāma ye imeṣāṃ evarūpāṇāṃ satvaratnānām aheṭhakānāṃ heṭhām utpadyema // so taṃ mṛgarājam āha // prīto smi tava sakāśāto sakṛpo ca mahātmā ca tvaṃ yaṃ mṛgabhūtena te tasyā ātmabhṛtyāye mṛgīye abhayaṃ dinnaṃ // ahaṃ pi tava āgamya tvadvacanāt sarvamṛgānāṃ ca abhayaṃ demi // adyāgreṇa ye ca tatra uddeśe teṣāṃ sarveṣāṃ mṛgāṇāṃ abhayaṃ dadāmi gacchāhi vasatha abhītā anuttrastā // rājñā nagare ghaṇṭhāghoṣaṇā kārāpitā // na kenacit* mama vijite mṛgā viheṭhayitavyā tasya rājño teṣāṃ mṛgānām abhayadānapradānāt* //
___yāvad deveṣu śabdam abhyudgataṃ // śakreṇa devānām indreṇa rājño jijñāsanārthaṃ anekāni mṛgaśatāni mṛgasahasrāṇi nirmitāni // sarvo kāśijanapado mṛgehi ākīrṇo nāsti so kṣetro yatra na mṛgāḥ // jānapadehi rājā vijñapto //
___tena dāni nyagrodhena mṛgarājñā sā mṛgī vucyati // bhadre gaccha viśākhasya yūthaṃ // sā āha // mṛgarāja na gamiṣyāmi varaṃ tava mūle mṛtaṃ na viśākhamūle jīvitaṃ // sā dāni mṛgī gāthāṃ bhāṣati

[_Mvu_1.366_] nyagrodham eva seveyā na viśākham abhiprārthayet* /
nyagrodhasmiṃ mṛtaṃ śreyo na viśākham asmiṃ jīvitaṃ //
jānapadā rājaṃ vijñāpenti //
udajyate janapado rāṣṭraṃ sphītaṃ vinaśyati /
mṛgā dhānyāni khādanti taṃ niṣedha janādhipa //
udajyatu janapado sphītaṃ rāṣṭraṃ vinaśyatu /
na tu evaṃ mṛgarājasya varaṃ dattvā mṛṣaṃ bhaṇe //
mṛgāṇāṃ dāyo dinno mṛgadāyo ti ṛṣipattano //

___dvādaśehi varṣehi bodhisatvo tuṣitabhavanāto cyaviṣyatīti śuddhāvāsā devā brāhmaṇaveśaṃ nirmiṇiya vedāṃ ca mantrāṃ ca dvātriṃśa mahāpuruṣalakṣaṇāṃ brāhmaṇāṃ vācenti yathā bodhisatvam ihāgataṃ vyākarensuḥ //

_______________________________PART 2_______________________________

[_Mvu_2.1_] atha bodhisatvo tuṣitabhavanāto cyavanakālasamaye catvāri mahāvilokitāni viloketi / tadyathā kālavilokitaṃ / deśavilokitaṃ / dvīpavilokitaṃ / kulavilokitaṃ // dvīhi kulehi bodhisatvā jāyanti / kṣatriyakule vā brāhmaṇakule vā / yadā kṣatriyākrāntā pṛthivī bhavati tadā kṣatriyakule jāyanti / yadā brāhmaṇākrāntā pṛthivī bhavati tadā brāhmaṇakule jāyanti // yasmiṃ ca bhikṣavaḥ kule bodhisatvā jāyanti taṃ kulaṃ ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati / katamehi ṣaṣṭīhi / abhijñātaṃ ca bhavati / akṣudrāvacaraṃ ca jātisampannaṃ ca gotrasaṃpannañ ca puruṣayugasampannañ ca abhijñātapūrvapuruṣayugasaṃpannaṃ ca bahustrīkaṃ ca bahupuruṣaṃ ca alolaṃ ca anūnaṃ ca anīcaṃ ca adīnaṃ ca prajñāvantañ ca śīlavantaṃ ca amānyaprekṣitaṃ ca taṃ kulaṃ bhogāṃ bhuṃjati dṛḍhamitraṃ ca taṃ kulaṃ bhavati / kṛtajñaṃ ca vidhijñaṃ ca acchandagāmi ca taṃ kulaṃ bhavati / adoṣagāmi ca amohagāmi ca abhayagāmi ca anavadyabhīru ca sthūlabhikṣaṃ ca puruṣakāramatiṃ ca dṛḍhavikramaṃ ca varavikramaṃ ca śreṣṭhavikramaṃ ca cetiyapūjakaṃ ca devatāpūjakaṃ ca pūrvamitrapūjakaṃ ca kriyādhimuktaṃ ca tyāgādhimuktaṃ ca ātmapūrvāparaṃ ca taṃ kulaṃ bhavati / abhighoṣaghuṣṭaṃ ca abhidevādighoṣaghuṣṭaṃ ca kulajyeṣṭhaṃ

[_Mvu_2.2_] ca kulaśreṣṭhaṃ ca kulaṃ kulapravaraṃ ca kulavaśiprāptaṃ –Senart: Śptāptaṃ– ca maheśākhyaṃ ca mahāparivāraṃ ca aśramaparivāraṃ ca anuraktaparivāraṃ ca abhedyaparivāraṃ ca mātṛjñaṃ ca pitṛjñaṃ ca śrāmaṇyaṃ ca brāhmaṇyaṃ ca kulajyeṣṭhāpacāyakaṃ ca prabhūtadhanadhānyañ ca prabhūtakośakoṣṭhāgāraṃ ca prabhūtahastyaśvājaiḍakaṃ ca prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca apradharṣyaṃ ca taṃ kulaṃ bhavati parehi pratyarthikehi pratyamitrehi / yasmiṃ kule bodhisatvā jāyanti taṃ kulaṃ imehi ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati // ye te satvā kulasampannā bhavanti evaṃrūpā satvā mahākaruṇāṃ pratilabhanti / bodhisatvo mahāsaṃvidhānaṃ karoti cyavanakālasmiṃ tuṣitabhavanāto / devasahasriyo cāturmahārājikānupādāya sarve kāmāvacarā tuṣitabhavane saṃnipatita bodhisatvasya cyavanakāle // bimbisāraprabhṛtikā uktā / tvaṃ rājagṛhe upapadyahi / tvayi vinīte mahājanakāyo vinayamārgaṃ gamiṣyatīti / evaṃ sahasodgato abhayo sārthavāho tathānye pi gṛhapatimahāśālāḥ brāhmaṇamahāśālāḥ // udayano vatsarājā vucyati / kauśāmbyāṃ upapadyāhi / tvayi vinīte mahājanakāyo vinayamārgaṃ gamiṣyati / ghoṣilo gṛhapatiḥ tathānye pi kṣatriyamahāśālāḥ gṛhapatimahāśālāḥ / etāye vidhīye devaputrasahasrāṇi yena bhagavato saṃsāre sansarantasya sahacaritaṃ jambūdvīpe ṣoḍaśahi mahājanapadehi upapadyanti kṣatriyamahāśālakulehi brāhmaṇamahāśālakulehi gṛhapatimahāśālakulehi / niḥsaṃdigdhaṃ tuphehi vinītehi mahājanakāyo vinayamārgaṃ gamiṣyatīti // bodhisatvo avaloketi kahiṃ upapadyāmi / ayaṃ rājā śuddhodano mama yogyo pitā // mātaraṃ gaveṣati yā prāsādikā ca bhaveya kulīnā ca śucigātrā ca mandarāgā ca alpāyuṣkā ca yasyā sasaptarātrā daśa māsā āyuṣpramāṇato avaśiṣṭā bhavensuḥ //

[_Mvu_2.3_] sarveṣāṃ bodhisatvānāṃ janetvā puruṣottamaṃ /
carame saptame divase mātā jahati jīvitaṃ //
atra kiṃ kāraṇaṃ bhavati yadi sarvajñamātaraḥ /
janetvā puruṣaśreṣṭhaṃ śīghraṃ jahanti jīvitaṃ //
vasanto tuṣite kāye bodhisatvo imāṃ smṛtiṃ /
labhate śubhakarmeṇa parīkṣanto janetriyo //
yasyeha pariśeṣaṃ syā nārīyo jīvitaṃ bhavet* /
divasāni sapta māsā ca daśa tasyā uram otare //
kiṃ kāraṇaṃ ayuktaṃ hi asmadvidham anuttaraṃ /
dhāretvā uttare kāle maithunaṃ pratisevituṃ //
athāpi pratiseveyu kāmā sugatamātari /
na pitā devasaṃghānāṃ bhinnavṛtto ti tad bhavet* //
bhagavāṃ ca nāma kāmānāṃ doṣaṃ satataṃ bhāṣati /
atha ca lokanāthasya mātā kāmāṃ niṣevati //
ye ca nṛpativeśmeṣu bhonti ratnakaraṇḍakāḥ /
ratanaṃ puruṣaśreṣṭhā bhājanaṃ bodhimātaro //
alpāyuṣkāṃ bhuvi samanveṣanto bhodhisatvo adrākṣīt kapilavastusmiṃ śuddhodanasya agramahiṣīṃ prasādikāṃ ca kulīnāṃ ac śucigātrāṃ ca mandarāgāṃ ca alpāyuṣkāṃ / sasaptarātrā cāsyā daśa māsā āyuṣpramāṇato avaśiṣṭā // bodhisatvasyaitad abhavat* // eṣā me mātā yogyā //
paśyati vilokayanto lokaṃ śuddhodanasya orodhe /

[_Mvu_2.4_] nārīṃ amaravadhunibhāṃ vidyullatānibhāṃ viya māyāṃ //
so tāṃ niśāmya jananīṃ āmantrayate maruṇāṃ cyaviṣyāmi /
antimam upetya vāsaṃ garbhe marumānuṣasukhārthaṃ //
taṃ avaca devasaṃghaḥ kṛtāṃjalipuṭo varābharaṇadhārī /
ṛdhyatu uttamapudgala tava praṇidhi ahīnaguṇarūpa //
vayam api lokahitā bahu manoramāṃ ośiritvā kāmaratiṃ /
pūjārthaṃ tava anindita manuṣyaloke vasiṣyāmaḥ //
te vipularuciravarṇaṃ mandāravapuṣpavarṣam ākāśe /
pramuṃcinsu udagracittā stavaṃtā madhurāhi vācāhi //
yam amaravasanā praśamanamanoramāṃ śokaduḥkhavimiśrān* /
īkṣasi na ca niṣevasi kāmāṃ idam adbhutaṃ tuhyaṃ //
yaṃ pi abhibhūya marugaṇaṃ jambūnadaparvatopamaprakāśo /
udyotayasi daśa diśo surarṣabha idaṃ pi āścaryaṃ //
abhibhavasi devasaṃghā samaheśvaradānavāṃ samāragaṇāṃ/
tārāgaṇāṃ khagacarāṃ amitamati idaṃ pi āścaryaṃ //
kiṃcāpi viprayogaṃ tvayā na icchāma bhūtasaṃghaguru /
api ca aravindanayana bhaviṣyasi gatir naramarūṇāṃ //
atha cyavanakālasamaye viśuddhaśatapatrapadmanayanasya/
ānanditā marugaṇā ghoṣanti diśāhi sarvāhi //
eṣā ca vartati kathā tuṣitapure sā ca apratirūpā māyā /
śuddhodanasya mahiṣī rājānam upetya idam āha //

[_Mvu_2.5_] sā hariṇavatsanayanā viśuddhagandharvavadhunibhā śyāmā /
sahitaṃ idaṃ sumadhuraṃ śuddhodanam abravīt māyā //
ābharaṇastambhitabhujā pravaravasanadhāriṇī sakhīhi saha/
tvayā vinā śākyanandana rajanīm imāṃ kṣapayituṃ chando //
dhṛtarāṣṭrasya naravara prāsādavarasya uttamāṃ bhūmīṃ /
śayanapravaraṃ āruhi yatra kumudavasanasaṃnibhaṃ vimalaṃ //
tena vacanena tuṣṭo deviye śuddhodano manāpena /
āmantrayati naravaro parivāram udagrasaṃkalpo //
prativedayantu mi laghuṃ dhṛtarāṣṭraṃ pravarakusumasaṃchannaṃ /
muktakusumābhikīrṇaṃ karotha divi devabhavanaṃ vā //
osaktapaṭṭadāmaṃ dhṛtarāṣṭraṃ ca śobhatāṃ capalam eva /
varahemajālacchannaṃ sumeruvaraśṛṅgasaṃkāśaṃ //
caturaṅginī ca senā saśūlanārācatomaravicitrā /
paripālayatāṃ capalaṃ dhṛtarāṣṭraṃ manojñasaṃghātaṃ //
osṛṣṭā yevājñā narapatinā sajjaṃ eva ca sarvaṃ /
kṛtvā tatra sakuśalaṃ rājānam upetya idam āhuḥ //
varṣasahasram anūnaṃ prajā paripālayatu bho mahipālo /
sajjaṃ ti vimānavaraṃ śobhati tava harṣasaṃjananaṃ //
atha sā amaravadhūnibhā māyā utthāya āsanavarāto /

[_Mvu_2.6_] abravīt mahīpatisutaṃ āditye astamitamātre //
eṣā samādiyāmi prāṇeṣu avihiṃsaṃ brahmacaryaṃ ca /
viramāmi cāpy adinnād madyād anibaddhavacanāc ca //
akhilavacanāc ca naravara viramāmi tathaivaṃ paiśunyāc ca/
paruṣavacanāc ca narapati viramāmi ayaṃ mama chando //
parakāmeṣu ca īrṣyāṃ no saṃjāneyyaṃ nāpy abhidrohaṃ /
bhūteṣu upajaneṣyaṃ viparītamatiṃ ca vijahāmi //
ekādaśaprakāraṃ śīlaṃ sevāmy ahaṃ pṛthivipāla /
rajanīm imāṃ anūnāṃ evaṃ mama jāyate chando //
mā suda khu bhūmipāla kāmavitarko mā mayi pratikāṃkṣi /
preṣaya mā ti apuṇyaṃ bhaveyā mayi brahmacāriṇiye //
sarve tava saṃkalpāṃ paripūremīti pārthivo avaca /
abhirama bhavanavaragatā ahaṃ ca rājyaṃ ca tava vaśyaṃ //
sā strīsahasrasamagrā anantaraṃ gṛhya taṃ vimānavaraṃ /
abhiruhiya abhiniṣīde manāpaparipūrṇasaṃkalpā //
sā kiṃcid eva kālaṃ tasmiṃ himakumudapuṇḍarīkanibhe /
śayane praśamadamaratā tūṣṇīṃbhāvena kṣepayati //
sā dāniṃ dakṣiṇena pārśvena parinyāsi śarīravaraṃ /
kusumalatā va drumavaraṃ śayanaṃ parivelliyāśayitā //
atha tāṃ niśāmya śayanopagatāṃ devīṃ divyapramadārūpanibhāṃ /
tuṣitālayā cyaviya devagaṇā prāsādamūrdhni pratiṣṭhihinsu //

[_Mvu_2.7_] te mūrdhanā abhinatā sarve hṛṣṭā kṛtāṃjalipuṭā amarā /
vandanti tāṃ vipulapuṇyadharāṃ māyāṃ jinasya jananīṃ śayane
atha kautūhalaparaṃ saṃjaniyā bahudevakanyā śucimālyadharā /
jinamātur upagatā draṣṭumanā prāsādamūrdhni pratiṣṭhihinsu //
upasaṃkramitva śayanopagatāṃ māyāṃ niśāmya varavidyunibhāṃ /
prītisukhaṃ vipulaṃ saṃjaniyā atha saṃpravarṣi divijaṃ kusumaṃ //
mānuṣyakaṃ pi kila edṛśakaṃ rūpaṃ sujātam idam āścaryaṃ/
kañcit kālaṃ sthihiy' antarato nāyaṃ samā maravadhūhi bhave //
līlāṃ niśāmayatha he sakhikā pramadāyimasya yatha opayikāṃ /
śayane virocati manaḥ harati vibhrājate kanakarītir iva //
ayan tu dhareṣyati mahāpuruṣaṃ atyantadānadamaśīlarataṃ /
sarvāśravāntakaraṇaṃ virajaṃ kiṃ hāyate tava narendravadhū //
cāpodare karatalapramite vararomarājivicitre rucire /
iha so bhaviṣyati anantamatiḥ satataṃ alipta aśubhena śuciḥ //
bahudīrgharātranicitaṃ kuśalaṃ pramadāyimasya vipulaṃ paramaṃ /
yā taṃ dhareṣyati anantaguṇaṃ cirarātrasannicitapuṇyabalaṃ //
anurūpā tvaṃ pramadā pravarā mātā sa caiva puruṣapravaro /
putro prahīnavanatho virajo kiṃ hāyate tava narendravadhū //
atha rākṣasā vividharūpadharā āṇattā divi parito capalaṃ /
tiṣṭhantu bho pravaraśastradharā sarvadiśāṃ kurutha asaṃvaraṇāṃ //

[_Mvu_2.8_] teṣām anantaraṃ dvijihvagaṇā ārakṣahetu diśatāsu sthitā /
vātaṃ pi yeṣa calitaṃ śruṇiya krodhā samutpatanti agnisamā //
teṣām anantaragatā thapitā yakṣā pradīptaśikharā vikṛtā /
ye duṣṭacitta vinivārayathā mā ca vadhaṃ kurutha kasya cāpi //
teṣām anantarasthitā bahavo gandharvasaṃgha śubharūpadharā /
ārakṣahetu śubhacāpadharā cyavanakṣaṇe vimalabuddhimato //
catvāri lokapatino pi sthitā gagane svakapārivāreṇa saha /
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro //
tridaśehi sārdhaṃ tridaśapravaro sthita antarīkṣe varacakradharo /
acirā cyaviṣyati cyutiṃ carimāṃ ākāṅkṣamāṇo sukham apratimaṃ //
māyāya mūli bahudevagaṇā kṛtvā daśāṅgulaṃ natābhimukhā /
samudīrayanti madhuraṃ vacanaṃ ullokayanti tuṣiteṣu jinaṃ //
vyavadānasannicitapuṇyabalā samayo ti antimam upehi bhavaṃ /–cyavadānaŚ?
sajjā tāva bhavati te jananī anukaṃpa dāni duḥkhitāṃ janatāṃ //
eṣo cyavāmi iti muṃci girāṃ śubhaṃ vacanaṃ udīrayi . . . . /
atha supinaṃ jananī jinasya tasmiṃ kṣaṇe paśyati varavipākaphalaṃ //
himarajatanibho me ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo /
udaram upagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ //
na khalu bodhisatvā kālapakṣe matu kukṣiṃ okrāmanti // atha khalu pūrṇāyāṃ pūrṇamāsyāṃ puṣyanakṣatrayogayuktāyāṃ rātryāṃ bodhisatvā mātuḥ kukṣim avakrāmanti // upoṣadhikāyāṃ

[_Mvu_2.9_] pramadottamāyāṃ sananditāyāṃ avilakṣitāyāṃ akṣudrāvacarāyāṃ prāsadikāyāṃ śucigātrāyāṃ mandarāgāyāṃ jātisaṃpannāyāṃ kulasaṃpannāyāṃ rūpasampannāyāṃ varṇasampannāyāṃ nāmasampannāyāṃ ārohasampannāyāṃ pariṇāhasampannāyāṃ vyaktāyāṃ agrayauvanamaṇḍaprāptāyāṃ viśrutāyāṃ paṇḍitāyāṃ smṛtāyāṃ saṃprajānāyāṃ pradakṣiṇacittāyāṃ sarvākārasampannāyāṃ sarvākāraparipūrṇāyāṃ pramadottamāyāṃ bodhisatvā mātuḥ kukṣim avakrāmanti // bodhisatvena prabhā osṛṣṭā yāye prabhāye sarvaṃ buddhakṣetraṃ avabhāsitaṃ / devaputro devaputraṃ pṛcchati //
kiṃ kāraṇaṃ suravareṇa prabhā pramuktā
candrāṃśuśītalatarā kanakāvadātā /
yenāsureśvaragaṇā manujeśvarāś ca prahlāditā ca narakā jvalanāgnikalpāḥ //
so dāni āha //
ye tatra tatra janatāṃ pratipālayanti saṃsārapaṃjaragatāṃ madanābhibhūtāṃ /
teṣāṃ vimokṣakaraṇena mahāyaśena āmantraṇārtham anaghena prabhā pramuktā //
bodhisatva āha //
muñcatha amarā purāṇi na kila prāmodyasya ayaṃ kālo /
jarāmaraṇapuraṃ bhettuṃ kālo jñānaprahāreṇa //
bodhisatvo smṛto saṃprajāno pradakṣiṇacitto mātuḥ kukṣiṃ okrānto //
iti sa nadiya siṃhanādaṃ narasiṃho cyavanakālasamayasmiṃ /
antarahito kṣaṇena narendrabhavane samupapadyi //

[_Mvu_2.10_] yo so tuṣitaṃ kāyaṃ obhāseti śubhena varṇena /
devapurāc cyavamāno taṃ anativaraṃ jinaṃ vande //
sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇīṃ prajāṃ sarvāṃ /
varṇen' obhāsayati anativaro lokapradyoto //
āścaryam adbhutam idaṃ paśyatha yāvat maharddhikaḥ śāstā /
smṛtimāṃ susaṃprajāno mātuḥ kukṣismiṃ okrānto //
yāvac ca narapravaro uttamalakṣaṇasamaṅgi asthāsi /
mātāye kukṣismiṃ smṛtimatimāṃ saṃprajāno ca //
samanantar' okrānte ca bodhisatve iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kampe saṃkampe prakampe saṃharṣaṇīyaṃ ca kampayati modanīyaṃ ca prahlāditaṃ ca nirvarṇanīyaṃ ca ullokanīyaṃ ca āsecanakaṃ ca apratikūlaṃ ca prāmodikaṃ ca prasādanīyaṃ ca nirudvegaṃ ca niruttrastaṃ ca / kampamānā ca punar na kaṃcit satvaṃ vyāpādayati yam idaṃ calaṃ vā sthāvaraṃ vā //
tato ayaṃ sāgaramerumaṇḍalā prakampitā ṣaḍvidham āsi medinī /
kṛtā lokā vimalā manoramā mahāndhakārāpanudasya tejasā //
yāvattakā nāgarājāno nāgādhipatayo rakṣāvaraṇaguptaye autsukyaṃ samāpadyensu //
caturo pi lokapālā rakṣām akarensu lokanāthasya /
mā kocī ahiteṣī namucibalanudaṃ vihiṃseyā //

[_Mvu_2.11_] śakro pi devānām indro suyāmo pi devaputro saṃtuṣito pi devaputro sunirmito pi devaputro vaśavartī pi devaputro mahābrahmā pi śuddhāvāsā pi devā bodhisatvasya mātuḥ kukṣigatasya rakṣāvaraṇaguptaye autsukyaṃ samāpadyensuḥ //
tato koṭisahasrāṇi devānāṃ kapilāhvayaṃ /
upagatāni tuṣṭāni ārakṣaṃ varabuddhino //
devanagaraṃ iva kapilapuram uttamaṃ kṛtam anuviśantehi /
manomayavikramagatehi amaragaṇehi abhivirocati //
māyāṃ parivāretvā maheśvaragaṇānāṃ kila sahasrāṇi /
āśu vigatamala-m-akhilā ākāśagatā abhiniṣaṇṇāḥ //
teṣāṃ dāniṃ pṛṣṭhato indrasahasrāṇi vimalaśikharāṇi /
subahūni bahuguṇasya ārakṣārthaṃ niṣaṇṇāni //
teṣāṃ dāniṃ pṛṣṭhato devendrāṇāṃ sahasranayutāni /
kāmāvacarā devā niṣaṇṇā gagane niralambe //
devagaṇānāṃ pṛṣṭhato asurā asurāṇāṃ ca dvijihvagaṇāḥ /
yakṣāś ca vikṛtarūpāḥ rākṣasasaṃghāś ca saṃniṣaṇṇāḥ //
etāye vidhiye gaganam amaraśatasahasrasaṃkulaṃ śrīmad* /
atyantasupariśuddhaṃ kuśalam upacitaṃ hi varadena //
so yaṃ mahānubhāvo smṛtimāṃ tuṣitabhavanā cyavitvāna /
pāṇḍaravarāhakanibho bhavitva gajarūpi ṣaḍḍanto //
vīraśayane śayantiye poṣadhikāye viśuddhavasanāye /
smṛtasaṃprajānakuśalo mātuḥ kukṣismiṃ okrānto //
[_Mvu_2.12_] sā ca rajanīprabhāte ākhyāsi bhartuno manāpasya /
rājavara pāṇḍaro me gajarājo kukṣim okrānto //
taṃ ca śruṇitvāna rājā vaipaṃcanikāṃ samāgatāṃ avaca /
supinasmiṃ asya sarve bhaṇātha bhūtaṃ phalavipākaṃ //
te tatra cāvaciṃsū naimittikā pṛcchitā svayaṃ rājñā /
dvātriṃśalakṣaṇadharo kukṣiṃ devīye okrānto //
hṛṣṭo bhavāhi naravara yasya tava kulasmiṃ pratyutpanno /
pṛthivīdhara vīragarbho anopamasatvo mahāsatvo //
yatha maya paurāṇānām ācaryāṇāṃ svayaṃ samupāhṛtaṃ /
dve sya gatayo anantyā bhavanti naravīraśārdūla //
yadi āsiṣyati agāre mahipati hoti saratano maharddhiko /
nityānubaddhavijayo rājaśatasahasraparivāro //
atha khalu pravrajiṣyati cāturdvīpāṃ mahīṃ vijahiyāna /
hohiti ananyaneyo buddho netā naramarūṇāṃ //
[supinaṃ pi śākiyānī ākhyāsi bhartuno manāpasya /
śveto gajanātho me kukṣiṃ bhettvāna okrānto //
etaṃ śruṇitva rājā vaipaṃcanikāṃ samāgatāṃ avaca /
supinasmiṃ asya sarvaṃ bhaṇātha bhūtaṃ phalavipākaṃ //
te tatra cāvaciṃsū naimittika pṛcchitā svayaṃ rājñā /
dvātriṃśalakṣaṇadharo kukṣiṃ devīye okrānto //
yadi punar agāramadhye vasati pṛthivīṃ abhijeṣyate sarvāṃ /

[_Mvu_2.13_] śūrāṃ putrasahasraṃ labheta etādṛśāṃ vīrāṃ //
atha ratana-anantākaraṃ pūrṇāṃ mahīm ujjhiyāna pravrajati /
buddho hohiti loke sarvajño sarvadarśāvī //]
mahābrahmā āha //
svapnāntare pramadā adarśi sūryaṃ nabhā kukṣim anupraviṣṭaṃ /
prasūyati strīratanaṃ subhāgaṃ bhartāsya bhoti nṛpo cakravartī //
svapnāntare yā pramadā adarśi candraṃ nabhā kukṣim anupraviṣṭaṃ /
prasūyate sā naradevagarbhaṃ so bhavati rājā balacakravartī //
svapnāntare yā pramadā adarśi sūryaṃ nabhā kukṣim anupraviṣṭaṃ /
prasūyate sā varalakṣitāṃgaṃ so bhavati rājā balacakravartī //
svapnāntare yā pramadā adarśi śvetaṃ gajaṃ kukṣim anupraviṣṭaṃ /
prasūyate sā gajasattvasāraṃ so bhavati buddho bodhitārthadharmo //
devī pṛcchīyati // kiṃ dharesi // sā āha // cakravartin ti //

[_Mvu_2.14_] kukṣiṃ prabhāsayantaṃ kanakavapuṃ pravaralakṣaṇasamaṅgiṃ /
dhāremi cakravartiṃ varapuruṣaṃ rājaśārdūlaṃ //
devā nabhe bhagavato ghoṣam udīrayensuḥ // buddho bhaviṣyati na rājā cakravartī // mahābrahmā gāthāṃ bhāṣati //
gajaṃ ratnaśreṣṭhaṃ madanabalavegāpanayanaṃ pradīpaṃ lokasya tamatimiramohāpanayanaṃ /
guṇānāṃ koṣaṃ tvaṃ aparimitaratnākaradharaṃ
dharesi rājarṣiṃ apratihatacakraṃ samaruciṃ //
devī āha //
yathā mama na rāgadoṣā prasahanti narendragarbham upalabhya /
niḥsaṃśayaṃ bhaviṣyati samaruci yatha niścarati vācā //
bodhisatve khalu punar mātuḥ kukṣigate mātu sukhaṃ gacchati pi tiṣṭhati pi sukhaṃ niṣīdati pi śayyāṃ kalpayati bodhisatvasyaiva tejena // bodhisatve khalu punaḥ mātuḥ kukṣigate bodhisatvamātuḥ kāye śastraṃ na krāmati // na viṣaṃ nāgni na aśanī prasahati bodhisatvasyaiva tejena // bodhisatve khalu puna mātuḥ kukṣigate bodhisatvamātaraṃ devakanyā divyehi ucchādanaparimardanapariśeṣehi parijāgaranti bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātā divyavastrasaṃvṛtaśarīrā bhavati divyābharaṇadhāriṇī bodhisatvasyaiva tejena // bodhisatve khalu punaḥ mātuḥ kukṣigate mātā lābhinī bhavati divyānāṃ gandhānāṃ divyānāṃ mālyānāṃ divyānāṃ vilepānāṃ divyānām ojānāṃ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana

[_Mvu_2.15_] mātuḥ kukṣigate bodhisatvamātuḥ khalu punaḥ yo asyā abhyantaraparivāro so se atīva śrotavyaṃ śraddhātavyaṃ manyanti bodhisatvasyaiva tejena // kiṃkaraṇīyakapratisaṃyuktehi nimantrenti bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātaraṃ bodhisatvo paśyati // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātur na kocid uparimena gacchati antaso pakṣī pi / alpābādhā bhavati alpātaṅkā / samāye vipākanīyagrahaṇīye samanvāgatā / nāpy atiśītāye nāpy ati-uṣṇāye ṛtupariṇāmāye bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātā lābhinī bhavati praṇītānāṃ khādanīyabhojanīyānāṃ agrarasānāṃ uttamarasānāṃ adhigatarasānāṃ pratyagrarasānāṃ bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātā vigatarāgā bhavati akhaṇḍam acchidram aśabalam akalmāṣaṃ pariśuddhaṃ paripūrṇaṃ brahmacaryaṃ carati / manasāpi tāye pramadottamāye rāgo na utpadyati sarvapuruṣehi antamasato rājñāpi śuddhodanena bodhisatvasyaiva tejena // bodhisatve khalu puna mātuḥ kukṣigate bodhisatvamātā paṃca śikṣāpadāni samādāya vartati tāni ca sapūrvasamādinnāni bhavanti bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate yavattā nāgarājāno nāgādhipatayo aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā te sarve niveśanam upasaṃkramitvā divyāni candanacūrṇāni divyāni tamālapatracūrṇāni prakiranti agurucūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni kusumāni prakiranti / samāptāye ca naṃ arcanāye arcayanti paripūrṇāye ca naṃ arcanāye arcayensuḥ // te divyāni candanacūrṇāni ca prakiritvā divyāni agurucūrṇāni prakiranti divyāni ca keśaracūrṇāni divyāni ca tamālacūrṇāni prakiranti // divyāni muktakusumāni prakiritvā samāptāye ca naṃ

[_Mvu_2.16_] arcanāye arcayitvā paripūrṇāye ca naṃ arcanāye arcayitvā bodhisatvamātaraṃ triṣkṛtyo pradakṣiṇīkṛtvā yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena // bodhisatve punar mātuḥ kukṣigate yāvanto suvarṇarājāno suvarṇādhipatayo evaṃ caturmahārajakāyikā devās trāyastriṃśā yāmā tuṣitā nirmāṇaratino paranirmitavasavartino brahmakāyikā devā te sarve niveśanaṃ upasaṃkramitvā divyāni candanacūrṇāni prakiritvā divyāni agurucūrṇāni prakiranti / divyāni tamālapatracūrṇāni divyāni muktakusumāni prakiritvā samāptāye ca naṃ arcanāye arcayitvā paripūrṇāye ca naṃ arcanāye arcayitvā pariśuddhāye ca naṃ arcanāye arcayitvā bodhisatvamātaraṃ triṣkṛtyo pradakṣiṇīkṛtvā yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena //
___bodhisatvo khalu punar matuḥ kukṣigato na cātinīcaṃ tiṣṭhati na cāti-uccaṃ tiṣṭhati na cāvakubjako na ottānako na vāmena pārśvena tiṣṭhati na utkuṭuko // atha khalu dakṣiṇe pārśve paryaṃkam ābhuñjitvā tiṣṭhati // bodhisatvo khalu punar mātuḥ kukṣigato na pittena na śleṣmeṇa vā na rudhireṇa vā anyena vā kenacid aśucinā upalipto’viśuddho tiṣṭhati // atha khalu ucchāditasnāpitaviśadagātro bodhisatvo mātuḥ kukṣismiṃ tiṣṭhati // bodhisatvo khalu punar mātuḥ kukṣigato mātaraṃ paśyati bodhisatvamātāpi taṃ kukṣigataṃ bodhisatvaṃ paśyati vigraham iva jātarūpasya dṛṣṭvā ca bhoti āttamanā [kukṣiṃ obhāsentaṃ vigraham iva jātarūpasya ] /
yatha vaiḍūryasya maṇi sphāṭikasamudge kaṭi-utsaṃgasmiṃ /
nihito syā evam eva bodhisatvaṃ paśyati mātā /
kukṣiṃ obhāsentaṃ vigrahaṃ iva jātarūpasya //

[_Mvu_2.17_] bodhisatvaṃ devasaṃghāḥ sukharātriṃ sukhadivasaṃ pṛcchakā āgacchanti prītamanaso tāṃ ca devasaṃghāṃ tathā pṛcchamānāṃ bodhisatvo pratyabhinandati dakṣiṇaṃ karam utkṣipya mātaraṃ ca na bādhati // bodhisatvaṃ mātuḥ kukṣigataṃ devā nāgā yakṣā mārutā rākṣasā piśācā na jahanti divā cā rātrau ca na cātra āsaṃgakathā kathīyati kāmopasahitā vā anyā vā asatyā kathā / nānyatra bodhisatvavarṇam eva bhāṣanti rūpataḥ sattvataḥ tejataḥ varṇataḥ yaśataḥ kuśalamūlāto // bodhisatvasya mātuḥ kukṣigatasya pratipūjā noparamati / divyāni tūryāṇi divyāni agurudhūpāni divyaṃ puṣpavarṣaṃ divyaṃ cūrṇavarṣaṃ // apsarasahasrāṇi ca upagāyanti upanṛtyanti // bodhisatvamātāṃ devakanyāsahasrehi sārdhaṃ abhyābhavati hāsyaṃ ca kathā ca / prasuptāṃ ca bodhisatvamātaraṃ devakanyā mandāravadāmena capalā parivījenti bodhisatvasyaiva tejena // ayaṃ ca punaḥ trisāhasramahāsāhasrāyāṃ lokadhātūyaṃ anuttarā garbhāvakrāntipāramitā //
anyaṃ ca dāni paśyatha āścaryaṃ tasya devaparṣāye /
tāva vipulāye yā kathā abhūt paramaharṣasaṃjananī //
na pi kāmakathā teṣāṃ na pi apsarasāṃ kathā na gītakathā /
na pi vādyakathā teṣāṃ na pi bhakṣakathā na pānakathā //
nābharaṇakathā teṣāṃ na pi vastrakathā pravartati kācit* /
yānodyānakathā vā manasāpi na jāyate teṣāṃ //
sādhū puṇyabalavato dyuti . . . . . sā sadevakaṃ lokaṃ /
abhibhavati nāyakasya vikasati eṣā kathā tatra //
[_Mvu_2.18_] sādhuṃ garbhokramaṇaṃ karmaṇa anurūpaṃ pāramigatasya /
iti vikasati bahuvidhā kathā pariṣāmadhye etasmiṃ //
sādhū ti nirāmiṣehi saṃjñāpadehi kṣapenti tatkālaṃ /
varabuddhino ayaṃ api kathā vikasati pariṣāmadhye //
evaṃ bahuprakārāṃ kathāṃ kathayantā ramanti devagaṇāḥ /
rūpaṃ varṇaṃ tejaṃ varaṃ ca vīracaryaṃ kathayantā //
sarveṣāṃ bodhisatvānāṃ mātā pratipūrṇe daśame māse prajāyati // subhūtinā śākyena preṣitaṃ rājño / āgacchatu devī iha prajāyiṣyati // rājā pratibodhayati // āgamiṣyati sālabhaṃjakaṃ ca kariṣyati //
lumbinivanaṃ sucapalaṃ apagatatṛṇakhāṇḍapatrasaṃkhāraṃ /
varasurabhikusumanikaraṃ karotha gandhodakasugandhaṃ //
lumbinivane va vātā tamālapatragandhavāsitaśarīrā /
vāyantu amṛtagandhāṃ madajananā ca palāyantu //
agaruvaradhūpagandhā samonamantu nabhato jaladharā taṃ /
lumbinivanaṃ chādetuṃ varacūrṇarasākulaṃ kṣipraṃ //
ekaikaṃ caṅkramavaraṃ dukūlapaṭṭorṇākośikārehi /
kalpayatha kalpavṛkṣāṃ yatha divi devapradhānasya //
devā ca devakanyā ca gandhamālyaṃ gṛhya luṃbinīvanam āgacchanti //

[_Mvu_2.19_] sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā /
ādāya gandhamālyaṃ gaganapathagatā praḍīyanti //
mandāravāna bharitā kācit* śaṃgeriyo gṛhītvāna /
haricandanasya kācit kāci punaḥ kalpaduṣyāṇāṃ //
sthalajajalajaṃ ca mālyaṃ gṛhītvā apsarā muditacittāḥ /
ratanā ābharaṇāni ca jambudvīpe abhimukhīyo //
caturāśītim anūnā chatrasahasrāṇi devakanyāyo /
kanakaratanāmayāni ādāya nabhe praḍīyanti //
kūṭāgārasamehi ca sphaṭikamaṇimusālagalvehi citrehi /
bharitam api antarīkṣaṃ duṣyaśatasamucchritapatākaṃ //
gajaśvasanasannikāśā śāradameghā khagapathe virocanti /
varasurabhikusumagandhā kamalotpalacampakavimiśrāḥ //
bhujagapatino pramuditā meghehi sugandhatoyabharitehi /
abhyokiranti nagaraṃ anyāni ca adbhutaśatāni //
avagāhya taṃ vanavaraṃ māyā sakhisaṃvṛtā jinajinetrī /
vicarati cittarathe devi amaravadhū yatha ratividhijñā //
sā krīḍārtham upagatā pilakṣaśakhāṃ bhujāya avalambya /
pravijṛmbhitā salīlā tasya yaśavato jananakāle //
atha vā navati sahasrā marukanyā āśur eva sannipatitā /–āśu-r-eva
māyāṃ kṛtāṃjalipuṭā idam avaca prasannasaṃkalpā //

[_Mvu_2.20_] adya jarāvyādhimathanaṃ janayiṣyasi amaragarbhasukumāraṃ /
devī divi bhuvi mahitaṃ hitaṃ hitakaraṃ naramarūṇāṃ //
mā khalu janaya viṣādaṃ parikarma vayaṃ tavaṃ kariṣyāmaḥ /
yaṃ kartavyam udīraya dṛśyatu kṛtam eva tatsarvaṃ //
atha caturi lokapālā saparivārā āśu-r-eva sannipatitā /
divyapraveṇihastā devim upagatā pradakṣiṇato //
sarve pi devasaṃghā māyāṃ paricārayitva ākāśe /
sthitā mālyagandhahastā svaparivāreṇa upaśobhanti //
na khalu punar bodhisatvāmātā bodhisatvaṃ janeti śayānā niṣaṇṇikā vā yathānyāḥ striyo // atha khalu bodhisatvamātā sthitikā eva bodhisatvaṃ saṃjaneti // bodhisatvo smṛto saṃprajāno mātaram abādhayamāno dakṣiṇapārśvena prādurbhavati //
dakṣiṇena hi pārśvena jāyante puruṣottamāḥ /
sarve puruṣaśārdūlā bhavanty atravihāriṇaḥ //
kiṃ tan na bhidyate pārśvaṃ vedanā ca na jāyate /
tasyā jinajanetrīye janetvā puruṣottamaṃ //
manomayena rūpeṇa prādurbhonti tathāgatā /
evaṃ na bhidyate pārśvaṃ vedanā na ca jāyati //
bodhisatvo garbhāvāsapariśrānto sapta padāni kramati //
jātamātro ca vikrame sapta vikramate bhuvi /
diśāṃ ca praviloketi mahāhāsaṃ ca ūhati //

[_Mvu_2.21_] atra kiṃ kāraṇaṃ uktaṃ yaṃ sapta kramate kramān* /
na ca aṣṭa na ca ṣaṣṭi atra āgamanaṃ śṛṇu //
garbhāvāsapariśrānto sarvalokahito muniḥ /
paścimo garbhāvāso yaṃ atha vegena prakrami //
taṃ tu saptapade nyaste devasaṃghābhilīyata /
sahasā lokapālebhyo aṃkena dhāriye muniḥ //
atha varṣo samutpadye divyakusumaśīkaro /
mandāravarajākīrṇṇo divyacandanasaṃkulo //
dīrghakālam udagrāś ca suramukhyā agradhūpanaṃ /
pramuṃciṣu vibhūṣārthaṃ tasya uttamabuddhino //
yad arthaṃ ca viloketi diśāṃ apratipudgalo /
tatrāpi āgamaṃ vakṣye upadeśaṃ manoramaṃ //
na so vidyate satvānāṃ deveṣu manujeṣu vā /
yasyaivaṃ saṃbhavo bhavati garbhokramaṇam eva ca //
khadyotakanakanirbhāsaṃ pārśvaṃ jinajanetriye /
āyate yadā sarvajñaḥ āyate carame bhave //
jātamātrasya taccittaṃ āsi pravaravādino /
asti kaścit samabuddhi me idaṃ tarkaṃ nivartituṃ //
kecit saṃsāracāreṇa artīyanti yathā ahaṃ /
ityarthaṃ puruṣādityaḥ diśāṃ sarvāṃ nirīkṣati //
atha diśāṃ vilokento dṛśyati vadatāṃ varaḥ /

[_Mvu_2.22_] devakoṭisahasrāṇi tasmiṃ hāsaṃ pramuñcati //
jātamātrasya me cāhuḥ devatā mārakāyikāḥ /
caturdvīpo mahākośo cakravartī bhaviṣyasi //
athāsya hāso saṃbhavati na me satvā vijānatha /
sarvajño sarvadarśāvī bhaviṣyaṃ puruṣottamaḥ //
evam etaṃ praśaṃsanti vipākam upadeśakāḥ /
tathā hi narasiṃhānāṃ śāsanaṃ suprakāśitaṃ //
yaṃ tiṣṭhantī janaye vīraṃ saṃkusumitehi śālehi /
śarīram avalambyamānā taṃ anativaraṃ jinaṃ vande //
saṃpratijāto sugato samehi pādehi dharaṇim avatiṣṭhe /
sapta ca padāni agamā sarvāṃ ca diśāṃ viloketi //
taṃ cāsya caṃkramantaṃ anvāgami vījanaṃ ca cchatraṃ ca /
mā varaviduno kāye daṃśā maśakā ca nipatensuḥ //
saṃpratijāte sugate devā prathamaṃ jinaṃ pratigṛhṇe /
paścāc cainaṃ manuṣyā anativaraṃ aṅke dhārensuḥ //
pratyagrahensu devā sugataṃ dvātriṃśalakṣaṇasamaṃgiṃ /

[_Mvu_2.23_] paścāc cainaṃ manuṣyā anativaraṃ aṃke dhārensuḥ //
nirvāyensu pradīpā mānuṣakā obhāsit' abhūl lokaṃ /
saṃpratijāte sugate ulkādhāre naramarūṇāṃ //
saṃpratijāte sugate jñātī udakārthikā vidhāvensuḥ /
atha purato udupānā pūrā mukhato viṣyandensuḥ //
duve vāridhārā udgami ekā śītasya ekā uṣṇasya /
yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya //
saṃpratijāte khalu punaḥ sugate bodhisatvamātā akṣatā caiva abhūṣi avraṇā ca bodhisatvasyaiva tejena / bodhisatvamātuḥ kukṣi pratipūrṇā eva abhūṣi anonaddhā ca // saṃpratijāte khalu punar bodhisatve caturṇṇāṃ dvīpakoṭiśatānāṃ madhye pṛthivīmaṇḍapradhānā aśvatthayaṣṭi prādurbhavet* / antaradvīpe candanavanaṃ prādurbhavet* / bodhisatvasya upabhogaparibhogam āgacche bodhisatvasyaiva tejena // tatra devaputrasahasrāṇi apsarasahasrāṇi gandhamālyam ādāya āgacchanti bodhisatvasya pūjārthaṃ // devaputro devaputraṃ pṛcchati // kahiṃ gamiṣyasi // so āha //
eṣā prasūṣyati narendravadhūttamaṃ taṃ vatsaṃ vibuddhavarapuṣkaragauragarbhaṃ /
yo prāpsyate dharaṇimaṇḍagatottamārthaṃ māraṃ nihatya sabalaṃ tam upemi vīraṃ //

[_Mvu_2.24_] amrakṣitā garbhamalena gātrā jātaṃ jale paṃkajam uttamaṃ vā /
vapuṣmanto bālaraviprakāśo sabrahmakān amarān abhibhoti //
tato jātamātro kule śākiyānāṃ atikramya dhīro padānīha sapta /
samolokayitvā diśā ūhasāsi ayaṃ dānim eko bhavo paścimo tti //
nabhe tu cchatram eva vibhrājamānaṃ maṇimuktiśreṣṭhaṃ parābhāvibhrājaṃ /
vidhūtadāmena mandāravānāṃ bahū devaputrā nabhe dhārayensuḥ //
sabālārkaśaṃkhapratīkāśavarṇaṃ varaṃ hemacchatraṃ nabhe dhārayensuḥ /
tato vījanīyo visṛṣṭā bhramensuḥ kareṇa grahetvā jinaṃ vījayensuḥ //
tataḥ puṇyagandhā sukhoṣṇā prabhūtā laghupremaṇīyā hitā mānuṣāṇāṃ /
śivā nandanīyā tuṣārānubaddhā duve vāridhārā nabhe udgamensu //
tato meruśṛṅgād anekaprakārā pramuktottarīyā samantormijātā //

[_Mvu_2.25_] bhṛśaṃ viśvagandhādhivāsānuvātā dṛḍhāṃ ṣaḍvidhānaṃ mahīṃ kaṃpayensuḥ //
suvarṇasya rūpyamaṇīnāṃ śubhānā vimāneṣu devā satūryā vighuṣṭā /
sujātena jātaṃ jinaṃ prekṣamāṇā sacandrārkatāraṃ nabhaṃ śobhayensu //
ayaṃ so sadevaṃ sanāgaṃ sayakṣaṃ mahoghaṃ maharṣī jagaṃ uttaritvā /
tataḥ kṣemam ekāṃ diśāṃ prāpsyatīti prahṛṣṭā sya devā nabhe vyāharensuḥ //
saṃpratijāte bodhisatve śākyānāṃ paṃca kumāraśatāni sundaranandapramukhāni / paṃca kanyāśatāni yaśodharāpramukhāni / paṃca dāsakaśatāni cchandakapramukhāni / paṃca aśvaśatāni kaṇṭhakapramukhāni / paṃca hastipotaśatāni candanahastipotakapramukhāni / paṃca nidhiśatāni prādurbhūtāni // paṃcahi rājaśatehi jayasaṃvṛddhaye preṣitā //
___rājā śuddhodano āṇāpeti // ito eva devīṃ nivartayatha // kenacid bodhisatvo abhivahiṣyatīti // viśvakarmeṇa devaputreṇa ratnāmayī śivikā nirmitā // ko imāṃ śivikāṃ vahiṣyatīti // catvāro mahārājā upasthitā / vayaṃ sattvasāraṃ vahiṣyāmaḥ /

[_Mvu_2.26_] bodhisatvo ca māyāya mātuḥ sārdhaṃ śivikāsamārūḍho / śakro devānām indro mahābrahmā ca utsāraṇaṃ karonti //
___rājñā śuddhodanena amātyā āṇattā // ita eva kumāraṃ śākyavardhanaṃ devakulaṃ netha abhayāye devīye pādavandanaṃ // tehi amātyehi rājño vacanena kumāro tato eva śākyavardhano devakulaṃ nīto abhayāya devīye pādavande // te dāni abhayāye devīye mūrdhena pādā vandāpayiṣyāmo ti / yena cābhayā devī tena kumārasya pādā prādurbhūtā / abhayā devī kumārasya mūrdhena pādeṣu praṇatā //
naro cetiyeṣu praviṣṭo akāmo mahālokanātho narendrāṇa śāstā /
yadā uttamāṅgena vandāpayensuḥ tato tasya pādāni prādurbhavensu //
tato devatā cābhayā ity avocat* na eṣo nurūpo mamaṃ vandamāmo /
praṇāmaṃ ca eṣo yad anyasya kuryād dṛḍhaṃ saptadhā asya mūrdhaṃ sphaṭeyāti //
jātamātre kumāre arthasiddhī sukhī sarvasatvā abhū yāvad avīciṃ / praṇāmaṃ ca kurvī devā abhayā ca tasya devī prahṛṣṭā praṇāmaṃ karoti // utthāpanīyā gāthā //
jāte jagapradhāne sarve arthā pradakṣiṇā rājño /
tena naralambakasya nāmaṃ sarvārthasiddha iti //

[_Mvu_2.27_] rājakulaṃ kumārasmiṃ praviṣte avacat purohitaṃ nṛpatiḥ /
lakṣaṇavidhiguṇakuśalāṃ viprāṃ pariyeṣatha śīghraṃ //
taṃ vijñāya ca devā maheśvarā nāma cittavasavarttī /
mā lakṣaṇā akuśalā vikalpayiṣyanti dvijasaṃghā //
vigatamadamānadarpā aṣṭa sahasrā maheśvaravarāṇāṃ /
devanaraguruṃ kṛtāñjalī saṃpratijātaṃ upagamensuḥ //
te rājakuladvāre śucivastrāmbarasthitā stimitaśabdāḥ /
pratihārarakṣam abravīt sumadhurakaraviṃkarutaghoṣāḥ //
śuddhodanaṃ upagamya brūvīhi ime lakṣaṇaguṇavidhijñā /
tiṣṭhanti aṣṭa sahasrā praviśensuḥ yadi anumatan te //
sādhū ti pratiśrutvā pratihārarakṣo praviśya rājakulaṃ /
abravīt kṛtāṃjalipuṭo prītamanaso pṛthivīpālaṃ //
atulavaradīptayaśasā kāraya rājyaṃ ciraṃ nihataśatru /
dvāre te’marasadṛśā tiṣṭhanti praveṣṭum icchanti //
pratipūrṇavimalanayanā madhurasvara mattavāraṇavicārī /
bhavati mama teṣu śaṃkā na te manujā devaputrās te //
paricaṃkramatāṃ teṣāṃ dharaṇīrajo kramavarāṃ na spṛśāti /
na ca sānaṃ paśyati padaṃ pṛthivyāṃ idaṃ api āścaryaṃ //
gambhīrastimitaceṣṭā āryākārā praśāntadṛṣṭipathā /
vipulāṃ janenti prītiṃ janasya samudīkṣamāṇasya //

[_Mvu_2.28_] anyaṃ ca dāni adbhutaṃ śarīracchāyā na dṛśyate teṣāṃ /
teṣāṃ ca sandhiśabdo caṃkramatāṃ na śruyate kaścit* //
niḥsaṃśayaṃ upagatā putravaraṃ naravarādhipa draṣṭuṃ /
abhinandaṃ abhivādaya paśyāhi ayonijāṃ devāṃ //
varamālyagandhahastāṃ līlāceṣṭāṃ manoramaśarīrāṃ /
dīpyantāṃ iva śirīye asaṃśayaṃ pravaramarutas te //
śuddhodano niśāmya vacanam idaṃ harṣakampitaśarīro /
abravīt* bhaṇahi sucapalaṃ praviśantu niveśanam udāraṃ //
kiṃkāraṇaṃ na edṛśā prākṛtapuruṣāṇa bhonti ākārāḥ /
na pi mānuṣāṇa īdṛśī ṛddhi bhavati yādṛśīṃ bhaṇasi //
atha so pratihārarakṣo upagamya maheśvarāṃ idam avocat* /
prahvo kṛtāṃjalipuṭo praṇamya hṛṣṭo muditacitto //
abhinandato narapatiḥ praviśantu bhavanto divyapurakalpaṃ /
rājavṛṣabhasya veśmaṃ narādhipatinā anujñātāḥ //
etaṃ śrutvā vacanaṃ aṣṭasahasraṃ maheśvaravarāṇāṃ /
praviśanti pārthivakulaṃ anihatakulavaṃśamukhyasya //
śuddhodano pi rājā maheśvarāṃ dūrato niśāmetvā /
pratyutthito saparivāro gauravabalabhāvitaśarīro //
tāṃ avaca rājavṛṣabho svāgatam anurāgaṃ bhavi sarveṣāṃ /
prītā sma darśanena praśamadamabalena ca bhavatāṃ //

[_Mvu_2.29_] saṃvidyante imāni asmākaṃ āsanapradhānāni /
āstāṃ tāva bhavanto asmākam anugrahārthāye //
atha te teṣv āsaneṣu bahuratnaviśuddhacitrapādeṣu /
vigatamadamānadarpā niṣīdi anavadyakarmāntāḥ //
te kaṃcid eva kālaṃ āgamayitvā narādhipam avocat* /
śṛṇvatu bhavān prayojanaṃ yaṃ asmākam iha gamanāye //
sarva-m-anavadyagātro utpanno lokasundaro tuhyaṃ /
putro kila manujapate lakṣaṇaguṇapāramīprāpto //
vayam api lakṣaṇakuśalās samarthā guṇadoṣalakṣaṇaṃ jñātuṃ /
yadi na gurutvaṃ bhavato paśyema mahāpuruṣarūpaṃ //
so avaca hanta paśyatha suvyapadeśakṣemaṃ mama putraṃ /
marumanujaharṣajananaṃ lakṣaṇaguṇapāramīprāptaṃ //
atha sa mṛdukācalindikapraveṇiye guṇadharaṃ grahetvāna /
aṃkena vādicandraṃ upanāmayati suravarāṇāṃ //
ālokayitva dūrā maheśvarā parākramaṃ daśabalasya /
mūrdhani vigalitamakuṭā nipatanti mahītale hṛṣṭāḥ //
te dāni rājānam ārocenti / lābhā te mahārāja sulabdhā yasya te yaṃ mahāpuruṣo kule utpanno dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato // tadyathā //
samā heṣṭā ca dīrghā ca āyatā utsaṃgapaṃcamā /

[_Mvu_2.30_] eṇi bṛhatpratiṣṭhito kośa nyagrodha te daśa //
mṛdujālā ca pratipūrṇā ekā ūrdhvāgrapaṃcaṃāḥ /
ślaksṇacchavi haṃsāntarā ca utsadā ca te daśa //
rasaṃ suvarṇasīho ca samā śuklā ca paṃcaṃā /
samā prabhūtā brahṃā ca nīlagopakṣa te daśa /
ūrṇā uṣṇīṣaśīrṣaṃ ca nātho dvātriṃśalakṣaṇo //
dakṣiṇāpathe aparo brāhmaṇakumāro ujjenīyaṃ brāhmaṇamahāśālasya putro śyāmo asito varṇena paṇḍito nipuṇo meghavī / tena gurukulāto devā ca mantrā ca śāstrā ca adhīṭā // so dāni adhītavedādhyayano gṛḥāto niṣkramya vindhyaparvataṃ gatvā ṛṣipravrajyāṃ pravrajito mūlaphalapatrabhakṣo rucchavṛttiḥ // tena tahiṃ vindhyaparvate āśramaṃ māpayitvā vāhitakena mārgeṇa yujyantena ghaṭantena vyāyāmantena catvāri dhyānāni niṣpāditāni pañcābhijñā ca sākṣātkṛtā // so caturdhyānalābhī paṃcābhijño bahuśruto vedapārago asito ṛṣi samantena abhijñāto parijñāto / asito ṛṣi divi parighuṣṭo antarīkṣacaro maharddhiko ca mahānubhāvo paṃcamātrehi śiṣyaśatehi sārdhaṃ nālakena ca tahiṃ āśrame prativasati // so taṃ bodhisatvasya jātamātrasya pṛthivīcālaṃ ca dṛṣṭvā mahāntaṃ ca obhāsaṃ dṛṣṭvā manojñāni ca amānuṣyāṇi ca gītavādyaśabdāni śrutvā divyāni puṣpavarṣāṇi patantāni dṛṣṭvā devakoṭīsahasrāṇī ca apsarasahasrāṇi ca divyamālyagandhahastāni khagapathena pūrvāmukham abhipatantāni anyāni ca adbhutaśatāni dṛṣṭvā uddharṣitaromasaṃjāto // kim idaṃ adya jaṃbudvīpasya / iyaṃ adya kasyānubhāvena pṛthivī ca

[_Mvu_2.31_] kampati adbhutaśatāni ca prādurbhūtāni // so dāni ṛṣiḥ divyena cakṣuṣā sarvajaṃbudvīpaṃ pratyavekṣati kasya imaṃ tejānubhāvaṃ edṛśaṃ manojñāni ca gītavāditaśabdā niścaranti divyāni tūryaśatāni śruyanti devāś ca devakanyāś ca dṛśyanti divyāni ca puṣpavarṣāṇi pravarṣanti candrādityasahasrāṇi ca dṛśyanti narakasahasreṣu nāgniḥ prajvalati / ekāntasukhasamarpitā ca satvā saṃjātā // so tathā divyena cakṣuṣā adrākṣīt* // purastimena kapilavastusmiṃ nagare rājño śuddhodanasya putro jātā kṛtapuṇyo maheśākhyo mahānubhāvo yasya tejānubhāvena jambudvīpe evaṃrūpāṇi adbhutaśatāni prādurbhūtāni // deśakālena kumāraṃ drakṣyāmi // so dāni kālaṃ ca samayaṃ ca jñātvā kumārasya darśanāya saṃbahulehi śiṣyehi saṃparivṛto vaihāyasena ṛddhiye kapilavastum anuprāpto rājño śuddhodanasya antaḥpuradvāre // amātyā ca pratihāro ca ṛṣiṃ dṛṣṭvā pratyutthitā / kim ājñāpeti bhagavāṃ kenārthaṃ kim āgamanaprayojanaṃ // ṛṣi āha // śuddhodanasya pratihāretha asito ṛṣi darśanakāmo // pratihāreṇa rājño niveditaṃ // asito ṛṣi darśanakāmaḥ // rājā śuddhodano asitasya ṛṣisya āgamanaṃ śrutvā abhijñātasya viśrutasya mahābhāgasya pratihārarakṣam āha // praviśatu ṛṣīti // pratihārarakṣeṇa nirdhāviya ṛṣisya niveditaṃ / praviśatu bhavāṃ //
___ṛṣi praviṣṭo / rājā sāntaḥpuro ṛṣiṃ dṛṣṭvā pratyutthito // abhivādema bhagavantaṃ niṣīdatu bhagavāṃ // ṛṣi rājño jayena vardhāpayitvā niṣaṇṇo // rājā pṛcchati // kiṃ bhagavaṃ āgamanaprayojanaṃ // ṛṣi āha // kumāran te draṣṭukāmo // tasmiṃś ca kāle kumāro anyataraṃ śāntasamādhiṃ samāpanno // teṣām etad abhavat* / prasupto kumāro // tato rājā ṛṣiṃ āha // bhagavaṃ āgamehi muhurtaṃ kuṃāro saṃprati osupto // ṛṣi āha // mahārāja na kumāro osopati // rājā kumārasya

[_Mvu_2.32_] mūlaṃ allīno paśyati ca kumāraṃ jāgritaṃ // rājā ṛṣisya vismito / mahābhāgo ṛṣiḥ // rājñā āṇattaṃ / upanāmetha kumāraṃ ṛṣisya // kumāro sūkṣmāyāṃ ajinapraveṇiyaṃ gṛhya ṛṣisya upanāmito // ṛṣi kumārasya dūrato eva kāyena mahāpuruṣalakṣaṇāni dṛṣṭvā aṃjaliṃ mūrdhani kṛtvā pratyusthito // namaskṛtvā kumāro ṛṣiṇā pratigṛhīto // ṛṣiḥ kumārasya dvātriṃśatmaḥāpuruṣalakṣaṇāni pratyavekṣati //
___ṛṣiś ca tatra rājakule kumārasya cakravartiśabdaṃ śṛṇoti / naimittikehi kumāro vyākṛtaḥ rājā cakravartī bhaviṣyati // ṛṣisya bhavati // nāyaṃ cakravartī bhaviṣyati / buddho ayaṃ loke bhaviṣyati // ṛṣis tāni lakṣaṇāni dṛṣṭvā na edṛśāni rājño cakravartisya lakṣaṇāni buddhānām edṛśāni lakṣaṇāni bhavanti / buddho ayaṃ loke bhaviṣyati / ahaṃ ca nacireṇa kālena kālakriyāṃ kariṣyāmi / idaṃ ca ratnaṃ na drakṣyāmi / imasya dharmaṃ na śroṣyāmi gaṇottamaṃ ca na drakṣyāmi // ṛṣi prarodī aśrūṇi ca pravartayati // rājā śuddhodano asitaṃ ṛṣiṃ rudantaṃ dṛṣṭvā sāntaḥpuro udvigno jāto // kiṃ bhagavantaṃ kumāraṃ dṛṣṭvā rodasi / mā kumārasya kāṃcid vipattiṃ paśyasi // kumārasya jātamātrasya pṛthivī kampitā ṣaḍvikāraṃ obhāsaḥ loke prādurbhūtaḥ devasahasrehi pūjito divyāni kusumavarṣāṇi divyāni ca tūryasahasrāṇi saṃpravāditāni śabdā niścarensuḥ // kumāre jātamātre kapilavastusmiṃ paṃca kumāraśatāni jātāni paṃca kanyāśatāni paṃca dāsaśatāni paṃca dāsīśatāni saṃjātāni paṃca hastipotaśatāni paṃca aśvaśatāni paṃca nidhānaśatāni prādurbhūtāni paṃcahi rājaśatehi jayavṛddhīye preṣiṭāyo anyāni pi ca āścaryādbhutāni / bhagavāṃ ca kumāraṃ dṛṣṭvā roditi / evaṃ me bhagavaṃ ākhyāhi mā kumārasya kāṃcid vipattiṃ paśyasi // ṛṣir āha // mahārāja

[_Mvu_2.33_] kumārasya na kāṃcid vipattiṃ paśyāmi / edṛśānāṃ mahārāja mahāpuruṣāṇāṃ kadācit kahiṃcil loke prādurbhāvo bhavati / ayaṃ mahāpuruṣo prādurbhūtaḥ buddho loke bhaviṣyati / ahaṃ ca vṛddho na drakṣyāmi / dharmaṃ ca deśayiṣyati aupasamikaṃ cāryaṃ ca nirvāṇikaṃ ca taṃ ca na śroṣyāmi / gaṇavaraṃ cāsya na drakṣyāmi buddhavikurvitāni na drakṣyāmi / tad etāṃ mahārāja ātmano mahāvipattiṃ dṛṣṭvā rodāmi // ṛṣiḥ bodhisatvaṃ caturhi kāraṇehi ekāṃśena vyākaritvā buddho yaṃ loke bhaviṣyatīti prakrānto //
nīvaraṇāni vijahitva ekāgreṇa manasā mama śṛṇotha /
yathā asito parideve utpanne śākiyakumāre //
asito nāma maharṣiḥ abhūṣi yo vasati vindhyaviṣayasmiṃ /
niyatanicayo mahātmā mahākapila-uttamāṃgaruhaḥ //
āraṇyaśāstrakuśalo lābhī pañcāna so abhijñāna /
kailāsaśikharavāsī dhanapatir iva guhyakādhipati //
so vasati kānanamūrdhni mūlaphalam akṛṣṭaṃ rucchāṃ vṛttiṃ /
śiṣyeṇa nālakena sārdhaṃ anyehi ca bahūhi //
daśakuśalakarmasevī praśamadamarato pare ca ovadati /
devaguṇapāramigato ṛṣiḥ paramaśīlasaṃpanno //
obhāso ca suvipulo prītī lokottara asaṃmuhyantī /
satvā caikāntasukhī abhunsu pṛthivī ca kampesi //
so tatra saṃniṣaṇṇo paśyati mandāravāṇi kusumāni /
dharaṇītale patitāni divyāni ca kalpapuṣpāṇi //

[_Mvu_2.34_] paśyati asito ca nabhe ābharaṇaśaṭāni viprakīrṇāni /
sahasrā pradhāvitānāṃ gaganatale devakanyānāṃ //
madhuraṃ ca kiṃnarīṇāṃ śṛṇoti gītasvaraṃ giriguhāsu /
girinadiyo kūlavahāṃ śamayati kusumākulajaloghāṃ //
obhāsaṃ pi ca vipulaṃ samantato paśyati daśadiśāsu /
sahasā samutpatantaṃ ravitaruṇamarīcisaṃkāśaṃ //
etāni ca anyāni ca bahūni āścaryakāni dṛṣṭvāna /
uddharṣitaromakūpo asito cintāmano āsi //
kin tu khu mahī pracalitā gaganatale dundubhino ca nadanti /
obhāsito ca loko pravarṣati ca puṣpavarṣāṇi //
na vibhānti candrasūryā lavaṇajalo kṣubhyate asitatoyo /
padmottarīyapaṭalā dṛśyanti kusumākulajalaughā //
sarve c' ime drumavarā akālakusumehi . . . . cchāditā /
adya phalakusumabharitā surabhī gandhā pravāyanti //
na ca prajvalate agniḥ nirayasahasreṣu adya divasena /
na ca vedayanti duḥkhaṃ lokāntarikā vipadyamānā //
na cāpi kṣudhāpipāsā yathā pure jāyate śarīrasmiṃ /
hṛdayaṃ ca me pramuditaṃ kin tu khalu bhaviṣyati adya //
atibalam udīrṇahāsā kiṃ tu khalu purastime diśābhāge /
dhāvanti devakanyā candanacūrṇaṃ grahetvāna //

[_Mvu_2.35_] ko na khalu mahānubhāvo utpanno adya jaṃbudvīpasmiṃ /
kasya yaśena yaśavato ayam edṛśako mahābhāvo //
tahim edṛśaṃ nimittaṃ lokasmiṃ yasya kasyacid bhoti /
buddhānām utpāde edṛśakā bhonti ākārāḥ //
pṛthivīya patantānāṃ śṛṇoti ākāśe amarasaṃghānāṃ /
utpanno lokanātho buddho hohiṣyati aneyo //
so dāni pramuditamano gaganatale śruṇiya devasaṃghānāṃ /
adya naravīragarbho buddho lokasmiṃ utpanno //
so sarvaṃ jambudvīpaṃ olokayi divyalocanehi ṛṣi /
addasa śākyāna kule jāto śuddhodanasuto yaṃ //
tasyāpi evaṃ dṛṣṭvā jāto diśāsu bodhiya kaulīno /
tatraiṣa buddhaśabdo carati drakṣyāmi taṃ kāle //
te cāpi kuṭhārihastā kṛṣṇājinasukṛta-uttarāsaṃgā /
valkalacīrāṃbaradharā ādāya phalodakam āgami //
ākāśe nirālambe vāyupathe . . . . prakrāmi ṛṣiḥ /
ṛddhiṃ saṃjanayitvā kṣaṇena āgami kapilavastuṃ //
himavatamūle adarśi nagaraṃ ramyaṃ ādityabandhuguptaṃ /
durdharṣaṃ paraśatrubhiḥ taṃ ca suramaṇīyaṃ tridaśāna iva /
devānāṃ praviśe ṛṣi puraṃ śākiyadarśanārthāye //
susannibhantaṃ praviśe āpaṇapaṇyakrayaprasaktaṃ pūrṇaṃ /

[_Mvu_2.36_] hṛṣṭajanehi pramuditahayagajarathapattisaṃghehi //
so manasā upagacchanto dvāre praviṣṭo śuddhānte . . . . /
śuddhodanasya nilayaṃ nilayaṃ yathā devarājasya //
prāsādaharmiyaṃ taṃ gavākṣavaraśaraṇapaṃjaravibuddhaṃ /
girikūṭaṃ iva galitaṃ paśyati gagane virocentaṃ //
tasmiṃ vimānamukhye kūṭāgārāṇi rajataśrīmāṇi /
śobhanti karṇikāyo hutāśanahutārcisaṃkāśā //
garbhagṛhāṇī śubhāni ca santi viśadaśaṃkhahārakasaṃnibhā /
vimalaravisaṃprakāśā dyotanti kṛtā va candrāṇi //
dṛśyanti tatra uptā veruliyasya sukṛtehi phalakehi /
gṛhasūcīkāvalīhi vidyughanaprasekavarṇāni //
paśyanti toraṇāni kanakamayā agnijvālasadṛśāni /
vimalaravisaṃprakāśā dyotanti kṛtā ca candrāṇi //
kvacitkvacit kālameghasadṛśasamadā pi sṛjanti viya toyaṃ /
kvaci* niśritārkasadṛśā satārakā niścaranti kvacit* //
mārjārapotakā pi ca kvacitkvacit sahasāvapatanti tahiṃ /
trasyanti ca varhiṇehi kvacitkvacit saṃpatantehi //
madhuraṃ ca paṃjaragatā kvacitkvacit kokilā nikūjanti /
śukasārikā kvacitkvacid ābharaṇanidānavibhrāntā //

[_Mvu_2.37_] śuddhaṃ daśasu vidiśāsu caturasraṃ nirmitaṃ su-āviddhaṃ /
durgharṣiyaṃ arībhiḥ sūtragrahasya samupacīrṇaṃ //
bahuvidharatnasaṃcayāyaṃ anekavicitrasaṃghātabhūmiyāṃ /
sīho niṣadyati viṣṭaṃ trasati ca udentam ādityaṃ //
taṃ yugyayānakavigataṃ ceṭīvelāsikāhi ca upetaṃ /
kāṣāyakarburavarṇaṃ varṣavarasamākulaṃ praviśe //
preṣyaśatayānakalilaṃ āryajanasamākulaṃ śucisugandhaṃ /
praviśe bhavanaduvāraṃ prāpto jaṭilo nyasaṃrodhaṃ //
osaraṇe ca bharitā addaśi pramadā sthitasaṃbhrāntena /
pragṛhītakhaḍgahastā ati-r-iva priyadarśanapralāpā //
asito cāsau vyakto gambhīro sarvaśāstrasuvidhijño /
pratihārarakṣam avoca nivedaye śākyarājasya //
kālo smi vikhyāto bhāradvājo ham asmi gotreṇa /
jāto smi ārya ti viṣaye sikhare vindhyasmiṃ viharāmi //
sādhv ārya tti śrutadharo pratiśruṇiya prāpaye mahīpatino /
tad vacanaṃ anavaśeṣaṃ śrutvā ca praveśayitvā ca //
pratibhāṇito praviṣṭo siṃhahanusya svargasadṛśanilayaṃ /
indra iva nandanaṃ gato saṃkīrṇaṃ apsaragaṇehi //

[_Mvu_2.38_] vardhāpaye jayena phalāni upanāmaye asitanāmo /
pratyagrahesi rājā svāgataṃ bhagavato ti ca avocat* //
atha kanakam aṣṭapādaṃ suvicitrakilañjakaṃ maṇivicitraṃ /
prakṣaptam āsanavaraṃ tatra niṣīde anujñāto //
paryaṃkasmiṃ niṣaṇṇo paṃcābhijño ṛṣī maharddhīko /
bhaktena nimantreti svāmaṃ śuddhodano rājā //
bhaktaṃ kṛtaṃ prabhūtaṃ pratiśruṇu taṃ anāmayan tu te bhagavan* /
icchāma te kumāraṃ draṣṭuṃ yadi te anumataṃ syāta //
svāgatam anurāgataṃ te supto tāvat priyadarśi kumāro /
drakṣyasi tvaṃ prativibuddhaṃ vigrahaṃ iva jātarūpasya //
pratibuddhaṃ ca kumāraṃ praveṇiyaṃ aṣṭamaṃgalakṛtāyaṃ /
upanāmayi mātusmā ghanavivarakṛtaṃ ca ādityaṃ //
dṛṣṭvāna taṃ ṛṣivaro kuṇḍalam iva paṭṭakambalanyastaṃ /
abhyutthahitva tvaritaṃ aṃkena pratīcchati kumāraṃ //
aṅkena gṛhya niśāmya dvātriṃśallakṣaṇeṣu upāgataṃ /
tathā anuvyaṃjanehi prarodi ākhaṇḍalasamāno //
taṃ aśrupūrṇanayanaṃ rājā śuddhodano idam avocat* /
kiṃ dāni te kumāraṃ dṛṣṭvā daurmanasyam utpannaṃ //
yo tadaho jātamātro sapta padān uttarāmukho agami /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //

[_Mvu_2.39_] yasmiṃ tadaho jāto chatraṃ ca vījanīṃ ca grahetvāna /
asthānsu antarīkṣe dṛṣṭvā kiṃ rodiṣi brahma //
yasmiṃ tadaho jāte sarvo obhāsito abhūl loko /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte udupānā duve nabhe udgacchensuḥ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte devā chatraṃ nabhasmiṃ dhārensuḥ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte devā mandāravāṇi prakirensuḥ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte acetanā saṃprakampitā vasudhā /
taṃ tuvṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte lavaṇajalo kṣobhito asitatoyo /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte nabhasi gatā dundubhiyo vādyanti /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte paṃca śatā jātā śākyaputrāṇāṃ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte paṃca śatā jātā śākyakanyānāṃ //
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi /
yasmiṃ tadaho jāte paṃca śatā jātā mahya dāsānāṃ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //

[_Mvu_2.40_] yasmiṃ tadaho jāte paṃca śatā jātā mahya dāsīnāṃ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte mahya turagāṇāṃ paṃca śatā jātā /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte paṃca śatā gajapotānāṃ jātā /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yasmiṃ tadaho jāte paṃca nidhiśatā mukhāni darśenti /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotumiccḥāmi //
yasmiṃ tadaho jāte maṇḍalino rājāno praṇata mahyaṃ /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotumiccḥāmi //
yasya rājācāryā brāhmaṇa saṃdarśanāya upayānti /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
yaṃ paśyitvā manujā bhavanti hṛṣṭā sukhī udagrā ca /
taṃ tuvaṃ brāhmaṇa dṛṣṭvā kiṃ rodiṣi śrotum icchāmi //
vyapanaya brāhmaṇa śokaṃ bhava muditamano sukhaṃ pratilabhāhi /
eṣo bhaviṣyati nṛpo saptaratanavā pṛthivipālo //
evaṃ ukte avacī asito sitasāhvayaṃ idam avocat* /
aśrūṇi pramārjanto . . . . . . vyākṛto ṛṣibhiḥ //
ānandahutāsanabahutaruṇārkanibho na so puruṣasiṃho /
hohiti narapati rājā hohiti śāstā anabhibhūto //
eṣo hi trīhi kramehi traidhātukaṃ laṃghiyā anavaśeṣaṃ /

[_Mvu_2.41_] śivam amaraṃ nirantarāyaṃ adhigamiṣyati uttamaṃ dharmaṃ //
jīrṇo ahaṃ gatavayo daharo ca narottamo acirajāto /
kālagato bhaviṣyaṃ ahaṃ yada bodhiṃ prāpsyati kumāro //
buddho ayaṃ bhaviṣyati sarvajño sarvadharmavaśavartī /
svākhyātadharmavinaye ahaṃ ca jīrṇo ti rodāmi //
nāpi mahyaṃ maraṇabhayaṃ kahiṃ tu jāto na mrīyate manujo /
buddhaṃ tu apratisamaṃ na drakṣyan tena rodāmi //
na khu mahyaṃ maraṇabhayaṃ kahiṃ tu jāto na mrīyate manujaḥ /
dharmaṃ tu opasamikaṃ na śroṣyaṃ tena rodāmi //
na khu mahyaṃ maraṇabhayaṃ kahiṃ tu jāto na mrīyate martyo /
saṃghaṃ guṇasāgaram ahaṃ na drakṣyan tena rodāmi //
yo buddho bodhayiṣyati prajām imāṃ bhogehi ciraprasuptāṃ /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //
yo mukto mocayiṣyati prajām imāṃ rāgabandhanair baddhāṃ /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //
yo mukto mocayiṣyati prajām imāṃ mohabandhanair baddhāṃ /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //
yo mukto mocayiṣyati prajām imāṃ rāgadoṣamoheṣu /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //
yo ātmanā arogo bhūtvā anyāṃ api kāhiti arogāṃ /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //

[_Mvu_2.42_] yo ātmanā aśoko bhūtvā anyāṃ api kāhiti aśokāṃ /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //
yo ātmanā viśalyo bhūtvā anyāṃ api kāhiti viśalyāṃ /
so yaṃ prādurbhūto ahan tu jīrṇo ti rodāmi //
sukhitā ime naramarū kāśipure dharmarājaṃ drakṣyanti /
cakraṃ pravartayantaṃ ahan tu jīrṇo ti rodāmi //
sukhitā ime naramarū drakṣyante gaṇavarasya madhyagataṃ /
amṛtaṃ pratibhajamānaṃ ahan tu jīrṇo ti rodāmi //
vyādhi jarā ca maraṇaṃ antarāyakarā bahū manuṣyāṇāṃ /
āśvāstā utpanno ahaṃ anāśvasto rodāmi //
tathā ṛṣi ālapitvā bahūni karuṇāyanto vepitvā /
anuśaṃse vācāye naravaradamakaṃ tadā dṛṣṭvā //
prācīnadiśaṃ avoca ihāgato naruttamaṃ gaveṣanto /
na hi sulabho utpādo buddhāna adāntadamakānāṃ //
so dāni bodhisatvaṃ bahuśo abhipradakṣiṇaṃ caritvāna /
āmantraye narapatiṃ gacchāmi snigdhavatīṃ bhavān detu //
buddhanirghoṣaṃ śrutvā gacchesi vināyakottamasakāśaṃ /
carayesi brahmacaryaṃ vacanaparikaro ca tasya syāt* //
sādhu iti pratiśrutvā asitasya nārado idaṃ vacanaṃ /

[_Mvu_2.43_] pravrajiya gaṇajyeṣṭho abhūṣi arahā vidhutakleśo //
kātyāyanasya sagotraṃ nāmena nāradaṃ jinasya sutaṃ /
vanevāsinaṃ . . . . vandatha parinirvṛtaṃ sthaviraṃ //
taṃ nirvṛtaṃ samaśāntaṃ nirupadhiṃ sarvopadhikṣayavimuktaṃ /
sarvaprapañcātītaṃ vandatha parinirvṛtaṃ sthaviraṃ //
caturhi kāraṇehi asitena bodhisatvo ekāṃśena vyākṛto buddho bhaviṣyatīti // katamehi caturhi // lakṣaṇānāṃ vyaktatāyai suvibhaktatatāyai gambhīratāyai akhaṇḍaśreṣṭhatāyai // buddhānāṃ bhagavatām aśīty anuvyaṃjanāni āsi // buddhānāṃ bhagavatāṃ tuṅganakhā tāmranakhā snigdhanakhā vṛttāṃgulī ca citrāṃgulī ca anupūrvacitrāṃgulī ca / nirgranthiśirā ca gūḍhaśirā ca gūḍhagulphā ghanasandhī ca aviṣamasamapādā ca / buddhā bhagavanto pratipūrṇavyaṃjanā ca samantaprabhā ca mṛdugātrā ca visadagātrā ca adīnagātrā ca / anusandhigātrā ca / susaṃhatagātrā ca / suvibhaktāṃgapratyaṃgā ca / nikhilāduṣṭaśarīrā ca / vyapagatatilakālakagātrā ca punar buddhā bhagavanto tūlamṛdupāṇayaś ca / gambhīrapāṇilekhā abhagnapāṇilekhā ca acchinnapāṇilekhā ca / anupūrvapāṇilekhā ca / bimboṣṭhā ca / nābhyāyatanavacanā ca / mṛdutanukaraktajihvā ca / gajagarjitastanitasvarā ca / sukharavaragirā mañjughoṣā ca buddhā bhagavanto / nāgavikrāntagāmī ca / ṛṣabhavikrāntagāmī ca / siṃhavikrāntagāmī ca / abhidakṣiṇagāmī

[_Mvu_2.44_] ca / utsadasamā ca samantaprāsādikā ca / śucisamācārā ca / paramaśuciviśuddhalomā ca / vitimirasamantaprabhā ca / buddhā bhagavanto ṛjugātrā ca / mṛdugātrā ca anupūrvagātrā ca / cāpodarā cārūkṣābhagnodarā ca / gambhīranābhī ca / abhagnanābhī ca / acchinnanābhī ca / abhidakṣiṇāvartanābhī ca / pariṇatajānumaṇḍalā ca / buddhā bhagavanto vaṭṭitadāṭhā ca / tīkṣṇadāṭhā ca / abhagnadāṭhā ca / acchinnadāṭhā ca / aviṣamadāṭhā ca / tuṃganāsā ca / nātyāyatanāsā ca / asitanayanā ca / asitasitakamalasadṛśanayanā ca / buddhā bhagavanto asitabhramū ca snigdhalomabhramū ca / aparīttakarṇā ca / aviṣamakarṇā ca / vyapagatakarṇadoṣā ca / anupahatā anupakliṣṭā śāntendriyā ca uttamaśreṣṭhasaṃmitamukhalalāṭā ca buddhā bhagavanto // asitakeśā ca / sahitakeśā ca / citrakeśā ca / vivṛttakeśā ca abhagnakeśā ca / acchinnakeśā ca aparuṣakeśā ca / snigdhakeśā ca surabhikeśā ca / vallitāgrakeśā suśiraso svastikanandyāvatamuktikaśreṣṭhasaṃnikāsā ca buddhānāṃ bhagavantānāṃ keśā //
etāni buddhasya ameyabuddhino kāye aśītiṃ anuvyaṃjanāni /
yehi sya kāyo satataṃ alaṃkṛto devātidevasya narottamasya //
praśastāni yasya duve triṃśatiṃ ca aśītiṃ ca kāye anuvyaṃjanāni /
samantā ca vyāmaprabhā niścarensuḥ

[_Mvu_2.45_] kathaṃ nāma vijñū jine na prasīde //
śatakhutto samādāya yaṃ puṇyaṃ sarvasattvanāṃ /
tenāsya lakṣaṇavaraṃ kāye ekaṃ nivartaye //
rājā śuddhodano sāntaḥpuro śārdhaṃ kumāreṇa udyānabhūmiṃ nirdhāvito // bodhisatvo udyānabhūmīye anucaṃkramanto kṛṣigrāmam anuprāpto // tatra paśyati halāni vahantāni / tehi halehi dīrghako ca maṇḍūko ca utkṣiptā / maṇḍūko gṛhīto bhojanārthaṃ / so pi dīrghako kumāreṇa kṣipto // taṃ ca bodhisatvena dṛṣṭaṃ / dṛṣṭvā ca bodhisatvasya mahāntaṃ saṃvegam utpannaṃ //
kāmaṃ śarīraṃ samaṃ tapyati jīvitaṃ ca prāpsyāmi adya amṛtaṃ bhavavipramokṣaṃ /
vīryaṃ mayā hi pratisaṃharituṃ na śakyaṃ velāya ca salilavegaṃ yathāṇarvasya //
jambucchāyāyāṃ bodhisatvo niṣaṇṇo pūrvāhṇe parivṛtte divasakare chāyā bodhisatvaṃ na jahāti / savitarkaṃ savicāraṃ prathamaṃ dhyānam upasaṃpadya viharati // himavantapārśvato paṃca ṛṣayo vaihāyasena vindhyaṃ gacchanti / te tatra bodhisatvasya na śaknonti uparigantuṃ //
vayam iha maṇivajrakūṭaṃ giriṃ merum abhyudgataṃ tiryagatyarthavistārikaṃ /

[_Mvu_2.46_] gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāretvā nirdhāvitā naikaśaḥ //
vayam amarapure pi śaktā gatā devagandharveśmāni cordhvaṃ nabhe niśritāḥ /
vayam api vanaṣaṇḍam āsādya sīdāma bho kasya lakṣmī nivarteti ṛddher balaṃ //
devā gāthāṃ bhāṣanti //
nṛpatipatikulodito śākyarājātmajo bālasūryaprakāśo vidū /
ravitaruṇaprabhātirekehi varṇaprabhaiḥ lakṣaṇair lakṣitāṃgo varaiḥ //
ayam iha vanamāśrito dhyānacintāparaḥ . . . . . . . . . . pārthivaḥ /
guṇaśatasamakoṭisaṃvardhitas tasya lakṣmī nivarteti ṛddher balaṃ //
so hi timirāndhakāre prādurbhūto pradīpakaḥ /
ayaṃ taṃ prāpsyate dharmaṃ yaj jagaṃ śvāsayiṣyati //
loke kleśāgnisaṃtapte prādurbhūtaḥ mahāmuniḥ /
ayan taṃ prāpsyate dharmaṃ yaj jagaṃ hlādayiṣyati //
śokasāgarakāntāre yānaśreṣṭham upasthitaṃ /
ayaṃ taṃ prāpsyate dharmaṃ yaj jagaṃ tārayiṣyati //
mahāsansārakāntāre vipranaṣṭaṃ jagattrayaṃ /
ayaṃ mārgavaraṃ śreṣṭhaṃ deśayiṣyati cakṣuṃān* //
saṃsāracārake baddhā dīrgharātram iyaṃ prajā /
ayaṃ bandhanamokṣaṃ ca dharmarājā kariṣyati //

[_Mvu_2.47_] ākruṣṭe śūram icchanti mantreṣu kuśalaṃ sadā /
sahāyaṃ arcayante khu annapānena supriyaṃ //
rājā bhaktavelāyāṃ kumāraṃ pṛcchati / kahiṃ kumāro āhāraṃ kariṣyati // rājño śrutvā kaṃcukīyā ca varṣavarā ca kirātā ca vāmanakā ca samantena pradhāvitā kumāraṃ mārgantā // kumāro jambucchāyāyāṃ dhyāyanto kaṃcukīyena dṛṣṭo parivṛtte divasakare jambucchāyā kumāraṃ na jahāti // kaṃcukīyo dṛṣṭvā vismito mahābhāgo kumāro yasya acetanā chāyā na jahāti // kaṃcukīyena rājño śuddhodanasya niveditaṃ //
vyāvṛtte timiranudasya maṇḍalasmiṃ dhyāmābhaṃ śubhavaralakṣaṇāgradhāriṃ /
dhyāyantaṃ girim iva niścalaṃ narendra siddhārthaṃ na jahati jambucchāyā //
rājā kaṃcukīyasya śrutvā yena kumāras tenopasaṃkramanto paśyati jambucchāyāntāṃ / rājā vismito āha //
hutāsano vā girimūrdhanasmiṃ
śaśīva nakṣatragaṇāvakīrṇo /
hlādeti gātrāṇi nirīkṣyamāṇo dhyānasthito tailapradīpakalpo //
rājā āha // mahābhāgo ayaṃ yasya acetanavantā pi tāvā saṃnamanti // rājñā śuddhodanena bodhisatvasya jambucchāyāgatasya pādā vanditā //

[_Mvu_2.48_] rājño śuddhodanasya etad abhūṣi // yathā kumārasya śānteṣu dhyāneṣu cittaṃ ramati so khalv eva asitasya ṛṣisya satyo vyākaraṇo bhaviṣyati // tena rājñā kumārasya vistīrṇam antaḥpuram upasthāpitaṃ tathā kumāro gṛhe abhirameya // rājñā kanyānām arthāya vividhaṃ nānāprakāraṃ aśokabhāṇḍaṃ kārāpitaṃ // kapilavastusmiṃ ca nagare ghoṣaṇā kārāpitā / sarvāhi kanyāhi rājakyaṃ udyānaṃ nirdhāvitavyaṃ sarvārthasiddho kumāro kanyānām ābharaṇāni viśrāṇeṣyati // tahiṃ udyāne rājāṇattīye kapilavastuto bahūni kanyāsahasrāṇi nirdhāvitāni // mahānāmasya śākyasya yaśodharā nāma dhītā mahatīye samṛddhīye nirdhāvitā hriyāyantī kumāram allīnā // yadā bhagavān abhiniṣkrānto anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakro taṃ bhikṣuhi śrutaṃ // bhagavato kumārabhūtasya udyānavanagatasya kanyānām ābharaṇāni viśrāṇentasya yaśodharā hriyāyantī kumārasya allīnā // bhikṣu bhagavantaṃ pṛcchati // kathaṃ bhagavaṃ yaśodharā bhagavato kumārabhūtasya hriyāyantī allīnā // bhagavān āha // na hi bhikṣavaḥ idānīm eva yaśodharā mama hriyāyāntī allīnā / anyadāpi eṣā mama hriyāyantī allīnā // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo’tītam adhvānaṃ nagare vārāṇasī kāśijanapade brāhmaṇo kauśikasagotro / so kāmeṣu ādīnavaṃ dṛṣṭvā anuhimavantaṃ ṛṣipravrajyāṃ pravrajito // tena tahiṃ anuhimavante gaṃgākūle āśramaṃ māpetvā pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena vāhitakena mārgeṇa catvāri dhyānāny utpāditāni paṃcābhijñā sākṣātkṛtā /

[_Mvu_2.49_] candramasūryaparimārjako maharddhiko mahānubhāvo ṛṣi saṃvṛtto na ca saṃvibhāgaśīlo // tasya dāni jñātiko kāyasya bhedād gandharvakāyikeṣu deveṣūpapanno paṃcaśikho nāma gandharvaputro // so devabhūto taṃ kauśikaṃ smarati / kahiṃ kauśika ākāśe pravṛttajīvo ti mṛto ti // so samanvāharati / paśyati taṃ kauśikaṃ ṛṣipravrajyāṃ pravrajitaṃ / anuhimavante gaṃgākūle sa āśrame prativasati asaṃvibhāgaśīlo // tena śakrasya devānām indrasya ārocitaṃ // yo mama manuṣyabhūtasya jñāti priyo manāpo so ṛṣipravrajyāṃ pravrajito anuhimavante gaṃgākūle āśramapade prativasati so ca asaṃvibhāgaśīlo / tasya anugrahārthāya upasaṃkramema saṃvibhāgasmiṃ niyojema //
___śakro dāni kauśikasya ṛṣisya anugrahārthaṃ āhāradeśakāle candramasūryehi sārdhaṃ mātalinā ca saṃgrāhakena paṃcaśikhena ca devaputreṇa brāhmaṇaveśam abhinirmiṇitvā . . . . . . kauśikasya ṛṣisya āśramaṃ āhāradeśakāle ekam eko upasaṃkrānto / sa ca sunakho nānāprakārāṇi uccāvacāni varṇāni upadarśeti // kauśika āha //
nāhaṃ kriṇāmi nāpi vikriṇāmi na cāpi me sannidhi asti kiṃcit* /
parīttarūpaṃ mama bhojanaṃ imaṃ syāmākaprasthaṃ nalam eṣo duvinnaṃ //
śunakha āha //
alpāto alpakaṃ dadyāt* anumadhyāto madhyimaṃ /

[_Mvu_2.50_] bahukāto bahukaṃ dadyāt* adānaṃ nopapadyati //
natvāhaṃ kauśika brūmi bhuṃjāhi ca dadāhi ca /
āryamārgasamāpanno ekāṃśaṃ vindate sukhaṃ //
candro pi upasaṃkrānto // kauśiko āha //
nāhaṃ kriṇāmi nāpi vikriṇāmi na cāpi me sannidhi asti kiṃcit* /
parīttarūpaṃ mama bhojanaṃ imaṃ syāmākaprasthaṃ nalameṣo trayāṇāṃ //
candra āha  vaḍiśaṃ so saṃgilati dīrghasūtraṃ ayomayaṃ /
yo atithismiṃ āsīne adattvā bhuṃjati bhojanaṃ //
natvāhaṃ kauśika brūmi bhuṃjāhi ca dadāhi ca /
āryamārgasamāpanno ekāṃśaṃ vindate sukhaṃ //
sūryo pi upasaṃkrānto //k auśika āha //
nāhaṃ kriṇāmi nāpi vikriṇāmi na cāpi me saṃnidhi asti kiṃcit* /
parīttarūpaṃ mama bhojanaṃ imaṃ syāmākaprasthaṃ nalameṣo caturṇāṃ //
sūrya āha //
moghaṃ tasya hutaṃ bhoti moghaṃ cāpi samāhitaṃ /

[_Mvu_2.51_] yo atithismiṃ āsīne adattvā bhuṃjati bhojanaṃ //
natvāhaṃ kauśika brūmi bhuṃjāhi ca dadāhi ca /
āryamārgasamāpanno ekāṃśaṃ vindate sukhaṃ //
mātali pi upasaṃkrānto // kauśika āha //
nāhaṃ kriṇāmi nāpi vikriṇāmi na cāpi me saṃnidhi asti kiṃci /
parīttarūpaṃ mama bhojanaṃ imaṃ syāmākaprasthaṃ nalameṣo paṃcānāṃ //
mātali āha //
satyaṃ tasya hutaṃ bhoti satyaṃ cāpi samāhitaṃ /
yo atithismiṃ āsīne dattvā bhuṃjati bhojanaṃ //
natvāhaṃ kauśika brūmi bhuṃjāhi ca dadāhi ca /
āryamārgasamāpanno ekāṃśaṃ vindate sukhaṃ //
śakro pi upasaṃkrānto // kauśika āha //
nāhaṃ kriṇāmi nāpi vikriṇāmi na cāpi me sannidhi asti kiṃcit* /
parīttarūpaṃ mama bhojanaṃ imaṃ syāmākaprasthaṃ nalameṣo ṣaṇāṃ //
śakro āha //
sarasvatīṃ so juhoti cāhutāṃ gamaye api /

[_Mvu_2.52_] yo atithismiṃ āsīne dattvā bhuṃjati bhojanaṃ //
natvāhaṃ kauśika brūmi bhuṃjāhi ca dadāhi ca /
āryamārgasamāpanno ekāṃśaṃ vindate sukhaṃ //
kośika āha //
udāravarṇā iti brāhmaṇā ime ayaṃ ca vo sunakho kisya hetu /
uccāvacāṃ varṇanibhāṃ nidarśaye ākhyātha me ko nu bhave bhavanto //
śakra āha //
candro ca sūryo ca ihāgatā te ayaṃ ca so mātali devasārathiḥ /
ahaṃ ca śakro tridaśāna īśvaro ayaṃ ca so paṃcaśikho . . . . . ti //
yasyaiṣa pratigṛhṇāti annaṃ ca pānaṃ ca kauśika /
pāṇisvaraṃ kumbhathūnaṃ mṛdaṃgānāṃ svarāṇi ca /
suptaṃ na pratibodhenti pratibuddho ca nandati //
. . . . . . . . . . . . . . . . . . . . . . . .
tuvaṃ no jñātī purimāsu jātiṣu tvaṃ kauśikā matsaripāpadharmaḥ /
tuhyānukaṃpāya ihāgatā sma mā pāpadharmo nirathaṃ vrajesi //
ye matsarī roṣakapāpadharmā

[_Mvu_2.53_] pradveṣakā śramaṇabrāhmaṇānāṃ /
pāpāni karmāṇi samācaritvā ito cyutāḥ te nirayaṃ vrajanti //
ye ceha dānāni dadanti paṇḍitā prasannacittāḥ śramaṇabrāhmaṇeṣu /
puṇyāni kṛtvā iha jīvaloke ito cyutāste sugatiṃ vrajanti //
kauśika āha //
eṣo adyaivaṃ kariṣyāmi puṇyaṃ dāsyāmi dānaṃ śramaṇabrāhmaṇeṣu /
etehi dadyād aham annapānaṃ nāhaṃ adattvā amṛtaṃ pi pāsye //
evaṃ ca me dadato sarvakālaṃ bhogā ca me ca sarvā kṣipihanti /
tato ahaṃ sugatiṃ pravrajiṣyaṃ prahāya kāmāni tathādhikāni //
nagottame girivaragandhamādane modenti devavarādhipātmajā /
upāgatā ṛṣivara sarvi pūjituṃ supuṣpitāṃ drumavaraśākhāṃ gṛhṇiya //
śuciṃ sugandhāṃ tridaśehi satkṛtāṃ supuṣpitāṃ amaravarehi sevitāṃ /

[_Mvu_2.54_] śākhāṃ dadensur nama astu māriṣa yathaiva mo śakra tathaiva so tuvaṃ //
tāṃ yācamānāṃ anudrakṣi brāhmaṇa ityabrīṣi kalahaṃ udīraye /
na mahyaṃ puṣpehi ihārtha vidyati yā yeva vo śreyatarā (gṛhṇātu) //
tadiyaṃ tvaṃ eva samīkṣa brāhmaṇa jānāhi mo māriṣa yā nu śreyā /
yasyaiva no māriṣa tāṃ dayiṣyasi sā eva no śreyatarā bhaviṣyati //
akāryam etaṃ vacanaṃ sugātrikā sa brāhmaṇo krodhaśabdaṃ viyāhare /
gatvāna bhūtādhipatiṃ hi pṛcchatha so eva vo jñāsyati yā nu śreyā //
tadāpi tāyo paramārthadarśino udārikā varṇavareṇa arthikā /
gatvāna vocantridaśādhipasya jānāhi mo māriṣa kā nu śreyā //
tān dṛṣṭvā aṇāttamanā puraṃdaro ityabravīt* āttamano sarveṣu /
. . . . . yuṣme sadṛśā sugātrikā

[_Mvu_2.55_] ko thehapūrvaṃ kalahaṃ udīraye //
yo sarvaloke carati mahāmuniḥ nāmena so nārado satyavikramo /
so abravīt parvate gandhamādane gatvāna bhūtādhipatiṃ hi pṛcchatha //
ito so uttarato diśāyāṃ gaṃgāya kūle himavantapārśve /
so kauśiko dullabhapānabhojano tasya sudhāṃ preṣayi devasārathiḥ //
agniṃ juhantasya pratiṣṭhato mama prabhaṃkaro lokatamonudo yathā /
ādityalokasmiṃ tatheva īryasi kā devatā kisya ihāgato si //
śaṃkhopamaṃ śveta-atulyasannibhaṃ manojñagandhaṃ priyarūpadarśanaṃ /
na dṛṣṭapūrvaṃ maya cakṣuṣedṛśaṃ kā devatā kin tu dadāsidaṃ mama //
ahaṃ mahendreṇa maharṣi preṣito sudhāhariṃ tvāṃ tvaritaṃ upāgami /
jānāhi māṃ mātaliṃ devasārathiṃ bhuṃjāhimāṃ kāṃkṣiṣu bhogamuttamaṃ //
bhuktvā himāṃ dvādaśa . . . . hi pāpakā kṣudhāpipāsāṃ aratiṃ jvaraṃ kramā /

[_Mvu_2.56_] krodhopanāhaṃ ca vivādapaiśūnyaṃ śītoṣṇatandrītarasaṃ ca uttamaṃ //
na mātale kalpati mahya bhuṃjituṃ pūrve adattvā iti bruvan anuttamaṃ /
na cāpi ekasya na mahya varṇitaṃ asaṃvibhāgo hi sukhaṃ na vindati //
mitraṃ opāyikaṃ pāripanthikā strīghātakā ye paharanti arthaṃ /
sarve pi te matsarine samā matā prāptaṃ adattvā amṛtaṃ pi nāse //
tā preṣitā devarājena ātmajā kanyā catasro tapanīyasannibhā /
sudhāṃ pi ādāya pratigrahārhāṃ taṃ āśramaṃ yatra abhūṣi kauśikaḥ //
dṛṣṭvā tu tāḥ arthadarśo matīmāṃ prabhāsayantīyo anantarāśritāḥ /
sthitā catasro pramadā caturdiśaṃ so dāni kauśika adhyabhāṣitha //
purimāṃ diśan tiṣṭhasi devate tvaṃ alaṃkṛtā tāravarā ca oṣadhī /
pṛcchāmi te kāṃcanavedivigrahe

[_Mvu_2.57_] ākhyāhi me tvaṃ katamāsi devatā //
śiro ham asmi manujeṣu saṃmatā akṣudrasattvā parisevino sadā /
sukheṣiṇī tuhya sukāśamāgatā taṃ māṃ sudhāye varaprajña bhāgaya //
śīlenupetaṃ caraṇena buddhiye upetasattvaṃ praguṇena karmaṇā /
tvayā upeto śirijātimantiyā preṣeti dāsaṃ viya bhogavāṃ sukhī //
atho pi dāse alaso aśilpako sudurgato vāpi naro arūpavāṃ /
tvayā upeto śirijātimantiyā tad idam asādhu yad idaṃ tvayā kṛtaṃ //
prabhāsayantī yaśasā yaśasvinī manorameśāhūyanāṃ diśāṃ prati /
pṛcchāmi tvāṃ kāṃcanavedivigrahe ācikṣa me tvaṃ katamāsi devatā //
śraddhāham asmi manujeṣu sammatā akṣudrasattvā pratisevinī sadā /
sukheṣiṇī tuhya sakāśam āgatā taṃ māṃ sudhāye varaprajña bhāgaya //
bhāryāpi me kho sadṛśā hi satkṛtā
[_Mvu_2.58_] kalyāṇadharmā ca pativratā ca /
prahāya svakulaṃ dhītarā ca karoti śraddhāṃ puna kumbhakāśiye //
śīlaṃ śrutaṃ cāpi athāpi saṃyamaṃ śraddhā satī yatra . . . . ekadā /
naiṣā sāvadyena vighātadarśanā tad idam asādhu yad idaṃ tvayā kṛtaṃ //
sā me va santike api ca vadyase vijāne mūḍhāsi dhūrtānuvartinī /
na edṛśī arhati āsanodakaṃ kuto sudhāṃ gaccha na me tvaṃ rocasi //
jahāti rātrī aruṇasmiṃ udgate sā tiṣṭhase tāravarā va oṣadhī /
pṛcchāmi te kāṃcanavedivigrahe ācikṣa me tvaṃ katamāsi devatā //
mṛgīva bhrāntā sarabhāya varjitā nirākṛtā mandaṃ mamaṃ avekṣase /
kā te sahāyā mṛdugātri lakṣate na bhāyase ekikā tuvaṃ devatā //
na me sahāyā iha āgatā kauśika . . . . . pravarāsmi devatā /
āśā sudhāye iha āgatāsmi

[_Mvu_2.59_] tan me sudhāye varaprajña bhāgaya //
āśāya kṣetrāṇi kṛṣanti karṣakā saputradārā saṃghaṭanti ekato /
naṃ varṣa harati asanī ca utthitā tad idam asādhu yad idaṃ tvayā kṛtaṃ //
āśāye eke manujā dhanārthikā nāvāṃ samāruhya taranti (sāgaraṃ) /
ālambane tatra sīdanti athāpi ca duḥkhaṃ nigacchanti vinaṣṭapuṇyāḥ //
sā me va santike api ca vadyase vijāne mūḍhāsi dhūrtānuvartinī /
na edṛśī arhati āsanodakaṃ kuto sudhāṃ gaccha na me tvaṃ rocasi //
kā dṛṣṭāsi . . . . . pinaddhamañjarī //
sīhāṃgadā kāṃcipramṛṣṭadhāraṇī /
kuśāgraraktā supinaddhakuṇḍalā uśīravarṇā pratibhāya śobhasi //
gate yathā prāvṛṣi atra sārade alaṃkṛtā lohitamālinī . . . . /
pṛcchāmi tvāṃ kāṃcanavedivigrahe ācikṣa me tvaṃ katamāsi devatā //
hirīyamasmi manujāna sammatā akṣudrasattvapratisevinī sadā /

[_Mvu_2.60_] sukheṣiṇī tuhya sakāśam āgatā na tu tvāṃ śakromi maharṣi yācituṃ //
kāvarṇadhātu iha strī na vidyati jānāmi dharmeṇa sugātri lakṣase /
te tāṃ ayācantiye prasavāmy ahaṃ sudhāmahaṃ jīvitaṃ taṃ dadāmi te //
tvām evahaṃ kāṃcanavedivigrahe āmantrayitvāna pravekṣyi āśramaṃ /
tvām evahaṃ sarvaguṇena pūjaye tava adattvā amṛtaṃ pi no alaṃ //
taṃ āśramaṃ puṣpavicitrasaṃstṛtaṃ dvijehi ghuṣṭaṃ rucirasvarehi /
sā succhavī taṃ ca praviṣṭā āśrama udakupetaṃ phalamūlaśobhitaṃ //
vṛkṣāgraṇīnāṃ bahavo nupuṣpitā sālā piyālā panasā ca tindukā /
śobhāṃjanā loghra . . . . . pāṭalā supuṇyagandhā mucilindakā ca //
kuvalā tamālā bahavo nuveśanaṃ aśvatthanyagrodha tathaivudumbarā /
tilakā kadambā ca tathaiva campakā prasātikā śyāmaka tatra taṇḍulā //

[_Mvu_2.61_] tatrāpinaddhaprāvṛto kuśāmayo supuṇyagandho ajinopasevito /
āśītakurvī harate niṣaṇṇo niṣīda kalyāṇasukhena āsane //
tasyetavāye kuṣicāya kauśikaḥ jayettamānaye jaṭāyantaṃ dhanena /
nehi pātrehi sudhāṃ svayaṃ dade sā adhyabhāṣi tvaritā mahāmuniṃ //
taṃ saṃprati gṛhyāṇa prītamānasā ityabravī āttamanā jaṭādharaṃ /
kṛtā tvayā kauśika mahya pūjā gacchāmi dāni tridaśāna sevituṃ //
sā kauśikenānumatā dyutīmatā jigīṣamāṇā tridaśāṃ upāgami /
gatvāna sā avaca sahasradarśanaṃ iyaṃ sudhā vāsava yo hi me jayo //
so tatra yo preṣita eva mātali parivṛtto devasabhāya agrato /
hirī sudhāṃ kenabhilabdhe hetunā ityabravī tvaṃ punar evam āhūya //
taṃ so vatārād vinivartayed rathaṃ

[_Mvu_2.62_] jāmbūnadaṃ santapanīyasannibhaṃ /
prajvālyamānaṃ ravikarasaṃnibhaṃ alaṃkṛtaṃ suvarṇabimbavicitraṃ //
gatāś ca hastikapivyāghradvīpiyo mṛgā ca vaiḍūryamayā upāgatā /
taṃ puṣkalā jyotīrasamayā śubhā maṇīvaiḍūryamayā ca īdṛśā //
heṣṭā manesī upariṃ ca kupsaraṃ suvarṇacandrā ca rathe upāgatā /
taṃ yānaśreṣṭhaṃ abhiruhya mātali daśa diśāyo abhinandayet* mahīṃ //
nagāṃś ca śailāṃś ca vanaspatīṃ ca sasāgarāṃ kampamānāṃ vasundharāṃ /
so kṣipram eva tvaritaṃ upāgami tam āśramaṃ yatra abhūṣi kauśiko //
so mātali . . . . . . . .
dūto ahaṃ pṛcchati te puraṃdaro /
śirīya śraddhāya ca āśāyāpi ca hirī śreyā kena guṇena manyasi //
. . . . . . . . . . . .
. . . śirī me pratibhāti mātali /
śraddhā anityā puna devasārathi


[_Mvu_2.63_] āśā visaṃvādikasaṃyatā mama //
hirī manāpā pariśuddhakevalā saṃgrāmaśīrṣe na ratā pravarjitā /
vipaśyamānā surabhī upadrutā hirir nivāreti svacittamātmano //
hirīha śreṣṭhā manujeṣu mātali dahare kāṃkṣyati mahallike ca /
priyaṃ ca bhrātṛvyaṃ karoti caṇḍaṃ hirir nivāreti svacittamātmano //
ko te imāṃ kauśika dṛṣṭam* . . . .ugro hi indro athavā sahāṃpati /
indro tava indrasagotra kāṃkṣati tasyaiva bhāvasahavratānuja //
sa kauśikaḥ taṃ jahiyāna ucchrayaṃ śīlopapeto asadhuryabhūto /
puṇyāni kṛtvā vipulāni āśrame kāyasya bhedāt svargeṣu modati //
syāt khalu punaḥ bhikṣavo yuṣmākam evaṃ anyo so tena kālena teva samayena nārado nāma ṛṣi kauśikasagotro / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ

[_Mvu_2.64_] so bhikṣavas tena kālena tena samayena nārado nāma ṛṣir abhūṣi kauśikagotro // syāt khalu punar bhikṣavo evam asyā anyā sā tena kālena tena samayena śakrasya devānām indrasya hirī nāma dhītā āsi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetor bhikṣavo / eṣā eva yaśodharā tena kālena tena samayena śakrasya devānām indrasya hirī nāma dhītā abhūṣi / tadāpi eṣā mama hrīyāyantī allīnā / etarahiṃ pi mama eṣā hrīyāyantī allīnā //

_____samāptaṃ maṃjarījātakaṃ //

bhikṣū bhagavantam āhansuḥ / kathaṃ bhagavaṃ yaśodharā na śakyati toṣayituṃ // bhagavatā kumārabhūtena kanyānām alaṃkārāṃ pi viśrāṇayantena yaśodharāye śatasahasramūlyaṃ hāraṃ dinnaṃ / sā ca āha / ettakamātraṃ arhāmi // kumāreṇa bhūyo śatasahasramūlyaṃ aṃgulīyakaṃ dinnaṃ tathāpi na santuṣyati // kathaṃ yaśodharā atṛptā na śakyati rādhayituṃ // bhagavān āha // eṣā bhikṣavo yaśodharā na idānīm eva atṛptā anyadāpi eṣā atṛptā //
___bhūtapūrvaṃ bhikṣavo atītam adhvāne nagare vārāṇasī kāśijanapade rājā suprabho nāma rājyaṃ kārayesi / tasya kumāro sutejo nāma kṛtapuṇyo maheśākhyo nivāto sukhasaṃsparśo pūrvālāpī priyabhāṣī amātyānāṃ bhaṭṭabalāgrasya śreṣṭhisya naigamasthānāṃ sarvasya iṣṭo bahumataś ca // rājño utpanno / imo sarvajanakāyo kumārasya guṇagṛhīto kadācid ete mama jīvitād vyaparopayitvā kumāraṃ rājye pratiṣṭāpayensuḥ / tena rājñā so kumāro vipravāsito // so dāni kumāro bhāryāya sārdhaṃ anuhimavante

[_Mvu_2.65_] anyatarasmiṃ vanakhaṇḍe tṛṇakuṭiṃ ca parṇakuṭiṃ ca kṛtvā prativasati mūlapatraphalodakena yāpento sukhopapannāni ca mṛgavarāhamānsāni paribhuṃjanto // tasya dāni āśramāto [nirgatasya] mārjāreṇa vaṭharāṃ godhāṃ māretvā tasya bhāryāye agrato nikṣipitvā gataṃ // sā tāṃ godhāṃ pāṇināpi ca na spṛśati // kumāro mūlapatraphalāni ādāya āśramaṃ gato paśyati ca āśrame tāṃ godhāṃ raudrāṃ vaṭharāṃ / so tāṃ rājadhītāṃ pṛcchati kuto imā godhā // sā āha // eṣā mārjāreṇa ānītā // kumāro āha // kiṃ dāni eṣā godhā siddhā // sā naṃ āha // gomayo ti kṛtvā na siddhā // kumāro āha // na eṣā godhā abhakṣyā bhakṣyā eṣā manuṣyāṇāṃ // sā dāni godhā tena kumāreṇa nirchavikṛtvā pakvā / pacitvā drumaśākhāyām olaṃbitā // sā cāsya bhāryā ghaṭam ādāya udakahāriṃ gatā / gacchāmi ahaṃ udakam āhariṣyāmi / tataḥ āhāraṃ kariṣyāmi //
___tāyo tāṃ godhāṃ pakvāṃ samānāṃ dṛṣṭā varṇasaṃpannāṃ ca gandhasaṃpannāṃ ca alūhāṃ ca pratyagrāṃ ca abhilāṣam utpannaṃ / kumārasyāpi tāye bhāryāye etad abhūṣi / eṣā rājadhītā imāṃ godhāṃ asiddhāṃ hastenāpi na icchati spṛśayituṃ / yatra ca velāṃ pakvā tataḥ abhinandati bhoktuṃ / yadi etāya mama mūle premā bhave tad eṣā godhā mayā phalahāragatena siddhā bhaveyā / nāsyā ato godhāye kiṃcit saṃvibhajiṣyaṃ godhāṃ paribhuṃjiṣyāmi // tena sā godhā tāye rājadhītare udakahāriṃ gatāye khāditā rājadhītā ca udakaghaṭam ādāya āgatā // sā dāni kumārasyāha // āryaputra kahiṃ sā godhā // kumāra āha // palāyitā // sā cinteti / kathaṃ pakvā godhā vṛkṣaśākhāyām
[_Mvu_2.66_] ālagnā palāyitā ti // tasyā rājadhītāye etad abhūṣi / nāhaṃ kumārasya iṣṭā // tasyā taṃ daurmanasyaṃ hṛdayaṃ praviṣṭaṃ //
sarvasatvā mariṣyanti maraṇāntaṃ hi jīvitaṃ /
yathākarma kariṣyanti puṇyapāpaphalopagā //
narakaṃ ca pāpakarmāṇo kṛtapuṇyā ca svargatiṃ /
apare ca mārgaṃ bhāvetvā nirvāsyanti anāśravāḥ //
so dāni rājā suprabho kāladharmeṇa saṃyukto / amātyehi sutejo kumāro vanāto ānetvā rājye vārāṇasīyaṃ abhiṣikto // rājño sutejasya devīya mūle na kiṃcid aparityaktaṃ / na kiṃcit tatra rājye ratnasaṃmataṃ / sarvaṃ devīye upanāmeti yāni vastrāṇi udārāṇi ābharaṇāni hārārdhahārāṇi tāni devīye upanāmayati na ca śaknoti ārādhayituṃ / tāye ca naṃ godhā hṛdayaṃ gatā // tasya rājño sutejasya bhavati / ahaṃ devīye na sā kiṃcid guṇajātī yāṃ na karomi na sā kiṃcit priyatā yāṃ na darśemi na ca śaknomi toṣayituṃ // so tām āha // devi ahaṃ tava na kiṃcid guṇajātī yāṃ na karomi na sā ca priyatā yāṃ na darśemi na ca śaknomi toṣituṃ na paribuddhyāmi kim atra antaraṃ / jalpatu devī // sā dāni devī taṃ sutejaṃ rājānaṃ gāthayā vādhyabhāṣati //
adyāpi te taṃ vanasmiṃ avabuddhyāmi kṣatriyā yasya te dhanuhastasya sānubaddhakalāpino /
olagnā drumaśākhāyāṃ pakvā godhā palāyitā //
rājā āha //
name namantasya bhaje bhajantaṃ

[_Mvu_2.67_] kṛtānukāryasya kareya arthaṃ /
asaṃbhajantaṃ ca na saṃbhajeya nānarthakāmasya kareya arthaṃ //
tyaje tyajantaṃ satataṃ na gacche apetabhāvena na saṃvaseyā /
dvijo drumaṃ kṣīṇaphalaṃ vinditvā anyaṃ parīkṣeya mahāṃ hi loko //
syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyo so tena kālena tena samayena sutejo nāma rājā abhūṣi / na khalv evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so tena kālena tena samayena vārāṇasīyaṃ sutejo nāma rājā abhūṣi // anyā sā rājño sutejasya devī abhūṣi agramahiṣī / na khalv etad evaṃ draṣṭavyaṃ / eṣā sā bhikṣavaḥ yaśodharā rājño sutejasya devī agramahiṣī abhūṣi / tadāpi eṣā atṛptā na śakyati toṣayituṃ / etarahiṃ pi eṣā atṛptā na śakyati toṣayituṃ //

_____iti śrīgodhājātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ / bhagavatā kumārabūtena udyāne kanyānām ābharaṇāni viśrāṇayan tena yaśodharāye eva bahukaṃ dinnaṃ // bhagavān āha // na bhikṣavo idānīm eva mayā yaśodharāye bahukaṃ dinnaṃ // bhikṣū āhansuḥ // anyadāpi bhagavan // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati kṛtapuṇyo maheśākho saṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahāvāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇajanamanuṣyaṃ

[_Mvu_2.68_] ca sukhibahujanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasaṃpannaṃ // tasya dāni rājño pañcaśatam antaḥpuraṃ / tasya yā agramahiṣī sā sarvasyāntaḥpurasyātīva prāsādikā ca darśanīyā ca paṇḍitā ca vidhijñā ca sarvakalāsamanvāgatā ca // so rājā abhīkṣṇaṃ antaḥpurasya vastrāṇi ca ābharaṇāni ca viśrāṇeti / tasyāpi rājño śatasahasramūlyo hāro ābaddhako tasya ca hārasya madhye maṇiratnaṃ yatra catvāri mahādvīpā dṛśyanti jambudvīpo pūrvavideho aparagodānīyo uttarakuruḥ sumeruś ca parvarājā / anekaśatasahasramūlyaṃ taṃ maṇiratnaṃ tasya mahāhārasya madhye // tāṃ devīṃ pṛcchati ābharaṇāni viśrāṇento // devi atīva tvaṃ me manaṃ harasi / ko tra upāyo yena devī me manaṃ harati // sā dāni hevī taṃ rājānaṃ gāthayādhyabhāṣati /
ceṣṭālīlāsamācārā nimittasya ca grāhaṇaṃ /
kautūhālena capalāstribhir ārajyanti pārthiva //
syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi / na khālv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavas tena kālena tena samayena kāśirājā abhūṣi / anyā sā tena kālena tena samayena kāśirājasyāgramahiṣī / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā sā bhagavatī yaśodharā tena kālena tena samayena kāśirājasyāgramahiṣī abhūṣi / tadāpi etasyā mayā bahuṃ dinnaṃ //

_____iti śrīyaśodharāye hārapradānajātakaṃ samāptaṃ //

yadā bodhisatvo akāmakānāṃ mātāpitṝṇām aśrukaṇṭānāṃ rudan mukhānāṃ hastoktaṃ

[_Mvu_2.69_] ca cakravartirājyam apahāya alūhaṃ ca gṛhavāsam apahāya agārād anagārikāṃ pravrajito tadā yaśodharā devadattenocyate // mama bhrātā pravrajito āgaccha mama agramahiṣī bhavisyasi // sā dāni na icchati bodhisatvam eva abhikāṃkṣati / sundaranandenāpi vuccati / mama bhrātā pravrajito āgaccha mama agramahiṣī bhaviṣyasi / tasyāpi na icchati bodhisatvam evābhikāṃkṣati // yadā bhagavāṃ pravṛttadharmacakro tadāhiṃ etaṃ bhikṣubhi śrutaṃ / bhikṣū bhagavantaṃ pṛcchanti / kathaṃ bhagavaṃ yaśodharā sundaranandena ca devadattena ca prārthayantī na icchati bhagavantam eva prārtheti // bhagavān āha // na bhikṣavo idānīm eva yaśodharāye sundaranandena ca devadattena ca prārthayamānā na icchati mama evābhikāṃkṣati / anyadāpi eṣā etehi prārthayantī na icchati mama evābhikāṃkṣati //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne himavantapādamūle sarveṣāṃ catuṣpaḍānāṃ samāgamo abhūṣi // asmākaṃ rājā nāsti catuṣpadānāṃ rājā sthapīyatu // tahiṃ teṣām utpannaṃ thapīyatu catuṣpadānāṃ rājā tti pravaraṃ // te āhansuḥ // ko dāni catuṣpadānāṃ rājā sthapīṣyatīti // teṣāṃ dāni utpannaṃ / yo asmākam ito saptamaṃ divasaṃ sarvaprathamaṃ himavantaṃ parvatarājaṃ gamiṣyati so catuṣpadānāṃ rājā bhaviṣyati // te evaṃ samayaṃ kṛtvā tato pradeśāto yena himavanto parvatarājā tena pradhāvitā // teṣāṃ sarveṣāṃ pṛṣṭhato kṛtvā vyāghrī himavantaṃ parvatarājānaṃ anuprāptā // vyāghrī himavantaṃ parvatarājānaṃ gatvā catuṣpadānāṃ prati/āleti // catuṣpadā ca sarve himavantaṃ parvatarājam anuprāptā / tatra ca tāṃ vyāghrīṃ paśyanti pratipālentīṃ // te dāni catuṣpadā tāṃ

[_Mvu_2.70_] vyāghrīṃ dṛsṭvā ārtasaṃjātā durmanā / istriyā sma parājitā na ca kahiṃcit* istriyo rājā sarvatra puruṣā rājā / yathā asmākaṃ na alikaṃ bhaveya puruṣo ca rājā bhaveya // tehi sā vyāghrī uktā // bhadre yaṃ tuvaṃ patim icchasi so catuṣpaḍānāṃ rājā bhaviṣyatīti // tāṃ vyāghrīṃ ṛṣabho allīno // bhadre mama patiṃ varehi / ahaṃ loke maṃgalabhūto mama gomayena devakulāni upaliṣyanti devakāryāṇi ca kriyanti // sā dāni vāghrī āha // nāhaṃ tava patiṃ iccheya tvaṃ phālehi ca śakaṭehi ca nityabhagnapralagno // hastināgo pi tāṃ vyāghrīṃ upasaṃkrānto āha // bhadre ahaṃ balavāṃś ca saṃvṛddhakāyo ca saṃgrāmehi ca aparājito mama gṛhṇāhi // vyāghrī āha // na hi tvaṃ siṃhe nadamāne na uccāraprasrāvaṃ muṃcamāno palāyasi // siṃho pi mṛgarājo allīno // bhadre mama patiṃ varehi mama sarve mṛgasaṃghā trasanti // vyāghrī āha // mṛgarāja mūrdhne pi patitā pratīcchāmi //
catuṣpadānāṃ sarveṣāṃ mahā āsi samāgamo /
ārājakam idam asmākaṃ ko tra rājā bhaviṣyati //
himavantaṃ parvatarājaṃ yo mo prathamo gamiṣyati /
ito saptame divase so yaṃ rājā bhaviṣyati //
siṃhā vāghrā mṛgā caiva hastino vṛṣabhā vṛkā /
na śaknuvanti anvetuṃ gatā prathamā parvataṃ //
prāsādikaṃ darśanīyaṃ himavantaṃ nagottamaṃ /
gatvāna vyāghrī prathamaṃ pravicāreti catuṣpadāṃ //
gatvā catuṣpadā sarve vyāghrīṃ paśyanti te tahiṃ /

[_Mvu_2.71_] dṛṣṭvā ca ardditā abhūṣi istriye sma parājitā //
na asti striyo rājāno na ca mo alikaṃ bhavet* /
yaṃ vyāghrī patim iccheya so yaṃ rājā bhaviṣyati //
mama gomayena kalpāni devakāryāṇi kriyanti /
ṛṣabho avaca tatra mama bhadre patiṃ varet* //
vyāghrī āha //
nityutthitaṃ sadā kilāntaṃ śakaṭehi lāṃgalehi ca /
no tādṛśaṃ patim icche manuṣye yadi bhavel loke //
hastināgo āha //
aham anucaropeto saṃgrāme aparājito /
hastināgo balī tatra mama bhadre patiṃ varet* //
vyāghrī āha //
siṃhasmiṃ nadamānasmiṃ tuvaṃ bhīto palāyasi /
chardagūtham eva sṛjaṃ neccheyaṃ tādṛśaṃ patiṃ //
siṃho āha //
anupūrvasujātaskandho
siṃho parvatagocaro hamasmi /
mṛgasaṃghā trasanti sarve
tvaṃ bhadre mama bhartāraṃ varehi //
[_Mvu_2.72_] vyāghrī āha //
saravākāravaropetaṃ giriṃ vā svayam āgataṃ /
etādṛśaṃ patim icche mūrdhnenāpi pratīcchitaṃ //
syāt khalu punar bhikṣavo yuṣmākam evaṃ syād anyaḥ sa tena kālena tena samayena siṃho mṛgarājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavo tena kālena tena samayena siṃho mṛgarājā abhūṣi // anyo so tena kālena tena samayena ṛṣabho abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ sundaranando tena kālena tena samayena ṛṣabho abhūṣi // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena hastināgo abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo devadatto tena kālena tena samayena hastināgo abhūṣi // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyā sā kālena tena samayena vyāghrī abhūṣi / eṣā sā yaśodharā // tadāpi eṣā etehi prārthayantī na icchati mama evābhikāṃkṣati / etarahiṃ pi eṣā etehi prārthiyantī na icchati mama evābhikāṃkṣati //

_____iti śrīyaśodharāye vyāghrībhūtāye jātakaṃ samāptaṃ //

bodhisatvasya udyāne kanyānāṃ ratnā viśrāṇayantasya yaśodharā sarvapaścā āgatā sarvehi alaṃkārehi viśrāṇiyantehi // [rājñā śuddhodanena amātyā āṇattā / katam atra kanyāye kumārasya cakṣu nipatanti //] kumārasya yaśodharāṃ dṛṣṭvā tāye cakṣu nipatitaṃ // yo kumārasya hāro ābaddhako mahāraho śatasahasramūlyo so hāro kumāreṇa omuñciya yaśodharāye dinno // sārdhaprahisantī āha // iyam ahaṃ ettakaṃ

[_Mvu_2.73_] arahāmīti // kumāreṇa prahasantena śatasahasramūlyā aṃgulikā aṃgulīto obhuṃciyāna dinnā // evaṃ kumāro ratanāni kanyānāṃ viśrāṇetvā rājakulaṃ praviṣṭo //
___rājā amātyān pṛcchati // katamāyāṃ kanyāyāṃ kumārasya cakṣu nipatitaṃ // amātyā āhansuḥ // sā mahārāja mahānāmasya śākyasya yaśodharā nāma dhītā / tatra kumārasya cakṣu nipatitaṃ // rājñā mahānāmasya preṣitaṃ / yaśodharāṃ dhītāṃ mama putrasya dehi sarvārthasiddhasya kumārasya // mahānāmo saṃdiśati rājño śuddhodanasya // na śakyāmi yaśodharāṃ kumārasya dātuṃ / yat kāraṇaṃ kumāro antaḥpure saṃvṛddho na kahiṃcid āgato śilpe vā iṣvastre vā hastismiṃ vā dhanutsarusmiṃ vā rājaśāstreṣu vā na kahiṃcit kumāro gatiṃgataḥ // rājño śuddhodanasya śrutvā daurmanasyaṃ jātaṃ / evam etaṃ yathā mahānāmo jalpati / na mayā kumāro kahiṃci śilpe śeṣito atipremnena // so dāniṃ rājā durmanā gṛhaṃ praviṣṭo / kumāreṇa dṛṣṭo pitā // kumāro pitaraṃ pṛcchati / kiṃ tāto durmaṇā // rājā āha / bhavatu putra kiṃ tavaitena // kumāro āha // na hi tāta avaśyaṃ ācikṣitavyaṃ // rājñā kumāraṃ gurukaṃ prekṣya tena bhūyo bhūyaḥ pṛcchamānena ācikṣitaṃ // evaṃ caivaṃ ca mahānāmena śākyena ācikṣito tava arthena yaśodharāṃ yācayamānena / tava putro antepurasaṃvṛddho na kahiṃci śeṣito śilpe vā iṣvastrajñāne vā hastismiṃ vā rathasmiṃ vā dhanusmiṃ vā / nāhaṃ tasya dhītāṃ dadyehaṃ // kumāro pi śrutvā pitaram āha // mā tāto utkaṇṭhatu / nagarajanapade ghoṣaṇāṃ kārāpehi kumāro saptamaṃ divasaṃ darśanaṃ dāsyatīti / yo tatra

[_Mvu_2.74_] śikṣito so āgacchatu yadi śilpajñāne yadi iṣvastrajñāne yuddhe vā niyuddhe vā chede vā bhede vā jave vā balāhukke vā hastismiṃ vā aśvasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā upavitarkeṣu vā // rājā śuddhodano śrutvā prīto saṃvṛtto // tena nagare kapilavastusmiṃ janapade ghoṣaṇā kārāpitā yathā kumāro saptamaṃ divasaṃ darśanaṃ dāsyatīti / yo tatra śikṣito so āgacchatu yadi śilpajñāne yadi iṣvastrajñāne // anyehi pi adhiṣṭhānehi dūtā preṣitā / śuddhodanasya sarvārthasiddho kumāro saptamaṃ divasaṃ darśanaṃ dāsyati / yo tatra śikṣito so āgacchatu //
___tahiṃ kapilavastuto janakāyo nirdhāvati janapadeṣv api jano āgacchati / anyehi pi adhiṣṭhānehi kautūhalajātaḥ āgacchati / śākyakumārāṇāṃ vibhavaṃ paśyiṣyāmaḥ balaparākramaṃ ca kumārasya sarvārthasiddhasya paśyiṣyāmaḥ // tahiṃ anekāyo janasahasriyo samāgatāyo kumārā kapilavastuto nirdhāvanti ca // aparo pi bhrānto hastināgo bahirnagarāto kapilavastuṃ praviśati ṣaṣṭihāyano paramena sthāmena ca samanvāgato / devadatto ca kapilavastuto taṃ darśanasthānaṃ nirdhāvati hastiskandhavaragato / tasya so hastināgaḥ bhrānto abhimukho āpatito / tena ruṣitena devadattena so hastināgo ṣaṣṭihāyano talaprahārāya ekāhatyaṃ kṛtvā tatraiva nagaradvāre nihato / so taṃ hastināgaṃ hatvā nirdhāvito taṃ dvāraṃ // tatra mahājanakāyasya saṃpiṇḍā sundaranando ca kumāro anuprāpto // so pṛcchati bho bhaṇe kisyedaṃ nagaradvāre janasaṃpiṇḍā // jano āha // devadattena nirdhāvantena eṣo hastināgo ekāye talaprahārāye

[_Mvu_2.75_] hato / tena hastināgena evaṃ nagaradvāram oruddhaṃ na ca taṃ devadatto śaknoti ataḥ nagaradvārato apakarṣayituṃ laṃghayitvā atikrānto // so dāni hastināgo sundaranandena yānāto avataritvā tato dvārato sapta padāṃ kaḍḍhito / dṛṣṭvā mahājanakāyena hakkāro mukto / aho kumārasya sundaranandasya utsāho // sundaranando pi taṃ hastināgaṃ dvārato sapta padāni apakarṣitvā atikrānto // bodhisatvo mahatā samṛddhīye anuprāptaḥ // bodhisatvo pṛcchati / kisya eṣa nagaradvāre mahāṃ janakāyasamāgamo // te āhansuḥ // kumāra devadatto ca kapilavastuto nirdhāvati bhrānto ca hastināgo praviśati nagaradvāraṃ abhimukho devadattasya āpatito / tena ruṣitena so hastināgo ekāya talaprahārāye nihato so eṣo hastināgo nagaradvāraṃ orundhitvā patito ca / devadatto na śaknoti ataḥ nagaradvārato apakarṣituṃ laṃghitvā atikrānto / sundaranandena sapta padāni kaḍḍhito / tad eṣa janakāyo saṃpiṇḍāye kathaṃ pi nirdhāvati // tena kālena tena samayena kapilavastu saptahi prākārehi parikṣipto abhūṣi / bodhisatvena yānāto avataritvā mātāpitṛkena balena taṃ hastināgaṃ ato nagarāto teṣāṃ saptānāṃ prākārāṇāṃ paratareṇa kṣipto // taṃ bodhisatvasya utsāhaṃ dṛṣṭvā anekehi devamanuṣyasahasrehi hakkārā muktāḥ bodhisatvo pi nirdhāvito // rājāpi śuddhodano śākyamaṇḍalaparivṛto mahānāmo pi śākyo nirdhāvato //
___tahiṃ kumāreṇa sarvārthasiddhena darśano dinnaṃ sarvaśilpakarmāyatanāni kumāreṇa saṃdarśitā // siddhārthakumārasya na kocit samasamo tathā yuddhe vā niryuddhe vā na kocit kumārasya samasamo // paścime nidarśane bāṇā vidhyanti // ete daśa krośā tatra sapta tālāṃ / sapta tālā krośāntareṇa nikhatā saptānāṃ purito bherī occhritā //

[_Mvu_2.76_] tatra kocit* ekatālaskandhaṃ nistāḍeti koci dve tālaskandhān nistāḍeti / devadattasya śaro dve tālaskandhā nistāḍitvā tṛtīye tālaskandhe lagno / sundaranandasya śaro trayas tālaskandhāṃ nistāḍetvā caturthasya tālaskandhasya antarabhūmyāṃ nipatito // bodhisatvena devakulāto pitāmahasya siṃhahanuṣya rājño dhanus tatra ānāpitaṃ // so dhanu tatra raṃgamadhye nikṣipto // yo śaknoti etaṃ dhanu pūrayituṃ dhāretu // taṃ dhanu hastāto janakāyena jijñāsito na ca śaknoti kocit pūrayituṃ / śākyakumārehi pi sarvehi jijñāsitaṃ na kociś śaknoti pūrayituṃ / koliyakumārehi pi jijñāsituṃ licchavikumārehi pi jijñāsituṃ anyehi pi kumārehi jijñāsituṃ na koci śaknoti pūrayituṃ // paścād bodhisatvena gṛhītaṃ / pitāmahasya gauraveṇa taṃ dhanuṃ bodhisatvena gandhamālyena pūjetvā pūritaṃ // tasya dhanuṣya pūriyantasya sarvakapilavastuṃ śabdena vijñāpituṃ devamanuṣyehi ca hakkāraṃ muktaṃ // evaṃ saptatālaṃ bodhisatvenaikaśareṇa nistāḍetvā sāpi bherī nistāḍitā bherīṃ nistāḍetvā rasātalaṃ praviṣṭo // devamanuṣyehi hakkāraṃ muktaṃ / devatānāṃ sahasrehi ca antarīkṣāto divyaṃ kusumavarṣaṃ osṛṣṭaṃ // kumārasya balaparākramaṃ buddhibalaṃ ca dṛṣṭvā sarvatra gatiṃgato balena ca ṛddhīyena ca jñānena ca sarvaśākyarāṣṭraṃ tathānye pi rājāno prīto saṃvṛttāḥ / sulabdhā lābhā śākyānāṃ rājño ca śuddhodanasya yasya ayam edṛśo mahāpuruṣo utpanno //
___yadā bodhisatvo abhiniṣkrānto anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakro

[_Mvu_2.77_] tadā etaṃ prakaraṇaṃ bhikṣubhi śrutaṃ // bhikṣu bhagavantam āhansuḥ // bhagavatā cirapraṇaṣṭā śākiyamuṣṭi jñātā // bhagavān āha // na bhikṣavo etarahiṃ yeva maye cirapraṇaṣṭā śākyamuṣṭi jñātā // anyadāpi maye cirapraṇaṣṭā śākyamuṣṭi jñātā // bhagavān āha //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṃ kārayati / nihatapratyarthiko nihatapratyamitro sunigṛhītajanapado dānasaṃvibhāgaśīlo kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca // tasya rājño purohito brahmāyuḥ nāma trayāṇāṃ vedānāṃ pārago sanirghaṇṭhakaiṭabhānāṃ itihāsapaṃcamānāṃ akṣarapadavyākaraṇe analpako / so yam ācāryaḥ kuśalo brāhmaṇavedeṣu pi śāstreṣu dānasaṃvibhāgaśīlo daśa kuśalakarmapathāṃ samādāya vartati // tasya putro dharmapālo nāma māṇavako // tasya brahmāyusya bhavati / samayo mama putrasya dharmapālasya vedāni adhīyituṃ na caiṣa yukto mama sakāśāto vedāni adhītuṃ / pitṛviśrambheṇāpi nādhīṣyati gurukule naṃ dāsyāmi // ayam api brāhmaṇo vedapārago anuhimavante āśrame paṃca vaṭukaśatāni vedāṃ vāceti / tena so dharmapālo tasya brāhmaṇasya anuparītto vedān adhyāpehīti //
___tasyāpi dāni āśramasya avidūre mahān udakahrado tatra ca udakahrade udakarākṣaso prativasati punarpunaḥ janaṃ snapayantaṃ māreti // so dharmapālo māṇavako tahiṃ udakahrade punarpunaḥ snāpayati // tasya brāhmaṇasya bhavati // atra udakahrade udakarākṣaso prativasati punaḥpunar manuṣyāṃ māreti eṣo ca dharmapālo purohitaputro tatra udakahrade

[_Mvu_2.78_] snāpayati / sace dāni tatra snāyanto udakarākṣasena khajjeya purohito asṃākaṃ aparituṣṭo bhaveya kiṃ tumhehi udakahradāto na vārito // so dāni tena upādhyāyena dharmapālako māṇavako śabdāpito ucyati // mā atra udakahrade snāyāhi atra udakahrade rākṣaso dāruṇo prativasati / mā tena udakarākṣasena khajjiṣyasi // tatra ca udakahrade maheśākhyo nāgo prativasati mahāparivāro tasya ca nāgarājño putro dharmapālena māṇavakena sārdhaṃ prīṇayati kathāsamullāpena ramati / tena so māṇavako nāgabhavanāntaḥ tārito // tena māṇavakena sārdhaṃ so nāgakumāro kathāsamullāpena ramati tatra ca nāgabhavane dharmapālo māṇavako daśa kuśalāṃ karmapathāṃ deśayati // aparo ca māṇavako dharmapālasya samavayo sadṛśo ca grāmāntaraṃ tena mārgeṇa gacchanto tahiṃ udakahrade udake snāyate // so tena udakarākṣasena mārito tahiṃ udakahrade ardhakhāditako plavanto apareṇa māṇavakena dṛṣṭo // tena āśramaṃ gatvā upādhyāyasya ārocitaṃ dharmapālo udakarākṣasena khāyito ti // so brāhmaṇo sarvehi tehi paṃcahi vaṭukaśatehi sārdhaṃ taṃ udakahradaṃ gato paśyati ca taṃ māṇavakaṃ udakarākṣasena ardhakhāditakaṃ plavantaṃ / tehi taṃ dṛṣṭvā sarvehi rāvo mukto // tehi tato udakāto utkṣipitvā kāṣṭhāni samāvartayitvā dhyāyito // tāni asthīni ghaṭake kṛtvā saparivāro vārāṇasīṃ gato brahmāyusya mūle / aśrukaṇṭho rudanmukho brahmāyuṣya upasaṃkramitvā āha // sa dharmapālo udakarākṣasena mārito / ibhāni asthīni // brahmāyu brāhmaṇaṃ āha // nāsti etan ti dharmapālo daharo kumāro nāpi asmākaṃ kule daharā mṛtapūrvā // so dāni brahmāyur brāhmaṇo taṃ dharmapālasya upādhyāyaṃ gāthāya adhyabhāṣasi //

[_Mvu_2.79_] prāṇaṃ na hiṃseya nadinnamādiye
pāpaṃ ca karmaṃ manasāpi na caret* /
sarve anārjaṃ parivarjeyāmaḥ
tasmā hi asmād daharo na mṛyyati //
na ca mo kadācid asti krodho
na cāpi krudhyāma vayaṃ kadācit* /
kruddhe pi no cāpi karoma kopaṃ
tasmā hi asmād daharo na mṛyyati //
śṛṇoma dharmaṃ asatāṃ satāṃ ca
no cāpi dharmaṃ asatāṃ rocayāma /
asatāṃ hi tvasatāṃ rocayāmaḥ
tasmā hi asmād daharo na mṛyyati //
dadāma dānā bahuśo bahūni
no cāpi no apriyo yācamāno /
dattvā ca dānā nanutapyamānā
tasmā hi asmād daharo na mṛyyati //
ye brāhmaṇā śravaṇaśīlavanto
ghoṣeṣiṇo yācanakā upenti /
priyaṃ mo teṣāṃ śravaṇadarśanaṃ ca
tasmā hi asmād daharo na mṛyyati //
ye brāhmaṇā śravaṇaśīlavanto

[_Mvu_2.80_] ghoṣeṣiṇo yācanakā caranti /
tān annapānair abhitarpayāmaḥ
tasmā hi asmād daharo na mṛyyate //
ye cāpi mo yācanakā upenti
andhā anāthā kṛpaṇā anāyakāḥ /
tān annapānair abhitarpayāmaḥ
tasmā hi asmād daharo na mṛyyate //
vayaṃ ca bhāryāṃ anatikramāmo
bhāryā pi asmān na atikramāti /
tato vayaṃ dharmacaryaṃ carāmaḥ
tasmā hi asmād daharo na mṛyyati //
yo jāyate so bhavate suśīlo
susaṃyato suvrato ṛjubhūtaḥ /
adhyāpako bhoti samāptapādaḥ
tasmā hi asmād daharo na mṛyyati //
mātā pitā bhaginī bhrātaro ca
ye cāpi jñātayo ananyapakṣikā /
carāma dharmaṃ paralokahetoḥ
tasmā hi asmād daharo na mṛyyati //
mātā pitā bhaginī bhrātaro ca
ye ca kulapreṣyakarā bhavanti /
carāma dharmaṃ paralokadarśī
tasmā hi asmād daharo na mṛyyati //
dharmo hi vai rakṣati dharmacāriṃ

[_Mvu_2.81_] chatraṃ mahantaṃ yatha varṣakāle /
eṣo nuśaṃso dharme sucīrṇe
na durgatiṃ gacchati dharmacārī //
adharmacārī hi naro pramatto
yāṃ yāṃ gatiṃ gacchati adharmacārī /
so naṃ adharmo carito hanāti
sāmaṃ gṛhīto yatha kṛṣṇasarpo //
na hi dharmo adharmo ca ubhau samavipākinau /
adharmo nirayaṃ neti dharmo prāpeti svargatiṃ //
dharmo hi vai rakṣati dharmacāriṃ
chatraṃ mahantaṃ yatha varṣakāle /
dharmeṇa gupto mama dharmapālo
anyasya asthīni sukhī kumāro //
so brāhmaṇo saparivāro bhojayitvā brahmāyunā brāhmaṇena visarjito so ca brāhmaṇo āśramaṃ gato dharmapālaṃ ca māṇavakaṃ tahiṃ āśrame paśyati / te dāni sarve vismitā suṣṭu purohitena jñātaṃ //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena brahmāyur nāma brāhmaṇo abhūṣi / na khalv eta devaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ bhikṣavaḥ tena kālena tena samayena brahmāyur nāma brāhmaṇaḥ // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena brahmāyusya brāhmaṇasya dharmapālo nāma putro abhūṣi / naitad evaṃ draṣṭavyaṃ / eṣa rāhulo tena kālena tena samayena brahmāyusya

[_Mvu_2.82_] dharmapālo nāma putro abhuṣi / tadāpi eṣo mayā jñāto etarahiṃ pi mayā cirapranaṣṭā śākiyamuṣṭiḥ jñātā //

_____iti śrīdharmapālasya jātakaṃ samāptaṃ //

bhikṣū bhagavantaṃ āhansuḥ // dūraṃ bhagavato iṣu kṣiptaṃ // bahgavān āha // na bhikṣavaḥ etarahiṃ eva maye dūraṃ iṣu kṣiptaṃ // anyadāpi bhagavan* // bhagavān āha // anyadāpi hi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati mahābalo mahākośo mahāvāhano kṛtapuṇyo maheśākho / tasya dāni vistīrṇaṃ rājyaṃ yāvat takṣaśilāṃ samājñāpayati // so kanīyasaṃ bhrātaraṃ rājye pratiṣṭhāpayitvā vārāṇasyā takṣaśilāyāṃ āgato // so dāni takṣaśilāyāṃ vasati / anyena ca rājñā vārāṇaseyo caturaṅgena balakāyena veṣṭito // tasya tena bhrātareṇa vārāṇasīto takṣaśilāṃ dūto preṣito / āgacchāhi imo haṃ paracakreṇa uparuddho // tena rājñā takṣaśilāyāṃ sthitena dūtānāṃ sakāśāto śrutvā bhūrjasmiṃ tasya rājño yena vārāṇaseyo veṭhito nāmaṃ likhitvā taṃ bhūrjaṃ kāṇḍe pariveṭhitvā sūtreṇa sunaddhaṃ kṛtvā vārāṇasīṃ kṣiptaṃ // so kāṇḍo tasya rājño pādamūle sthitvā pādaphalakaṃ khaṇḍakhaṇḍīkṛtaṃ / so rājā tasya puruṣasya ca vismito / aho utsāho ca muṣṭisaṃbandho ca yatra nāma vārāṇasyāṃ sthitena kāṇḍaṃ kṣiptaṃ / imaṃ evaṃ dūram āgato mama pādamūle phalake nipatito itthaṃ tena ahaṃ na hato // tena rājñā tataḥ kāṇḍāto muṃcitvā taṃ bhūrjaṃ vācitaṃ tatra ca bhūrje evaṃ likhitaṃ //

[_Mvu_2.83_] eṣo te takṣaśilāyāṃ sthito pādaphalakhaṇḍaṇo /
yadi si na maritukāmo osakka mama rājyato //
so dāni bhūyasyā mātrayā bhīto trasto / ahaṃ jānāmi vārāṇasīto ayaṃ śaro āgato ti / tenāhaṃ vismayaṃ prāpto / ayaṃ ca takṣaśilāyāṃ sthitena kṣipto // so tatraiva sthāne devaśarasya devakulaṃ kṛtvā taṃ śaraṃ devakule pratiṣṭhāpetvā pujāsatkāraṃ kṛtvā so prakrānto //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi yena takṣaśilāyāṃ sthitena vārāṇasīṃ kāṇḍaṃ kṣiptaṃ / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavo tena kālena tena samayena kāśirājā abhūṣi / tadāpi mayā dūraṃ śaro kṣipto etarahiṃ pi mayā śaro dūraṃ kṣipto //

_____iti śrīśarakṣepaṇaṃ jātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavatā yaśodharā śilpena labdhā // bhagavān āha // na bhikṣavo idāniṃ eva mayā yaśodharā śilpena labdhā anyadāpi mayā yaśodharā śilpena labdhā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvāvaṃ mithilāyā ardhayojanaṃ yavakacchakaṃ nāma grāmaṃ / tasya yavakacchakasya vāhyena ekaṃ karmāragrāmaṃ // tahiṃ karmāragrāmikasya dhītā amarā nāma prāsādikā darśanīyā ca paṇḍitā pratibhānasaṃpannā ca // yavakacchakagrāmikasya mahauṣadho nāma putro prāsādiko darśanīyo kṛtapuṇyo maheśākhyo / tena kṣetrāraṇyaṃ aṇvantena amarā karmāradārikā dṛṣṭā bhaktam ādāya gacchantī // tāṃ

[_Mvu_2.84_] mahauṣadho pṛcchati // bhadre kā nāma tvaṃ kin te nāma // amarā āha // yenatathāgataṃ nāma // mahauṣadho āha // bhadre keṣāṃ tvaṃ // sā āha // yehi oṣiṇo teṣām ahaṃ // mahauṣadho āha // bhadre kena gacchasi // sā āha // yacchatraṃ tana gacchāmi // mahauṣadho āha // bhadre kahiṃgami // amarā āha // saṃśritāyāntaṃ tahiṃgami // atha khalu mahauṣadho agrapaṇḍito amarāṃ karmāradārikāṃ gāthayā adhyabhāṣe //
amarā nūnaṃ te nāma karmārasyāsi dārikā /
cittena bhūtaṃ prajānāsi kṣetraṃ vo dakṣiṇādiśi //
tasyā dāni dārikāye ca trayo va śīrṣo akṣī ca aṃjitā vastrā ca śuddhā kṣudrāye ca yvāgūye ghaṭikā haste // atha khalu mahauṣadho agrapaṇḍito amarāṃ karmāradārikāṃ gāthāye adhyamāṣe //
kena te aṃjitaṃ śīrṣaṃ kenaṃ akṣī aṃjitā ca te /
vastrā ca kena te śuddhā yvāgu kṣudrā ca kena te //
atha khalu amarā karmāradārikā mahauṣadhaṃ mahāprājñaṃ gāthāye adhyabhāṣe //
sutailā . . . . . śīrṣaṃ abhyaṃjanaṃ ca lāsakaṃ /
vastra-avastratā śuddhā yvāgū kṣudrā ca nodako //
atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthayā adhyabhāṣati //
yadi taṃ nūnaṃ te tailaṃ aṃjanaṃ cāpi lolikā /
vastrā ca utsavikā te alpe devena varṣitā //

[_Mvu_2.85_] sā dāni karmāradārikā bhaktasya rasakuṇḍaṃ pāṇḍarāye śāṭikāye ochannaṃ varṣeṇa ādāya gacchati // atha khalu mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthāye adhyabhāṣati //
tuvaṃ yam etaṃ himapāṇḍareṇa
channaṃ kuṇḍaṃ harasi jīvanāye /
pṛcchāmi te abhare etam arthaṃ
kasya taṃ bhaktaṃ harasi manojñe //
atha khalu bhikṣavo amarā karmāradārikā mahauṣadhaṃ mahāprājñaṃ gāthāye pratyabhāṣe //
. . . . . . . . . . . . . . . .
. . . . . . . . bhaktaṃ harāmi pādape //
atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthāyāṃ pratyabhāṣe //
pitā te varṣatriṃśatko nelāyako pitāmaho /
daśavarṣāsi jātīye evaṃ dhāremi dārike //
mahauṣadho āha //
yasmiṃ pravutthe duḥkhitā te mātā bhavati durmanā /
te taṃ mātā ca mārgate kahiṃ so amare gato //
atha khalu bhikṣavaḥ amarā karmāradārikā mahauṣadhaṃ mahāprājñaṃ gāthayā pratyabhāṣe //
yatra mṛtāś ca śvasanti dagdho ca puna dahyati /
jñātibhir vadhyate jñātis tatra mahyaṃ pitā gato //

[_Mvu_2.86_] atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthayā pratyabhāṣe //
karmārabhastrāḥ śvasanti aṃgāraṃ puna dahyati /
lohaṃ lohena pīḍeti karmāraśālāṃ pitā gato //
mārgaṃ pṛcchitā ākhyāhi kṣemaṃ akuṭilaṃ ṛjuṃ /
akaṇṭakaṃ ca no bhadre gaṃsāmi yavakacchakaṃ //
atha khalu bhikṣavo karmāradārikā mahauṣadhaṃ mahāprājñaṃ gāthayā pratyabhāṣe //
yena saptābhiraṃgā ca dviguṇaplāśā ca pādapāḥ /
yena aśeśi na tena vrajesi na tena aśesi //
eṣo mārgo yavakacchakasya yadi paṇḍito si jānāhi // atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthāye pratyabhāṣe //
yato yavā kadākhyā ca kovidārā ca phullitā /
vāmaṃ mārgaṃ grahetvāna gacchāmi yavakacchakaṃ //
atha khalu bhikṣavo amarā karmāradārikā mahauṣadhaṃ mahāprājñaṃ gāthayā pratyabhāṣati //
gaccha brāhmaṇa mārgeṇa bhakto taṃ bhakṣayiṣyasi /
pitṝhi putrā sidhyanti teṣāṃ māsena bhokṣyasi //
atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthayā pratyabhāṣe //
śuṣkaṃ indhanaṃ veṇūhi karīraṃ tatra sidhyati /
teṣāṃ māsena bhokṣyāmi eṣa gaṃsāmi vo gṛhaṃ //
[_Mvu_2.87_] atha khalu bhikṣavo amarā karmāradārikā mahauṣadhaṃ maḥāprājñaṃ gāthayā pratyabhāṣati //
vasa brāhmaṇa mo gṛhe yajño yam atra bheṣyati /
mātā me devarājena mahāyajñaṃ yajiṣyati //
atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthayā pratyabhāṣati //
mātu te devarājasya yaṃ yajitaṃ yajiṣyati /
taṃ yajñam anubheṣyāmi eṣa gaṃsāmi te gṛhaṃ //
atha khalu bhikṣavo mahauṣadho mahāprājño amarāṃ karmāradārikāṃ mātāpitṝṇāṃ sakāśāto bhāryārthaṃ yācayati // te amarāye mātāpitarā āhaṃsu // na vayaṃ dārikām akarmārasya dadāma //
___mahauṣadho ca bhikṣavo mahāprājño sarvaśilpehi abhijño / tasya bhavati // kiṃ karmārāṇāṃ sarvacūrṇakarmaṃ / sūcīyo / karmāro yo śaknoti sūcī pi kartuṃ so ācariyo // mahauṣadhena kośaprakṣiptā sūcī kṛtā ekatra kośake sapta sūcīyo prakṣipyanti / te sarve aṣṭa sūcīyo ekā sūcī bhavanti / sāpi ekā aṣṭa sūcīyo bhavati // mahauṣadho tāṃ sūcīm ādāya taṃ karmāragrāmaṃ gato vikriṇituṃ // karmāragrāmikasya pathā gatvā ghoṣeti // sūcī vikreyā yasya kāryaṃ sa kriṇātu //
nikkaṭṭakacchā sukṛtā tīkṣṇāgrā vaṭṭayāsikā /
sūcī karmāragrāmasmiṃ vikrīṇāmi vikrītha me //

[_Mvu_2.88_] sā dārikā mahauṣadhasya śabdaṃ śrutvā nirdhāvitā / sā mahauṣadhaṃ gāthayā adhyabhāṣe //
atra śaktīyo kriyanti nārācā atha tomarā /
ihaiva tāni kriyanti sūcīyo vaḍiśāni ca //
unmattako si puruṣa athavāsi vicittako /
yo tvaṃ karmāragrāmasmiṃ sūcī kriṇitum icchasi //
atha khalu mahauṣadho mahāprājño amarāṃ karmāradārikāṃ gāthayā pratyabhāṣi //
sūcī karmāragrāmasmiṃ vikretavyā prajānatā /
ācāryā eva jānanti karmaṃ sukaraduṣkaraṃ //
sacet te bhadre jāneyā pitā sūcī mayā kṛtā /
svayaṃ va me pravāreyā prattaṃ te ca pitu varaṃ //
atha khalu bhikṣavo amarā karmāradārikā pitaraṃ gāthayā adhyabhāṣati //
imaṃ tāta niśāmehi śilpako yatha bhāṣati /
karmāraputro nipuṇo kuśalo sūcikārako //
atha khalu bhikṣavo amarāye karmāradhītāye pitā tāṃ sūciṃ dṛṣṭvā vismayamāpanno // so tāṃ dhītaram ādāya mahauṣadhaṃ mahāprājñaṃ gāthāye adhyabhāṣati //
na me śrutā vā dṛṣṭā vā sūcī etādṛśā mayā /
tuṣṭo smi etena karmeṇa imāṃ kanyāṃ dadāmi te //

[_Mvu_2.89_] bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣṃākam evaṃ asyād anyaḥ sa tena kālena tena samayena mahauṣadho mahāprājño / na khalv evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena mahauṣadho nāma abhūṣi // syāt khalu punaḥ bhikṣavo yuṣmākam evam asyād anyas sa tena kālena tena samayena karmāragrāmiko abhūṣi / na khalu etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ mahānāmaśākyo tena kālena tena samayena so karmāragrāmiko abhūṣi // syāt khalu punar bhikṣavar yuṣmākam evam asyād anyā sā tena kālena tena samayena amarā nāma karmāragrāmikadhītā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā sā bhikṣavo yaśodharā tena kālena tena samayena karmāradhītā abhūṣi // tadāpi eṣā mayā śilpena labdhā etarahiṃ pi mayā śilpena labdhā //

_____samāptaṃ amarāye karmāradhītāye jātakaṃ //

bhikṣū bhagavantam āhansuḥ // vīryeṇa bhagavatā yaśodharā labdhā // bhagavān āha // na bhikṣavo etarahiṃ eva mayā yaśodharā vīryeṇa labdhā anyadāpi mayā eṣā vīryeṇa labdhā // bhikṣū bhagavantam āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvāne vāravālinagare brāhmaṇaḥ trayāṇāṃ vedānāṃ pārago sanirghaṇṭhakaiṭhabhānāṃ itihāsapaṃcamānāṃ akṣarapadavyākaraṇe kuśalo so yaṃ ācāryo brāhmaṇavedeṣu paṃca māṇavakaśatāni vedāṃ mantrāṃ vācayati // tasya dāni brāhmaṇasya śirir nāma dhītā prāsādikā darśanīyā paramāye śubhāye varṇapuṣkaratāye samanvāgatā //

[_Mvu_2.90_] tasyedāni brāhmaṇasya samudrapaṭṭane yajñaṃ kārayantena yājyena tasya uṣādhyāyasya preṣitaṃ / svayaṃ vāgacche kaṃcid vā preṣehi arthamātraṃ te dāsyāmi // so teṣāṃ paṃcānāṃ vaṭukaśatānām āha // ko vo tra utsahati samudrapaṭṭanaṃ gantuṃ amukasya sārthavāhasya mūlaṃ / yo gamiṣyati tasya śirikāṃ māṇavikāṃ dāsyāmi // tatra māṇavako paṇḍito ca utthānavanto ca vīriyavanto ca / tasya tahiṃ śiriye adhimātraṃ premaṃ / so utsahito upādhyāya ahaṃ gamiṣyāmi // so tena upādhyāyena lekhaṃ dattvā yānapātram aruhiya visarjito //
___so anupūrveṇa samudrapaṭṭanaṃ gataḥ / tena taṃ lekhaṃ tasya sārthavāhasya upanāmitaṃ // tena sārthavāhena tam upādhyāyasya lekhaṃ vācetvā ratnāni ca hiraṇyasuvarṇaṃ dattvā visarjito // so tato pi samudrapaṭṭanāto yatra kāle yānapātre vāravāliṃ prasthito so tena yānapātreṇa anupūveṇa vāravāliṃ āgato / so dāni tataḥ yānapātrāto pratināvaṃ āruhiṣyatīti / saṃmarde ca samāne sā poṭalikā samudre patitā // tasya māṇavasya bhavati / iyaṃ mayā īdṛśena yatnena samudrapaṭṭanāto ānetvā iha pratināvaṃ āruhantena samudre patitā ti / ko atra upāyo bhaveya yena etaṃ dhanaṃ labheyaṃ / nāsti anyo upāyo nānyatra etaṃ samudraṃ utsiñcāmi // so lohavaddhakaṃ tattakaṃ ādāya samudrakūlam āgataḥ / so samudrakūle vaddhakaṃ nikṣipitvā kacchāṃ bandhati samudradevatā ca brāhmaṇaveṣeṇa upasaṃkramitvā āhansuḥ // kim idaṃ // māṇava āha // utsicāmi

[_Mvu_2.91_] mahodadhiṃ // brāhmaṇa āha // mahodako na śakṣyati utsaṃcituṃ // māṇavo āha //
dīrghā brahmā ahorātrā lohavardhaṃ ca tattakaṃ /
dakṣasya apramattasya na śirī bhavati durlabhā //
śṛṇotha vīryaṃ puruṣottamasya
balaṃ ca sthāmaṃ ca parākramaṃ ca /
yaṃ māṇavo pi purimāsu jātiṣu
etasya arthe avatīrṇo sāgaraṃ //
tadā maṇi tasya praṇaṣṭam āsīt*
so va babhāṣe kṣapayiṣya sāgaraṃ /
karotha yatnaṃ yaṃ maṇiṃ labheyaṃ
mā anapekṣī duḥkhitā bhaviṣyatha //
suvarṇanāgāsurayakṣarākṣasā
trastā abhū yāni samudramadhye /
yathā ca meghāni samākulāni
ninādanirghoṣaṃ viniścaranti //
atha devatā uggami sāgarāto
saṃtrastā vyavalokayati caturdiśaṃ /
sā addasāsi māṇavam utsahantaṃ
utsiñcituṃ kṣapayituṃ ca sāgaraṃ //
sā uttaritvā purato tam abravīt*
kiṃ māṇava mārgasi sāgarāto /

[_Mvu_2.92_] ākhyāhi asmākaṃ vayaṃ api anu-
dāsyāma māpadya vihanyamānaḥ //
maṇī mama devate atra naṣṭo
so haṃ gaveṣāmi mahāsamudre /
āpaṃ kṣapitvāna maṇiṃ labheyaṃ
tasyārtham utsiṃci mahāsamudraṃ //
bahūni bālāni caranti loke
arthe ca dharmeṣu ca vipramūḍhā /
tuvaṃ pi bho paramabuddhi māṇava
yaṃ durlabhaṃ loki tuvaṃ gaveṣasi //
aśīti pūgā caturo ca vāriṇo
niryāti yasyāpi na tena jñāyati /
heṣṭā ca toyasya anantapāṇī
kathaṃ tuvaṃ utsahase kṣapetuṃ //
upenti yatra bahavo sravantiyo
vṛṣṭi anantā prapatanti sāgaro /
āvāsabhūto ca maharddhikānāṃ
kathaṃ tu utsaryati dharmaśāstraṃ //
yas tvaṃ akarmaṃ kuruṣe durbuddhiḥ
sakhinnagātro nacireṇa bheṣyasi /
taḍāgamātraṃ na prabhosi śoṣituṃ
naiva tuhyaṃ pratirūpaṃ māṇavā //

[_Mvu_2.93_] yaṃ codayitvā paribhāṣi devate
tatrārthaṃ paśāmi te chinnasāgaraṃ /
śrotaṃ na khaneya na mūlam uddharet*
na tv antaraṃ yasya na pāram uttaret* //
nāhaṃ kuśīdo svamaṇiṃ tyajeyaṃ
dhanaṃ haritvāhaṃ śameyaṃ vīryaṃ /
karontu bhūtā vacanaṃ mameha
tathā bhaṇeyaṃ na tathā bhaṇeyaṃ /
hutāśanaṃ prajvalitaṃ na saṃname
sacandratārāṃ parivartaye mahīṃ //
[sā devatā tatra vicintayanti]
dātavyaṃ me taṃ maṇi māṇavasya
yathā na eṣo kṣapaye samudraṃ /
eṣo ca gṛhyāna maṇiṃ praṇītaṃ
gacche māṇava siddhayānapātro //
sarvatra vīryavān sādhu kuśīdo duḥkhaṃ jīvati /
so yaṃ vīryaprabhāvena dhanam ādāya gacchati //
pūrvenivāsaṃ bhagavān pūrvejātim anusmaran* /
jātakam idam ākhyāsi śāstā bhikṣuṇam antike //
te skandhā tāni dhātūni tāni āyatanāni ca /
ātmānaṃ ca adhikṛtya bhagavān tam arthaṃ vyākare //

[_Mvu_2.94_] anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
māṇavako tadā āsi śiri āsī yaśodharā /
etam arthaṃ vijānetvā evaṃ dhāretha jātakaṃ //
evam imaṃ aparimitaṃ bahuduḥkhaṃ uccanīcacaritaṃ purāṇaṃ vigatajvaro vigatabhayo aśoko svajātakaṃ bhagavāṃ bhāṣati bhikṣusaṃghamadhye // bhagavān āha // syāt khalu puna bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena māṇavako bhavati yasya taṃ mahāsamudre dhanaṃ patitaṃ / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavo tena kālena tena samayena māṇavako abhūṣi // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyā sā tena kālena tena samayena vāravālīnagare brāhmaṇasya śiri nāma sā mānavakadhītā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā sā bhikṣavaḥ yaśodharā tena kālena tena samayena vāravāliye nagare brāhmaṇasya śiri nāma dhītā abhūṣi / tadāpi mayā eṣā vīryeṇa labdhā etarahiṃ pi eṣā mayā vīryeṇa labdhā //

_____iti śrīśirijātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā yaśodharā khedena labdhā // bhagavān āha // na bhikṣavo idānīm eva yaśodharā khedena labdhā anyadāpi eṣā mayā mahatā khedena mahatā śrameṇa mahatā vīryeṇa labdhā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ hastināpure rājā subāhur nāma rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano ṣaṣṭinagarasahasrāṇām īśvaro //

[_Mvu_2.95_] tasya sudhanur nāma kumāro ekaputro prāsādiko darśanīyo rūpavān kṛtapuṇyo maheśākhyo guṇavān mātṛjño pitṛjño pitrā subāhunā yuvarājye pratiṣṭhāpito // so amātyehi sārdhaṃ tāni paitṛkāni nagarasahasrāṇi paripāleti // rājā subāhuḥ rājakṛtyato odhṛtabhāro rājakule upariprāsādavaragato nirvṛto āsati / tasya dāni rājño subāhusya āsannarājā sucandrimo nāma vayasyo sannikṛṣṭo siṃhapure nagare rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano // tasya dāni rājño sucandrimasya mahāyajño pratyupasthito / sarvabhūtehi yajñaṃ yajiṣyāmi / tena yattakā vijitavāsino lubdhakāḥ teṣām āṇattī dinnā / sarvabhūtehi yajñaṃ yajiṣyāmi / ye te sthalacarāḥ prāṇā apadā vā dvipadā vā caturpadā vā bahupadā vā tāni sarvāṇi prāṇakajātīni samānetha // niṣādā pi uddiṣṭāḥ / ye kecij jalacarā prāṇāḥ tena upasthapetha sarvabhūtehi yajñaṃ yajiṣyāmi //
manasā devānāṃ vacasā pārthivānāṃ /
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti //
rājño vacanamātreṇa lubdhakehi ca niṣādehi ca jalacarā ca sthalacarā ca prāṇakajātīyo samānītā mahaṃ ca vāṭaṃ māpetvā tatra tāni sthalacarāṇi prāṇakajātīni uparuddhāni / yāni pi jalacarāṇi tāni samānetvā puṣkariṇīyaṃ oruddhāni / kinnarīvarjitaṃ sarvaprāṇakajātīyo samānītāḥ //
___atha khalu rājño sucandrimasya yaṃ kālaṃ yajñavāṭo sarvopakaraṇehi sajjīkṛto tato śīrṣasnāto āhatavastranivastro upariprāsādavaragato gandhapuṣpadhūpair arcanaṃ kṛtvā caturdiśam aṃjaliṃ praṇāmetvā yena bhagavantaḥ purastimadakṣiṇapaścimottarāye diśāye

[_Mvu_2.96_] ṛṣayo caturdhyānalābhino paṃcābhijñā maharddhikā mahānubhāvā antarīkṣacarās tān ahaṃ yajñavāṭe nimantrayāmi // tatra dāni ye ṛṣayo caturdhyānalābhinaḥ paṃcābhijñā maharddhikā mahānubhāvā te samanvāharitvā vaiḥāyasena ṛddhyā yajñavāṭaṃ gatāḥ // so dāniṃ rājā sucandrimo tān ṛṣīṃ yajñavāṭe āgatāṃ dṛṣṭvā pramudito prītisaumanasyajāto pādābhivandanaṃ kṛtvā etad uvāca // pratyavekṣantu bhagavanto yajñavāṭaṃ kiṃ paripūrṇaṃ na veti // te dāni ṛṣayaḥ pratyavekṣitvā rājānaṃ sucandrimam etad uvāca // mahārāja sarvo paripūrṇo yajñavāṭo ekena aṅgena ūno // rājā āha // katamena aṅgena ūno // ṛṣayo āhu // deva kinnarīye ūno // atha khalu rājā sucandrimo lubdhakān āha // teṣām ṛṣīṇāṃ bhagavatāṃ yajñavāṭe kinnarīye artho taṃ gacchatha yatnaṃ karotha yathā mama kinnarīṃ ānetha // tahiṃ dāni yo teṣāṃ lubdhakasahasrāṇāṃ sarvapradhāno lubdhako vīryeṇa ca labena ca pauruṣeṇa ca so tehi lubdhakehi sarvagaṇena utsāhito / tvaṃ pratibalo kinnarīṃ samartho ānayituṃ // sa lubdhako gaṇena utsāhito samāno rājñā ca sucandrimena dhanukalāpam ādāya anuhimavantaṃ praviṣṭaḥ //
___tahiṃ anyataraṃ himavante paśyati ṛṣisya āśramaṃ ramaṇīyaṃ mūlapatraphalopetaṃ // so taṃ ṛṣim upasaṃkrānto ṛṣisya pādavandanaṃ kṛtvā sthitaḥ ṛṣiṇā ehi svāgatavān iti ācaṣṭo svāgatan te etāṃ śivikāṃ niṣīdāhi // ṛṣiṇā tasya lubdhakasya sārāyaṇīyaṃ kṛtaṃ / yathā ṛṣidharmo phalodakam upanāmitaṃ // so dāni phalāni paribhuṃjiya pānīyaṃ pibitvā tatra āsati / tatra ca ṛṣisya mūle aśrutapūrvaṃ ca madhuraṃ gītaśabdaṃ śṛṇoti // so taṃ ṛṣiṃ pṛcchati // bhagavaṃ kasya etaṃ evaṃ manojñaṃ gītaśabdaṃ

[_Mvu_2.97_] devakanyānāṃ nāgakanyānāṃ // ṛṣi āha // na etaṃ devakanyānāṃ gītaśabdaṃ na nāgakanyānāṃ kinnarīnāṃ etaṃ gītaśabdaṃ // so dāni tam ṛṣiṃ pṛcchati // bhagavan imaṃ gītaśabdaṃ śrūyate na ca dṛśyanti / kahiṃ vā gāyanti // ṛṣi āha // imasya āśramasya uttare pārśve mahāpadminī tahiṃ sarvārtukāni sarvakālikāni utpalakumudapadumapuṇḍarīkasaugandhikāni / tatra kailāsāto parvatāto drumasya kinnararājño manoharā nāma dhītā bahūhi kinnarehi kinnarīhi ca parivṛtā etāṃ padminīṃ krīḍārtham āgacchati // so paṇḍito lubdhako tam ṛṣiṃ upāyena pṛcchati // āha // bhagavaṃ śruṇīyati asti kecit* manuṣyā kinnarīhi sārdhaṃ krīḍanti paricārenti / kathan te manuṣyāṇāṃ kinnarīyo vaśagatā bhavanti // ṛṣi āha // satyavākyena etā badhyanti na śaknonti antarahāyituṃ // mādhuryeṇa ca ṛṣiṇā asamanvāharitvā ṛjubhāvena ācakṣitaṃ na jānāti kinnarīye etasya artho ti //
___so dāni lubdhako tasya ṛṣisya abhivādanaṃ kṛtvā taṃ padmasaraṃ gato yatra sā drumasya kinnararājño dhītā krīḍati // tā dāni kinnarīyo gītakṛtye pramattā jaladardarake ca taṃ lubdhakaṃ na paśyanti / sā ca tatra manoharā sarvapradhānā rūpeṇa ca svareṇa ca // tena lubdhakena śravaṇapathe sthitena sā manoharā satyavākyena baddhā //
dhītā tvaṃ kinnararājasya drumarājño yaśasvinī /
etena satyavākyena tiṣṭha baddhāsi kinnarī //
yathā tvaṃ drumarājasya dhītā drumeṇa rājñā saṃvṛddhā /
satyavacanena bhadre manohare mā padaṃ gaccha //
sā dāni manoharā tena lubdhakena satyavākyena baddhā na śaknoti antarahāyituṃ / te anye hi kinnarā ca kinnarī ca sarve samantarahitā //

[_Mvu_2.98_] sā dāni manoharā tena lubdhakena siṃhapuram ānītā / tahiṃ yajñavāṭaṃ praveśitā // kinnarīṃ dṛṣṭvā rājā sucandrimo mahāṃ ca janakāyo tasya lubdhakasya prīto saṃvṛtto // lubdhakena vipulo ācchādo lubdho // sā baddhā pāśehi ānītā sucandrimasya siṃhapuraṃ brāhmaṇapuraṃ saṃvṛttaṃ yajñavāṭaṃ samabhinītā // rājñā sucandrimeṇa yajñasya samupakaraṇaṃ sajjetvā rājño subāhusya hastināpuraṃ dūto preṣito / sarvabhūtehi mahāyajñaṃ yajiṣyāmi āgaccha / iha anumodāhi // rājñā subāhunā putro sudhanukumāro visarjito / gaccha siṃhapuraṃ sucandrimo rājā yajñaṃ yajiṣyati taṃ anumodāhi //
___sudhanukumāro siṃhpuram āgato anyān api bahūni rājāna śatāni / sarveṣāṃ ca sudhanukumāro sarvapradhāno rūpeṇāpi tejenāpi parivāreṇāpi gandhenāpi // sudhanukumāro taṃ yajñavāṭaṃ praviṣṭaḥ bahūhi rājāna śatehi parivṛto // tena tatra yajñavāṭe tāni bahūni prāṇisahasrāṇi duṣṭāni sthalacarajalacarāṇi / sāpi kinnarī dṛṣṭā // paśyantasyaiva sudhanusya kumārasya kinnarīye udāraṃ premaṃ nipatitaṃ kinnarīye pi sudhanusya premaṃ nipatitaṃ // yathoktaṃ bhagavatā sūtrapade //
pūrve vā saṃnivāsena pratyutpanne hitena vā /
sarvātaṃ jāyate premaṃ utpalaṃ vā yathodake //
evan teṣāṃ parasparaṃ darśanamātreṇa premaṃ saṃjātaṃ // sudhanukumāro rājño sucandrimasya pṛcchati // kisya ime ettakā prāṇasahasriyo yajñavāṭe uparuddhāyo // so rājā āha // etehi yajñaṃ yajiṣyāmi etena ca prabhūtena khādanīyabhonīyena // kumāro

[_Mvu_2.99_] pṛcchati // etasya yajñasya kiṃ phalaṃ kiṃ guṇanirvṛtti / kedṛśam etena yajñaguṇaṃ nirvartayiṣyati imaṃ ettakaṃ prāṇavadhaṃ kṛtvā // rājā āha // ete yattakā prāṇajātī atra yajñe haniṣyanti sarve svargaṃ gamiṣyanti / ahaṃ ca yattakā ete prāṇā ettha yajñe haniṣyanti tattakāṃ vārāṃ svarge upapadyāmi // kumāro āha // mahārāja na evaṃ etaṃ mithyādṛṣṭi eṣā ahiṃsā paramaṃ dharmaṃ // prāṇātipāto adharmo prāṇātipātavairamaṇo dharmo / adinnādāno adharmo adattādānavairamaṇo dharmo / kāmeṣu mithyācāro adharmo kāmeṣu mithyācāravairamaṇo dharmo / surāmaireyamadyapānaṃ adharmo surāmaireyamadyapānāto vairamaṇo dharmo / mṛṣāvādo adharmo mṛṣāvādāto vairamaṇo dharmo / piśunavācā adharmo piśunavācāto vairamaṇo dharmo / saṃbhinnapralāpo adharmo saṃbhinnapralāpāto vairamaṇo dharmo / avidyā adharmo avidyāto vairamaṇo dharmo / vyāpādo adharmo vyāpādāto vairamaṇo dharmo / mithyādṛṣṭi adharmo samyagdṛṣṭi dharmo // daśa kuśalā karmapathā dharmo // daśahi mahārāja akuśalehi karmapathehi samanvāgatāḥ satvā narakeṣūpapadyanti / daśahi kuśalehi karmapathehi samanvāgatāḥ satvā svargeṣūpapadyanti // tad evaṃ mahārājena na eṣa svargāṇāṃ patho gṛhīto narakeṣu gamanāya eṣa patho gṛhīto // evaṃ sudhanusya kumārasya dharmadeśanāṃ śrutvā rājā sucandrimo te ca sarve rājāno sarvo maḥājanakāyo prīto / tena rājñā sucandrimeṇa sudhanusya kumārasya dharmadeśanāṃ śrutvā te sarve prāṇakajātīyo jalacarā ca sthalacarā ca osṛṣṭā //

[_Mvu_2.100_]___manoharā kinnarī sudhanusya kumārasya allīnā / sarvaṃ ca kinnarabhavanaṃ manasi na vartati sudhanasya premena // sudhanusyāpi anyā krīḍātīyo manasi na vartanti manoharāye premena // rājñāpi sucandrimeṇa yathā sudhanunā kumāreṇa saṃdiṣṭaṃ tathā nirgaḍaṃ yajñaṃ anavadyaṃ // anekāni śramaṇabrāhmaṇakṛpaṇavaṇīpakasahasrāṇi annapānena santarpitāḥ ācchādanehi ācchāditāḥ // vṛtte yajñe sudhanukumāro manoharāye sārdhaṃ hastiskandhavaragato mahatā parivāreṇa mahatā samṛddhīye mahatā samudayena mahatā vibhūṣāye siṃhapurāto hastināpuraṃ gato //
___kumārasya hastināpuraṃ praviśantasya nagaraṃ hastināpuraṃ alaṃkṛtaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ siktasaṃmṛṣṭaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ deśedeśeṣu naṭanartaka-ṛllamallapāṇisvaryākumbhathūnikā // evaṃ sudhanukumāro mahatā samṛddhīye mahatā samudayena manoharāye sārdhaṃ hastiskandhavaragato hastināpuraṃ praviṣṭo // tena kumāreṇa sarvā rājakanyā osṛṣṭā manoharāye sārdhaṃ krīḍate va // rājño subāhusya ṣaṣṭīhi nagarasahasrehi kāryasahasrāṇi parihāyanti anekasahasrāṇi nivartanti // naigamajānapadehi rājā subāhu vijñapto / mahārāja sudhanukumāro manoharāye kinnarīye pramatto arthārthāni na samanuśāsati rājakāryāṇi parihāyanti ṣaṣṭīhi nagarasahasrehi anekasahasrāṇi nivartanti // rājñā subāhunā sudhanukumāro śabdāpito // putra jānpadā oravanti / arthārthāni na samanuśāsasi yathāpurvaṃ manoharāye kinnarīye pramatto viharasi visarjehi putra etāṃ kinnarīṃ anujānāhi

[_Mvu_2.101_] tāṃ gamanāye // so kumāro manoharāye tṛṣṇājālena baddhako na tām anujānāti / pitare punaḥ punar uccati / putra visarjehi etāṃ kinnarīṃ anyāni te rājakanyāni yattakāni jalpasi tattakāni ānayiṣyāmi // so kumāro punar punaḥ tena pitunā ucyanto na vivarjayati // amātyā ca punaḥ punaḥ rājño subāhusya nivedenti // mahārāja sudhanukumāro manoharāye kinnarīye pramatto rājakāryāṇi na karoti bahūni rājakāryāṇi parihāyanti // rājñā ca amātyā āṇattā uparundhatha kumāraṃ // so amātyehi rājāṇattīye uparuddho // uparuddhena kumāreṇa gṛhaṃ niḥśreyaṃ saṃvṛttaṃ sarvā lakṣmī antarahitā / manoharā svayaṃ subāhunā anujñātā niratiṃ kinnaranagaraṃ gamanāya / manohare gaccha anujñātāsi yena sukhāni śītalāni vanāni mātāpitṝṇāṃ sakāśaṃ //
___sā dāni sarvālaṃkāravibhūṣitā tataḥ prāsādato otaritā / tāye otarantīye bahūni strīsahasrāṇi sudhanusya rodanti manoharāye śokena / hastināpure janapadasya antaraṃ nāsti vāmadakṣiṇena hastena manoharāye hastināpurāto niṣkramantiye / vāmadakṣiṇāto aṃjalisahasrāṇi pratīcchamānā gandhamālyena pūjiyamānā strīsahasrehi bahunā ca janakāyena anugacchiyamānā sā dāni hastināpurāto niryātvā janakāyasya visarjanaṃ kṛtvā uttarāmukhaṃ yena himavāṃ parvatarājā tena praṇatā upagacchati ca uttarāmukhaṃ yena ca hastināpuraṃ tena sudhanuṃ avaloketi // tahiṃ ca anuhimavante śatadrunadīkūle duve lubdhakaputrā mṛgavyāṃ aṇvanti / eko lubdhakaputro

[_Mvu_2.102_] utpalako nāma dvitīyo lubdhakaputro mālako nāma // tehi dṛṣṭā manoharā kinnarī dūrato āgacchantī sarvālaṃkāravibhūṣitā akṣudrānulepanā amilānagandhamālyā punar punaḥ pṛṣṭhatomukhī avalokayantī āgacchantī // tehi sā kinnarī pratyabhijñātā // te kṛtāṃjalipuṭā pranipatitā pṛcchanti //
gacchanti avalokesi avalokenti gacchasi /
kiṃ bhadre avalokesi kahiṃ vā tvaṃ gamiṣyasi //
manoharā āha //
ubhayaṃ abhiprārthemi . . . . kiṃpuruṣanagaraṃ /
sudhanuṃ cāvalokemi niratiṃ cābhiprārthaye //
te dāni lubdhakaputrā āhaṃsuḥ //
sudhanusya kumārasya kurupaṃcāleṣu nāriyo /
tāhi sārdhaṃ ramamāṇo na so tubhyaṃ smariṣyati //
manoharā āha //
ānayiṣyāmy ahaṃ sudhanuṃ prekṣitena smitena ca /
kocid dṛddho va mātaṃgo vaśe eṣo bhaviṣyati //
tāye teṣāṃ lubdhakaputrāṇāṃ haste śatasahasramūlyā ca aṃgulikā dinnā tālīsamālā ca / yadi mama pṛṣṭhato sudhanukumāro āgaccheya mama mārgamāṇo imaṃ abhijñānaṃ dāsyatha mama vacanā abhivādanaṃ pṛccheyātha / vaktavyo / ito evaṃ nivartāhi durgamo

[_Mvu_2.103_] paratareṇa manuṣyāṇāṃ / niyato me manuṣyāṇāṃ vinābhāvaḥ // evaṃ lubdhakaputrāṇāṃ saṃdiśitvā manoharā aspṛśantī pādatalehi udakaṃ śatadrunadīṃ tīrṇā //
___rājñā subāhunā yaṃ kālaṃ jānāti gatā manoharā iti tato sudhanukumāro ānāpito utsaṃge upavisāpito pitare mātare pi // mā putra kinnarīm anusmarāhi vistīrṇo te antaḥpuro bahūni kanyāsahasrāṇi aparāṇi te ānāpeṣyaṃ / tāhi sārdhaṃ krīḍāhi ramāhi paricārehi kin te kinnarīye tvaṃ mānuṣo // rājā kumāraṃ cāśvāsayati amātyā ca āṇattā / kumārasya gṛhaṃ alaṃkārāyetha // antaḥpurasya saṃdiṣṭaṃ / suṣṭu kumāraṃ abhiramāpetha yathā kumāro manoharāṃ na samanusmareya // rājño vacanamātreṇa kumārasya gṛhaṃ yathā divyaṃ vimānaṃ tathā alaṃkṛtaṃ sarvasaṃjñitaṃ // saptasu dvāraśālāsu sucūrṇaghaṭāni sthāpitāni akṣatāni sthāpitāni yāni anyānyapi lokasya maṃgalasaṃmatāni sarvāṇi sthāpitāni // brāhmaṇasahasriyo kumārasya dvāre upasthāpitāni tathānyo pi janakāyo kumāraṃ pratipālayanto // kumāro pi pitarā samāśvāsitvā visarjito / gaccha gṛhaṃ upasevehi snāhi vilimpāhi āsaktamālyabharaṇo krīḍāhi ramāhi pravicārehi rājakāryāṇi ca samanuśāsehi // evaṃ saṃdiśitvā pitare kumāro sudhanu visarjitaḥ //
___so dāni rājakulāto niryātvā sārdhaṃ vasantakena ekinā paricārakena bhāvānuraktena hastināpurāto nagarāto niryātvā yena himavantaparvatarājā tena praṇato manoharāye arthāye // kumārasya tāni paitṛkāni ṣaṣṭinagarasahasrāṇi sphītāni

[_Mvu_2.104_] sanigamajanapadāni vistīrṇaṃ ca antaḥpuraṃ manasi na vartati / manoharām eva kinnarīṃ śocati samanusmarati /
rājyaṃ rājaparidevavīkṣaṇakālena tan dadā sarvaṃ /
apavijjhiyāna prakrami adhautamalinaṃ paṭaṃ gṛhya //
anuraktabhaktibhāvaṃ caikaṃ paricārakaṃ grahetvāna /
parvatarājābhimukho so himavantam abhiprasaresi //
acireṇa gato sudhanū himavantaṃ ramyaparvatanitambaṃ /
tatrāddaśāsi lubdhakau uppalakaṃ mālakaṃ caiva //
paśyati ca śatadrunadīṃ śucivimalasphaṭikavikāśāṃ satataṃ /
. . . . . . . . . . . . . . . . . . . . . . .
śubhā suśītalatoyā prasyandamānā mṛdutaruṇasujātā /
sā śādvalā pralulitā vahanti akṣauhinyo śatadrū //
sudhanū uvāca kāṃcil lubdhakā śyāmāṃ akṣudrānulepanāṃ /
nārīṃ amilānagandhamālyāṃ vikramantiṃ apaśyatha //
avoca lubdhakaputra yādṛśīṃ tvaṃ pṛcchasi sā ito ciraṃ /
uttīrya nadīṃ gatā sā imena kālena himavantaṃ //
pravyāhṛtaṃ hi tāye sudhanur nāmena pṛṣṭhato mahyaṃ /

[_Mvu_2.105_] yadi eṣyati lubdhakaputrā dāsyātha imaṃ abhijñānaṃ //
imam aṅgulīyakaṃ imāṃ ca tālīsagandhīkāṃ mālāṃ /
dāsyātha lubdhakaputrā bhartā mama svāmikasvāmi //
abhivādanaṃ ca lubdhakā mama vacanā svāmikaṃ bhaṇeyātha /
pratigaccha hastināpuraṃ niyato niyamo vinābhāvo //
pratyagrahesi mālāṃ ālambesi mudrikāṃ pramodanto /
api maraṇaṃ abhyupemi manoharāye va samāgamaṃ //
te taṃ bhaṇanti lubdhakā sudhanuṃ ito eva tvaṃ nivartehi /
hastināpurasmiṃ nagare kā tuhyam abhukta varteyā //
taṃ tasya naiva hṛdaye nāpi ca teṣāṃ śṛṇoti so vacanaṃ /
gantuṃ yevādhyavasito śatadruṃ ca mahānadīṃ tīrṇo //
lubdhakā pi te vyavasthitā rājāmarṣo bhaveyā asmākaṃ /
yadi sudhanum evaṃrūpe atyayasmiṃ parityajeyāmaḥ //
avatīrṇā te pi nadiṃ vyāghragaṇasiṃhavāraṇasaṃghoṣāṃ /
mṛgavihaṃgamānuyātāṃ manoramāṃ ca cakravākarutāṃ //
tān tatkṣaṇena tīrṇā mahānadīṃ hansasārasābhirutāṃ /
vyāḍehi kinnarehi ca prapātajālāṃ suramaṇīyāṃ //
tatra dāni kumāro ca vasantako ca paricārako utpalako ca lubdhakaputro mālako ca lubdhakaputro evaṃkṛtādhyavasāyā manoharāye padehi himavantaṃ parvatarājaṃ praviśanti /

[_Mvu_2.106_] manoharāpi nānāvarṇani varakusumāni olambamānāni ābandhamānā gacchati // te dāni kusumāni pacchā dṛṣṭā anugacchanti / iha viśramitvā śyāmā ito gatā // iha muhūrtam āsi ayam asyā puṣpanikaraṃ iha kṛtāni śubhamālāni nirmālyakāni cāsyā varakusumakarṇapūradhāriṇīye deśedeśe paśyanti jānanti ito gatā śyāmā evan te gacchanti / ābharaṇāni nānāprakārāṇi panthe patitāni paśyanti vanaśākheṣu lagnāni paśyanti anyāni ca cihnāni paśyanti // yathāyathā ca himavantaṃ anupraviśanti tathātathā bahūni ratnaratnāni paśyanti // suvarṇaśṛṃgāni parvatāni paśyanti rūpyaśṛṃgāni paśyanti lohakārāṇi paśyanti tāmrakārāṇi paśyanti ārakūṭakārāṇi paśyanti yaśadaśṛṃgāni paśyanti aṃjanaparvatāni paśyanti manaśilaparvatāni paśyanti / kinnaramithunāni krīḍantāni paśyanti / anyāni bahūni āścaryādbhutaśatāni paśyanti / deśedeśe kinnarīgītaśbdāni śṛṇvanti siṃhanādaśabdāni ca śṛṇvanti śārdūlanādaśabdāni ca śṛṇvanti / acchabhallanādāni ca śṛṇvanti / mṛgarutāni ca nānāvarṇāni śṛṇvanti / yakṣarākṣasarutāni ca śṛṇvanti / piśācakumbhāṇḍarutāni śṛṇvanti // nānāprakārāṇī ca auṣadhīsahasrāṇi paśyanti vidyādharāṇi ca paśyanti //
___tehi gacchantehi kāśyapasya ṛṣisya āśramaṃ dṛṣṭaṃ bahumūlapatrapuṣpaphalopetaṃ vṛkṣasahasrasaṃchannaṃ pānīyasaṃpannaṃ ca // te dāni tahiṃ āśrame praviṣṭāḥ paśyanti ca tatra āśrame kāśyapaṃ ṛṣiṃ vṛddhaṃ mahābhāgaṃ saparivāraṃ āsannaṃ // te dāni ṛṣisya abhivādanaṃ

[_Mvu_2.107_] kṛtvā saparivārasya agrato sthitā // ṛṣisya bhavati // mahātmanā imena kumāreṇa bhavitavyaṃ kṛtapuṇyena puṇyavantena yo eṣo imaṃ āśramaṃ praviṣṭaḥ / pradeśo na kṣemeṇānuprāpto // tena kumāro abhinandito // svāgataṃ kumārasya niṣīdāhi / etāni śivikāni // kumāro niṣaṇṇo saparivāro / ṛṣiṇā kṣudramadhusadṛśāni phalāni allīpitāni pānīyaṃ ca // yatra velāṃ kumāreṇa phalā paribhuktāni pānīyaṃ ca pītaṃ tato naṃ so ṛṣi pṛcchati // kiṃ kumārasya sukhasaṃvṛddhasya imahiṃ āgamanaprayojanaṃ // kumāro āha // kācit te bhagavaṃ evaṃrūpā nārī atikramantī dṛṣṭeti // ṛṣi āha // āma dṛṣṭā allīnā sā imaṃ āśramaṃ mama pādau vanditvā girivarasya anutaṭehi gatā / tat kumāro ito evaṃ āśramāto nivartatu / duṣkaraṃ kumāreṇa kṛtaṃ imaṃ tāvat pradeśaṃ gacchantena kiṃ puna ato paratareṇa gatena agamanaṃ manuṣyāṇāṃ ito evaṃ nivartāhi // kumāro āha // na śakyāmi bhagavan nivartituṃ / yā tasyā manoharāye gati sā mama yenaiva mārgeṇa gatā tenaivāhaṃ gamiṣyāmi // ṛṣi āha // anyā kinnarīṇāṃ gatiḥ anyā manuṣyāṇāṃ / pakṣī pi kinnarāṇāṃ gatiṃ na saṃbhuṇanti kṛto manuṣyā / pakṣī pi taṃ pradeśaṃ kathaṃ cid gacchanti / kinnarā yatra gacchanti modamānā rativihāraṃ samanubhonto agamyan taṃ kumāra manuṣyāṇāṃ pathehi / ito evam āśramāto nivartāhi // pitā te ṣaṣṭīṇāṃ nagarahasrāṇāṃ īśvaro nanu udārehi paribhogehi kumāreṇa krīḍitavyaṃ ramitavyaṃ anubhavitavyaṃ etaṃ agamyaṃ deśaṃ na śakyasi gantuṃ // kumāro āha // bhagavaṃ maraṇaṃ vā sā vā paśyitavyā //
[_Mvu_2.108_] ṛṣi mahābhāgo mahāmaitrīvihārī kāruṇiko / tasya bhavati // se kumārasya agamyaṃ deśaṃ gacchantasya śarīravināśo bhaveyā // so ṛṣi āha // kumāra imāṃ rātriṃ iha āśrame vītināmehi yāva iha uddeśe vānarā prativasanti / yo teṣāṃ yūthapati so mama abhiprasanno nityakālaṃ mama pādavanto āgacchati kṣudramadhusadṛśāni phalāni ādāya / tam ahaṃ vānararājaṃ adhyeṣiṣyaṃ / so tava drumasya kinnararājño niratiṃ nāma kinnaranagaraṃ neṣyati // kumāro ṛṣisya vacanena tahiṃ āśrame tāṃ rātriṃ sthito rātriye ca prabhātāye kumāro siṃhasya ca osarantasya śabdaṃ śṛṇvati / kumāro ṛṣikumārāṇāṃ pṛcchati / kasya eṣa osaraṇaśabdo // ṛṣikuṃāro āha // evaṃ vānarādhipatisya osarantasya śabdo nityaṃ eṣo iha velāye kṣudramadhusadṛśāni phalāni ādāya taṃ osaranto drumāt* drumaṃ saṃkramanto asmākam upādhyāyasya pādavanto āgacchati // tadāni kautūhaleva utthāya yato taṃ vānarasya osarantasya śabdaṃ tataḥ nidhyāyati // tena so vānararājā dṛṣṭo drumāto drumaṃ saṃkramanto āgacchanto // so vānararājā taṃ āśramam āgatvā kṣudramadhusadṛśāni phalāni ṛṣisya purato nikṣipitvā niṣaṇṇo // ṛṣi āha // vānararāja karohi me vyāpāraṃ // vānararājā āha // bhagavaṃ kariṣyāmi / āṇapehi // ṛṣi āha // imaṃ kumāraṃ ātmanā caturthaṃ drumasya kinnararājño niratiṃ nāma kinnaranagaraṃ tahiṃ tehi // vānaro āha // bhagavan nemi //
___so dāni vānarādhipati tato eva āśramāto ātmanā caturthaṃ kumāraṃ pṛṣṭhaṃ ārohayitvā parvatānāṃ śṛṃgato śṛṃgaṃ saṃkramanto drumāto drumaṃ nacirasyaiva drumasya kinnararājño

[_Mvu_2.109_] nagaraṃ kailāsasya parvatasya mūrdhne anuprāpto / paśyati ca kailāsasya parvatasya mūrdhne drumasya kinnararājño niratiṃ nāma nagaraṃ sarvasauvarṇaśubhakarmanirmitaṃ udyānasahasramaṇḍitaṃ sarvaratnāmayehi puṣkariṇītaḍāgehi maṇḍitaṃ sarvaratnāmayehi vaiḍūryaphalasopānehi saptaratnavedikāparikṣiptehi utpalapadumakumudapuṇḍarīkasaugandhikasaṃchannehi ratanāmayehi ratanāmayehi taṭakehi āyuktehi nānāratnavicitrāhi nāvāhi plavantīhi vasantacitrāhi ca nānāprakārehi plavehi plavantehi / nānāprakārehi puṣpapatraphalopetehi drumasahasrehi saṃchannaṃ ca atimuktakacampakavārṣikamallikāsumananavamālikāyūthikopaśobhitaṃ // te tahintahiṃ paśyanti kinnaramithunasahasrāṇi krīḍantāni / kācij jaladardarakāni vādenti kācit* nānāprakārāṇi vādyāni vādenti madhureṇa ca svareṇa manoharāṃ parigāyanti // abhyantaranagare ca tūryaśataśabdāni śṛṇvanti madhurāṇi ca gītaśabdāni śṛṇvanti //
___atha nu dāni tahiṃ kinnaranagarasya vāhyato upavane sthitā paśyanti saṃbahulā kinnarīyo prāsādikā darśanīyā alaṃkṛtā ābhūṣitāḥ sauvarṇaghaṭakahastā āgacchanti tāṃ puṣkariṇīṃ yatra sudhanuḥ sthito udakahāriṃ // sudhanur etā pṛcchati // kiṃ atra nagare parvo yaṃ / so īdṛśo āmodo // tā dāni āhansuḥ // na adya kiṃcit parvo na utsavo / api drumasya kinnararājño nāma dhītā mānuṣehi nītā āsī sā bahūhi varṣehi āgatā tāye āgatāye drumo ca kinnararājo sarvaṃ

[_Mvu_2.110_] ca nagaraṃ prītaṃ tatraiṣa edṛśo āmodaḥ // sudhanu pṛcchati // kahiṃ udakaṃ imaṃ nīṣyati // āhansu // sā manoharā snāpayiṣyati / tasyā manuṣyagandham apanayiṣyati // tena kumāreṇa aṃgulīyakā paścime udakaghaṭe prakṣiptā yathā tāhi kinnarīhi na dṛṣṭā // manoharā snāyati ca aṃgulīyakā snāyantīye tato ghaṭakāto utsaṃge patitā // manoharāye sā aṃgulīyakā dṛṣṭvā parijñātā / tāye etad abhūṣi / sudhanukumāraḥ āgato mama arthāya / sukumāro rājaputro kathaṃ so imām agamyāṃ diśam āgato // sā dāni tvaritatvaritā vastrāṇi prāvaritvā aśrukaṇṭhā rudanmukhā mātāpitṝṇāṃ praṇipatitvā āha // yo mama jambudvīpe bhartā so āgato sudhanu nāma rājaputro subāhusya rājño ekaputro // drumo kinnararājā na pattīyati / putri na śakyaṃ mānuṣehi imāṃ diśām āgantuṃ // manoharā āha // na hi tāta vyaktam āgato // drumo kinnararājā pṛcchati // kiṃ tvayā svayaṃ dṛṣṭo utāho parato śruto ti // sā āha // na me svayaṃ dṛṣṭo nāpi parato śruto api me snāpayantīye sudhanusya aṃgulīyakā utsaṃge patitā //
___drumeṇa kinnararājñā udakahārīyo śabdāpitāyo / tā dāni śabdāpiya pṛcchīyanti // kvacid vo udakahāriṃ gatāhi puruṣo dṛṣṭo // tā āhansuḥ // mahārāja dṛṣṭo kinnarakumāraḥ prāsādiko darśanīyo ātmanā caturtho puṣkariṇīye kūle // tasya bhavati // so evam eṣo kumāro manoharāye ti // kathaṃ so śakyati imāṃ diśām āgantuṃ // so dāni tāṃ dhītaraṃ pṛcchati // manohare praviśatu sudhanu rājakumāro imaṃ rājakulaṃ // sā āha // tāta praviśatu // so iha mama premena āgato

[_Mvu_2.111_] bahu ca tena mama nidānaṃ pitṛsakāśāto apriyo asatkāro / tena bandhanavadhaduḥkho anubhūto na ca tena ahaṃ kadācit parityaktā / tato sudhanu kumāro pitareṇa subāhunā bandhanāgare bandhitvā ahaṃ visarjitā / so eṣa mukto samāno mama pṛṣṭhato āgato // drumeṇa kinnararājñā amātyā āṇattā // śīghraṃ nagaraṃ alaṃkārāpetha yāvac ca rājakulaṃ yāvac ca asurakā puṣkariṇī vitatavitānaṃ kārāpetha citrapuṣpaparikṣiptaṃ avasaktapaṭṭadāmakalāpaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ sarvagandhodakasiktaṃ // ye mama nagare pradhānapuruṣāś caturaṃgabalakāyo sarve te mama jāmātuḥ pratyudgacchantu chatradhvajapatākāni ca ādāya // amātyehi vacanamātreṇa sarvaṃ pratijāgṛtaṃ mahatā samṛddhīye pratyudgamanaṃ kṛtaṃ // manoharāpi mahārahena aṃśukena prāvṛtā sarvālaṃkāravibhūṣitā bahūhi kinnarasahasrehi parivṛtā tūryasahasrehi vādyamānehi pratyudgatā // sā dāni sudhanuṃ dṛṣṭvā mūrdhnena pādehi patitā mukhena ca keśena ca pādāni saṃparimārjati // evaṃ sudhanu mahatā vibhūṣāye mahatā samṛddhīye drumasya kinnararājño nagaraṃ praveśito yāvad rājakulaṃ drumeṇa ca kinnararājñā abhinandito utsaṅge saṃveśito āśvāsito ca // eṣo te nagaro sarvasauvarṇa udyānasahasramaṇḍito anantakalyāṇo iha mama dhītarāye manoharāye saha krīḍāhi ramāhi pravicārehi //
___sudhanu dāni kinnaranagare bahūni varṣāṇi prativasitvā krīḍitvā ramitvā pravicāretvā sarvodyāneṣu saṃvartanīyaṃ anubhavitvā manoharām āmantresi // manohare jānasi tvaṃ yathā ahaṃ mātāpitṝṇāṃ ekaputrako priyo manāpo / ahaṃ tava premena anāpṛcchitvā

[_Mvu_2.112_] mātāpitṝṇāṃ sarvakāni ujjhitvā ātmanā parityāgaṃ kṛtvā iha āgato iha me adya bahūni varṣāṇi prativasantasya / tato āmantrehi mātāpitaraṃ gamiṣyāmi hastināpuraṃ // tāye manoharāye mātāpitṝṇāṃ ārocitaṃ // drumeṇa kinnararājñā sudhanu pṛcchīyati // kumāra gamiṣyasi mātāpitṝṇāṃ sakāśaṃ // kumāro āha // yadi tāta abhipretaṃ tato gamiṣyāmi // drumo āha // visarjayiṣyāmi iti // yambhakā nāma yakṣā kinnarāṇām āṇattikarāḥ // rājñā yambhakā yakṣā āṇattā // mama jāmātāraṃ saparivāraṃ manoharāsahitaṃ yena hastināpuraṃ netha prabhūtaṃ ca ratnaratanaṃ // tehi sudhanu kumāro saparivāro manoharā ca kinnaranagarāto śayanagatā evam utkṣipitvā prabhūtaṃ ca ratnaratanaṃ hastināpuram ānetvā rājakye udyāne sthapitā // prabhātāye rātrīye kumāro sudhanu vibuddho hastināpure va bherīghoṣaṃ śṛṇoti janaśabdaṃ ca // tasya bhavati // kahiṃ ahaṃ hastināpuraṃ ānīto // imaṃ rājakyaṃ udyānaṃ paśyati / tāni ratnamayāni paryaṃkāni yathā prajñaptāti manoharāṃ taṃ trivargaṃ parivāraṃ prabhūtaṃ ca ratnaṃ / kumāro prīto saṃvṛtto yathābhipretaṃ svakaṃ nagaram āgato //
___kumārasya hastināpurā gatasya rājñā subāhunā mārgaṇā kāritā mahatā udyogena / yaṃ kālaṃ rājā kumārasya pravṛttiṃ na upalabhati tasya bhavati / mṛto bhaviṣyati kumāro manoharāṃ mārganto // tena rājñā kumārasya sudhanusya mṛtasya kāryāṇi kāritāni // sarvasya adhiṣṭhānasya bhavati / mṛto sudhanu // tahiṃ dāni rājakye udyāne agradvāreṇa udyānapālā nirdhāvitā udyāne patākān ucchrāpayanti

[_Mvu_2.113_] āgatā ca udyānaṃ paśyanti taṃ ca sudhanuṃ manoharāṃ ca taṃ ca trivargaṃ parivāraṃ ratnamayāni ca paryaṃkāni mahāntaṃ ca ratnarāśiṃ dṛṣṭā ca punaḥ dhāvanto hastināpuraṃ praviṣṭā // mahājanakāyo pṛcchati kṣemaṃ / te āhansuḥ / kṣemaṃ sudhanu kumāro āgato hi / so eva prīto bhavati // tehi rājakulaṃ gatvā udyānapālehi rājño subāhusya ārocitaṃ // mahārāja diṣṭyā vṛddhi sudhanu kumāro āgato // rājā śravaṇamātreṇa prīto saṃvṛtto sarvaṃ ca rājakulṃ / teṣāṃ udyānapālānāṃ vipulo dāyo dinno // rājā subāhu sāmātyaparijano devī ca sudhanusya mātā sarvaṃ ca antaḥpuraṃ udyānaṃ nirdhāvitaṃ kumāraṃ draṣṭuṃ sarvaṃ ca nagaraṃ kumārasya sudhanusya āgamanaśabdaṃ śrutvā manoharāye ca / antaro janasya nāsti hastināpurāto rājakṛtyaṃ udyānaṃ nirdhāvantasya kumāraṃ draṣṭuṃ manoharāṃ ca // sudhanu mātāpitaraṃ dṛṣṭvā mūrdhnena nipatito manoharā ca śvaśrūśvaśuraṃ ca dṛṣṭvā mūrdhnena nipatitā // kumāro pitareṇa subāhunā sārdhaṃ suvarṇālaṃkṛtaṃ hastināgam āruhitvā hemajālasaṃchannaṃ mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye viyūhāye mahatīye vibhūṣāye hastināpuraṃ praveśito //
evaṃ samentu satvā sarvehi priyehi abodhiprahīṇā //
yatha tasmiṃ samayasmiṃ samāgataḥ kinnariye sudhanuḥ //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣṃākam evam asyād anyaḥ sa tena kālena tena samayena sudhanu nāma kumāro abhūṣi / na etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so bhikṣavaḥ tena kālena tena samayena sudhanur nāma kumāro abhūṣi / anyaḥ sa tena kālena tena samayena subāhur nāma rājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo bhikṣavo rājā śuddhodano tena kālena tena samayena subāhur nāma rājā abhūṣi //

[_Mvu_2.114_] anyā sā tena kālena tena samayena sudhanusya mātā abhūṣi / na etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavo māyā devī tena kālena tena samayena sudhanusya mātā abhūṣi // syāt khalu punar bhikṣavaḥ yuṣmākam evaṃ asyād anyaḥ sa tena kālena tena samayena sudhanusya paricārako vasantako nāma abhūṣi / na etad evaṃ draṣtavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaś chandako tena kālena tena samayena sudhanusya paricārako // anyo so tena kālena tena samayena uppalako nāma lubdhaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo rāhulo uppalako nāma lubdhakaputro abhūṣi // anyo so tena kālena tena samayena mālako nāma lubdhakaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo ānandasthaviro tena kālena tena samayena mālako nāma lubdhakaputro abhūṣi // anyo so tena kālena tena samayena kāśyapo nāma ṛṣi abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ mahākāśyapaḥ sthaviraḥ tena kālena tena samayena anuhimavante kāśyapagotro ṛṣi abhūṣi // anyo sa tena kālena tena samayena anuhimavante vānararājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo kaṇṭhako aśvarājā tena kālena tena samayena anuhimavante vānararājā abhūṣi // anyo sa tena kālena tena samayena kailāsamūrdhni drumo nāma kinnararājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo mahānāmo śākyo tena kālena tena samayena drumo kinnararājā abhūṣi // anyā sā tena kālena tena samayena manoharāye mātā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavaḥ yaśodharāye mātā tena kālena tena samayena manoharāye mātā abhūṣi // anyā sā tena kālena tena samayena manoharā kinnarī abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhikṣavo yaśodharā tena kālena tena samayena manoharā kinnarī abhūṣi / tadāpi eṣā mayā khedena labdhā //


[_Mvu_2.115_] vicitragambhīrakatho bahuśruto
kileśaghātī paravādimardano //
sa bhikṣu śobheta svayaṃbhuśāsane
nabhe va candro paripūrṇamaṇḍalo //

_____iti śrīkinnarījātakaṃ samāptaṃ //

bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tad arthaṃ abhisaṃbhāvayitvā śrāvastyāṃ viharati śāstā devānāṃ manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā bhikṣūn āmantrayati // sukumāro haṃ bhikṣavo paramasukumāro / tasya me bhikṣavaḥ sukumārasya pitā śākyo trayo prāsādā kārayat* hemantikaṃ grīṣmikaṃ vārṣikaṃ mama yeva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya bhikṣavaḥ pitā śākyo tehi prāsādehi kūṭāgārāṇi kārayet* ulliptāvaliptāni vātāsparśārgaḍāni pihitavātāyanāni dhūpanadhūpitāni osaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni mama eva krīḍārthaṃ ratyarthaṃ pravicārārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro // tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi kūṭāgārehi paryaṃkā kārayet suvarṇamayāni rūpyamayāni ratanamayāni ṣoḍaśagoṇikāstṛtāṃ pattikāstaraṇāṃ citrāstaraṇāṃ phalikāstaraṇāṃ ubhayato bimbopadhānāṃ lohitakopadhānāṃ avadātapratyāstaranāṃ mama eva krīḍārthaṃ ratyarthaṃ pravicārārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro // tasya me bhikṣavaḥ sukumārasya

[_Mvu_2.116_] paramasukumārasya pitā śākyo tehi paryaṃkehi vitānāni kārāpayet* rajośukraṃ upaniyame mama krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vividham anulepanam upasthāpaye sayyathīdaṃ agurucandanaṃ kālānusāriṃ tamālapatraṃ mama eva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavo paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vividhāni vastrāṇi upasthāpaye / sayyathīdaṃ kāśikasūkṣmāṇi kambalasūkṣmāṇi mama krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavo sukumārasya paramasukumārasya pitā śākyo vividhāṃ mālāṃ upasthāpaye / sayyathīdaṃ atimuktakacampakavārṣikāṃ vātuṣkārī indīvaraṃ damanakaṃ devopasaṃhitaṃ mama eva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ pitā śākyo vividhaṃ bhojanaṃ upasthāpaye / śāliṃ vicitrakālakaṃ anekasūparasavyaṃjanaṃ mama eva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo mamānantareṇa bhuktāvisya cakravarttiyogyāṃ mālām upanāmayet* mama eva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo paṃca kāmagunāṃ upasthāpayet* / sayyathīdaṃ nāṭyaṃ gītaṃ vāditaṃ tūryaṃ striyo ca mama eva krīḍārthaṃ ratyarthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vividhāni yānāni upasthāpayet* / sayyathīdaṃ hastiyānāni aśvayānāni nāvāyānāni śivikāyānāni mama eva krīḍārthaṃ paricāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro /

[_Mvu_2.117_] tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vicitrā kuthāṃ upasthāpayet* siṃhacarmaparivārāṇāṃ vyāghracarmaparicārāṇāṃ dvīpicarmaparivārāṇāṃ pāṇḍukambalapraticchannānāṃ sanandighoṣāṇāṃ vaijayantikānāṃ mamaiva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo niryāntasya chatraṃ dhārāpayet* mā kumārasya kāyaṃ ātapo rajo śukro vā paridahe mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya caturdiśam udyānāni kārāpayet* mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi udyānehi caturdiśaṃ puṣkariṇīṃ kārāpayet* utpalapadumanalinīsaugandhikapracchannāṃ mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi udyānehi caturdiśaṃ prāsādāṃ kārāpaye uccāṃ mahantāṃ pragṛhītāṃ mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ //
___sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya etad abhūṣi // saṃbādho punar ayaṃ gṛhavāso abhyavakāśaṃ pravrajyā tu / na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ yaṃ nūnāhaṃ agārasyānagāriyaṃ pravrajeyaṃ // sa khalv ahaṃ bhikṣavaḥ akāmakānāṃ mātāpitṝṇāṃ aśrukaṇṭhānāṃ rudanmukhāṇāṃ alūhaṃ gṛhavāsaṃ hastoktaṃ cakravartirājyam apahāya agārasyānagāriyaṃ pravrajito punas samāno yena vaiśālī nagarī tadavasāri tadanuprāpto //

[_Mvu_2.118_] // tena khalu punaḥ samayena vaiśālyāṃ mahānagaryāṃ ārāḍo kālāmo prativasati trayāṇāṃ śrāvakaśatānāṃ satkṛto gurukṛto mānito arcito / so jinaśrāvakāṇāṃ āśaṃkitavyasahavratāyai dharmaṃ deśayati / so jinaśrāvakāṇām evam āha / paśyatha paśyatha prajahatha prajahatha // te pi taṃ śrāvakā evam āhansuḥ // paśyāmaḥ paśyāmaḥ prajahāmaḥ prajahāmaḥ vayaṃ cānye ca // tasya me bhikṣavo etad abhūṣi // yaṃ nūnāhaṃ ārāḍe brahmacaryaṃ careyaṃ // sa khalv ahaṃ bhikṣavaḥ yena ārāḍo kālāmo tenopasaṃkramitvā ādāṭaṃ kālāmam etad avocat* // iccheyam ahaṃ bhagavato ārāḍasya brahmacaryaṃ carituṃ // evam ukte bhikṣavaḥ ārāḍo kālāmo etad avocat* // cara bho gautama tathārūpo ayaṃ dharmavinayo yatra śrāddho kulaputro brahmacaryaṃ care caraṃ ca punaḥ ārādhayet kuśalāṃ dharmāṃ // tasya me bhikṣavaḥ etad abhūṣi // mahyaṃ pi khalu asti cchando asti balaṃ asti vīryaṃ yaṃ nūnāhaṃ etasyaiva dharmasya prāptaye sākṣātkriyāyai / eko pramatto ātāpī prahitātmo vyapakṛṣṭo viharanto nacirasyaivaṃ dharmaṃ adhigami sākṣākari // sa khalv ahaṃ bhikṣavaḥ yena ārāḍo kālāmo tenopasaṃkramitvā ārāḍaṃ kālāmam etad avocat* // ettako yaṃ bhagavatā ārāḍena dharmo adhigato sākṣātkṛtaḥ deśito prajñapto // evam ukte bhikṣavaḥ ārāḍo kālāmo etad avocat* // evam etaṃ gautama ettako yaṃ mayā dharmo adhigato sākṣātkṛtaḥ deśito prajñaptaḥ // evam ukte haṃ bhikṣavaḥ ārāḍaṃ kālāmam etad avocat* // tena hi bho ārāḍa mayāpy ayaṃ dharmo adhigato sākṣātkṛto // evam ukte me bhikṣavaḥ ārāḍo kālāmo etad avocat* // tena bho gautama

[_Mvu_2.119_] yaṃ dharmaṃ jānāmi taṃ bhavāṃ gautamaḥ dharmaṃ jānāti yaṃ bhavāṃ gautamo dharmaṃ jānāti tam ahaṃ jānāmi / tena hi ubhaye evaṃ śrāvakasaṃghaṃ pariharāvaḥ // iti tasya me bhikṣavaḥ so ārāḍo kālāmo paramayā pūjayā pūjayet paramayā ca praśaṃsayā praśaṃse // evaṃdarśanaṃ ca samānaṃ samānārthatāye sthāpayet* // tasya me bhikṣavaḥ etad abhūṣi / nāyaṃ ārāḍasya dharmo niryāti tatkarasya samyagduḥkhakṣayāye / yan nūnāhaṃ uttari paryeṣayeyaṃ // sa khalv ahaṃ bhikṣavo tathādarśanāyaiva samāno yena rājagṛhaṃ nagaraṃ tadavasāriṃ tadanuprāptaḥ tatraiva viharāmi rājagṛhe nagare //
___tena khalu punas samayena udrako rāmaputro rājagṛhe prativasati / saptānāṃ śrāvakaśatānāṃ satkṛto gurukṛto mānito pūjito // so jinaśrāvakāṇāṃ naivasaṃjñānāsaṃjñāyatanasahavratāyai dharmaṃ deśayati // so jinaśrāvakāṇām evam āha // paśyatha paśyatha prajahatha prajahatha // te pi ca śrāvakā evam āhansuḥ // paśyāma paśyāmaḥ prajahāma prajahāmaḥ vayaṃ cānye ca // tasya me bhikṣavaḥ etad abhūṣi / yaṃ nūnāhaṃ udrake rāmaputre brahmacaryaṃ care // sa khalv ahaṃ bhikṣavo yena udrako rāmaputraḥ tenopasaṃkramitvā udrakaṃ rāmaputram etad avocat* // iccheyam ahaṃ bho udraka bhavato brahmacaryaṃ careyaṃ / sa ca me bhavāṃ udrako anujāneyā // evam ukte bhikṣavaḥ udrako rāmaputro etad avocat* // tena hi cara bho gautama vasa bho gautama tathārūpo ayaṃ dharmavinayo yatra śrāddho kulaputro

[_Mvu_2.120_] brahmacaryaṃ care caraṃ ca punaḥ ārādhaye kuśalāṃ dharmān* // tasya bhikṣavaḥ etad abhūṣi // mahyaṃ pi khalu asti cchando asti balaṃ asti vīryaṃ / yaṃ nūnāhaṃ etasyaiva dharmasya prāptaye sākṣātkiyāyai eko apramatto ātāpī prahitātmā vyapakṛṣṭo vihareyaṃ // sa khalv ahaṃ bhikṣavaḥ tasyaiva dharmasya prāptaye sākṣātkriyāyai eko pramatto ātāpī prahitātmā vyapakṛṣṭo viharanto nacirasyaiva taṃ dharmaṃ adhigami sākṣīkari // sa khalv ahaṃ bhikṣavaḥ yena udrako rāmaputra etad avocat* // ettako yaṃ bho udrakena bhavatā rāmeṇa dharmo adhigato sākṣātkṛto deśito prajñapto yam idaṃ naivasaṃjñānāsaṃjñāyatanaṃ // evam ukte bhikṣavaḥ udrako rāmaputro etad avocat* // ettakam idaṃ bho gautama bhavatā rāmeṇa adhigato sākṣīkṛto prajñapto yam ihaiva saṃjñānāsaṃjñāyatanaṃ // sa khalv ahaṃ bhikṣavaḥ udrakaṃ rāmaputram etad avocat* // tena hi uddaka mayāpi ayaṃ dharmo dhigato sākṣātkṛto // etam ukte bhikṣavaḥ uddako rāmaputro etad avocat* // tena hi gautama yaṃ bhavāṃ rāmo dharmaṃ jānāpi taṃ bhavāṃ gautamo dharmaṃ jānāpi / tena hi bhavāṃ eva dāni gautamo śrāvakasaṃghaṃ pariharatu // iti sa khalu me bhikṣavo udrako rāmaputro paramayā pūjayā pūjayati paramayā praśaṃsayā praśaṃse tathādarśanaṃ ca samānam ācāryasthāne sthāpaye // tasya me bhikṣava etad abhūṣi // na cāyaṃ tasya rāmasya dharmo niryāti tatkarasya samyagduḥkhakṣayāya / yan nūnāhaṃ uttari paryeṣṭim āpadyehaṃ / sa cāhaṃ bhikṣavo tathādarśanato evaṃ va samāno yena gayānagaraṃ tadavasāri / tadanuprāptaḥ tatraiva viharāmi //

[_Mvu_2.121_] gayāśīrṣe parvate viharantasya tisro upamā pratibhāyensuḥ pūrve aśrutā caiva aśrutapūrvā ca avijñātā caivāvijñātapūrvā ca / katamā tisro // ye hi kecid bhavanto śramaṇā vā brāhmaṇā vā kāmehi avyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā ye pi ceme kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti aprativinītā kiṃcāpime bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukān te vedanāṃ vedayanti // atha khalu abhavyā eva te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // sayyathāpi nāma iha puruṣo āgacche jyoti-arthiko jyotigaveṣī jyotiṃ paryeṣamāṇo so ārdre kāṣṭhe sasnehi ārdrāye uttarāraṇīye antodake abhimanthanto abhavyā tejasya abhinirvartanāye jyotisya pradurkarmāya evam eva bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayanti // atha khalu abhavyā eva te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // ayaṃ khalu me bhikṣavaḥ gayāśīrṣe parvate viharantasya prathamā upamā pratibhāti pūrve aśrutā caiva aśrutapūrvā ca avijñātā caiva avijñātapūrvā ca //
___tasya me bhikṣavaḥ etad abhūṣi // ye hi kecid bhavanto śramaṇā vā brāhmaṇā vā kāmehi vyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā evam ime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti aprativinītā kiṃ cāpi te

[_Mvu_2.122_] bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti // atha khalu abhavyā evan te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye / sayyathāpi nāma iha puruṣo āgaccheyā jyotyartho jyotigaveṣī jyoti paryeṣamāṇo so ārdre kāṣṭhe sasnehe ārdrāye uttarāraṇīye sthale pi abhimanthanto abhavyā tejasya abhinirvartanāye jyotiprāduḥkarmāye evam eva ye hi keci śramaṇā vā brāhmaṇā vā kāmehi vyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti aprativinītā kiṃcāpi te bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayanti // atha khalu abhavyā evaṃ uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // ayaṃ khalu bhikṣavo gayāśīrṣe parvate viharantasya dvitīyā upamā pratibhāye pūrve aśrutā caiva aśrutapūrvā ca avijñātā ca avijñātapūrvā ca //
___tasya me bhikṣavaḥ etad abhuṣi // ye kecid bhavanto śramaṇā vā brāhmaṇā vā kāmehi vyapakṛṣṭakāyā viharanti vyapakṛṣṭacittā ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti prativinītā kiṃ cāpi te bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayanti // atha khalu bhavyā evan te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // sayyathāpi nāma iha puruṣo āgacche jyotyarthiko jyotigaveṣī

[_Mvu_2.123_] jyotiparyeṣamāṇo so śuṣkakāṣṭhe vigatasnehe śuṣkāye uttarāraṇīye sthale abhimanthanto bhavyā tejasya abhinirvartanāye jyotisya prāduḥkarmāye evam eva ye kecid bhavanto śramaṇā vā brāhmaṇā vā kāmeṣu vyapakṛṣṭakāyā viharanti vyapakṛṣṭacittā ye pi te kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti prativinītā kiṃcāpi te bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti // atha khalu bhavyā ca te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // ayaṃ khalu bhikṣavo gayāśīrṣe parvate viharantasya tṛtīyā upamā pratibhāye pūrve aśrutā caiva aśrutapūrvā ca // imā khalu bhikṣavaḥ gayāśīrṣe parvate viharantasya tisro upamā pratibhāyensuḥ pūrve aśrutā caiva aśrutapūrvā ca avijñātā caiva avijñātapūrvā ca //
___tasya me bhikṣavaḥ etad abhūṣi // ahaṃ khalu kāmehi vyapakṛṣṭakāyo vihareyaṃ vyapakṛṣṭcitto ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi mahyaṃ prativinītā kiṃcāpy ahaṃ ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayāmi / atha khalu bhavyā evam ahaṃ uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye //
___sa khalv ahaṃ bhikṣavaḥ tathādarśanasamāno yena uruvilvā senāpatigrāmas tadavasāriṃ tadanuprāptaḥ // tatrādrākṣīt* vṛkṣamūlāni prāsādikāni darśanīyāni prāntāni viviktāni vigatavyasanāni vigatajanapadāni manojñahradasayyakāni pratisaṃlayane ārūpyāṇi // samantena ca gocaragrāmāṇi nātidūrāṇi nātyāsannāni āgamanagamanasaṃpannāni samaṃ ca bhūmibhāgaṃ nadīṃ ca nairaṃjanāṃ samāṃ setakāṃ sampannārthāṃ śucisampannatoyāṃ syandamānāṃ dṛṣṭvā ca punaḥ me atīva manaḥ prasāde // alaṃ punaḥ me śraddhāya pravrajitasya

[_Mvu_2.124_] kulaputrasya prahāṇāye yaṃ nūnāhaṃ ihaiva prahāṇaṃ prahareyaṃ // sa khalv ahaṃ bhikṣava idam eva kāyaṃ cetasā evaṃ ceta abhinigṛhṇe abhinipīḍe // tasya me bhikṣavaḥ idam eva kāyaṃ cetasā evaṃ ceta abhinigṛhṇato abhinipīḍato kacchehi svedā muktā bhūmyāṃ nipatitā ūṣmāyensu vāṣpāyensu mukhato lalāṭāto svedā muktā bhūmyāṃ nipatitā uṣmāyensu vāṣpāyensuḥ // sayyathāpi nāma bhikṣavo balavāṃ puruṣo durbalaṃ puruṣaṃ grīvāyāṃ gṛhītvā abhinigṛhṇe abhinipīḍe evam eva bhikṣava idam eva kāyaṃ cetasā evaṃ ceta abhinigṛhṇato abhinipīḍayato kacchehi svedā bhūmyāṃ nipatitā ūṣmāyensuḥ mukhalalāṭāto svedā muktā bhūmyāṃ nipatitā ūṣmāyensuḥ vāṣpāyensuḥ //
___tasya me bhikṣava etad abhūṣi // yaṃ nūnāhaṃ āsphānakaṃ dhyāyeyaṃ // sa khalv ahaṃ bhikṣavo mukhato nāsikāśrotrehi ca āśvāsapraśvāsā uparundhi // tasya me bhikṣavaḥ mukhato ca nāsikāśrotrehi ca āśvāsapraśvāsā uparudhvā ubhayato karṇaśrotravivarāntarehi uccaśabdo mahāśabdo vītisaṃcarensuḥ / sayyathāpi karmāragargarī dhamyamānā uccaśabdamahāśabdā bhavati evam eva bhikṣavaḥ mukhato ca nāsikāśrotrehi ca āśvāsapraśvāsehi uparuddhehi ubhayato karṇaśrotravivarāntarehi uccaśabdamahāśabdā vītisaṃcarensu // tasya me bhikṣavaḥ etad abhūṣi / yaṃ nūnāhaṃ bhūyasyā mātrayā āsphānakaṃ dhyāyeyaṃ // sa khalv ahaṃ bhikṣavaḥ mukhato ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi

[_Mvu_2.125_] āśvāsapraśvāsānuparundhe / tasya me bhikṣavaḥ mukhato ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi āśvāsapraśvāsā orudhvā ūrdhvaṃ śīrṣakapālaṃ vātā praharensuḥ samuttarensuḥ / sayyathāpi nāma bhikṣavaḥ goghātako vā goghātakāntevāsī vā tīkṣṇena govikartanena gāvīye śīrṣakapālaṃ dāleya saṃpradāleya cchindeya parikartaye saṃparikartaye evam eva mukhato ca nāsikāśrotrehi ca ubhayato karṇaśrotravivarehi āśvāsapraśvāsā uparudhvā ūrdhvaṃ śīrṣakapālaṃ vātā praharensu samūhensuḥ // tasya me bhikṣavaḥ etad abhūṣi // santi ihaiva keci śuddhiṃ prajñapayanti te kolaṃ pi āhāram āharanti kolacchallaṃ pi āhāraṃ āharanti kolodakaṃ pi pibanti vividhāhi pi kolavikṛtīhi yāpenti / yaṃ nūnāhaṃ ekaṃ kolakam advitīyaṃ āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavaḥ ekaṃ kolam advitīyam āhāraṃ āhare // tasya me ayaṃ kāyo adhimātrakṛśatām anuprāpto abhūṣi adhimātrakṛśatām anuprāpto abhūṣi // sayyathāpi nāma kālaparvāṇi vā evam eva me aṃgāni abhūnsuḥ sayyathāpi nāma ajapadaṃ vā uṣṭrapadaṃ vā evam eva me parśukā abhūnsuḥ / sayyathāpi nāma ubhayato pārśve vivṛtāyāṃ vāhanāgāraśālāyāṃ gopānasīye antarāṇi vivaṭāni vītilokensuḥ vītikāsensu evam eva pārśulikāni pārśulikāntarāṇi vibaddhāni vītilokensuḥ vītikāsensuḥ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva pṛṣṭhakaṇṭhakāni

[_Mvu_2.126_] abhūṣi unnatāvanatāni / sayyathāpi nāma grīṣmāṇāṃ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāya prakāśenti evam eva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāya prakāśensuḥ / sayyathāpi nāma sāradikantiktālābu haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭajātaṃ evam eva śīrṣakapālaṃ abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ parigṛhṇīṣyāmīti pṛṣṭhimakaṃ abhinigṛhṇe ucchreṣyanti tatraiva apakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṃskāreṇa ucchretvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjehaṃ // tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi pāṇinā pramārjato pūtimūlāni romāṇi kāye śīryensuḥ // api hi jitaṃ janapadagrāmehi strīyo puruṣā caivam āhansuḥ // kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo // yāpi ceṣā śubhatanuvarṇanibhā sāpi me antarhitā etinā evaṃ lūhaprahāṇena //
___tasya me bhikṣavaḥ etad abhūṣi // santi eke bhavanto śramaṇabrāhmaṇāḥ taṇḍulāhāratāye śuddhiṃ prajñapenti te taṇḍulaṃ pi āhāraṃ āharanti taṇḍulacūrṇaṃ pi taṇḍulodakaṃ pibanti vividhāhi pi taṇḍulavikṛtīhi yāpenti / yaṃ nūnāhaṃ ekaṃ taṇḍulam advitīyam āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavaḥ ekaṃ taṇḍulam advitīyaṃ āhāraṃ āharanto ayaṃ me kāyo adhimātraṃ kṛśatām anuprāptaḥ abhūṣi // sayyathāpi nāma kālaparvāṇi vā aśītakaparvāṇi evaṃrūpāṇī me aṃgapratyaṃgāni abhūnsuḥ / sayyathāpi

[_Mvu_2.127_] nāma ubhayato pārśve vivaṭāyāṃ vāhanāgāraśālāyāṃ gopānasī-antarāṇi vivaṭāni vītilokenti vītikāśenti evam eva ca pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ vītikāśensuḥ / sayyathāpi nāma ajapadaṃ vā uṣṭrapadaṃ vā evam eva kakṣavakṣā abhūnsuḥ sarvāsām anuttaraṃ kārkaśyaṃ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva me pṛṣṭhikaṇṭhakāsthikāni abhūnsuḥ / sayyathāpi nāma grīṣmāṇāṃ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśenti evam eva akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśensuḥ / sayyathāpi nāma tiktālābu śāradikaṃ haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭakajātaṃ evam eva śīrṣakapālaṃ abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭakajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ nigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakam eva parigṛhṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca saṣṭu ca abhisaṃskāreṇa ucchihitvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjeyaṃ / tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi parimārjato pūtimūlāni kāye romāṇi śīryensuḥ // api hi jitaṃ sāmantehi gocaragrāmehi striyo ca puruṣā ca evam āhansuḥ / kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo / yāpi me sā śubhavarṇanibhā sāpi antarhitā etinā evaṃ lūhaprahāṇena //
___tasya me bhikṣava etad abhūṣi // santi hi ihaike bhavantaḥ śramaṇabrāhmaṇā tilāhāratāye

[_Mvu_2.128_] śuddhiṃ prajñapayanti / te tilaṃ pi āhāraṃ āharanti tilacūrṇaṃ pi tilodakaṃ pi pibanti vividhāhi pi tilavikṛtīhi yāpenti / yaṃ nūnāhaṃ ekaṃ tilam advitīyam āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavaḥ ekaṃ tilam advitīyam āhāram āhareyaṃ // tasya me bhikṣavaḥ ekaṃ tilam advitīyam āhāram āharato ayaṃ kāyo adhimātraṃ kṛśatāprāpto abhūṣi / sayyathāpi nāma kālaparvāṇi aśītakaparvāṇi evaṃrūpāṇi me aṅgapratyaṃgāni abhūnsuḥ / sayyathāpi nāma ajapadaṃ vā uṣṭrapadaṃ vā evam eva me hanukā abhūṣi / sayyathāpi nāma ubhayato pārśve vivaṭāye vā vāhanāgāraśālāyā gopānasī-antarāṇi vivaṭāni vītilokenti vītikāśenti evam eva me pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva me pṛṣṭhikaṇṭhakāni abhūnsuḥ / sayyathāpi nāma grīṣmāṇāṃ paścime māse udupāne udakatārā dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśenti evam eva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśensuḥ / sayyathāpi sāradikaṃ tiktālābu haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭajātaṃ evam eva me śīrṣakapālaṃ abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ parigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakam eva parigṛhṇāmi ucchreṣyanti tatraiva avakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṃskāreṇa ucchihitvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjeyaṃ / tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi pāṇinā parimārjato pūtimūlāni kāye romāṇi śīryensuḥ / api hi

[_Mvu_2.129_] jitaṃ sāmantehi gocaragrāmehi striyo ca puruṣā ca evam āhansuḥ / kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo / yāpi me sā śubhavarṇanibhā sāpi antarhitā etinā evaṃlūhaprahāṇena //
___tasya me bhikṣavaḥ etad abhūṣi // santi khalu ihaike bhavantaḥ śramaṇabrāhmaṇāḥ sarvaśo anāhāratāyai śuddhiṃ prajñapayanti / yaṃ nūnāhaṃ sarvaśo anāhārayāye pratipadyeyaṃ // tasya me bhikṣavaḥ sarvaśo anāhāratāyai pratipannasya ayaṃ kāya adhimātraṃ kṛśatāprāptaḥ abhūṣi / sayyathāpi nāma kālaparvāṇi vā aśītaparvāṇi vā evarūpāṇi me aṃgapratyaṃgāṇi abhūnsuḥ / sayyathāpi nāma ajapadaṃ vā uṣṭrapadaṃ vā evam eva me hanukā abhūnsuḥ / sayyathāpi nāma ubhayato pārśve vivaṭāye vāhanāgāraśālāye gopānasīye antarāṇi vivaṭāni vītilokenti vītikāsenti evam eva me pārśulikāni pārśulikāntarāṇi vivaṭāni vītilokensuḥ vītikāsensuḥ / sayyathāpi nāma vaṭṭanaveṇī unnatāvanatā evam eva me pṛṣṭhakaṇṭhakā abhūnsuḥ / sayyathāpi nāma grīṣmāṇāṃ paścime sāse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśenti evam eva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāye saṃprakāśensuḥ / sayyathāpi nāma śāradikaṃ tiktālābu haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭajātaṃ evam eva me śīrṣakapālam abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭakajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ parigṛhṇīṣyāmīti pṛṣṭhikaṇṭhakam eva parigṛhṇāmi

[_Mvu_2.130_] ucchreṣyanti tatraiva avakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṃskāreṇa ucchihitvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjeyaṃ / tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi parimārjato pūtimūlāni romāṇi śīryensuḥ / api hi jitaṃ sāmantehi gocaragrāmehi strīyo ca puruṣā ca evam āhansuḥ / kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchaviko dāni śramaṇo gautamo / yāpi me sā śubhavarṇanibhā sāpi me antarhitā etinā evaṃlūhaprahāṇena //
___tasya me bhikṣavaḥ etad abhūṣi // ye kecid bhavantaḥ śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti ettāvat pāramite imaṃ pi na kenāpi saṃbhuṇanti // atītaṃ bhikṣavaḥ adhvānaṃ etarahiṃ pi bhikṣavaḥ pratyutpanne ye kecid bhavanto śramaṇā vā brāhmaṇā vā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti ettāvat pāramite imaṃ pi na kenāpi saṃbhuṇanti // na kho punar ahaṃ abhijānāmi imāye duṣkaracārikāye kaṃcid uttarimanuṣyadharmaṃ alamāryaṃ jnānadarśanaṃ viśeṣādhigamaṃ sākṣātkartuṃ nāyaṃ mārgaṃ bodhāya // abhijānāmi khalu punar ahaṃ pūrve pravrajyāyai apravrajito pituḥ śākyasya udyānabhūmīye śītalāyāṃ jambucchāyāyāṃ paryaṃkena niṣaṇṇo viviktaṃ kāmaiḥ viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharāmi // syāt khalu punaḥ so mārgo bodhāya // tasya me bhikṣavo vasato tadanusāri vijñānam upāsi / sa eva mārgo bodhāye / na khalu puna so mārgo labhyo kṛśeṇa vā durbalena vākrāntakāyena vā sarvaśo vā anāhāratāye pratipannena / yaṃ nūnāhaṃ

[_Mvu_2.131_] audarikam āhāram āhareyaṃ . . . . . . . . . . . . . mama particāre (?) tena lūhaprahāṇena . . . . . . . . . . sacetano yāpayiṣyasi / vayante romakūpavivarāntareṣu divyām ojām adhyohariṣyāmaḥ // tasya me bhikṣava etad abhūṣi // ahaṃ khalu sarvaśo anāhāraṃ pratijānāmi sāmantakehi pi me gocaragrāmehi striyo ca puruṣā ca evaṃ saṃjānanti anāhāro śramaṇo gautamo imā ca devatā lūhādhimuktā lūhābhiprasannā romakūpavivarehi divyām ojām adhyokirensuḥ so mama syāt saṃprajānamṛṣavādo // sa khalv ahaṃ bhikṣavaḥ saṃprajānamṛṣāvādabhayabhīto saṃprajānamṛṣāvādaṃ parivarjaye jugupsamāno alaṃ meti tāṃ devatāṃ pratikṣipitvā anusukham audarikam āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavo mudgayūṣavikṛtaṃ bhuṃjehaṃ kulacchayūṣaṃ pi hareṇukāyūṣaṃ pi //
___sa khalv ahaṃ bhikṣavaḥ anupūrveṇa kāyabalasthāmaṃ jānayitvā sujātāye grāmikāye madhupāyasaṃ gṛhītvā nāganandīkālasamaye yena nadī nairaṃjanā tenupasaṃkramitvā nadyāṃ nairaṃjanāyāṃ gātrāṇi śītalīkṛtvā yena svastiko yāvasikaḥ tenopasaṃkramitvā svastikaṃ yāvasikaṃ tṛṇamuṣṭiṃ yācitvā yena bodhiyaṣṭi tenupasaṃkramitvā bodhiyaṣṭiye purato anyatarāgratṛṇasaṃstaraṃ prajñapayitvā bodhiyaṣṭiṃ triṣkṛtyo pradakṣiṇīkṛtvā niṣīdi paryaṃkam ābhuṃjitvā ṛju prācīnābhimukho purimaṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtim upasthāpayitvā sa khalv ahaṃ bhikṣavaḥ viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamadhyānam upasaṃpadya viharāmi // savitarkavicārāṇāṃ vyupasamādadhyātmasaṃprasādāc cetaso ekotibhāvā avitarkaṃ avicāraṃ

[_Mvu_2.132_] samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharāmi // sa prīter virāgād upekṣakaś ca viharāmi smṛtaś ca saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayāmi yatra āryā ācikṣanti upekṣakaḥ smṛtimāṃ sukhavihārī tṛtīyaṃ dhyānam upasaṃpadya viharāmi // sa sukhasya ca prahāṇāṃ duḥkhasya ca prahāṇāt pūrve ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharāmi // sa khalv ahaṃ bhikṣavaḥ tathā samāhitena cittena . . . . . . . abhinirnāmayāmi / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyāmi cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ // satvāṃ prajānāmi ime bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā āryāṇām apavādakāḥ mithyādṛṣṭikāḥ te mithyādṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayāt kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapannā // ime punar bhavantaḥ satvā kāyasucaritena samanvāgatāḥ manaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭikā te samyagdṛṣṭikarmasamādānahetoḥ taddhetoḥ tatpratyayāt kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ kāyaṃ deveṣūpapannāḥ // sa khalv ahaṃ bhikṣavaḥ tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātryā yāme pūrvanivāsānusmṛtijñānidarśanapratilābhāye cittam abhinirharāmi abhinirnāmayāmi anekavidhaṃ pūrvanivāsaṃ samanusmarāmi / sayyathīdaṃ ekāṃ pi jātiṃ duve pi jātī trayo pi jātī catvāro pi jātīṃ paṃcāpi jātīṃ daśāpi jātīṃ viṃśati jātī triṃśati jātī

[_Mvu_2.133_] catvāriṃśad vā jātīḥ paṃcāśaṃ vā jātīḥ jātīśataṃ vā jātīsahasraṃ vā anekā pi saṃvartakalpā vā anekā pi saṃvartā anekā pi vivartā anekā pi saṃvartavivartakalpā amutrāham āsī evaṃnāmā evaṃgotro evaṃjātyo evamāhāro evamāyuḥparyanto evaṃsukhaduḥkhapratisaṃvedī / so tato cyuto amutra upapadye tato cyutaḥ icchatvam āgacchasi iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvenivāsam anusmarāmi // sa khalv ahaṃ bhikṣavaḥ tatha samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātryāḥ paścime yāme aruṇodghāṭakālasamaye nandīmukhāyāṃ rajanyāṃ yat kiṃcit puruṣanāgena puruṣasiṃhena puruṣarṣabheṇa puruṣadhaureṇa puruṣajāneyena puruṣapadumena puruṣapuṇḍarīkena satpuruṣeṇa mahāpuruṣeṇa anuttareṇa puruṣadamyasārathinā gatimena smṛtimena matimena dhṛtimena dyutimena sarvaso sarvatratāye jñātavyaṃ prāptavyaṃ abhisaṃboddhavyaṃ sarvaṃ taṃ ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddho // idam avocad bhagavān āttamanā te bhikṣavo bhagavato bhāṣitam abhyanandensuḥ //
__atha śuddhodanaḥ svapnaṃ paśyati //
paśyāmi putra supine taranāvagāḍhaṃ abhyutthitaṃ gajavaraṃ maṇijālacchannaṃ //
madhye purasya adhvanāvasthito ca rātrau nirdhāvate puravarā abhikampamānaḥ //
taṃ dṛṣṭvā mahya supine vipulaṃ ca hāsyaṃ abhyutthitaṃ ruditam eva ca aprameyaṃ //
kampe ca me saṃparitaptaṃ śarīram anta-


[_Mvu_2.134_] rdāhaṃ samuddhanati kiṃ tu bhaviṣyate dya //
atha lokapāla avacū manujapradhānaṃ
mā bhāya bhūmipati saṃjanayāhi harṣaṃ //
hanta śṛṇohi phalaṃ yaṃ supinasya tatvaṃ
samutthitaṃ bahujanasya vibodhanārthaṃ //
eṣo mahāguṇadharo vijahitva rājyaṃ
dutiyās tathaiva caturā svajanaṃ ca sphītaṃ //
niḥsaṃśayaṃ varabalaṃ anapekṣamāṇo
niryāsyate puravarā viditaṃ sa bhotu //
etasmiṃ nirgate anekavidhaṃ ti duḥkhaṃ jāyiṣyate supini yaṃ hasitaṃ ti tatvaṃ //
yaṃ rodasi supini dāni sukhaṃ anantaṃ śrutvā bhaviṣyati jitaṃ jitaśatrusaṃghaṃ //
mātuḥsvasāpi supinaṃ paśyati //
mātuḥsvasā avaca kāṃcanarāśivarṇa paśyāmi putra supine ṛṣabhaṃ sujātaṃ //
śvetaṃ sucārukakubhaṃ atiriktaśṛṃgaṃ śṛṇgārasaṃsthitagatiṃ pratipūrṇadehaṃ //
so garjati sumadhuraṃ kapilāhvayāto nirdhāvate hṛdayadṛṣṭipathaṃ harantaḥ //
na ca kaści taṃ prasahate abhigarjamānaṃ pratigarjituṃ kumudarāśinibhaṃ sujātaṃ //

[_Mvu_2.135_] te devarāja avacū karuṇaṃ rudantaṃ mā roda śākyakulanandanajātarāga //
vakṣyāmi te avitathāvacanaṃ vijālaṃ ānandajāni upajānaya tvaṃ sukhāni //
atyantaśuddhacaraṇaṃ kuśalopapetaṃ eṣo nararṣabha gatīmatināṃ vidhijñaḥ //
hitvā janaṃ puruṣasiṃhavaro puro ca nirgamya te abhilaṣe puruṣarṣabhatvaṃ //
so pi amṛtaṃ acalam acyutam aprakampyaṃ nirvāṇam apratisamaṃ pratiśuddhacakṣuḥ //
nirdiśya taṃ puruṣasiṃharutaṃ maharṣiḥ yaṃ śrutva tīrthikagaṇā diśatāṃ vrajanti //
yaśodharāpi supinaṃ paśyati //
atha rāhulasya idam abravīt pi maitrottareṇa madanena nibaddhacittā //
deva śṛṇohi yatha adya mayāpi dṛṣṭaṃ supinaṃ manoramaṃ phalaṃ ca me tad bhaveyāt* //
śuddhodanasya kila rājakulaṃ narendra megho samantaṃ kṣaṇena samādadanto //
lokatrayaṃ prabalatoyadharo sughoṣo vidyutpradīpa vipradyotayanto bahūni //

[_Mvu_2.136_] so śītalaṃ vimalam apratimaṃ prasannaṃ vāri pravṛṣya madhuraṃ abhigarjamāno //
varṣeti sāgaradharo śayane nidāghaṃ eṣo pi antaḥsukhito sa sahāṃpatīko //
brahmā atha upagamitva idaṃ avoca tāṃ rāhulasya jananīṃ śṛṇu mā viṣīda //
iṣṭaṃ phalaṃ tava ayaṃ supino mahārtho saṃpūryate capalam eva janehi prītiṃ //
śuddhodanasya ayam ātmajo cārunetro lokatrayaṃ jaladharo iva varṣamāṇo //
pralhādayiṣyati mahāparitāpataptān* dharmaṃ dhruvaṃ karuṇam apratimaṃ janetvā //
bodhisatvo pi paṃca mahāsupināṃ paśyati / paramasaṃbodhiprāpto śrāvasthāṃ bhikṣūṇāṃ vyākaroti // tathāgato bhikṣavo pūrve saṃbodhim anabhisaṃbuddho paṃca mahāsupināni adrākṣīt* // tathāgatasya katamāni paṃca //
___tathāgatasya bhikṣavaḥ pūrve sambodhim anabhisaṃbuddhasya iyaṃ mahāpṛthivī uccaśayanamahāśayanam abhūṣi / sumeru parvatarājā bimbopadhānam abhūṣi / purastime mahāsamudre vāmā bāhā ohitā abhūṣi paścime ca mahāsamudre dakṣiṇā bāhā ohitā abhūṣi / dakṣiṇe pi mahāsamudre ubhau pādatalāni ohitāni abhūnsuḥ / tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imaṃ prathamaṃ mahāsupinam adrākṣīt* //

[_Mvu_2.137_] tathāgatasya bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddhasya kṣīrikā nāma tṛṇajāti nābhimaṇḍalād abhyugdamya yāvan nabham āsadya asthāsi // tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imaṃ dvitīyaṃ mahāsupinam adrākṣīt* //
___tathāgatasya bhikṣavo pūrve saṃbodhim anabhisaṃbuddhasya lohitakā prāṇakā kālaśīrṣakā pādatalehi yāvaj jānumaṇḍalāni cchādayitvā asthānsuḥ / tathāgato bhikṣavaḥ pūrve sambodhim anabhisaṃbuddho imaṃ tṛtīyaṃ mahāsvapnam adrākṣīt* //
___tathāgatasya bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddhasya catvāri nānāvarṇāṃ anekavarṇā ca caturhi diśāhi vaihāyasaṃ gatvā tathāgatasya pādatalāni upajighritvā sarvaśvetā apavidhyinsuḥ / tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imaṃ caturthaṃ mahāsupinam adrakṣīt* //
___tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho mahato mīḍhaparvatasya uparim anupalipyamāno caṃkramaṃ caṃkrame / tathāgato bhikṣavaḥ pūrve saṃbidhim anabhisaṃbuddho imaṃ paṃcamaṃ mahāsupinam adrākṣīt* //
___tathāgatasya bhikṣavo pūrve saṃbodhim anabhisaṃbuddhasya iyaṃ mahāpṛthivī uccaśayanamahāśayanam abhūṣi / sumeru parvatarājā bimbopadhānam abhūṣi / purastime mahāsamudre vāmā bāhā ohitā abhūṣi paścime mahāsamudre dakṣiṇā bāhā ohitā abhūṣi dakṣiṇe mahāsamudre ubhau pādatalāni ohitāni abhūṣi / yaṃ pi bhikṣavaḥ tathāgato anuttarāṃ samyaksaṃbodhim anabhisaṃbuddho ayaṃ tasya mahāsvapnasya vipāko // yaṃ bhikṣavaḥ tathāgatasya pūrve saṃbodhima nabhisaṃbuddhasya kṣīrikā nāma tṛṇajāti nābhimaṇḍalād abhyudgamya yāvan nabham āsadya asthāsi / yaṃ bhikṣavaḥ tathāgatena imaṃ ca lokam abhijñāya

[_Mvu_2.138_] paraṃ ca lokam abhijñāya sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyāṃ vārāṇasyāṃ ṛṣipatane mṛgadāve anuttaraṃ dharmacakraṃ pravartitaṃ triṣparivartaṃ dvādaśāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacid vā punaḥ loke saha dharmeṇa yam idaṃ catvāry āryasatyāni / sayyathīdaṃ dūkhaṃ āryasatyaṃ duḥkhasamudayam āryasatyaṃ duḥkhanirodha āryasatyaṃ duḥkhanirodhagāminī pratipad āryasatyaṃ / imāṃ ca punar bhikṣavaḥ tathāgatasya evaṃrūpāṃ dharmadeśanāṃ śrutvā bhūmyā devā ghoṣam udīrayensuḥ eṣa māriṣa bhagavatā vārāṇasyāṃ ṛṣipatane mṛgadāve anuttaraṃ dharmacakraṃ pravartitaṃ triṣparivarti dvādaśāraṃ apravartitaṃ kenaci śramaṇena vā brāhmaṇena vā devena vā brahmeṇa vā māreṇa vā kenacid vā punar loke saha dharmeṇa idaṃ duḥkham iti ayaṃ duḥkhasamudayo ayaṃ duḥkhanirodho ayaṃ duḥkhanirodhagāminī pratipad iti taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā cāturmahārājikā trāyastriṃśā yāmā tuṣitā nirmāṇaratiparanirmitavaśavartina ito tatkṣaṇaṃ tatmuhūrtaṃ yāvabrahmalokaṃ ghoṣam abhyudgamya eṣa māriṣa bhagavatā vārāṇasyāṃ ṛṣipatane mṛgadāve triparivartaṃ dvādaśāraṃ anuttaraṃ dharmacakraṃ pravartitaṃ apravartitaṃ kenacit* śramaṇena vā brāhmaṇeṇa vā devena vā māreṇa vā kenacid vā punar loke saha dharmeṇa idaṃ duḥkhaṃ iti ayaṃ duḥkhasamudayo ayaṃ duḥkhanirodhaḥ ayaṃ duḥkhanirodhagāminī pratipad iti / ayaṃ tasya mahāsupinasya vipāko // yaṃ bhikṣavaḥ tathāgatasya pūrve saṃbodhim anabhisaṃbuddhasya lohitakaprāṇakā kālaśīrṣā pādatalehi yāvaj jānumaṇḍalāni cchādayitvā

[_Mvu_2.139_] asthānsuḥ bahu etarhi bhikṣavaḥ janatā yā tathāgate adhikārakarmāṇi kṛtvā kāyasya bhedāt paraṃ maraṇāt sugatī svargakāye deveṣūpapadyanti / ayaṃ tasya svapnasya vipāko // yaṃ bhikṣavaḥ tathāgatasya pūrve saṃbodhim anabhisaṃbuddhasya catvāri śakuntā nānāvarṇā caturhi diśāhi vaihāyasaṃ samāgatvā tathāgatasya pādatalāni upajighritvā sarvaśvetāḥ apavijhinsuś catvārime bhikṣavaḥ varṇāḥ katame catvāraḥ kṣatriyā brāhmaṇā vaiśyā śūdrāḥ te tathāgate brahmacaryaṃ caritvā akopyā cetovimuktaṃ prajñāvimuktiṃ sākṣātkurvanti / ayaṃ tasya mahāsvapnasya vipāko // yaṃ bhikṣavaḥ tathāgato pūrve saṃbodhim anabhisaṃbuddho mahato mīḍhaparvatasya uparim upalipyamāno caṃkramaṃ caṃkrame purastimāyāṃ pi ca bhikṣavaḥ diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchito anupaliptacitto / dakṣiṇāyāṃ pi ca bhikṣavo diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchitaḥ anupaliptacittaḥ / paścimāyāṃ pi ca bhikṣavo diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchitaḥ anupaliptacittaḥ / uttarasyāṃ pi bhikṣavaḥ diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchitaḥ anupaliptacitto / ayaṃ tasya mahāsvapnasya vipāko yaṃ tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imāṃ paṃca mahāsvapnāṃ adrākṣīt* // idam avocad bhagavā nāttamanās te ca bhagavato bhāṣitam abhyanande //

[_Mvu_2.140_]_____iti śrīmahāvastu-avadāne śuddhodanasya paṃca mahāsvapnā samāptā //

bodhisatvasya dāni etad abhūṣi / duṣkaram idaṃ agāramadhye vasantena ekāntasaṃlikhitaṃ ekāntamanavadyaṃ ekāntapariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ / yaṃ nūnāhaṃ agārasyānagāriyaṃ pravrajeyaṃ // bodhisatvo rājānam āmantrayati pravrajiṣyāmi // rājā āha //
mā dāni mā kamalalocana cārurūpa śokaṃ labhe suvipulaṃ tvaya viprahīṇo //
mātā cahaṃ asulabhaṃ maraṇaṃ nigacchet*
tataḥ kīdṛkṣaṃ sukham etaṃ tathā viśiṣṭaṃ //
yasya kṛtena mama ca svajanaṃ svarāṣṭraṃ srajiṣyasi bahuduḥkho hi sa viprayogo //
paryākulā mi diśatā pratibhānti sarve śitoṣṇadaṃśamaśakākṣatabhūmibhāgā //
traso vaneṣu mṛgavāraṇaghātikeṣu bheraṇḍabhairavaruteṣu mahadbhayeṣu //
nityāntareṇa manasā kṛtamokṣabuddhiḥ mārgaṃ va tāva mama putra cara prasīda
jīvāmi yāvad ahaṃ yāva ca sā ihaiva //
kiṃkāraṇaṃ tava vinirgamanaṃ niśāmya tatvaṃ vināśam upayāsyati me śarīraṃ //

[_Mvu_2.141_] rājñā dāni paṃcānāṃ rājāna śatānāṃ preṣitaṃ / āgacchatha kumāro abhiniṣkramitukāmo // te dāni āgatā kumāraṃ bahuprakāraṃ yācanti / mā abhiniṣkramāhi tti // bodhisatvo dāni rājānaṃ ca te ca rājāno etad avocat* // sacet* mama mahārājā caturhi padehi pratibhuko bhavati pratijānāmi te rāja na niṣkramiṣyaṃ puravarāto // rājā āha // bhavāmi te pratibhuko padeṣu caturuṣu śīghraṃ putra udīrehi purā prāṇā jahanti // kumāro āha //
yauvane vartamānasmiṃ jarā me mā khu āgame //
ārogye vartamānasmiṃ vyādhi me mā khu āgame //
jīvite vartamānasmiṃ maraṇaṃ mā khu āgame //
saṃpattīṣu ramiyāsu vipatti mā khu āgame //
tadā hikkārahakkārā devasaṃghā pramuṃciṣu //
sādhu sādhu mahāsatva sādhu apratipudgala //
subhāṣitān te etasmiṃ sabrahmā pariṣā iyaṃ //
hṛṣṭā āttamanā sarve prītisukhasamarpitā //
tato śuddhodano rājā duḥkhaśalyasamarpitaḥ //
aśrupūrṇehi netrehi bodhisatvam idam abravīt* //
svayaṃ hi putra jānāhi kasya etaṃ na vidyati //
jarā vyādhi maraṇaṃ ca vipattīr vā na me gatiḥ //
kumāro āha //
hanta triṣu mahārāja padeṣu pratibhūr bhava //
tato mayā vinābhāvo na te jātu bhaviṣyati //

[_Mvu_2.142_] rājā āha //
dadām eṣu putra padeṣu pratibhutām ahaṃ tava //
tato nivartaye cittaṃ mūle udāharato bhava //
kumāro āha //
divyā me bhontu kāmaguṇā te ca bhontu sarvadā sukhā //
te ca nityā bhontu atra me pratibhūr bhava //
apsarā madhuraṃ gagane parigāyensuḥ varabuddhivaraṃ pravaraṃ //
madhuraṃ salilaṃ sukhinaṃ sahitaṃ varanūpuramaṇḍana-ābharaṇā //
na khu rajyati satpuruṣasya mano madaneṣu yādṛśam udāharati //
vijahiṣyati kāñcanabimbanibhāṃ vasudhām anekalabdhārthacitāṃ //
evaṃ ca duḥkhito rājā kumāram etad abravīt* //
prasīda putra kasya sukhā kāmaguṇā tathā śubhāḥ //
kumāro āha //
hanta anyāni vakṣyāsi dve padāni mahīpate //
yad icchasi evaṃ samānaṃ teṣu me pratibhūr bhava //
rājā āha //
dṛḍham abhyupagacchāmi pratibhūṣyaṃ ahaṃ tava //
dvehi padehi ākhyāhi mā ca viprajahāhi me //
ahaṃkāraṃ mamakāraṃ mā saṃjāye kadāci no //
mahanto lpo vā mahīpāla atra me pratibhūr bhava //

[_Mvu_2.143_] tato maheśvarā vācā vyāharensu nabhe sthitāḥ //
tvaṃ khu bheṣyasi saṃbuddho sarvabandhanasūdano //
kiṃkāraṇaṃ na teṣāṃ hi vacanānāṃ sadevake //
loke asti udāhartā yāni bhāṣasi cakṣumāṃ //
tato śuddhodano rājā duḥkhaśalyasamarpitaḥ //
aśrupūrṇehi netrehi bodhisatvam idam abravīt* //
nāmāpy ahaṃ na jānāmi eteṣāṃ puruṣottama //
padāni yāni kīrtesi nātra pratibhuko ahaṃ //
kumāro āha //
alaṃ cireṇa ekasmiṃ pade pratibhuko bhava //
tato ihaiva nivasiṣyaṃ ramye kapilasāhvaye //
bhave dāni ahaṃ putra ekasmiṃ pade tava bhave //
pratibhuko śīghraṃ brūhi upagataṃ mayā saha //
kumāro āha //
ihaiva vasato mahyaṃ prāsādavaralokake //
sarvanīvāraṇāpagataṃ cittaṃ me vartatāṃ vaśāt* //
tato devā ca yakṣā ca gandharvā ca sadānavā //
nāgarākṣasasaṃghāś ca aho dharma udīrayan* //
aho paramavādisya paramārthābhikāṃkṣiṇo //
vyaktaṃ paramavākyāni prabhavanti muhurmuhuḥ //
tato dīnamano rājā kumāram etad abravīt* //
nātrāvāso mahyaṃ putra aśruvegaṃ pramuñcati //
tato devamanuṣyāṇāṃ prāmodyajananīṃ girāṃ //

[_Mvu_2.144_] bodhisatvo udīrento pitaraṃ samadhyabhāṣati //
aham ajaram ārogyam amṛtaṃ pārthivottama //
vipattibhayanirmuktaṃ abhigaṃsye asaṃskṛtaṃ //
rāja yan nityaṃ yat sukhaṃ yac chubhaṃ tat* mayā svayaṃ //
prāptavyam iti na sandehaḥ parityajya dhṛtiṃ labha //
atha khalu rājā śuddhodano yaṃ kumāro jambucchāyāyāṃ dhyāyati taṃ dṛṣṭvā cintāsāgaraṃ praviṣṭo // yadi kumārasya śāntehi dhyānehi cittam abhiramati mā haiva tāvad asitasya ṛṣisya satyaṃ vyākaraṇaṃ bhaviṣyati // yan nūnāhaṃ kumārasya vistīrṇam antaḥpuram upasthāpayeyaṃ vividhāni udyānāni kuryāt* yatra kumāro krīḍeyyā rameyyā pravicāreyyā na ca abhiniṣkramaṇe cittaṃ kareyyā //
___atha khalu śuddhodanena kumārasya vistīrṇo antaḥpuro upasthāpito bahūni strīsahasrāṇi vividhāni ca nānāprakārāṇi aśokamaṇḍapakāni kārāpitāni avasaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni yatra kumāro krīḍiṣyati pravicārayiṣyati na ca naṃ abhiniṣkramaṇe cittaṃ kariṣyati // rājā dāni śuddhodano antaḥpure sandiśati // suṣṭu kumāram abhiramāpetha nāṭyagītavādyena yathā kumāro abhiniṣkramaṇe cittaṃ na kareyyā // kumāro pi dāni kāmeṣu ādīnavadarśī anarthako sarvakāmabhogehi / edṛśeṣu ca udyāneṣu devabhavanasadṛśeṣu antaḥpureṣu apsarasadṛśeṣu ratiṃ na vindati / abhiniṣkramaṇe cittaṃ abhiramati na ca bodhisatvo kenacic codayitavyo duḥkho yaṃ saṃsāra iti / sarvadharmeṣu vaśavartī svayam eva sāmato virakto bhavati udvignamānaso svayaṃ cittam udvejayati / aho saṃsāro prakṛtiduḥkham aparimitam upadravaśatāni darśayati //

[_Mvu_2.145_]___atha khalu kumāro upariprāsādasikharagato upaviṣṭo tam eva dhyānaṃ manasā karonto āsati yaṃ se jambucchāyāyaṃ labdhaṃ / na gītaśabdā na nṛtyaravaśabdā na pramadāgaṇāṃ rūpavantāṃ svādīyati / tam eva cintayanto āsati // atha khalu rājā śuddhodano anyataraṃ puruṣaṃ pṛcchati / kim idaṃ bho puruṣa kumārasya antarpure na gītaravaśabdo nṛtyabherīmṛdaṃgavīṇāvaṃśapaṇavaravaśabdaḥ śrūyate kumārasya kiṃ cittasya daurmanasyaṃ // atha khalu yā lumbinīvane devatā nivāsikā sāntarīkṣe sthitvā rājānaṃ śuddhodanam abravīt* // mahārāja kumāraṃ vitarkayāhi / virakto tava putro sarvakāmaguṇaratīhi nacireṇa chindiṣyati sarvatṛṣṇābandhanāṃ niravaśeṣāṃ yāsyati tapovanaṃ suparīttaṃ bhāvayiṣyati / idāniṃ khalu nṛpati siddhārtho rājavaṃśo prāsādavaragato pramadāgaṇaparivṛto anityaṃ duḥkhaṃ nairātmyaṃ paribhāṣati śarīre // atha khalu rājā śuddhodano taṃ devatāsakāśāto śrutvā paridīnamukhavarṇo śokārdito kumārasya sakāśam upasaṃkrāntaḥ idam abravīt* // kim idaṃ putra paridīnavadano śokārdito upaviṣṭo si mā kiṃcit śarīrasya pratipīḍāṃ paśyasi mā dhanakṣayaṃ upalakṣasi mā paracakrabhayaṃ upasthitaṃ ākhyāhi me putra śīghraṃ kimarthaṃ //
___kumāro āha // asti tāta śarīre pratipīḍāṃ paśyāmi vyādhir ārogyam ākramati maraṇaṃ jīvitam ākramati taṃ tāta jīrṇaṃ mṛtāntaraṃ pratyavekṣāmi // kṣīyanti sarvasaṃskārā girinadījalacaṃcalā paramāyāsadharmā ṛtusaṃvatsaraṃ āyuḥ kṣīyati maraṇāsannaṃ bhavati imāṃ tāta śarīre pratipīḍāṃ paśyāmi // asti tāta dhanakṣayaṃ paśyāmi sarvadharmaṃ riktakaṃ tucchakaṃ asārakaṃ māyopamaṃ vaṃcanīyaṃ visaṃvādakaṃ nāsti dhanasya sthiti taṃ

[_Mvu_2.146_] saṃbādhyati vā saṃkrāmati vā parasparaṃ / iman tāta dhanakṣayaṃ paśyāmi // asti paracakrabhayaṃ dṛśyati dharmasaṃskāradoṣabhayaṃ hastacchedā karṇacchedā śīrṣacchedā vividhā nānāprakārā anekaparyāyeṇa asmiṃ kāye duḥkhāni saṃkramanti / imaṃ tāta paracakrabhayaṃ paśyāmi // rājā śuddhodano āha // alaṃ putra mā maitaṃ cintayāhi / samprati taruṇo prathamayauvanagato si rājakṛtyam anubhavāhi vistīrṇas te antaḥpuro yauvanasampanno tāhi sārdhaṃ krīḍāhi ramāhi pravicārehi mā pravrajyāye cittaṃ karohi // kumāro āha // yadi me tāta aṣṭa varāṃ anuprayacchasi tato ahaṃ na bhūyo etam arthaṃ cintayiṣye // rājā āha // ākhyāhi me putra śīghraṃ kīdṛśāme aṣṭa varāṇi yānīcchasi yadi śaktir vā balaṃ vā asti tato te pradāsyāmi / kiṃ putra mama rājyaṃ parihāyiṣyati yad ahaṃ tava putra varaṃ na pradāsyāmi //
___kumāra āha // imāni me tāta aṣṭa varāṇi anuprayacchāhi // yadi me yauvanaṃ jarā nākrameyā / yadi ārogyaṃ vyādhir nākrameyā / yadi me jīvitaṃ maraṇaṃ na hareyā / yadi me tvayā sārdhaṃ viprayogo na bhave / edṛśam antaḥpuram apsarasādṛśaṃ vistīrṇo ca jñātivargo na vipraveśeyā rājyāto ca aiśvaryāto ca na vipariṇāmānyārtībhāvo bhaveyā / ye pi satvā mama jātamātreṇa amṛtasukhena abhinimantritā teṣāṃ pi sarveṣāṃ kleśapraśamo bhaveyā / mamāpi jātijarāmaraṇasya anto bahveyā // rājā śuddhodano āha // putra kuto mama edṛśaṃ va śaktir vā balaṃ vā asti yad ahaṃ imāṃ edṛśāṃ aṣṭa varā prayaccheyaṃ / ye pi te putra pūrvā rājāno dīrghāyuṣkā yathā mahāsammato rājā mahātejo dṛḍhadhanuḥ śatadhanu niśāntāyu yugandharaprabhṛtayaḥ

[_Mvu_2.147_] kularājavaṃśā te pi ca putra sarve anityatābalena paryantopanītā nāmamātrā ca śeṣāḥ sthāpitāḥ / kuto putra me balaṃ śaktir vā asti tava ime īdṛśān aṣṭa varān anuprayacchituṃ // kumāro āha // yadi tāta na utsahasi tvaṃ mama imān aṣṭa varān anuprayacchituṃ ahaṃ ca te nimantremi jarāmaraṇasya anto bhaveyā // rājā āha // jīrṇo vṛddho gatayauvanaś ca tato mama mṛtasya paścāt pravrajyāhi // kumāra āha // udagraṃ anubhavāhi tāta jīvanto punar drakṣyasi mama iha sarvagativimuktaṃ sarvatṛṣṇāchinnaṃ sarvaduḥkhavigataṃ sarvajvalākleśāparītasya sarvabodhyaṅgaratnā bhāvayantasya //
___atha nṛpati tasya pramadāgaṇān upadarśayati / iman te putra udāraṃ varavimalakamalanayanamaṇirucirapīnapayodharā śukranirbhāsagātrā vicitrābharaṇā kaṭhinaśubhavāsitakaraśaṇā sukumārapravarabhramarāṃjanakeśā raktāṃśukaprāvaraṇavalayamaṇimuktikahārāvanaddhā tulākoṭivalayanūpurapaṃcāṅgikatūryaninādāṃ kurvanti / etāhi putra abhiramāhi mā pravrajyām abhikāṃkṣāhi // kumāra āha // paśya tāta strīsaṃjño bhaveya yo atra rajyeyā kalpeyā pramadyeyā // rājā āha // tava kīdṛśī saṃjñā bhavati // kumāro āha // mamātra viparītasaṃjñā bhavati // rājā āha // kīdṛśī te putra viparītasaṃjñā bhavati // kumāro āha // edṛśī me tāta viparītasaṃjñā bhavati / yathāyaṃ kāyo yatra yukto āgacchati gacchati yatra sthāti niṣīdati yatra bhāvayati tūṣṇīṃ bhavati yatra bāhiraṃ śūnyaṃ nirīhakaṃ balaṃ durbalaṃ māyā ca visaṃvādakaṃ sarvam eva dharmakāyaṃ pravadanti // rājā śuddhodano āha // yadi putra rūpeṇa na rajyasi kim idaṃ niṣpuruṣeṇa rajyasi kaṃ tvaṃ darśanam upalakṣayasi // kumāro āha // yad idaṃ

[_Mvu_2.148_] tāta saṃśāranāṭakam upalakṣayāmi yantravijñānanaṭavedanavikārāṃ janayati / traidhātukaṃ raṃgaṃ sthānaṃ satvānāṃ kṛtavikṛtiṣaṅgatiṣu raṃgaṃ praviśati tṛṣṇāsnehavaraṃ ca kleśaśatānāṃ gābhīratā / evaṃ purimā koṭi na prajñāyati parasparaṃ nāṭakaṃ satvānāṃ vaṃcanagrahaṇavipāṭakaṃ // nāsti so satvo vā satvakāyo vā yo saṃskāreṣu na khalīkṛto na vaṃcito athāparaṃ gurujaneṣu / tato udagram anubhavāhi tāta saṃsāranāṭakaṃ vinivartayitvā samathanirvāṇapuram anupravekṣyāmi yatra jarāmaraṇaṃ nākrāmanti pūrvam eva padaṃ parimārgayiṣye yantaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi parimārgitaṃ //
___rājā āha // imaṃ te putra vimānaṃ devabhavanasadṛśaṃ samṛddhaṃ tava cāntarapuraṃ tvaṃ pi putra abhirūpavāṃ varalakṣaṇapuṇyasahasracito kim idaṃ putra ratiṃ na vindasi api tu niṣkramaṇam eva abhikāṃkṣasi vihāya nagarapuraṃ // kumāro āha //
gatiṣu santrastamānaso śṛṇohi mama tāta me yena na asti rati //
jarāvyādhi ripur maraṇaṃ tṛtīyaṃ abhimardati tena me nāsti ratiḥ //
yadi nityasukhaṃ ātumano bhave yadi vātmano duḥkhabalaṃ na bhave //
yadi saṃskṛtapratyayam idaṃ na bhave atha kisya mamātu ratir na bhave //
upalabhyati kāyo karaṇḍasamo upalabhyati kāye ca sarpasamā //

[_Mvu_2.149_] upalabhyati skandha amitrasamā
atha kisya mamātu ratir va bhave //
yadi kāyo karaṇḍasamo na bhavet* yadi vā tatra sarpasamā na bhave //
yadi skandha amitrasamā na bhave atha kisya mamātu ratir na bhavet //
yadi . . . . . . . . . .
. . . . . duḥkhakriyā na bhavet* //
yadi jātijarāmaraṇaṃ na bhavet* atha kisya saṃsāraratir na bhavet* //
yadi śūnyagrāmanilayo na bhave
yadi taṃ virāgavadhako na bhavet* //
saṃskāradhātu samayo na bhavet*
atha kisya mamātu ratir na bhavet* //
yadi śiṣyapratodam idaṃ na bhavet*
yadi rājakulasya bhayaṃ na bhavet* //
yadi sarvabhayaṃ tribhave na bhavet*
abhiniṣkramaṇe mamato na ratiḥ //
atha rājā śuddhodano yadā sarvopāyena na śaknoti kumārasya cittaṃ vinivartayituṃ tadā rājño evaṃ bhavati // yadi na kenacid upāyena śaknomi kumārasya cittaṃ vinivartayituṃ yaṃ nūnāhaṃ yattikā kapilavastunagare kanyā tāṃ sarvāṃ kumārasya upadarśayāmi na kvacij janatāyāḥ kanyāyāḥ kumārasya cittaṃ abhiramet* //
[_Mvu_2.150_]___bodhisatvo pitaram abhimantrayati udyānabhūmiṃ niryāsyāmīti // rājñā śuddhodanena amātyā āṇattā // yāvad rājakulaṃ yāvac ca udyānabhūmiṃ atrāntare pratijāgratha siktasaṃsṛṣṭaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇṇaṃ deśedeśeṣu dhūpayantrāṇi mālyayantrāṇi naṭanartaka-ṛllamallapāṇisvaryākumbhatūṇī mānāpikāni rūpaśabdagandhāni upasthāpetha amānāpikāni udvartāpetha / yathā kumāro udyānabhūmīm abhiniṣkrānto na kiṃcid amanāpaṃ paśyeya // evaṃ rājño vacanamātreṇa amātyehi yāvac ca rājakulaṃ yāvac ca tāṃ kumārasya udyānabhūmiṃ yathāṇattaṃ mārgaṃ pratijāgritaṃ deśedeśeṣu ca puruṣā sthāpitā yathā kumārasya purato na kiṃcij jīrṇo vṛddho vyādhito vā kāṇo vā khāḍo vā darduro vā kaṇḍūlo vā kacchulo vā vicarciko vā anyo vā kiṃcid amanāpaṃ kumārasya udyānam abhiniṣkramantasya purato tiṣṭheyā // evaṃ kumāro mahārheṇa saptaratnacitreṇa yānena mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye vibhūṣāye udyānabhūmiṃ niryāntasya rājapuruṣā vāmadakṣiṇena utsāraṇāṃ karontā gacchanti yathā kumāro na kiṃcid amanāpaṃ paśyeyā // evaṃ kumāro mānāpikāni rūpāṇi paśyanto mānāpikāni śabdāni śṛṇvanto mānāpikāni gandhāni ghrāyanto ubhayato vāmadakṣiṇena aṃjalīśatasahasrāṇi pratīchanto vividhāni ca cūrṇavarṣāṇi pratīchanto kapilavastuto udyānabhūmiṃ nirdhāvantasya ghaṭikāreṇa kumbhakāreṇa śuddhāvāsadevaputrabhūtena tathānyehi ca śuddhāvāsakāyikehi devaputrehi jīrṇo puruṣo purato abhinirmito jīrṇo vṛddho mahallako adhvagataṃ vayamanuprāpto śvetaśiro tilakāhatagātro bhagno gopānasīvakro puratoprāgbhāro daṇḍam avaṣṭabhyamānair

[_Mvu_2.151_] gātrair gacchanto // bodhisatvo taṃ dṛṣṭvā sārathiṃ pṛcchati / kim imo puruṣo evaṃ pratikūlo jīrṇo vṛddho mahallako adhvagatavayamanuprāptaḥ śvetaśiro tilakāhatagātro bhagno gopānasīvakro purataḥprāgbhāro daṇḍam avaṣṭabhya prakhalamānair gātraiḥ gacchati // sārathi āha // kumāro kiṃca te etena pṛcchitena eṣa puruṣo jīrṇo nāma vayaparigataśarīro / gacchāma udyānabhūmiṃ tahiṃ devakumāra paṃcahi kāmaguṇehi krīḍāhi ramāhi pravicārehi // kumāro āha // bho bhaṇe sārathi vayam api jarādharmā jarādharmatāyām anatītāḥ / yatra nāma jātasya jarā prajñāyati atra paṇḍitasya kā rati // kumāro āha // sārathi nivartehi rathaṃ alaṃ udyānagamanāye //
___kumāro punarnivartitvā gṛhaṃ praviṣṭo // rājā śuddhodano amātyāṃ pṛcchati // bho bhaṇe kiṃ kumāro punar nivṛtto udyānabhūmiṃ na nirgato // amātyā āhansuḥ // mahārāja kumāro jīrṇo puruṣaṃ dṛṣṭvā niryāto na bhūyo udyānabhūmiṃ nirgato // rājño bhavati / mā haiva yathā asitena ṛṣiṇā kumāro vyākṛto tathā bhaviṣyati // rājñā kumārasya antaḥpuraṃ saṃdiṣṭaṃ / suṣṭu kumāraṃ krīḍāpetha ramāpetha pravicārāpetha nāṭyehi gītehi vāditehi yathā kumāro gṛhe abhirameyā // yathā devaloke evaṃ kumārasya evaṃrūpā antaḥpure saṃgīti vartanti / na ca kumārasya saṃgītiṣu manaṃ gacchati / tam eva jīrṇaṃ puruṣaṃ smarati //
___aparakālena kumāro āha // udyānabhūmiṃ nirdhāviṣyāmīti // rājā āha // mānāpikāni rūpaśabdāni upasthāpetha yathā kumāro udyānabhūmiṃ abhiniṣkramanto na kiṃcid amanāpaṃ paśyeya // evaṃ rājño vacanamātreṇa amātyehi yāva ca rājakulaṃ

[_Mvu_2.152_] yāvac ca tāṃ kumārasya udyānabhūmiṃ yathāṇattaṃ mārgaṃ pratijāgritaṃ deśedeśeṣu ca puruṣā sthāpitā yathā udyānabhūmiṃ niryāntasya purato na kvacij jīrṇo vā vṛddho vā vyādhito vā kāṇo vā khāḍo vā draduro vā kaṇḍūlo vā kacchulo vā vicarciko vā anyo vā kiṃcid amanāpaṃ kumārasya udyānabhūmim abhiniṣkramantasya purato na tiṣṭheyā // evaṃ kumāro mahāraheṇa saptaratnacitreṇa yānena mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye vibhūṣāye udyānabhūmiṃ niryāntasya rājapuruṣā vāmadakṣiṇena utsāraṇāṃ kārayantā gacchanti yathā kumāro na kenacid amanāpaṃ paśyeyā // evaṃ kumāro mānāpikāni rūpāṇi paśyanto mānāpikāni śabdāni śṛṇvanto mānāpikāni gandhāni ghrāyanto ubhayato vāmadakṣiṇena aṃjaliśatasahasrāṇi pratīchanto vividhāni ca puṣpavarṣāṇi saṃpratīchanto kapilavastuto udyānabhūmiṃ nirdhāvantasya ghaṭikāreṇa ca kumbhakāreṇa śuddhāvāsadevaputrabhūtena tathā anyehi ca śuddhāvāsakāyikehi devaputrehi vyādhito purato abhinirmito śūnahastapādo śūnena mukhena pītapāṇḍuvarṇo dakodariko nābhīye dakadhārāye pravahantīye makṣikāsasrehi khādyamānā adrākṣaṇīyo saṃvegakārako // bodhisatvo taṃ dṛṣṭvā sārathiṃ pṛcchati / bho bhaṇe sārathi kim imo puruṣo evaṃ pratikūlo pītapāṇḍukavarṇo śūnahastapādo bhinnamukhavarṇo nābhīye dakadhārāye śravantīye makṣikāsahasrehi khādyati // sārathi āha // kumāra kin te etena pṛcchitena eṣo puruṣo vyādhinā parigataśarīro gacchāma udyānabhūmin tahiṃ deva krīḍāhi ramāhi pravicārehi // kumāro āha // bho bhaṇa sārathi vayam api vyādhidharmā vyādhidharmatāyām anatītā // yatra nāma jātasya jarā prajñāyati vyādhi ca prajñāyati atra paṇḍitasya kā ratiḥ / rūpasya

[_Mvu_2.153_] vyasanaṃ balasya mathanaṃ sarvendriyāṇāṃ vadhaḥ śokānāṃ prabhavo rativyupasamo cittāśrayāṇāṃ nidhi dharmasyopaśamaḥ gātrāśritānāṃ gṛhaṃ yo lokaṃ pibate vapuś ca grasati vyādhisya ko nodvijet* // kumāro āha // sārathi nivartehi rathaṃ alaṃ me udyānagamanāye // kumāro punaḥ nivartitvā gṛhaṃ praviṣṭaḥ // rājā śuddhodano amātyāṃ pṛcchati // bho bhaṇe kiṃ kumāro nivṛtto udyānabhūmiṃ na nirgato // amātyā āhansuḥ // mahārāja kumāro vyādhitaṃ puruṣaṃ dṛṣṭvā nivṛtto na bhūyo udyānabhūmiṃ nirgato // rājño bhavati // mā hevaṃ yathā asitena ṛṣiṇā kumāro vyākṛto tathā bhaviṣyati // rājñā kumārasya antaḥpuraṃ saṃdiṣṭaṃ // suṣṭu kumāraṃ krīḍāpetha rāmāpetha nāṭyehi gītehi vāditehi yathā kumāro gṛhe abhirameyā // evaṃ kumārasya yathā devaloke evaṃrūpā antaḥpure saṃgīti vartanti / na ca kumārasya saṃgītiṣu manaṃ gacchati tam eva jīrṇaṃ ca vyādhitaṃ ca puruṣaṃ samanusmarati //
___aparakālena kumāro bhūyo pitaram āpṛcchati / tāta udyānabhūmiṃ niryāsyāmi darśanāye // rājñā amātyānām āṇatti dinnā / kumāro udyānabhūmiṃ niryāsyati udyānabhūmim alaṃkārāpetha mārgaṃ pratijāgaretha nagaraṃ ca alaṃkārāpetha yāvac ca rājakulaṃ yāvac ca rājakumārasya udyānabhūmiṃ siktasaṃsṛṣṭaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ deśedeśeṣu ca puṣpayantrāṇi naṭanartaka-ṛllamallapāṇisvaryākumbhatūṇikā mānāpikāni ca rūpāni śabdāni gandhāni upasthāpetha yathā kumāro udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā jīrṇaṃ vyādhitaṃ vā kāṇaṃ vā khoḍaṃ vā dadruraṃ vā kaṇḍūlaṃ vā kacchulaṃ vā andhaṃ vā gilānaṃ vā // yathā kumāro na kiṃcid amanāpaṃ pśyeyā tathā karotha // vacanamātreṇa ca rājño

[_Mvu_2.154_] amātyehi yathāṇattaṃ pratijāgritaṃ vāmadakṣiṇato ca puruṣāḥ sthāpitā ye janasya utsāraṇāṃ karonti yathā kumāro udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā // evaṃ kumāro saptaratnacitreṇa yānena vitatavitānena osaktapaṭṭadāmakalāpena hemajālasaṃchannena savaijayantena sanandīghoṣeṇa sakhurapravālena ucchritadhvajapatākena sāmātyaparijano mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye vibhūṣāye mahatā samudayena ubhayato vāmadakṣiṇena aṃjaliśatasahasrāṇi saṃpratīchanto kapilavastuto udyānabhūmiṃ niryāti / ghaṭikāreṇa ca kumbhakāreṇa śuddhāvāsadevaputrabhūtena anyehi ca śuddhāvāsakāyikehi devaputrehi mṛtako puruṣo kumārasya purato nirmito mañcake samāropito puruṣehi nīyate jñātīhi aśrukaṇṭhehi rudanmukhehi parikīrṇakeśehi uraṃ pīḍentehi karaṇaṃ pralapantehi // kumāro taṃ dṛṣṭvā sārathiṃ pṛcchati // bho bhaṇe sārathi kim idaṃ puruṣo mañcakam āropito vinīyate jñātīhi aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṃ pīḍentehi // sārathi āha // kumāra eṣo puruṣo mṛto jñātīhi mañcakam āropya aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṃ pīḍentehi śmaśānaṃ nīyati // kumāro āha // bho bhaṇe eṣa sārathi bhūyo puruṣo pitaraṃ vā mātaraṃ vā bhrātaraṃ vā bhaginīṃ vā jñātimitrasālohitaṃ vā citraṃ vā jaṃbudvīpaṃ paśyati // sārathi āha // āma kumāra na eṣa bhūyo puruṣo mātaraṃ vā drakṣyati pitaraṃ vā bhrātaraṃ vā bhaginīṃ vā mitrajñātisālohitaṃ vā citraṃ vā jambudvīpaṃ // kumāro āha //
maraṇaṃ tava mama ca tulyaṃ naiva śatruḥ na bandhu ṛtu yatha parivartate durjayaṃ durvinītaṃ //
[_Mvu_2.155_] na gaṇayati kulīnaṃ na nīcaṃ na nāthavantaṃ dinakara iva nirbhīto atra mārgeṇa yāti //
sārathi āha //
kāmāṃ saṃpattiṃ rājalakṣmīṃ ratiṃ śrīṃ etāṃ pṛcchāhi sarvalokapradhānāṃ //
kiṃ tuhyaṃ raudraṃ rogasaṃtāpamūlaṃ mṛtyuṃ taṃ dṛṣṭvā yo vināśo narāṇāṃ //
bodhisatvo āha //
jīrṇāturaṃ mṛtaṃ dṛṣṭvā yo nodvijati saṃsāre /
śocetavyaḥ sa durmedhā andho dhvani yathā naṣṭaḥ //
kumāro āha // bho bhaṇe sārathi vayam api maraṇadharmā maraṇadharmatāyai anatītā / yatra nāma jātasya vyādhi prajñāyati maraṇaḥ prajñāyati atra paṇḍitasya kā ratiḥ / nivartehi rathaṃ me udyānabhūmigamanāye // kumāro tato evaṃ pratinivartitvā punaḥ gṛhaṃ gato // rājā śuddhodano amātyānāṃ pṛcchati / kiṃ kumāro bhūyo pratinivartitaḥ na udyānabhūmiṃ nirgato // amātyā āhansuḥ // deva kumāreṇa mṛtako puruṣo maṃcake samāropito jñātīhi aśrukaṇṭhehi rudanmukhehi prakīrṇakeśehi uraṃ pīḍentehi ārtasvaraṃ ravantehi śmaśānaṃ nīyanto dṛṣṭo / tasya dṛṣṭvā saṃvego jātaṃ / tataḥ eva pratinivṛtto // rājño śuddhodanasya etad abhūṣi // mā haivaṃ nimittakānāṃ brāhmaṇānāṃ satyavacanaṃ bhaviṣyati ye te evam āhansuḥ / pravrajiṣyati kumāro // rājñā dāni kumārasya antaḥpuraṃ dūto preṣito / varṣavarā kaṃcukīyā ca suṣṭu kumāraṃ

[_Mvu_2.156_] krīḍāpetha nṛtyagītavāditena yathā kumāro abhirameyā // te dāni antaḥpurikā kumāraṃ suṣṭu abhiramenti nṛtyehi gītehi vāditehi na ca kumārasya atra cittaṃ vā mano vā nānyatra tāṃ jīrṇān āturān mṛtāṃ smarati //
___kumāro bhūyaḥ aparakālena pitaram āpṛcchati / tāta udyānabhūmyāṃ niryāsyāmi darśanāye // rājā āha // yasya kumāra kālaṃ manyase // rājñā amātyānām āṇattaṃ / udyānasya bhūmim alaṃkārāpetha nandanavanamamiva devarājasya nagaraṃ ca alaṃkārāpetha yāvac ca rājakulaṃ yāvac ca rājakumārasya udyānabhūmiṃ siktasansṛṣṭaṃ kāpāpetha vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ deśedeśeṣu ca puṣpayantrāṇi dhūpayantrāṇi naṭanartaka-ṛllamallapāṇisvaryākumbhatūṇikaṃ pratijāgarāpetha mānāpikā pi ca rūpaśabdagandhāṃ yathā kumāro kapilavastuto udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā jīrṇaṃ vā vyādhitaṃ vā mṛtaṃ vā andhaṃ vā kāṇaṃ vā khoḍaṃ vā dadruraṃ vā kaṇḍūlaṃ vā kacchulaṃ vā vicarcikaṃ vā tathā karotha // amātyehi āṇattamātrehi yathā rājño saṃdeśo tathā sarvaṃ pratijāgritaṃ deśedeśeṣu ca puruṣā sthāpitāḥ yathā kumāro kapilavastuto udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā // kumāro pi dāni saptaratnacitreṇa yānena hemajālapraticchannena svalaṃkṛtena suvibhūṣitena savaijayantīkena sanandighoṣeṇa sakhurapravālena ucchritadhvajapatākena sāmātyo saparijano mahatā rājanubhāvena mahatā rāja-ṛddhīye mahatā viyūhāye mahatā saṃvṛddhiye mahatā vibhūṣāye kapilavastuto udyānabhūmiṃ niryāto // niryāntasya ghaṭikāreṇa kumbhakāreṇa śuddhāvāsakāyadevaputrabhūtena anyehi ca śuddhāvāsakāyikehi devaputrehi kumārasya

[_Mvu_2.157_] purato pravrajito nirmito kāṣāyāmbaradharo praśāntendriyo iriyāpathasaṃpanno yugamātraprekṣamāṇo janasahasre kapilarājamārge // so dāni pravrajito kumāreṇa dṛṣṭo dṛṣṭvā ca punar asya mano prasīde / aho pravrajitasya prajñānaṃ // kumāro taṃ pravrajitaṃ dṛṣṭvā pṛcchati // ārya kimarthaṃ so pravrajito // pravrajito āha // kumāra ātmadamaśamathaparinirvāṇārthaṃ pravrajito // kumāro taṃ pravrajitasya vacanaṃ śrutvā prīto saṃvṛtto // kumāro āha // pravrajito khalu nāma
kaṣāyapaṭāvalambitaprakarṣī vitīrṇo janavikīrṇe aindramārge /
bhūrikamalarajāvakīrṇagātro śaravane yatha ekacakravākaḥ //
mṛgī śākyakanyā ānandasya mātā / sā kumāraṃ tādṛśīye lakṣmīye tādṛśāye vibhūṣāye kapilavastuto niryāntaṃ dṛṣṭvā gāthāhi kumāraṃ abhistavati //
nirvṛta khalu te mātā pitā punaḥ te nirvṛto /
nirvṛtā punaḥ sā nārī yasya bhartā bhaviṣyasi //
bodhisatvasya nirvāṇaśabdaṃ śrutvā nirvāṇasmiṃ eva manaṃ prasīde tiṣṭhe saṃpraskande //
nirvāṇaghoṣaṃ śrutvāna nirvāṇe śrotram ādade /
nirvāṇam anuttaraṃ dṛṣṭvā dhyāyate akutobhayaṃ //
kumāreṇa taṃ nirvāṇaṃ dhyāyantena mṛgī śākyakanyā nāvalokitā nābhāṣṭā // tasyā dāni mṛgīśākyakanyāye daurmanasyaṃ saṃjātaṃ // ettakasya janakāyasya madhyato mayā kumāro abhistuto na cānena aham avalokitāpi //
___śuddhodanena rājakumārasya ṣaḍvālako nāma dvāro kārāpito paṃcapuruṣaśatehi

[_Mvu_2.158_] apāvurīyati // tasya apāvurīyantasya samantāyojanaṃ śabdo gacchati // paṃca rājāna śatāni nagaraṃ parivāretvā sthitā // rājā abhiṣeke bhāṇḍā kārāpeti / puṣyanakṣatre kumāram abhiṣiṃciṣyaṃ // bodhisatvasyāpi evaṃ bhavati / puṣyanakṣatre abhiniṣkramiṣyanti // śuddhāvāsā devā bodhisatvam āhansuḥ // kāle si mahāpuruṣa tuṣitakāyāc cyuto kāle si mātuḥ kukṣiṃ okrānto kāle si jāto kālo ca te abhiniṣkramituṃ kālanirnāmasampanno cāsi mahāpuruṣa / bahu tvāṃ janatā abhikāṃkṣanti karṣakā viya udakaparīkṣayā mahāmeghāṃ // īśvaro devaputro gāthāṃ bhāṣati //
samyagvitarkaya bodhisatvaivaṃ vitarkayanti vidvāṃsaḥ /
utpanna te kuśalasya mūlā yathā vitarkayasi saprajña //
maheśvaro gāthāṃ bhāṣati //
abhiniṣkrama mahāvīra abhiniṣkrama mahāmune /
sarvalokasya arthāye budhyāhi amṛtaṃ padaṃ //
mahābrahmā āha // sace dya mahāpuruṣa nābhiniṣkramiṣyasi saptame divase saptaratnāni prādurbhāviṣyanti rājā tvaṃ bhaviṣyasi cakravartī cāturdvipo vijitāvi dhārmiko dharmarājā saptaratnasamanvāgato / nabhato imāni sapta ratnamayāni prādurbhavanti sayyathīdaṃ cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnaṃ evaṃ saptamaṃ / pūraṃ ca te bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ varāṇāṃ // so imāṃ catvāri mahādvīpāṃ sayyathīdaṃ jambudvīpaṃ pūrvavidehaṃ aparagodānikaṃ

[_Mvu_2.159_] uttarakuruṃ sāgaragiriparyantāṃ akhilāṃ akaṇṭakāṃ adaṇḍena aśastreṇa anutpīḍena dharmeṇa abhivijinitvā adhyāvasiṣyasi //
___rāhulo tuṣitabhavanāc cyavitvā mātuḥ kukṣim okrame ardharātre samaye // bodhisatvo pratibuddho paśyati antaḥpuram osuptaṃ kācid vīṇām upaguhya kācid veṇu kācin nakulaṃ kācit sughoṣaṃ kācit tūṇakaṃ kācic candīsakaṃ kācit sambhārikāṃ kācit* mahatīṃ kācid vipaṃcikāṃ kācid ḍhakkapaṭahaṃ kācid vallakiṃ kācit* mṛdaṃgaṃ kācit* mukundaṃ kācit paṇavaṃ kācid* jharjharakaṃ kācid āliṃgaṃ kācit parivādinīṃ kācid gale hastaṃ kṛtvā kācit* mṛdaṃgaṃ śīrṣe kṛtvā kācit parasparasya utsaṃge śīrṣaṃ kṛtvā kācit parasparasya aṃśe bāhāṃ kṛtvā kācit parasparasya upagṛhya kācid vāmadakṣiṇāto vikṣiptagātrā kāsāṃcit* mukhāto lālā śravati // bodhisatvasya evaṃ dharaṇīgatam antaḥpuraṃ pratikaṇṭhaṃ dṛṣṭvā antepure śmaśānasaṃjñā utpannā // bodhisatvena paryaṅkāto utthihitvā kaśikasūkṣmāṇi prāvṛtāni karaṇḍakāto gṛhya chandako ca naṃ upasthāpako upasthāpito // upanāmehi me chandaka aśvaṃ kaṇṭhakaṃ // chandaka āha // kumāra ardharātre samayo kiṃ imasmiṃ deśakāle aśvakāryaṃ // vaiśravaṇabhavanasadṛśo veśmo abhirama kiṃ te aśvakāryaṃ imaṃ deśakālaṃ / apsaragaṇasannibhaṃ antaḥpuraṃ abhirama kin te aśvakāryaṃ // evam idānīṃ bahuprakāraṃ chandako ālapati / kumāra nāyam aśvakālo

[_Mvu_2.160_] rājārahehi kumāra śayanehi imaṃ śayanakālaṃ kiṃ idānīm aśvakāryaṃ // kumāro āha // chandaka idānīṃ me aśvakāryaṃ upanāmehi me kaṇṭhakaṃ // chandakasya bhavati / yathā kumāro imasmiṃ deśakāle kaṇṭhakaṃ sukhaprasuptasya janasya nūnaṃ kumāro abhiniṣkramitukāmo // tena dāni kaṇṭhakaṃ pallānayantena uccena svareṇa ārāvaṃ muktaṃ yathā rājā budhyeya jano ca sarvo kapilavastusmiṃ / chandakasvareṇa na dāni tataḥ kocid vibudhyati / devehi sarvasya janasya ābhyantarasya bāhirasya osopanaṃ kṛtaṃ / kaṇṭhakenāpi bodhisatvasya upanāmayantena uccena svareṇa hīṣitaṃ mama hīṣaṇaśabdena rājā śuddhodano vibuddhiṣyati janakāyo ca tena samantāyojanaṃ svareṇa abhivijñāpitaṃ na kocid vibudhyati // devakoṭisahasriyo kapilavastuṃ samāgatāḥ gandhamālyam ādāya bodhisatvasya abhiniṣkramantasya pūjārthaṃ //
___bodhisatvo kaṇṭhakaṃ hayarājaṃ ārūḍho devasahasrehi ca nabhagatehi puṣpavarṣaṃ osṛṣṭaṃ maṇḍaravāṇi mahāmaṇḍaravāṇi karkāravāṇi mahākarkāravāṇi rocamānāni mahārocamānāni maṃjūṣakāṇi mahāmaṃjūṣakāṇi bhīṣmāṇi mahābhīṣmāṇi samantagandhāni mahāsamantagandhāni pārijātakāni divyāni suvarṇapuṣpāṇi divyāni rūpyapuṣpāṇi divyāni ratnapuṣpāṇi divyāni candanacūrṇāni divyāni agurucūrṇāni divyāni keśaracūrṇāni divyāni tamālapatracūrṇāni divyāni ca gandhodakaśītalāni kapilavastunaḥ samantena ṣaṣṭi yojanāni jānumātraṃ divyaṃ kusumaughaṃ saṃvṛttaṃ samantāc ca ṣaṣṭi yojanāni divyagandhodakena kardamaṃ saṃvṛttaṃ abhavat* rutāni ca divyāni koṭisahasraniyutā saṃpravādyensuḥ divyāni ca saṃgīti nirvartensuḥ apsarasahasrāṇi ca praṇadyensuḥ

[_Mvu_2.161_] ca gāyensu ca / caturhi mahārājehi kaṇṭhakasya pādā gṛhītā // kaṇṭhakajātānugāmī anuśrotraṃ pelavako ca niṣkrānto yadi na samajavo tena bhavāmi // chandakasahajo supratiṣṭhito nāma yakṣo paṃcaśataparivāro / tena ṣaḍvālakadvāram apāvṛtaṃ ghoṣaṃ ca nigṛhītaṃ //
___atha bodhisatvo mahāntaṃ hastikāyaṃ avahāya agārād anagāriyam abhiniṣkrāmati mahāntaṃ pattikāyam avahāya mahāntaṃ bhogaskandham avahāya mahāntam aiśvaryam avahāya mahāntaṃ jñātivargam avahāya agārād anagāriyam abhiniṣkramati // bodhisavto jātīye arttīyanto jātisamatikramaṇaṃ mārgam adhigamanārthaṃ agārād anagāriyam abhiniṣkramati / [mahāntam aśvapattikāyam avahāya mahāntaṃ rathakāyam avahāya mahāntaṃ pattikāyam avahāya mahāntaṃ bhogaskandham avahāya mahāntam aiśvaryam avahāya mahāntaṃ jñātivargam avahāya agārād anagāriyaṃ abhiniṣkramati] // bodhisatvo [jātīye arttīyanto] maraṇena arttīyanto maraṇasamatikramaṇaṃ mārgam adhigamanārthāya agārād anagāriyam abhiniṣkramati // śokehi arttīyanto upāyāsehi arttīyanto upāyāsasamatikramaṇaṃ mārgam adhigamanārthaṃ agārād anagāriyam abhiniṣkrāmati // na khalu punar bhikṣavaḥ bodhisatvo parijuññena parijūrṇo agārād anagāriyam abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo agreṇa parameṇa yauvanena samanvāgataḥ agārād anagāriyam abhiniṣkramati // na khalu bhikṣavaḥ bodhisatvo vyādhiparijuññena parijūrṇo agārād anagāriyaṃ abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo agreṇa parameṇa ārogyena samanvāgato agārād anagāriyaṃ abhiniṣkramati // na khalu punar bhikṣavaḥ bhogaparijuññena parijūrṇo

[_Mvu_2.162_] agārād anagāriyaṃ abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo mahāntaṃ bhogaskandham avahāya agārād anagāriyaṃ abhiniṣkramati // na khalu punar bhikṣavaḥ bodhisatvo jñātiparijuññena parijūrṇo agārād anagāriyaṃ abhiniṣkramati / atha khalu bhikṣavaḥ bodhisatvo mahāntaṃ jñātivargam avahāya agārād anagāriyaṃ abhiniṣkrāmati //
___śailāḥ saṃdhūyensuḥ salilā lalensuḥ sāgaro ca nirāmito kṣubhye devā ca divyaṃ candanacūrṇam okirensuḥ / divyāni agurucūrṇāni divyāni keśaracūrṇāni divyāni tamālapatracūrṇāni divyāni muktapuṣpavarṣāṇi okirensuḥ // iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kaṃpe prakampe saṃprakampe bodhisatvasyaiva tejena aprameyasya ca udārasya ca mahato obhāsasya loke prādurbhāvo abhūṣi / yā pi tā lokāntarikāḥ andhakārā andhakārārpitā tamisrā tamisrārpitā aghā asaṃviditapūrvā yatra ime candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhūṇanti ālokena vā ālokaṃ na spharanti tā pi ca tena obhāsena sphuṭā abhūnsuḥ / ye pi tatra satvā upapannāḥ te pi anyonyaṃ saṃjānensuḥ / anye pi kila bho iha satvā upapannā / ekāntasukhasamarpitā ca punas tatkṣaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsuḥ // ye pi tatra avīcismiṃ mahānarake upapannāḥ atikramyaivaṃ devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ / dhyāmāni ca abhūnsuḥ mārabhavanāni niṣprabhāni nistejāni nirabhiramyāni // krośikāny apy atra khaṇḍāni prapatensuḥ dvikrośikāny atra khaṇḍāni prapatensuḥ trikrośikāny apy atra khaṇḍāni prapatensuḥ yojanakāny apy atra khaṇḍāni prapavensuḥ /

[_Mvu_2.163_] dhvajāgrāṇy api cātra prapatensuḥ / māro ca pāpīmāṃ duḥkhī durmanā vipratisārī antaśalyaparidāghajāto abhūṣi //
___bodhisatvo khalu punaḥ bhikṣavo abhiniṣkramante atīva purimā diśā pariśuddhā paryavadātā abhūṣi / atīva dakṣiṇā diśā pariśuddhā paryavadātā abhūṣi / atīva paścimā diśā pariśuddhā paryavadātā abhūṣi / atīva uttarā diśā pariśuddhā paryavadātā abhūṣi / atīva heṣṭimā diśā atīvoparimā diśā pariśuddhā paryavadātā abhūṣi // atīva candramasūryāṇām udgamanāni pariśuddhāni paryavadātāni abhūnsuḥ atīva pathagamanāni atīva ogamanāni pariśuddhāni paryavadātāni abhūṣi // atīva nakṣatrāṇi pariśuddhāni paryavadātāni abhūṣi / atīva tārakarūpāṇi pariśuddhāni paryavadātāni abhūṣi // atīva cāturmahārājikānāṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūṣi / atīva trāyastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīṇāṃ paranirmitavasavartināṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūṣi // atīva mārabhavanāni dhyāmāni abhūnsuḥ / durvarṇā niṣprabhāṇi dhvajāgrāṇi mārakāyikānāṃ devānāṃ māro ca pāpīmāṃ duḥkhī durmano vipratisārī dhyāmantavarṇo antośalyaparidāghajāto // brahmakāyikānāṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūnsuḥ / śuddhāvāsānāṃ devānāṃ bhavanāni pariśuddhāni paryavadātāni abhūnsuḥ / evaṃ ca teṣu śuddhāvāseṣu deveṣu parīttābhānāṃ samyaksaṃbuddhānāṃ adhiṣṭhitāni caṃkramā niṣadyāni śayyāni tāni pi atīva pariśuddhāni abhūnsuḥ paryavadātā // śuddhāvāsā devā atīva hṛṣṭā abhūṣi udagrā pramuditā prītisaumanasyajātā // bodhisatve khalu punar bhikṣavaḥ abhiniṣkramante yāvatā nāgānām adhipatayo nāgarājāno aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā

[_Mvu_2.164_] vā te mahatīṃ caturaṃginīṃ senām abhinirmiṇitvā mahāntaṃ hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikayam abhinirmiṇitvā bodhisatvam eva puraskarensuḥ agārād anagāriyaṃ pravrajituṃ // bodhisatve khalu punar bhikṣavaḥ abhiniṣkramante yāvatā suvarṇādhipatayo suvarṇarājāno aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā te mahatīṃ caturaṃginīṃ senāṃ abhinirmiṇitvā mahāntaṃ hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ abhinirmiṇitvā bodhisatvam eva puraskarensuḥ // nagaradevatā bodhisatvasya gacchataḥ purataḥ sthitvā dīnamanā āha //
nāga nāga avalokayāhi me
siṃha siṃha avalokayāhi me //
satvasāra avalokayāhi me
sārthavāha avalokayāhi me //
kapilāhvayāto nirgamya avalokiya puravaraṃ puruṣasiṃho śākyakulānandajanano imāṃ girām abhyudīrayati //
api narakaṃ prapateyaṃ viṣaṃ ca khādetuṃ bhojanaṃ bhuṃje //
na tu punar iha praviśya aprāpya jarāmaraṇapāraṃ //
ayaṃ bhikṣavaḥ bodhisatvasya abhiniṣkramaṇasampadā //
___bodhisatvo devasahasrehi caturhi ca mahārājehi saṃpratigṛhīto kapilavastuto dakṣiṇena dvādaśa yojanāni nīto mallaviṣayaṃ anomiyaṃ nāma adhiṣṭhānaṃ vaśiṣṭhasya ṛṣisya āśramapadasya nātidūre // tahiṃ bodhisatvo pratiṣṭhito chandako ca // bodhisatvo

[_Mvu_2.165_] chandakasya haste ābharaṇāni ca deti kaṇṭhakaṃ ca aśvaṃ chatraratnaṃ ca pituś ca śuddhodanasya saṃdiśati mahāprajāpatīye gautamīye sarvasya ca jñātivargasya kauśalyaṃ jalpesi kṛtakṛtyo āgamiṣyāmi pravṛttavaradharmacakraḥ // chandako āha // mātuḥ pituḥ na utkaṇṭhitaṃ syā te // bodhisatvo āha // chandaka
ityartham evam ahaṃ tava doṣadarśī
bhokṣārthaṃ mokṣamati svajanaṃ tyajāmi //
jātasya janmani kathaṃ punarbhaveyā
iṣṭena bāndhavajanena viprayogaḥ //
yadi na maraṇaṃ no jātaṃ syān na rogajarādayaḥ
yadi ca na bhaved iṣṭatyāgo na cāpriyasaṃśrayo //
yadi ca viphalā no syād āsā sukhaṃ ca na caṃcalaṃ
vividhaviṣayā mānuṣyasmiṃ imāpi ratir bhavet* //
chandako āha // tvaṃ nāma āryaputra nirdiṣṭo sarvaśāstrakuśalehi cāturdvīpagatir bhaviṣyasīti / na taṃ satyaṃ // bodhisatvo āha // bho bhaṇe chandakā kim anyaṃ ca bhaṇitaṃ tehi naimittikehi kuśalehi // vartati khu satyakālo yadi te mama gauravaṃ asti // chandako āha // eṣo bhaṇāmi / atha vā vijahitvā medinīṃ pravrajati bhavati bhavarāgahantā aśeṣadarśī idaṃ dvitīyaṃ //
___bodhisatvasya etad abhūṣi / kathaṃ pravrajyā ca cūḍā ca // bodhisatvena asipaṭṭena cūḍā chinnā sā ca cūḍā śākreṇa devānām indreṇa praticchitā trāyastriṃśadbhavane pujyati

[_Mvu_2.166_] cūḍāmahaṃ ca vartati // samasamaṃ kaṇṭhako bodhisatvasya pādāṃ lihati / bodhisatvo anapekṣo prakramati //
pravrajyāṃ kīrtayiṣyāmi yathā pravraji cakṣumāṃ //
jīrṇaṃ kālagataṃ dṛṣṭvā saṃvegam alabhe muniḥ //
yoniśo labdhasaṃvego mahāprajño vipaśyako //
dṛṣṭvā ādīnavaṃ loke pravraji anagāriyaṃ //
avahāya mātāpitaraṃ jñātisaṃgamanaṃ tathā //
niryāsi kapilavastuto aśvam abhiruhya kaṇṭhakaṃ //
avahāyāśvacchandake chittvāna gṛhabāndhanāṃ //
sarvam etam avasṛjya anapekṣo eva prakramet* //
yaṃ dāni bodhisatvena abhiniṣkramitvā anomiyāto adhiṣṭhānāto vaśiṣṭhasya ṛṣisya āśramasya nātidūrato chandako nivartitaḥ sakaṇṭhako ābharaṇāni ca visarjitāni rājño śuddhodanasya kauśalyaṃ saṃdiṣṭaṃ mahāprajāpatīye gautamīye tathānyeṣām api jñātīnāṃ / yaśodharāye na saṃdiśati // yadā bhagavāṃ pravṛttavaradharmacakraḥ taṃ bhikṣūhi śrutaṃ / bhikṣū bhagavantam āhansuḥ // kathaṃ yaśodharāye anapekṣo prakrānto // bhagavān āha // nāhaṃ bhikṣavaḥ etarahiṃ evānapekṣo prakrānto / anyadāpi ahaṃ yaśodharāye anapekṣo prakrāntaḥ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo’tītamadhvāne uttarāpathe takṣaśilā nāma nagaraṃ tatra vajraseno

[_Mvu_2.167_] nāma śreṣṭhiputro aśvavāṇijyena takṣaśilāto vārāṇasiṃ gacchati aśvapaṇyam ādāya // so dāni gacchanto anyaś ca vārāṇasīye sārtho corehi viprahato / vaṇijā hatavihatā kṛtā sarve aśvā hṛtā // so dāni sārthavāho mṛtakena puruṣakuṇapena ātmānaṃ praticchādetvā śayito evaṃ na hato // yadā te corā taṃ sārthavāhaṃ hataviprahataṃ kṛtvā grahaṇam ādāya gatā tadā so vajraseno aśvavāṇijo udakabhramena vārāṇasīṃ nagaraṃ praviśitvā śūnyāgāre śayito // tāṃ eva dāniṃ rātrīṃ vārāṇasīye nagare corehi rājakulāto sandhiṃ chittvā prabhūtaṃ dravyaṃ hṛtaṃ / prabhātāye rātrīye rājakule sandhiḥ chinnā amātyehi dṛṣṭā // tehi rājñe –Senart: rājñe– niveditaṃ // mahārāja rājakule sandhiḥ chinnā // rājñā āṇattā // pratyavekṣatha rājakulaṃ // amātyehi pratyavekṣantehi dṛṣṭaṃ prabhūtaṃ dravyaṃ hṛtaṃ // tehi rājña ārocitaṃ // mahārāja prabhūto rājakulāto dravyaṃ hṛtaṃ // rājñā amātyā āṇattā // mārgatha tāṃ corāṃ // te rāja-āṇattīye tanmuhūrtaṃ vārāṇasīye caurā mārgīyanti sarvagṛhāṇi lolīyanti devāgārāṇi śūnyāgārāṇi //
___te rājabhaṭṭā mārgantā tahiṃ śūnyāgāraṃ praviṣṭā yatra vajraseno aśvavāṇijako caurehi viprahato śayito // so dāni mārgaśrameṇa ca rātrījāgareṇa ca cintāye ca śrāntokānto prasupto sūrye pi udite na vibudhyati // so tehi rājabhaṭṭehi caurā mārgantehi dṛṣṭo rudhireṇa siktāvasiktagātravastro sadravyo śayito teṣāṃ rājabhaṭṭānāṃ ca dṛṣṭvā etad abhūṣi // ayaṃ cauro rājakulamoṣako // so dāni rājabhaṭṭena pādena

[_Mvu_2.168_] prahāraṃ dattvā utthāpito / uttiṣṭha pāpa caura asti nāma tvaṃ rājakulaṃ dharṣayasi // so dāni aśvavāṇijako bhīto trasto utthito kim etaṃ ti // te dāni rājabhaṭṭā āhansuḥ // asti nāma tvaṃ pāpa caura rājakulaṃ pi dharṣayasi // so dāni āha // āryā prasīdatha nāhaṃ cauro aśvavāṇijako ahaṃ ti // te dāni rājabhaṭṭā āhansuḥ // edṛśako aśvavāṇijako bhavati yādṛśo tvaṃ pāpacauro tvaṃ // tehi sa udīrayanto paścādbāhuṃ bandhayitvā rājño upanāmayito // evaṃ deva śūnyāgāre śayito labdho // rājā pi caṇḍo ca ugraśāsano ca / tena āṇattaṃ // gacchatha naṃ atimuktakaśmaśāne netvā jīvaśūlakaṃ karotha //
___so dāni paścādbāhuṃ bandhanabuddho padyapānena pāyī vadhyakaṇṭhaguṇena kharasvareṇa –Senart. svarasvareṇa– paṭahena vādyamānena asiśaktitomaradharehi puruṣehi vadhyaghāṭakehi parivṛto janasahasrehi atimuktakaśmaśānaṃ nirnīyati gaṇikāvīthiṃ ca saṃprāptaḥ / tahiṃ ca śyāmā nāma agragaṇikā āḍhyā mahādhanā mahākośā prabhūtajātarūparajatopakaraṇā prabhūtadāsīdāsakarmakarapauruṣeyā // so dāni sārthavāhaḥ vadhaṃ nīyanto tāye śyāmāye agragaṇikāye dṛṣṭo / saha darśanamātreṇa gaṇikāye tasmiṃ sārthavāhe premnaṃ nipatitaṃ // yathoktaṃ bhagavatā //
pūrvaṃ vāsanivāsena pratyutpanne hitena vā //
evaṃ saṃjāyate premnaṃ utpalaṃ vā yathodake //
saṃvāsena nivāsena prekṣitena smitena ca //
evaṃ saṃjāyate premnaṃ mānuṣāṇāṃ mṛgāṇa ca //

[_Mvu_2.169_] yatra manaṃ praviśati cittaṃ vāpi prasīdati //
sarvatra paṇḍito gacche saṃstavo vai pure bhavet* //
sā dāni gaṇikā tahiṃ aśvavāṇijake jātīsahasrāṇi premnānubaddhā / tasyā tahiṃ atyarthaṃ premnaṃ utpannaṃ // tasyā dāni etad abhūṣi / yadi etaṃ puruṣaṃ na labhāmi mariṣyāmi // sā dāni tanmuhūrtaṃ ceṭikām āha // amuke gaccha mama vacanena etāṃ vadhyaghātāṃ vadehi ahaṃ vo ettakaṃ hiraṇyasuvarṇaṃ dāsyāmi mā etaṃ puruṣaṃ ghātetha / anyo puruṣo āgamiṣyati etadvarṇo etadrūpo ca taṃ gṛhya taṃ māretha // tathā ca jalpasi dvitīyo na jānīte // tataḥ sā ceṭī gatvā teṣāṃ ca ghātakānāṃ yathāsandiṣṭaṃ ārocayesi // tasyā te vadhyaghātakā āhansuḥ // vāḍhaṃ evaṃ bhavatu // te dāni kṛtāntasūnikāṃ gacchanti // tahiṃ dāni gaṇikākule śreṣṭhisya ekaputrako dvādaśavarṣikena krayeṇa praviṣṭako daśa varṣā atikrāntā dve varṣā avaśiṣṭā // tadyathāha //
śātaṃ māyā kṣatriyāṇāṃ brāhmaṇānāṃ duve śatā //
sahasraṃ māyā rājānāṃ strīmāyā hi anantikā //
sā dāni gaṇikā śyāmā tasya śreṣṭhiputrasya agrato bhojanaṃ vyapaneti vyaṃjanaṃ ca / śreṣṭhiputro pṛchhati // syāme kim imaṃ bhaviṣyati // sā āha // āryaputra taṃ me vadhyaṃ dṛṣṭvā kṛpā utpannā / tasyā me etad abhūṣi // svayaṃ imaṃ bhojanaṃ hariṣyāmi // śreṣṭhiputro āha // mā tvaṃ svayaṃ gacche ceṭiṃ preṣehi // sā āha // ko janāti dāsyati vā ceṭī na vā dāsyatīti / svayaṃ āharitvā dāsyāmi // tato so śreṣṭhiputro

[_Mvu_2.170_] āha // ānehi ahaṃ gamiṣyāmi mā tvaṃ svayaṃ gacchāsi // sā dāni bhūyasyā mātrayā māyāṃ darśayati / āha // na hoti mā āryaputro gacchatu ahaṃ gamiṣyāmi // śreṣṭhiputro pi āha // na hi mā tvaṃ gaccha ahaṃ gamiṣyāmi // gaṇikā āha // yathā āryaputrasya abhiprāyo bhavatu ahaṃ vā gaccheya āryaputro vā // so dāni śreṣṭhiputro taṃ bhojanam ādāya prasthito // tāye dāni gaṇikāye ceṭī uktā // gaccha yadā eṣo śreṣṭhiputro ghātito bhavati tataḥ taṃ puruṣaṃ praticchannaṃ ānayāhi yathā na kocit paśyeyā yāva dāni sūryo astameti // sarvo janakāyo nivṛttaḥ te ca vadhyaghātāḥ śmaśānam anuprāptāḥ so ca śreṣṭhiputro taṃ bhojanam ādāya upagato / tena so bhojano tasya vadhyasya upanāmito / tehi dāni vadhyaghātehi taṃ śreṣṭhiputraṃ ghātetvā so aśvavāṇijako osṛṣṭaḥ //
___so dāni tāye ceṭikāye pracchannaṃ taṃ gaṇikākulaṃ praveśito // so dāni aśvavāṇijako tatmuhūrtake ucchāpito snāpito mahārahaṃ vastraṃ parihāpito mahārahe paryaṃke upaviśāpito gandhamālyaṃ ca upanāmitaṃ bhojanam upanāmitaṃ / paṃcahi kāmaguṇehi samarpitaḥ samagrībhūto // ubhau krīḍanti ramanti pravicārayanti // so dāni prathamako śreṣṭhiputro daśavarṣapraviṣṭo āsi / yadā ghātāpito tadāpi dve varṣāṇi sarvopakaraṇaṃ mātāpitṝṇāṃ sakāśāto ānīyati // so dāni aśvavāṇijako taṃ vartanaṃ tādṛśaṃ paśyiya śokasamarpito pāṇḍuvarṇo bhave / na bhuktaṃ pi yaṃ bhojanaṃ taṃ chaḍḍeti mā haivaṃ ahaṃ pi tathā eva haniṣyāmi yathā so purimako śreṣṭhiputro // sā dāni gaṇikā taṃ aśvavāṇijakaṃ pṛcchati // āryaputra ettako kālo

[_Mvu_2.171_] yataḥ āryaputro iha praviṣṭo na ca te paśyāmi abhirataṃ na udagraṃ / kena te vaikalyaṃ kiṃ prārthayasi kasya vā te abhilāṣo taṃ labhiṣyasi / so dāni aśvavāṇijako āha // sā asmākaṃ nagarī takṣaśilā udyānopaśobhitā puṣkariṇīhi ca tatra ca abhīkṣṇaṃ jano udyānayātrāṃ nirdhāvati krīḍārthaṃ tāni codyānāni tāṃ ca udyānakrīḍāṃ dakakrīḍāni ca samanusmarāmi // gaṇikā āha // āryaputra ihāpi vārāṇasyāṃ udyānāni puṣkariṇyaś ca ārāmāni ca puṣpaphalopetāni ramaṇīyāni yadi āryaputrasya udyānagamane abhiprāyo nirdhāvāmi udyānabhūmiṃ krīḍārthaṃ // so āha // vāḍhaṃ virdhāvāmo ti //
___tāye dāni gaṇikāye anyatarā udyānabhūmī siktasaṃsṛṣṭā kārāpitā / taṃ aśvavāṇijakaṃ onaddhahayane prakṣipitvā khādyabhojyaṃ ca pānaṃ ca gandhamālyaṃ ca ādāya ceṭīhi puraskṛtā niṣkrāntā // tena dāni vajrasenena śreṣṭhiputreṇa sā gaṇikā uktā // etāṃ puṣkariṇīṃ pratisīrāhi prativeṭhāpehi viśvastā dakakrīḍāṃ krīḍiṣyāmaḥ na kocit paśyati // tasyā gaṇikāye bhavati // suṣṭu āryaputro jalpati tatra viśvastaṃ krīḍiṣyāmaḥ na ca naṃ kocit pratyabhijāniṣyati // tāye dāni gaṇikāye puṣkariṇī pratisīrāhi veṭhāpitā / te dāni udakakrīḍāye krīḍanti ramanti pravicārayanti ubhaye atṛtīyā // tasya dāni aśvavāṇijakasya bhavati / yadi ahaṃ adya na palāyāmi na bhūyaḥ śakyaṃ palāyituṃ // so dāni pānaṃ agre sthāpayitvā tāṃ gaṇikāṃ pāyeti yadā ca eṣā pramattā bhaved ahaṃ tadā śakyeyaṃ palāyituṃ // gaṇikā pi paśyati premnena paśyati māṃ āryaputro pāyetīti / sā dāni pibantī mattā

[_Mvu_2.172_] saṃvṛttā // so dāni aśvavāṇijako teṣāṃ ceṭīnām āha // gacchatha yūyaṃ bhāṇḍamūle āsatha vayaṃ viśvastā udakakrīḍāṃ krīḍiṣyāmaḥ // tā dāni ceṭī ekānte bhāṇḍamūle āsanti // te dāni ubhayo puṣkariṇīm otīrṇā udakakrīḍyakehi krīḍituṃ // so dāni aśvavāṇijako tāṃ śyāmāṃ kaṇṭhe samāliṃgaṃ kṛtvā nivarteti muhūrtaṃ vāretvā udyacchati / śyāmā jānāti āryaputra udakakrīḍāṃ karoti / evaṃ tena aśvavāṇijena vajrasenena bhūyobhūyo cirataraṃ nivuṭṭiya vāryati śyāmā ca pīḍiyati vajraseno ca tahiṃ udake nivuṭṭāpiya karoti alpaprāṇāṃ saṃjātāṃ // vajrasenasya bhavati / mṛtā eṣā śyāmā ayaṃ velā mama palāyanāye // so dāni śyāmāṃ mṛtām abhijñātvā puṣkariṇīye sopānasmiṃ sthapetvā ito itaḥ pratyavekṣitvā palāyate yathā na kenacid dṛṣṭo //
___teṣāṃ ceṭīnām etad abhūṣi / viloḍenti atra puṣkariṇīyaṃ āryaputro āryadhītā ca krīḍārthaṃ na ca sānaṃ kiṃcit krīḍāntānāṃ śābdaṃ śṛṇoma gacchāma jānāma // te dāni puṣkariṇīṃ allīnā paśyanti ca tāṃ śyāmāṃ tatra puṣkariṇyāṃ sopāne mṛtikāṃ śāyamānāṃ / kathaṃcid āśvāsayanti // sā dāni śyāmā tehi ceṭīhi tanmuhūrtaṃ omūrdhikam ālambāpitā sarvaṃ ca se udakaṃ mukhena āgataṃ // sā dāni śyāmā yaṃ velaṃ pratyāśvastā tataḥ ceṭīni pṛcchati kahiṃ āryaputro ti // ceṭī āhansuḥ // āryadhīte na khalv āryaputro kahiṃcid dṛśyati bhavitavyaṃ palāno // sā āha // mā ciraṃ karotha nagaraṃ pravekṣyāmaḥ // tā dāni nagaraṃ praviṣṭā //

[_Mvu_2.173_]___sā dāni śyāmā gaṇikā tanmuhūrtaṃ caṇḍālā śabdāpiyāna āha // ahaṃ yuṣmākaṃ ettakaṃ ca ettakaṃ ca hiraṇyaṃ upajīvanaṃ dāsyāmi icchāmi pratyagramṛtakaṃ puruṣaṃ anādaṣṭaṃ ānīyantaṃ // āhansu // vāḍhaṃ ānīyati // tehi śmaśānaṃ gatvā pratyagramṛtako puruṣo anādaṣṭo ānīyate yathā na kenacid dṛṣṭo // te dāni caṇḍālā upajīvanaṃ dattvā visarjitā // tāye dāni śyāmāye so mṛtako puruṣo gandhodakena snāpayitvā gandhehi anulipitvā arhantehi vastrehi veṭhitvā camusmiṃ prakṣipitvā subaddhaṃ kṛtvā teṣāṃ ceṭīnām āha // sarva ekakaṇṭhā rodanaṃ karotha evaṃ ca vadatha āryaputro kālagato āryaputro kālagato ti // tehi ceṭīhi yathāyathā tāye śyāmāye sandiṣṭaṃ rodanaṃ kṛtaṃ // mahatā janakāyena gaṇikāye śyāmāye gṛhe rodanaśabdaṃ śrutvā śreṣṭhiputro kālagato ti / tasya śreṣṭhiputrasya mātāpitṛbhiḥ śrutaṃ so asmākaṃ ekaputrako kālagato ti // te dāni rodanaṃ karontā taṃ gaṇikākulaṃ gatāḥ sarvo ca jñātivargo / gaṇikāvīthijanena samāsyati // te āhansu // apaharatha etāṃ camuṃ paścimadarśanaṃ putraṃ paśyāma // tasyā dāni gaṇikāye etad abhūṣi / yadi camuṃ hariṣyanti tato buddhiṣyanti tad ahaṃ khaṇḍakhaṇḍaṃ chindiṣyaṃ // sā teṣāṃ āha // mā tumhe camuṃ apahariṣyatha // te āhansuḥ // kiṃkāraṇaṃ // sā āha // yaṃ kālaṃ āryaputro glāno taṃ kālaṃ mayā ukta āryaputra gacchāhi mātāpitṝṇāṃ kulaṃ / so dānāha / ettakehi varṣehi na gato na idānīṃ gamiṣyaṃ yāvad vārttībhavāmi tataḥ gamiṣyaṃ mātāpitṝṇi draṣṭuṃ / so dāni yaṃ velaṃ na vārttībhavati vyādhinā ca grasto tato naṃ ahaṃ saṃdiṣṭā mā me

[_Mvu_2.174_] mṛtasya mātāpitṝṇāṃ jñātīnāṃ vā darśayiṣyasi ettakaṃ me priyaṃ karohi / mayā ca āryaputrasya pratijñātaṃ na āryaputra mṛtakaṃ kasyacit* mātāpitṝṇāṃ vā jñātīnāṃ vā upadarśayiṣyāmi / kāmaṃ ātmānam upasaṃkrameyaṃ na punar āryayutrasya śarīrasaṃdarśanaṃ kareyaṃ / tato yadi tumhe evaṃ camuṃ apaharatha ātmānaṃ aham upasaṃkrameyaṃ / evaṃ mayā āryaputrasya carimakāle pratijñātaṃ // śreṣṭhisya bhavati // evam etaṃ yathā eṣā jalpati yat kāraṇaṃ eṣā mama putrasya atyarthaṃ priyā manāpā ca āsi yā maraṇakāle pi mama putreṇa eṣā na parityaktā eṣāpi ca mama putrasya bhāvānuraktā hitakāmā ca āsi atmākaṃ ca putrako mṛto alabhanīyo eṣo rtho yadi vayaṃ etat putraṃ mṛtaṃ na labhāmaḥ tasmād apanetuṃ camuṃ // śreṣṭhinā āṇattaṃ // mā apaharatha camuṃ yathā mama putrasya maraṇakāle abhiprāyo tathā bhavatu // so dāni mahatā satkāreṇa nagarāto niṣkāsiya ekānte dhyāyito // sā dāni gaṇikā atikaruṇāni rodati śocati paridevati bahūni māyāni darśayati / nivārīyantī yena citā tataḥ abhimukhā dhāvati icchati citāyāṃ patituṃ sarvajanena nivāritā citāyāṃ patantī // tasya dāni śreṣṭhiputrasya mātāpitṝṇām etadabhūṣi // imā śyāmā gaṇikā asmākaṃ putrasya iṣṭā ca dayitā ca āsi etāye pi ca asmākaṃ putro iṣṭo ca dayito āsi yaṃ nūnaṃ vayemetāṃ śyāmāṃ gṛhaṃ pravaśyāmaḥ yā asmākaṃ putrasya darśanaṃ bhaviṣyati // tena dāni śreṣṭhinā sā śyāmā rājakulāto anujānāpetvā gṛhaṃ praveśitā // sā dāni omuktamaṇisuvarṇā odātavastrāmbaradharā ekaveṇīdharā vajrasenam aśvavāṇijakaṃ śocantī āsati / śreṣṭhiputrasya ca mātāpitṝṇām etad abhūṣi / asmākam eṣā ekaputrasya

[_Mvu_2.175_] śocati // so dāni śreṣṭhi sabhāryako yathā va putrakaṃ tathā tāṃ śyāmāṃ ceṣṭati //
___kadācid dāni takṣaśilakā naṭā vārāṇasīm āgatāḥ / te dāni naṭadārakā bhikṣārthakā taṃ śreṣṭhikulaṃ praviṣṭā // tāye dāni śyāmāye teṣāṃ naṭadārakānām uttarāpathakaṃ bhāṣyaṃ pragṛhītaṃ / sā tāṃ naṭadārakāṃ pṛcchati / kuto yūyaṃ ti // te āhansuḥ // uttarāpathakā vayaṃ // sā āha // katamāto adhisthānāto // te āhansuḥ // takṣaśilāto // sā āha // yonaṃ pratyabhijānatha yūyaṃ takṣaśilāyāṃ śreṣṭhiputro vajraseno nāma aśvavāṇijo // naṭadārakā āhansuḥ // āma pratyabhijānāma // sā āha // śakyatha mama vyāpāraṃ kartuṃ // te āhansuḥ // vāḍhaṃ śakyāmo ti kiṃ kartavyaṃ // sā āha // imaṃ ślokaṃ śreṣṭhiputrasya vajrasenasya santike bhaṇatha //
yān tvaṃ sālehi phullehi śyāmāṃ kauśeyavāsinīṃ //
gāḍhaṃ aṃkena pīḍesi sā te kauśalyaṃ pṛcchati //
te dāni naṭadārakā anupūrveṇa takṣaśilām āgatā aśvavāṇijakaṃ vajrasenam upasaṃkramitvā āhansuḥ //
yān tvaṃ sālehi phullehi śyāmāṃ kauśeyavāsinīṃ //
gāḍhaṃ aṃkena pīḍesi sā te kauśalyaṃ pṛcchati //
so dāni vajraseno śreṣṭhiputro taṃ ślokaṃ śrutvā tāṃ naṭadārakāṃ gāthayā pratabhāṣe //

[_Mvu_2.176_] rāgābhibhūtā na sukhaṃ śayanti
kṛtānukāraṃ pratikartukāmā //
narāḥ kṛtajñā na sukhaṃ śayanti
vairaprasaṃgī na sukhaṃ śayanti //
taṃ vo na śraddadhāmy ahaṃ vāto vā girim āvahe //
kathaṃ sā mṛtikā nārī mama kauśalyakaṃ bhaṇe //
te dāni naṭadārakā āhaṃsuḥ //
nāpi sā mṛyate nārī nāpy anyam abhikāṃkṣati /
ekaveṇīdharā bālā tvām eva abhikāṃkṣati //
śreṣṭhiputro vajraseno āha //
asaṃstutaṃ me cirasaṃstutena
na nirmiṇeyā dhruvam adhruveṇa //
ito py ahaṃ dūrataraṃ gamiṣyaṃ
mamāpi sā anyaṃ na nirmiṇeya //
syāt khalu bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena vajraseno nāma aśvavāṇijako abhūṣi / naitad evaṃ draṣṭavyaṃ / tatkasya hetoḥ / ahaṃ sa bhikṣavaḥ tena kālena tena samayena vajraseno nāma aśvavāṇijako abhūṣi // anyā sā tena kālena tena samayena nagare vārāṇasīye gaṇikā śyāmā nāma abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā sā bhikṣavaḥ yaśodharā tena kālena tena samayena vārāṇasyāṃ

[_Mvu_2.177_] nagare śyāmā nāma agragaṇikā abhūṣi / tadāpi ahaṃ etāye anapekṣo etarahiṃ pi etāye anapekṣo //

_____samāptaṃ śyāmāye jātakaṃ //

atha bhikṣū āhansuḥ // bhagavāṃ yaśodharāye vadhe nirnīyanto trāyito / bahukarā bhagavato bodhisatvabhūtasya saṃsāre saṃsarantasya yaśodharā āsi // bhagavān āha // vāḍhaṃ bhikṣavaḥ bahukarā yaśodharā āsi tathāgatasya saṃsāre saṃsarantasya / anyadāpi ahaṃ etāye yaśodharāye amitrahastagato rakṣito // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade ugraseno nāma rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahākośo mahāvāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca sukhitajanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaravyavahārasaṃpannaṃ ca // tasya dāni janapade campako nāma nāgarājo prativasati kṛtapuṇyo utsadakuśalasaṃcayo anekanāgaśatasahasraparivāraḥ // tasya dāni caṃpakasya nāgarājño bhavanaṃ devabhavanasaṃnibhaṃ saptaratnamayāni vimānāni sarvatrakāni sarvakālikāni puṣpaphalāni ratnamayāyo puṣkariṇīyo utpalapadumanalinikumudapuṇḍarīkasaṃchannā // tāye puṣkariṇīye avidūre vaiḍūryastambhaprāsādo ratnāmayo musāragalvatalāstṛto // tasya ca rājño ṣoḍaśanāgakanyāsahasrāṇi antaḥpuraṃ // so dāni tahiṃ nāgabhavane yathā devarājā tathā modati // so dāni aṣṭamīṃ caturdaśīṃ paṃcadaśīṃ triṣkṛtvo pakṣasya caturmahāpathe upoṣadhaṃ upoṣati / aṣṭāṃgasamanvāgato osṛṣṭakāyo viharati //

[_Mvu_2.178_] so dāni nāgarājā tahiṃ caturmahāpathe upavāsaṃ samādatto ahituṇḍakena dṛṣṭo / tena so ahituṇḍikena campako nāgarājo tataś caturmahāpathāto gṛhya sarpakaraṇḍake prakṣipto āsati / nāpi tasya ahituṇḍikasya kupyati nāntarahīyanto mahābalo mahātejo nāgarājā icchati sajanapadāṃ vārāṇasīṃ bhasmīkareyā // tatra sarpakaraṇḍe taṃ vrajam anupālento āsati // tenāpi nāgarājñā parivārasya nimittāni ācikṣitāni yadi mama ettha caturmahāpathe upavāsaṃ samādattasya kocid viheṭheya tahiṃ nāgabhavane nimittāni bhaviṣyanti / yadi iha nāgabhavane etāni vanaspatīni saṃmilāyensuḥ etāni ca utpalapadumakumudapuṇḍarīkasaugandhikāni tato jānetha baddho so nāgarājā / yadi etāni vanaspatīni sarvāṇi sarvaśuṣkapatrā bhavensuḥ etāni ca puṣkariṇīni nirodakāni bhavensuḥ tataḥ jānetha hato nāgarājā ti // tena dāni campakena nāgarājñā ahituṇḍakena sarpakaraṇḍake baddhena tahiṃ nāgabhavane etāni nimittāni prādurbhavanti // te dāni nāgā ca nāgakanyā ca tahiṃ nāgabhavane tāni nimittāni dṛṣṭvā sarve utkaṇṭhitā baddho nāgārājā / kiṃ tato // ekameko samartho taṃ nāgarājaṃ tataḥ ahituṇḍikasya hastāto mokṣayituṃ na ca taṃ nāgarājaṃ bhokṣayanti // yat kāraṇaṃ pūrve va nāgarājena parivārasya saṃdiṣṭaṃ / yadi mama upavāsasamaṃgisya kocid hareya vā bandheya vā na yuṣmābhis tasya kenacid apriyo vā viprayo vā kartavyo / yat kāraṇaṃ eṣa mama vratottamaḥ //
___tasya dāni nāgarājño agramahiṣī ṣoḍaśānāṃ strīsahasrāṇāṃ . . . . . / tāye ca vārāṇasīṃ gatvā rājño ugrasenasya upariprāsādavaragasya nāgarājño grahaṇaṃ sanidānam ārocitaṃ // rājā ugraseno tasyā nāginīye sakāśāto campakasya nāgarājño

[_Mvu_2.179_] taṃ guṇaparikīrtanaṃ śrutvā prīto saṃvṛtto / rājā tāṃ nāgakanyām āha // niṣīdāhi vā svakaṃ vā bhavanaṃ gacchāhi yāvat sudūtā taṃ nāgarājam anveṣiya āgacchanti iti // nāginī āha // mahārāja ahituṇḍikaṃ saṃtoṣayitvā grāmavareṇa vā hiraṇyasuvarṇena vā taṃ nāgarājānaṃ mokṣehi mā rājājñayā // rājā āha // nāgini evam astu ahituṇḍikaṃ paritoṣetvā grāmavareṇa vā hiraṇyasuvarṇena vā caṃpakaṃ nāma nāgarājānaṃ mokṣayiṣyāmi // sā dāni nāgakanyā ugrasenasya kāśirājño āha // śaraṇagato te mahārāja caṃpako nāma rājā sārdhaṃ ṣoḍaśahi strīsahasrehi // evam uktvā sā nāgakanyā antarahitā // rājñā ugrasenena samantā dūtā preṣitā / campako nāgarājā upavāsasamaṃgī ahituṇḍikena gṛhītako taṃ ānetha //
manasā devānāṃ vacasā pārthivānāṃ
acireṇāḍhyānāṃ karmaṇā daridrāṇāṃ //
rājño ugrasenasya vacanamātreṇa rājadūtehi ahituṇḍako sanāgarājo ānīto // rājñā taṃ ahituṇḍikaṃ paritoṣetvā grāmavareṇa hiraṇyasuvarṇena ca caṃpako nāgarājo bhokṣitaḥ // muktamātro ca campako nāgarājā devarājaviṣayo saṃvṛtto nāgabhavano ca yathāpaurāṇaṃ saṃvṛttaṃ devabhavanasannibhaṃ tasya ca nāgarājño parivāro yathāpaurāṇaṃ naṃ bhavanaṃ dṛṣṭvā prītā tuṣṭā saṃvṛttā / mukto nāgarājā //
___so dāni nāgarājā ugrasenena kāśirājā sārdhaṃ ekaparyaṃkena niṣaṇṇo // so taṃ kāśirājaṃ nimantreti icchāmi mahārāja yaṃ saparivāro mama bhavanaṃ paśyesi // rājā āha // yūyaṃ nāgā tīkṣṇaviṣā ca krodhanā ca / na śakyāmi nāgabhavanaṃ gantuṃ // nāgarājā tam āha // mahāraja saśarīro so mahānarake prapateyā yo

[_Mvu_2.180_] asmākam edṛśaṃ tava pūrvopakārim apakṛtvāna jīvaṃ narake pateyā / sacandratārā pṛthivī pateyā nadyo ca pratiśrotaṃ vahensuḥ // na khalv evaṃ ahaṃ mṛṣāvādaṃ bhāṣeyā tava ca kṛtaṃ na jāneyā // rājā āha // yathā nāgarājasya iṣṭaṃ tathā bhavatu / paśyāmi te bhavanaṃ // rājñā ugrasenena amātyā āṇattā / yujyantu rathā hasti aśvā vividhāni ca yānāni nāgarājño bhavanaṃ drakṣyāmaḥ // vacanamātreṇa rājño amātyehi pratijāgṛtaṃ // rājā sāmātyaparijano sayugyabalavāhano campakena nāgarājñā sārdhaṃ ekayānam abhiruhitvā mahatā rājānubhāvena mahatā rāja-ṛddhīye mahato janakāyasya hakkārahikkāramarupaṭahaśaṃkhasanninādena vārāṇasīye nagarāto niryātvā yena campakasya nāgarājño bhavanaṃ tena prayāsi / yāvattāṃ yānānāṃ bhūmiṃ tāva yānehi yātvā padacāreṇa caṃpakasya nāgarājño bhavanaṃ praviṣṭo saparivāro // so dāni taṃ campakasya nāgarājño bhavanaṃ paśyati devabhavanasaṃnibhaṃ puṣpaphalopetehi vṛkṣasahasrehi upaśobhitaṃ nānāprakārehi ca mālyehi upavāsitaṃ puṣkariṇīhi ca ratnāmayīhi upaśobhitaṃ utpalapadumanalinikumudapuṇḍarīkasaugandhikasaṃchannāhi nānāvicitrehi ca ratnamayehi kūṭāgārehi prāsādehi ca vaiḍūryastambhehi musāragalvāstṛtatalehi // tatra kāśirājā campakena nāgarājena ratnāmaye paryaṅke upaviśāpitaḥ // tāni ṣoḍaśa nāgakanyāsahasrāṇi caṃpakaṃ nāgarājaṃ upakramya pṛcchanti / kathan te amitramadhye vāso āsi kathaṃ te kṣudhāpipāsā vinoditā kathaṃ vā tataḥ mokṣo āsi // nāgarājā āha // labdho me yathocitam annapānaṃ imena ca kāśirājñā mokṣito // tā dāni ṣoḍaśa nāgarājakanyāsahasrāṇi rājño ugrasenasya prītā tuṣṭā saṃvṛttā muktānāṃ paṃca vaiḍūryamiśrāṇi vāhaśatāni dinnāni // campakena nāgarājena sarvākāraṃ

[_Mvu_2.181_] ugrasenasya rājño bhavanaṃ paśyati devabhavanasannibhaṃ // rājakulaṃ parirakṣitaṃ asti dāgho ca utpanno campakena nāgarājena nirvāpitaḥ //

_____iti śrīcampakasya nāgarājasya parikalpapadaṃ samāptaṃ //

atha
kā nu vidyud ivābhāsi sarasi viya tārakāḥ //
tāmrapādapayaṣṭir vā puṣpitā vanam antare //
asi tvaṃ nandane jātā jātā citrarathe vane //
devī asi vā gandharvī na tvaṃ asi hi mānuṣī //
nāgakanyā āha //
nāhaṃ devī na gandharvī na mahārāja mānuṣī //
nāgakanyāhaṃ bhadran te avīcī iha āgatā //
rājā āha //
citrāntacittā vilutendriyāsi netrehi te vāri śravanti kin te //
naṣṭaṃ hi kiṃcī abhiprārthayantī ihāgatā tāni na dīrghaṃ brūhi //
nāgakanyā āha //
yam ugratejaṃ urago tti āhu nāgo ti naṃ āhu janā janendra //
tam agrahe puruṣo jīvitānvitaṃ taṃ bandhanā muṃca patiṃ me deva //

[_Mvu_2.182_] nagaraṃ pi nāgo bhasmīkareyā tathā hi yāvac ca balopapeto //
dharmaṃ tu nāgo ayaṃ yācamāno hastatvam āgacche vaṇīpakasya //
rājā āha //
kathaṃ vijāneya gṛhītanāgo sa ugratejo balasthāmavanto //
durāsado duḥprasaho bhujaṃgo hastatvam āgacche vaṇīpakasya //
nāgakanyā āha //
caturdaśīṃ paṃcadaśīṃ ca aṣṭamīṃ catuṣpathe gacchati nāgarājo //
osṛṣṭakāyo vicaranto nāgo hastatvam āgacche vaṇīpakasya //
evaṃ vijānesi gṛhītanāgo so ugratejo balasthāmaprāpto //
durāsado duḥprasaho bhujaṃgo hastatvam āgacche vaṇīpakasya //
rājā āha //
niṣīda vā tiṣṭhahi tvaṃ va nāgi gacchāhi vā tāva svakaṃ niveśanaṃ //
yāvadmi dūtā gato nīyatāṃ ti anveṣisuḥ nāganṛpaṃ yaśasvinaṃ //

[_Mvu_2.183_] nāgakanyā āha //
dharmeṇa mocehi asāhasena grāmeṇa niṣkena ca gośatena //
osṛṣṭakāyo nigṛhītanāgo puṇyārthiko mucyatu nāgarājo //
rājā āha //
dharmeṇa moceṣyam asāhasena grāmeṇa niṣkeṇa gavāṃ śatena //
osṛṣṭakāyo ca bhujaṃgo gacchatu prīto ca saṃpadyatu nāgarājā //
nāginī āha //
soḍaśa strīsahasrāṇi āmuktamaṇikuṇḍalā //
vārivāsagṛhāśritā ārya tvāṃ śaraṇāgatā //
rājadūtehi ahituṇḍiko ca nāgarājā ca ānīto // rājā ugrasena āha //
demi niṣkaśataṃ labdhaṃ sthūlā ca maṇikuṇḍalā //
catuḥśataṃ ca paryaṃkaṃ dāmakapuṣpasannibhaṃ //
bhāryāṃ ca sadṛśīdevīṃ mucyatu uragādhipaḥ //
ahituṇḍiko āha //
vinā tu dānā vacanān narendra muṃcāmimaṃ dhārmiko nāgarājā //
mahānubhāvo paralokadarśī mahābalo so ca na saṃviheṭhyo //

[_Mvu_2.184_] mukto campako nāgo kāśirājānaṃ bhāṣati //
namo te kāśināṃ rāja namo te kāśivardhana //
aṃjalin te pragṛhṇāmi paśya rāja mo niveśanaṃ //–me niveśanaṃ?
rājā ugrasena āha //
suduṣkaraṃ nāga mayā kṛtaṃ te duḥkhāsi tvaṃ bandhanād asi muktaḥ //
jāto ca loke na kṛtāni jānati mā khussa me nāga kṛtaṃ na jāne //
nāgarājā āha //
narakasmiṃ jīveya ciraṃ sa kāmaṃ mā kāyikaṃ kiṃci labheya sādhu //
yo bādhate pūrvakarisya rājño asmādṛśo tuhya kṛtaṃ na jāne //
rājā āha //
tumhe hi me tīkṣṇaviṣā udārā mahābalā kṣiprakopā ca nāgā //
nāgāham etaṃ abhiśraddadhāmi no tvaṃ amanuṣo manuṣasya kruddho //
nāgarājā āha //
narakasmiṃ so śaktitale pateyā. . . . ūrdhvapādo adhośiro //

[_Mvu_2.185_] yo bādhate pūrvakarisya rājño asmādṛśo tuhya kṛtaṃ na jāne //
apy eva vāto girim āvaheya candro ca sūryo ca kṣitiṃ pateya //
sarvā ca nadyo pratiśrotā vahensuḥ na tv evahaṃ rāja mṛṣā bhaṇeyaṃ //
rājā āha //
yatheṣṭaṃ nāgarājasya tathā bhotūragādhipa //
yathā tuvaṃ yācesi paśyāmi te niveśanaṃ //
rājā ugraseno amātyān āha //
yujyantu te rājarathā sucitrā kambojakā aśvavarā sudāntā //
hastī ca yujyantu suvarṇacchatrā drakṣyāmy ahaṃ nāganiveśanāni //
amātyā āhansuḥ //
yuktā ime aśvarathā sucitrā kambojakā aśvavarā sudāntā //
hastī ca yuktās te suvarṇacchatrā niryātu (rājendro) mahābalena //
tato ca rājā niryāsi senā ca caturaṃginī //
mitrāmātyaparivṛto jñātīsahapuraskṛto //

[_Mvu_2.186_] bherī mṛdaṃgā paṭahāś ca saṃkhā vādyensu veṇū ugrasenarājño //
niryāti rājā mahatā balena puraskṛto nārigaṇasya madhye //
gatvāna kāśīnāṃ rājā nāgarājaniveśanaṃ //
adrākṣīn nāgarājasya devānāṃ bhavanaṃ yathā //
āmrajambūhi saṃchannaṃ kokilagaṇasevitaṃ //
addarśā nāgarājasya kāśirājā niveśanaṃ //
samantato vanagulmā puṣpitā sarvakālikā //
manojñagandhaṃ pravāyanti nāgarājaniveśane //
suvarṇarūpyasopānā puṣkariṇyo abhinirmitā //
padumotpalasaṃchannā nānādvijaniṣevitā //
vaiḍūryastambhaprāsādā musāragalvatalāstṛtā //
addarśā nāgarājasya kāśirājā niveśane //
praviśya kāśīnāṃ rājā nāgarājaniveśanaṃ //
paryaṃkasmiṃ upaviśe jātarūpamaye śubhe //
dṛṣṭvāna taṃ āgataṃ ca nāgarājaṃ ca campakaṃ //
kāśirājena sārdhaṃ ca kṛtvāna aṃjaliṃ natā //
pṛcchati nāgakanyā yadāsi amitramadhyame //
tato pipāsāṃ kṣudhāṃ ca kathaṃ tatra vinodaye //

[_Mvu_2.187_] nāgarājā āha //
yathocitaṃ labhyati annapānaṃ
kṣudhāpipāsāya vinodanārthaṃ //
ayaṃ ca me . . . . . kāśirājā
kṣipraṃ nāma mocaye bandhanāto //
tā dāni ṣoḍaśa nāgakanyāsahasrāṇi ugrasenaṃ kāśirājam abhistavensuḥ //
evaṃ nandāhi bhadran te kāśirāja sabāndhavo //
yathā vayam adya nandāma dṛṣṭvānam uragādhipaṃ //
evaṃ nandāhi tvaṃ rāja saha sarvehi jñātihi //
yathā vayam adya nandāma samagrā patinā saha //
muktāna te vāhaśatāni paṃca vaiḍūryamiśrāna dadāsi rājñe //
antaḥpure bhūmi samāstarā hi niṣkardamā tviṣimati nīrarāja //
taṃ tādṛśaṃ atha sa rājā dṛṣṭvā antaḥpuraṃ devavimānakalpaṃ //
nārīgaṇena paricaryamāṇo anuśāsate kāśipuraṃ samṛddhaṃ //
rājā ugrasena āha //
tvaṃ kaṃcukāmbaradharo suvastro tatra yāpento anupamavarṇo //
divyehi kāmehi samaṃgibhūtaḥ kimarthaṃ nāga bhuvi tvaṃ caresi //
[_Mvu_2.188_] nāgarājā āha //
nānyatra bhave mānuṣako jano tu saṃcintyati so divasaṃgamo vā //
yonimahaṃ mānuṣīṃ prārthayanto tasya kāraṇāya tapaṃ carāmi //
rājā ugraseno cintayati //
dṛṣṭā nāgā ca nāgī ca prārthayantā mānuṣaṃ bhavaṃ //
kiṃ kariṣyāmi śubhaṃ karma apāyasamatikramaṃ //
pūrvenivāsaṃ bhagavāṃ pūrvejātim anusmaran* //
jātakam idam ākhyāsi śāstā bhikṣūṇa santike //
te skandhā tāni dhātūni tāni āyatanāni ca //
ātmānaṃ ca adhikṛtya bhagavān tam arthaṃ vyākare //
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā //
campako haṃ tadā āsi nāgarājā maharddhiko //
yaśodharā nāgakanyāsi evaṃ dhāretha jātakaṃ //
evam idam aparimitaṃ bahuduḥkhaṃ uccanīcaṃ caritaṃ purāṇaṃ //
vigatajvaro vigatabhayo aśoko svajātakaṃ bhāṣati bhikṣusaṃghamadhye //
bhagavānāha // tadāpy ahaṃ bhikṣavaḥ nāgabhūto ahituṇḍikena baddho mānsārthaṃ yaśodharāye mokṣito / aśvavāṇijako pi santo vārāṇasīye saṃjāto mocito //

_____iti śrīcampakanāgarājasya jātakaṃ samāptaṃ //

[_Mvu_2.189_] chandako bodhisatvena abhiniṣkramantena anomiyāto adhisthānāto nivartito / chandakaś ca kaṇṭhako ca kapilavastu āgatā // rājā śuddhodano śrutvā chandako āgato kaṇṭhakam ādāya chatraṃ ca ābharaṇāni ca rājakulāto bāhiradvāraśālāṃ nirdhāvito sāntaḥpuro yaśodharāpi kaṇṭhakaṃ grīvāyām upagṛhya prarīdantī āha // kahin te kaṇṭhaka kumāro nīto kiṃ mayā tava aparāddhaṃ chandakasya ca yaṃ yūyaṃ mama sukhaprasuptāye kumāram ādāya gatā ahaṃ ca ṣaṣṭisahasraṃ ca antaḥpuraṃ bhavati vidhavākṛtaṃ // chandako āha // kim asmākaṃ aparādhaṃ kṛtaṃ ahaṃ pi uccena svareṇa āravāmi / kumāreṇa abhiniṣkramantena kaṇṭhakena uccena svareṇa hīṣaṇaśabdaṃ na ca yuṣmākaṃ ko pi vibudhyati // devasahasrakoṭīyo antarīkṣe samāgatā // imāṃ mallabhūmiṃ anomiyaṃ nāma adhiṣṭhānaṃ nīto vaśiṣṭasya –vaśiṣṭhasya?– ṛṣisya āśramapadasya nātidūre // kumāreṇa lubdhakasya kāśikāni dattvā kāṣāyāṇi gṛhītāni svayaṃ cūḍā asipatreṇa cchinnā sā ca cūḍā śakreṇa devarājena praticchitā // tataḥ mo kumāreṇa ābharaṇāni dattvā nivartitā / evaṃ ca ahaṃ sandiṣṭo / pitaraṃ me kauśalyaṃ pṛcchesi mātusvasāye pi sarvasya jñātivargasya / kṛtakāryo pi paripūrṇasaṃkalpo āgamiṣyāmi // yaśodharā ca ṣaṣṭisahasraṃ ca antaḥpuraṃ sarvaṃ ca śākyarāṣṭraṃ roditvā paridevitvā svakasvakāni niveśanāni gatā //
___chandakasya rājakulaṃ praveśitvā rājārhaṃ praṇītaṃ annapānakhādyabhojyaṃ upanāmitaṃ / kaṇṭhakasyāpi madhumrakṣitāni modakāni upanāmitāni tathā anyam api rājārhaṃ khādyabhojyaṃ modakaprakārāṇi ca kaṇṭhakasya purato rāśīkṛtā na ca kaṇṭhako paribhuṃjati //

[_Mvu_2.190_] bodhisatvaṃ samanusmaranto sarvakālam aśrūṇi pravarteti / antaḥpurikā ca aṃśukehi dukūlehi paṭṭorṇehi ca mahārahehi rājārhehi vastrehi kaṇṭhakasya anye aśrūṇi pramārjenti anye śīrṣaṃ pramārjenti anye grīvaṃ pramārjenti anye pṛṣṭhaṃ pramārjenti anye skandhaṃ pramārjenti anye bāhuṃ pramārjenti anye sandhiṃ pramārjenti anye bāladhiṃ pramārjenti anye pādāni parimardayanti anye madhumrakṣitāni ālopāni mukhe allīyanti anye nānāprakārāṇi khajjakāni allīyanti anye ukkārikāni allīyanti anye modakāni allīyanti suvarṇarūpyamayehi bhājanehi ratnavicitrehi rājārahāṇi pānāni allīyanti na ca kaṇṭhaka āhāraṃ karoti / bodhisatvasya śokena anāhāro ca kaṇṭhako kālagato bodhisatvam apaśyanto // tasya kālagatasya rājñā śuddhodanena mahatā rājānubhāvena śarīrapūjā kṛtā // samanantarakālagato ca trāyastriṃśehi upapanno śikhaṇḍisya devaputrasya putratvam abhyudgato kaṇṭhako nāma devaputro maharddhiko mahānubhāvo anyeṣāṃ pūrvopapannānāṃ devasahasrāṇāṃ devaputrāṇāṃ divyehi daśahi sthānehi abhibhavati / tadyathā divyenāyuṣā divyena varṇena divyena sukhena divyena aiśvaryeṇa divyena parivāreṇa divyehi ca rūpehi śabdehi gandhehi rasehi divyehi ca sparśehi //
___yadā bhagavāṃ pravṛttapravaradharmacakro vaistārikaśāsanasaṃjāto tadāyuṣmatā mahāmaudgalyāyanena deveṣu cārikāṃ caramāṇena kaṇṭhako devaputro dṛṣṭo dṛṣṭvā ca punaḥ gāthayā adhyabhāṣe //

[_Mvu_2.191_] candro yathā paṃcadaśīṃ nakṣatraparivārito /
obhāseti diśāṃ sarvāṃ tārakā vigatā nabhā //
tathopamam idaṃ veśma divyaṃ devapure tava /
prajvālyamāno varṇena ādityo va virocasi //
musāragalvamuktāhi maṇilohitakāhi ca /
citrā susaṃskṛtā bhūmi na cātrodvāyate rajaḥ //
vaiḍūryasya suvarṇasya sphāṭikarūpiyasya ca /
kūṭāgāraśubhāsthānā prāsādā te manoramā //
prāsādānāṃ ca avidūre puṣkariṇyo sunirmitā /
vaiḍūryaphalakasopānā suvarṇavālikasaṃstṛtā //
tāsāṃ ca tīreṣu drumā sujātā mahā mahāntaṃ viṭapaṃ samudgatā /
abhyudgatā brahmapuraṃ ca ambarād vāteritā sarvadiśā pravānti //
teṣāṃ ca tīreṣu drumā sujātā mahā mahāntaṃ viṭapaṃ samudgatā /
saṃpuṣpitā bhānti diśā catasro dvijehi ghuṣṭā rucirasvarehi //
saṃchannā puṇḍarīkehi padumehi utpalehi ca /
nānāvarṇehi puṣpehi vānti sarvadīśo diśo //
ekamekasmiṃ tūryasmiṃ ṣaṣṭi nṛtyanti apsarā /

[_Mvu_2.192_] tāsāṃ ca nṛtyamānānāṃ divyakanyā kānane //
divyo niścarate sabdo dvijakanyāgaṇe yathā /
suvarṇapāde paryaṃke nirmite ratanāmaye //
saṃskṛte suvisṛṣṭe svargakāyasmi modasi /
suvarṇapāde paryaṃke nirmite ratanāmaye //
prekṣamāṇo diśā sarvāṃ brahmā ca upaśobhasi /
tasmiṃ . . . . paryaṃke tūlikāstṛte //
alaṃkṛtā devakanyā vījanti cāmarehi te /
tavam ete apsarasaṃghā hemajālā alaṃkṛtā //
bāhāṃ vikīrya nṛtyanti gāyanti ca suvāditaṃ /
kācit tatra upagāyanti upavādenti apsarā //
kācic ca upanṛtyanti saṃgītasmiṃ suvādite /
kācit te ruciraṃ śabdaṃ muṃcanty aṃgehi sarvaśo //
kāsāṃcit sarvaromehi vānti gandhā amānuṣā /
taṃ devakanyāhi upetarūpaṃ niveśanaṃ te padumuttarāhi //
suvarṇakaṃcukakṛtabhūtim etaṃ bhavanamaho laṃkṛtam apsarohi /
kiṃ tvaṃ karma karitvāna pūrva anyāsu jātiṣu /
kena kuśalamūlena trāyastriṃśopapadyatha //
kiṃ tvaṃ karma karitvāna pūrve mānuṣyake bhave /

[_Mvu_2.193_] kena kuśalamūlena vipākam anubhosimaṃ //
kena tvayā ayaṃ labdho āyurvaśo yaśo balaṃ /
ṛddhiṃ ca parivāraṃ ca anubhosi amānuṣaṃ //
kiṃ tvayā kalyāṇaṃ karma karitvā anyāsu jātiṣu /
kena kuśalakarmeṇa vipākam anubhosimaṃ //
kena te brahmacaryeṇa saṃyamena damena ca /
kena kuśalakarmeṇa svargakāyasmi modasi //
kenāpi evaṃ jvalito anubhāvo varṇo ca te /
kena kuśalakarmeṇa sarvāṃ diśāṃ prabhāsasi //
pṛcchito devaputra brūhi kasya karmasyidaṃ phalaṃ /
so devaputro ātmanā maudgalyāyanena pṛcchito /
praśnaṃ pṛṣṭo viyākarṣi sthavirasyeti me śrutaṃ //
ahaṃ kapilavastusmiṃ śākyānāṃ nagarottame /
aṭṭālakoṭṭaracite dṛḍhaprākāratoraṇe //
godhāmukhaniryūhadṛḍhārgalakapāṭatoraṇe /
hayagajarathācīrṇe āvāse śākyaśreṣṭhino //
ākīrṇajanamanuṣye nagare sādhunirmite /
śuddhodanasya putrasya sahajo āsi kaṇṭhako //
yadā cābhiniṣkramesi pravrajyāye narottamo /
tadā sa vacanam āha bahusamyaggirāṃ bravīt* //

[_Mvu_2.194_] tāṃ saha girāṃ śruṇitvā harṣajātena cetasā /
vegajāto namasyanto vahed ahaṃ puruṣottamaṃ //
pareṣāṃ viṣayaṃ gatvā udgatasmiṃ divākare /
mama cchandakaṃ ca vihāya anavekṣo sa prakrame //
tasya tāmranakhā caraṇāṃ jihvāyā parilehiya /
rodamāno udvīkṣeyaṃ gacchantaṃ puruṣottamaṃ //
tasyaiva adarśanena śākyaputrasya śrīmato /
khura-ābādha utpadyet tato kālaṃ karomy ahaṃ //
tasyaivam anubhāvena vimānam āvasāmy ahaṃ /
nārīvaragaṇākīrṇaṃ kūṭāgāraṃ varuttamaṃ //
saced bhadante gacchāsi śākyasiṃhasya santike /
kaṇṭhako vacanaṃ āha vadesi puruṣottamaṃ /
eṣo cāham api āmaṃsye vandituṃ puruṣottamaṃ //
sādhu khu darśanaṃ bhoti tādṛśānāṃ maharṣiṇāṃ /
tena mayā idaṃ labdhaṃ āyuvarṇayaśobalaṃ /
ṛddhiṃ ca parivāraṃ ca anubhomi amānuṣaṃ //
tena me brahmacaryeṇa saṃyamena damena ca /
ayaṃ me tādṛśī ṛddhī apratikrāntā amānuṣī //
taṃ karmaṃ kuśalaṃ kṛtvā yat taṃ upacitaṃ purā /
tena kuśalakarmeṇa vipākam anubhavāmy ahaṃ //
bhogā ca me utpadyensu ye kecit* manasi priyā /
devā ca me namasyanti teṣāṃ ca upacito ahaṃ //

[_Mvu_2.195_] tasmiṃ cittaṃ prasādetha dakṣiṇīyeṣu tādṛśaṃ //
paśyati rakṣabhūtena karmaṃ upacitaṃ śubhaṃ //

_____iti śrīmahāvastu-avadānakathāyāṃ kaṇṭhakasya vyākaraṇaṃ samāptaṃ //

śuddhāvasehi devehi tahiṃ araṇyāyatane kāṣāyaprāvṛto lubdhako nirmito / so dāni bodhisatvena dṛṣṭo //
tatrādrākṣīd araṇyasmiṃ lubdhakaṃ kāṣāyaprāvṛtaṃ //
so tatra upasaṃkramya idaṃ vacanam abravīt* //
imau kāśikau gṛhṇitvā dehi kāṣāyaṃ tvaṃ mama /
so tau kāśikau gṛhītvā deti kāṣāyaṃ lubdhako //
tataḥ kāṣāyau gṛhṇitvā tuṣṭo āttamano abhūt* /
so patho me varo dhīro uttamārthasya prāptaye ti //
bodhisatvo dharmāraṇyaṃ vaśiṣṭhasya ṛṣisya āśramapadaṃ praviṣṭaḥ // vaśiṣṭho pi ṛṣi bodhisatvaṃ dṛṣṭvā vismito ko yaṃ bhaviṣyati mānuṣo vā devo vā śakro vā brahmā vā yasya kāyasya prabhāye sarvam imaṃ tapovanam obhāsitaṃ // sarve te vaṭukā bodhisatvaṃ dṛṣṭvā tvaritatvaritā svakasvakāni parṇakūṭīni pradhāvitā nānāprakārāṇi phalāni gṛhya pānīyaṃ ca bodhisatvam upasaṃkrāntā //
tatra vṛddhaṃ mahāprājñaṃ tāpasantapatāṃ varaṃ /
vaśiṣṭhaṃ nāma gotreṇa dadarśa ca jagāma ca //
tāmradhūmāruṇajaṭaṃ jvālam iva adarśi taṃ /

[_Mvu_2.196_] āsīnaṃ munim avyagraṃ nirvātam iva sāgaraṃ //
abhigamya ca dharmātmā naṃ muniṃ śākyapuṃgavo /
anujñāto praviṣṭāya bhūmiyāṃ upaviśya sa //
samudra iva gambhīro vīryavā himavān iva /
śākyarājasutaṃ dṛṣṭvā maharṣi vismito abhūt* //
ko nvayaṃ vapuṣā śrīmān* jvalaty anupamadyuti /
suvarṇo dhūmāpagataḥ jotimāno yathānalaḥ //
vyūḍhoraskyo mahābāhuḥ supraśastakarāṃguli /
samantakukṣiś ca ślakṣṇo eṇavṛtti kaṭīmahān* //
kāṃcanastambhasadṛśo govṛṣākṣo mahādyutiḥ /
śārdūlavṛṣabhaskandhaḥ padmapādakaro naghaḥ //
śarīralakṣaṇair asya jātiśataguṇācitaiḥ /
śobhato śarīraṃ tasya nakṣatrair iva candramāḥ //
vibhūṣaṇā naiva gātreṣu racitā anurūpikā /
śarīraṃ bhūṣayanty asya lakṣaṇāni mahātmanaḥ //
merumaṇḍalasāreṇa gacchatā gajagāminā /
ākrāntā sahasā padbhyāṃ raṇatīva vasundharā //
snigdhagambhīraśabdena svareṇa anunādinā /
trilokam arhate kṛtsnam ājñāpayitum ojasā //
vyaṃjanāni hi yā yasya lakṣaṇāni ca lakṣaye /

[_Mvu_2.197_] yukto yaṃ sarvabhūtānāṃ trilokapatir īśvaraḥ //
prabhayā pūrayaty eṣa svaśarīrasamucchrayā /
tapovanam idaṃ sarvaṃ udayann iva bhāskaro //
aśītivyaṃjanopeto dvātriṃśadvaralakṣaṇaḥ /
sanatkumārapratimo kumāro dyutimān ayaṃ //
sarvalakṣaṇasaṃpannaṃ sarvabhūtamanoharaṃ /
kumāraṃ paripṛccheyaṃ maharṣi upagamya taṃ //
gandharvaśaśisaṃkāśa devagarbhopama yuvā /
kasya tvaṃ kinnimittaṃ vā tapovanam upāgato //
satyānuparivartinyā sarvabhūtātmayā girā /
ślakṣṇayā priyavādinyā babhāṣe sa nṛpātmajaḥ //
ikṣvākuvaṃśaprabhavaḥ śuddhodananṛpātmajaḥ /
vihāya pṛthivīṃ rājyaṃ ujjhitvā mokṣam āsthitaḥ //
lokan tu bahubhir duḥkhair dṛṣṭvaivaṃ samabhidrutaṃ /
mokṣārtham abhiniṣkrānto jātivyādhijarādibhiḥ //
yatra sarvaṃ na bhavate yatra sarvaṃ nirudhyate /
yatropaśāmyate sarvaṃ tat padaṃ prārthayāmy ahaṃ //
evam ukte mahāprājño mahātmā satyavāgṛṣiḥ /
uvāca vadatāṃ śreṣṭhaṃ śākyarājakuloditaṃ //
īdṛśena hi vṛttena vṛttyā lakṣaṇasaṃpadā /
prajñayā ca mahābhāga na kiṃcid yaṃ na prāpaye //

[_Mvu_2.198_] bodhisatvo dāni vaiśāliṃ gato ārāḍaṃ kālāmaṃ allīno / nirveditvā nāyaṃ mārgo nairyāṇiko tato rājagṛhaṃ gato //
gatvā ca so rājagṛhaṃ māgadhānāṃ girigahvare /
piṇḍāye abhisaresi ākīrṇavaralakṣaṇaḥ //
tam adṛśāsi prāsādāt* śreṇiyo magadhādhipaḥ /
prasannacitto dṛṣṭvā ca amātyāṃ idam abravīt* //
imaṃ bhavanto paśyantu ākīrṇavaralakṣaṇaṃ /
āroheṇa ca sampannaṃ yugamātraṃ ca prekṣati //
utkṣiptacakṣur medhāvī nāyam ūnakulodito /
rājadūtānubandhantu kahiṃ vāsam upeṣyati //
tato taṃ saṃdiśitā dūtā pṛṣṭhato anubandhiṣu /
gamiṣyati kahiṃ bhikṣuḥ kahiṃ vāsam upeṣyati //
piṇḍāye cāraṃ caritvāna niṣkramye nagarān muniḥ /
pāṇḍavaṃ abhisaresi atra vāso bhaviṣyati //
jñātvā ca bāsopagataṃ eko dūto upāviśat* /
aparo kṣipram āgamya rājño ārocaye tadā //
eṣa bhikṣuḥ mahārāja pāṇḍavasmiṃ puras tataḥ /
niṣaṇṇo vṛkṣamūlasmiṃ ekāgro susamāhitaḥ //
dvīpīva sutanuṃ vittaṃ vyāghraṃ vā girisānugaṃ /
siṃhaṃ vā giridurgasmiṃ mahāsiṃho mṛgādhipaḥ //
tato ca rājā tvaramāno amātyāṃ adhyabhāṣati /

[_Mvu_2.199_] kṣipraṃ panthaṃ viśodhetha drakṣyāma puruṣottamaṃ //
tato ca te rājadūtā mahāmātrā yaśasvino /
kṣipraṃ panthaṃ viśodhensuḥ svayaṃ rājā iheṣyati //
tato ca te rājadhūtā mahāmātrā yaśasvino /
gatvā rājño nivedensuḥ śuddho te deva pāṇḍavo //
tato ca niryāti rājā senā ca caturaṃginī /
mitrāmātyaparivṛtto jñātisaṃghapuraskṛto //
yānāto otaritvāna padasā upasaṃkrame /
sārāyaṇīṃ kathāṃ kṛtvā ekamante upāviśi //
niṣadya pramukho rājā bodhisatvam adhyabhāṣati /
udagro tvamasi rājñaḥ aśvāroho va selako //
dadāmi bhogāṃ bhuṃjāhi jātīṃ cākhyāhi pṛcchito /
bodhisatva āha //
nijajanapado rāja himavantasya pārśvataḥ /
dhanavīryeṇa sampanno kośaleṣu nivāsito /
ādityo nāma gotreṇa śākiyo nāma jātiye //
tato kulā pravrajito haṃ na kāmāṃ abhiprārthaye /
prahāṇāya gamiṣyāmi veśmaṃ muktā ratanāmayaṃ //
taṃ kho tathā bhotu spṛśāhi nirvṛtiṃ bodhiṃ ca prāpto punar āgamesi /

[_Mvu_2.200_] mahyaṃ pi dharmaṃ kathayesi gautama
yam ahaṃ śrutvāna vrajeya svargatiṃ //
bodhisatva āha //
taṃ kho mahārāja tathā bhaviṣyati bodhiṃ spṛśiṣyāmi na me tra saṃśayo /
prāpto ca bodhiṃ punar āgamiṣyaṃ
dharmaṃ ca te deśayiṣyaṃ pratiśṛṇomīti //
bodhisatva udrakaṃ rāmaputraṃ allīno nāyaṃ mārgo niryāṇiko ti / tato pasaṃkramya gayāṃ gato // gayāśīrṣe parvate tisro upamā pratibhāyensuḥ // tato uruvilvāṃ gato piṇḍāya praviṣṭo // kāśyapo pūraṇo uruvilvāṃ piṇḍāye praviṣṭo //
nīvaraṇaṃ vijahitvā śṛṇotha ekāgramānasā sarve /
yathā purimajinasaṃgamo yaśasvino bodhisatvasya //
pravrajyāyabhyupetvā arāḍa-udrakaṃ vane aparituṣṭo /
prakrami diśaṃ pradakṣiṇāṃ purimajinanisevitaṃ deśaṃ //
piṇḍāye praticaranto uruvilvāṃ prāpto kanakaniṣkanibho /
grāmikagharaṃ āgami naranārisamākulaṃ kāle //
atha grāmikasya dhītā nāmena sujātā paṇḍitā kulīnā /
taṃ dṛṣṭvā rājaputraṃ prakampitā prītivegena //
aśrūṇi pravartayanti purato sthitā hi sapatis sagauravā /

[_Mvu_2.201_] ālapati rājaputraṃ mā tvaṃ nivartayasya naravara //
candrapratipūrṇavadana mā gā nityan tu sarvato nigamā /
atṛpṭā hi mama nayanā tava vīra nirīkṣamāṇāye //
kiṃ tu khu sucāruvikrama surūpalakṣaṇa varābharaṇadhāri /
prakramasi atṛptāyā sarvāndhakṛto yaṃ me hṛdayaṃ //
sā śruṇati devatānāṃ girāṃ nabhagatānāṃ ca bhāṣantāṃ /
eṣa khalu kapilavastuto śuddhodanarājavaraputro //
sā tasya darśanatṛṣā nirdhāvitā guṇaśatā kīrtayati /
varapuruṣa viprahīno svabandhujanasya kathaṃ āsī //
pramadāgaṇasaṃparivṛtā rudanti anugacchanti kanakavarṇaṃ /
paridevate ca karaṇaṃ aṭavivanamukhe prapadyantaṃ //
sukhitā vaneṣu sakulā mṛgā ca vanadevā vanarājā ca /
ye rājahaṃsagatikaṃ vīkṣanti vanevaraṃ vīraṃ //
sukumāraphullagātraṃ kamaladalanibhehi pādaratanehi /
katham ākramasi vasudhāṃ tṛṇakuśaśarasaṃstṛtavidurgāṃ //
mṛṣṭānnarasasamudito nānārasapravaravṛṃhitaśarīro /
mūlaphalapatrabhakṣo bheṣyasi kathaṃ nirjharavanānte //
kanakagajadantapāde varāstare kusumasaṃkule śayane /
supiyāna kathaṃ śayiṣyasi tṛṇakuśaśarasaṃstṛtataleṣu //
śruṇiyāna varendra bhavane paṭahatripuṣkaraninādasaṃgītiṃ /

[_Mvu_2.202_] śroṣyasi kharāṃ bhayakarāṃ saṃruṣitagajagarjitaninādāṃ //
mūlaphalapatrasaphalā te bhavatu diśā anugramṛgasaṃghā /
mā tṛṣitabhukṣitasya te śilā tape vanecara śarīraṃ //
grīṣmaparitāpitasya te bhavatu salilagarbhamaṇḍapopavanaṃ /
śiśire ca vigatajalado divākaro bhātu giridarīṣu //
rākṣasayakṣabhujaṃgaparivāraṃ tava devagarbhasukumāraṃ /
nakṣatracandrapravaraṃ hṛdayanayananandanaśarīraṃ //
so vindhyapādapārśve gajavara iva padminīm abhilaṣanto /
praviśati tapovanantaṃ śṛṇotha vividhaṃ vanavarasya //
kvaci raktapallavalatā taruṇatarukusumamaṃjalike raṇye /
kvaci vanadevopataptā kvacit kramatkuṃjaravibhagnā //
kvacid vipulaghanapalāśapralambaphalaiḥ taru alaṃkṛta agamyaiḥ /
kvaci jīrṇo koṭarataru vanapādapagulmavṛtamūlo //
kvaci padmasaro surūpo kvaci girisaritālābho vanaḥ vīrāḥ /
tāpasakulāśramā kvaci kokilaśukamoraparigītā //
kvacid vivaratṛṇajāṃgalā kvacit . . . . . . śarapallavaraktā /
kvacit rurucamaramahiṣā kvacit kvacid vyāghrasiṃhamaṇāḥ //
kvaci raktapallavalatā taruṇatarupralambitā nānā /
[_Mvu_2.203_] udyānagamanaśrāntā pramadāyo viya nidrāyantyo //
kvaci kuravakataruśikharo prakusumito vyaktapuṣpasuvibuddho /
nidrāgalitanayanānāṃ nārīṇām iva vibuddhānāṃ //
madhurapavaneritā kvaci nānādrumakusumacitravanaśākhā /
ālambanti parasparaṃ pramadā salīlā viyānyonyaṃ //
kvaci kupyakavanaśākhā prakusumitā bhāramaprasahamānā /
anuvellitā . . . . sahodaram iva vatsalā pramadā //
kvaci kiṃśukā kusumitā vanarājivanāntare gurukule vā /
raktāmbarottarīyā pramadā vipulākṣiyo vanitā //
kvacit* vasumatipradeśo navasaṃpuṣpitapuṣpaiḥ saṃchanno /
ābharaṇabharitavasanā salalitaśayanā navavadhū va //
kvaci kaṭhinakaṇṭakalatā mṛgamahiṣavarāhāṇa padaniketā /
śabaraśara-āhatānāṃ mṛgāna rudhireṇa siktāni //
kvaci gajakaraṃkanikaro kṣitiṃ gale paṭapāṇḍarāstaraṇakalpo /
kvaci vyāghrakeśarihatā viṣādi naravāraṇavarāhā //
kvaci rākṣasapralāpā piśācakumbhāṇḍabheravarutāni /
kvaci guhyakabhaṇitāni niśāsu pavaneṣu pracaranti //
kvacit* niśāsu jaladharā garjanti pratinandati vyālagaṇā /

[_Mvu_2.204_] . . . . bhairavakarā karonti rūpāṇi ca bahūni //
pādapavanasmiṃ tasmiṃ viharati so sarvalokahitakāmo /
caṇḍamṛgarākṣasānāṃ hṛtabahumānena yo ramyo //
yatha ātmano mṛgapatiḥ sarvajagahitaṃ tato viśeṣeṇa /
prārthayati satvasāro satvāna tad api damāścaryaṃ //
ekekasatvamokṣaṇe yadi kalpam asaṃkhyaṃ sarvasatvānāṃ /
duḥkham anubhomi tāreṣyaṃ sarvasatvānāṃ vyavasitam idaṃ //
satvasārasya ṣaḍvarṣā duṣkaraṃ vane caritvā karmakṣaye /
smṛti labdhā yatra pathāsmi gato nāyaṃ mārgo mokṣāye //
asti tasmiṃ mati pūrve jaṃbudrume śākyarājam udyāne /
prathamaṃ dhyānaṃ samādayi sa bhaviṣyati bodhiye mārgo //
na ca śākyaṃ durbalena kṛśena pariśuṣkarudhiramānsena /
bodhim abhigantuṃ yad ahaṃ punar āhāram abhyavahareyaṃ //
devatā avoca mā tvaṃ āharayahi mā te yaśo parihāye /
vayam ojaṃ gātreṣu tuhyaṃ upasaṃhariṣyāmatha //
tasyāsi ahaṃ sarvaśo satatam anāhāra ity abhijñāto /
ojaś ce mahya tehi upasaṃhāritaṃ mṛṣā asyā //
so anṛtavacanabhīto alam iti tāṃ devatāṃ pratikṣipiya /
mudrakulacchahareṇḍā phāṇikṛtaṃ yūṣam upabhuṃje //

[_Mvu_2.205_] anupūrvaṃ ca śarīre sthāmaṃ ca balaṃ ca saṃjanetvāna /
āhāraṃ samagaveṣi uruvilvam upāgami sa sādhu //
atha sā pūrvajanetrī sujātā nāmena paṇḍitakulīnā /
nyagrodhapādapamūle tiṣṭhati madhupāyasaṃ gṛhya //
kiṃ brahmacāri avacā karśitam āyāsitaṃ tava śarīraṃ /
sā pāyasaṃ dadatvā parikīrtaya rājaputrasya //
rāja-ṛṣisya ca tasya āsi madhupāyasaṃ tatra sujātaṃ /
tāṃ avaci pārthivasuto kimartham etaṃ dadasi dānaṃ //
jātiśatāni janetrī abhūṣi yā tasya śuddhasatvasya /
sā pratibhaṇesi madhuraṃ prārthemi samṛdhyatu mahyaṃ //
himavantapādapārśve nagaraṃ kapilāhvayanti vikhyātaṃ /
diśavidiśaviśrutayaśaṃ pramuditanaranārisaṃkīrṇaṃ //
tasmiṃ nagare kumāro putro śuddhodanasya śākyasya /
avahāya bāndhavajanaṃ vanaṃ gato rājyam utsṛjya //
ṣaḍvarṣa tasya vrajato tapovane ugre bhairave vane /
dānena me tasya bhavati praṇidhī paripūriyā //
tena tapena varo yaṃ mārgeti me sa samṛdhyatu artho /
aham api tena pathena gaccheya mahānaravareṇa //
tato prādurāsi vācā antarīkṣādamānuṣī /
sujāte eṣo so dhīro śākyarājakulodito //

[_Mvu_2.206_] etena tapā ācīrṇā duṣkarā romaharṣaṇā /
śuṣkaśoṇitamānsena nānārūpā tapovane //
te nirarthāni utsṛjya prakrame varapādapaṃ /
atra atītā saṃbuddhā prāptā saṃbodhim uttamaṃ //
tato aśrūṇi vartenti saumanasyasamarpitā /
kaṃpamānā naravyāghraṃ kṛtāṃjali uvāca sā //
dṛṣṭo si bhairavavane ugratapābhyutthito kamalanetra /
dṛṣṭvā me śokamathitaṃ hṛdayaṃ prītiṃ samanubhoti //
ṣaḍvarṣāṇi mamāgre na suptapūrvā sukhāya śayyāni /
śokaśarātāpena tava tapam anucintayantīye //
taṃ kho rājyaṃ jano ca pitā ca abhivatsalā ca mātusvasā /
tava śrutvā tapaso ntaṃ prītisumanaso bhaviṣyanti //
hohinti kapilanagare tūryaśatanināditāni bhavanāni /
ānandapramuditāni prahasitanaranārisaṃghāni //
madhupāyasam upabhuktvā purimabhavanetriye bhava nirghātī /
drumarājapṛthivīṣaṇḍe amṛtam adhigato padam aśokaṃ //
vyākari narapradīpo jātiśatā paṃca jananī mahyāsi /
bheṣyasi anāgate dhvani pratyekajino jinavrato ti //

_____iti śrīmahāvastune sujātāvyākaraṇaṃ samāptaṃ //

[_Mvu_2.207_] atha bodhisatvo uruvilvāye senāpatigrāmakāto piṇḍāya nānāprakārāṇāṃ pūpānāṃ bharitena pātreṇa nirdhāvati kāśyapo ca pūraṇo tiriktakena pātreṇa nirdhāvati // so bodhisatvena pṛcchiyati // āyuṣmaṃ kāśyapa labhyati bhikṣā ti // so dāni kāśyapo bodhisatvaṃ gāthāyam adhyabhāṣati //
praskandako balākalpo ujjaṃgalo ca jaṃgalo /
etehi pāpagrāmehi ekāpi bhikṣā na labhyati //
atha bodhisatvo kāśyapaṃ pūraṇaṃ gāthāya pratyabhāṣati //
praskandako balākalpo ujjaṃgalo ca jaṃgalo /
etehi bhadragrāmehi paśya pātraṃ bharitaṃ abhū //
yaṃ bodhisatva akāmakānāṃ mātāpitṝṇāṃ aśrukaṇṭhānāṃ rudanmukhānāṃ abhiniṣkrānto rājñā śuddhodanena puruṣā visarjitā / kumārasya divasavārtāṃ nityam ānetha // tato yaṃ kumāro anomiyaṃ gato vaśiṣṭhasya ṛṣisya āśramapadaṃ tato pravṛtti āgatā // yaṃ vaśiṣṭhasya ṛṣisya āśramapadāto vaiśāliṃ gato tato ca rājño śuddhodanasya pravṛtti āgatā // yaṃ vaiśāliyaṃ araḍaṃ kālāmam upasaṃkrānto tato pi pravṛtti āgatā // yaṃ vaiśālito rājagṛhaṃ gato tato pi pravṛtti āgatā // yaṃ rājagṛhe udakaṃ rāmaputram upasaṃkrānto tato pi pravṛtti āgatā // yaṃ rājñā śreṇiyena bimbisāreṇa vistīrṇehi bhogehi pravārito tato pi pravṛtti āgatā // yaṃ rājagṛhāto gayāśīrṣaṃ parvataṃ gato tato pi pravṛtti āgatā // yaṃ gayāśīrṣāto parvatāto uruvilvāṃ gato nadīya nairaṃjanāya tīre uruvilvake vanaṣaṇḍe tato rājño śuddhodanasya pravṛtti āgatā //

[_Mvu_2.208_] yaṃ uruvilvake vanakhaṇḍe ugraṃ ca tapaṃ tapyati prahāṇaṃ ca pratidadhāti tataḥ pravṛttir gacchati // yaṃ bodhisatvo āsphānakaṃ dhyānaṃ dhyāyati lūkhatāya ca nāsikāśrotrehi ca ubhayato ca karṇaśrotravivarāntarehi bodhisatvena āśvāsapraśvāsā uparuddhā teṣāṃ puruṣāṇāṃ bhavati kālagato kumāro ti no uśvasati na praśvasati tehi gatvā kapilavastuṃ rājño śuddhodanasya niveditaṃ / mahārāja kālagato kumāro ti // rājā na pattīyati / teṣāṃ puruṣāṇāṃ pṛcchati / kathaṃ yūyaṃ jānatha kumāro kālagato ti // te āhansuḥ // mahārāja ugreṇa tapena lūhāhāratāye ca kālagato nāpi uśvasati na praśvasati kāṣṭhabhūto āsati / tataḥ asmākaṃ bhavati yathā kumāro na uśvasati na praśvasati kṛśo ca durbalaśarīro kālagataḥ kumāro ti // rājño dāni śuddhodanasya etad abhūṣi // yādṛśā kumārasya garbhāvakrānti āsi yadṛśā ca devasahasrehi pūjā kṛtā garbhacaṃkramasya yādṛśāye ca vidhīye lumbinīvane udyāne kumāro jāto jātamātro ca pṛthivīyaṃ sapta padāni prakrānto diśā ca abhilokito mahāhasitaṃ ca ūhasito vacanaṃ pravyāhṛto ahaṃ loke agro jyeṣṭho śreṣṭho pūjyo devānāṃ ca manuṣyāṇāṃ ca yādṛśāni ca kumāre jātamātre āśvaryādbhutāni acetanā pṛthivī kaṃpitā devasahasrehi ca pūjā kṛtā yādṛśā ca abhiniṣkramaṇasampadā āsi tatra na edṛśā mahāpuruṣā alpāyuṣkā bhavanti // bhavitavyaṃ kumāro yathā pūrve pravrajyām apravrajito sītalāye jambucchāyāye paryaṃkena niṣaṇṇaḥ śāntaṃ samādhiṃ samāpanno bhaviṣyati / tad ete jānanti kālagato kumāro ti // so dāni teṣāṃ puruṣāṇāṃ āha // gacchatha kumārasya sakāśaṃ na kumāro kālagato śāntaṃ samādhiṃ samāpanno // kumārasya

[_Mvu_2.209_] divasapravṛttiṃ mama ānetha // te dāni puruṣā bhūyo uruvilvāṃ gatāḥ tapovanaṃ ca praviṣṭāḥ kumāraṃ ca arogaṃ svastivantaṃ samādhito vyutthitaṃ paśyanti // te dāni puruṣā vismitā paṇḍito rājā śuddhodano // yadā bhagavāṃ pravṛttapravaradharmacakro etaṃ prakaraṇaṃ bhikṣūhi śrutaṃ // bhikṣū bhagavantaṃ pṛcchanti // kathaṃ bhagavaṃ rājā śuddhodano teṣāṃ āpṛṣṭapuruṣāṇāṃ śrutvā kumāro kālagato ti nābhiśraddadhāti // bhagavān āha // na hi bhikṣavo na etarahiṃ eva rājā śuddhodano mamāntareṇa kālagato ti śrutvā nābhiśraddadhāti / anyadāpi mamāntareṇa eṣa kālagato ti śrutvā nābhiśraddadhāti // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītamadhvane nagare vārāṇasī kāśijanapade aparo brāhmaṇo // tena aṣṭacatvāriṃśadvarṣāt kaumāraṃ brahmacaryaṃ cīrṇaṃ vedā ca adhītā // tena dāni aṣṭacatvāriṃśadvarṣāt kaumāraṃ brahmacaryaṃ caritvā vedā ca adhītya nāsti anapatyasya loke pi dharmo dāraṃ kṛtaṃ apatyo ca utpādito // tasya bhavati brāhmaṇasya / paribhuktā mānuṣyakā kāmā samayo me pravrajituṃ // so dāni brāhmaṇo tāṃ brāhmaṇīm āmantrayati / bhavati āmantremi pravrajiṣyāmīti // sā naṃ āha // brāhmaṇasya vā putrasya ko viveṣyati mama vā ko viveṣyati / yadi tava abhipretaṃ pravrajituṃ ahaṃ pi pravrajiṣyāmi ahaṃ pi tapaścaraṇaṃ kariṣyāmi ahaṃ pi brahmacaryaṃ cariṣyāmi / yathāpi tvaṃ tapaścaraṇaṃ kariṣyasi tathāhaṃ pi tapaścaraṇaṃ kariṣyami // brāhmaṇo āha // evam

[_Mvu_2.210_] astu tvaṃ pi pravrajāhi // te dāni vārāṇasīto nirgatā // anuhimavante sāhaṃjanī nāma āśramapado / tahiṃ gautamo nāma maharṣi prativasati paṃcataparivāro caturdhyānalābhī paṃcābhijño // so dāni brāhmaṇo tāye brāhmaṇīye tahiṃ sāhaṃjanīṃ āśramapadaṃ gatvā gautamasya ṛṣisya mūle pravrajito / sāpi brāhmaṇī pravrajitā // tena dāni tasya āśramapadasya avidūre āśramo māpito tṛṇakuṭī varṇakuṭī ca kṛtā / tasyā pāragāye tāpasīye ekānte tṛṇakuṭī kṛtā // tehi dāni tahiṃ āśramapade prativasantehi vāhirakena mārgeṇa yujyantehi ghaṭantehi vyāyamantehi dhyānāni ca abhijñā ca sākṣātkṛtā caturdhyānalābhī paṃcābhijñā mahābhāgā saṃvṛttā ugratapāśritā brahmacārī // yaṃ ṛṣi āneti mūlavikṛtiṃ vā phalavikṛtiṃ vā kodravakaṃ vā śyāmākaṃ vā priyaṃgu vā bhaṃgaṃ vā prāsādikaṃ vā śākaṃ vā mūlakaṃ vā tataḥ tasyā pi pāragāya sagarbharūpāye saṃvibhāgaṃ karoti // teṣāṃ bhavati / kiṃ imasya māṇavakasya nāmaṃ bhavatūti // teṣām etad abhūṣi / ayaṃ māṇavako śyāmavarṇako bhavati imasya māṇavakasya śyāmako ti nāma // tasya dāni māṇavakasya tehi mātāpitṛhi śyābhako ti nāma kṛtaṃ //
___tahiṃ āśramapade so māṇavako unnīyati / evam anupūrveṇa so māṇavakaḥ yaṃ kālaṃ saṃvardhito pādehi aṇvitaḥ tato yaṃ evaṃ mṛgapotakehi sārdhaṃ ramati // maitrīvihārī ṛṣayo mahābhāgā / teṣāṃ mṛgapakṣiṇaḥ na santrasanti // mṛgapakṣisahasrehi tam āśramapadaṃ upaśobhitaṃ / yaṃ velan te mṛgapotakā mātaro stanaṃ pibanti tataḥ śyāmako pi tehi evaṃ mṛgapotakehi sārdhaṃ taṃ mṛgīye stanaṃ pibati / yasyā yasyā mṛgīye allīyati sā eva stanaṃ pāyeti yathā svakapotakaṃ pāyeti tathā śyāmakaṃ pi

[_Mvu_2.211_] pāyeti // evaṃ so śyāmako ṛṣikumāro tahiṃ āśramapade tehi mṛgapotakehi pakṣīhi ca sārdhaṃ saṃvardhati // yato yataḥ mṛgapotakā ca pakṣī ca aṇvanti tatra tatra śyāmako ṛṣikumāro tehi mṛgapakṣīhi parivārito aṇvati / te pi mṛgapakṣī ṛṣikumāreṇa sārdhaṃ abhiramanti // yaṃ velaṃ ṛṣikumāro uṭaje śayito bhavati tataḥ anekamṛgapotakā ca pakṣī ca nānāprakārā uṭajasya dvāramūlam anvāsanti yāvat* śyāmako ṛṣikumāro tato uṭajāto nirdhāvito bhavati / tataḥ āśramapadasya parisāmanta aṇvanti // śyāmako tehi mṛgapakṣīhi sārdhaṃ āśramapade abhiramati mṛgapakṣī pi tena śyāmakena sārdhaṃ tahiṃ āśramapade abhiramanti // śayitasyāpi ṛṣikumārasya āśramapade mṛgapotakā ca mṛgā ca pakṣī ca anuparivāritvā āsanti / yadā aṇvitukāmā bhavanti mṛgapotakā ca pakṣī ca tato taṃ śyāmakaṃ ṛṣikumāraṃ mukhatuṇḍakena pratibodhayanti // evaṃ so ṛṣikumāro tehi mṛgapakṣīhi sārdhaṃ āśramapade saṃvardhati // yaṃ velaṃ ṛṣikumāro vivṛddho saṃvṛtto tataḥ mṛgāṇām ajinena nivasto ca prāvṛto ca // yā tatra āśramapade bhavati mūlavikṛtir vā phalavikṛtir vā kodravo vā śyāmako vā cinnako vā priyaṃgur vā bhaṃgaṃ vā prāsādiko vā śākaṃ vā mūlakā vā tam ānayitvā mātāpitṝṇāṃ upanāmeti / udakam āneti kāṣṭhani āneti tṛṇakuṭiparṇakuṭīni saṃsthāpeti / tam āśramapadaṃ siṃcati saṃmārjati // paramagauraveṇa teṣāṃ mātāpitṝṇām upasthihati / prathamaṃ mātāpitaraṃ praticarati paścāt* svayaṃ āhāraṃ karoti / yata upādāya ṛṣikumāro vijñaprāpto tataḥ upādāya na kadācid adattvā

[_Mvu_2.212_] mātāpitṝṇām āhāraṃ svayaṃ āhāraṃ kṛtapūrvo / evaṃ śyāmako ṛṣikumāro tahiṃ āśramapade mātāpitaram upasthihati // iṣṭena kāntena priyena manāpena kālo gacchati ṛṣikumārasya mātāpitaraṃ upasthihantasya // mātāpitaro pi tahiṃ āśramapade prativasantā jīrṇā saṃvṛttā durbalaśarīrā cakṣuparihīṇā paraprāṇeyā aśakyā ātmaṇā āhāravidhānaṃ kartuṃ udakahārāya vā gantuṃ tṛṇakuṭīya vā parṇakuṭīya vā veṣituṃ // śyāmako ṛṣikumāro teṣāṃ mātāpitṝṇāṃ vṛddhānāṃ jīrṇānāṃ durbalaśarīrāṇāṃ cakṣuhīnānāṃ sarvahitopasthānena upasthihati daśa kuśalāṃ karmapathāṃ samādāya vartati prāsādiko ṛṣikumāro abhirūpo darśanāye śubhena karmaṇā abhinirvṛttaḥ mātāpitṛvartako kaumārabrahmacārī ugratapasāśrito prāntaśayyāsanavihārī mahābhāgo priyo devānāṃ nāgānāṃ yakṣāṇāṃ rākṣasānāṃ piśācānāṃ kumbhāṇḍānāṃ kinnarāṇāṃ kinnarīṇāṃ mṛgānāṃ pakṣīṇāṃ priyo sarvabhūtānāṃ // yato yato ṛṣikumāro gacchati mūlahārī vā patrahārī vā puṣpahārī vā phalahārī vā tato tato mṛgapakṣīhi ca devanāgehi ca kinnarehi kinnarīhi ca saṃparivṛto gacchati //
___so dāni ghaṭam ādāya mṛgapakṣīhi saṃparivṛtaḥ devanāgehi ca kinnarehi ca kinnarīhi ca udakahārī girinadīṃ okasto tataḥ udakaghaṭaṃ paripūrayati // peliyakṣo nāma kāśirājā mahābalo mahākośo mahāvāhano mṛgavye aṇvanto vātajavasamena turageṇa mṛgam anujavati / ujjhitvā balavāhanā na kaścana taṃ pradeśam anuprāpto // yathoktaṃ bhagavatā dharmapade //
gati mṛgānāṃ pavanaṃ ākāśaṃ pakṣiṇāṃ gatiḥ /
dharmo gatir vibhāgīyānāṃ nirvāṇam arhatāṃ gatir iti //

[_Mvu_2.213_] so mṛgo tahiṃ eva vanakhaṇḍe naṣṭo // rājā tahiṃ vanakhaṇḍe śyāma-ṛṣisya tato girinadīto udakaghaṭaṃ bharantasya śabdaṃ śṛṇoti / tasyaitad abhūṣi mṛgasya etaṃ śabdaṃ ti na manuṣyacarito ayaṃ vano // tena dāni yato taṃ śabdaṃ śyāma-ṛṣisya udakaghaṭaṃ bharantasya tato kṣurapraṃ kṣiptaṃ // so dāni kṣurapro ṛṣikumārasya hṛdaye nipatito viṣakṛto // te mṛgapakṣiṇo tena viṣakṛtasya kṣuraprasya śabdena śabdavedhigandhena diśo daśa prpalānā / śyāmaka-ṛṣi udakghaṭaṃ nadītīre sthāpetvā karuṇāni paridevati // mānsasyārthaṃ mṛgavarāhā hanyanti / carmaṇārthāya siṃhavyāghrā dvīpayo hanyanti / bālārthṃ camarīyo hanyanti / dantārthaṃ hastināgā hanyanti / bhaiṣajyārthaṃ tittirakapiṃjalāni hanyanti / asmākaṃ punar naivaṃ śakyā mānsena kāryaṃ kartuṃ na carmeṇa na keśehi na dantehi kasyārthāya vayaṃ aheṭhakā adūṣakā anaparādhino ekena iṣuṇā trayo janā hatā / aho yathā saṃprajvalito adharmo // so ca śyāma-ṛṣikumāro tathā paridevati kāśirājo ca naṃ pradeśam anuprāpto paśyati tam ṛṣikumāraṃ paridevantaṃ ajinajaṭāvalkaladharaṃ mahābhāgaṃ aśru prapātentaṃ // so rājā tam ṛṣikumāraṃ kṣurapreṇa āhataṃ dṛṣṭvā bhīto asto saṃjāto / mā haiva me sanagarajanapadaṃ śāpena bhasmīkariṣyati // so tato aśvāto avataritvā śyāma-ṛṣisya kumārasya mūrdhnā nipatito // bhagavaṃ mṛgasaṃjñena mayā etaṃ iṣu kṣiptaṃ ajānamānena anukṣamāpayiṣyaṃ bhagavantaṃ ye caite aśruvindū bhūmiṃ patanti kevalakalpaṃ jmbudvīpaṃ ete aśruvindū dahensuḥ

[_Mvu_2.214_] kim aṃga punaḥ asmadvidhānāṃ bālānāṃ // yena bhagavān āha ekena iṣuṇā trivargaṃ hatanti etaṃ na vijānāmi / bhagavān eko na trivargo / kathaṃ ekena iṣuṇā trayo janā hatāḥ // ṛṣikumāra āha // mahārāja mama mātāpitau jīrṇā vṛddhā durbalaśarīrā cakṣuhīnā brahmacārī mahābhāgā sadevakasya lokasya dakṣiṇīyā paraprāṇeyā ahaṃ ca teṣām upasthāyako / prathamaṃ teṣām āhāravidhānaṃ karomi paścād ātmano yaṃ kaṃcit teṣāṃ upasthānaparyantaṃ ahaṃ sarvaṃ karomi nāsti teṣāṃ anyo kocid yo sānaṃ upasthiheya tataḥ mayā hatena te pi hatā / nāsti mayā mṛtena teṣāṃ jīvitaṃ / tad etena kāraṇena jalpāmi ekeṣuṇā trayo janā hatā ti // kāśirājā śyāmaśirim ṛṣikumāraṃ āha // tīkṣṇaviṣakṛtena iṣuṇā hṛdayasmiṃ āhato so mayā ajānamānena jānāmahaṃ yathā tava jīvitaṃ nāsti / taṃ care ekaṃ satyaṃ pratiśruṇāmi / rājyaṃ ṛddhaṃ sphītam avahāya tava gurumātāpitaraṃ ahaṃ paricariṣyaṃ // yathā paricīrṇaṃ tathā paricariṣyaṃ // ṛṣikumāro āha / mahārāja tena me śokaśalyo hṛdayāto apagataḥ // etaṃ vacanaṃ pratiśrutvā yathā satyapratijño bhavesi me guruṣu tathā karohi mahīpāla mahāntaṃ te kuśalaṃ bhaviṣyati / teṣāṃ mahābhāgānāṃ upasthānaparicaryaṃ kṛtvā etaṃ mahārāja udakaghaṭam ādāya etāye ekapadikāye mama mātāpitṝṇām āśramapadaṃ gacchesi / mama vacanena abhivādanaṃ pṛcchesi / śyāmaśiri abhivādanaṃ pṛcchati evaṃ cāha / mṛto vo ekaputrako tan na śocitavyaṃ na roditavyaṃ jātena jīvaloke avaśyaṃ martavyaṃ albhanīyaṃ sthānaṃ tan na śakyaṃ roditena vā śocitena vā labdhuṃ na śakyaṃ svayaṃkṛtānāṃ

[_Mvu_2.215_] karmaṇāṃ palāyituṃ / nāpi mama ekasya maraṇaṃ sarvasatvā maraṇadharmā / tan mā śociṣyatha mā utkaṇṭhiṣyatha / sarvehi priyehi manāpehi nānābhāvo vinābhāvo // yathā mahārāja satyapratijño me guruṣu bhavasi tathā karohi // evaṃ saṃviditvā ṛṣikumāro viparigataśarīro kālagato //
___rājā ṛṣikumāraṃ kālagataṃ viditvā roditvā paridevitvā aśrūṇi saṃmārjitvā tam udakaghaṭam ādāya tāye ekapadikāye yathopadiṣṭāye śyāmakaśiriṇā tam āśramapadaṃ gacchati // samanantaraprakrānto ca kāśirājā śyāmakaśirisya mūlāto śyāmakaśiri ca mṛgapakṣiśatehi mṛgapakṣisahasrehi parivārito devehi nāgehi yakṣehi kinnarehi kinnarīhi tathānyehi bhūtehi / ṛṣikumāraṃ parivāretvā mahāntaṃ ārodanaṃ karensuḥ mahāntaṃ ninādaṃ akarensuḥ / nūnaṃ so pāpakarmo tamāto tamaṃ gamiṣyati apāyeṣu apāyaṃ gamiṣyati yena tāva aheṭhakasya adūṣakasya anaparāddhasya aparāddhaṃ // sarvaṃ vanakhaṇḍaṃ tā parvatadarī taṃ ca āśramapadaṃ bhūtaninādehi nināditaṃ mṛgapakṣiravehi ca ārāvitaṃ // śyāmakaśirisya mātāpitarau tāni bhūtāni śrutvā mṛgapakṣiravāṇi śrutvā cintām āpannā / kim idaṃ adya nāsmabhiḥ kadācid edṛśāṇi bhūtānāṃ nirnādaśabdāni śrutapūrvāṇi na edṛśāni mṛgapakṣiravaśabdāni śrutapūrvāṇi mā haiva śyāmakaśiri siṃhena vyāghreṇa vā anyena vā vyāḍamṛgeṇa viheṭhito bhūd iti // yādṛśāni etāni nimittāni yādṛśo ca asmākaṃ hṛdayo anirvṛtto yathā ca me akṣīṇi parisphuranti // te ca tathā anirvṛttā kāyena ca cittena ca śyāmakaśiriṃ vicintenti / kāśirājā ca tam āśramapadam anuprāptaḥ mṛgapakṣiśatāni ca tataḥ āśramapadāto bhairavāṇi

[_Mvu_2.216_] ravāṇi ravantā prapalānā / ṛṣayo asyādhikaṃ santrastā // kāśirājā ekamante vṛkṣadaṇḍe aśvaṃ bandhitvā taṃ udakaghaṭam ādāya śyāmakaśirisya mātāpitṝṇāṃ sakāśam upasaṃkrānto // abhivādayāmi bhagavan* // te pṛcchanti nandantā // ko tuvanti // rājā āha // bhagavan ahaṃ peliyakṣo nāma kāśirājā kaccid bhagavān iha tapovane sukhaṃ bhavati vyāḍamṛgānucarite nirmanuṣye utpadyanti mūlaphalāni kodravaṃ śyāmākaṃ śākamūlaṃ alpakisareṇa labhyati alpā vā vyādhi śarīre alpā daṃśamasakasarīsṛpasaṃsparśā kāye upanipatanti // te dāni āhansuḥ // taṃ khu mahārāja sukhaṃ vasāmaḥ iha araṇye vyāḍamṛgānucarite nirmanuṣye āśramapade mūlapatraphalāni ca kodravaśyāmakamūlakāni alpakisareṇa labhyanti alpo ca vyādhi śarīrasmiṃ alpāni ca daṃśamasakasarīsṛpasaṃsparśā kāye upanipatanti / kaccit* mahārāja tavāpi antaḥpure kumārāmātyeṣu balavāhanakośakoṣṭhāgāreṣu kṣemaṃ nirītikaṃ nirupadravaṃ paurajānapadā anuvartanti pratirājāno na kaccid aparādhyanti devo ca kālena varṣati śasyāni saṃpadyanti kṣemaṃ ca te rājyaṃ subhikṣaṃ nirupadravaṃ // so dāni āha // taṃ khu bhagavan antaḥpure kumārāmātyeṣu balavāhanakośakoṣṭhāgāreṣu kṣemaṃ nirītikaṃ nirupadravaṃ paurajānapadā anuvartanti pratirājāno na kaccid* aparādhyanti devo ca kālena varṣati śasyāni saṃpadyanti kṣemaṃ ca rājyaṃ subhikṣaṃ ca nirupadravaṃ ca // te dāni āhansuḥ // mahārāja etāhi śivikāhi niṣīdāhi yāvat śyāmakaśiri āgacchati udakahārī gatako tato te phalodakam upanāmeṣyati // evaṃ ca tehi ṛṣīhi ukto rājā praruṇḍo // te pṛcchanti // mahārāja kiṃ rodasi // rājā āha // bhagavaṃ yasya yūyaṃ kīrtayatha śyāmakaśiri āgamiṣyati phalodakaṃ upanāmeṣyatīti so

[_Mvu_2.217_] kālagato ayaṃ ca udakaghaṭo mama haste visarjitaḥ abhivādanaṃ ca vaḥ pṛcchati evaṃ ca saṃdiśati / na śocitavyaṃ na roditavyaṃ / na śocitena vā roditena vā kocid artho / sarveṇa jātena avaśyaṃ martavyaṃ / naiva maraṇaṃ mama ekasya sarvasatvā maraṇadharmāḥ cyavanadharmā na svayaṃkṛtānāṃ karmaṇāṃ palāyituṃ śakyaṃ // te pṛcchanti // mahārāja kathaṃ śyāmaśiri kālagato // rājā āha // ahaṃ mṛgavye aṇvanto vātajavasamena turaṃgeṇa mṛgam anujavanto tam udeśam anuprāpto udakasamīpaṃ yatra śāmaśiriḥ ghaṭaṃ pūreti / tatra ca vanagahane so mṛgo naṣṭo // tasya śyāmaśirisya taṃ udakaghaṭaṃ bharantasya śabdaṃ śṛṇomi / tasya ca me tad abhūṣi / sa eva mṛgo udakena gacchatīti // tasyedaṃ gacchantasya śabdaṃ śṛṇvato mama yena taṃ śabdaṃ tena viṣakṛto kṣurapro kṣiptaḥ / so śyāmakaśirisya hṛdaye nipatito / eṣa ṛṣikumāro kālagato // te ḍāni tasya rājño śrutvā praruṇḍā aśrukaṇṭhā rudanmukhā paridevensuḥ // mahārāja mānsārthaṃ mṛgavarāhā hanyanti carmārthaṃ siṃhavyāghradvīpayo hanyanti dantārthaṃ hastināgā hanyanti bhaiṣajyārthaṃ tittiralopākā hanyanti asmākaṃ punar mahārāja na mansakāryakaṃ na carma na keśā na dantā / tat kasya hetoḥ vayam aheṭhakā adūṣakā anaparādhino ekinā iṣuṇā trayo janā hatā // kāśirājā ṛṣayo praṇipatitvā kṣamāpayati // bhagavaṃ yad ete yuṣmākaṃ aśrū bhūmiṃ nipatanti te kevalakalpaṃ jambudvīpam api dahensuḥ kiṃ punar asmadvidhānāṃ bālānāṃ // ahaṃ rājyam avahāya sasvajanaṃ sabāndhavaṃ

[_Mvu_2.218_] iha yuṣmākaṃ upasthānaṃ kariṣyāmi yathā śyāmakaśirisya upasthitaṃ tathā va ca upasthihiṣyāmi // te dāni āhansuḥ // mahārāja vayaṃ andhā cakṣurhīnā na pratibalā taṃ pradeśaṃ gantuṃ vinā praṇetareṇa / tan netu mahārājā asmākaṃ taṃ pradeśaṃ yatra śyāmakaśiriḥ // vayan taṃ ṛṣikumāraṃ satyavākyena upasthāpeṣyāmaḥ satyavkyena ca taṃ mṛgaviṣaṃ haniṣyāma // tasya rājño bhavati / yādṛśā ime ṛṣayo mahābhāgā pratibalā ete tam upasthāpayituṃ // so āha // nemi vaḥ bhagavantaṃ pradeśaṃ yatra śyāmakaśirī //
___te dāni tasya rājño skandhe hastaṃ dattvā taṃ pradeśaṃ gatā // śyāmaka-ṛṣisya śīrṣaṃ utsaṃge kṛtvā pāragā śyāmakaśirisya mātā mukhamaṇḍalaṃ pāṇinā saṃparimārjantī bahuprakāraṃ rodati paridevati // śūnyo āśramapadaḥ śyāmkaśiriṇā vihīno bhaviṣyati / vanadevatā karuṇaṃ paridevitvā gamiṣyati / mṛgapakṣiṇo pi śyāmakaśiriṃ apaśyantaḥ āśramapadāto karuṇaṃ paridevantā gamiṣyanti //
___ṛṣi āha // pārage mā rodāhi mā śocāhi kiṃ ruṇḍena śocitena vā kiṃcid artho bhavati // vayam pi ugratapacīrṇavaritāvino brahmacārī samarthā vayaṃ etaṃ satyavacanena utthāpayituṃ / taṃ karoma satyavacanaṃ yenāsya mṛgaviṣaṃ haniṣyāmaḥ jīvitaṃ ca upasthapeṣyāmaḥ // tehi dāni tasya satyavacanena taṃ mṛgaviṣaṃ hataṃ // yathā tvayā putra na jātu kasyacid viṣamaṃ cintitaṃ maitracitto sarvasatveṣu tathā tava hato mṛgaviṣo bhavatu // yathā tvayā na jātu adattvā mātāpitṝṇāṃ ātmano āhāraṃ kṛtaṃ tathā tava hataṃ mṛgaviṣaṃ bhavatu // yathā tava putra mātāpitarau nityakālaṃ śīlaṃ pariśuddhaṃ

[_Mvu_2.219_] rakṣataḥ tathā tava hataṃ mṛgaviṣaṃ bhavatu // so dāni ṛṣikumāro teṣāṃ mātāpitṝṇāṃ tejānubhāvena satyavacanena svakena ca sucaritatejena yathā śayitako puruṣo buddyeyā tathā vijṛmbhanto utthito //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena śyāmako ṛṣikumāro // naitad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so bhikṣavaḥ tena kālena tena samayena śyāmako nāma ṛṣikumāro abhuṣi // anyo so bhavati rṣi śyāmakasya pitā / eṣo śuddhodano rājā taṃ kālaṃ śyāmakasya pitā abhuṣi // anyā sā tena kālena tena samayena śyāmakasya ṛṣikumārasya pāragā nāma mātā abhūṣi / eṣā sā māyādevī abhūṣi // anyo so peliyakṣo nāma kāśirājā abhūṣi // naitad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa bhikṣavaḥ ānandasthaviras tena kālena tena samayena peliyakṣo nāma kāśirājā abhūṣi // tadāpi bhikṣavaḥ eṣa śuddhodano rājā mama kāraṇena kālagato ti śrutvā na śraddadhāti / na so mahārāja kālagato śyāmakaśiri mṛgaviṣeṇa so mohito / nehi tvaṃ asmākaṃ taṃ pradeśaṃ vayaṃ taṃ mṛgaviṣaṃ satyavacanena haniṣyāmaḥ taṃ ca śyāmakaśiriṃ utthāpeṣyāmaḥ // etarahiṃ pi eṣa śuddhodano rājā mama arthāya kālagato ti śrutvā nābhiśraddadhāti //

_____samāptaṃ śyāmakajātakasya parikalpaṃ //

lokottarasya loke aparimitayaśasya lokanāthasya /
pūrvacaritaṃ bhagavato . . . guṇavato pravakṣyāmi //
na hi bodhisatvacaritaṃ sadevagandharvamānuṣe loke /

[_Mvu_2.220_] śakyam abhibhavituṃ kenaci tena daśabalo anabhibhūto //
yaṃ yaṃ tathāgatānāṃ smṛtiye balaṃ tāsu tāsu jātīṣu /
maitrāya ca karuṇāya ca lokaṃ anukampamānānāṃ //
taṃ sucaritaṃ bhagavato kalpaśatasahasrasaṃcitaśubhasya /
aham abhyudāhariṣyaṃ avadhānaṃ detha satkṛtya //
tena samayena bhagavāṃ vānaprasthāna tāpasakulasmiṃ /
atyantaśuddhe satvaṃ upapadyitha buddhisampanno //
tasya mātāpitarau jīrṇā ca abhūnsuś cakṣuvihīnā /
eteṣām utpadye hitāya lokottaro . . . . //
sarvamanavadyagātro ṛddhīmāṃ saumyako viśālākṣo /
tad eva tasya nāmaṃ abhūṣi śyāmo ti taṃ kālaṃ //
āścaryaṃ ṛṣikumāraṃ yo paśyati mānuṣo vā devo vā /
rūpaguṇapāramigataṃ nidhyāyanto sa na tṛpyati //
svayam eva bodhisatvo kiṃ kuśalaṃ gaveṣayaṃ samādiyati /
śuklaṃ kuśalaṃ dharmaṃ taṃ ca samādāya varteti //
akhaṇḍakam akalmāṣaṃ pariśuddhaṃ duṣkṛtaṃ kuśīdehi /
svayaṃ carati brahmacaryaṃ paraṃ ca tatra niyojayati //
mātāpitṝṣu vīro upasthapetvā tīvraṃ paricarati /
brahmacaryaṃ brahmacāri svayaṃ brahmacārivrataṃ carati //

[_Mvu_2.221_] tasyāsi samādānaṃ priyeṣu mātāpitṝṣu dayiteṣu /
na khu me prapañcayitavyaṃ andheṣu parapraṇeyyeṣu //
mūlaphalam āharanto gilānakā jīrṇakā vayovṛddhān* /
premnena gauraveṇa ca satkṛtya gurūn upasthāsyaṃ //
annena ca pānena ca gilānabhaiṣajyānupradānena /
vastraiḥ śayyāsanena mātāpitaraṃ upasthāsyaṃ //
api cātra bodhisatvo mātāpitaraṃ bhaṇāsi mā khu bhave /
na khu tāva śocitavyaṃ ahaṃ ca paricārako asmi //
taṃ avaca śyāmasundari cīraṃbhājī ca mā ca tava pāpaṃ /
utpathapanthagatasya ca tuhya mā trāsentu bhūtāni //
mānsarudhirārthino pi mṛgarājā atibalā ca mātaṃgā /
mārgād apakramantu te mā ca te trāsentu bhūtāni //
mṛgapotakehi sārdhaṃ prativasati āśrameṣu ramaṇiyeṣu /
mṛga iva mṛgehi sārdhaṃ vasati araṇye ṛṣikumāro //
tasya tahim āśramapade prativasato kṣamadamaprahāṇasya /
maitrāya ca karuṇāya ca lokaṃ anukaṃpamānasya //
prādur ahu kāśirājā nṛpati mahāvāhano maheśākhyo /
so tasmiṃ āśramapade trāsayati mṛgā ca pakṣī ca //
rājā vanāntareṇa adarśi eṇīmṛgāṇa yūthāni /
dṛṣṭvāna tvaritatvarito vitane dhanu sandahe kṣuraprā //

[_Mvu_2.222_] eṣo aśvāvāhī anilajavaṃ osare mṛgābhimukhaṃ /
sakalaturaṃgaśreṣṭhaṃ prakīrṇaśirajaṃ tvaritagāmiṃ //
saṃprati ca ṛṣikumāro kalaśaṃ ādāya prasthito udakaṃ /
avagāhi tāva girinadiṃ trastā ca mṛgā ca pakṣī ca //
atha paramakopakupito so rājā ābhatena cāpena /
anudhāvanto mṛgān na addaśi kupito ṛṣikumāraṃ //
tena mṛgasya khurapro saṃdahito yena āhato śyāmaḥ /
viṣaliptena aviṣamo śalyena samarpito patito //
so avaca hanyamāno kenāsmi adūṣako pitā mātā /
ekeṣuṇā trayo hatā saṃprajvalito puna adharmo //
dantāna nāma kāraṇā hananti nāgā mṛgā ca mānsārthaṃ /
camarī ca bālahetor dvīpayo cārthāya carmasya //
mahyaṃ punar na dantā na pi carma na śirajā nāpi ca mānsaṃ /
kisya khu nāma kṛtena aheṭhakā hatā bhaviṣyāmaḥ //
so tāṃ girāṃ śruṇitvā rājā adhigamya taṃ ṛṣikumāraṃ /
anuneti kṣamāpeti ca ajānatā āhato bhagavān* //
naiṣo kṣurapro saṃdhito tvam āhato si maya ajānantena /
yam ajānantena kṣataṃ etaṃ mayā kṣamyatām eva //
yaṃ ca paridevanto bhaṇesi ekeṣuṇā hatā trīṇi /

[_Mvu_2.223_] viyāhara brahmacārī etaṃ me artham ākhyāhi //
taṃ avaca bodhisatvo priyeṣu mātāpitṝṣu dayiteṣu /
kāraṇam upasaṃjanetva imāṃ girām abhyudīremi //
te me cirabrahmacārī mātā ca pitā ca jīrṇakā vṛddhā /
teṣām acakṣaṣuṣāṇām aham eva gatiś ca nāthaś ca //
teṣām anāthamaraṇaṃ upasthitan tena rāja śocāmi /
te mahyam aparicīrṇā anāthamaraṇaṃ mariṣyanti //
etena hetunā ahaṃ bhaṇāmi hatā trīṇi /
kiṃci tvayi poṣiyanto na hato . . . bhaviṣyāmi //
kāśipatiḥ tīkṣṇabuddhi tenāpi asya saṃbhāvito artho /
taṃ avaca ṛṣikumāraṃ praṇamya śirasā hi pādeṣu //
nirayaṃ ahaṃ patiṣyaṃ adūṣakaṃ ṛṣiputraṃ hanitvāna /
etādṛśā hi hatvā narakeṣu na mucyituṃ śakyā //
ye pi tava aśruvindū patanti atyantaśuddhasatvasya /
lokam api te dahensuḥ kiṃ puna asmādṛśāṃ bālā //
satyaṃ bhaṇāmi yadi me maraṇena jīvitaṃ tava bhaveya /
prāṇam api ahaṃ tyajeyaṃ na vaiṣa saṃvidyate sthānaṃ //
tīkṣṇena viṣakṛtena hṛdayasmiṃ āhato si ṛṣiputra /
jānāmi jīvitaṃ tava nāsti na ca me priyaṃ bhavati //
evaṃ ca te mahāyaśa pratiśruṇiṣyāmi taṃ me pattīya /

[_Mvu_2.224_] satyaṃ hi jīvaloke pratiṣṭhitaṃ eṣa paramārthaṃ //
rājyam apahāya sphītaṃ strīyo ca kāmāṃś ca parityajya /
mūlaphalam āharanto gurū tavāhaṃ paricariṣyaṃ //
taṃ avaca bodhisatvo kharaṃ mama śokaśalyaparidāghaṃ /
vyapanayasi rājakuṃjara imāṃ girām abhyudīrento //
idam eva udakakumbhaṃ ādāya imāhi ekapadikāhi /
asmākam āśramapadaṃ gatvā vacanena me bhaṇesi //
abhivādanaṃ punaḥ puna bhaṇesi tvaṃ mātaraṃ ca pitaraṃ ca /
kālagato vo putro so ca vo abhivādanaṃ āha //
na kathaṃcit* śocitavyaṃ nāpi ca ruṇḍena śocitenārtho /
jātena jīvaloke sarveṇa avaśyaṃ martavyaṃ //
eṣā kilānupūrvā na suciraṃ jīvitaṃ manuṣyāṇāṃ /
maraṇaṃ paryavasānaṃ āḍhyānāṃ durgatānāṃ ca //
nāpi ca svayaṃkṛtānāṃ karmāṇāṃ phalaṃ palāyituṃ śakyā /
cakraparivartakasya hi uparipatati sukhaṃ ca duḥkhaṃ ca //
nāpi ca manonvitānāṃ mayā śrutaṃ nāpi cāhaṃ jānāmi /
kṣaṇikasya durbalasya ca saṃskāragatasya adhruvatāṃ //
nāpi . . . . . maraṇaṃ nāpi ca mama eva edṛśaṃ duḥkhaṃ /
anubhūto eṣa artho na kiṃci loke anāgamyaṃ //
eṣo me śokaśalyo yaṃ jīrṇā cakṣuṣā ca parihīnā /
hohanti śokabahulā tava śruṇitvāna vṛttāntaṃ //

[_Mvu_2.225_] syāme tha paśya dāniṃ kāśivardhana satyapratijño bhavesi /
taṃ me gurūsu pāricaryāye janādhipa bhaviṣyati //
taṃ mahārthaṃ jīrṇeṣu durbaleṣu ca paṇḍitā praśaṃsanti /
paricaryaṃ hi janādhipa trīṇi pi tasyāsti aṃgāni //
puṇyaṃ ca nāma hohati yaśo ca kīrtī ca kaśalamūlaṃ ca /
pṛcchāhi kāśirāja vacanam abhigamanaṃ samupasthāhi //
sādhūti śrutvāna sa vimano aśrūṇi saṃpramārjanto /
prakramati kāśirājā mṛto sti śyāmo ti viditvāna //
samprati ca kāśirājā prakrānto mṛgaśatāni ca bahūni /
parivārensuḥ śyāmaṃ pakṣigaṇā devatā api ca //
taṃ paśyiyāna patitaṃ śayamānaṃ mūrcchitaṃ nadītīre /
rodensuḥ devatā pi mṛgapakṣiśatāni ca bahūni //
so nūnaṃ pāpakarmā tamā tamaṃ durgatīṣu durgatiyaṃ /
gacchati yo tava pāpaṃ cintayati apāpadharmasya //
bhūtānāṃ ca ninādo ākāśe pṛthivīye ca nirghoṣo /
vātā ca vipravānti cintayati ṛṣi aho kaṣṭaṃ //
mā haiva ṛṣikumāro viheṭhito yādṛśāni dṛśyanti /
raudrāṇi kāruṇāni ca rutarutaśabdāni subahūni //
vātā pravānti kaṣṭaṃ śakunā pravyāharanti ca kharāṇi /
hṛdayaṃ ca vyutthasthāno sarvo ca anirvṛto kāyo //

[_Mvu_2.226_] ete manovitarkā vartanti so ca peliyaśo nāma /
prakramati āśramapadaṃ mṛgapakṣigaṇā ca santrastā //
bhītā diśo vrajanti bhayārditā devatā pi saṃjñātvā /
durmanatarā abhūnsuḥ niṣpratyāśā paśyantīyo //
na imāṃ diśāṃ manuṣyo amanuṣyo vāpi kvacid āgamya /
na pi dṛṣṭvā ṛṣikumāraṃ mṛgapakṣigaṇā bhayaṃ enti //
niḥsaṃśayaṃ bhaviṣyati mahadbhayo romaharṣaṇo satvo /
yaṃ paśyiyā mṛgagaṇā santrasyanti pakṣisaṃghā ca //
viditaviditaṃ upagamya mātāpitaraṃ anāgamanena sya /
prāṇaharo pi trasyantaṃ madhurāhi girāhi abhinandi //
te avaca svāgataṃ tava kuto tuvaṃ kasya vāsi tvaṃ dūto /
andhā sma acakṣuṣkā śyāmo ca gato udakahārī //
rājāha ahaṃ mṛgavyaṃ kāśipurā nirgato saha balena /
nāmena peliyakṣo aṇvāmi mṛgā gaveṣanto //
kacci tava rājakuṃjara varṣati devo rohati ca vījaṃ /
antaḥpuraṃ arogaṃ mahya kumārā balāgraṃ ca //
nagareṣu janapadeṣu ca kṣemaṃ me prakṛtayo ca anuraktā /
na ca vardhanti amitrā sarvo ca vivardhati kośo //
śramaṇeṣu brāhmaṇeṣu ca ārakṣo dhārmiko janapadeṣu /

[_Mvu_2.227_] vardhati na caiva hāyati dānāni ca demi satkṛtya //
yuṣmākaṃ pi araṇye taskaravyāghrabahuvyālacaritasmiṃ /
na karonti kecid* hiṃsāṃ bhūtāni yathotpathagatāni //
puṣpakalaṃ prabhūtaṃ śyāmākaṃ śākamūlakaṃ pracuraṃ /
alpakisareṇa labhyati alpā vyādhī śarīrasmiṃ //
nacireṇa gato kumāro niṣīda etāhi parṇaśivikāhi /
bhavyasya dhārmikasya atiriva ca manomanāpasya //
atha viṣakṛtām aniṣṭāṃ prāṇaharāṃ tasya tāpasakulasya /
vācāṃ pravyāharati rājā aśrūṇi vartento //
yaṃ bhaṇatha brahmacārī ṛṣiputraḥ dharmacāri samacāri /
so saṃprati kālagato so vo abhivādanaṃ āha //
na kathaṃci śocitavyaṃ na pi ruṇḍaśocitena kocārtho /
jātena jīvaloke sarveṇa avaśyaṃ martavyaṃ //
te tāṃ girāṃ aniṣṭāṃ amanojñāṃ apriyāṃ śruṇitvāna /
avaciṃsu jīvitaṃ khu me uparundhasi evaṃ jalpanto //
so avaca eṣo artho nayena jāto yadā mayā pāpaṃ /
avijānantena kṛtaṃ evaṃ kṣamyantu me devā //
aham api ca etam arthaṃ ihāgato yāṃ dhurām ṛṣikumāro /

[_Mvu_2.228_] vaheti ca tāṃ vahiṣyaṃ ahaṃ ca devā upasthāsyaṃ //
paridevate sya mātā indīvarasuprasūtavarṇasya /
hasitabhaṇitāni pūrvaṃ priyasya putrasya vigaṇentī //
hā dayita syāma sundara tvayā vinābhāvasambhavo pūrvaṃ /
mahyaṃ hṛdayaṃ dahiṣyati śuṣkaṃ tṛṇakāṣṭham iva agni //
śūnyam imam āśramapadaṃ khyāyati bhayabhairavaṃ anabhiramyaṃ /
bhavyena dhārmikena vihīnaṃ ṛṣiṇā udāreṇa //
yaṃ nūnaṃ so sarvā no śakti kāmam ahu tena ca śamaṃ /
taṃ mama asya varataraṃ na jātu etādṛśaṃ duḥkhaṃ //
asmehi nyūnā manye kṛtā vicitrā vividhā tapaścaryā /
tasyaiṣa phalavipāko yaṃ sma vihīnā priyaputreṇa //
ruṇḍena śocitena mahattaraṃ pīḍitā parikilantā /
bahvyasya dhārmikasya anusmarantī guṇaśatāni //
te avaca kāśirājaṃ evaṃ so yācito tahiṃ nehi /
andhā sma acakṣukā sma na sma samarthā tahiṃ gantuṃ //
so avaca tahiṃ khu neṣyaṃ taṃ deśaṃ yatra so ṛṣikumāro /
apy eva nāma jīve yuvā sa nihato mṛgaviṣehi //
sa kāśirājā . . . mārgeṇa yathāgatena gacchanto /

[_Mvu_2.229_] nacirasya taṃ pradeśaṃ agami yahiṃ so ṛṣikumāro //
taṃ paśyiyāna patitaṃ śayamānaṃ mūrchitaṃ nadītīre /
mukharatanam asya mātā kareṇa parimārjati rudantī //
hā dayita ekaputra akiṃcanānāṃ tuvaṃ daridrāṇāṃ /
bandhu abandhūnāṃ tvaṃ kathaṃ asi viheṭhito vatsa //
vanadevatā pi satye na kiṃcid artho yamamanuṣyabhūteṣu /
paśyanti kiṃcit* śyāmo stokaṃ pi na vārito vatso //
duḥsoḍhaṃ yātrānnaṃ vidyate . . . . . bahudalaśatāni /
bhavyena dhārmikena yahiṃ vihīnā priyaputreṇa //
te nūnaṃ karuṇakaruṇaṃ mṛgā ca pakṣī ca āśramapadasmiṃ /
śyāmakaśirim apaśyantā garjanti ratiṃ alabhamānā //
mā śoca pārage tvaṃ na pi ruṇḍaśocitena kocārtho /
jātena jīvaloke sarveṇa avaśyaṃ martavyaṃ //
vayabhapi ca brahmacārī ciraviratā maithunehi yogehi /–vayam api?
kāhāma satyavākyaṃ tenāsya viṣaṃ haniṣyāmaḥ //
yatha tuhya syāma sundara pāpe cittaṃ na sajjati kadācit* /
tatha tava hataṃ mṛgaviṣaṃ utthehi ca satyavacanena //
yatha tava mātāpitarau śīlaṃ rakṣanti nityapariśuddhaṃ /
tatha tava hataṃ mṛgaviṣaṃ utthehi ca satyavacanena //
yathā tava bhavanettī māno ca mado ca nāsti mrakṣo vā /
tatha tava hataṃ mṛgaviṣaṃ utthehi ca satyavacanena //

[_Mvu_2.230_] atha so vijṛmbhamāṇo samutthito apagate mṛgaviṣasmiṃ /
mātāpitṛtejena ca sucaritatejena ca svakena //
taṃ paśyiyāna rājā samutthitaṃ tena satyavacanena /
saṃhṛṣṭaromakūpo nipati caraṇeṣu kṣamāpayasi //
taṃ avaca bodhisatvo sayugyabalavāhano sadevīko /
sanagaranigamajanapado sukhī bhavāhi mahārāja //
paśyāhi kāśivardhana mātāpitugāravasya niṣyandaṃ /
yathā samūhataṃ mṛgaviṣaṃ sucaritatejena suvakena //
yeṣāṃ mātāpitarau suśrūṣā aṃjaliṃ praṇāmaḥ ca /
kartavyaṃ kāśivardhana yadi icchanti svargaṃ gantuṃ //–Senart: svagaṃ gantuṃ
asmiṃ jambudvīpe ratnāni āharitvā sarvāṇi /
pūjaya mātāpitaraṃ mātāpitṝṣu na pratikuryāt* //
evaṃ na supratikaraṃ bhaṇāmi mātāpituṃ mahārāja /
anukampāhi ete pūrvācāryā va lokasya //
devānām iva teṣāṃ sannamitavyaṃ manuṣyadevānāṃ /
yeṣāṃ mātāpirau labhanti pūjāṃ na te śocyā //
yā sā abhūṣi mātā taṃ kālaṃ sā abhūt tadā māyā /
śuddhodano sa rājā pitā bhagavato tadā āsi //
yo so mahānubhāvo samutthito tena satyavākyena /

[_Mvu_2.231_] so āsi bodhisatvo bhagavāṃ śyāmo hi taṃ kālaṃ //
yo so abhūṣi rājā taṃ kālaṃ so abhūṣi ānando /
bhagavato jñāti preṣyo bahūni jātīsahasrāṇi //
nāyaṃ kva pi saṃbuddho nāpi ca svayaṃpratibhañjitagrantho /
bhūtaṃ hi tad* bhagavato pūrvacaridharmaniṣpattiḥ //

_____samāptaṃ śyāmakajātakaṃ

bodhisatvo uruvilvāye tapovane duṣkaraṃ carati / ekena kolena divasaṃ yāpento aṣṭādaśa māsāṃ kolāharatāye pratipannaḥ / ekena tilena divasaṃ yāpento aṣṭādaśa māsāṃ tilāharatāye pratipanno / ekena taṇḍulena divasaṃ yāpento aṣṭādaśa māsāṃ taṇḍulam āharatāye pratipanno / aṣṭādaśa māsā sarvaśo anāharatāye pratipannaḥ //
ekaṃ kolaṃ tasya bhakṣaṃ ekaṃ tilakataṇḍulaṃ //
kvaci sya sambuddhajñānaṃ na vīryavante saṃśraye //
kālāśītako sarvo va evaṃ aṃgāni se abhūt* //
viṣkambhe yathoṣṭrapadaṃ hanukā se tadā abhū //
jīrṇagopānasyāntarikā ośīrṇā pārśvake yathā //
evaṃ kāyaṃ maharṣisya tapena pariśoṣitaṃ //
veṣṭanaveṇīva dīrghā unnatāvanatā yathā //
evam asya pṛṣṭhi kaṇṭhaś ca unnatāvanatā abhūt* //

[_Mvu_2.232_] tasya netrā prakāśanti udupāne va tārakā //
gambhīraṃ sya tadāśvāsaṃ karmārāṇāṃ va gargarī //
sāradaṃ vā yathālaṃbu haritacchinnamilāyitaṃ //
evaṃ śīrṣaṃ maharṣisya tapena pramilāyitaṃ //
śāntakāyo mahāvīro aśrutaṃ ātmacetasaṃ //
ugraṃ tapaṃ niṣevate sarvasatvāna kāraṇā //
na śakyaṃ ca parikīrtayituṃ sarvavācāya bhāṣataḥ //
yaṃ duṣkaraṃ care vīro satvāṃ dṛṣṭvāna duḥkhitān* //
pakṣir vā ca yathākāśe paryantaṃ nādhigacchati //
yathāpi sāgare vāri aprameyo mahodadhiḥ //
evaṃ lokapradīpānāṃ buddhān ādityabandhunāṃ //
na śakyaṃ guṇaparyantaṃ sarvavācāya bhāṣituṃ //
anāliptā chavī tasya pṛṣṭhīyam upalepitā //
gātrā ca patitā sarve na ca vīryate saṃsati //
gṛhṇīya purimaṃ kāyaṃ pṛṣṭhimaṃ parigṛhṇati //
yadā utthāsi vegena sukhena prapate muni //
catvāri devatā dṛṣṭvā kāyaṃ vīrasya durbalaṃ //
āhansu muni kālagato na ca vīryato sansati //
evaṃrūpaṃ tapam ugraṃ carante puruṣottame //
vismayaṃ loka āpanno sadevāsuramānuṣo //

[_Mvu_2.233_] etam evaṃrūpaṃ ugratapaṃ kumārasya śrutvā rājā śuddhodano āpṛṣṭapuruṣāṇāṃ sakāśāto mahāprajāpatī ca gautamī yaśodharā ca sarvaṃ ca śākyarāṣṭraṃ utkaṇṭhitā / api ca nāma kumāro kṣemeṇa tāvad ugrāto tapāto vyutthito yeya // yaśodharāye pi etad abhūṣi / na etaṃ mama sādhu bhaveya na pratirūpaṃ yam ahaṃ āryaputreṇa duḥkhitena duṣkaraṃ carantena tṛṇasaṃstarakena lūhāhāreṇa aham iha rājakule rājārhāṇi bhojanāni bhuṃjeyaṃ rājārahāṇi pānāni pibeyaṃ rājārhāṇi vastrāṇi dhārayeyaṃ rājārhāṇi śayyāsanāni kalpayeyaṃ // yaṃ nūnāhaṃ pi lūkhaṃ ca āhāraṃ āhareyaṃ prākṛtāni ca vastrāṇi dhārayeyaṃ tṛṇasaṃstare pi śayyāṃ kalpayeyaṃ // sā dāni lūkhaṃ ca āhāraṃ āharesi prākṛtāni pi vastrāṇi dhārayesi tṛṇasaṃstarake pi śayyāṃ kalpayesi //
___yadā ca bhagavāṃ pravṛttapravaradharmacakro rājagṛhe viharati ardhatrayodaśabhikṣuśataparivārito tadā rājñā śuddhodanena cchandako ca kālodāyī ca rājagṛhaṃ preṣitā bhagavato dūtā / anukampitā bhagavatā devā manuṣyā ca jñātīṃ pi bhagavān anukaṃpatu / yaṃ ca bhagavāṃ vadeyya taṃ karetha // te pi kapilavastuno rājagṛham anuprāptā bhagavantaṃ ca upasaṃkrāntā yaṃ ca rājño śuddhodanasya saṃdeśaṃ sarvasya jñātivargasya taṃ sarvaṃ bhagavato ārocitaṃ // bhagavāṃ ca kālajño velajño samayajño kālaṃ ca velaṃ ca samayaṃ ca āgamayati jātibhūmiṃ gamanāye // bhagavāṃ chandakakālodāyīn āmantrayati // pravrajiṣyatha cchandakakālodāyī // te avacaṃsu // rājñā śuddhodanena āṇattā yaṃ vo bhagavāṃ vadeyya taṃ kuryātha // yaṃ ca paśyanti nāpy atra nāpito nāpi kāṣāyāṇi

[_Mvu_2.234_] yehi prāvṛtā pravrajeyāmaḥ te bhagavantam anuvartantā āhansuḥ // pravrajiṣyāmaḥ bhagavan* // te dāni bhagavatā ehibhikṣukāya ābhāṣṭā // ehatha bhikṣavaḥ chandakakālodāyī caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yaṃ kiṃcid gṛhiliṃgaṃ gṛhidhvajaṃ gṛhigupti gṛhikalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca prādurbhūtā sambhṛtaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho ca sānaṃ saṃsthihe tadyathāpi nāma varṣaśatopasampannānāṃ bhikṣūṇāṃ eṣā āyuṣmantānāṃ chandakakālodāyināṃ pravrajyā upasampadā bhikṣubhāvo //
___āyuṣmāṃ udāyī bhagavantam āha // bhagavaṃ yaśodharā bhagavato anuvratā bhagavato tapovane duṣkaraṃ carantasya yaśodharāpi lūkhaṃ āhāram āharesi prākṛtāni ca vastrāṇi dhāresi rājārahāṇi śayyāsanāni utsṛjya tṛṇasaṃstarake seyyāṃ kalpesi // bhikṣū bhagavantaṃ pṛcchanti // kathaṃ bhagavaṃ yaśodharā bhagavato anuvratā // bhagavān āha // na bhikṣavo etarahiṃ eva yaśodharā mama anuvratā // anyadāpi yaśodharā mama anuvratā // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi hi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne anyatarasmiṃ araṇyāyatane śiriprabho nāma mṛgo prativasati prāsādiko darśanīyo susaṃsthitaśarīro raktehi khurehi raktehi pādehi aṃjitehi akṣīhi paṃcaśatamṛgayūthaṃ pariharati // tasya dāni mṛgarājño agramahiṣī / sā tasya prabhāvānuraktā anuvratā ca // tena mṛgeṇa muhūrtam api vinābhāvo na bhavati // aparo ca nīlako nāma lubdhako / tena tahiṃ araṇyāyatane mṛgāṇāṃ

[_Mvu_2.235_] pāśā śoḍḍitā // so śiriprabho tena mahantena mṛgayūthena saṃparivārito tahiṃ araṇyāyatane caramāṇo baddho // sarve ca mṛgā ca mṛgī ca mṛgarājaṃ baddhaṃ dṛṣṭvā palānā ekā mṛgī yā tasya mṛgarājño bhaktimantā ca anuvratā sā sthitā na palāyati / sā ca mṛgī śiriprabhaṃ gāthayādhyabhāṣe //
vikramāhi śiriprabhā vikramāhi mṛgādhipa /
purā so lubdhako eti yena so pāśo oḍḍito /
chinde vāratrakaṃ pāśaṃ na ramiṣyaṃ tvayā vinā //
atha bhikṣavo śiriprabho mṛgarājā tāṃ mṛgīṃ gāthāya pratyabhāṣe //
vikramāmi na śaknomi bhūmau patāmi vegito /
dṛḍho vāratrako pāśo pādaṃ me parikartati //
ramaṇīyāny araṇyāni parvatāni vanāni ca /
ramiṣyasi tuvaṃ bhadre anyena patinā saha //
atha kahlu bhikṣavaḥ sā mṛgī taṃ mṛgarājaṃ gāthāya pratyabhāṣati //
ramaṇīyāny aranyāni parvatāni vanāni ca /
ramiṣyāmy ahaṃ tvayā sārdhaṃ api anyāsu jātiṣu //
teṣāṃ ca vilapantānāṃ śrutvāna ca vikrandatāṃ /
lubdhako tatra so gacchi pāpakarmā sudāruṇo //
so dāni mṛgarājā taṃ paśyati lubdhakaṃ tadā dūrato eva āgacchantaṃ kṛṣṇaṃ pāṇḍurehi

[_Mvu_2.236_] dantehi raktākṣaṃ puruṣādasamaṃ nīlāmbaradharaṃ dṛṣṭvā ca puna tāṃ mṛgīṃ gāthāya pratyabhāṣe //
ayaṃ so lubdhako eti kṛṣṇo nīlāmbaraprāvṛto /
yo me carmaṃ ca mānsaṃ ca cchinditvā mahyaṃ haniṣyati //
tasyāvidūre sā mṛgī yena so lubdhako tena pratyudgamya taṃ lubdhakaṃ gāthāye adhyabhāṣe //
saṃstarāhi palāśāni asiṃ āvṛha lubdhaka /
mama pūrvaṃ badhitvāna paścā hiṃsi mahāmṛgaṃ //
atha khalu bhikṣavo tasya lubdhakasya etad abhūṣi // mama dūrato eva mṛgā dṛṣṭvā palāyanti adarśanaṃ gacchanti iyaṃ punar mṛgī atīva anuttrastā ātmatyāgaṃ kṛtvā abhimukhī āgacchati naiṣā bhāyati nāpi palāyati // so dāni lubdhako tasyā mṛgīye vinayaṃ dṛṣṭvā vismita āścaryaṃ prāpto / yādṛśī iyaṃ mṛgī / asmākaṃ na te guṇāḥ ye eteṣāṃ / na te tiricchā yeṣāṃ imaṃ edṛśaṃ guṇamāhātmyaṃ edṛśā dṛḍhacittatā edṛśā kṛtajñatā edṛśā ca anuvratatā mukhatuṇḍakena āhāraṃ paryeṣanto vayaṃ tiricchā ye vayaṃ edṛśaṃ mahātmānaṃ mṛgaṃ upayātā nāma heṭhāṃ utpādema / mā vaheṣyaṃ etaṃ mṛgaṃ pāśato // so dāni lubdhako tāṃ mṛgīṃ gāthāye pratyabhāṣati //
na me śrutaṃ vā dṛṣṭaṃ vā yaṃ mṛgī bhāṣati mānuṣaṃ //
tvaṃ ca bhadre sukhī bhohi muṃcāmi te mahāmṛgaṃ //
tena dāni lubdhakena so śiriprabho mṛgarājā pāśabaddho mukto // sā dāni mṛgī taṃ

[_Mvu_2.237_] mṛgarājaṃ muktaṃ dṛṣtvā āttamanā pramuditā prītisaumanasyajātā lubdhakaṃ gāthāye pratyabhāṣe //
evaṃ lubdhaka nandāhi saha sarvehi jñātihi //
yathāhaṃ adya nandāmi dṛṣṭvā muktaṃ mahāmṛgaṃ /
pūrvenivāsaṃ bhagavāṃ pūrvejātim anusmaran* /
jātakam idam ākhyāsi śāstā bhikṣūṇam antike //
te skandhā te ca dhātavaḥ tāni āyatanāni ca /
ātmānam adhikṛtya bhagavān etam arthaṃ viyākare //
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
śiriprabho ahaṃ āsi mṛgī āsi yaśodharā //
ānando lubdhako āsi evaṃ dhārayatha jātakaṃ /
evam imaṃ anuparītaṃ bahuduḥkhaṃ
uccanīcacaritaṃ idaṃ purāṇaṃ /
vigatajvaro vigatabhayo aśoko
svajātakaṃ bhāṣati bhikṣusaṃghamadhye //

_____samāptaṃ śiriprabhasya mṛgarājasya jātakaṃ //

atha bodhisatvaṃ dāni uruvilvāyāṃ tapovane nadyā nairaṃjanāyās tīre duṣkaracārikāṃ carantaṃ māro pāpīyāṃ upasaṃkramya vadayati // kiṃ prahāṇena kariṣyasi agāramadhye vasa / rājā bhaviṣyasi cakravarti / mahāyajñāni ca yajāhi aśvamedhaṃ puruṣamedhaṃ somaprāsaṃ nirargaḍaṃ padumaṃ puṇḍarīkaṃ ca / etāni yajñāni yajitvā pretya svargeṣu modiṣyasi bahu ca puṇyaṃ prasaviṣyasi / prahāṇaṃ ca duṣkaraṃ durabhisaṃbhaṇaṃ anavadyapuṇyapārihāṇi

[_Mvu_2.238_] brahmacaryavāsaṃ // bodhisatvo āha // nāhaṃ pāpīmaṃ puṇyehi arthiko /
ramaṇīyāny araṇyāni vanagulmāṃ ca paśyiya /
uruvilvāya sāmante prahāṇaṃ prahitaṃ mayā //
parikrāmya vyāyamantaṃ uttamārthasya prāptaye /
namuci karuṇāṃ vācaṃ bhāṣamāṇa ihāgamat* //
kṛśo tvam asi durvarṇo santike maraṇaṃ tava /
saṃhara mahāprahāṇaṃ na āśā tuhya jīvite //
jīvitaṃ te hitaṃ śreṣṭhaṃ jīvan puṇyāni kāhisi /
karohi puṇyāni tāni yena pretya na śocasi //
carantena brahmacaryaṃ agnihotraṃ ca juhūtā /
anantaṃ jāyate puṇyaṃ kiṃ prahāṇena kāhisi //
dūraṃ āśā prahāṇasya duṣkaraṃ durabhisaṃbhuṇaṃ /
imāṃ vācāṃ bhaṇe māro bodhisatvasya santike //
taṃ tathā idāniṃ māraṃ bodhisatvo dhyabhāṣata /
kṛṣṇabandhu pāpīmaṃ nāhaṃ puṇyārthiko ihāgataḥ //
aṇumātraiḥ puṇyaiḥ artho mahyaṃ māra na vidyati /
yeṣāṃ tu artho puṇyehi kathaṃ tāṃ māra na vidyasi //
nāhaṃ amaro ti manyāmi maraṇāntaṃ hi jīvitaṃ /
anivartaṃ gamiṣyāmi brahmacaryaparāyaṇaḥ //

[_Mvu_2.239_] nadīnām api śrotāṃsi ayaṃ vāto va śoṣayet* /
kiṃ mama prahitātmasya śoṇitaṃ nopaśoṣaye //
śarīraṃ upaśuṣyati pittaṃ śleṣmaṃ ca vātajaṃ /
mānsāni lohitaṃ caiva avajīryatu sāṃprataṃ //
mānsehi kṣīyamāṇehi bhūyo cittaṃ prasīdati /
bhūyo smṛti ca vīryaṃ ca samādhi cāvatiṣṭhati //
tasya caivaṃ viharato prāptasya uttamaṃ padaṃ /
nāyam atra kṣataṃ kāyaṃ paśya satvasya śuddhatāṃ //
asti cchando ca vīryaṃ ca prajñā ca mama vidyati /
nāhaṃ taṃ paśyāmi loke yo prahāṇāto vāraye //
. . . . . . . . . . . . . . . . /
eṣo sajjo prāṇaharo dhiggrāmyaṃ no ca jīvitaṃ //
tasmā smṛtimanto santo saṃprajāno niropadhiḥ /
. . . . . . . . . . . . . . . . //
eṣo haṃ ca paraṃ cittaṃ bhāvayitvāna yodhane /
balena vanaṃ bhinditvā anuṣṭheyam anuṣṭhito //
ahaṃ bodhitaror adhastāt* aprāpte amṛte pade /
dṛṣṭvā namucino senāṃ sannaddhām utsṛtadhvajāṃ //

[_Mvu_2.240_] yuddhāya pratiyāsyāmi nāhaṃ sthānārtham upāviśe /
tām ahaṃ nivartiṣyāmi senāṃ te anupūrvasaḥ //
kāmā te prathamā senā dvitīyā ārati vuccati /
tṛtīyā kṣutpipāsā ca caturthī tṛṣṇā vuccati //
paṃcamā styānamiddhaṃ te ṣaṣṭhī bhīru pravuccati /
saptamā vicikitsā te mānārtho bhoti aṣṭamā /
lobho ti śloko satkāro mithyālabdho ca yo yaśo //
eṣā namucino senā sannaddhā ucchritadhvajā /
pragāḍhā atra dṛśyante eke śramaṇabrāhmaṇāḥ //
na tām aśūro jayati jitvā vā anuśocati /
tāṃ prajñāya te bhetsyāmi āmapātraṃ va ambunā //
vaśīkaritvāna te śalyaṃ kṛtvā sūpasthitāṃ smṛtaṃ /
ālabdhavīryo viharanto vineṣyaṃ śrāvakāṃ pi tu //
pramādam anuyujanti bālā durmedhino janā /
gaṃsāmi te akāmasya yatra duḥkhaṃ nirudhyati //
tasya śokaparītasya vināśaṃ gacchi ucchriti /
tataś ca surmano yakṣo tatraivāntarahāyithā //
yathā bodhisatvo saṃprajānaṃ mṛṣāvādaṃ bhayabhīto saṃprājānamṛṣāvādam eva vijugupsanto

[_Mvu_2.241_] alam iti ca tāṃ vedatāṃ pratikṣipitvā anusukhaṃ audarikam āhāraṃ abhyavahṛto tato paṃcakā bhadravargīyā nirvidya pratyavakrāntāḥ // samādhito vibhraṣṭo śramaṇo gautamo śaithiliko bāhulikaṃ puna audarikam āhāram abhyavahṛtaṃ //
___māro pi pāpīyāṃ ṣaḍvarṣāṇi bodhisatvasya duṣkaracaryāṃ carantasya pṛṣṭhato pṛṣṭhato samanubaddho avatārārthī avatāraṃ gaveṣī // so pi bodhisatvasya ṣaḍvarṣāṇi anubaddhanto alabhanto vatāraṃ alabhanto ālambaṇaṃ alabhanto abhiniveśanaṃ nirvidya pratyavakrānto //
yan tatra tatra māro na prasahe māruto va himavantaṃ /
taṃ mṛtyurājapraṇudaṃ pūjayati sadevako loko //
bhikṣū bhagavantam āhaṃsuḥ // mokṣābhiprāyeṇa bhagavatā duṣkaraṃ cīrṇaṃ // bhagavān āha // na bhikṣavo etarhi eva maye mokṣābhiprāyeṇa duṣkaraṃ cīrṇaṃ // bhikṣū āhansuḥ // anyadā api bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade śākuntiko śakunā nigṛhṇīya araṇyāyataneṣu jālehi ca pāśehi ca paṃjarehi ca uparudhya nivāpena pānīyena ca poṣiya vaḍḍavaḍḍāni kṛtvā iṣṭena arghena vikrīṇati // tahiṃ aparo śakuntako gṛhṇīyāna paṃjare uparuddho // so dāni śakuntako paṇḍitajātiko paśyati ye te śakuntakā pūrve prakṣiptā paṃjare nivāpapuṣṭā vaḍḍavaḍḍā te janena kriṇiya tataḥ paṃjarehi kaḍḍhiyanti // so paśyati sakuntako paṇḍitajātiko / na eṣa asmākaṃ śākuntako hitakāmatāye nivāpaṃ vā pānīyaṃ vā deti arthahetoḥ eṣa asmākaṃ nivāpaṃ vā udakaṃ vā deti yadā vaḍḍavaḍḍā bhavensuḥ tato iṣṭena arghena vikrīyensuḥ /

[_Mvu_2.242_] tad ahaṃ tathā kariṣyāmi yathā me na kocit krīṇiṣyati adhikāraṃ pi me alabhamāno na koci gṛhṇīṣyati // tattakaṃ āhāraṃ kariṣyāmi yathā naivaṃ vaḍḍībhaviṣyāmi na vā mariṣyāmi // so dāni tattakaṃ āhāraṃ paribhuṃjati udakaṃ tattakaṃ pibati yathā naiva vaḍḍībhavati nāpi marati cāpi // puruṣo śakuntakānāṃ krayiko āgacchati // tato so śakuntako tasya paṃjarasya dvārasya agrato evan tiṣṭhati // so śakuntakrayiko puruṣo hastaṃ paṃjare prakṣipitvā taṃ śakuntakaṃ parāmṛśati na ca taṃmānsaṃ hastena gacchati uttoleti na ca guruko // tataḥ paṃjarāto ekāntena kṛtvā anye vaḍḍavaḍḍā śakuntakā gurukā tato nilayaṃ gṛhṇati / taṃ śuṣkaśakuntako ti glānako ti kṛtvā na koci taṃ gṛhṇāti // so pi śākuntiko paśyati / bhavitavyaṃ sa eṣa śakuntako glāno ti yadā eṣo glānabhūto mukto bhaviṣyati tato nivāpaṃ ca bahutaraka bhuṃjiṣyati udakaṃ ca bahutarakaṃ pibiṣyati / tataḥ vaṭṭībhūto samāno vikrāsyati // mā eṣo anyān api śakuntakāṃ glānāṃ kariṣyati saṃsargena paṃjarāto niṣkuṭṭiya vāhyato paṃjarasya attīyati pāṭiyekaṃ nipāpaṃ labhati pāṭiyekaṃ pānīyaṃ labhati yaṃ velaṃ vaṭṭo bhaviṣyati tato vikrayiṣyatīti //
___so pi paṇḍito śakuntako tasya śākuntakasya visrambhesi / yaṃ velaṃ so śākuntiko taṃ paṃjaradvāraṃ muṃcati śakuntakānām arthāye nivāpasya vā arthāye udakasya vā tataḥ so śakuntako apy ajñāto va taṃ paṃjaraṃ praviśati / yaṃ velaṃ so parokṣo bhavati

[_Mvu_2.243_] tato svayaṃ taṃ paṃjaraṃ praviśati / yadāpi paṃjarakāto niṣkramitukāmaḥ bhavati tato svayam eva nirdhāvati / taṃ na koci glānako ti kṛtvā nivāreti // so dāni śakuntako tathā durbalaśarīro yathā tato paṃjarāto advāreṇāpi praviśati viniṣkramati pi te pi taṃ śakuntako glānako ti kṛtvā upekṣanti // so dāni yaṃ velaṃ jānati sma viśvastā mama ete śākuntikā ti bahutarakaṃ ca nivāpaṃ carati bahutarakaṃ ca pānīyaṃ pibati yāva śakyaṃ palāyituṃ dūraṃ uḍḍīyituṃ // so dāni yaṃ velaṃ samutsāhībhūto ayaṃ me kālo palāyituṃ ti so tasya paṃjarasya uttariṃ sthitvā tāye velāye teṣāṃ śakuntakānāṃ purato imāṃ gāthāṃ adhyabhāṣe //
nācintayanto puruṣo viśeṣam adhigacchati /
paśya cintāviśeṣeṇa mukto smi ca svabandhanāt* //
so śakuntako etāṃ gāthāṃ bhāṣitvā tato śākuntikasya gṛhāto utpattitvā punaḥ araṇyaṃ gato //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena paṇḍitajātiko śakuntako abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavas tena kālena tena samayena paṇḍitajātiko śakuntako abhūṣi // anyo so tena kālena tena samayena śākuntiko abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo māro pāpīyāṃ tena kālena tena samayena so śākuntiko abhūṣi // tadāpi mayā etasya mārasya śākuntikasya paṃjarāto mokṣābhiprāyeṇa duṣkaraṃ cīrṇaṃ //

_____samāptaṃ śakuntakajātakaṃ //

[_Mvu_2.244_] bhikṣū bhagavantam āhansuḥ // buddhiviśeṣeṇa bhagavān* śakuntabhūto mārasya hastagato vaśagato paṃjaragato mukto // bhagavān āha // anyadāpi buddhiviśeṣeṇa etasya mārasya hastagato vaśagato karaṇḍakagato mukto // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade paripātrikā nāma nadī // tasyā kūle aparamālākārasya vanamālaṃ / asau dāni mālākāro mālasyaiva taṃ velaṃ vanamālam āgatvā puṣpāṇi udviciya puṣpakaraṇḍakam ādāya mālākāraṇāto nirdhāvati grāmābhimukho ca prasthito // tato ca nadīto kacchapo uddharitvā gomayaṃ bhakṣayati tasya mālākārasya avidūre // so taṃmālākāreṇa dṛṣṭo / tasya etad abhūṣi / śobhano mama ayaṃ adya kacchapo olaṃko bhaviṣyati // tena dāni taṃ puṣpakaraṇḍaṃ ekānte sthapiya so kacchapo gṛhīto // so taṃ tahiṃ puṣpakaraṇḍe prakṣipati / taṃ ca so kacchapo mānuṣikāye vācāye āha // imāhaṃ kardamamrakṣito tato mayetaṃ puṣpaṃ kardamena vināśiṣyati / atra me udake dhovitvā karaṇḍe prakṣipa / tad ete puṣpā na vināsyanti // so dāni mālākāro paśyati // śobhano khalv ayaṃ kacchapo gacchāmi taṃ atra udake dhovāmi / tato eṣā puṣpāṇi na vināśiṣyanti kardamena // so paitṛkaviṣaye śuṇḍikāpaṃcamāni aṃgāni prasāretvā tasya mālākārahastāto bhraṣṭo // tahiṃ udake gāḍho tāye nadīye avidūre taṭam udetvā taṃ mālākāraṃ gāthāye dhyabhāṣati //

[_Mvu_2.245_] nirāmayā pāripātri kṛṣikāraṇā ca kūlena śaktito /
kardamakṛto smi mālika dhoviya pelāya māṃ prakṣipa //
atha khalu bhikṣavaḥ sa mālākāro kacchapaṃ gāthāye pratyabhāṣati //
bahukā maye saṃcitāsu rājñā trigaṇo bahuko samāgato /
tatra tuvaṃ kacchapa karaṇḍe mālakṛte ramiṣyasi //
atha khalu bhikṣavaḥ sa kacchapas taṃ mālākāraṃ gāthāye adhyabhāṣe //
bahukā tava saṃcitāsu rājñā trigaṇo bahuko samāgato /
matto pralapasi mālika taile bhuṃjatha bhadrakacchapaṃ //
bhagavān āha // syāt khalu bhikṣavaḥ punar yuṣmākaṃ evam asyād anyaḥ sa tena kālena tena samayena bhadrakacchapo abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena kacchapo abhūṣi // anyaḥ sa tena kālena tena samayena mālākāro abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo so bhikṣavo māro pāpīyāṃ tena kālena tena samayena so mālākāro abhūṣi // tadāpi ahaṃ etasya mālākārasya hastāto buddhiviśeṣeṇa mukto / etarahiṃ pi ahaṃ etasya mārasya viṣayāto buddhiviśeṣeṇa mukto //

_____samāptaṃ kacchapajātakaṃ //

api ca na bhikṣavaḥ etarahiṃ eva etasya viṣayāto mukto anyadāpy ahaṃ etasya hastagato

[_Mvu_2.246_] viṣayāto pramukto // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne samudrakūle mahāvanakhaṇḍaṃ nānāvanaṣaṇḍehi nānāvārṇehi vṛkṣehi puṣpaphalopetehi udumbarabahulehi upaśobhitaṃ // tahiṃ vānaro mahāntasya vānarayūthasya yūthapatiḥ // so tatra vanaṣaṇḍe tena vānarayūthena sārdhaṃ prativasati śānte pravivikte bahumṛgapakṣiśatehi niṣevite nirmanuṣyacarite // so ca vānarādhipo tahiṃ samudrakūle mahānte udumbaravanavṛkṣe śākhāpalāśabahule udumbarāṇi bhakṣayati // tato ca samudrāto mahānto śuśumāro taṃ pradeśam āgato // sa tatra samudratīre āsati / tena vānarādhipena dṛṣṭo // tasya śuśumāraṃ dṛṣṭvā kāruṇyaṃ saṃjātaṃ / kutra va teṣāṃ jalacarāṇāṃ samudramadhye puṣpo vā phalo vā / yaṃ nūnam asya ito haṃ udumbaraphalāni dadehaṃ // so dāni tasya tato udumbaravṛkṣāto vaḍḍavaḍḍāni udumbarāṇi pakvāni varṇasaṃpannāni rasasaṃpannāni agrato pāteti nipatitanipatitāni ca udumbarāṇi bhakṣayati // evaṃ śuśumāro punaḥ puno taṃ pradeśaṃ tasya vānarasya samīpaṃ āgacchati // so tasya vānarādhipo āgatāgatasya vṛkṣāto udumbarāṇi pāteti // te dāni ubhaye vānaro ca śuśumāro ca parasparasya priyamāṇā saṃjātā // tasyāpi dāni śuśumārasya bhāryā taṃ svāmiṃ apaśyantī utkaṇṭhayati // bhavitavyaṃ mama svāmikena anyā śuśumārī pragṛhītā / tataḥ so mama mūlāto gatvā tāye sārdhaṃ āsati // sā dāni taṃ svāmikaṃ pṛcchati // kahiṃ tvaṃ mama mūlāto gatvā āsasi // so tām āha // samudratīre amukasmiṃ uddeśe mahāvanakhaṇḍe tatra mama vānaro mitro

[_Mvu_2.247_] tena saha ālāpasaṃlāpena āsāmi // tasyā dāni śuśumārīye etad abhūṣi // yāva so vānaro jīviṣyati tāvad eṣo mama svāmi tahiṃ gatvā vānareṇa sārdhaṃ ālāpena āsiṣyati / tato taṃ vānaraṃ mārāpemi tena ca māritena eṣo me svāmiko na bhūyo taṃ pradeśaṃ gamiṣyati // sā dāni śuśumārī glānakaṃ kṛtvā āsati // so tāṃ śuśumāro pṛcchati // bhadre kiṃ te kṛtyaṃ kin te duḥkhaṃ kin te abhipretaṃ ākhyāhi kin ti demi āṇapehi // sā naṃ āha // āryaputra markaṭahṛdayasya me dohalo / yadi markaṭasya hṛdayaṃ labhāmi evaṃ jīveyaṃ atha na labhāmi nāsti me jīvitaṃ // so nāṃ āha // prasādaṃ karohi kuto iha samudre markaṭasya pracāro yadi anyasmiṃ abhiprāyo jalacare tava upasthapemi // sā dāni āha // na me anyatra abhiprāyo markaṭahṛdaye abhiprāyo tan me upasthapesi yadi icchasi me jīvantīṃ // so nāṃ punaḥ puno saṃjñapayati // prasīdāhi bhadre kuto iha udakamadhye markaṭo // sā dāni // yo so tava samudrakūle markaṭo vayasyo sya vayasyasya hṛdayaṃ ānehi // so āha // prasādaṃ karohi so markaṭo mama vayasyo ca mitro ca kathaṃ ahaṃ śakyāmi tasya hṛdayam utpāṭayituṃ // sā dāni āha // yadi na śaknosi mama markaṭahṛdayam upasthapayituṃ nāsti me jīvitaṃ // so dāni śuśumāro tāye śuśumārīye suṣṭu upagrahīto samāno āha // ahaṃ jalacaro so ca markaṭo sthalacaro ca vanacaro ca yatra carati tatra mama agati / tat kathaṃ ahaṃ śakyāmi tasya markaṭasya hṛdayam ānayituṃ // yathoktaṃ paṇḍitehi //
śataṃ māyā kṣatriyāṇāṃ brāhmaṇānāṃ duve śate //
sahasraṃ māyā rājānāṃ strīṇāṃ māyā anantikā iti //

[_Mvu_2.248_] sā dāni tasya śuśumārasya āha // ete vānarā phalabhakṣā phalalolā tasya vānarasya jalpāhi / vayasya ettha samudrapāre nānāvarṇāni vṛkṣāṇi nānāprakārāṇi puṣpaphalapiṇḍabhārabharitāni āmrāṇi jambūni ca panasāni bhavyāni ca pālevatāni ca kṣīrakāni ca tindukāni pippalāni ca / āgaccha tatra tvāṃ neṣyaṃ nānāprakārāṇi phalāni paribhuṃjiṣyasi / tato yadā tava hastagato bhaveya tato taṃ māritvā hṛdayaṃ ānesi // tena dāni śuśumāreṇa abhyupagataṃ // āneṣyantasya markaṭasya hṛdayaṃ prītā bhavāhi na bhūyo utkaṇṭhaṃ karohi mā paritapyāsi //
___so dāni śuśumāro tāṃ bhāryāṃ ca āśvāsetvā taṃ pradeśaṃ gato yahiṃ so vanaṣaṇḍe vānarādhipo prativasati // so dāni tena vānarādhipena śuśumāro dṛṣṭo / so dāni vānaro taṃ dṛṣṭvā śuśumāraṃ pratimoditvā pṛcchati // vayasya kiṃ dāni sucireṇa āgato asmākam avalokayituṃ kiṃ kṣemaṃ mā vā kiṃcit* śarīrapīḍā āsi // so dāni āha // vayasya kṣemaṃ ca na ca kiṃci śarīrapīḍā āsi api me samudrapāraṃ gatvā āgatvā // so taṃ pṛcchati kīdṛśaṃ samudrapāraṃ bhavati // śuśumāra āha // vayasya ramaṇīyaṃ samudrapāraṃ nānāprakārehi vṛkṣasahasrehi puṇyaphalopetehi upaśobhitaṃ āmrehi ca jaṃbūhi ca panasehi ca bhavyehi ca pālevatehi upaśobhitaṃ mātuluṃgehi tindukehi ca piyālehi ca madhukehi ca kṣīrikehi ca anyehi ca phalajātīhi yeṣām iha pracāro nāsti / yadi tava abhiprāyo āgaccha nānāprakārāṇi phalāni paribhoktuṃ tahiṃ gamyate // tasya dāni vānarasya phalabhuktasya phalalolasya nānāprakārāṇi phalāni śrutvā tahiṃ samudrapāre gamanabuddhī utpannā // so dāni taṃ śuśumāram āha //

[_Mvu_2.249_] sthalacaro kathaṃ śakyeyā samudrapāraṃ gantuṃ // śuśumāro āha // ahaṃ te neṣyāmi mama iha grīvāyām āruhya upaśehi ubhayehi ca hastehi karkarīya lagnehi // so dāni vānaro āha // evaṃ bhavatu gacchāmi yadi manesi // so dāni śuśumāro āha // otarāhi ahaṃ te nemi // so dāni vānaro udumbarāto otaritvā tasya śuśumārasya grīvāyām āruhya ubhayehi hastehi karkarīya lagno // so dāni śuśumāro taṃ vānaraṃ gṛhītvā samudraṃ pratīrṇo nātidūre samudrasya taṃ vānaraṃ udake cāleti // so taṃ vānaro āha // vayasya kiṃ dāni me udake cālesi // so naṃ āha // vayasya na jānāsi kasyārthāya mayā tvam ānīto / tasya me vayasyīye markaṭahṛdayasya dohalo / tato markaṭasya hṛdayasyārthāya tvaṃ mayā ānīto / sā me vayasya bhāryā tava hṛdayaṃ khādiṣyati / evaṃ tvaṃ mayā ānīto // so dāni vānaro āha // vayasya mama hṛdayo udumbare utkaṇṭhito sthapito yathā lahukataro samudraṃ tareyaṃ na ca atibhāro bhaveyāti / tad yadi te avaśyaṃ markaṭahṛdayena kāryaṃ tato nivartāma tato udumbarāto taṃ markaṭahṛdayaṃ otāriyāna dāsyāmi // tasya dāni markaṭasya yathājalpantasya tena śuśumāreṇa pattīyitaṃ // so dāni śuśumāro taṃ gṛhṇīya tahiṃ pratinivṛtto kṣaṇāntareṇa taṃ vanakhaṇḍapratyuddeśam anuprāpto // tato vānaro tasya śuśumārasya grīvāto upphāritvā taṃ udumbaraṃ prakrānto // so dāni śuśumāro āha // vayasya otarāhi etaṃ ato udumbarāto hṛdayaṃ gṛhṇīya // atha khalu bhikṣavaḥ so vānaro taṃ śuśumāraṃ gāthābhir adhyabhāṣe //
vaṭṭo ca vṛddho ca hosi prajñā ca te na vidyate /
na tuvaṃ bāla jānāsi nāsti ahṛdayo kvaci //

[_Mvu_2.250_] pratyutpanneṣu kāryeṣu guhyam arthaṃ na prakāśayet* /
labhanti paṇḍitā buddhiṃ jalamadhye va vānaraḥ //
alam etehi āmrehi jaṃbūhi panasehi ca /
yāni pāre samudrasya ayaṃ pakvo udumbaro //
bhagavān āha // syāt khalu bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena samudratīre vanaṣaṇḍanivāsī vānaro abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena samudratīre vanaṣaṇḍanivāsī vānaro abhūṣi // anyaḥ sa tena kālena tena samayena mahāsamudre śuśumāro abhūṣi / (na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo so māro pāpīyāṃ tena kālena tena samayena mahāsamudre śuśumāro abhūṣi) // tadāpy ahaṃ etasya hastagato vaśagato buddhaviśeṣeṇa viṣayāto atikrānto etarahiṃ pi etasya ahaṃ mārasya pāpīmato viṣayāto atikrānto //

_____samāptaṃ markaṭajātakaṃ //


bhikṣū bhagavantam āhansuḥ // paśya bhagavan katham ayaṃ māro pāpīmāṃ bhagavato tapovane duṣkaracārikāṃ carantasya pṛṣṭhato anubaddho otārārthī otāragaveṣī alabhanto ca otāraṃ nirvidya pratyavakrānto // bhagavān āha // na bhikṣavaḥ etarahiṃ eva eṣo māro pāpīmāṃ pṛṣṭhato nupṛṣṭhato samanubaddho otārārthī otāragaveṣī alabhanto ca otāraṃ nirvidya pratyavakrānto // bhikṣū bhagavantam āhansuḥ // anyadāpi hi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade śākuntikena

[_Mvu_2.251_] araṇyāyatane śakuntakānām arthāye kālapāśā oḍḍitā nivāpo prakīrṇo / tataḥ ekāntaṃ gatvā teṣāṃ pāśānāṃ darśanapathe āsati // tahiṃ ca aparo śakuntako paṇḍitajātiko araṇyāyatane mahāntaṃ śakuntakayūthaṃ pariharati // tasya śakuntasya yūthapatisya buddhiviśeṣeṇa taṃ śakuntakayūthaṃ vardhati na parihīyati / sa teṣāṃ śakuntakānāṃ parirakṣati sākuntakānām api mūlāto cāṇḍālakānām api mūlāto mṛgalubdhakānām api mūlāto viḍālakroṣṭukānām api mūlāto nakulānām api bhaṃgakulānām api // so dāni sākuntikena vigatena śakuntakayūthena sārdhaṃ tahiṃ araṇyāyatane viharanto tahiṃ uddeśe anuprāpto yatra tena śākuntikena tāni kālapāśāni oḍḍitāni taṃ ca nivāpaṃ prakīrṇaṃ // tehi śakuntehi tahiṃ uddeśe caramāṇehi tilataṇḍulakodravaśyāmānāṃ gandhaṃ ghrāyitaṃ // te dāni tasya nivāpasya taṃ gandhaṃ ghrāyitvā itaḥ ito nirīkṣantehi dṛṣṭaṃ taṃ nivāpaṃ –Senart: vivāpaṃ– tahiṃ pi uddeśe sānaṃ parisamante dṛṣṭaṃ // te taṃ yūthapatiṃ śakuntā āmantrayanti // yūthapati atra uddeśe tilataṇḍulāni ca kodravaśyāmākāni gacchāma paribhuṃjāma // so śakunto teṣāṃ śakuntakānām āha // mā gacchiṣyatha ayaṃ araṇyāyatanaṃ na iha nivāpaṃ taṇḍulānāṃ kodravaśyāmākānāṃ vā pravṛddhi atha kṣetreṣu etāni cānyajātāni bhavanti teṣāṃ keṣāṃcit* na araṇyāyatane / nūnaṃ atra deśe śākuntikehi śakuntānām arthāya kālapāśo oḍḍito nivāpo ca prakīrṇaṃ mā atra allīyiṣyatha / yena ahaṃ carāmi uddeśena tena tenāpi caratha // tena sākuntikena taṃ mahāntaṃ śakuntayūthaṃ tahiṃ araṇyāyatane upalakṣito / tato so śākuntiko divase anyamanyehi pratyuddeśehi // yehi pratyuddeśehi teṣāṃ śakuntakānāṃ gamano pravicāro tehi uddeśehi divase tāni kālapāśāni oḍḍitāni

[_Mvu_2.252_] nivāpāni ca prakireti / samantena ca yūthapati śakunto teṣāṃ śakuntānāṃ tehi tehi pratyuddeśehi tato kālapāsehi vivāpā ca vāreti // evaṃ kālapāśokāsā gacchanti //
___tasya śākuntikasya tatra araṇyāyatate tasya śakuntayūthasya gocare śakuntānāṃ nivāpārthāya khidyantasya bubhukṣāye pipāsāye pi santaptasya evaṃ bhavati / idāni bandhiṣyanti muhūrte bandhiṣyanti ete śakuntā etehi pāśehi allīyantīti // te naṃ śakuntā yūthapatasya pṛṣṭhato teṣāṃ kālapāśānāṃ parisāmantena caranti tac ca nivāpaṃ paśyanti na ca nivāpapāśabhūmiṃ ākramanti sarvakālaṃ caranto kālapāśehi nivāpāto ca ātmānaṃ rakṣanti // śākuntiko pi eko tato paśyati tāṃ śakuntakāṃ teṣāṃ kālapāśānāṃ parisāmantena carantā evaṃ ca tasya bhavati / ete allīyanti vikālaṃ ete bandhiṣyanti idāni bandhiṣyanti muhūrte bandhiṣyanti // evaṃ śākuntiko tahiṃ araṇyāyatane tasya śākuntayūthasya gocarāto divase divase bubhukṣāye ca pipāsāya ca santapto śuṣkena mukhena sphuṭitehi oṣṭhehi śītakālena śitena dahyanto uṣṇakālena uṣṇena pacyanto vātātapena dahyanto khijjitvā nityaṃ vikālaṃ kṣaṇitena hastena gṛhaṃ gacchati hato bhavati //
___sa tu śakuntayūthaṃ dṛṣṭvā akhijjantaṃ nityaṃ tasya śakuntayūthasya gocare āgatvā kālapāśāni ca oḍḍeti nivāpāni ca prakireti // so dāni grīṣmāṇāṃ paścime māse tahiṃ araṇyāyatanaṃ gatvā tasya śakuntayūthasya gocare punaḥ kālapāśe oḍḍitvā

[_Mvu_2.253_] nivāpāni ca prakiritvā ekāntaṃ gatvā kālapāśadarśanapathe āsati // so ca śakunto yūthapati śakuntayūthaṃ pariharanto tena mahantena śakuntayūthena sārdhaṃ teṣāṃ kālapāśānāṃ nivāpasya ca parisamantena carati // śakuntakā bhūyo tāni tilataṇḍulāni puno punaḥ paśyanti dṛṣṭvā dṛṣṭvā taṃ yūthapatiṃ āpṛcchanti // imāni tilataṇḍulāni carema // yūthapati jalpati // mā atra allīṣyatha kuto iha araṇyāyatane tilānāṃ vā taṇḍulānāṃ vā pravṛddhi kṣetrehi va tilāni bhavanti kedārehi na śālivrīhitaṇḍulāni bhavanti anyāni ca dhānyajātāni / mā allīṣyatha apakramatha imāto uddeśāto // so pi dāni śakuntiko paśyati // evaṃ ciraṃ kālaṃ mama iha araṇyāyatane eteṣāṃ śakuntānām arthāye khijjantasya kālapāśāni ca oḍḍentasya nivāpāni prakirentasya alpasmiṃ etasmiṃ araṇyāyatanoddeśe evaṃ carakālaṃ vistīrṇo yatra mayā kālapāśāni ca oḍḍitāni nivāpāni ca prakīrṇā na ca kadācid ete śakuntakā atra kālapāśeṣu allīyanti nivāpāni vā caranti // bahūni varṣāṇi khijjantasya śītakāle śītena dahyantasya uṣṇakāle uṣṇena pacyantasya vātātapehi ca hanyantasya bubhukṣāye pipāsāye śuṣyantasya mama na kadāci ettakehi varṣehi paribhramamāṇasya evaṃ mahantato śakuntayūthāto eko pi śakuntako hi hastam āgato // ko upāyo bhaveyā yenāham etāṃ śakuntakān tehi kālapāśehi bandheyaṃ // tasya etad abhūṣi // yan nūnāhaṃ patraśākhehi pariveṭhitvā etaṃ śakuntakayūthaṃ yena ete kālapāśā tena ākāleyaṃ //
___atha khalu bhikṣavaḥ so śākuntiko grīṣmāṇāṃ paścime māse grīṣmikehi vātātapehi

[_Mvu_2.254_] santapyanto kṣutpipāsāparigato patraśākhehi ātmānaṃ pariveṣṭayitvā taṃ mahāntaṃ yūthaṃ yena te kālapāśā tena saṃparikāleti // atha khalu bhikṣavo te śakuntakā taṃ śākhāntikaṃ vṛkṣaśākhehi saṃpariveṭhitaṃ atidūreṇa parisakkantaṃ dṛṣṭvā yūthapatiṃ āmantrayensuḥ // yūthapati eṣa vṛkṣo imasya śakuntayūthasya vāhiravāhireṇa gacchati // evaṃ sa bhikṣavaḥ yūthapati śakuntako tāṃ śakuntāṃ gāthāye adhyabhāṣe //
dṛṣṭā mayā vane vṛkṣā aścakarṇā vibhītakā /
evaṃ ca karṇikārā pi mucilindā ca ketakā //
tiṣṭhante te vane jātā athāyaṃ gacchate drumo /
nāyaṃ kevalako vṛkṣo asti tatraiva kiṃcana //
atha khalu bhikṣavaḥ so śākuntiko grīṣmāṇāṃ paścime māse grīṣmikehi vātātapehi saṃtapto khinno bhagno mathito tāye velāye gāthām adhyabhāṣi //
purāṇatittiriko yaṃ bhittvā paṃjaram āgato /
kuśalo kālapāśānāṃ kramāpakramanti bhāṣati //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena teṣāṃ śakuntakānāṃ yūthapatiḥ parikaḍḍhako paṇḍitajātiko śakuntako abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ bhikṣavas tena kālena tena samayena śakuntayūthapati parikaḍḍhako paṇḍitajātiko śakuntako abhūṣi // anyo so śākuntiko abhūṣi / naitad evaṃ draṣṭavyaṃ // eṣa bhikṣavo māro pāpīmāṃ tena kālena tena samayena

[_Mvu_2.255_] śākuntiko abhūṣi // tadāpi eṣo mama kālapāśāni ca jālāni ca nivāpāni ca oḍḍitvā ciraṃ kālaṃ pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāraṃ gaveṣī alabhanto ca avatāraṃ nirvadya pratyavakrānto / etarahiṃ pi eṣa mama ṣaḍvarṣāṇi tapovane duṣkaraṃ carantasya pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāragaveṣī alabhanto avatāraṃ nirvidya pratyavakrānto //

_____samāptaṃ śakuntakajātakaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā subhāṣitasya arthāye mānsaśoṇitaṃ parityaktaṃ // bhagavān āha // na bhikṣavo etarahiṃ eva subhāṣitasya arthāye mānsaśoṇitaṃ parityaktaṃ / anyadāpi maye subhāṣitasyārthāye mānsaśoṇitaṃ parityaktaṃ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ anuhimavante surūpo nāma hariṇo prativasati prāsādiko ramaṇiyo manoramaśarīro raktehi khurehi raktehi śṛṃgehi aṃjitehi akṣīhi citropacitreṇa kāyena mahāntaṃ mṛgayūthaṃ pariharati paṇḍito buddhimanto sukaśalamūlapuṇya-upastabdho // tasya mṛgasya puṇyopacayena taṃ sarvaṃ mṛgayūthaṃ sukhitaṃ nānāprakārāṇi bhojanāni caramāṇā śītalāni ca pānīyāni pibamānā tahiṃ anuhimavante prativasati abhītā anuttrastā na kenacit* śakyaṃ viheṭhayituṃ manuṣyeṇa vā vyāḍamṛgena vā pariṇāyakasaṃpannā // śītakāle uṣṇapradeśehi taṃ mṛgayūthaṃ parikaḍḍhati uṣṇakāle śītehi vanaṣaṇḍehi taṃ mṛgayūthaṃ parikaḍḍhati priyo devānāṃ nāgānāṃ yakṣāṇāṃ

[_Mvu_2.256_] kinnarāṇāṃ vanadevānāṃ mṛgānāṃ tathānyeṣāṃ pi bhūtānāṃ // atha khalu bhikṣavaḥ śakro devānām indro taṃ mṛgaṃ jijñāsanārthaṃ lubdhakavāsam ātmānam abhinirmiṇitvā yena so surūpo mṛgarājā tenopasaṃkramitvā taṃ mṛgarājam āha // mama subhāṣitā gāthā asti yadi ātmamānsaṃ parityajāsi tato gāthāṃ śravayiṣyāmi // so mṛgarājā tasya lubdhakasya vacanaṃ śrutvā prīto saṃvṛtto yadi cāhaṃ imena vināśadharmeṇa subhāṣitaṃ śṛṇomi mahatānugraheṇa anugrahīto bhavāmi // so dāni mṛgarājā taṃ mṛgalubdhakaṃ āha // parityajāmi ātmamānsaṃ subhāṣitasya arthāye śrāvehi me subhāṣitaṃ śīghraṃ avighnena // śakro devānām indro mṛgarājasya tāye dharmagauravatāye prīto saṃvṛtto // so taṃ āha // varaṃ evaṃrūpāṇāṃ eva satpuruṣāṇāṃ pādapānsurajo na sauvarṇo parvato / satpuruṣāṇāṃ pādapānsurajo śokahānāya saṃvartati suvarṇaparvato pi śokavṛddhiye saṃvartati / śakro devānām indro mṛgarājasya jijñāsanaṃ kṛtvā tatraivāntarahāyi //
surūpaṃ nāma hariṇaṃ lubdhako etad abravīt* /
asti subhāṣitagāthā mānsaṃ dehi śṛṇohi me //
yadi vināśadharmeṇa mānsenāhaṃ subhāṣitaṃ /
śṛṇomi mānsaṃ te demi śīghraṃ brūhi subhāṣitaṃ //
lubdhako āha //
satāṃ pādarajaḥ śreyo na giri kāṃcanāmayaṃ /
so rajo śokahānāya sa giri śokavardhanaḥ //
bhagavān āha // syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena anuhimavante surūpo nāma mṛgayūthapati parikaḍḍhako dharmiko mṛga abhūṣi /

[_Mvu_2.257_] naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena anahimavante mṛgayūthapati parikaḍḍhako surūpo nāma dharmiko mṛgarājā abhūṣi // tadā maye subhāṣitasyārthāye mānsaśoṇitaṃ parityaktaṃ etarahiṃ pi maye subhāṣitasyārthāye mānsaśoṇitaṃ parityaktaṃ //
_____surūpasya mṛgarājño jātakaṃ samāptaṃ //

evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavān rājagṛhe viharati gṛddhakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ paṃcahi bhikṣuśatehi // atha khalu nando ca devaputro sunando ca devaputro sumano ca devaputro īśvaro ca devaputro maheśvaro ca devaputro ete cānye ca saṃbahulā śuddhāvāsakāyikā devaputrā abhikrāntavarṇā atikrāntāye rātrīye kevalakalpaṃ gṛddhakūṭaṃ parvataṃ varṇenāvabhāsayitvā yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekamante asthāsi sagauravā sapratīsā ekāṃśīkṛtā prāṃjalikṛtā bhagavantam eva namasyamānā // ekāntasaṃsthitasya nandasya devaputrasya ayam evarūpo cetaso parivitarko udapādi // imaṃ avalokitaṃ nāma vyākaraṇaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi bhāṣitaṃ ca bhāṣitapūrvaṃ ca sādhu bhagavāṃ pi etarahiṃ bhikṣūṇāṃ bhāṣe // bhagavto saṃmukhaṃ pratiśrutvā saṃmukhaṃ pratigṛhītaṃ tathatvāya dhārayiṣyanti bahujanahitāya bahujanasukhāya lokānukampāya mahato janasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // adhivāseti bhagavān nandasya devaputrasya tūṣṇībhāvena anukampām upādāya // atha khalu nando ca devaputro sunando ca devaputro sumano ca

[_Mvu_2.258_] devaputro īśvaro ca devaputro maheśvaro ca devaputro bhagavato tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ //
___atha khalu bhagavān tasyaiva rātryā atyayena yena saṃbahulā bhikṣavaḥ tenopasaṃkramitvā prajñapta evāsane niṣīdi // niṣadya khalu bhagavān tāṃ bhikṣūn āmantrayati // doṣā bhikṣavaḥ nando ca devaputro sunando ca devaputro sumanaś ca devaputro īśvaro ca devaputro maheśvaro ca devaputro abhikrāntavarṇā atikrāntāyāṃ rātryāyāṃ kevalakalpaṃ gṛdhrakūṭaṃ parvataṃ varṇenāvabhāsayitvā yena tathāgatas tenopasaṃkramitvā tathāgatasya pādau śirasā vindatvā ekamante asthāsi sagauravā sapratīśā ekāṃśīkṛtā tathāgatam eva namasyamānā // ekāntasthitasya bhikṣavo nandasya devaputrasya ayam evarūpo cetaso parivitarko udapāsi // ayaṃ avalokitaṃ nāma vyākaraṇaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi bhāṣitaṃ ca bhaṣitapūrvaṃ ca // atha khalu bhikṣavaḥ nando ca devaputro tathāgatam etad avocat* // ayaṃ bhagavan* avalokitaṃ nāma vyākaraṇaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi bhāṣitaṃ ca bhāṣitapūrvaṃ ca // sādhu bhagavāṃ pi etarahiṃ bhikṣuṇāṃ bhāṣeyā / bhikṣū bhagavataḥ saṃmukhaṃ śrutvā tathatvāya dhārayiṣyanti / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // adhivāseti bhikṣavaḥ tathāgato nandasya devaputrasya tūṣṇībhāvenānukampām upādāya // atha khalu bhikṣavo nando ca devaputro sunando ca devaputro sumano ca devaputro īśvaro ca devaputro maheśvaro ca devaputro tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā hṛṣṭatuṣṭā āttamanā pramuditā prītā saumanasyajātā

[_Mvu_2.259_] tathāgatasya pādau śirasā vanditvā tathāgatam eva ca triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ // tatra te bhikṣū bhagavantam etad avocat* // sādhu bhagavān bhikṣūṇām etam arthaṃ bhāṣe bhikṣū bhagavataḥ saṃmukhaṃ śrutvā pratigṛhītvā tathatvāya dhārayiṣyanti // evam ukte bhagavān tāṃ bhikṣūn etad avocat* // avalokitaṃ bho bhikṣavo vyākaraṇan taṃ śṛṇotha sādhu bho śṛṇotha manasikarotha bhāṣiṣyāmi ca // sādhu bhagavan* iti te bhikṣū bhagavataḥ pratyaśroṣīt* // bhagavāṃ so tāṃ etad uvāca //
___yadā bhikṣavo bodhisatvo apārimāto tīrāto pārimaṃ tīraṃ abhiviloketi abhivilokanāpūrvaṃgamehi dharmehi samudāgacchamānehi ye pi te maheśākhyā devā te pi tathāgatam agrāye paramāye pūjāye pūjayanti agrāya paramāya apacitāya apacāyanti śuddhāvāsā ca devā aṣṭādaśa āmodanīyāṃ dharmān pratilabhanti // katame aṣṭādaśa // pūrvayogasaṃpanno mahāśramaṇo ti śuddhāvāsā devā āmodinīyaṃ dharmaṃ pratilabhanti / pūrvotpādasaṃpanno jyeṣṭhatām anuprāpnuvanto ca anuttaraṃ ca loke yugotpādasaṃpanno kalyāṇotpādasaṃpanno agrotpādasaṃpanno jyeṣṭhotpādasaṃpanno śreṣṭhotpādasaṃpanno praṇidhipūrvotpādasaṃpanno niśrayasaṃpanno upadhānasaṃpanno upastambhasaṃpanno saṃbhārasaṃpanno aviparītadharmaṃ śramaṇo deśayiṣyati nairyāṇikaṃ lokottaraṃ asādhāraṇaṃ avyāvadhyayaśaṃ gambhīrābhāsaṃ mahāśramaṇo dharmaṃ deśayiṣyati sarvākārapratipūraṃ sarvākāpariśuddhaṃ iti śuddhāvāsā devā āmodanīyaṃ dharmaṃ pratilabhanti // yad bhikṣavo bodhisatvo apārimāto

[_Mvu_2.260_] pārimaṃ tīraṃ abhiviloketi abhivilokanāpūrvaṃgamehi dharmehi samudāgacchamānehi ye pi te maheśākhyā devaputrā te pi tathāgataṃ agrāye pūjāye pūjayanti agrāye paramāye apacitāye apacāyanti śuddhāvāsā devā imāni aṣṭādaśa āmodanīyāṃ dharmā pratilabhanti // api hi cedaṃ bhikṣavaḥ sendrakā devā sabrahmakā saprajāpatikā mahāntaṃ āmodanīyaṃ dharmaṃ pratilabhanti / yāvajjīvaṃ ca bhikṣavaḥ bodhisatvā na ca tāvat sarveṇa sarvaṃ kāyikena sthāmena samanvāgatā bhavanti na tāvat sarveṇa sarvaṃ vācikena sthāmena samanvāgatā bhavanti na tāvat sarveṇa sarvaṃ cetasikena sthānena samanvāgatā bhavanti na tāvad bhikṣavo bodhisatvā sarvaguṇasamanvāgatā bhavanti nāpi tāva bhikṣavaḥ bodhisatvā pṛthivīpradeśaṃ niśrāya gacchanti vā tiṣṭhanti niṣīdanti vā yasmiṃ bhikṣavaḥ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti mahantīṃ ca camuṃ parājinanti mahaṃ ca oghaṃ nistaranti anuttarāṃ ca puruṣadamyasārathitām anuprāpnuvanti anuttarāṃ ca lokaśreṣṭhatām anuprāpnuvanti anuttarāṃ ca svastyayanatām anuprāpnuvanti anuttarāṃ ca dakṣiṇeyatām anuprāpnuvanti anuttarāṃ ca samyaksaṃbodhim anuprāpnuvanti yathākāritatathāvāditam anuprāpnuvanti apratisamatāṃ ca anuprāpnuvanti asamamadhuratāṃ ca anuprāpnuvanti apratisamabhāgatāṃ ca anuprāpnuvanti mahantānāṃ varṇānām ārambaṇam anuprāpnuvanti bhūtānāṃ ca varṇānām ārambanam anuprāpnuvanti mahantānām utpādānāṃ nidānam anuprāpnuvanti bhūtānām utpādānāṃ nidānam anuprāpnuvanti ohitabhāratāṃ ca anuprāpnuvanti kṛtakāryatāṃ ca anuprāpnuvanti pṛthivīsamacittatāṃ ca anuprāpnuvanti āpasamacittatāṃ

[_Mvu_2.261_] ca anuprāpnuvanti tejosamacittatām anuprāpnuvanti vāyusamacittatāṃ ca anuprāpnuvanti viḍālatrastasamacittatāṃ ca anuprāpnuvanti kācilindikamṛdūpamacittatāṃ ca anuprāpnuvanti indrakīlopamacittatāṃ ca anuprāpnuvanti indriyapasaṃpadaṃ ca anuprāpnuvanti balasaṃpadaṃ ca anuprāpnuvanti sthāmasaṃpadaṃ cānuprāpnuvanti dhanasaṃpadaṃ ca anuprāpnuvanti śayyāsaṃpadaṃ ca anuprāpnuvanti ātmavṛṣabhitāṃ ca kāyavaiśāradyaṃ ca anuprāpnuvanti vācāvaiśāradyaṃ cittavaiśāradyaṃ cānuprāpnuvanti pṛthuvaiśāradyaṃ cānuprāpnuvanti prajñāsaṃpadaṃ cānuprāpnuvanti sarvakuśaladharmavaśibhāvapāramitāṃ cānuprāpnuvanti // yato ca bhikṣavo bodhisatvā sarveṇa sarvaṃ kāyikena sthāmena samanvāgatā bhavanti vācikena sthāmena samanvāgatā bhavanti cetasikena sthāmena samanvāgatā bhavanti atha khalu bhikṣavo bodhisatvā taṃ pṛthivīpradeśaṃ niśrāya gacchanty api yasmiṃ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti mahatīṃ ca camuṃ parājinanti mahāntaṃ ca oghaṃ uttaranti anuttarāṃ ca puruṣadamyasārathitāṃ anuprāpnuvanti anuttarāṃ lokaśreṣṭhatāṃ anuprāpnuvanti anuttarāṃ ca lokajyeṣṭhatām anuprāpnuvanti anuttarāṃ ca lokasvastyayanatām anuprāpnuvanti anuttarāṃ ca dakṣiṇeyatām anuprāpnuvanti anuttarāṃ ca samyaksaṃbodhim anuprāpnuvanti yathāvāditatathākāritam anuprāpnuvanti yathākāritatathāvāditam anuprāpnuvanti apratisamatāṃ cānuprāpnuvanti asamamadhuratāṃ cānuprāpnuvanti apratisamabhāgatāṃ cānuprāpnuvanti mahantānāṃ varṇānāṃ ārambaṇam anuprāpnuvanti bhūtānāṃ varṇānāṃ ārambaṇam anuprāpnuvanti mahantānām utpādānāṃ nidānam anuprāpnuvanti pṛthivīsamacittatāṃ

[_Mvu_2.262_] cānuprāpnuvanti āpasamacittatāṃ cānuprāpnuvanti tejosamacittatāṃ cānuprāpnuvanti vāyusamacittatāṃ cānuprāpnuvanti cittārambaṇabhūtānām utpādānāṃ nidānam anuprāpnuvanti ohitabhāratāṃ cānuprāpnuvanti kṛtakāryatāṃ cānuprāpnuvanti viḍālatrastastambhopamacittatāṃ cānuprāpnuvanti kācilindikamṛdusamacittatāṃ cānuprāpnuvanti indrakīlopamacittatāṃ cānuprāpnuvanti indriyasaṃpadaṃ cānuprāpnuvanti balasaṃpadaṃ ca sthāmasaṃpadaṃ ca dhanasaṃpadaṃ ca niṣadyasaṃpadaṃ ca śayyāsaṃpadaṃ ca ātmavṛṣabhitāṃ ca kāyavaiśāradyaṃ ca vācāvaiśāradyaṃ ca cittavaiśāradyaṃ ca pṛthuvaiśāradyaṃ ca prajñāsaṃpadaṃ ca sarvakuśaladharmavaśitāpāramitāṃ cānuprāpnuvanti //
___ṣoḍaśāṃgasamanvāgato bhikṣavaḥ so pṛthivīpradeśe bhavati yasmiṃ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti etc. . . . . sarvakuśaladharmavaśitāpāramitāṃ cānuprāpnuvanti // katamehi ṣoḍaśehi // saṃvartamāne khalu loke sarvaprathamaṃ pṛthivīpradeśo uddahyati vivartamāne ca punar bhikṣavo loke sarvaprathamaṃ pṛthivīpradeśo saṃsthihati praṇītaṃ cātra madhye saṃsthihati / na khalu punar bhikṣavaḥ sa pṛthivīpradeśo pratyantikehi janapadehi saṃsthihati atha khalu bhikṣavaḥ sa pṛthivīpradeśo anumajjhimehi janapadehi saṃsthihati / na khalu bhikṣavaḥ sa pṛthivīpradeśo mlecchehi janapadehi saṃsthihati atha khalu bhikṣavaḥ sa pṛthivīpradeśo āryāvartehi janapadehi saṃsthihati //

[_Mvu_2.263_] samaś ca bhikṣavaḥ sa pṛthivīpradeśo bhavati susaṃskṛtāvikṛto pāṇitalajāto / anodake citra-utpalapadumudanalinisaugandhikāni jātāni bhavanti / abhijñāto ca bhikṣavaḥ so pṛthivīpradeśo bhavati / abhilakṣito ca bhikṣavaḥ so pṛthivīpradeśo bhavati / maheśākhyasatvasaṃsevito ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / duṣpradharṣo ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / aparājito ca bhikṣavaḥ pṛthivīpradeśo bhavati / na khalu punar bhikṣavaḥ tasmiṃ pṛthivīpradeśe kocid eva satvo avatāraṃ gacchati yad idaṃ māro vā mārakāyiko vā / devānām agṛhīto ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / yad idaṃ siṃhāsanan ti pṛthivīmaṇḍale saṃkhyāto bhavati bhikṣavaḥ sa pṛthivīpradeśo / vajropamo ca bhikṣavaḥ sa pṛthivīpradeśo bhavati / caturaṃgulamātrā ca bhikṣavaḥ tatra pṛthivīpradeśe tṛṇāni jātāni bhavanti nīlā mṛdū mayūragrīvāsannikāśā abhilakṣaṇā kuṇḍalāvartāḥ / ye pi te bhikṣavo rājāno cakravartino taṃ pṛthivīpradeśaṃ adhisthihanti nānyatra cetiyārthaṃ // evaṃ khalu bhikṣavaḥ sa pṛthivīpradeśo ṣoḍaśāṃgasamanvāgato bhavati yasmiṃ pṛthivīpradeśe bodhisatvā niṣīditvā mahāntaṃ yakṣaṃ nihananti etc. . . . . sarvakuśaladharmavaśipāramitāṃ cānuprāpnuvanti //
___atha khalu bhikṣavo bodhisatvo uruvilvāye duṣkaracārikāṃ caritvā sujātāye grāmikadhītāye madhupāyasam ādāya yena nadī nairaṃjanā tenopasaṃkramitvā nadīye nairaṃjanāye tīre gātrāṇi śītalīkṛtvā sujātāye grāmikaduhituḥ madhupāyasaṃ bhuṃjitvā

[_Mvu_2.264_] nadyāṃ nairaṃjanāyāṃ kānsapātraṃ pravāhitvā tahiṃ eva divāvihāraṃ kalpayitvā smṛtiṃ pratilabhate netiye //
___atha khalu bhikṣavo bodhisatvo nāganandīkālasamaye yena nadī nairaṃjanā tenopasaṃkramitvā nadīye nairaṃjanāye gātrāṇi śītalīkṛtvā yena bodhiyaṣṭis tenopasaṃkrame // adrākṣīd bhikṣavo bodhisatvo mahāsatvo ntarā ca bodhiyaṣṭīye antarā ca nadīye svastikaṃ yāvasikaṃ tṛṇarāśilaṃcakaṃ // atha khalu bhikṣavaḥ bodhisatvo yena svastiko yāvasikas tenopasaṃkramitvā svastikaṃ tṛṇāni ayāci // adāsi bhikṣavaḥ svastiko bodhisatvasya tṛṇāni // atha khalu bhikṣavo bodhisatvas tṛṇamuṣṭim ādāya yena bodhiyaṣṭis tenopasaṃkrame na cādrākṣīt* māro pāpīyāṃ gacchantaṃ / tad anantaraṃ ca bhikṣavo mārasya pāpīmato smṛti abhūṣi / so smṛtim anusmaranto adrākṣīd bodhisatvaṃ abhītavikrāntaṃ vikramantaṃ / adīnavikrāntaṃ vikramantaṃ / duṣpradharṣavikrāntaṃ vikramantaṃ / nāgavikrāntaṃ vikramantaṃ / siṃhavikrāntaṃ vikramantaṃ / ṛṣabhavikrāntaṃ vikramantaṃ / haṃsavikrāntaṃ vikramantaṃ ca agrotpādaṃ jyeṣṭhotpādaṃ yugotpādaṃ praṇidhipūrvotpādaṃ / śatrumathanavikrāntaṃ vikramantaṃ / aparājitavikrāntaṃ vikramantaṃ / ājāneyavikrāntaṃ vikramantaṃ / mahāpuruṣavikrāntaṃ vikramantaṃ / hitaiṣī-anantakārīkaraṇatāyai mahāsaṃgrāmavijayāye anuttarasya amṛtasya āharaṇatāye // atha khalu bhikṣavaḥ bodhisatvaṃ taṃ mahāvikrāntaṃ vikramantaṃ paṃca moraśatāni bodhisatvaṃ gacchantaṃ abhipradakṣiṇīkṛtvā anuparivartensuḥ / paṃca śatapatraśatāni bodhisatvaṃ gacchantaṃ abhipradakṣiṇīkarontā anuparivartensuḥ / paṃca kroṃcaśatāni bodhisatvaṃ gacchantaṃ abhipradakṣiṇīkarontā

[_Mvu_2.265_] anuvartensuḥ / paṃca jīvaṃjīvakaśatāni bodhisatvaṃ gacchantam abhipradakṣiṇīkarontā anuvartensuḥ / paṃca vakaśatāni bodhisatvaṃ gacchantam abhipradakṣiṇīkarontā anuvartensuḥ / paṃca pūrṇakumbhaśatāni bodhisatvaṃ gacchantam abhipradakṣiṇīkarontā anuvartensuḥ / paṃca kumārīśatāni bodhisatvaṃ gacchantamn abhipradakṣiṇīkarontā anuparivartensuḥ // atha khalu bhikṣavo bodhisatvasya etad abhūṣi // yathā ca ime pūrvotpādā yathā ca pūrvanimittā avyāhatām anuttarāṃ samyaksaṃbodhim abhisaṃbudhiṣyaṃ //
___adrākṣīd bhikṣavaḥ kālo nāma nāgarājā bodhisatvaṃ abhītavikrāntaṃ vikramantaṃ dṛṣṭvā ca punar etad avocat* // ehi mahāśramaṇa yena mahāśramaṇa mārgeṇa gacchasi bhagavāṃ pi mahāśramaṇo krakucchando etena mārgeṇa gato so anuttarāṃ samyaksaṃbodhim abhisaṃbuddho / tvaṃ pi mahāśramaṇa etena mārgeṇa gaccha tvaṃ pi adya mahāśramaṇa anuttarāṃ samyaksaṃbodhim abhisaṃbudhyasi // bhagavāṃ pi mahāśramaṇo konākamuni etena mārgeṇa gato so anuttarāṃ samyaksaṃbodhim abhisaṃbuddho / mahāśramaṇa etena mārgeṇa gaccha tvaṃ pi adya mahāśramaṇa anuttarāṃ samyaksaṃbodhim abhisaṃbudhyiṣyasi // bhagavān api mahāśramaṇo kāśyapo etena mārgeṇa gato so anuttarāṃ samyaksaṃbodhim abhisaṃbuddho / tvaṃ pi mahāśramaṇa etena mārgeṇa gaccha adya tvaṃ pi mahāśramaṇa anuttarāṃ samyaksaṃbodhim abhisaṃbodhiṣyasi // evam ukte bhikṣavaḥ bodhisatvo kālaṃ nāgarājam etad avocat* // evam etaṃ kāla evam etaṃ nāga adya ahaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyāmi //

[_Mvu_2.266_] atha khalu bhikṣavo kālo nāgarājā bodhisatvaṃ gacchantaṃ saṃmukhābhiḥ sārūpyābhir gāthābhiḥ abhistave //
yathā gacchati krakucchando konākamuni ca kāśyapo /
tathā gacchasi mahāvīra adya buddho bhaviṣyasi //
yathā uddharase pādaṃ dakṣiṇaṃ puruṣottama /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathāyaṃ raṇati pṛthvī kānsapātrīva tāḍitā /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca bhavanaṃ mahyaṃ andhakarātrimāsikaṃ /
obhāsena sphuṭaṃ sarvaṃ adya buddho bhaviṣyasi //
yathā nidhānaṃ tejena sphuṭaṃ tiṣṭhati paṇḍita /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā vātā pravāyanti yathā vṛkṣā vilagnitā /
yathā dvijā nikūjenti adya buddho bhaviṣyasi //
buddhānām evam utpādo evaṃ bodhi alaṃkṛtā /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca maṇḍaṃ puṣpehi sphuṭaṃ tiṣṭhati paṇḍita /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā mauraśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā śatapatraśatā paṃca karonti tvā pradakṣiṇaṃ /

[_Mvu_2.267_] niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā jīvaṃjīvaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā kroñcaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā haṃsaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā vakaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā pūrṇakumbhaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā kanyāśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yasmā dvātriṃśati kāye mahāpuruṣalakṣaṇā /
niḥsaṃśayaṃ mahāvīra yakṣaṃ jitvā virocasi //
atha khalu bhikṣavo bodhisatvo abhītavikrāntaṃ vikramanto adīnavikrāntaṃ vikramanto alīnavikrāntaṃ vikramanto duṣpradharṣavikrāntaṃ vikramanto siṃhavikrāntaṃ vikramanto nāgavikrāntaṃ vikramanto ṛṣabhavikrāntaṃ vikramanto haṃsavikrāntaṃ vikramantaḥ agrotpādāye vikramanto jyeṣṭhotpādāya vikramanto śreṣṭhotpādāya vikramantaḥ pūrvotpādāya vikramanto yugotpādāya vikramanto śatrudamanārthāya vikramanto aparājitatvāya vikramanto ājāneyavikrāntaṃ vikramanto mahāpuruṣavikrāntaṃ vikramanto hitaiṣi-anantakārīkaraṇatāyai

[_Mvu_2.268_] mahāyagrāmavijasāṃye anuttarasya amṛtasya haraṇatāye mahāvikrāntaṃ vikramanto yena bodhiyaṣṭis tenopasaṃkramitvā bodhiyaṣṭiye abhyantarāgre samantabhadraṃ tṛṇasaṃstaraṃ prajñapayitvā bodhiyaṣṭiṃ purimajinacittīkāreṇa triṣkṛtyo pradakṣiṇīkṛtvā niṣīdi paryaṃkam ābhujitvā ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpayitvā ṛju prācīnābhimukho //
___samanantaraniṣaṇṇo ca punar bhikṣavo bodhisatvo paṃca saṃjñā pratilabhati // katamā paṃca // kṣemasaṃjñā sukhasaṃjñā śubhasaṃjñā hitasaṃjñā adya cāhaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyanti // samanantaraniṣadya ca punar bhikṣavo bodhisatvo imāṃ paṃca saṃjñā pratilabhate // atha khalu bhikṣavaḥ māro pāpīmāṃ duḥkhī durmano antośalyaparidāghajāto yena bodhiyaṣṭis tenopasaṃkramitvā bodhisatvasya purato sthitvā mahāgītaṃ viya gāye mahācailākṣepaṃ viya prayacche na ca taṃ bodhisatvaṃ cittīkāresi // atha khalu bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno daśavidhaṃ mahā-ūhasitaṃ ūhase // kathaṃ bhikṣavo māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto daśavidhaṃ mahā-ūhasitaṃ ūhase // maharddhiko smi mahāśramaṇa mahānubhāvo na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // maheśākhyo

[_Mvu_2.269_] smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāpratāpo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāvṛṣabho smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāvijayo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahāsainyo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mahābalo smi śramaṇa na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // manuṣyabhūto si śramaṇa ahaṃ punar devaputro na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // mātāpitṛsaṃbhavo śramaṇakāyo odanakulmāṣopacayo ucchādanaparimardanasvapnabhedanavikiraṇavidhvaṃsanadharmo mama punar manomayaḥ kāyo na me śramaṇa mokṣyasīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase // evaṃ bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto bodhisatvaṃ saṃkṣūyamāno mahā-ūhasitaṃ ūhase //
___atha khalu bhikṣavo bodhisatvo abhīto acchambhī vigataromaharṣo caturdaśabhir ākārair

[_Mvu_2.270_] māraṃ pāpīmaṃ abhigarje / evaṃ ca bhikṣavaḥ bodhisatvo abhīto acchaṃbhī vigataromaharṣo caturdaśabhir ākārair māraṃ pāpīmaṃ saṃsukhaṃ abhigarje // tena hi te pāpīmaṃ nihaniṣyāmi / sayyathāpi nāma balavāṃ mallo durbalaṃ mallaṃ tena hi te pāpīmaṃ nihaniṣyāmi // sayyathā nāma balavāṃ vṛṣabho durbalaṃ vṛṣabhaṃ tena hi te pāpīmaṃ mardiṣyāmi // sayyathāpi nāma hastināgo kadaliṃ asārikāṃ tena hi te pāpīmaṃ nihaniṣyāmi // sayyathāpi nāma balavāṃ māruto durbalaṃ drumaṃ tena hi te nihaniṣyāmi // sayyathāpi sūryo abhyudayamāno sarvakhadyotakaṃ tena hi te pāpīmaṃ abhibhaviṣyāmi // sadyathāpi nāma candro abhyudayamāno sarvatārakarūpāṃ tena hi te pāpīmaṃ abhibhaviṣyāmi // sadyathāpi nāma himavāṃ parvatarājā sarvakālaparvatān tena hi te pāpīmaṃ abhibhaviṣyāmi // sayyathāpi nāma rājā cakravartī pṛthu pratyekarājāno tena hi te pāpīmaṃ saṃnirjiniṣyāmi // sayyathāpi nāma bhadro aśvo ājāneyo sarvāśvaṣaṇḍakāṃ tena hi te pāpīmaṃ santrāsayiṣyāmi // sayyathāpi nāma siṃho mṛgarājā sarvakṣudramṛgāṃ tena hi te pāpīmaṃ saṃmohajālaṃ cheṣyāmi // sayyathāpi nāma balavāṃ manujo durbalaṃ jālaṃ tena hi te pāpīmaṃ saṃmohajālaṃ dahiṣyāmi // sayyathāpi nāma analo upādānan tena hi te pāpīmaṃ bhasmīkariṣyāmi // yathāpīdaṃ niṣyandasaṃyukto tena hi te pāpīmaṃ abhibhaviṣyāmi // yathāpīdaṃ abhiprajñāyukto tena hi te pāpīmaṃ uttaritvā abhigranthitvā trāsayitvā nirjinitvā abhikramiṣyāmi / atra ca pāpīmaṃ na gatir bhaviṣyati // evaṃ khalu bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo māraṃ pāpīmaṃ caturdaśabhir ākāraiḥ saṃmukhaṃ abhigarje //

[_Mvu_2.271_]___bhikṣū bhagavato pṛcchensu // paśya bhagavaṃ jyotiṣkasya gṛhapatisya edṛśīye saṃpattīye samanvāgataṃ gṛhaṃ abhūṣi asādhāraṇā ca bhogā bhagavāṃ ca ārādhito pravrajyā upasaṃpadā ca labdhā niṣkleśatā ca prāptā / kasyaitad bhagavaṃ jyotiṣkasya gṛhapatisya karmaphalavipākaḥ // bhagavān āha // ___bhūtapūrvaṃ bhikṣavaḥ atītam adhvānaṃ itaḥ ekanavatime kalpe rājā abhūṣi bandhumo nāma // rājño khalu punaḥ bhikṣavo bandhumasya bandhumatī nāma rājadhānī abhūṣi / cakravaripurī vistareṇa // rājño khalu punaḥ bhikṣavo bandhumasya vipaśyī nāma putro abhūṣi // atha khalu bhikṣavaḥ vipaśyī bodhisatvo aparasmiṃ deśe gatvā agārasyānagāriyaṃ pravrajitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddho // kadāci dāni rājā bandhumo bhagavato vipaśyisya dūtaṃ preṣeti // āgacchāhi bhagavaṃ svakāṃ janmabhūmiṃ asmākaṃ anukampārthaṃ // atha khalu bhikṣavo bhagavāṃ vipaśyī rājadūtavacanaṃ śrutvā yena svakā janmabhūmis tenopasaṃkrami sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi // tena ca kālena tena samayena bandhumatīyaṃ rājadhānīyaṃ anaṅgaṇo śreṣṭhi āḍhyo mahādhano prabhūtacitropakaraṇo // aśroṣīt khalu anaṅgaṇo gṛhapati evaṃ caivaṃ ca bhagavāṃ vipaśyī āgacchati sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi // tasya dāni etad abhūṣi / yaṃ nūnāhaṃ sarvaprathamam eva bhagavato pādavanda upasaṃkrameyaṃ // atha khalu anaṅgaṇo gṛhapati śīghraśīghraṃ tvaramāṇarūpo bhagavato pādavandako upasaṃkrānto // adrākṣīt* anaṃgaṇo gṛhapatiḥ bhagavantaṃ vipaśyiṃ dūrato evāgacchantaṃ prāsādikaṃ (yāvat') bhikṣusaṃghaparivṛtaṃ //

[_Mvu_2.272_] atha khalu anaṅgaṇo gṛhapatiḥ yena bhagavāṃ (yāva) bhagavantam etad avocat* // adhivāsehi me bahgavan traimāsabhaktena sārdhaṃ bhikṣusaṃghena (yāva) tūṣṇībhāvena //
___aśroṣī rājā bandhumo evaṃ cevaṃ ca bhagavāṃ vipaśyī āgacchati mahatā bhikṣusaṃghena sārdhaṃ aṣṭaṣaṣṭīhi arhantasahasrehi . . . . . tenāntanagaraṃ alaṃkarotha // (yāvat*) mahatā rājānubhāvena (yāvat*) adrākṣī prāsādikaṃ (yāvat*) nimantreti (yāvad*) adhivāsitaṃ me mahārāja anaṃgaṇasya gṛhapatisya traimāsabhaktena sārdhaṃ bhikṣusaṃghena // rājā śrutvā utkaṇṭhito evaṃ jāto // anaṃgaṇo gṛhapati mamato apṛcchitvā anavalokitvā abahumānaṃ kṛtvā bhagavato sakāśam upasaṃkrānto bhagavāṃ ca nimantrito / asādhum etaṃ // bhagavāṃ rājñā ukto // ekaṃ divasabhaktaṃ mama bhavatu dvitīyaṃ tasya // bahgavān āha // yadi anaṃgaṇo anujānāti evaṃ labhyaṃ // rājā dāni anaṅgaṇasya dūtaṃ preṣeti (yāvad*) āgataṃ // rājā āha // prāptaṃ āgataṃ kālaṃ tava gṛhapati yaṃ rājño vilomaṃ vartasi / mama anāpṛcchiyāna nimantresi / na tvaṃ jānasi mahyaṃ so putro vipaśyī āgato / osirāhi bhagavato traimāsaṃ bhaktaṃ sārdhaṃ bhikṣusaṃghena // gṛhapatiḥ āha // na vayaṃ devasya abahumāno api tu kiṃ devo puṇyādhiko vayaṃ nādhiko api tu yathā devasya iṣṭaṃ bhavati tathā kariṣyāmīti nimantrito me bhagavāṃ // atha khalu bandhumasya etad abhūṣi / saced vakṣyāmy ahaṃ mā tāva gṛhapate karohi na ca me anujāniṣyati na ca me bhagavāṃ vipaśyī āttamano bhaviṣyati na ca me adhivāsayiṣyati // tasyaivaṃ cintayamānasya gṛhapatiṃ āmantrayati // tena hi gṛhapate bhaktavāraṃ kariṣyāmi / ekadivasaṃ mama bhavatu dvitīyadivasaṃ tubhyaṃ bhavatu // āha // vāḍhaṃ

[_Mvu_2.273_] tat kiṃ na śakyaṃ kartuṃ // prasthāpitaṃ ekaṃ divasaṃ rājño bhaktaṃ dvitīyaṃ anaṃgaṇasya // anaṃgaṇo dāni gṛhapati yattakaṃ ekadivasaṃ rājño bhaktaṃ tato anaṃgaṇo aparasya avaśyaṃ viśeṣaṃ karoti // atha khalu rājā bandhumo mahāmātraṃ āmantrayati // tasya dāni grāmaṇi anaṅgaṇasya gṛhapatisya svāpateyaṃ bahutarakaṃ na mama tti yad idaṃ gṛhapatisya bhaktaṃ saṃpadyati na mama taṃ saṃpadyati atha devasya paścimakaṃ divasaṃ paśyitvā viśeṣaṃ karoti / tena hi grāmaṇi tathā kartavyaṃ yathā anaṃgaṇasya gṛhapatisya utkṣepaṃ bhave yaṃ vārayiṣyati // na śaknoti kiṃcit kartuṃ yāvat traimāsikaṃ samāptaṃ dvidivasā avaśeṣā caturdaśī ca rājño bhaktavāraṃ paṃcadaśī ca gṛhapatisya // rājño dāni bandhumasya munihato nāma nandanārāmo mahānto ca vistīrṇo ca śītalo ca sugandho ca prāsādiko ca darśanīyo ca // rājñā dāni paścimake divase caturdaśīyaṃ sarvaṃ candanavāṭaṃ siktasaṃsṛṣṭaṃ kṛtvā osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ ekamekasya candanavṛkṣasya ekamekasya bhikṣusya śatasāhasrikā āsanaprajñaptī kriyati / catvāro dārakā sarvālaṃkāravibhūṣitā suvarṇarūpyamayadaṇḍena sarvaśvetena cāmareṇa vījayanti // ekenāntena kumārikā sarvālaṃkāravibhūṣitā purato śatasāhasrikāni gandhayogāni anulepanāṃ pīṣayanti pṛṣṭhato hastināgā sarvālaṃkāravibhūṣitā hemajālapraticchannā avadātāni cchatrāṇi dhārayanti // rājño āṇattīyā yāvat tāṃ bandhumatīṃ dvādaśa yojanāni samante na kenacit* śalākā vikrīṇitavyā yo krīṇāti

[_Mvu_2.274_] yo vikrīṇāti tasya vadhadaṇḍaṃ dātavyaṃ paśyatha / evaṃ vāriyanto so gṛhapati kiṃ kariṣyati kenāpya bhaktaṃ pacyati avārito / na kenacit krīṇitavyaṃ (yāvad*) vadhadaṇḍaṃ dātavyaṃ (yāvad*) avārito śataṃ vyaṃjanaṃ na bhaviṣyati // kuto gṛhapatisya pradarśakā udyānakṛtā āsanā prakṣapīyanti (yāvat*) kuto hasti // tato anaṅgaṇena dāni gṛhapatinā edṛśāṃ saṃpattiṃ śutvāna śokapariśaraviddhahṛdayo cintāsāgaram anupraviṣṭo āsati // so dāni karuṇaṃ pradhyāyati // so dāni cinteti // yadi tāvad ahaṃ kāṣṭhaṃ na labhiṣyaṃ śalākāny eva śakyaṃ pariprāpayituṃ atha ca na labhiṣyaṃ vyaṃjanasyārthāye idaṃ pi śakyaṃ pariprāpayituṃ anyāni vyaṃjanāni sajjiṣyaṃ śobhanāni praṇītāni / api tu me edṛśo candanavāṭo nāsti āsanaprajñaptī ca me na tādṛśī bhaviṣyati / catvāro dārakā dārikā ca me na bhaviṣyanti hastināgā ca me na bhaviṣyanti // tathā so utkaṇṭhito // tasya puṇyatejena śakro devānām indro upasaṃkramitvāgrataḥ āha // gṛhapati mā utkaṇṭhāhi bhaktaṃ upasthāhi bhaktaṃ pratijāgrāhi sarvaṃ bhaviṣyati / ahaṃ āsanaprajñaptī kariṣyaṃ maṇḍalamālaṃ taṃ māpayiṣyaṃ śobhanaṃ cālaṃkṛtaṃ ca kārayiṣyaṃ // gṛhapati āha // ko tvaṃ māriṣa // āha // gṛhapati śakro haṃ devānām indro // gṛhapati mudito candanakāṣṭhena vyaṃjanaṃ pācayati / ghṛtatailakuṇḍaṃ bharitvā tato yathā bhadramuṣṭikāni ovāhiyati tena bhaktaṃ sajjiyati // śakro devānām indro viśvakarmaṃ devaputram āmantrayati // bhagavato ca bhikṣusaṃghasya ca mahantaṃ maṇḍalamālaṃ samanvāhara praṇītaṃ ca śayyāsanaṃ // sādhu māriṣeti (yāvat*) pratiśrutvā

[_Mvu_2.275_] tato viśvakarmeṇa devaputreṇa mahanto maṇḍalamālo abhinirmiṇitvā aṣṭaṣaṣṭīsahasrāṇi tālavanam abhinirmiṇitvā suvarṇamayasya tālaskandhasya rūpyamayaṃ putraṃ ca puṣpaṃ ca phalaṃ cāpi (yāvat*) lohitikāmayasya skandhasya vaiḍūryamayaṃ patraṃ ca phalaṃ ca (yāvad*) āsanaprajñaptī kṛtā ekamekasya stambhasya ekamekasya bhikṣusya arthāye catvāraś ca devaputrā sarvālaṃkāravibhūṣitā vāmadakṣiṇe sthitā morahastehi vījamānā catvāro devakanyā sarvālaṃkārabhūṣitāḥ anuvātam eva divyāni anulepanāni pīṣensuḥ // ekamekasya bhikṣusya ekamekaṃ hastināgaṃ eravaṇena sādṛśāni pṛṣṭhato saptaratnāṃ agrāṃ chatrāṃ vaiḍūryamayehi daṇḍehi dhārenti eravaṇo ca hastināgo bhagavato upari cchatraṃ dhāreti // taṃ mahāmaṇḍalamālaṃ yāvaj jānumātraṃ divyapuṣpāvakīrṇaṃ mṛdukā ca vātā ovāyanti / tasmiṃś ca tālavane vātasaṃghaṭṭite divyo ghoṣo niścarati // (yāva) bhagavato kālam ārocenti / (yāvat*) praviśati // niṣīdi bhagavān tato gṛhapati rājño dūtaṃ preṣeti // āgaccha deva adyaiva paścimakaṃ divasaṃ saṃghaṃ pariviṣiṣyāmaḥ sahitakā //
___rājā dāni bhadraṃ yānam abhiruhitvā saṃprasthitaḥ // adrākṣīd rājā bandhumo dūrato evāgacchantaṃ sarvapāṇḍuraṃ hastināgaṃ dṛṣṭvā ca punar etad abhūṣī / niḥsaṃśayaṃ gṛhapatinā sarvapiṇḍamayaṃ hastināgaṃ kārāpitaṃ // so dāni āgataḥ praviśitvā taṃ edṛśaṃ nānāviyūhaṃ paśyitvā āścaryajāta upajātaṃ āścaryam idaṃ gṛhapatisya puṇyatejena // grāmālukenāpi dāni puruṣeṇa dadhighaṭaṃ ānītaṃ prābhṛtārthaṃ // so paṃcahi purāṇaśatehi krīyakena yācito // so dāni grāmāluko puruṣo saṃvigno paśyati / mā tāvad ime

[_Mvu_2.276_] (yāvad*) artham ākarṣake niṣcaye [yāvat*] sarvasaṃghe (yāvad*) arthaṃ yācitvā tattakaṃ eva // tato rājā bandhumo anaṃgaṇena mānyaparināyakaṃ ayaṃ ca punaḥ paṃca purāṇaśatāni kim etaṃ bhaviṣyati // so dāni pṛcchati // kim etaṃ bhaviṣyati // āhansuḥ // bhagavāṃ vipaśyī sārdham aṣṭaṣaṣṭīhi arahantasahasrehi pariviṣīyati // so dāni cinteti / dullabhaṃ tathāgatānāṃ (yāvat*) saṃbuddhānāṃ loke prādurbhāvaḥ / yaṃ nūnāhaṃ imena dadhighaṭakena buddhapramukhaṃ svayam eva pariviṣeyaṃ // so dāni svayam eva sarvasaṃghe (yāvad*) arthaṃ yācitvā tattakaṃ eva //
___tato rājā bandhumo anaṅgaṇena gṛhapatinā sārdhaṃ tādṛśakena vyūhena bhagavantaṃ saśrāvakasaṃghaṃ pariviṣati // yadā bhagavāṃ bhuktāvī dhautahasto apanītapātraḥ tato gṛhapati praṇidhiṃ karoti // yo yaṃ mama deyadharmaparityāgāt puṇyābhisyandaḥ kuśalābhisyandaḥ sukhasyādhāraṇaṃ me divyaṃ upabhogaṃ bhaveyā taṃ ca asādhāraṇaṃ etādṛśaṃ ca śāstāraṃ ārāgayeyaṃ / so dharmaṃ deśeya tañ cāhaṃ ājāneyaṃ pravrajitvā niṣkleśo bhaveyaṃ //
___bhagavān āha // syād vo bhikṣavaḥ evam asyād anyaḥ sa tena kālena tena samayena anaṅgaṇo nāma śreṣṭhi abhūṣi / naitad evaṃ draṣṭavyaṃ / jyotiṣko gṛhapatiḥ sa tasmiṃ kāle tasmiṃ samaye anaṃgaṇo nāma gṛhapatir āsi [yāvat*] tasya praṇidhi sarvārthasiddhaḥ //
___atha khalu māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṃ mahāparidevitaṃ parideve // kathaṃ ca bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṃ mahāparidevitaṃ parideve // maharddhikaṃ vatāhaṃ samānaṃ mā heva śramaṇo abhibhaviṣyatīti māro

[_Mvu_2.277_] pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāprabhāvaṃ vata me samānaṃ mā haiva –Senart: heva– me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / maheśākhyaṃ bata me samānaṃ mā haiva me śramaṇo gautamo abhibhaṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāpratāpaṃ vata me samānaṃ mā haiva me śramaṇo gautamo abhibhaviṣyati iti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāvṛṣabhitaṃ vata me samānaṃ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāvikramaṃ vata me samānaṃ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahāsthāmaṃ bata me samānaṃ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mahābalaṃ vata me samānaṃ mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / manuṣyabhūto śramaṇo gautamo ahaṃ punar deviputro mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / mātāpitṛsaṃbhavo śramaṇagautamasya kāyo audariko odanakulmāṣopacayo

[_Mvu_2.278_] ācchādanaparimardanasupanabhedanavikiraṇavidhvaṃsanadharmo mama punar manomayo kāyo mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / ye pi te śūrā vīrā paramapuruṣās te pime imasya mānuṣyasya parinikṣepaṃ pi na jānanti mā heva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / yathā yathā khalu punar me evaṃ bhavati adya ahaṃ śramaṇaṃ gautamaṃ abhibhaviṣyatīti tathā tathā me tena manasikāro me kṣipram eva nirudhyati mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / vipadyati ca me senā mā haiva me śramaṇo gautamo abhibhaviṣyati iti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / srastāni vata me bhavanti gātrāṇi mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / moghaṃ vata me utthānaṃ ākulo vata vyāyāmo mā haiva me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve / ye pi te me svaviṣayakāyikadevaputrā te śramaṇasya gautamasya abhyantaro parivāro mā hava me śramaṇo gautamo abhibhaviṣyatīti māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto mahāparidevitaṃ parideve // evaṃ khalu bhikṣavaḥ māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ṣoḍaśākārasamanvāgataṃ mahāparidevitaṃ parideve //
___atha khalu bhikṣavaḥ bodhisatvo abhīto achhambhī vigatabhayaromaharṣo dvātriṃśatākārasamanvāgataṃ

[_Mvu_2.279_] āryamānaṃ pragṛhṇe // kathaṃ ca bhikṣavaḥ bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo dvātriṃśatākārasamanvāgatam āryamānaṃ pragṛhṇe // mahāntam arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / pratipūraṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / praṇītaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / pariśuddhaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / aviparītaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / apūrvaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / nairyāṇikam arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / lokottaraṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / asādhāraṇaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / avyāvadhyaṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / anāgataṃ arthaṃ prārthayamāno bodhisatvo āryamānaṃ pragṛhṇe / nāsti taṃ sukhaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṃ pragṛhṇe / nāsti lokottaraloke sukhaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṃ pragṛhṇe / nāsti loke taṃ duḥkhaṃ yaṃ me na upādinnaṃ tasya arthasya āharaṇatāyai bodhisatvo āryamānaṃ pragṛhṇe / nāsti sā loke ramaṇīyatā yā me na parityaktā tasya arthasya āharaṇatāye bodhisatvo āryamānaṃ pragṛhṇe / nāsti loke citrikaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāye bodhisatvo āryamānaṃ pragṛhṇe / nāsti taṃ loke aiśvaryaṃ yaṃ me na parityaktaṃ tasya arthasya āharaṇatāye bodhisatvo āryamānaṃ pragṛhṇe / na khalu punaḥ kāmaratihetoḥ bodhisatvo āryamānaṃ pragṛhṇe / atha khalu viraktaḥ sarvasaṃskāreṣu sarvasaṃskāravītikramaṃ prāpayiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / pūrvotpādasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / agrotpādasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe /

[_Mvu_2.280_] praṇidhisaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / niḥśrayasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / upacārasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / upastambhasaṃpanno bodhisatvo āryamānaṃ pragṛhṇe / sambhārasampanno bodhisatvo āryamānaṃ pragṛhṇe / dṛḍhasamādāno ham asmīti kuśalehi dharmehi taṃ mayā samādānaṃ bhagnapūrvaṃ nāpi bhaṃjiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / dṛḍhacitto ham asmi sthitacitto yā khalu punar dṛḍhacittena sthitacittena bhūmī adhigantavyā tāṃ bhūmim adhigamiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / mahādrumo ham asmi aparimitacetaso yā khalu punaḥ mahādrumena aparimitacetasena bhūmī adhigantavyā tāṃ bhūmiṃ adhigamiṣyāmīti bodhisatvo āryamānaṃ pragṛhṇe / agreṇa punaḥ vīryeṇa agrāṃ bhūmiṃ adhigamiṣyaṃ agraṃ me vīryanti bodhisatvo āryamānaṃ pragṛhṇe / tāṃ bhūmim adhigamiṣyāmi yāṃ bhūmim adhigamya mahato janakāyasya arthaṃ kariṣyāmi bodhisatvo āryamānaṃ pragṛhṇe / evaṃ khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo dvātriṃśatākārasamanvāgataṃ āryamānaṃ pragṛhṇe //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo paṃcavidhaṃ āryasmitaṃ prādurkare // kathaṃ ca bhikṣavaḥ bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo paṃcavidhaṃ āryasmitaṃ prādurakare / sayyathīdaṃ chandopastabdhaṃ vīryopastabdhaṃ smṛtyupastabdhaṃ samādhyupastabdhaṃ prajñopastabdhaṃ // evaṃ khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo paṃcavidhaṃ āryasmitaṃ prādurakare //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo caturvidhaṃ

[_Mvu_2.281_] āryamahāsiṃhavilokitaṃ viloketi // kathaṃ ca bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃhavilokitaṃ viloketi // sayyathīdaṃ asaṃvignaṃ viloketi / asaṃtrastaṃ ca viloketi / asaṃprabhītaṃ ca viloketi / vigatabhayaromaharṣaṃ ca viloketi // evaṃ khalu bhikṣavaḥ bodhisatvo caturvidhaṃ āryamahāsiṃhavilokitaṃ viloketi //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃhavijṛmbhitaṃ vijṛmbheti // kathaṃ ca bhikṣavaḥ bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃhavijṛmbhitaṃ vijṛmbheti // sayyathīdaṃ abhītaṃ ca vijṛmbheti avignaṃ ca vijṛmbheti asantrastaṃ ca vijṛmbheti trāsento ca puna māraṃ ca māraparṣadaṃ ca mahāsiṃhavijṛmbhitaṃ vijṛmbheti // evaṃ ca khalu bhikṣavo bodhisatvo caturvidhaṃ āryamahāsiṃhavijṛmbhitaṃ vijṛmbheti //
___atha khalu bhiksavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo mahāsiṃha-ukkāsitaṃ ukkāsi // kathaṃ ca bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo āryamahāsiṃha-ukkāsitaṃ ukkāse // sayyathīdaṃ abhītaṃ ukkāse asaṃvignaṃ ca ukkāse asaṃtrastaṃ ca ukkāse acchambhī ca ukkāse // idaṃ ca punar bhikṣavo bodhisatvasya āryamahāsiṃha-ukkāsitaṃ / trisāhasramahāsāhasrāya lokadhātau ye janā sarve śabdaṃ aśroṣīt* // evaṃ khalu bhikṣavo bodhisatvo abhīto acchambhī vigatabhayaromaharṣo caturvidhaṃ āryamahāsiṃha-ukkāsitaṃ ukkāsi //
___atha khalu bhikṣavo māro pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto

[_Mvu_2.282_] mahatīṃ caturaṃginīṃ senāṃ sannāhayitvā yena bodhiyaṣṭis tenopasaṃkramitvā bodhisatvasya purato sthitvā mahāntaṃ ghoṣaṃ mahāntaṃ śabdaninādam –Senart śandaninādam– akārṣīt* // sayyathīdaṃ imaṃ haratha imaṃ niharatha imaṃ vadhatha māragaṇā bhadram astu vo // atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo suvarṇavarṇabāhāṃ cīvarāto nirnāmayitvā jālinā hastaratnena tāmranakhena sucitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasparśopamena anekakalpakoṭīkuśalamūlasamanvāgatena dakṣiṇena triṣkṛtvo śiram anuparimārje dakṣiṇena pāṇinā paryaṃkaṃ parimārjayitvā dakṣiṇena pāṇinā pṛthivīṃ parāhanati // atha khalu bhikṣavo bodhisatvena pāṇinā śīrṣe parāmṛṣṭe dakṣiṇena pāṇinā paryaṃke parāmṛṣṭe dakṣiṇena pāṇinā pṛthivīyaṃ parāhatāyāṃ iyaṃ mahāpṛthivī gambhīrabhīmarūpaṃ anunade anuraṇe / sayyathāpi nāma bhikṣavo mahatīye māgadhikāye kaṃsapātrīye girikandaragatāye śilāpaṭṭe saṃparāhatāye gambhīro bhīṣmarūpo ghoṣo anunade anuraṇe evam eva bhikṣavo bodhisatvena dakṣiṇena pāṇinā śire parāmṛṣṭe dakṣiṇena pāṇinā paryaṃke parāmṛṣṭe dakṣiṇena pāṇinā pṛthivīyaṃ parāhatāyaṃ (iyaṃ mahāpṛthivī gambhīrabhīmarūpaṃ anunade anuraṇe) // sā mārasenā tāvat susamṛddhā tāvat susaṃnaddhā bhītā trastā vyathitā saṃvignā saṃhṛṣṭaromajātā tena vicarensu tena vilayensu hastino pi sānaṃ saṃsīdensuḥ aśvā pi sānaṃ saṃsīdensuḥ rathā pi sānaṃ saṃsīdensuḥ padātā pi sānaṃ saṃsīdensuḥ praharaṇā pi sānaṃ saṃsīdenasuḥ / apare hasteṣu pratatensuḥ

[_Mvu_2.283_] apare omuddhakā prapatensuḥ apare apakubjakā prapatensuḥ apare uttānakā prapatensuḥ apare vāmena pārśvena prapatensuḥ apare dakṣiṇena pārśvena prapatensuḥ / māro ca pāpīmāṃ duḥkhī daurmanasyajāto antaḥśalyaparidāghajāto ekamante pradhyāye kāṇḍena bhūmiṃ vilikhanto // śramaṇo me gautamo viṣayaṃ atikramiṣyatīti //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo viviktam eva kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya vihare / savitarkānāṃ savicārāṇāṃ vyupaśamād adhyātmasaṃprasādā cetaso ekotibhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ upasaṃpadya vihare / saprītivirāgād upekṣakaś ca vihare smṛtaḥ saṃprajānaṃ sukhaṃ ca kāye / yat tad āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī tṛtīyaṃ dhyānaṃ upasaṃpadya vihare / so sukhasya ca prahāṇāt sarvasaumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣya smṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya vihare //
___atha khalu bhikṣavo bodhisatvo abhīto acchaṃbhī vigatabhayaromaharṣo rātryā purime yāme divyacakṣujñānadarśanapratisaṃkhāya cittam abhinirhare abhinirnāmaye / sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagatāṃ sarvāṃ prajānati / ime bhavantaḥ satvā kāyaduścaritena samanvāgatā vācāduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭikā te mithyādṛṣṭikarmasamādānahetoḥ taddhetos tatpratyayāt kāyasya bhedāt paraṃ maraṇād apāyadurgativinipāte narakeṣūpapannāḥ / ime

[_Mvu_2.284_] punar bhavantaḥ satvāḥ kāyasucaritena samanvāgatā vācāsucaritena samanvāgatā manosucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭikās te samyagdṛṣṭikarmasamādānahetos taddhetos tatpratyayāt kāyasya bhedāt paraṃ maraṇāt svargakāye deveṣūpapannāḥ / ime divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyati cyavantām upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ jānāti //
___atha khalu bhikṣavaḥ bodhisatvo ābhīto acchambhī vigatabhayaromaharṣo rātryā madhyame yāme pūrvanivāsānusmṛtijñānāye cittam abhinirhare abhinirnāmayesi / so nekavidhaṃ pūrvanivāsaṃ samanusmare / sayyathīdaṃ ekāṃ vā jātiṃ dve vā jātīṃ trīṇi vā jātīṃ catvāri vā jātīṃ paṃca vā jātīṃ daśa vā jātīṃ viṃśaṃ vā jātīṃ triṃśaṃ vā jātīṃ paṃcāśaṃ vā jātīṃ śataṃ vā jātīṃ sahasraṃ vā jātīṃ śatasahasraṃ vā jātīṃ saṃvartakalpaṃ vā vivartakalpaṃ vā saṃvartavivartakalpaṃ vā anekāny api saṃvartakalpāṃ anekāny api vivartakalpāṃ anekāny api saṃvartavivartakalpāṃ amutrāham āsiṃ evaṃnāmo evaṃgotro evaṃjātyo evamāhāro evamāyuḥparyanto evaṃsukhaduḥkhapratisaṃvedī iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvanivāsam anusmarati //
___atha khalu bhikṣavo abhīto acchambhī vigatabhayaromaharṣo rātryā paścime yāme aruṇodghāṭasamaye nandīmukhāyāṃ rajanyāṃ yat kiṃcit puruṣeṇa satpuruṣeṇa mahāpuruṣeṇa puruṣarṣabheṇa puruṣadravyeṇa puruṣaśūrena puruṣavīreṇa puruṣanāgena puruṣasiṃhena puruṣapadumena puruṣakumudena puruṣapuṇḍarīkena puruṣājāneyena puruṣadhaureyeṇa anuttareṇa puruṣadamyasārathinā nikrāntena vikrāntena parākrāntena arthikena apramattena

[_Mvu_2.285_] ātāpinā prahitātmena vyapakṛṣṭena viharantena gatimatānusmṛtidhṛtimatā buddhimatā prajñāmatā sarvaśo sarvatratāye jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ sarvantaṃ ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhe / sayyathīdaṃ idaṃ duḥkhaṃ ayaṃ duḥkhasamudayo ayaṃ duḥkhanirodho ayaṃ duḥkhanirodhagāminī pratipat* / ime āśravā imo āśravasamudayo ayaṃ āśravanirodho ayaṃ āśravanirodhagāminī pratipat* / iha āśravā aśeṣā niravaśeṣā nirudhyanti vyupaśāmyanti prahāṇam astaṃgacchanti / yad idaṃ imasya sato idaṃ bhavati imasya asato idaṃ na bhavati / imasyotpādād idam utpadyate / imasya nirodhād idaṃ nirudhyati iti pi / avidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaṃ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānaṃ upādānapratyayo bhavo bhavapratyayā jāti jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā bhavanti / evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati / ity api avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhāt* nāmarūpanirodhaḥ nāmarūpanirodhāt* ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodhaḥ vedanānirodhāt tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhād bhavanirodhaḥ bhavanirodhāj jātinirodhaḥ jātinirodhāj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavati // sarvasaṃskārā anityāḥ sarvasaṃskārā duḥkhā sarvadharmā anātmānaḥ // etaṃ śāntaṃ etaṃ praṇītaṃ etaṃ yathāvadetaṃ aviparītaṃ yam idaṃ sarvopadhipratiniḥsargo sarvasaṃskārasamathā dharmopacchedo tṛṣṇākṣayo virāgo nirodho nirvāṇaṃ //

[_Mvu_2.286_] atha khalu bhikṣavo tathāgatast asmiṃ samaye idam udānam udānesi //
sukho puṇyasya vipāko abhiprāyaś ca ṛdhyati /
kṣipraṃ sa paramāṃ śāntiṃ nirvṛtiṃ cādhigacchati //
purato ye upasargā devatā mārakāyikā /
antarāyaṃ na śaknonti kṛtapuṇyasya kartu vai //
ye bhavanti alpapuṇyasya vighnā te na bhavanti puṇyavato / balavāṃ bhavati samādhi sambhārato puṇyānāṃ / yad yad eva devaloke atha vā vasavartimanuṣyeṣu kṛtapuṇyaḥ prārthayate tathā ṛdhyate tasya / atha vā punar* prārthayati nirvāṇaṃ acyutapadam aśokaṃ mārgaṃ duḥkhapraśamanaṃ pratilabhate / alpakiśareṇa bodhi uttamā sparśitā iha mayā prajñāye vīryeṇa ca duḥkhaṃ mocitaṃ bhāramohitaṃ guruṃ prāptā ca sarvajñatā māro ca nihato sabalavāhano bhasmīkṛto antako tasmiṃ bodhidrumottame sthito haṃ //
___saptāhaṃ ekāsane devakoṭīsahasrāṇi pūjayensuḥ // tasmiṃ āsane divyaṃ candanacūrṇaṃ okirensuḥ puṣpehi ca māndāravehi okirensuḥ divyāni tūryāṇi upari aghaṭṭitāni pravādyensuḥ tadā devā ca divyāni candanacūrṇāni uparito prakirensuḥ divyāni ca agurucūrṇāni divyāni keśalacūrṇāni divyāni tamālapatracūrṇāni divyāni māndāravāṇi puṣpāṇi pravarṣensuḥ mahāmāndāravāṇi puṣpāṇi karkāravāṇi mahākarkāravāṇi rocamānāni mahārocamānāni bhīṣmāṇi mahābhīṣmāṇi samantagandhāni mahāsamantagandhāni maṃjūṣakāni mahāmaṃjūṣakāni pārijātakapuṣpāṇi divyāni suvarṇapuṣpāṇi –Senart: suvaṇapuṣpāṇi

[_Mvu_2.287_] rupyapuṣpāṇi sarvaratanāmayāni puṣpāṇi pravarṣensuḥ divyāni triṃśacchatasahasrāṇi divyāni ratnamayāni antarīkṣasmiṃ prādurbhūtāni cchādayensuḥ jinakāyaṃ śailaṃ ratnāmayaṃ stūpaṃ vā suvarṇamayaṃ naikakalpakoṭikuśalamūlasamanvāgataṃ //
___atha khalu bhikṣavaḥ saṃbahulāś ca śuddhāvāsakāyikā devā yena tathāgatas tenopasaṃkramitvā tathāgatasya pādau śirasā vanditvā ekānte sthitāsuḥ sagauravā sapratīsā ekāṃśīkṛtā prāṃjalīkṛtās tathāgatam eva namasyamānā // ekānte sthitā bhikṣavaḥ te saṃbahulāḥ śuddhāvāsakāyikā devaputrā aśītihi ākārehi māraṃ pāpīmaṃ saṃmukhaṃ abhigarjensuḥ // katamehi aśītīhi // na nāma te pāpīmaṃ etad abhūṣi / na khalu punar ahaṃ paśyāmi śramaṇasya gautamasya kaṃcid devamanuṣyeṣu nikṣepaṇaṃ yan nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / ye pi ceme svaviṣayakāyikā devaputrāḥ śramaṇasya gautamasya abhyantaro parivāro yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ pūrvayogasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ nirvāṇasantikā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ dyutisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ anūnācārasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ garbhāvakrāntisampannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma

[_Mvu_2.288_] te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā garbhasthitisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ jātisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ kulasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi // evaṃrūpāḥ satvā lakṣaṇasampannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi // evaṃrūpāḥ satvāḥ anuvyaṃjanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ kṛtādhikārā dharmasampannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ kalyāṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ varṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame virvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi // evaṃrūpāḥ satvāḥ kāravarṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā adhyāśayasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi // evaṃrūpāḥ satvā sattvasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ sarvavibhūtisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ kāyakarmasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vācākarmasaṃpannā

[_Mvu_2.289_] bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāś cittakarmasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ sattvasārasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ sārapravarasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ aparihāṇidharmasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā abhirūhasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpās satvāḥ yāpanakasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāś cāritrasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ mahākaruṇāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āvāsasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā maheśākhyatvasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā dharmaiśvaryasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā mahādharmasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi // evaṃrūpāḥ satvā lokasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ //

[_Mvu_2.290_] na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā lokavicayasaṃpannā bhavanti yannūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā lokapravicayasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā ṛddhisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā bodhipakṣikadharmasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpās satvāḥ utthānasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vīryasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā smṛtisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvās samādhisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā prajñāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vimuktisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā vimuktijñānadarśanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā pratibhānasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpā satvā vyākaraṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe

[_Mvu_2.291_] gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpās satvā dharmadeśanāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā anavadyadharmadeśanāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā jñānasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā darśanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvā jñānadarśanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āniṃjyasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpā satvāḥ paritrāṇasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā pūrvotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā yugotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvāḥ kalyāṇotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā agrotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā jyeṣṭhotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā śreṣṭhotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe

[_Mvu_2.292_] gautame nirvidyāpakrameyaṃ // na nāma te pāpīmann etad abhūṣi / evaṃrūpāḥ satvāḥ praṇidhipūrvotpādasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā niḥśreyasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā upacayasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā upastambhanakuśalā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā saṃbhārasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryapaṃcāṃgikasamādhisaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidya apakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryamahāpaṃcāṃgikasamādhisaṃpannā bhavanti yaṃ nūṇāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryapaṃcajñātikasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā āryamahāpaṃcajñātikasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā ekāgramanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā araṇāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā arisainyapramardanasaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe

[_Mvu_2.293_] gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā svayambhūsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā svayambhūdharmatāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā agrāye paramāye dharmatāye saṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā kṛtapuṇyatāsaṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā agrāye paramāye varṇasaṃpadāye saṃpannā bhavanti yaṃ nūnāhaṃ śramaṇe gautame nirvidyāpakrameyaṃ // na nāma te pāpīmaṃ etad abhūṣi / evaṃrūpāḥ satvā varṇasaṃpannā te punaḥ pāpīmaṃ satvā duṣpradharṣā bhavanti / paśya pāpīmaṃ yāvat* mahadayaṃ aparādhaṃ // ekamante sthitā bhikṣavaḥ śuddhāvāsakāyikā devā māraṃ pāpīmaṃ imehi aśītīhi ākārehi saṃmukhaṃ abhigarjensuḥ // idam avocad bhagavān rājagṛhe viharanto gṛddhakūṭe parvate imasmiṃś ca punar vyākaraṇe bhāṣyabhāṇe paṃcānāṃ bhikṣuśatānāṃ anupādāśravebhyaś cittāni vimuktāni āttamanasas te bhikṣū bhagavato –Senart magavato– bhāṣitam abhinandensuḥ //

avalokitaṃ nāma sūtraṃ samāptaṃ //


___evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ vaiśālyām āmrapālīvane mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisatvagaṇena // atha khalu viśuddhamati bhikṣur utthāyāsanād ekāṃśaṃ cīvaraṃ prāpayitvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratisthāpayitvā yena

[_Mvu_2.294_] bhagavāṃs tenāṃjaliṃ praṇāmayitvā bhagavantam etad uvāca // yad bhagavatā bodhisatvabhūtena bodhimaṇḍaṃ upasaṃkramitvā bodhimaṇḍe sthihitvānāvalokitaṃ sarvalokahitāya sarvalokasukhāya taṃ bhagavāṃ nirdiśatu taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca bodhisatvānāṃ ca mahāsatvānāṃ mahanto dharmāloko kṛto bhaviṣyati āśvāso ca datto bhavati // atha khalu viśuddhamatir bhikṣuḥ tāye velāye imāṃ gāthām abhāṣi //
kathaṃ tvaṃ lokapradyota aprameya nirupadhi /
nairaṃjanāṃ tarito si hitāya sarvaprāṇināṃ //
ye nimittā abhūt tatra taramāṇe narottame /
vyākarohi mahāvīra tathāgata mahāmuni //
yathā te lokapradyota bodhimaṇḍo alaṃkṛto /
tathā hi me pṛcchito brūhi arthakāmahitaṃkaraṃ //
yathā uttamā bodhi prāptā tvayā lokasya cetiya /
yathā pāpīmaṃ prahanesi kṛṣṇabandhuṃ sasainyakaṃ //
daśa te balā svayaṃbhū satvasāra niruttarā /
. . . . . . . . . . . . . . . . . . . . . . . .
ṛddhiprabhāvo tha pratapasi diśā sarvā sārthavāha naramarupūjita śatakṛtvo maharṣe / kramasi yathaiva hansarājā himavarapāṇḍaro śuddho dhārtarāṣṭro varasuravara akilaṃtakāyo / vrajasi diśato vidiśā tāvad eva devāsuranāgayakṣasaṃghā marubhavanā kṛtvā

[_Mvu_2.295_] sarvajihmavarṇasthūṇāṃ / yathaiva dagdhāṃ sthūṇāṃ suvarṇabimbaṃ abhibhavati tathā śāstā sarvalokam abhibhavati / kusumito ratnakāyo lakṣaṇehi yathā gagaṇaṃ pratipūraṃ tārakehi / puṇyaśatasahasrehi koṭi parā na vidyati sugatasya ekanāme // na te sti kocit samasamo sarvaloke kuto viśiṣṭo tāvad eva sarvā saṃprabhāsi daśa diśatā samantā sahasraraśmi yathā antarīkṣe // alaṃkṛtas te daśabala ātmabhāvaḥ dvātriṃśakavacitalakṣaṇehi ghanāto mukto yathā kārtikasmiṃ cadro va śobhate // yathā tārakehi sahasraśītiṃ caturo aśīti anyaś caraṃ śāstu yehi ghoṣo aṃgasahasrehi avikalyā paṃcapurā parigṛhītā bhagavato yehi bhagavato vācā // mukhato gandho bhagavato candanasya pravāyate / atuliyam aprameyaṃ buddhakṣetraṃ aparimitaṃ bharitvā sameti khila doṣamohaṃ / trisāhasrā sarvā yadi pi lokadhātu pūrā bhave śikhāśiri sarṣapehi śakyaṃ gaṇetuṃ syāt sarṣapā ekamuhūrte vicakṣaṇena na tv eva śakyaṃ gaṇayituṃ sarvasatvadhātū daśasu diśāsu aparimitā anantā yā hi bhagavato candanasya ghrāyitvā gandhaṃ pratilabhe / kṣāntibhūmi dhīra atulya mahākaruṇāvīra mahāpratāpabalavāṃ bhiṣaja satvānāṃ / nātha anupalipta dakṣiṇeya śaraṇavrajatāṃ jinapravara svayaṃbho // kas tṛptiṃ hi janaye tvāṃ stuvanto // tathā hi balo bhagavataḥ aprameyo // anantavarṇaṃ hatarāgaṃ śāntacittaṃ śaraṇaṃ vrajema tvā abhibhuṃ anabhibhūtaṃ // bhaveya antaṃ gagaṇaṃ vrajato śakyaṃ samudraṃ pi tataḥ kṣapetuṃ na śakyaṃ

[_Mvu_2.296_] jine balapramāṇaṃ kṣapetuṃ / tathā hi saṃbuddho saṃbhūtabalo // siṃhaṃ narendraṃ daśabalaṃ aprameyaṃ pṛcchāmi // vīra hatarāga śāntaṃ cittaṃ jñānena śuddhā daśadiśatā asaṃgatitā sa me praśnaṃ hitakara vyākarohi //
kalpakoṭisahasrāṇi aprameyam acintiyā /
carito bhoti arthāya sarvajño dvipadottamo //
dānaṃ śīlaṃ ca kṣānti ca dhyānāni ca niṣevitā /
prajñā ca caritā pūrvaṃ kalpakoṭiśatāṃ bahūṃ //
āgneyamaṇīnāṃ yā ābhā gagane vidyutāna vā /
nakṣatrāṇāṃ cāpi yā ābhā jihmavarṇā bhavanti tā //
nāsti devo vā nāgo vā yakṣo kambhāṇḍarākṣaso /
yasya etādṛśakāyo yathā te naranāyaka //
surāsuravarapūjanīyo gurukṛtavandito saktṛto maharṣe prabhaṃkara dvipadendra satvasāravara puruṣarṣabha cetiyaṃ narāṇāṃ / bhrūvivaralalāṭe ūrṇābhāgo yathā gagane suviśuddharaśmi rājate bhagavato yathā kārtike māse vimalo virocate candro pūrṇamāsyāṃ // nīlavimalanetrā nāyakasya surucirotpalavarṇasaṃnikāśā vimalā śubhā prabhā // saṃrocate ca sukhajananā naranārīṇāṃ narendradantā vimalapāṇḍarā sujātasamasahitā himavarasannikāśā

[_Mvu_2.297_] mukhaṃ dalavarasaṃprakāśaṃ daśabala tathā viśadaṃ / te śāstunaḥ taruṇasukhumaraśmībhir āstṛtā vararasavatī śobhati jihvā nāyakasya prabālakasamatulyavarṇā ca divyā bahujanasaṃjñāpanī / sukhaṃdadaṃ ca ābhājālena baddhaṃ lalāṭaṃ sabhrūmukhaṃ ca śobhe yathaiva candramaso / sukhasamāhitanīlā daśabala bhagavato śīrṣe keśā / śākyasiṃha grīvā te śobhe yathā suvarṇakambu yathā ovāhā ca jina samā / abhedyo siṃhārdhapūrvo bhagavato ātmabhāvo / prabhāsi loke diśatā samantā / viśiṣṭavākya atulasamudra karmavipākaṃ karohi imāṃ girāṃ bhāṣamāṇaḥ sarvas te loko abhinamate āvarjito karito pṛṣṭvā daśanakha-aṃjalīhi //
___evam ukte bhagavāṃ viśuddhamariṃ bhikṣuṃ etad avocat* // sādhu sādhu bhikṣu sādhu khalu punas te bhikṣu yas tvaṃ tathāgatam etam arthaṃ paripṛcchitavyaṃ manyasi / śobhanaṃ te bhikṣu pratibhānaṃ bhadrikā parimīmānsā yad evaṃ hi bhikṣu pratibhāyasi / evaṃ pi teṣāṃ kulaputrāṇāṃ karmavipākā pratibhāyanti yeṣām ayaṃ dharmaparyāyo hastagato bhaviṣyati / na te mārasya pāpīmato vasagatā bhaviṣyanti / nāpi teṣāṃ manuṣyā vā amanuṣyā vā avatāraṃ labhiṣyanti // tat kasya hetoḥ // udārakuśalamūlacaritā te hi bhikṣū te hi satvā yeṣāṃ arthāya tvaṃ etam arthaṃ paripṛcchasi bodhisatvānāṃ mahāsatvānāṃ / tvaṃ bhikṣu satvānām arthāya tathāgatam etam arthaṃ paripṛcchitavyaṃ manyasi yam idaṃ bodhisatvānāṃ lokapariṇāyakānāṃ sarvasatvacārikaviśeṣasaṃprasthitānāṃ / tvaṃ bhikṣu satvānām arthāya tathāgataṃ

[_Mvu_2.298_] paripṛcchasi yam idaṃ bodhisatvānāṃ mahāsatvānāṃ lokapariṇāyakānāṃ sarvasaṃśayacchedaprabhedakauśalyasamanvāgamasaṃprasthitānāṃ / bhikṣu satvānām arthāya tathāgatam etam arthaṃ paripṛcchesi yam idaṃ bodhisatvānāṃ mahāsatvānāṃ lokapariṇāyakānāṃ dānaviśeṣābhiyuktānāṃ kṣāntiviśeṣābhiyuktānāṃ dhyānaviśeṣābhiyuktānāṃ prajñāviśeṣābhiyuktānāṃ // atha khalu bhagavāṃ tāye velāye imāṃ gāthām abhāṣi //
tuṣite bhavane divya otaritvā himasamo nāgo bhavitva ṣaḍviṣāṇo /
rājño agramahiṣīṃ praviṣṭo kukṣiṃ tato trisāhasra prakampe lokadhātu //
tada suvipula ābhā suvarṇavarṇā imaṃ sarvaṃ sāhasralokadhātuṃ /
upari yāvabhavagraṃ prajvalante yada jinaḥ kukṣiṃ praviṣṭo saṃprajāno //
śakraśatasahasraṃ sabrahmakoṭyo jinaṃ varakukṣigataṃ namasya nityaṃ /
upāgami divase pi ardharātre na ca vraji ime avisarjitā kadācit* //
tūryaṃ ca śatasahasrasaṃpraghuṣṭaṃ upari nabhaṃ sphuṭaṃ sarvadevatāhi /
divyaṃ prahāya candanasya cūrṇaṃ atha punar anye patākacchatrahastā //
. . . . . . . . . divyā pravarṣi varakusumā ca utpalasya /
madhukarakaraviṃkā suvarṇamālyā yāva jino kukṣiṃ praviṣṭo saṃprajāno //
yada jāyethā buddho satvasāro devānaṃ indro dhāraye saṃhṛṣṭaḥ /
vastraṃ viśiṣṭaṃ suruciraṃ kauśikeyaṃ jāmbunadasya samanibhaṃ kāṃcanasya //
yadā ca bhūmisthito bodhisatvo sapta padāṃ cakrame hṛṣṭacitto /

[_Mvu_2.299_] ahaṃ khu loke asadṛśaṃ kariṣyaṃ antaṃ jarāya maraṇakriyāya //
tadā prakampe vasumati ṣaḍvikāraṃ ābhā ca muktā diśatā samantā /
divyā śabdā pravāditā antarīkṣe aśīti sahasrā abhu devatānāṃ //
divyā ca cūrṇā nabhato pravarṣe candanasya suvarṇaśubhā devaputrā /
mandāravehi okire bodhisatvaṃ prāmodyajātā maru hṛṣṭacittā //
ekūnatriṃśo vayasānuprāpto paripācayitvā jagadbodhisatvo /
tyajitva rājyaṃ ratanavarāṃ ca sapta kāṣāyavastro abhu bodhisatvo //
so pravrajitva vidu bodhisatvo ṣaḍvarṣayugaṃ care duṣkarāṇi /
so māgadhasya vijitaṃ praviṣṭo grāmikadhītā dṛśi bodhisatvaṃ //
suvarṇapātrīṃ ca udagracitto bhṛṃgāraṃ gṛhya ratanavicitraṃ /
aṣṭāṅgapetaṃ śubhapāripūrṇaṃ tada ācamesi ṛṣi bodhisatvo //
balenupetaṃ surasaṃpraṇītaṃ gandhena ca upanaye bhojanaṃ ca /
evaṃ ca cchandaṃ jane vegajātā buddho bhave kavacito lakṣaṇehi //
imaṃ ca hīnaṃ vijahiya iṣṭibhāvaṃ careyaṃ śuddhaṃ aśabalabrahmacaryaṃ /
varje kāmaṃ duḥkhakaraṃ rogamūlaṃ seveyaṃ buddhāṃ hatarajaniṣkileśāṃ //
bhāṣitvā gāthām imāṃ evarūpāṃ senāpater duhitā hṛṣṭacittā /
namasyamānāṃjaliya bodhisatvaṃ muṃcitvā aśru imaṃ vācaṃ bhāṣe //
sulabdhalābho mahipati bimbisāro aśokaprāpto parivṛṃhitājño /

[_Mvu_2.300_] yasyāyaṃ vijite sthito bodhisatvo adya atulyāṃ prāpsyati bodhim agrāṃ //
bhuṃjitvā bhaktaṃ mama krakucchando vrajet svayaṃbhū drumaṃ pādapendraṃ /
prabhāsayanto daśa diśā samantā jāmbunadasya yatha suvarṇayūpo //
konākanāmo mahadakṣiṇīyaḥ bhuṃjitva bhaktaṃ vraji bodhimaṇḍaṃ /
adīnacitto acalo asaṃpravedhi yasyāsi kāyo sphuṭo lakṣaṇehi //
yasyāsi nāmaṃ tada kāśyapo pi jāmbūnadasamanibhavigrahasya /
bhuṃjitva bhaktaṃ mama vidu satvasāraḥ vrajet svayaṃbhū drumavaraṃ pādapendraṃ //
ye bhadrakalpe atuliya dakṣiṇeyā bheṣyanti dhīrā hatarajaniṣkileśā /
pūjeṣyi sarvā atuliyabodhihetoḥ na mahya kāṃkṣā anyā hi asti kiṃcit* //
ye antarīkṣe iha devaputrāḥ te candanenokire bodhisatvaṃ /
vācāṃ bhāṣe muditavegajātā senāpater duhitā labdhalābhā //
pūrvenivāsaṃ smaresi sujātā premnaṃ janetva śubhaṃ bodhisatve /
buddhāna koṭinayutā sahasrā bhukvā bhuktaṃ mama gatā bodhimūlaṃ //
atha khalu bodhisatvo yena nairaṃjanā tenopasaṃkramitvā muhūrtaṃ asthāsi / samehi pādatalehi dharaṇīṃ prakampesi // atha khalu tasmiṃ samaye mahāntaḥ pṛthivīcālo abhūṣi bhīṣaṇo saromaharṣaṇo yena pṛthivīcālena iyaṃ trisāhasramahāsāhasrā lokadhātu samā abhūṣi pāṇitalajātā sumeruś ca parvatarājā cakravāḍamahācakravāḍā ca parvatā nimindharo yugandharo iṣāndharo ca parvatā khadirakāśvakarṇo vinatako sudarśano ca sapta parvatā dvīpāntarikā tathānye kālaparvatā pṛthivyāṃ osannā abhūṣi

[_Mvu_2.301_] bodhisatvasyānubhāvena / mahāsamudrāś ca saṃkṣubdhā abhūṣi bodhisatvasyānubhāvena prajñāyensuḥ // tena khalu punaḥ samayena ayaṃ trisāhasramahāsāhasro lokadhātuḥ śakaṭacakrapramāṇamātrehi jāmbūnadasya suvarṇasya padumehi śatasahasrapadumehi śatasahasrapatrehi nīlavaiḍūryajātehi musāragalvakehi śirigarbhapiṃjalehi sphuṭā abhūṣi aṣṭāpadavinibaddhā mahāntaś ca obhāso prādurbhūtaḥ yena obhāsena mahānirayā bhīṣmā upaśāntā abhūṣi / sarve nairayikā satvā sukhitā abhūṣi / sarve tiryagyonigatāḥ sukhitā abhūṣi / sarve yāmalaukikā satvāḥ sukhitā abhūṣi parasparaṃ maitracittā bodhisatvānubhāvena / mahāntena cobhāsena sarvā trisāhasramahāsāhasrā lokadhātu obhāsitā abhūṣi // tena khalu punaḥ samayena trisāhasramahāsāhasrāye lokadhātuye yāvatakā devendrabhavanā nāgendrabhavanā yakṣendrabhavanā garuḍendrabhavanā te sarve ekobhāsa-ābhāsā abhūṣi // sarvatra bodhisatvasya ātmabhāvatām anuprāptāḥ saṃjānanti // tena khalu punaḥ samayena yāvatakā trisāhasramahāsāhasrāye lokadhātūye devā nāgā yakṣā gandharvā asurā garuḍā kinnarā mahoragā te sarve svakasvakeṣu āsaneṣu na ramensuḥ bodhisatvasyānubhāvena / bodhisatvasya śiriṃ asahantā te sarve yena bodhimaṇḍas tenopasaṃkramensuḥ puṣpamālyagandhacchatrapatākāvādyadhūpanavilepanaparigṛhītā // tena khalu punaḥ samayena asaṃkhyeyehi aprameyehi buddhakṣetrehi abhikrāntakāntā bodhisatvāḥ devatāveṣam abhinirmiṇitvā upari antarīkṣe pratiṣṭhensuḥ divya-utpalapadumapuṇḍarīkaparigṛhītā // tena khalu punaḥ samayena ayaṃ trisāhasramahāsāhasro lokadhātuḥ śakaṭacakrapramāṇehi

[_Mvu_2.302_] jāmbūnadasuvarṇapadumehi śtasahasrehi nīlavaiḍūryanāḍīhi ayutaśo keśarehi [śirīṣagarbhapaṃjarehi bhūmitalam upādāya yāvad bhavāgraṃ sphuṭam abhūṣi āgantukehi keśarakehi] śirīṣagarbhapaṃjarehi bhūmitalam upādāya yāvad bhavāgraṃ sphuṭaṃ abhūṣi āgantukehi bodhisatvehi devanāgayakṣehi ca asuragaruḍakinnaramahoragehi ca //
___atha khalu bodhisatvo mahato devagaṇasya purato nairaṃjanāṃ nadīṃ uttīrṇo // tena khalu punaḥ samayena nairaṃjanāye nadīye aśīti cchatrakoṭīyo jāmbūnadasuvarṇānāṃ chatrāṇāṃ prādurbhūtā bodhisatvasya upari sthihensuḥ aśīti cchatrakoṭīyo rūpyamayānāṃ aśīti cchatrakoṭīyo asmagarbhamayānāṃ aśīti cchatrakoṭīyo hastigarbhamayānāṃ aśīti cchatrakoṭīyo lohitakāmayānāṃ aśīti cchatrakoṭīyo maṇimayānāṃ prādurbhūtā bodhisatvasya upari sthihensuḥ / aśīti ca nāgakoṭīyo ekamekaś ca nāgo aśītināgakoṭiparivāro lohitamuktāpuṣpaparigṛhītā yena bodhisatvas tenopasaṃkramitvā bodhisatvaṃ pūjayensuḥ purimakena puṇyopacayena //
___atha khalu kālo nāgarājā svajanaparivāraḥ svakāto bhavanāto abhyudgamitvā yena bodhisatvas tenopasaṃkramitvā bodhisatvasya pādāṃ śirasā vanditvā bodhisatvaṃ prāṃjalīkṛto prekṣamāṇo gāthābhir adhyabhāṣe //
bodhiṃ paryeṣamāṇo yaṃ bodhisatvo visārado /
nairaṃjanāṃ caritvāna bodhimūlam upāgame //
nānādvijasaṃgharutaṃ varapādapamaṇḍitaṃ /
varapuṣpaphalopetaṃ trisāhasrāya yāvatā //
yatra te lokapradyotā āgatā bodhi prāpuṇe /
krakucchando konākamuni kāśyapo ca mahāmuni //

[_Mvu_2.303_] taṃ deśaṃ lokapradyoto upāgame lokanāyako /
yo so vādityabandhūnāṃ śākyānāṃ paramo muniḥ //
te devasaṃghā muditā sarve harṣitamānasāḥ /
puṣpameghasamānoghāḥ tāmakāsi vasundharāṃ //
svabhavaneṣu āgatvā pūjenti lokanāyakaṃ /
pradakṣiṇaṃ bodhisatvaṃ śuddhāvāsā samāgatā //
mandāravehi puṣpehi divyehi manujehi ca /
mahārahehi śreṣṭhehi bodhimaṇḍaṃ alaṃkare //
vṛkṣā tatomukhā sarve bodhimaṇḍe vane name /
yena sa pravaro deśaḥ pūrvabuddhaniṣevitaḥ //
yāpi ca bodhimaṇḍasmiṃ devatā vṛkṣam āśritā /
sā bodhisatvaṃ dṛṣṭvāna ghoṣesi ca amānuṣaṃ //
cailaṃ ca bhrāmaye divyaṃ candanaṃ ca pramuṃcasi /
sā divyai ratnacūrṇaiś ca okiresi nararṣabhaṃ //
nānāvidhānāṃ gandhānāṃ divyānāṃ mānuṣāṇa ca /
caturdiśāśritā vātā bodhimaṇḍe pravāyensu ca //
divyā ca tūryā vādyensu antarīkṣasmiṃ śobhanā /
saṃgītiṃ vividhāṃ kurvan mañjughoṣāṃ manoramāṃ //
obhāsaḥ sumahā āsi bodhimaṇḍasya raśmibhiḥ /
yena sarvo devaloko sphuṭo āsi tad anantaraṃ //

[_Mvu_2.304_] jihmavarṇā abhūd divyā vimānā ratanāmayā /
jāmbūnadasuvarṇehi bodhisatvasya raśmibhiḥ //
mandāravehi puṣpehi okirenti nabhe sthitāḥ /
devaputrasahasrāṇi bodhisatvaṃ maharddhikāḥ //
śruṇitvā atulaṃ ghoṣaṃ kālo nāgo maharṣiṇaḥ /
harṣitaprītasaṃtuṣṭo nāgakanyāpuraskṛto //
krīḍāratisukhaṃ divyam ujjhitvā sarvam āgato /
caturdiśaṃ viloketvā paśyate puruṣarṣabhaṃ //
vairocanaṃ vā gagaṇasmiṃ sarvaraśmisamāgataṃ /
arcitvā muditatuṣṭo bodhisatvaṃ samālape //
yādṛśā lakṣaṇā pūrvabuddhāna puruṣottama /
krakucchande konākamuni abhūccāpi narottame /
kāśyape jine ca lakṣaṇā tathāgate puruṣottame //
samā jālāvanaddhā teṣāṃ caraṇā supratiṣṭhitā /
lākṣārasaprasekavarṇā sahacakrā maharṣiṇāṃ /
heṣṭā pādatalā jātā svastikair upaśobhitāḥ //
pādāṃgulīṣu sarvatra nandiyāvarta uddhatā /
bhāsanti lokanāthānāṃ vrajatāṃ citramedinīṃ //
ucchṛṃkhalapādā te nātha īdṛśā yādṛśo tuvaṃ /
na-ujjotanā gulphāyo aṃgulīyo sughaṭṭitā //
[_Mvu_2.305_] dīrghāṃgulī tāmranakhā jālehi utsadehi ca /
caraṇā lokanāthānāṃ vrajatāṃ citramedinīṃ //
eṇījaṃghā ca te āsi śirigarbhopasannibhā /
jānukā guptagulphā ca tathā lokahitā bhave //
gajahastasadṛśā bāhu āsi teṣāṃ maharṣiṇāṃ /
siṃhapūrvārdhakāyā ca nyagrodhaparimaṇḍalā //
hātakaṃ yathā uttaptaṃ kāṃcanacchaviśobhanā /
anonatena kāyena pāṇīhi jānukāṃ spṛśe //
mṛgarājño hi tathā teṣāṃ kaṭī vaṭṭā susañcitā /
kośavastiguhyameḍhraṃ hayarājasya yādṛśaṃ //
odātam ācāraṃ teṣāṃ jānūni ca suniṣṭhitā /
gambhīranābhā te āsi pūrvabuddhā maharṣiṇo //
rajokaṇena aspṛṣṭo kāyo teṣāṃ maharṣiṇā /
ślakṣṇacchavī ca te nāthā īdṛśā yādṛśo bhavāṃ //
ekaikaromā te āsi ūrdhvāgraromarājino /
nīlapradakṣiṇāvartā tathā lokahito bhavāṃ //
saṃvṛttaskandhā bhrūś caiṣāṃ yathā ṛṣabhasya tādṛśī /
prahvarjugātrā te nāthā āsīsu ime utsadā //
phaṇikopamāṃsabāhā anupūrvam anuddhatā /
nārāyaṇasaṃghaṭanā īdṛśā yādṛśo bhavāṃ //

[_Mvu_2.306_] tuṃganakhā tāmranakhāḥ kailāsaśikharopamāḥ /
lakṣaṇair utsadaiś caiṣāṃ kāyam atīva śobhitaṃ //
grīvā kambusamā teṣāṃ anupūrvasamudgatā /
siṃhahanū ca te nāthā tathā rasarasāgriṇaḥ //
catvāriṃśatsuvaṭṭā dantā teṣāṃ maharṣiṇām abhūt* /
abhūnsu śukradaṃṣṭrā te īdṛśā yādṛśo bhavāṃ //
prabhūtatanujihvāya sarvaṃ chādensu svaṃ mukhaṃ /
duve ca karṇāgrāṇi te nāsāṃ ca parimārjiṣuḥ //
aṣṭāṃgasaṃprapūrṇā ca vācā teṣāṃ maharṣiṇāṃ /
sarvadarśiṇāṃ satyā ca ājñeyā sarvaprāṇināṃ //
brahmasvarā ca te āsi karaviṃkarutasvarā /
dundubhisvaraghoṣā ca premaṇīyasvarā pi ca //
jaleruho va kanako daśaśataraśmi bhāsati /
tathā bhāsensu nāthānāṃ mukhā ādityabandhunāṃ //
āyatā abhinīlā ca netrā teṣāṃ maharṣiṇāṃ /
nāsā ca udgatā śobhe suvarṇayūpopamā yathā //
bhruvantareṇābhūtteṣāṃ varajātimaharṣiṇāṃ /
ūrṇā hi prakāśavantī mṛdukā tūlasādṛśā //
mahānalaṃ cābhū mukhaṃ candro vā pūrṇamāsiye /

[_Mvu_2.307_] ratanāgnīva ca diśā sarvā tāya prabhāsiṣu //
nīlā ca mṛdukā keśā kācilindikasādṛśā /
sarve pradakṣiṇāvartā tathā lokahito bhavāṃ //
uṣṇīṣaśīrṣā te nāthā īdṛśā yādṛśo bhavāṃ /
anullokitamūrdhnāni surehi asurehi ca //
mahāprabhā hi te buddhā atigṛhṇanti raśmibhiḥ /
keturājena candro va prabhāya atigṛhyate //
etāṃ ca anyā ca paśyitvā nimittā lakṣaṇāni ca /
sarvāṇi bodhisatvasya idaṃ vacanam abravīt* //
yathā te devaputrā te pūjanārthāya utsṛtāḥ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
ajitāṃ jālinīṃ tṛṣṇāṃ bhavanetrīṃ samāhitaḥ /
prajñāśastraṃ gṛhītvāna cchetsyase mārabandhanaṃ //
adya tvaṃ sarvato śeṣaṃ kileśapariveṣṭitaṃ /
vidhuniṣyasi rāgāgniṃ bodhiṃ prāpto narottama //
saṃghāṭīpaṭaṃ pātraṃ ca cīvarasya varṇatā tathā /
yathā me dṛṣṭā nāthānāṃ tathā ca lokahitā tava //
sarve pradakṣiṇāvartā edṛśā bhonti pudgalā /
yathā vrajasi siṃho va adya buddho bhaviṣyasi //
śailopamaṃ aprakampyaṃ samādhiṃ ca jinopamaṃ /

[_Mvu_2.308_] bodhimaṇḍe sthihitvāna dṛḍhavīryaḥ samārabhe //
sa tasya vacanaṃ śrutvā kālanāgasya bhāṣitaṃ /
tuṣṭo udagrasumano bodhimūlam upāgame //

śrutvāna atulaṃ ghoṣaṃ kālanāgo mahābalo /
bodhisatvasya vegena bhavanāto samudgato //
aṃjalīṃ pragṛhītvāna daśapūrṇāṃgulīn tathā /
abhistave buddhavīraṃ bodhimaṇḍaṃ vrajantakaṃ //
yathā mṛdu ime vātā vāyiṣyanti sukhaṃ sadā /
surabhimanojñagandhā nātyuṣṇā nātiśītalāḥ //
yathā ca kusumavṛṣṭiṃ pravarṣensu imaṃ devatā /
sugata tava rahatvaṃ bheṣyati dvipadottama //
pradakṣiṇāvarto mārṣa tuṣṭo hṛṣṭo pramodito /
prītimanā udagro ca sukhaṃmuñco pi niṣkrama //
yathāpi tūryasahasraṃ saṃpraghuṣṭaṃ upari nabhasmi sphuṭaṃ devatāhi /
hṛṣṭapramuditacittavegajāto bhaviṣyasi buddho viśiṣṭo sarvaloke //
yathā ca prabhā na bhāyi anya kācid uparivimānā kṛtā ca jihmavarṇāḥ /
yathā pracalate bhūmi ṣaḍvikāraṃ bhaviṣyasi adya atulyo dakṣiṇeyo //
yatha ca bhrāmayanty aṃbarāṇi bhīṣmaṃ māragaṇaṃ bhaṃjitva hṛṣṭacittā /
chatradhvajapatākā ca dhārayanti bhaviṣyasi buddho na mahya asti kāṃkṣā //

[_Mvu_2.309_] yathā ca madhuraṃ dundubhī nadanti gaganatalaṃ sphuṭaṃ sarvam ambarehi /
yathā ca kusumā varṣe devasaṃgho bhaviṣyasi loke sadevako svayaṃbhūḥ //
yathā ca kariya aṃjaliṃ nabhasmiṃ abhistave devasahasra hṛṣṭacittā /
kanakaprabho viśiṣṭo dakṣiṇeyo bhaviṣyasi buddho narāṇa agnavādī //
atha khalu bodhisatvo yena vṛkṣamūlaṃ tenopasaṃkramitvā tena khalu punaḥ samayena sarvāvanto bodhimaṇḍo osaktapaṭṭadāmakalāpo abhūṣi / ucchritadhvajapatāko chatrakoṭisamalaṃkṛto ratnasūtravicitrito dhūpitadhūpano ratanavṛkṣaparivṛto cīvarasaṃstṛtasaṃstṛto candanacūrṇa-adhyokīrṇo ratnoghavicitro // tena khalu punaḥ samayena anekāni devaśatasahasrāṇi upari antarīkṣe pratisthihitvā dhūpanaparigṛhītā bodhisatvaṃ namasyanti / chatradhvajapatākaparigṛhītā bodhisatvaṃ namasyanti / divya-utpalapadumakumudapuṇḍarīkaparigṛhītā namasyanti bodhisatvaṃ / divyacandanacūrṇaparigṛhītā bodhisatvaṃ namasyanti / divyaratnacūrṇaparigṛhītā divyaratnapuṣpaparigṛhītā animiṣaṃ prekṣamāṇā bodhisatvaṃ namasyanti // tasya anyā devatā suvarṇamayaṃ bodhivṛkṣaṃ saṃjānanti / yathā svakāye adhimuktīye anye devā rūpyamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā vaiḍūryamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā sphaṭikamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā asmagarbhamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā saptaratnamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā śatasahasraratnamayaṃ bodhivṛkṣaṃ saṃjānanti / yathāpīdaṃ svakasvakāye adhimuktīye anye devā lohitacandanasya bodhivṛkṣaṃ saṃjānanti / anye devā agurucandanasya bodhivṛkṣaṃ saṃjānanti / anye devā

[_Mvu_2.310_] parasparasya vāñchitaratnamayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā pītacandanasya bodhivṛkṣaṃ saṃjānanti / anye devā siṃhacandanasya bodhivṛkṣaṃ saṃjānanti / anye devā rasacandanasya bodhivṛkṣaṃ saṃjānanti // yathāpīdaṃ svakasvakāye adhimuktīye anye devā girisāracandanasya bodhivṛkṣaṃ saṃjānanti / anye devā divya-agurucandanasya bodhivṛkṣaṃ saṃjānanti / anye devā maṇiratnāmayaṃ bodhivṛkṣaṃ saṃjānanti / anye devā sarvaratnālaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devā maṇiratnavicitritaṃ bodhivṛkṣaṃ saṃjānanti / anye devā divyanīlavaiḍūryālaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devā musāragalvamaṇivicitritaṃ bodhivṛkṣaṃ saṃjānanti / anye devā asmagarbhamaṇiratanavicitritaṃ bodhivṛkṣaṃ saṃjānanti / anye devā hastigarbhamaṇiratanavicitritaṃ bodhivṛkṣaṃ saṃjānanti / anye devā . . . . . maṇiratanavicitraṃ bodhivṛkṣaṃ saṃjānanti / anye devāḥ suprabhāsamaṇiratanavicitritaṃ bodhivṛkṣaṃ saṃjānanti / anye devā amṛtāśmagarbhehi maṇiratanehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devā samantacandrehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devās sucandrehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devās sūryobhāsehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devāḥ sphaṭikavicitraṃ anye devāḥ sūryavikrāntehi samalaṃkṛtaṃ / anye devāś candrobhāsehi samalaṃkṛtaṃ / anye devā jyotiprabhāsehi samalaṃkṛtaṃ / anye devā vidyuprabhāsehi samalaṃkṛtaṃ / anye devāḥ samantālokehi maṇiratnehi samalaṃkṛtaṃ / anye devā muktāprabhehi maṇiratnehi samalaṃkṛtaṃ / anye devā apratihataprabhehi maṇiratanehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye devā ratanasamucchrayasamalaṃkṛtaṃ / anye devāḥ sarvalokāgrabhūtehi maṇiratanehi samalaṃkṛtaṃ / anye devāḥ śakrābhilagnehi maṇiratanehi samalaṃkṛtaṃ / anye devā ratnapatrehi samalaṃkṛtaṃ /

[_Mvu_2.311_] anye devā uragagarbhamaṇiratanehi samalaṃkṛtaṃ / anye candanaprabhehi samalaṃkṛtaṃ / anye lohitākṣehi samalaṃkṛtaṃ / anye gajapatīhi maṇiratanehi samalaṃkṛtaṃ / anye maheśvaradattehi maṇiratanehi samalaṃkṛtaṃ / anye rasakehi samalaṃkṛtaṃ / anye gomedakehi maṇiratanehi samalaṃkṛtaṃ / anye devā śaśehi maṇiratanehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye lālāṭikehi maṇiratanehi samalaṃkṛtaṃ / anye śirigarbhehi maṇiratanehi anye tālikehi maṇīhi etehi ca anyehi ca divyehi maṇiratanehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti //
___yeṣāṃ devānāṃ tatonidānaṃ kuśalamūlo paripacciṣyati anuttarāye samyaksaṃbuddhāye te yathākuśalamūlehi bodhivṛkṣaṃ saṃjānensuḥ / nīlamuktāhārehi lohitamuktāhārehi śvetamuktāhārehi kaṇṭhaniṣkehi suvarṇasūtrehi kuṇḍalehi mudrikāhi parihārakehi valayakehi nūpurehi veṣṭanakehi mudrāhastakehi āvāpakehi ratanadāmakehi paṭṭadāmakehi puṣpadāmakehi suvarṇakeyūrehi ratnahārehi rucakahārehi mandāravadāmehi haṃsadāmehi siṃhalatāhi vajirākārehi svastikehi etehi cānyehi ca divyehi ābharaṇehi samalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānensuḥ // yeṣāṃ bodhivṛkṣaṃ paśyitvā kuśalamūlāni jāyanti te devāḥ svalaṃkṛtaṃ bodhivṛkṣaṃ saṃjānanti / anye etehi cānyehi ca yathāparikīrtitehi alaṃkārehi bodhivṛkṣaṃ samalaṃkṛtaṃ saṃjānanti // tatra kecid devā yojanaṃ uccatvena bodhivṛkṣaṃ saṃjānanti / anye devāḥ paṃcayojanam uccatvena // anye daśayojanam uccatvena //

[_Mvu_2.312_] anye viṃśayojanam uccatvena / anye triṃśayojanam uccatvena / anye catvāriṃśayojanam uccatvena / anye devā paṃcāśadyojanam uccatvena bodhivṛkṣaṃ saṃjānanti / anye yojanaśatam uccatvena bodhivṛkṣaṃ saṃjānanti / yathāsvakasvakena jñānena bodhivṛkṣam uccatvena saṃjānanti // santi devā yojanasahasram uccatvena bodhivṛkṣaṃ saṃjānanti / santi devā dīrghāyuṣkā purimajinakṛtādhikārā yojanaśatasahasram uccatvena bodhivṛkṣaṃ saṃjānanti / santi devaputrā abhisaṃjātakuśalamūlaniryātā yāvad bhavāgram uccatvena bodhivṛkṣaṃ saṃjānanti // tatra kecid devā sarvaratananiryūhaṃ siṃhāsanaṃ bodhivṛkṣamūle addaśensuḥ / divyaṃ bahuyojanam uccatvena divyaduṣyasaṃstṛtaṃ ratanajālasaṃchannaṃ kiṅkinījālasamalaṃkṛtaṃ / anye devā yojanaśatasahasram uccatvena siṃhāsanam addaśensuḥ / anye devā yojanasahasram uccatvena siṃhāsanam addaśensuḥ / anye devā aḍḍhatiyayojanaśatāni uccatvena siṃhāsanam addaśensuḥ / anye devā dve yojanaśatāni uccatvena siṃhāsanam addaśensuḥ / anye devā yojanaśatam uccatvena siṃhāsanam addaśensuḥ / anye devā paṃcāśadyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā catvāriṃśayojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā triṃśadyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā viṃśadyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā daśayojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā caturyojanāni uccatvena siṃhāsanam addaśensuḥ / anye devā triyojanam uccatvena siṃhāsanam addaśensuḥ / anye devā dviyojanāni

[_Mvu_2.313_] uccatvena siṃhāsanam addaśensuḥ / anye devā yojanam uccatvena siṃhāsanam addaśensuḥ / anye devā trikrośam uccatvena siṃhāsanam addaśensuḥ / anye devā dvikrośam uccatvena siṃhāsanam addaśensuḥ / anye devā krośam uccatvena siṃhāsanam addaśensuḥ / anye devā saptatālam uccatvena siṃhāsanam addaśensuḥ / anye devā ṣaṭṭālam uccatvenānye devā paṃcatālaṃ anye devā catutālaṃ anye devā tritālaṃ anye devā dvitālaṃ anye devā tālamātraṃ bodhivṛkṣasya mūle siṃhāsanam addaśensuḥ / anye devā saptapauruṣeyam uccatvena siṃhāsanam addaśensuḥ / anye devā ṣaṭpauruṣeyam uccatvena siṃhāsanam addaśensuḥ / anye paṃcapauruṣeyaṃ anye catupauruṣeyaṃ anye tripauruṣeyaṃ anye dvipauruṣeyaṃ / anye devā puruṣamātram uccatvena bodhivṛkṣasya mūle siṃhāsanam addaśensuḥ // tatra ye lūkhādhimuktikā satvā te tṛṇasaṃstare niṣaṇṇaṃ bodhisatvam addaśensuḥ / tṛṇasaṃstare niṣīditvā bodhisatvo anuttarāṃ samyaksaṃbodhim abhisaṃboddhiṣyatīti //
___atha khalu puna bodhisatvaḥ sadevamānuṣāsurasya lokasya purato yena bodhivṛkṣamūlaṃ tenopasaṃkramitvā bodhivṛkṣaṃ triṣkṛtyo pradakṣīkrtvā purimakā tathāgatā samanusmaranto niṣīdi paryaṃkam ābhuṃjitvā ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtiṃ pratisthāpayitvā // tatra cevaṃ bodhivṛkṣamūle niṣaṇṇasya bodhisatvasya mukhamaṇḍalaṃ bhāsati tapati virocate / sayyathāpi nāma mahāsāhasralokadhātuvistṛtaṃ sūryamaṇḍalaṃ vā / yasya tejena sarvāvantā trisāhasramahāsāhasrā lokadhātu jihmavarṇā asyāt* // sayyathāpi

[_Mvu_2.314_] nāma jāmbūnadasya bimbasya purato vidagdhasthūṇā kālā masinibhā na tapati na virocati na ca bhavati prabhāsvarā evam eva bodhisatvena trisāhasramahāsāhasrā lokadhātuḥ tejena abhibhūtā abhūṣi // tatra ye devaputrā yāva akaniṣṭhāto upari bodhisatvaṃ niṣaṇṇaṃ addaśensuḥ tatra bhūmyā devā samānaṃ bodhisatvaṃ addaśensuḥ // tathā antarīkṣe yāvac cāturmāhārājikā devā trāyastriṃśā yāmā tuṣitā nirmāṇarati parinirmitavaśavarti mārabhavanātaḥ siṃhāsanagataṃ bodhisatvaṃ saṃjānanti // evaṃ brahmā devā brahmakāyikā devā brahmapurohitā devā mahābrahmā devā ābhā devā ābhāsvarā devā śubhā devā parīttaśubhā devā apramāṇaśubhā devā śubhakṛtsnā devā bṛhatphalā devā avṛhā devā atapā devā sudarśanā devā akaniṣṭhā devā siṃhāsanagataṃ bodhisatvaṃ saṃjānensuḥ // ye ca trisāhasramahāsāhasrāye lokadhātūye kuśalamūlasamanvāgatā satvā paryantasthāyinaḥ te sarve siṃhāsanagataṃ bodhisatvaṃ saṃjānensuḥ // ye avaruptakuśalamūlā satvā purimajinakṛtādhikārā kāmadhātuparyāpannāḥ te māraṃ na paśyanti na saṃjānanti bodhisatvasya pūjāṃ karontā bodhisatvaṃ namasyamānāḥ bodhisatvānubhāvena //
___atha khalu māraḥ pāpīyāṃ svakaṃ balaṃ dhyāmabalaṃ saṃjānati sarvāvatīṃ ca trisāhasramahāsāhasrāṃ lokadhātuṃ abhinatāṃ yena bodhisatvo / mahāsatvaś ca imaṃ pratisaṃśikṣati / na tāvad ahaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyāmi yāvan na māraṃ pāpīmaṃ sārdhaṃ balakāyena sannaddham āgataṃ parājiṣyāmi mā satvānām evaṃ bhaveyā anāścaryam etaṃ yaṃ bodhiprāptena māro nigṛhītaḥ svakaṃ ca sthāmaṃ ṛddhiprātihāryeṇa bodhisatvaḥ sadevakasya

[_Mvu_2.315_] lokasya purato upadarśitukāmaḥ evaṃ dṛḍhasthāmavega-ṛddhiprāpto bodhisatva iti ca mama ca anuśikṣitvā anuttarāye samyaksaṃbodhiye cittam utpādayiṣyanti // atha khalu māro pāpīmāṃ duḥkhī durmano śokaśalyaviddhaḥ pratirājasaṃjñāṃ bodhisatve upasthāpetvā caturaṃginīṃ mārasenāṃ udyojayitvā bahuyojanaśatāṃ haritvā yena bodhivṛkṣamūlaṃ tenopasaṃkrami bodhisatvaṃ paśyiṣyāmo ti // so na prabhavati bodhisatvaṃ draṣṭuṃ cakṣuvibhramam anuprāptaḥ saced bodhisatvo mukhavāṭam osireyā yena sthāmena bodhisatvo samanvāgato abhūṣi / saced ayaṃ trisāhasramahāsāhasro lokadhātur vajramayo mahāparvataḥ abhaviṣyat tāṃ lokadhātuṃ bodhisatvaḥ paramāṇurajasadṛśīṃ vidhūnitvā asaṃkhyeyā lokadhātuyo abhyutkṣipeyā na ca eko pi paramāṇurajo dvitīyena paramāṇurajena sārdhaṃ samaye // bodhisatvo ca tato mārapariṣāye bahūṃ satvāṃ kuśalamūlān adrākṣīt* ye imaṃ bodhisatvasya evaṃrūpaṃ ṛddhiprātihāryaṃ dṛṣṭvā anuttarāye samyaksaṃbodhāya cittam utpādayiṣyantīti // etam arthapadaṃ bodhisatvo saṃpaśyamāno āgameti na tāva ajinitvā māraṃ sabalavāhanaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyāmīti // atha khalu bhagavāṃ tāye velāye imāṃ gāthām adhyabhāṣe //
yathā svayaṃbhū sthito bodhimūle śākyāna rājā suviśuddhasatvo /
suvarṇabimbaṃ yatha darśanīyo jāmbūnadaṃ apagatasarvakleśo //
obhāsajātā diśatā abhūṣi māraś ca trasto abhu kṛcchraprāpto /

[_Mvu_2.316_] kiṃ taṃ hi nāma mahyaṃ bheṣyatīti
ratiṃ na vindāmi vimāna asmiṃ //
vimāna sarvā abhu vyomavarṇā
prāsādaśreṣṭhā varacandanasya /
suvarṇasūtrā sphaṭikapravāḍā mā khu cyaviṣyaṃ ito adya sthānāt* //
sphuṭā gavākṣā rucirārdhacandrā musāragalvakavacitā ca garbhā /
vairocanasya jagato viśiṣṭā ābhā abhū bhaviṣyati kiṃ tu adya //
śīrṣato mahyaṃ makuṭo pralupto śubhā ca ābhā vigatā mamādya /
saṃgīti mahyaṃ sthitā apsarāṇāṃ mā khu cyaviṣyaṃ ito adya sthānāt* //
jāmbūnadena yatha kāṃcanena vyome vimānā kṛtajihmavarṇā /
ime ye divyā ime ye vimānā jihmā abhū upagate bodhisatve //
so cādṛśāsi bhagavantaṃ svayaṃbhuṃ niṣaṇṇaṃ siṃhaṃ yatha duṣpradharṣaṃ /

[_Mvu_2.317_] viśuddhasāraṃ jagasattvasāraṃ jāmbūnadasya yatha yūpo bhāse //
devā diva pratiṣṭhitā muktihārā suvarṇakambūrucirā manojñā /
suvarṇasūtrāṃ grahiya prahṛṣṭā alaṃkaronti bhagavato bodhivṛkṣaṃ //
suvastikāś ca śubhā ardhacandrā siṃhīlatāhi sphuṭā bodhivṛkṣe /
vidyuprabhāṃ ca ratanāṃ grahetvā alaṃkaronti muditadevaputrā //
candraprabhāṃ ca ratanāṃ grahetvā sūryakāntā ca ratanāṃ gṛhetvā /
vairocanāṃ maṇiratnāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ //
muktāprabhā ca ratanāṃ grahetvā obhāsayantāṃ śubhadarśanīyāṃ /
prāmodyajātā muditahṛṣṭacittāḥ alaṃkaronti bhagavato bodhivṛkṣaṃ //
samantacandrā maṇiratanāṃ grahetvā ratanāvaliṃ suruciradarśanīyāṃ /

[_Mvu_2.318_] gomedakāṃ maṇiratanāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ //
anye grahetvā śubhalohitākṣāṃ śirigarbhaśuddhāṃ ratanāṃ grahetvā /
. . . . . . . . . . . . . . . . . . .
alaṃkaronti bhagavato bodhivṛkṣaṃ //
raktāṅgiyo ca rucakāṃ grahetvā maheśvarāṃ suruciravarṇavantā /
karketanāṃ ca ratanāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ //
nīlāṃ ca muktāṃ tatha śvetamuktā raktāṃ ca muktāṃ śubhavarṇanīyāṃ /
harṣaṃ janetvāna ca vegajātā alaṃkaronti bhagavato bodhivṛkṣaṃ //
jyotikāṃ ca maṇiratanāṃ grahetvāṇ ye candrasūryāṃ abhibhavanti tejasā /
viśeṣaprāptā maṇiratanāṃ grahetvā alaṃkaronti bhagavato bodhivṛkṣaṃ //
nāgāmaṇīṃ ca śubhavarṇanīyāṃ guhyā viśuddhākṣiyo modamānā /
nabhe sthihitvā tada ṛddhimanto alaṃkaronti bhagavato bodhivṛkṣaṃ //
brahmā sahasrā upagatā bodhimaṇḍaṃ

 

[_Mvu_2.319_] śakraś ca devā adhipati guhyakānāṃ /
yehi dṛṣṭā purimakalokanāthā te devatā ca praṇatā svayaṃbhuṃ //
ābhāsvarā upagatā devaputrā śubhā ca devaputra śubhakṛtsnā /
. . . . rūpā ca bṛhatphalā ca atapā sudarśanā ca akaniṣṭhā alaṃkaronti bhagavato bodhivṛkṣaṃ //
saṃchanno sarvo abhu bodhivṛkṣo rasmīṃ sahasrāṃ kire aprameyāṃ /
divyair maṇībhiḥ pratapati buddhakṣetraṃ sarvāṃ sahāṃ abhibhave lokadhātuṃ //
tasyaivaṃ cittam ahu pramattabandhuno mā heva me cyāvaye āsanāto /
eṣaiva rājā bhave devatānāṃ na cāsya asti samo sarvaloke //
athāpi buddho bhave dharmasvāmī sūnyā vimānā bhave devatānāṃ /
deśeta mārgaṃ śivaśāntikṣemaṃ na bhūya mahyaṃ bhave īśvaratvaṃ //
utsadaprāptaṃ bhave buddhakṣetraṃ mārāṇa koṭī saṃyojayanto /

[_Mvu_2.320_] sannaddhavarmā kavacitavarmā saṃgrāmakāle bhavathāpramattā //
udyojayitvāna sa mārasenāṃ upasaṃkramitvā varapādapendraṃ /
adrākṣīt kṛṣṇo tatha bodhisatvaṃ sūryā sahasraṃ yatha antarīkṣe //
tasyaiva cittaṃ abhu vepamānaṃ eṣo na śakyo maye dharṣaṇāye /
loke bhipretaṃ ratanaṃ grahetvā rājyānapekṣaṃ janayitva chandaṃ //
divyaṃ ca cūrṇaṃ varacandanasya jāmbūnadasya ratanāmayaṃ ca /
divyāṃ ca gṛhya varasāragandhāṃ so bodhisatvam okire vegajāto //
ekāṃśaṃ kṛtvā vasanaṃ kṛtāṃjali pradakṣiṇaṃ nidahya jānu bhūmyāṃ /
saṃharṣito’nimeṣaṃ prekṣamāṇaḥ so bodhisatvaṃ stave tasmiṃ kāle //
rūpena tvaṃ asadṛśo puṇyavanto varṇena tuhyaṃ sadṛśo na prāpto /

[_Mvu_2.321_] susaṃprajāno marupūjanīyo lokaikavīro sthito vṛkṣamūle //
na tubhya asti sadṛśo kutottaro devo va nāgo manujo va loke /
sarvāṃ abhibhosi diśatāṃ śirīye ghanābhramukto gagaṇe va candro //
tavā hi te pūjaniyā bhuṃjāhi sapta ratnāni pravarottamāni /
cakraṃ pravartehi mahiṃ āvasāhi cāturdvīpo ratnā paribhavāhi //
tuvaṃ ca prāptā diśa prekṣamāṇo adīnacitto ca anantatejo /
devasahasrānabhibhohi ābhā vidagdhasthūṇāṃ yatha suvarṇabimbaṃ //
dvātriṃśatīhi sphuṭo lakṣaṇehi viroce kāyaṃ tava satvasāra /
sobhāsi rājye sthito apramatto praśāsi satvāṃ pitaro va putrāṃ //
catvāri dvīpāṃ vasi īśvaratve na ca karesi iha anuśāstiṃ /
tvaṃ ṛddhiprāpto vicaresi loke śiṣyo te bheṣyaṃ yatha ekaputro //
istrīsahasraiḥ saha krīḍamāno

[_Mvu_2.322_] marūṇa rājā va śiriddhiprāpto /
dāsyāmi tubhyaṃ ratanāni sapta bhavāhi rājā vidu cakravartī //
bhaviṣyate putrasahasraṃ tubhyaṃ śūrāṇa vīrāṇa mahābalānāṃ /
varāṃga[rūpāna] parasainyapramardakānāṃ sasāgarāntaṃ jaye lokam etaṃ //
imā ca paśya bahu mārakanyā puṣpā grahetvā varacandanasya /
prāgantarīkṣe śucivasananivastā gīte kalāsu paramārthaprāptā //
vīṇāṃ gṛhetvā paṇavāṃ mṛdaṃgāṃ śaṃkhā ca veṇuṃ ca sughoṣakāṃ ca /
saṃbhārikāṃ nakulakakiṃphalāṃ ca upagīyamānā tada vṛkṣamūle //
anye sthihitvā gagaṇe ḍiyantā cūrṇāṃ kṣipanti varacandanasya /
jāmbūnadasya ratanāmayaṃ ca kṣipanti cūrṇaṃ tava bhonti sarve //
hāhābherīśaṃkhapaṇavanināde prāsādaśreṣṭhe rama tvaṃ kumāra /
puṣpaṃ ca gandhaṃ ca vilepanaṃ ca

[_Mvu_2.323_] bhuṃjāhi tatra paricārako haṃ //
cakraṃ ca nāgo hayavaro maṃjukeśo vaiḍūryamaṇiratanaṃ viśiṣṭaṃ /
strī ca śreṣṭhā dhanadharo khaḍgahasto pariṇāyako ratnā bhavanti sapta //
tavādhipatye nivasaṃ kumāra śuśrūṣanto mṛdu bhāṣamāṇaṃ /
śrutvāna te vākya sukhī bhaviṣyaṃ mṛṣā ca bhāṣe na va evarūpaḥ //
satye sthihitvā labhaye surūpaṃ kāyaṃ viśiṣṭaṃ sphuṭaṃ lakṣaṇehi /
vyaṃjanehi tatha anuvyaṃjanehi prabhāsamāno sphuṭa lakṣaṇehi //
so maṃjughoṣo rutavalgubhāṣī ullokayitvā diśatā samantā /
aṣṭāṃgupetāṃ (ninādaye) vācāṃ śṛṇohi yakṣa girāṃ bhāṣato me //
rājā bhaviṣyaṃ ahaṃ sarvaloke buddhitva bodhiṃ vaśiśāntikṣemāṃ /
putrā ca bhūtā mama apramattā kāhinti śrutvā mama ānuśāstiṃ //
mamāpi sapta ratanā viśiṣṭā

[_Mvu_2.324_] bheṣyanti buddhitva me agrabodhiṃ /
bodhyaṃga sapta purimajinapraśastān* tāṃ va labhitva bhavati apramatto //
catvāro anyām ahaṃ ṛddhipādāṃ dhyānapramāṇaṃ tatha mārgaśreṣṭhaṃ /
buddhitva satyāni samantajñāni abhiprāpto diśatāṃ vijeṣyaṃ //
jugupsanīyāḥ sukhahīnāḥ hi kāmā na atra vijño labhe ānisaṃsaṃ /
eṣo hi mārgo narake tiricche
yamasya loke bahupretaloke //
adharmakāmā rata maithunasmiṃ
tamāndhakāre praṇatā samantā /
vihīnanetrā cyutaśukladharmā
te kāmasevī nara evarūpāḥ //
durgandhapūtiṃ aśuciṃ anāryaṃ
na tatra jātu ratā śuddhasatvāḥ /
bālo naye tatra viśeṣasaṃjñāṃ
na paṇḍito jānayi tatra cchandaṃ //
samṛddhe pakve yatha śālikṣetre
vidyutpateyā aśanivaracakraṃ /

[_Mvu_2.325_] tathaiva śuklā paramārthadharmā
kāmanidānaṃ aphalā bhavanti //
pṛthagjanā tu ratā hīnasevī
jātyandhabhūtā abudhā rajyanti /
rajyanti te abudhacetasena
na kāmatṛṣṇāṃ jane bodhisatvo //
saṃvartanīye yatha buddhakṣetre
hutāsane prajvalite nabhasmiṃ /
ramaṇīya ābhā maṣiṃ chārikāṃ vā
tathaiva kāmāṃ vicikitsu [śukla]dharmā //
visṛṣṭa vadhyo yatha pārthivena
labheya mokṣaṃ śriyaṃ svastibhāvaṃ /
na hīnakāmāṃ pratisevamāno
labheya arthaṃ tu jinānujñātaṃ //
uccāro śuṣko yatha dahyamāno
jugupsanīyo paramadurgandho /
na rājaputro tahiṃ bhavati udagro
tathaiva kāmā garhita paṇḍitehi //
grīṣmāṇa māse yatha paścimasmiṃ
lavaṇodakaṃ janaye tṛṣāṃ narāṇāṃ /
tathaiva kāmāṃ duḥkha [prati]sevamāno

[_Mvu_2.326_] ajñānaprāpto janayati jālatṛṣṇāṃ //
yaṃ tehi pūyaṃ yakṛdvṛkkaphuṣphasehi
gūthaṃ ca anyaṃ anugatam ātmabhāve /
prasyandamānaṃ vahimukhehi kāye
na atra vijño jane saumanasyaṃ //
siṃhāṇalālā yatha śleṣmapūraṃ
kapho tha pittaṃ anugataṃ mastarogaṃ /
sadā śravanto aśuci jigupsitaṃ ca
na atra vijño jane saumanasyaṃ //
kāmanidānaṃ prapatiṣu durgatīṣu
uccāvacaṃ duḥkhaṃ narā devayanti /
mudgā ca māṣā yatha kumbhaprāptā
tathaiva khinnā narakeṣu satvā //
asīhi cchinnā bahuvidham ātmabhāvā
śaktiśarehi puna pi saṃprabhinnā /
bālā karonti trividhaṃ aniṣṭaṃ
na atra jātu abhiratu bodhisatvo //
rūpehi vūlho bhavati sammohajātaḥ
yo kāmatṛṣṇāṃ jane alpabuddhiḥ /
svayaṃ va sevi duḥkhakararogamūlaṃ
yathā smasāne kuṇapaṃ śṛgālaḥ // –śmaśāne

[_Mvu_2.327_] mā kṛṣṇabandhu mama mohanārthaṃ
kāmāṃ praśaṃsa garhitā paṇḍitehi /
aṃgārakarṣūṃ yatha saṃprapūrāṃ
tathaiva kāmāṃ tyaje bodhisatvo //
na kāmasevī hi imaṃ pradeśaṃ
dvijābhikīrṇaṃ sphuṭa pādapehi /
na cāpi evaṃ sphuṭa lakṣaṇehi
sevitva kāmāṃ labhe ātmabhāvaṃ //
rakṣitva śīlaṃ aśavalabrahmacaryaṃ
sevitva buddhāṃ hatarajā niṣkileśā /
bhāvetva kṣāntiṃ bahukalpakoṭī
viśiṣṭo bhoti (sphuṭa) ātmabhāvo //
acchidraśilo purimabhave abhūṣi
kṣāntī-upeto sada apramatto /
śodhetva mārgaṃ vividhaṃ anantaṃ
so adya lapsyaṃ vara-agrabodhiṃ //
bhagavato sārthavāho hitakaro apramatto
purato sthitva avaca sa kṛṣṇabandhu /
śṛṇohi tāta mama girāṃ bhāṣyamāṇāṃ
mā atra doṣaṃ prajane aprasādaṃ //
yad eṣa jāto asadṛśa puṇyavanto
kampe saśailā vasumati ṣaḍvikāraṃ /

[_Mvu_2.328_] obhāsitā daśa diśatā abhūṣi
divyā ca vādyā aghaṭṭitā saṃpravādyi //
divyāṃ chatrāṃ dhāraye devaputrāḥ
dhvajapatākaiḥ sphuṭo buddhakṣetro /
cailā bhramensu marugaṇā devasaṃghā
apramādaṃ janayi adīnasatvā //
eṣo cakṣur bhaviṣyati sarvaloke
ālokabhūtas timiraṃ nihatvā /
eṣo ndhakāraṃ vidhame duḥkhitānāṃ
mā aprasādaṃ janehi bālabuddhe //
eṣo hi lenaṃ bhaviṣyati sarvaloke
trāṇaṃ ca dvīpaṃ śaraṇaṃ parāyaṇaṃ /
akaritvā naramaru ca prasādaṃ
ghoraṃ vrajanti nirayaṃ avīciṃ //
eṣo hi loke asadṛśo dakṣiṇeyo
eṣo hi loke satataṃ hitānukampī /
etaṃ saktṛtvā naranārisaṃghā
cyutā sukhī bhave iha sarvaloke //
yo atra mānaṃ jane na prasādaṃ
puṇyopapete dhutaraje śākyasiṃhe /
na tasya jātu bhave svastibhāvo
cyutaś ca kṣipraṃ vraje durgatīṣu //

[_Mvu_2.329_] eṣo himāṃ acalacamūṃ prabhetti
abhyutkṣipitvāna te sāgarāto /
kṣetrāṇa koṭīnayutā kṣipeya
sthāmena loke samo nāsti sainyaṃ //
eṣo samudraṃ jaladharaṃ vāripūrṇaṃ
asuraniketaṃ udadhiṃ samantatejaṃ /
śoṣeya sarvaṃ dṛḍhavrato apramatto
eṣo hi sarvam abhibhave mārasainyaṃ //
brahmaṃ ca śakraṃ abhibhave guhyakāṃ ca
nāgāsurā ca manujā mahoragā /
vidagdhasthūṇāṃ yatha suvarṇabimbaṃ
pīḍe nārāyaṇaṃ jina ghanaśarīro //
eṣo grahetvā girivaraṃ cakravāḍaṃ
pāṇitalena samarajaṃ kareya /
na eṣa śakyo upagato bodhimūle
cāletuṃ vīro dṛḍhavrato apramatto //
candraṃ pateyā nabhato medinīye
iyaṃ ca bhūmī sthihi nabhe ātmanena /
pratisrotaṃ sarvā nadīyo vahensuḥ
na caiva śakyo dṛḍhavrato cālanāya //

[_Mvu_2.330_] yathā gajendraḥ subalavāṃ ṣaṣṭihāyanaḥ
ṣaḍḍantanāgo samucchritakāyo /
pādena bhinde avimano āmabhāṇḍaṃ
tathaiva sarvāṃ kariṣyati mārasainyāṃ //
māro hy avāca sa duḥkhito sārthavāhaṃ
trasesi kiṃ mā yatha bālabuddhi /
sannaddha senā kavacitavarmitā ca
kariṣyimasya dṛḍhavratasyāntarāyaṃ //
varṣā sahasrā mayā yo poṣito hi
uccatīha ayaṃ mama jyeṣṭhaputro /
sau gautamasya abhūr iha anuyātro
avasādayiṣyanto samārasainyaṃ //
udumbarasya yatha puṣpa jātaṃ
varṇopapetaṃ suruciraṃ maṃjugandhaṃ /
tathaite buddhā hatarajā niḥkileśā
kalpāna koṭīnayutehi bhonti //
aśraddadhantaṃ pitaraṃ vipannaśīlaṃ
grāheya śuddhāṃ karuṇāṃ janetvā /
putrāṇa evaṃ prakṛti tasya bhoti
anukampako smi na ahaṃ amitro //
sumerumūrdhnā yadi naro āruhitvā

[_Mvu_2.331_] ātmānaṃ muṃceya mahītalasmiṃ /
labheya saukhyaṃ śarīre patitvā
na bodhisatve ahitāni kṛtvā //
aṃgārakarṣū paramā prapūrā
tatra patitvā naro bālabuddhiḥ /
labheya saukhyaṃ śarīre patitvā
na bodhisatve ahitāni kṛtvā //
asiṃ gṛhītvā sulikhitaṃ tailadhautaṃ
mukhe karitvā svake ohareya /
labheya saukhyaṃ siya tato svastibhāvo
na bodhisatve paruṣāṇi kṛtvā //
kṣurehi mārgaṃ yatha ākramanto
varṣasahasraṃ atha varṣakoṭi /
labheya saukhyaṃ siya tato svastibhāvo
na bodhisatve paruṣāṇi kṛtvā //
vilīnalohaṃ pibanto alpabuddhiḥ
labheya saukhyaṃ udare sudīpte /
saṃchinna antre yakṛdvṛkkaphuṣphase ca
na bodhisatve paruṣāṇi kṛtvā //
ayoguḍāṃ pi gilanto jvalantāṃ
labheya saukhyaṃ udare pradīpte /
saṃchinne yakṛvṛkkaphuṣphase ca

[_Mvu_2.332_] na bodhisatve paruṣāṇi kṛtvā //
śailo mahanto yatha cakravāḍo
kṣipto nabhāto patito nrasya mūrdhne /
janeya saukhyaṃ siya tato svastibhāvo
na bodhisatve paruṣāṇi phṛtvā //
aṃgārakarṣū iṣu-asitomarā ca
kṣiptā nabhāto patitā ātmabhāve /
janeya saukhyaṃ siya tato svastibhāvo
na bodhisatve paruṣāṇi kṛtvā //
śakyaṃ sahasrā ayaṃ lokadhātuḥ
kalpāna koṭī dharituṃ kareṇa /
cittāṃ ca jñātuṃ vividhā narāṇāṃ
na saṃstarāto municālanāye //
śakyaṃ samudre janadhare vāripūrṇe
madhyodake jvālitum agniskandhaṃ /
sumerumātro prabhaṃkaro dhūmaketuḥ
na saṃstarāto municālanāye //
śīlenupeto asadṛśo kṣāntiye ca
tape vrate ca purā pāraprāptaḥ /
sa keśarir vā mṛgapati jātavego
nādaṃ nadanto jino mārasainye //

[_Mvu_2.333_] yathā mahante prapatito pīha kūpe
jātyandhasatvo yatha spandamāno /
akṣī saṃprāpto diśam aprajāno
tathā tava bheṣyati māra sainyaṃ //
paśyāhi tvaṃ tāta te devaputrāṃ
rūpeṇupetā kṛtapuṇyakarmāṃ /
cūrṇāṃ gṛhetvā varacandanasya
udagracittā abhikire bodhisatvaṃ //
sarvā sahasrā sphuṭa devatāhi
vimāna sarvāṃ vijahiya āgatāhi /
nabhe sthihitvā avakiri puṣpacūrṇaiḥ
bodhisatvaṃ pramuditā okiranti //
mā pāpacittaṃ janaya viśālabuddhe
durāsadā hi mahāsārthavāhā /
durgatiṣu prapatiṣu pāṃsukūle
apeya tāto duḥkhī kṛcchraprāptaḥ //
ye atra premnaṃ janayiṣu gauravaṃ ca
ye satva etaṃ śaraṇaṃ upenti /
apāyabhūmī vijahiya nacireṇa
sarve spṛśanti ajaraṃ aśokaṃ //
janīsuto pitaṃ avaca viśālabuddhi
vicitrāṃ puṣpāṃ gṛhiya manojñāṃ /
abhyokiritva jagasatvasāraṃ

[_Mvu_2.334_] sarvānte senāṃ kareya bhasma //
nidhānaṃ labdhvā yatha andhasatvā
apaśyamāne na bhaveya doṣo /
tathā va labdhvā mahādakṣiṇeyaṃ
pramādabandhu janayasi aprasādaṃ //
hiraṇyadhāraṃ yatha akṣamātraṃ
pravarṣamāṇo gṛhe bālabuddhiḥ /
utkrośamāno vrajeya cyaviṣyaṃ
tathaiva tāto na sahaṃ maharṣiṃ //
vimānaṃ labdhvā yatha candanasya
manojñagandhaṃ śubhadarśanīyaṃ /
tato niṣkramitvā prapate iha kūpe
tathaiva tāto asahaṃ maharṣiṃ //
maṇivimāne rucire prabhāsvare
siṃhāsanāto yatha utthihitvā /
aṃgārakarṣūṃ prapate niṣkramitvā
tathaiva tāto asahaṃ maharṣiṃ //
prāsādaṃ labdhvā yatha kāṃcanasya
jāmbūnadasya śubhadarśanīyaṃ /
tato vrajitvā prapato arṇavasmiṃ
tathaiva tāto asahaṃ maharṣiṃ //
suvarṇaniṣkāṃ yatha ośiritvā

[_Mvu_2.335_] grīvāya tāmraṃ dharayeya loke /
tathaiva labdhvā muniṃ dakṣiṇeyaṃ
pramādabandhu janayasi aprasādaṃ //
amṛtasya pātraṃ yatha ośiritvā
viṣasya pātraṃ pibed bālabuddhiḥ /
tathaiva labdhvāb mahadakṣiṇeyaṃ
pramādaprāpto janayasi aprasādaṃ //
yathā labhitvā śubhanīlanetrā
utpāṭayeya (svayaṃ) bālabuddhiḥ /
tathaiva labdhvā muniṃ dakṣiṇeyaṃ
pramādabandhu janayasi aprasādaṃ //
aho smṛtiṃ hi apacinohi māra
divyaṃ grahetvā varamuktihāraṃ /
obhāsayantaṃ diśatā prabhāya
mā aprasādaṃ janayāhi tāta //
yathā ca eṣo iha lokadhātuṃ
obhāsi sarvāṃ śubharūpadhārī /
bhinditva meruṃ mahacakravāḍaṃ
samudramadhye yatha śailarājā //
yathā ca eṣo sthito vṛkṣamūle
sumerumūrdhne abhibhavi devaputrā /
nātra pradeśe sthito kāmasevī
mā aprasādaṃ jane kṛṣṇabandhu //
na asti satvo tribhavasmi tāta

[_Mvu_2.336_] yo evarūpo bhave puṇyavanto /
adṛśyamāno yatha rasmirājo
tathā niṣaṇṇo muni bodhimūle //
yathā niṣaṇṇo jino krakucchando
prabhāsamāno diśa vṛkṣamūle /
tathāsya kāyo sphuṭo lakṣaṇehi
mā atra tāta jane aprasādaṃ //
konākanāmo yatha lokanātho
viśuddhacakṣus timirasya ghātī /
prabhāsamāno diśatāṃ śirīye
so pi niṣaṇṇo iha vṛkṣamūle //
yasyaiva nāmaṃ abhu kāśyapo ti
samantavakṣur varadakṣiṇīyo /
so pi niṣaṇṇo iha vṛkṣamūle
budhyasi vīro vara-agrabodhiṃ //
ye bhadrakalpe abhu lokanāthāḥ
saṃbodhiprāptā muni devadevā /
pūrve niṣaṇṇā iha vṛkṣamūle
budhyansu vīrā śiva-agrabodhiṃ //
[buddha]sahasracatvāri jinā hi pūrvaṃ
iha niṣaṇṇa drumavarapādapendre /
anāgatā hitakara lokanāthā
prāpsyanti te pi vara-agrabodhiṃ //

[_Mvu_2.337_] bhāṣitva gāthām imam evarūpāṃ
mahāsmṛtīti varanāmadheyo /
muktihāraṃ kṣipe gautamasya
udagracitto varavegajāto //
vidyupratiṣṭho paro māraputro
divyaṃ grahetvā śubhakalpaduṣyaṃ /
so bodhisatvaṃ muni prekṣamāṇo
udagracitto stave bodhimaṇḍe //
manojñaghoṣaṃ rutaṃ satvasāro
. . . . . . . . . . . . . . . . . . /
na kaścid asti samo sarvaloke
tathāsi pūrvacarito maharṣi //
tyāgyāsi pūrve caraṃ kalpanantāṃ
tyaktā viśiṣṭā tava rājadhānī /
hastigaṇā aśva bahu puṇyayānaṃ
tena prabhāsi diśa satvasāra //
tyajitva bhāryā tatha cātmamāṃsaṃ
putrā ca dhītā nayanātmamāṃsaṃ /
tyajitva pūrvaṃ priya-uttamāṃgaṃ
tena prabhāsi diśatāṃ samantā //
tyajitva divyā ratanāni śuddhā
nānā vimānā sphuṭaratnacittā /
nakṣatra-ābhā nabhe vidyutābhā

[_Mvu_2.338_] sarvo vibhāsi purato janasya //
bhāṣitva gāthām ima evarūpāṃ
vidyupratiṣṭho paro māraputro /
vastrāṇa koṭīnayutāṃ sahasrāṃ
kṣipe narendre varavegajāto //
kalyāṇamitrā pi taṃ dhārayensuḥ
mā aprasādaṃ janaye bahubuddheḥ /
na śakya eṣo vimalaprabho mahātmā
cāletuṃ bhūyo munim āsanāto //
asaddadhāno vacanaṃ durbuddhiḥ
īrṣyāṃ ca krodhaṃ jane kṛṣṇabandhu /
so duṣṭacitto abudho ca jāto
bhūyasya mātraṃ jane aprasādaṃ //
mārāṇa koṭīśata sannahitvā
sannahya māro bahumārasainyaṃ /
bodhāya vighnaṃ tada kartukāmo
sa pāpacittaṃ jane hīnabuddhiḥ //
yakṣāṇa koṭīnayutā sahasrā
nāgāsurā manujamahoragā ca /
gandharvaputrā balasthāmaprāptā
upasaṃkramensuḥ yato pādapendraṃ //
śilāṃ grahetvā mahaghorarūpāṃ

[_Mvu_2.339_] sannaddhavarmī atighoraprekṣī /
vidyūn kṣipesi asaniṃ pravarṣe
upasaṃkramanto varapādapendraṃ //
śaktiṃ grahetvā iṣutomarāṃ ca
asiṃ grahetvā kṣuratīkṣṇadhārāṃ /
mālāvilambī kilikilāyamānā
upakramensuḥ siṃhapādapendraṃ //
siṃhāś ca vyāghrā turagā gajāś ca
uṣṭrā gavā gardabhāś cānyarūpā /
āśīviṣapragṛhītaśirāṃsi
upasaṃkramensuḥ yato bodhisatvo //
anye grahetvā mahadagniskandhāṃ
pradīptaśīrṣā vikṛtasvabhāvā /
kṣurapracārī ca vibhagnanāsā
mārasya sainyā sthita bodhimūle //
rathasahasrāṇi ca bodhimaṇḍe
dhvajapatākā ca sanandighoṣā /
jālāvicitrā śubhavāditā hi
dhvajāgramūrdhe ca sanandighoṣā //
samanta triṃśa sphuṭa yojanāni
[yakṣasahasrehi mahabhairavehi /]
caturdiśaṃ copari ca nabhāto

[_Mvu_2.340_] te yakṣasaṃghā paramasughorarūpā //
asiṃ grahetvā niśitāṃ sutīkṣṇāṃ
yugapramāṇopagato kṛṣṇabandhu /
so bodhisatvaṃ avaca praduṣṭacitto
utthāhi śīghraṃ ato āsanāto //
samantāt triṃśa sphuṭa yojanāni
yakṣasahasrehi mahabhairavehi /
na śakyaṃ bhikṣu pravrajituṃ kahiṃcit*
tavādya cchetsyaṃ yatha veṇukhaṇḍaṃ //
tato pramuṃce girāṃ bodhisatvo
aṣṭāṃgupetāṃ madhurāṃ sughoṣāṃ /
sarve te satvā siyu mārabhūtā
na ca samarthā mama romam iṃjituṃ //
eko si bhikṣu sthito vṛkṣamūle
senā ca nāsti tavaivarūpā /
kasya balena na siyā samarthaṃ
taṃ mārasainyaṃ tava romam iṃjituṃ //
dāne ca śīle ca kṣāntiye ca
vīrye dhyāne bahukalpakoṭyo /
prajñāye śreṣṭhāya bhave aprameye
na mahyam asti samo sarvaloke //
maitryāvihārī karuṇāvihārī

[_Mvu_2.341_] satvāna arthe carito bodhicaryāṃ /
buddhitva bodhiṃ labhe buddhajñānaṃ
satvāṃ pramokṣyāmy ahaṃ kṛṣṇabandhu //
acchidraśīlo purime bhavesu
kalpāna koṭīnayutā anantā /
samāhito vajrasamo abhedyo
so adya prāpsyaṃ vara-agrabodhiṃ //
yāvanti senā tava kṛṣṇabandhu
sarve bhavensu vasi īśvaratve /
te cakravāḍasama āyudhehi
na ca samarthā mama romam iṃjituṃ //
śūnyā nimittā praṇidhī vibhāvitā
na satvasaṃjñā . . . . . . . . /
na mārasaṃjñā na vihiṃsasaṃjñā
evaṃ sthitasya abalo si pāpa //
na rūpasaṃjñā na pi śabdasaṃjñā
nāpi rasasaṃjñā na ca gandhasaṃjñā /
na praṣṭavyasaṃjñā . . . . . . .
evaṃ sthitasya asamartho si māra //
na skandhasaṃjñā na me dhātusaṃjñā
adhyātmasaṃjñā ca vibhāvitā me /
yathāntarīkṣaṃ hi abhāvabhūtaṃ
evaṃsvabhāvā hi ca sarvadharmāḥ //

[_Mvu_2.342_] jālehi citreṇa hi dakṣiṇena
parāhane vasumatiṃ bodhisatvo /
sā ṣaḍvikāraṃ calitā lokadhātu
śabdaṃ ca āsī tada bhīṣmarūpaṃ //
kaṃsasya pātrīṃ yatha maṃjughoṣāṃ
parāhaneya puruṣo grahetvā /
evaṃ tathaiva raṇe lokadhātu
yadā hane vasumatiṃ bodhisatvo //
trastā abhūṣi tada mārasenā
bhītā palāye ca bahuyojanāni /
caturdiśaṃ naiva ca prekṣamāṇā
paśyanti buddhaṃ yatha rasmirājaṃ //
anye rathehi pate medinīyaṃ
garjanta meghā yatha antarīkṣe /
yatha hastināgā ca mahārṇavasmiṃ
tathaiva sarvā hata mārasainyāḥ //
divyāṃ ca puṣpāṃ prakirensu devā
cūrṇaṃ pravarṣensu ca candanasya /
mandāravā okire bodhisatvaṃ
samantā triṃśa sphuṭa yojanāni //
devasahasrā nabhe ambarāṇi
bhrāmensu anye kṣipaṃ muktihāraṃ /

[_Mvu_2.343_] gāthābhi gītehi apare stavensuḥ
pradhyāye tūṣṇīṃ duḥkhi kṛṣṇabandhuḥ //
saptāhapūraṃ duḥkhi mārasainyaṃ
drumasya mūle abhu kṛcchraprāptaṃ /
jātyandhabhūtaṃ diśam aprajānaṃ
buddhaś ca śobhe yatha rasmirājo //
parasparaṃ rathaśata bhajyamānā
paśyitu hatāṃ mahiṃ prakampamānāṃ /
te nirmiṇitvā vikṛtātmabhāvāṃ
upasaṃkramensuḥ varapādapendraṃ /
na te purāṇāṃ pratilabhensu rūpāṃ
sarve abhūnsuḥ bhayabhītarūpā //
yathaiva tale yo vihago nibaddho
tathā kṛṣṇabandhuḥ dharaṇītalasmiṃ /
saptāhapūraṃ sabalo sasainyo
samohajāto na prabhoti gantuṃ //
rūpadhāto upagatā devaputrāḥ
sarve samagrā pramuditavegajātā /
akṣapramāṇāṃ avakire cūrṇadhārāṃ
divyāṃ viśiṣṭāṃ varacandanasya //
dhvajāna koṭīnayutā sahasrā
ucchrāpayensuḥ nabhe devaputrāḥ /

[_Mvu_2.344_] patākapaṭṭaiḥ sphuṭa buddhakṣetraṃ
yadā hane vasumatiṃ bodhisatvo //
divyā ca vādyā prapadyi antarīkṣe
saṃgīti divyā abhu devatānāṃ /
puṣpāṃ pravarṣe nabhi devaputrā
yadā hane vasumatiṃ bodhisatvo //
yāvanti vṛkṣā abhu medinīye
sarve abhū kusumānantagandhāḥ /
śūnyā nimittā praṇidhi vibhāvitā
evaṃsvabhāvaṃ vadate sa śabdaṃ //
divye vimāne sthite megham ūrdhve
nāge vimāne tatha sāgarasmiṃ /
manojñaghoṣā asurapureṣu śabdāḥ
yadā hane vasumatiṃ bodhisatvo //
yaṃ kālaṃ rasmiṃ avasṛjati bodhisatvaḥ
pāṇitalāto kuśalacitrāto /
tadā sthapetva narakāntiricchāṃ
yamasya lokā prapati sarvaloke //
vihvalajātāṃ vasumatiṃ addaśensuḥ
mārāṇa koṭi prapatati medinīye /
saṃbodhiprāptaṃ munim addaśensuḥ
candrasahasraṃ yatha antarīkṣe //

[_Mvu_2.345_] parasparasya tada utthahitvā
bhūyasyā mātrayā tata medinīyaṃ /
nabhāto kṣiptā yatha citrapaṭṭā
tathaiva sā tada abhu mārasenā //
asantrasanto varabodhisatvo
vigatabhayo atuliyo puṇyakṣetro /
pūrvañ caritvā varadharmaśreṣṭhaṃ
prabhāsi loke yatha rasmirājaḥ //
idaṃ ca duḥkhaṃ ayaṃ ca samudayaḥ
tathā nirodho atha mārgaśreṣṭho /
imasmiṃ sante prādurbhoti
imasmiṃ naṣṭe idam astam eti //
avidyā hetu bhavasaṃskṛtasya
taṃ pratyayaṃ bhavati jānanāya /
vijñānahetu bhave nāmarūpaṃ
pratyayaṃ ca taṃ bhavati ṣaḍindriyasya //
ṣaḍindriyaṃ bhavati tatha sparśajātaṃ
sparśo ca hetu bhave vedanānāṃ /
saṃvedayanto jāyati tṛṣṇālu
tṛṣṇāpratyayaṃ bhavati upādānaṃ //
upādānahetuṃ bhavaṃ saṃsmaranti
jātījarāmaraṇaṃ tathaiva vyādhiḥ /

[_Mvu_2.346_] śokā ca bhonti paridevitāni
āyāsā bhonti duḥkhadaurmanasyaṃ //
pratītyadharmaṃ pravicito bodhisatvaḥ
nirodhas teṣām avikali sarvajñāne /
teṣāṃ ca evaṃ prakṛtiṃ paśyamāno
atulyaṃ prāpto varam agrabodhiṃ //
yadā ca prāpto varam agrabodhiṃ
viśuddhacakṣuṃ jino aprameyaṃ /
pravṛttajñāno diśatā aprasaṃgo
trailokye śabdo vraji paraṃparāya //
parāhatā dundubhi aprameyā
śabdo abhūṣi tada aprameyo /
aśokaprāptā naranārisaṃghā
devā ca nāgā manujā mahoragāḥ //
āvāsaśuddhā upagatā devaputrāḥ
koṭīsahasrā nayutā anantā /
te aṃjaliṃ daśanakhaṃ pragrahetvā
abhistave daśabalaṃ pāraprāptaṃ //
samudramadhye yatha śailarājā
sumerumūrdhne yatha vaijayanto /
sūryasahasraṃ yatha antarīkṣe
evaṃ prabhāsi jino bodhimūle //
yasyārthaṃ dānaṃ purimabhaveṣu dinnaṃ

[_Mvu_2.347_] yasyāpi śīlam aśavalaṃ rakṣitaṃ pūrve /
yasyārthaṃ prajñā paramā niṣevitā
sā te narendravara prāpta bodhiḥ //
cakṣuṣmanto timirasya hantā
vināśadharmanidhanaṃ satvasāraḥ /
svayaṃbhūprāptaḥ naravarasārthavāhaḥ
na kaścit te samasamo sarvaloke //
obhāsitā te sarvalokadhātu
ghanā vimuktena yatha candrameṇa /
yatha divya ābhā pratapati devanānāṃ
nāgāsurāṇāṃ ca mahoragāṇāṃ //
sumeru śakyo tulayituṃ śailarājā
parāgakṛtvā śata ettakāni /
bhāgā ca kṛtvā samā sarṣapeṇa
na buddhavarṇaṃ kṣapituṃ jinānāṃ //
mahāsamudro yatha vāripūrṇo
kareṇa gṛhya gaṇayituṃ śakyo vindū /
koṭīsahasrā nayutā śatāni
na śakyaṃ varṇaṃ bhāṣituṃ jinānāṃ //
śakyaṃ bhavāgrāṃ jñātuṃ trisahasrāṃ
iha sarvabhūmivṛkṣavātatejaḥ /

[_Mvu_2.348_] tṛṇalatā-auṣadhivīryasaṃkhyāṃ
na buddhavarṇo kṣapayituṃ śakya sarvaṃ //
bhinditva vārāṃ śataṃ vā sahasraṃ
śakyantarīkṣaṃ gaṇayituṃ nabhāgraṃ /
caturdiśānāṃ śata ettakāni
na buddhavarṇo kṣapayituṃ śakya sarvaṃ //
yā satvadhātu gaṇayituṃ śakyaṃ sarvā
romāṃ ca teṣāṃ pi ca keśā mūrdhni /
teṣāṃ pi kāyā purimā atītā
na śakyaṃ varṇaṃ kṣapayituṃ jinānāṃ //
ye satva śrutvā guṇam evarūpaṃ
prasannacittā smare lokanāthaṃ /
teṣāṃ sulābhā vijahiya durgatīyo
bodhī ca teṣāṃ matā nacireṇa //
punar aparaṃ bhikṣū tathāgato anuttarāṃ samyaksaṃbodhim abhisaṃbodhitvā saptāhapūraṃ ekaparyaṃkenātināmesi // atha khalu bhūmyavacarā devā antarīkṣecarā devā caturmahārājikā ca devā trāyastriṃśā ca devā yāmā ca devā tuṣitā ca devā nirmāṇaratī ca devā paranirmitavaśavartī ca devā mahābrahmā ca brahmakāyikā ca brahmapurohitā ca brahmapāriṣadyā ca ābhā ca parīttābhā cāpramāṇābhā ca ābhāsvarā ca śubhā

[_Mvu_2.349_] cāpramāṇaśubhā ca śubhakṛtsnā ca vṛhatphalā ca avṛhā ca atapā ca sudṛśā ca yāva akaniṣṭhā ca devā saptāhapūraṃ tathāgataṃ bodhimaṇḍavaragataṃ satkaronti gurukaronti mānayanti pūjayanti sarvāvatī ca trisāhasramahāsāhasrā lokadhātuḥ saptāhapūraṃ ekālaṃkārā abhūṣi // atha khalu bhagavāṃ tāye velāye imāṃ gāthām abhāṣi //
saptāhapūraṃ saṃbuddho bodhiṃ buddhitva uttamāṃ /
āsanāto na utthesi sarvalokasya cetiyo //
devakoṭīsahasrāṇi gagaṇasmiṃ samāgatā /
puṣpavarṣaṃ pravarṣensu saptarātram anūnakaṃ //
utpalāṃ padumāṃ campāṃ puṇḍarīkāṃ manoramāṃ /
sahasrapatrāṃ rucirāṃ tatra devā pravarṣiṣu //
māraś ca durmano āsi kāṇḍena lokhate mahīṃ /
jito smi devadevena śākyasiṃhena tāpinā //
trāyastriṃśā ca yāmā ca tuṣitā ye ca nirmitā /
paranirmitā ye devā kāmadhātupratiṣṭhitāḥ //
lohitaṃ candanaṃ divyaṃ aguruṃ atha campakaṃ /
divyā ca puṣpavarṣāṇi antarīkṣeṇa okiri /
akṣamātrāhi dhārāhi buddhakṣetraṃ phalī imaṃ //
brahmakoṭisahasrāṇi gagaṇasmiṃ samāgatāḥ /
varṣanti sukhumaṃ cūrṇaṃ divyaṃ lohitacandanaṃ //
bhūmyā devā upādāya śuddhāvāsāḥ svayaṃprabhāḥ /
evaṃ paraṃparā āsi devatāhi parisphuṭā //
chatradhvajapatākāhi antarīkṣaṃ parisphuṭaṃ /

[_Mvu_2.350_] karonti pūjanāṃ śreṣṭhāṃ saṃbuddhasya śirīmato //
ābhā ca vipulā muktā buddhakṣetraṃ parisphuṭaṃ /
bhavāgrā lokadhātūyo gnisavarṇā bhavesi ca //
praśāntā nirayā āsi buddhakṣetrasmi sarvaśo /
śītībhūtā ca aṃgārā satvā ca sukhitā abhū //
yeṣāṃ nairayikaṃ duḥkhaṃ parikṣīṇaṃ tad antaraṃ /
nirayeṣu ca satvā te deveṣu upapadyiṣu //
saṃjīvakālasūtreṣu tapane ca pratāpane /
praśānto raurave agniḥ lokanāthasya raśmibhiḥ //
avīcyāṃ atha saṃghāte pratyekanirayeṣu ca /
praśānto sarvaśo agniḥ lokanāthasya rasmibhiḥ //
yāvantā lokadhātūṣu pratyekanirayā abhū /
praśānto sarvaśo agniḥ lokanāthasya rasmibhiḥ //
ye ca tiricchānayonīyaṃ mānsarūdhirabhojanā /
maitrāya sphuṭā buddhena na hiṃsanti parasparaṃ //
chatradhvajapatākehi bodhivṛkṣo alaṃkṛtaḥ /
kūṭāgārehi saṃchanno devaputrehi nirmitā //
khāṇū ca kaṇṭakathalā ca śarkarā sikatā pi ca /
samantā bodhimaṇḍāto heṣṭā bhūmau pratiṣṭhitāḥ //
ratnāmayīye bhūmīye bodhimaṇḍaṃ parisphuṭaṃ /
yā iha buddhakṣetrasya devaputrehi nirmitā //

[_Mvu_2.351_] devaputrasahasrāṇi dharaṇiyaṃ pratiṣṭhitā /
dhūpanetrāṃ gṛhetvāna pūjenti lokanāyakaṃ //
heṭhā ca dharaṇī sarvā padumehi parisphuṭā /
jāmbūnadasuvarṇasya buddhatejena udgatāḥ //
ye cāpi vyādhitā satvā duḥkhitā aparāyaṇāḥ /
arogā sukhitā bhūtā buddharasmiparisphuṭāḥ //
jātyandhā rūpāṃ paśyensuḥ labdhvā cakṣuṃ viśāradaṃ /
parasparaṃ cālapensu bodhiprāptasya tāyino //
rāgāś cāpy api ca doṣā mohāś ca tanuno kṛtāḥ /
yaṃ kālaṃ śākyasiṃhena prāptā bodhi maharṣiṇā //
prāsādā savimānā ca kuṭāgāramanoramāḥ /
sarve tatomukhā āsi bodhisatvasya tāyinaḥ //
yāvanti buddhakṣetrasmiṃ naranārī ca kiṃnarāḥ /
sarve tatomukhā āsi bodhisatvasya tāyinaḥ //
devatā devaputrā ca devakanyā ca śobhanāḥ /
sarve tatomukhā āsi yena bodhi maharṣiṇo //
nāgā cāpy atha gandharvā yakṣā kumbhāṇḍarākṣasāḥ /
sarve tatomukhā āsi yena bodhi maharṣiṇaḥ //
dārikā dārakā caiva śayyāsanāvaśāyitāḥ /
tatomukhā saṃsthihensu yena bodhi maharṣiṇo //
ye cāpy ābharaṇā divyā viśiṣṭā ratanāmayāḥ /

[_Mvu_2.352_] ābaddhā āsi devānaṃ sarve tatomukhā abhū //
nāgānāṃ atha yakṣāṇāṃ piśācarākṣasāna ca /
teṣāṃ cābharaṇā sarve yena bodhi tato gatāḥ //
devānām atha nāgānāṃ yakṣāṇāṃ rākṣasāna ca /
tatomukhā vimānābhū yena bodhi maharṣiṇo //
nupūrā valayā caiva atha vā parihārakāḥ /
bodhiprāptasya buddhasya yena vilambitāmbaraṃ //
janāna hārā ca kaṇṭhe niṣkāni śobhanāni ca /
ābaddhakā manuṣyāṇāṃ yena bodhi niriṃgitā //
muktihārāś ca ābaddhā vicitrā maṇikuṇḍalā /
kaṭakā ca mudrikā ca yena bodhi niriṃgitā //
yāvanti buddhakṣetrasmiṃ satyadhātū acintiyā /
jānantā vā ajānantā yenha bodhi niriṃgitā //
vātā ca śītalā vāye manojñagandhā manoramāḥ /
samantabuddhakṣetrasmiṃ bodhiprāptasya tāyino //
yāvanti buddhakṣetrasmiṃ devā nāgā ca mānuṣā /
asurā ca kinnarā yakṣā sarve paśyanti nāyakaṃ //
dhūpanetrāṃ grahetvāna sarve tena sukhasthitā /
pūjayanti lokapradyotaṃ bodhimaṇḍe pratiṣṭhitaṃ //
aṃjalīhi namasyanti gāthābhir astavensu te /

[_Mvu_2.353_] pūjāṃ karonti buddhasya bodhimaṇḍe pratiṣṭhitā //
sarve āsannaṃ paśyanti lokanāthaṃ prabhaṃkaraṃ /
na kaścid dūre saṃjāne vyāmamātre yathā sthitaṃ //
na kaścit pṛṣṭhato buddhaṃ lokadhātūya paśyati /
sarvā diśā hi buddhasya saṃmukhāṃ paśyati dṛśāṃ //
vāmadakṣiṇapārśvehi na kaścil lokanāyakaṃ /
saṃjānati mahāvīraṃ sarve paśyanti nāyakaṃ //
dhūpitaṃ buddhakṣetrasmiṃ dhūpanaṃ ca tad anantaraṃ /
samantā buddhakṣetrāṇāṃ gandhena koṭiyo sphuṭā //
na śakyaṃ gaṇanāṃ kartuṃ ettiyā satvakoṭiyo /
paśyitvā śiriṃ buddhasya saṃbodhim abhiprasthitāḥ //
tṛṇā ca atha kāṣṭhā ca auṣadhīyo vanaspatī /
sarve tatomukhā āsi yena bodhi maharṣiṇo //
ko ayaṃ īdṛśān dharmā lokanāthena darśitāṃ /
śruṇitvā na siyā tuṣṭo anyatra mārapakṣikāt* //
na śakyaṃ sarvaṃ khyāpetuṃ vācayā ṛddhi bhāṣataḥ /
yā śiri āsi buddhasya bodhiprāptasya tāyinaḥ //
yehi ca dṛṣṭo saṃbuddho bodhimaṇḍe pratiṣṭhitaḥ /
pūjitaś ca mahāvīro te śrutvā tuṣṭa paṇḍitāḥ //
śīlaskandhe ca acchidre ye bhikṣū supratiṣṭhitāḥ /
te śruṇitvā idaṃ sūtraṃ harṣaṃ kāhinti bhadrakaṃ //

[_Mvu_2.354_] kṣāntisaurabhyasaṃpannā alīnakāyamānasāḥ /
arthikā buddhajñānena teṣāṃ tuṣṭir bhaviṣyati //
yehi āśvāsitā satvā mociṣyi upapadyatāṃ /
buddhitva uttamāṃ bodhiṃ teṣāṃ tuṣṭir bhaviṣyati //
yehi purimakā buddhā satkṛtā dvijasattamā /
idaṃ ca sūtraṃ śrutvāna tuṣṭā bheṣyanti maharṣiṇaḥ //
yehi te kṛpaṇā satvā annapānena tarpitāḥ /
te idaṃ sūtraṃ śrutvāna buddhe kāhinti gauravaṃ //
yehi te adhanā satvāḥ dhanehi praticchāditāḥ /
te idaṃ sūtraṃ śrutvāna buddhe kāhinti gauravaṃ //
yehi ca pūrvaṃ buddhānāṃ cetiyā māpitā śubhāḥ /
buddhitvā varaprasādā te khu bheṣyanti prīṇitāḥ //
yehi puluvaṃ saddharmo lokanāthasya dhārito /
tyajitvā lābhasatkāraṃ te khu bheṣyanti prīṇitā //
ye te asaṃskṛtāyuś ca daṇḍakarmehi varjitāḥ /
orasā lokanāthasya te hi kariṣyanti pūjanāṃ //
ye te maitreyaṃ saṃbuddhaṃ paśyitvā dvipadottamaṃ /
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati //
ye te siṃhaṃ mahānāgaṃ paśyitvā lokacetiyaṃ /
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati //
ketusya lokanāthasya ye hi kariṣyanti pūjanāṃ /

[_Mvu_2.355_] arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati //
pradyotasya ca buddhasya ye kariṣyanti pūjanāṃ /
arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati //
jyotindharaṃ ca ye buddhaṃ paśyitvā aparājitaṃ /
pūjāṃ mahatīṃ kāhinti teṣāṃ harṣo bhaviṣyati //
sunetraṃ lokapradyotaṃ ye dṛṣṭvā satkariṣyanti /
apramāṇāya pūjāya teṣāṃ harṣo bhaviṣyati //
dvau buddhau kusumanāmānau lokanāthau tathāgatau /
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati //
maruṃ ca dvipadaśreṣṭhaṃ saṃbuddhaṃ vadatāṃ varaṃ /
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati //
puṣpaṃ ca agrasaṃbuddhaṃ paśyitvā dvipadottamaṃ /
ye kāhinti paramāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati //
ye gṛddhā lābhasatkāre jihmavijñānaniśritā /
alpechaṃ taṃ śruṇitvāna teṣāṃ trāso bhaviṣyati //
ye ca saṃgaṇikārāmā gaṇavāse pratiṣṭhitā /
vivekaṃ śrutvā buddhasya na teṣāṃ daurmanasyatā //
evaṃ duḥśīlā śrutvānaivaṃ buddhena bhāṣitaṃ /
natā lokapradīpasmiṃ tīvraṃ kāhinti gauravaṃ //
ye te vyākṛtā buddhena bodhisatvā anāgatā /
sūratā sukhasaṃvāsā teṣāṃ tuṣṭir bhaviṣyati //

[_Mvu_2.356_] yeṣāṃ vivartanā nāsti buddhajñānāto sarvaśaḥ /
te imaṃ sūtraṃ śrutvāna bheṣyanti sukhitā narāḥ //
yehi purimā buddhā satvasārā
gurukṛtā satkṛtā pūjitā narendrā /
praṇatamanāḥ śiṣṭa buddhajñāne
naravaravarṇa śruṇitva tuṣṭā bhonti //
ye ca avikalāḥ samantaśuddhā
varaguṇakoṭīśatopapannā /
ye ca dharasi dharma lujyamānaṃ
muditamanā sugatasya śāsanasmiṃ //
ye ca acapalā Ō ānubaddhā
amukharā no ca abhū vikīrṇavācā /
. . . . . . . . . na mānupetā
jinavaravarṇa śruṇitva tuṣṭā bhonti //
yeṣāṃ aparityakta buddhajñānaṃ
evaṃ virajā ca atulyanantabodhi /
ye ca caranti vratam apramattā
jinavaravarṇa śruṇitva tuṣṭā bhonti //
caturhi bhikṣū dharmehi samanvāgataḥ tathāgato pūrve bodhisatvacārikāṃ caranto sarvaloka-abhyudgatatām anuprāptaḥ // katamehi caturhi // acchidreṇa śīlaskandhena . . . . .

[_Mvu_2.357_] . . . . . sarvasatvahitacittatāya sarvasatva-ohitacittatāya // imehi bhikṣūḥ caturhi dharmehi samanvāgataḥ tathāgato pūrve bodhisatvacārikāṃ caramāṇa imaṃ evarūpaṃ sarvajñānam anuprāptaḥ //
___atha khalu bhagavān tāye velāye imāṃ gāthām abhāṣi //
śīlaskandho dhanaṃ śreṣṭhaṃ lokanāthasya śāsane /
na suvarṇaṃ na ca rūpyaṃ dhanaṃ bhikṣusya varṇitaṃ //
śīlaṃ va pūjetu śāstu śāsane supratiṣṭhito /
duḥśīlo chambhito dūraṃ na so buddhasya śrāvako //
śīlaṃ rakṣitvā acchidraṃ paśyanti dvipadottamā /
lokanāthā mahāvīrā dvātriṃśavaralakṣaṇāḥ //
maitrāyā śīlaskandhena araṇyavāse ca utsukaḥ /
sūrataḥ sukhasaṃvāso etaṃ śrāmaṇyakaṃ dhanaṃ //
alpecho alpasantuṣṭo sūrato susamāhitaḥ /
hirī-ottappasaṃpanno etaṃ śrāmaṇyakaṃ dhanaṃ //
sādhuśīlā bhikṣū hi sarve tṛṣṇā chittvāna jālinīṃ /
sapta bodhyaṃgān bhāventi etaṃ śrāmaṇyakaṃ dhanaṃ //
śūnyatāṃ śāntāṃ bhāveti bhavā ca virato muniḥ /
bahuduḥkhā asārā ca etaṃ śrāmaṇyakaṃ dhanaṃ //
so so mahādhano bhavati yo evaṃ pratipadyati /
pratipattīya saṃpanno sa khu bhikṣu mahādhano //

[_Mvu_2.358_] śīlasaṃpanno yo bhikṣuḥ sa āḍhyo ti pravuccati /
na hi muktāpravāḍehi bhikṣu bhoti mahādhano //
śīlavāṃ sukhasaṃvāso bhikṣu bhotu ahiṃsako /
na hi cīvaralābhena vrajate bhikṣu svargatiṃ //
śīlaṃ śuci niṣevitvā varjati sarva-akṣaṇāṃ /
na jñātilābhaṃ eṣantaṃ śāstā bhikṣuṃ praśaṃsati //
śīle ābhogaṃ kṛtvāna svargo bhoti na dullabho /
priyo manāpaḥ sarveṣāṃ yatra yatropapadyati //
śīlaṃ rakṣetha medhāvī prārthayanto trayo sukhāṃ /
praśaṃsāṃ cittalābhaṃ ca pretya svarge ca modanaṃ //
śīlaṃ prāvaraṇaṃ śreṣṭhaṃ alaṃkāraṃ prabhāsvaraṃ /
śīlena śobhito bhikṣuḥ dadanto na vihanyati //
śīlena pariśuddhena kāyo bhoti prabhāsvaro /
na cāsya jāyate dāgho maraṇe pratyupasthite //
śīlena pariśuddhena phalaprāptir na dullabhā /
kim aṃga punaḥ svargati lokanāthaṃ ca paśyati //
śīlena śobhito bhikṣuḥ pariśuddhena mārdavo /
na hi uccena bhāṣeṇa bhikṣu bhoti praśaṃsito //
śīlavāṃ ca asantrasto na so bhāyati kadā ca na /
na kadācid yutāgasaṃ gacchati bhūtadurgatiṃ //

[_Mvu_2.359_] śīlavāṃ bhoti alpārtho alpakṛtyo guṇe rato /
samādhiṃ labhate kṣipraṃ sa cāpi prasādaṃ gacchati //
śīlaskandhena guptena bhikṣu bhoti viśārado /
na tasya hanyate cakṣuṃ paśyitvā jinaśrāvakāṃ //
śīlaṃ ca bhikṣu śodhitvā nivāsaṃ purimaṃ smare /
kalpakoṭīsahasrāṇi saṃprajānapratismṛto //
śīlasya ca sa niṣyando yaṃ nirīkṣīya gacchati /
brahmalokaṃ mahāvīro sarvalokasya cetiyo //
śīlena pariśuddhena divyaṃ cakṣu viśudhyati /
na tasyāgamanaṃ bhoti buddhakṣetreṣu sarvaśo //
śīlena susamāptena aprameyatathāgataḥ /
cyutopapādaṃ jānāti sarvasatvāna nāyako //
śīlavāṃ vicare loke apramatto pradhānavāṃ /
na tasya dullabho bhoti buddhaghoṣo manoramo //
śīlavāṃ priyo satvānāṃ bhavati sarvatra pūjito /
satkṛto mānitaś cāpi śuddhacitto anaṃgaṇo //
śīlena pariśuddhena cyavantaṃ paśyate naraḥ /
vimānaṃ ruciraṃ śreṣṭhaṃ apsarogaṇasevitaṃ //
śīlena pariśuddhena cyavantaṃ paśyate naraḥ /
sumerumūrdhne rucire trāyastriśānamālaye //
śīlena pariśuddhena yāmāṃ paśyati devatāṃ /
taṃ caiva nagaraṃ divyaṃ apsarāhi parisphuṭaṃ //

[_Mvu_2.360_] śīlena pariśuddhena tuṣitāṃ paśyati devatāṃ /
vimānāṃ paśyati teṣāṃ vicitrāṃ ratanāmayāṃ //
śīlena pariśuddhena nirmāṇaratīṃ paśyati /
sunirmitāṃ devaputrāṃ paśyati ca svalaṃkṛtāṃ //
śīlena pariśuddhena devāṃ paśyati śobhanāṃ /
paranirmitavaśavartī vimāneṣu pratiṣṭhitā //
śīlena pariśuddhena paśyate māramālayaṃ /
maṇivitānasaṃchannaṃ apsarogaṇasevitaṃ //
śīle ābhogaṃ kṛtvāna brahmāṃ paśyati devatāṃ /
jāṃbūnadavimānaṃ ca maṇīhi pratimaṇḍitaṃ //
śīlavāṃ paśyate bhikṣu devāṃ ca brahmakāyikāṃ /
brahmapurohitāṃ devāṃ vimānehi pratiṣṭhitāṃ //
śīlavāṃ paśyate bhikṣur vimāneṣu pratiṣṭhitāṃ /
brahmapārṣadyāṃ ca devāṃ mahābrahmāṃ ca devatāṃ //
śīlaskandhena sampanno ābhāṃ paśyati devatāṃ /
viśiṣṭāṃ paśyate teṣāṃ vimānāṃ ratanāmayāṃ //
śīlavāṃ paśyate bhikṣuḥ śubhāṃ devā maharddhikāṃ /
paśyate śubhakṛtsnā pi apramāṇābhāṃ paśyati //
śīlaṃ viśuddhaṃ rakṣitvā parīttaśubhāṃ paśyati /
devaputrasahasrāṇi rūpadhātupratiṣṭhitāṃ //
śīlena pariśuddhena paśyati ca bṛhatphalāṃ /
tathā avṛhāṃ atapāṃ paśye sudṛśāṃ ca sudarśanā /

[_Mvu_2.361_] śīlena pariśuddhena śuddhāvāsāṃ pi paśyati //
ye tatra parinirvāyi vārisikto yathānalo /
te pi bhikṣū paśyanti śīlaṃ rakṣitva śobhanaṃ //
śīle aśavalaḥ sadā abhūṣi
purimabhaveṣu viśiṣṭalakṣamāṇaḥ /
tena daśabalaṃ upeti śāstaṃ
tasya virocati kāye lakṣaṇehi //
śīle sadā samādhau apramattaś ca
carati jinaḥ purimā anantakalpāṃ /
tena bhavati lokadharmasvāmī
gagaṇagato yathā sūryo rasmirājo //
evaṃ śīlaṃ pariśuddham ācaritvā
aparimitaṃ tathā anantakalpaṃ /
sugato laṃkṛtaḥ śobhate lakṣaṇehi
mukhāto vāti gandhaṃ candanasya //
imāṃ guṇāṃ satataṃ vipaśyamānā
jinavaravarṇitaṃ śīlaṃ rakṣamāṇāḥ /
viharatha pavane udagracittā
munivara pūjita yehi te praṇītā //
dṛṣṭa purima buddha sārthavāhā
hatarajā satkṛta pūjitā svayaṃbhū /

[_Mvu_2.362_] chando janito bodhiye varāye
ime guṇāḥ śrutvā udagrā bodhisatvāḥ //
punar aparaṃ bhikṣavo śīlapariśuddhaḥ tathāgataḥ samādhipariśuddhaḥ prajñāpariśuddhaḥ vimuktipariśuddhaḥ vimuktijñānapariśuddhaḥ kṣāntipariśuddho bhikṣavaḥ tathāgato saurabhyapariśuddho pi bhikṣavaḥ tathāgato maitrāpariśuddho bhikṣavaḥ tathāgato karuṇāmuditāpariśuddho pi bhikṣavo tathāgato // evaṃ pariśuddhasya bhikṣo tathāgatasya yaḥ satkāraṃ kuryāt puṣpamālyagandhadhvajapatākāhi vādya-anulepanehi na tasya puṇyasya śakyaṃ paryantam adhigantuṃ / nāpi so puṇyaskandhaṃ antareṇa śakyaṃ kṣapaṇāya anyatra trīhi yānehi anyatarānyatareṇa yānena yāvan na parinirvāṇaṃ tasya paryantaḥ // tat kasya hetoḥ // yathā evaṃ hi bhikṣo tathāgato apramāṇaḥ sarvehi guṇehi tathā evaṃ bhikṣo tathāgato pratiṣṭhāpitā dakṣiṇā apramāṇā aparyantā acintiyā atuliyā amāpiyā aparimāṇā anabhilāpyā // yaś ca khalu punaḥ bhikṣo tathāgatam etarahi tiṣṭhantaṃ yāpayantaṃ satkareyā gurukareyā māneya pūjeyā puṣpehi gandhehi mālyehi chatrehi dhvajehi patākāhi vādyehi dhūpehi vilepanehi annapānayānavastrehi yaś ca parinirvṛtasya sarṣapaphalamālam api dhātuṃ satkareyā ity etaṃ samasamaṃ //
___atha khalu bhagavāṃ tāye velāye imāṃ gāthām abhāṣīt //
bodhāya cittaṃ nāmetvā hitāya sarvaprāṇināṃ /
yas stūpaṃ lokanāthasya karoti abhipradakṣiṇaṃ //
smṛtīmanto matīmanto puṇyavanto viśārado /
bhoti sarvatra jātiṣu caranto bodhicārikāṃ //

[_Mvu_2.363_] devanāgāna yakṣāṇāṃ rākṣasānāṃ ca pūjito /
bhoti sarvatra jātīṣu stūpaṃ kṛtvā pradakṣiṇaṃ //
varjeti akṣaṇāṃ aṣṭau ye kecid deśitā mayā /
ārāgeti kṣaṇaṃ ekaṃ buddhotpādaṃ suśobhanaṃ //
varṇarūpeṇa saṃpanno lakṣaṇehi alaṃkṛto /
upeto varavarṇena adīnamanamānaso //
āḍhyo mahādhano bhoti puṇyavanto anīrṣuko /
paśyitvā lokapradyotaṃ satkaroti punar punaḥ //
na so muhyati dharmeṣu nairātmyaṃ dṛṣṭvā śūnyatāṃ /
prasādaṃ labhate kṣipraṃ dharmeṇa so ca kovido //
śreṣṭhikuleṣu āḍhyeṣu sphītetu copapadyati /
atidānapatiḥ śūro muktātyāgo amatsarī //
ye kecij jaṃbūdvīpasmiṃ viśiṣṭā kulaśobhanāḥ /
tatra so jāyate vīro hīnāṃ ca parivarjayet* //
gṛhapatimahāśālo śiritejena tejito /
pūjito bhavati sarvatra stūpaṃ kṛtvā pradakṣiṇaṃ //
brāhmaṇamahāśālaś ca prajñāvanto bahuśruto /
kṣatriyamahāśālaś ca āḍhyo bhoti mahādhano //
rājā pi dhārmiko bhoti jaṃbūdvīpasmiṃ īśvaro /
praśāsati imāṃ ca sarvāṃ medinīṃ girikuṇḍalāṃ //
cakravartī maharddhikaḥ saptaratnāna īśvaraḥ /

[_Mvu_2.364_] rājye pratiṣṭhito buddhaṃ satkaroti punar punaḥ //
cyutaś ca gacchate svargaṃ prasanno buddhaśāsane /
śakro pi bhoti devendro merumūrdhani īśvaro //
suyāmo bhoti devendro bhoti saṃtuṣito pi ca /
nirmito pi ca devendro vaśavartī ca īśvaraḥ //
brahmā pi brahmalokasmiṃ īśvaro bhoti paṇḍito /
satkṛto devakoṭīhi stūpaṃ kṛtvā pradakṣiṇaṃ //
na śakyaṃ bhāṣaṇakṣapaṇaṃ kalpakoṭiśatehi pi /
ye stūpaṃ lokanāthasya karonti abhipradakṣiṇaṃ //
na jātu andho kāṇo vā bhoti kalpāna koṭibhiḥ /
bodhāya cittaṃ nāmetvā yo vande śāstu cetiyaṃ //
viśuddhāṃ labhate netrāṃ viśālāṃ nīlaśobhanāṃ /
cetiyaṃ lokanāthasya kṛtvā abhipradakṣiṇaṃ //
upeto balavīryeṇa na kausīdyaṃ sa gacchati /
apramatto sadā bhoti stūpaṃ kṛtvā pradakṣiṇaṃ //
dṛḍhavīryo dṛḍhasthāmo dhaureyo dṛḍhavikramo /
kauśalyaṃ gacchate kṣipraṃ stūpaṃ kṛtvā pradakṣiṇaṃ //
agniviṣeṇa śastreṇa na jātu kālaṃ karoti ca /
kālaṃ karoti pūrṇena āyuḥkṣīṇena paṇḍito //
vighuṣṭo rājadhānīṣu rāṣṭreṣu nigameṣu ca /
rūpeṇa arthabhogehi stūpaṃ kṛtvā pradakṣiṇaṃ //
śucigātro śucivastraḥ śukladharmapratiṣṭhito /
tato na sevate kāmāṃ caranto bodhicārikāṃ //

[_Mvu_2.365_] puṣpasya mālāṃ kṛtvāna yaḥ stūpe upanikṣipe /
cittaṃ bodhāya nāmetvā na so jātu vihanyati //
itaś cyavitvā mṛto hi trāyastriṃśāṃ sa gacchati /
vimānaṃ labhate kṣipraṃ vicitraṃ ratanāmayaṃ //
kūṭāgārāṃś ca prāsādāṃ apsarogaṇasevitāṃ /
mālāṃ stūpe dahitvāna trāyastriṃśeṣu bhuṃjati //
aṣṭāṃgavarasaṃpūrṇāṃ suvarṇavālukasaṃstṛtāṃ /
vaiḍūryasphāṭikāstīrṇāṃ divyāṃ puṣkariṇīṃ labhe //
bhuṃjitvā vibhavāṃ divyāṃ paripūretva paṇḍito /
cyavitvā devalokāto manuṣyo bhoti bhogavāṃ //
tena ca kuśalamūlena ārāgati tathāgataṃ /
pūjeti dvipadaśreṣṭhāṃ apramatto vicakṣaṇo //
na so jayyati rāgena nāpi doṣeṇa hrīyati /
nā jātu bhoti saṃmūḍhaḥ pūjetvā dvipadottamaṃ //
araktaś ca adṛṣṭaś ca amūḍhaḥ saṃvṛtendrayaḥ /
bhoti sarvatra jātīṣu pūjetvā lokanāyakaṃ //
jātīkoṭīsahasrāṇi śatāni nayutāni ca /
satkṛto bhoti sarvatra mālāṃ dattvāna cetiye //
cakravartī api rājā śakro pi bhoti īśvaraḥ /
brahmā pi brahmalokasmiṃ mālāṃ dattvāna cetiye //
paṭṭadāmaṃ daditvāna lokanāthasya cetiye /

[_Mvu_2.366_] sarve sya arthā vartanti ye divyā ye ca mānuṣāḥ //
hīnāṃ ca kulāṃ varjeti na sa tatropapadyati /
āḍhyaś ca dhanavāṃ bhoti jambūdvīpasmiṃ īśvaro //
rūpeṇātha bhogehi ca varṇena atha ṛddhiyā /
viśiṣṭo bhoti sarvatra pūjāṃ kṛtvā tathāgate //
jātismaraś ca so bhoti na so rāgena hrīyati /
jānate doṣaṃ kāmānāṃ brahmacaryaṃ samādiye //
rūpehi atha śabdehi rasehi aparājito /
na karoti pāpakaṃ karma pūjetvā dvipadottamaṃ //
gandhehi atha sparśehi na jātu sa ca hrīyati /
smṛtimāṃ saṃprajānaś ca bhoti pūjetva nāyakaṃ //
na tasya caurā rājāno dhanaskandhaṃ parāmṛṣe /
agnir vā apaskaroti pūjāṃ kṛtvā tathāgate //
śokaṃ ca śokavairāgyāṃ na so jātu nigacchati /
paṭṭadāmaṃ daditvāna puṣpaṃ ca lokanāyake //
sarvatra bhoti jātīṣu aśoka anupadruto /
pūjetvā lokapradyotaṃ cakravartī maharddhiko //
sughaṭṭitahastapādo aṃgaśobhāṃ nigacchati /
varṇarūpeṇa saṃpannaḥ pūjetvā lokanāyakaṃ //
varjeti pāpakaṃ karma caranto bodhicārikāṃ /
paśyate dvipadaśreṣṭhāṃ ye lokasmiṃ sudurlabhā //

[_Mvu_2.367_] kalpakoṭīsahasrāṇi śatāni nayutāni ca /
bhuṃjitvā saukhyaṃ saprajño budhyate bodhim uttamāṃ //
mālāvihāraṃ kṛtvāna lokanāthasya dhātuṣu /
abhedyaparivāreṇa rājā bhoti maharddhiko //
varjeti pāpakāṃ dharmā ye āryehi vivarjitā /
carati kuśalāṃ dharmāṃ ye buddhehi praśaṃsitā //
priyaś ca dayito bhoti satkṛtaś ca praśaṃsito /
devānām atha nāgānāṃ ye ca lokasmiṃ paṇḍitā //
mahatā parivāreṇa śobhanena mahābalo /
pūjayati dvipadaśreṣṭhaṃ saṃbuddham aparājitaṃ //
yatra so jāyate gehe puṇyatejena tejito /
taṃ kulaṃ satkṛto bhoti rāṣṭreṇa nigamena ca //
mālāvihāraṃ kṛtvāna cittaṃ bodhāya nāmaye /
tasyaiṣā bhoti saṃpatti yā buddhehi praśaṃsitā //
na so kubjo ca khaṃjo vā khalito vā vicaṃkramo /
alaṃkṛto lakṣaṇehi yatra yatropapadyati //
daridra satva paśyitvā dhanena abhicchādaye /
asaṃharaṇīyaś ca so caranto bodhicārikāṃ //
imāṃ ca vasudhāṃ sarvāṃ ośiritvā mahāmatiḥ /
adīnacitto so bhoti na so jātu viṣīdati //
putrāṃś ca dhītarāṃś caiva bhāryā kalyāṇabhadrikāṃ /
ośiritvāna so yāti yo bodhim abhiprasthito //
pūrvālāpī ca so bhoti sumukhaś ca sudarśanaḥ /

[_Mvu_2.368_] na so hanyati īrṣyāye na ca mānena kadā cana //
so anīrṣu sūrataś caiva kṣāntiye pāramiṃgato /
hitaiṣī guṇasaṃpanno yo bodhim abhiprasthito //
ratanaṃ sarvalokasmiṃ utpādas tasya durlabho /
aniṃdito dakṣiṇīyo yo bodhim abhiprasthito //
gagaṇe nimiṣe śakyaṃ bālena gaṇetu tārakāṃ /
na tasya guṇaparyantaṃ śakyaṃ vācāya bhāṣituṃ //
śakyaṃ sarveṣāṃ satvānāṃ triyadhvacittaṃ jānituṃ /
na tasya guṇaparyantaṃ śakyaṃ vācāya bhāṣituṃ //
mahāsamudrāś catvāro bālena sikatāṃ tathā /
nāgakoṭīsahasrāṇi na tasya guṇa bhāṣituṃ //
ye romā sarvasatvānāṃ gatiṣu ṣaṭsu ye jage /
gaṇetu nimiṣe śakyaṃ na tasya guṇa bhāṣituṃ //
yatreyaṃ vasudhā sarvā āpaskandhe pratiṣṭhitā /
nirmituṃ śakyate bālena na tasya guṇa bhāṣituṃ //
devāgāram upādāya ye kalpasthāyijīvino /
ye atrāntareṇa vṛkṣā ye ca bhūmi anāgatā //
puṣpā phalāni ca śakyaṃ gaṇayituṃ vijānatā /
ta tasya buddhaputrasya guṇaparyanta bhāṣituṃ //
bhāṣeyus tasya śūrasya varṇamālāṃ manoramāṃ /

[_Mvu_2.369_] na śakyaṃ buddhaputrasya guṇaparyanta bhāṣituṃ //
jātīśatasahasrāṇi yaḥ se kareya apriyaṃ /
devā manuṣyāṃ varjetvā nirayas tasya gocaraḥ //
andho acakṣuko bhoti duḥkhito aparāyaṇo /
utpīḍāṃ bodhisatvānāṃ yaḥ karoti aviddasu //
cyuto avīciṃ gaccheyā dāruṇaṃ bhayabhairavaṃ /
mahatā ātmabhāvena duḥkhāṃ vedeti vedanāṃ //
yojana-ātmabhāvena bhoti tatropapadyate /
samantamaṇḍalākīrṇo samantaparitāpito //
paṃca śīrṣasahasrāṇi ātmabhāve pratiṣṭhitā /
ekaśīrṣe ca jihvānāṃ śatā paṃca anūnakā //
halānāṃ śata ekasmiṃ jihvāgre pratipāditā /
taṃ pāceti mahāghoraṃ pāpakarmasya tat phalaṃ //
avīcitaś cyavitvāna tapanaṃ ca pratāpanaṃ /
vedeti tatra durmedho paurāṇaṃ duṣkṛtaṃ naro //
utpīḍāṃ buddhaputrāṇāṃ yaḥ karoti aviddasu /
na tasya sulabho jātu bheṣyate mānuṣo bhavaḥ //
jātīśatasahasrāṇi śatāni nayutāni ca /
duḥkhā vedanāṃ vedayati tatonidānaṃ pacyati //
majjāghāso viṣo bhoti abhimardo bhayānako /

[_Mvu_2.370_] utpīḍanaṃ karitvāna buddhaputrāṇa tāyināṃ //
kṣudhāpipāsām adhigato pāpakarmasya tat phalaṃ /
na so bhojanaṃ labdhvāna jātu tṛptīya bhuṃjati //
tato cyavitvā yamaloke mahādroṇiṣu khajjati /
na trāṇaṃ labhate jātu kṛtvā utpīḍa bhikṣuṇāṃ //
tato cyutaḥ kālagato mānuṣaṃ lokam āgato /
jātyandho bhoti durmedho dṛṣṭacitto asaṃvṛto //
vācā durbhāṣitā bhavati asatyā ghoṣapāpikā /
manuṣyehi cyavitvāna kṣipraṃ gacchati durgatiṃ //
kalpakoṭīsahasrehi na jātu buddhaṃ paśyati /
utpīḍāṃ buddhaputrāṇāṃ yaḥ karoti asaṃvṛto //
vastuṣu buddhaputrāṇāṃ karonto rakṣa dhārmikāṃ /
varjeti durgatī sarvāṃ kṣipraṃ gacchati svargatiṃ //
āḍhyo mahādhano bhavati balavanto viśārado /
smṛtiprajñāya saṃpanno sukhito bhoty anupadruto //
yadā ca lokapradyotā bhavanti parinirvṛtā /
paśyitvā buddhastūpānāṃ satkaronti punar punaḥ //
ko imān edṛśā dharmāṃ śrutvā buddhasya bhāṣitāṃ /
prasādaṃ buddhaputrāṇāṃ na kareyā punaḥ punaḥ //
yaś ca buddhasahasrāṇi śatāni nayutāni ca /
yathā vālikā gaṃgāye ettakāṃ kalpa satkare //
yaś ca pralujjantaṃ saddharmaṃ lokanāthena darśitaṃ /

[_Mvu_2.371_] ekarātriṃdivaṃ cāpi dhāraye puṇyaṃ viśiṣyati //
ahaṃ ca pūjito bhoti buddhajñāne pratiṣṭhitaḥ /
te pi ca pūjitā buddhā dharme lujjante dhārite //
pralujjamāne saddharme yo rakṣe śāstu śāsanaṃ /
kalpakoṭīsahasrehi na so jātu vihanyati //
kāyena sukhito bhoti na sa rogaṃ ca gacchati /
amanāpasahasrehi na jātu saṃharīyati //
kṣāntiye bhoti saṃpanno sūrataḥ sakhilo mṛduḥ /
maitracittaś ca satvebhyo rakṣitvā śāstu śāsanaṃ //
sukhito pramuditaḥ pratikrośaṃ
pratilabhati purimanirodhadṛṣṭaṃ /
sarvāṃ jahati akṣaṇāṃ aśeṣā
jinavaradharma dhāretvā lujjamānaṃ //
kavacito sadā bhoti lakṣaṇehi
yathā gagaṇaṃ pratipūraṃ tārakehi /
sa madhuravacano manojñaghoṣo
jinavaradharma dhāretva lujjamānaṃ //
hīnakulavivarjito sa bhoti
sukhitaṃ yeṣu na asti saumanasyaṃ /
āḍhya sukhita bhoti bhogavāṃ ca

[_Mvu_2.372_] jinavaradharma dhāretva lujjamānaṃ //
sthāmavara upeti vīryavanto
vicarati sarvāṃ vasundharāṃ adīno /
buddhaśatasahasra satkaroti
jinavaradharma dhāretva lujjamānaṃ //
smṛtimatigativanto puṇyavanto
paramasusatkṛtu bhoti narāmareṣu /
vidu paramapraśasta jaṃbudvīpe
jinavaradharma dhāretva lujjamānaṃ //
paramasu-abhirūpadarśanīyo
priya bhavati naranārīṇāṃ marūṇāṃ /
suruciru praśastu puṇyavanto
jinavaradharma dhāretva lujjamānaṃ //
kalpaśatasahasrakoṭī pūrāṃ
guṇasthāviryasaṃgato anantajñānī /
no ca kṣapeya sarva ānuśaṃsaṃ
jinavaraśāsanaṃ lujjitaṃ dharetvā //
yeṣām imaṃ purimasūtraṃ śāstā
daśabaladhāri prakāśi devadevo /
teṣām idaṃ narāṇāṃ harṣam aprakampyaṃ
bhaviṣyati paścime kāle vartamāne //
bhāṣec ca jinavaradharma nirvṛtānāṃ

[_Mvu_2.373_] śraddhāya teṣāṃ dharayati gāraveṇa /
dānaṃ ca deti aparimitacetiyeṣu
pūjeti saṃgha bhagavato ca gāraveṇa //
pralajjamāne jinavaraśāsanasmiṃ
dhāreti śāstu varadharmanetrī /
so taṃ akaritvā śubhakarmaśreṣṭhaṃ
nopacakrame śubhaṃ kālakarmaṃ //
sarve ca satvā siyu lokanāthā
samantacakṣū hatarajaniṣkileśā /
te kalpakoṭīnayutāṃ sahasrāṃ
bhāṣeyu varṇaṃ jinavare puṣpadinne //
pāpaṃ ca karmaṃ vijahati sarvakālaṃ
śreṣṭhaṃ ca dharma prakari udagracitto /
caritvārthaṃ suciraṃ cārikāsu
so buddho loke bhavati atulyo //
yaḥ sārṣapeṇa sūkṣmataraṃ grahetvā
dhūpeya gandhaṃ bhagavato cetiyeṣu /
tasyānuśaṃsāṃ śṛṇotha me bhāṣamāṇaṃ
prasannacittā jahiya kileśāṃ //
so puṇyavanto carati diśāsu
arogaprāpto dṛḍhavrata apramatto /
vineti lokāṃ carayanto cārikāṃ
priyo manāpo bhavati janasya //

[_Mvu_2.374_] rājyaṃ ca prāpto jina satkaroti
mahānubhāvo vidu cakravartī /
suvarṇavarṇo sphuṭo lakṣaṇehi
manojñagandhāṃ labhate sarvakālaṃ //
tasya duḥkhaṃ nāsti daurmanasyaṃ
sa bhogāṃ hīnāṃ vitari cārikāsu /
āḍhyaś ca bhoti dhanavāṃ prabhūtabhogo
aśeṣaprāpto vicarati sarvaloke //
upasaṃkrami bahujanaṃ pṛcchamāno
dharmaṃ viśiṣṭaṃ jinaśāsanasmiṃ /
vineti kāṃkṣāṃ girāṃ bhāṣamāṇaḥ
śrutvā ca dharmaṃ labhe saumanasyaṃ //
na pāpakarmaṃ kari hīnabuddhiḥ
jñānaṃ tu jñātvā paramaṃ viśiṣṭo /
karoti divyaṃ śubhapremaṇīyaṃ
śodheti cakṣuṃ vidhamati andhakāraṃ //
na tīvrarāgo bhavati na tīvradoṣo
na tīvramoho bhavati manuṣyaloke /
caranta śuddhaṃ aśabalabrahmacaryaṃ
karoti arthaṃ aparimita-anantaṃ //
na kasyacid bhavati praduṣṭacitto
na bhogahānir bhavate kadācit* /
na tasya nīgho bhavati janasya
dhūpetva gandhaṃ jinacetiyeṣu //

[_Mvu_2.375_] viśuddhacitto vimalo vidhūtapāpaḥ
śāntaḥ praśāntaḥ paraśamenupetaḥ /
kalpāna koṭī nayutā śatāṃ caritvā
bodhiṃ atulyāṃ spṛśati adīnacitto //
satvāna koṭīnayutāṃ sahasrāṃ
mārge aśoke parame sthapetvā /
vartetva cakraṃ asadṛśaṃ sarvaloke
nirvāyi paścā hatarajo niṣkileśo //
patākaṃ dattvā bhagavato cetiyeṣu
janayet* chandaṃ katham asmi buddha loke /
so pūjanīyo bhavati janasya
carantu śreṣṭho jinacārikāye //
vighuṣṭaśabdo bhavati vidu praśaṃsyaḥ
śuddhaṃ viśuddhaṃ labhe ātmabhāvaṃ /
udvīkṣaṇīyo bhavati janasya
devāna nāgāna guru pūjitaś ca //
suvarṇavarṇo sada ātmabhāvo
lābhī ca bhoti śubhacīvarāṇāṃ /
karpāsikānām atha kambalānāṃ
kṣomadukūlāna ca kauśikānāṃ //
ye jaṃbudvīpe kulaśreṣṭha bhonti
āḍhyā mahātmā bahudhanasvāpateyā /
tatraiva tasya bhavatopapatti

[_Mvu_2.376_] varjeti hīnā kulā ye daridrā //
yena tasya kvacij janiyati īśvaratvaṃ
praduṣṭacitto na bhavati kaści satvo /
pāpaṃ ca karmaṃ garahati so pareṣāṃ
viśuddhaśīlo bhavati sadāpramatto
amatsarī bhavati anāgrahītaḥ
so muktatyāgo bhavati aśokaprāpto /
na jīvikārthaṃ janayati so pareṣāṃ
vighuṣṭaśabdo bhavati sadā praśasto //
paśyitva buddhaṃ mahāsārthavāhaṃ
karoti pūjāṃ sada hṛṣṭacitto /
chatraiḥ patākaiḥ dhvajagandhamālyaiḥ
sadā caranto aśabalabrahmacaryaṃ //
manuṣyaloke gurukṛta satkṛto ca
deveṣu divyaṃ labhati vimānaśreṣṭhaṃ /
manojñavarṇaṃ suruciradarśanīyaṃ
rajatābhicchannaṃ maṇisphāṭikehi //
[citraṃ] sumerumūrdhne labhati īśvaratvaṃ
sarve sya devā abhinata śiṣyabhūtā /
dharmeṇa teṣāṃ janayati saumanasyaṃ
na jātu bhoti paramapramatto //
tato cyavitvā bhaviṣyati manuṣyaloke
rājāna śreṣṭho varacakravartī /
na tasya pāpaṃ janayati kaści satvaḥ

[_Mvu_2.377_] priyo manāpo bhavati janasya //
kalpāna koṭīnayutā sahasrāṃ
labhitva saukhyaṃ suciraṃ martyaloke /
gatvāna deśaṃ purimajināna vuṭṭhaṃ
so bodhiṃ buddhe ajaramarām aśokāṃ //
dhvajaṃ dahitvā hatarajasatvasāre
taṃ ca prasūtaṃ labhe no cireṇa /
prabhūtakośo bhavati anopamaprajño
parivāra tasya hoti adīnacitto //
labhitva bhogāṃ vibhajati bhuṃjate ca
na tasya trāso bhavati na daurmanasyaṃ /
rājā so tuṣṭo vitarati grāmarāṣṭraṃ
na pāpacittaṃ janayati tasmiṃ jātu //
śreṣṭhī viśiṣṭo bhavati prabhūtakośo
gṛhapatiś ca ratanavicitritāṃgo /
putro ca rājño atha vā amātyo
rājā ca bhavati balacakravartī //
varjeti so hīnakulāni sarvān*
viśiṣṭabhogaṃ kularatnaṃ labhitvā /
sadāpramatto bhavati alīnacitto
varjeti kāmāṃ yatha mīḍhakumbhaṃ //

[_Mvu_2.378_] viśiṣṭarūpaṃ labhate kṣaṇāṃś ca
kule ca śreṣṭhe bhavatīśvaraś ca /
parivāras tasya bhavati abhedyo
puraskṛtaś ca bhavati janena //
na cittaśūlaṃ janayati so pureṣu
prasannacitto sadā apramatto /
na tasya agni kramate na śastraṃ
ullokanīyo sada puṇyavanto //
pramādaṃ so na carati puṇyavanto
susaṃprajāno sada so manuṣyo /
sunigṛhīto bhavati muktacitto
na tasya . . . . dharmasya anto //
sutīkṣṇagātro bhavati viśiṣṭo
suviśuddhacitto bhagavāṃ satyavādī //
bhayārditānāṃ jane saumanasyaṃ
trāṇaṃ careya ca parāyaṇaṃ ca //
sa vai karitvā bahukāmanuṣyaṃ
pratisthihitvā mahājñānaskandhe /
gacchitva maṇḍaṃ varapādapendraṃ
buddhe atulyo vara-agrabodhiṃ //
heṣṭā upādāya bhavāgrapūraṃ

[_Mvu_2.379_] jāmbūnadasya imaṃ buddhakṣetraṃ /
śakyaṃ kṣapetu śirim evarūpāṃ
na buddhastūpe dharayato ekadīpaṃ //
na tasya kāyo bhavati vivarṇo
dṛḍhe sa pīṭhe . . . . . acchati /
ālokaprāpto care sarvaloke
dahitva dīpaṃ bhagavato cetiyeṣu //
yadā ca bhoti jinaprādurbhāvo–Senart: Śprādubhāvo
āsannaprāpto bhavati tathāgatasya /
putro ca bhrātā atha pitā vā jñātiko
so jñānaskandhaṃ labhe nacireṇa //
buddhāna kṣetrā nayutāmitā sahasrā
pūrā bhavensuḥ yadi sarṣapāṇāṃ /
śakyaṃ gaṇetuṃ tulayya jānituṃ vā
na buddhastūpe dharayato ekadīpaṃ //
agrārhaṃ buddho varadakṣiṇīyo
agrāṃ caritvā cārikāṃ viśiṣṭāṃ /
karitva pūjaṃ guṇasāgarasya
vipāko agro bhavati anopamo //
vaiḍūryaratnehi maṇīhi pūrā
sarvā siyāyaṃ sahālokadhātu /
śakyaṃ kṣapetuṃ śirim evarūpāṃ
na buddhastūpe dharayato ekadīpaṃ //

[_Mvu_2.380_] kārṣāpaṇehi sahalokadhātuṃ
heṣṭā upādāya bhavāgrapūrāṃ /
śakyaṃ kṣapetuṃ śirim evarūpāṃ
na budhastūpe dharayato ekadīpaṃ //
kṣetrasahasrā varacandanena
heṣṭā upādāya bhavāgrapūrāṃ /
śakyaṃ kṣapetuṃ śirim evarūpāṃ
na buddhastūpe dharayato ekadīpaṃ //
kṣetrā sahasrā bahuvastrapūrā
yaṃ devaloke śubhakasmi duṣyaṃ /
śakyaṃ kṣapetuṃ śirim evarūpāṃ
na buddhastūpe dharayato ekadīpaṃ //
deveṣu divyā ca ratnā vicitrā
nāgāsuramanujamahoragānāṃ /
śakyaṃ kṣapayituṃ śirim evarūpāṃ
na buddhastūpe dharayato ekadīpaṃ //
ye divyagandhā naradevaloke
tehi bhaveyā sahā saṃprapūrā /
śakyaṃ kṣapetuṃ śirim evarūpāṃ
na buddhastūpe dharayato ekadīpaṃ //
pramāṇaṃ śakya diśi vidiśāsu jñātuṃ
ākāśadhātu ayam ettiko ti /

[_Mvu_2.381_] na buddhastūpe dharayato ekadīpaṃ
pramāṇa śakyaṃ gaṇayituṃ puṇyaskandhe //
chatraṃ se dinnaṃ bhagavato mārutānāṃ
buddhottamasya vrajato nararṣabhasya /
cittaṃ prasādetva narottamasmiṃ
mā buddhakāyaṃ tape rasmirājā //
so taṃ karitvā ahaṃ dharmaśreṣṭhaṃ
śataṃ sahasraṃ maruśakra āhu /
brahmāpi āsi ahaṃ brahmaloke
śatasahasraṃ dadiya jinasya cchatraṃ //
rājā abhūṣi ahaṃ cakravartī
śatasahasraṃ daśadiśācaro bhūyaḥ /
śreṣṭhī abhūt* dhanavāṃ prabhūtakośo
gṛhapati bahudhano puṇyavanto //
viṃśac ca koṭi sugatottamānāṃ
āgamita me gurukṛta satkṛtā ca /
śayyāsanehi . . . . . . . . . . . . .
vihārās teṣāṃ kṛtagandhaliptāḥ /
daurgandhiyaṃ apagataṃ sarva mahyaṃ
uṣṇaṃ ca śītaṃ vivarjitaṃ me //
tuṣṭo ca bhosi paramodagracitto
pūjāṃ ca teṣāṃ paramottamānāṃ /
karoṣi alaṃkṛtvā śubhadarśanīyaṃ

[_Mvu_2.382_] daditva cchatraṃ jinacetiyehi //
tasyāpi bhoti śubha ātmabhāvo
dvātriṃśatīhi sphuṭa lakṣaṇehi /
yehi sya nityaṃ pratapati ātmabhāvaḥ
yūpo viśiṣṭo yatha kāṃcanasya /
jāmbūnadasya yatha darśanīyo
asaṃprakīrṇo sphuṭo vyaṃjanehi //
abhijñaprāpto bhavati bhiṣacchreṣṭho
caranto jityaṃ jinacārikāsu /
na bhogahīno bhavati kadācid*
devāna bhoti guru pūjito ca //
na kāmabhogai ramate kadācid*
viśuddhaśīlo sada brahmacarī /
samādiyitvā pavanaṃ vrajitvā
ariktadhyāno suviśeṣaprāpto //
na dhyānahānir bhavate kadācit*
na bodhicittaṃ jahate kadācit* /
maitrāvihārī sada hṛṣṭacitto
daditva cchatraṃ jinacetiyeṣu //
vādyeṣu pūjitva nararṣabhasya
na śokaśalyā prasahanti tasya /
manojñaghoṣo ca manuṣyaloke
svaraṃ ca tasya viśuddha bhoti //
viśuddhaśroto ca udagracitto

[_Mvu_2.383_] viśuddhacakṣū ca susaṃprajāno /
śrotendriyeṇa su-upeto bhoti
vādetva vādyaṃ jinacetiyeṣu //
jihvāsya bhoti tanudarśanīyā
padmaprakāśā yatha puṇḍarīkaṃ /
rakta pravāḍā yatha devatānāṃ
yaṃ yaṃ svaraṃ osire darśanīyaṃ //
na jaḍo bhoti ajihvo [kubjo] na khaṃjo
na pi vicchinnāṃgo viśiṣṭo bhoti /
pravarātmā bhoti pravarātmabhāvo
vādetva vādyaṃ jinacetiyeṣu //
na tasya kaścij jano durmano syāt*
devā ca nāgā manujā mahoragā /
āśvāsaprāpto care sarvaloke
vādetva vadyaṃ jinacetiyeṣu //
na jātu gilāno bhave pāṇḍurāgo
na cāpi kuṣṭhī nāpi ca kilāsī /
praśaṃsanīyaṃ labhe ātmabhāvaṃ
vādetva vādyaṃ jinacetiyeṣu //
prabhūtacitto ca akubjagātro
uttaptavarṇo yatha suvarṇabiṃbaṃ /
dṛḍhasamādhi ca asaṃpravedhī

[_Mvu_2.384_] vādetva vādyaṃ jinacetiyeṣu //
deveṣu kho . . . . . īśvaratvaṃ
manuṣyalokaṃ pi gatu pūjanīyo /
uttaptavīryo bhavati amardanīyo
vādetva vādyaṃ jinacetiyeṣu //
na so kahiṃcij jane aprasādaṃ
na cāpi kaṃcitparuṣaṃ bhaṇāti /
paiśunya sarvaṃ vijahati satyavādī
vādetva vādyaṃ jinacetiyeṣu //
alaṃkārā kṛtva jinacetiyeṣu
snāpitva stūpāni tathāgatānāṃ /
viśuddhavākyo snapayitva stūpaṃ
rajo dhovamāno virajasya smṛtyā //
dharmaṃ karitvā karikāradharmaṃ
ārogyaprāpto care sarvaloke /
praśaṃsanīyo bhavate janasya
kārīṣi dattvā jinacetiyeṣu //
akhaṇḍaśīlo ca ariktadhyāno
prāptvāna sevāṃ dhanam aprasahyaṃ /
ājñāṃ karoti bahukāṃ janasya
kārīṣi dattvā jinacetiyeṣu //
śmasānasaṃjñāṃ janayate iṣṭikāsu

[_Mvu_2.385_] na kāmaloko ca na raktacitto /
lābhāya chandaṃ jahati aśeṣaṃ
kārīṣi dattvā jinacetiyeṣu //
na cittapīḍāṃ janaye pareṣu
na khādyabhojyena jane saumanasyaṃ /
na ca daridro sa na cāpi rogī
kārīṣi dattvā jinacetiyeṣu //
amitrapakṣo na ca tasya bhoti
pūjeti buddhāṃ satataṃ abhedyo /
buddhaṃ ca dharmaṃ jinaśrāvakāṃ ca
kārīṣi dattvā jinacetiyeṣu //
kṣetrā sahasrā bahavo anantā
jāmbūnadena siyā sarvapūrā /
śakyaṃ kṣapetuṃ śirim evarūpāṃ
na tailavinduṃ jinastupe dattvā //
sadā ca bhoti vaśi ātmacitte
na ceṣṭamāno vrajati kadācit* /
abhinnahasto ca abhinnapādo
kārīṣi dattvā jinacetiyeṣu //
unmārga sarvaṃ pi jahāti tena
yena vrajante bahudurgatīyo /
viśodhito sya bhave svargamārgo
kārīṣi dattvā jinacetiyeṣu //
nāmetva cittaṃ sahalokanāthe

[_Mvu_2.386_] tailasya vinduṃ jinacetiyeṣu /
dadeya ekaṃ śatadhā karitvā
taṃ puṇyaskandhaṃ kṣapayituṃ na śakyaṃ //
iṣṭikā gṛhya bhagavato cetiyeṣu
puṇyasyārthāya naro ced dhareya /
na tasya jātu amanojñagandhaṃ
kāyo sya gandhaṃ labhe candanasya //
kalpāna koṭīnayutā sahasrāṃ
viśiṣṭakāyo bhavate śubhāṃgo /
vighuṣṭaśabdo varalakṣitāṃgo
śodhetva stūpaṃ puruṣottamasya //
vimānaśreṣṭhaṃ labhate sugandhaṃ
divyaṃ manojñaṃ varacandanasya /
na tatra tṛṣṇāṃ janaye kadācit*
śodhetva stūpaṃ puruṣottamasya //
koṭīsahasraṃ labhate apsarāṇāṃ
manojñagandhā ca sudarśanīyā /
tāsāṃ na tṛṣṇāṃ janaye kadācit*
śodhetva stūpaṃ puruṣottamasya //
aṣṭāṃgupetāṃ jalaśobhamānāṃ
udyānaśreṣṭhāṃ labhate puṣkiriṇyo /
divyotpalehi ca śobhamānā
śodhetva stūpaṃ puruṣottamasya //

[_Mvu_2.387_] parivāras tasya bhavate anurūpaṃ
divyaṃ ca ghoṣaṃ śṛṇoti viśuddhaṃ /
saṃgītiśabdāni surāsurāṇāṃ
śodhetva stūpaṃ puruṣottamasya //
kathāṃ ca dhārmāṃ śṛṇe devatānāṃ
saṃskārā sarve ca duḥkhā anityā /
grāhyaṃ ca bhoti varadāna dānaṃ
śodhetva stūpaṃ puruṣottamasya //
jarābhibhūto upagato svargalokaṃ
na tasya bhūyo ito durgatīyo /
sa buddhaṃ ca paśyati martyaloke
śodhetva stūpaṃ dvipadottamasya //
kathāṃ ca kṛtvā śubha devatānāṃ
sthapetva devā bahubuddhastūpaṃ /
kālaṃ karitva upagami martyaloke
śodhetva stūpaṃ puruṣottamasya //
so jātamātro smare kalpān anantāṃ
ye pūrvaṃ buddhā pūjita satkṛtā ca /
nāmaṃ ca teṣāṃ smarati gaṇaṃ ca dharmaṃ
śodhetva stūpaṃ dvipadottamasya //
anulepena bhagavato yo karoti
pūjāṃ viśiṣṭāṃ sumanojñaghoṣāṃ /
so labdhalābho vicarati sarvaloke
ādinnasāro varagandha dattvā //

[_Mvu_2.388_] pralujjakāle jinaśāsanasya
na so ihāgacchati jambudvīpe /
svargeṣu saṃdhāvati tasmi kāle
gandhānulepaṃ kariyāna stūpe //
durgandhakāmāṃ sujugupsanīyāṃ
varjeti nityaṃ sthito śīlaskandhe /
sadā caranto iha brahmacaryaṃ
gandhānulepaṃ dadiyāna stūpe //
ito cyavitvā marusvargaloke
atha sahasrā tulayati aprameyāṃ /
karoti arthaṃ bahudevatānāṃ
gandhānulepaṃ dadiyāna stūpe //
yasmiṃ ca kāle narā bhonti āḍhyā
aduṣṭacittā mṛdumārdavā ca /
tasmin tu kāle sthito jambudvīpe
gandhānulepaṃ dadiyāna stūpe //
apāyabhūmiṃ vijahiya sarvāṃ
āsannaprāpto sa jinasya bhoti /
pratīto bhavati sukhapremaṇīyo
gandhānulepaṃ dadiyāna stūpe //
viśiṣṭavākyo bhavati sughoṣo
priyo manāpo janasatkṛto ca /

[_Mvu_2.389_] sukhaṃ ca tasya sada suprasannaṃ
gandhānulepaṃ dadiyāna stūpe //
rājāpi bhoti varacakravartī
śreṣṭhī amātyo gṛhapati puṇyavanto /
buddho pi [bhoti] prabhaṃkaro dharmasvāmī
gandhānulepaṃ dadiyāna stūpe //
maṇihāraṃ dattvā jinacetiyeṣu
udagracitto pramudito vegajāto /
so bhoti rājā saha lakṣaṇehi
mahānubhāvo gurukṛto cakravartī //
maṇivimānaṃ rucira premaṇīyaṃ
vicitravarṇaṃ labhe darśanīyaṃ /
prāsādam agraṃ ratanāmayaṃ ca
mahārahāhi sphuṭa vedikāhi //
so rājadhānīṃ labhate viśiṣṭāṃ
nārīgaṇehi narasaṃprapūrāṃ /
samāṃ sujātāṃ suvibhaktarūpāṃ
prabhūtabhogāṃ bahuśo samantā //
subhikṣakṣemāṃ apagataśarkarāṃ
puṣpāvakīrṇāṃ sphuṭāvasaktadāmāṃ /
sumanojñaghoṣāṃ priyadarśanīyāṃ

[_Mvu_2.390_] antiṣṭhaguptāṃ bahuśālimadhye //
udyānaramyāṃ śubharutasanninādāṃ
jālavicitrāṃ sukhasaṃpraveśāṃ /
dhvajapatākāhi sphuṭāṃ suramyāṃ
chatrehi cchannāṃ śubhadarśanīyāṃ //
na tatra corā na śaṭhā na dhūrtā
rājye bhavanti paravittahānī /
īryāpathena upapeta satvā
vijite santi sadā maitracittā //
ataś ca devāṃ vrajate supuṇyo
svargeṣu bhoti paripṛcchanīyo /
kiṃ kāryaṃ śuklaṃ katham ācarema
yadā vrajema ito martyaloke //
buddhāṃś ca kṣipraṃ labhe dakṣiṇīyāṃ
paśyitva so pūjati lokanāthāṃ /
bodhāya cchandaṃ janayati pūjaṃ kṛtvā
tenaiva buddhā hataraja vyākaronti //
bahujñānī bhavati mahānubhāvo
viśeṣabhūmisthito agrasatvo /
cittaprasādaṃ bhagavato ekaṃ kṛtvā
kalpasahasraṃ jahe durgatīyo //
ārocayāmi imu bhāṣamāṇo
mā koci kāṃkṣāṃ jane bhāṣato me /

[_Mvu_2.391_] mā buddhajñānaṃ kṣipiyā avīciṃ
bhaveya paścā suduḥkhito kṛcchraprāptaḥ //
yo jālakāni upanaye cetiyeṣu
lokapradīpe mahāpuṇyakṣetre /
so mārajālaṃ vidhāpiya apramatto
bhoti narendro daśabalo niṣkileśo //
apāyabhūmiṃ vijahati apramatto
sadā ca buddhaṃ hataraja satkaroti /
sadā ca bhoti balacakravartī
samantalokaṃ upagata puṇyavanto //
deveṣu bhoti marupati pūjanīyo
divyaṃ ca āyuṃ labhe tatra kṣipraṃ /
yaśaṃ ca divyaṃ tathāpi ca divyavarṇaṃ
divyaṃ ca saukhyaṃ asadṛśam īśvarīyaṃ //
rūpāṃ ca śabdān tatha punar gandhaśreṣṭhāṃ
spṛṣṭavyāṃ tathā labhe devabhūto /
ullokanīyo bhavati mahānubhāvo
na kāmatṛṣṇāṃ janayati apsarāsu //
tato cyavitva vrajati manuṣyalokaṃ
sugandhitāṅgo bhavati viśiṣṭavarṇo /
na pārihāṇiṃ labhate kadācit*
choretva jālaṃ jinacetiyeṣu //

[_Mvu_2.392_] śūro ca bhavati dṛḍhavrata apramatto
na kāmabhoge suratiṃ janeti /
naiṣkramyato bhavati adīnacitto
choretva jālaṃ jinacetiyeṣu //
so akṣaṇāni parivarjayitvā
kṣaṇā ca tasya bhavanti viśiṣṭā /
buddhāna pūjāṃ atuliyāṃ so karoti
choretva jālaṃ jinacetiyeṣu //
na bodhicittaṃ vijahati so kadācit*
na khaṇḍaśīlo bhavati asaṃvṛto vā /
dharmaṃ virāgaṃ labhe viśuddhaṃ
choretva jālaṃ jinacetiyeṣu //
daurvarṇiyaṃ ca jahe sarvakālaṃ
dauṣprajñiyaṃ ca vijahati so aśeṣaṃ /
viśeṣaprāpto vicarati sarvaloke
choretva jālaṃ jinacetiyeṣu //
lābhī ca bhoti śucibhojanānāṃ
vastrāṃ viśiṣṭāṃ labhe suvarṇacitrāṃ /
raṅgopapetāṃ suruciradarśanīyāṃ
choretva jālaṃ jinacetiyeṣu //
abhyuddharitvāna jinacetiyeṣu
nirmālyaṃ tuṣṭo pramudito vegajāto /
duḥkhāṃ kharāṃ vācaṃ jugupsamāno

[_Mvu_2.393_] ārāgaye so daśabalasārthavāhaṃ //
prāsādiko bhavati viśuddhakāyo
ullokanīyo bahujanapūjito ca /
na tasya rājā bhave duṣṭacitto
yo cetiye apanayi jīrṇapuṣpaṃ //
kumārga tasyāpihitā bhavanti
yo śīlaskandhe sthito bodhisatvo /
abhyuddhareyā jinacetiyeṣu
osire puṣpa purimaṃ milānaṃ //
śokaṃ ca doṣaṃ ca jahe sarvakālaṃ
rāgāṃ ca kāye jahe sarva aśeṣāṃ /
āśvāsaprāpto so anantakalpāṃ
yo cetiye apanaye jīrṇapuṣpaṃ //
buddho ca bhoti sahasārthavāho
anantatejena marupūjanīyo /
alaṃkṛto bhavati viśuddhakāyo
yo cetiye apanaye jīrṇapuṣpaṃ //
paṃca dadeyā śubhadivyapuṣpāṃ
māndāravāṃ atha pāṭalāṃ vā [nirmālyāṃ] /
yo jīrṇaṃ puṣpaṃ apanaye cetiyeṣu
vipāku tasya bhavati sa śobhamāno //
na tasya kāye kramati viṣaṃ na śastraṃ
hutāsanaṃ jvalito agniskandho /

[_Mvu_2.394_] caurā pi taṃ na prasahanti pāpā
yo jīrṇaṃ puṣpaṃ apanaye cetiyeṣu //
na tasya puṇyaṃ sukaraṃ prakīrtituṃ
yan tena puṇyaṃ sumahat* gṛhītaṃ /
osannapuṣpaṃ jinacetiyeṣu
choretva tuṣṭo pramuditavegajāto //
udviddhakāyo bhavati udāro
sadā caranto śubhakarmaśreṣṭhaṃ /
na tasya dūre vara-agrabodhi
choretva nirmālyaṃ jinasya stūpe //
yo candanaṃ kireya nāyakasya
chandaṃ jinetvā paramārthabodhi /
so bhoti loke sada pūjanīyo
prāsādiko sumano tejavanto //
tasyaiva rājño praṇamati sarvaloko
devā nāgā ca manujā mahoragā [ca] /
sarvāṃ sahasrāṃ kusumitalokadhātuṃ
prāśāsi vīro tato īśvaratve //
ye tasya rājye nivasanti loke
pratiṣṭhanti te varabuddhijñāne /
te sarvapāpeṣu atikramitvā
devamanuṣyeṣu caranti dharmaṃ //
parivāras tasya bhavati abhedyo

[_Mvu_2.395_] puṇyavanto smṛtivanta prajñavanto /
āśvāsaprāpto vicarati sarvaloke
yathābhiprāyaṃ janayati teṣu prītiṃ //
prapūravākyaṃ svarāṅgaṃ bhavati śuddhaṃ
jñāpeti satvān susakhilaślakṣṇavākyo /
na tasya kopi jane īśvarīyaṃ
ullokanīyo bhavati bahujanasya //
priyavadya dānaṃ tatha arthacaryā
samānārthatā ca bahujanasya /
akruṣṭavanto na janeti roṣaṃ
yo aṃgulīhi name buddhastūpaṃ //
na so apāyaṃ prapateya bhūyaḥ
varjeti hīnāṃ kula martyaloke /
āḍhyaś ca so bhoti prabhūtakośo
yo aṃjalīye vandati buddhastūpaṃ //
devendra bhoti gata devalokaṃ
manuṣyabhūto pi ca bhoti rājā /
na pārihāni ca kadāci tasya
yo aṃjalīye vandati buddhastūpaṃ //
ayuktavācaṃ na kadāci bhāṣe
subhāṣitaṃ bhāṣati nityakālaṃ /
atṛpta satvā vacanena tasya
yaṃ so pramuṃced varam ekavācaṃ //

[_Mvu_2.396_] kālaṃ karonto jinam adṛśāsi–addaśāsi?
manojñaghoṣāṃ vase rājadhānīṃ /
so indrakīle sthita lokanāthaṃ
puṣpāṃ grahetvā abhikire vegajāto //
svakasmiṃ gṛhe jinam addaśāsi
bhuṃjitva bhaktaṃ vadanta dharmaṃ /
prasādajāto jina satkaroti
gṛhītva pātraṃ vraje nāyakasya //
pratigṛhṇate tasya jino’ntikāto
jñātvāna cittaṃ caritaṃ udāraṃ /
tasya yaśo bheṣyati devaloke
viśiṣṭa loke asadṛśo dakṣiṇīyo //
gṛhīta jñātvā sugatena pātraṃ
so vegajāto parituṣṭacitto /
ullokayitvā tada devalokaṃ
janeya cchandaṃ imam evarūpaṃ //
moceya satvāṃ bahuduḥkhaprāptāṃ
andhāna cakṣu siya sarvaloke /
ālokaprāpto tamastimirasya ghātī
atīrṇasatvān aham api tārayeyaṃ //
amukta moceyam asaṃskṛtāto
spṛśitva śāntāṃ varam agrabodhiṃ /
care ahaṃ daśadiśā asaṃprakaṃpo
buddhitva jñānaṃ duḥkhitāṃ pramoce //

[_Mvu_2.397_] jñātvāna tasya praṇidhim evarūpāṃ
yathā taṃ cittaṃ tato buddhajñāne /
smitaṃ karitvā jino vyākaroti
buddho tuvaṃ bheṣyasi lokanātho //
idam avocad bhagavān āttamanā viśuddhamati bhikṣuḥ sadevamānuṣāsuraloko bhagavato bhāṣitam abhyanande //

_____avalokitaṃ nāma sūtraṃ mahāvastusya parivāraṃ samāptaṃ //

bodhisatvo yathā vīro nairaṃjanām upāgame /
atha kālo mahānāgo ekako va anucintayat* //
yathāyaṃ raṇate pṛthivī kaṃsapātrīva tāḍitā /
niḥsaṃśayaṃ mahāvīro loke prādurbhaviṣyati //
raṇatīṃ pṛthivīṃ śrutvā nandighoṣasamākulāṃ /
bhavanāto uttaritvāna samantaṃ sa vilokaye //
vilokayanto mahānāgo asadṛśaṃ puruṣottamaṃ /
agniskandhaṃ jvalamānaṃ vidyuṃ vāpi ghanāntare //
nairaṃjanāyāṃ tīre adrutagāmi anigho puruṣasiṃho /
ghṛtahutanibhānanas taṃ nāgo kāla bhavantaṃ vande //
tato udagro samāno prītisukhasamarpito /
bodhisatvaṃ namasyanto imāṃ gāthām abhāṣata //
yādṛśā me purā dṛṣṭā lokanāthā mahāyaśāḥ /
teṣāṃ tuvaṃ pi sadṛśo atra me nāsti saṃśayaḥ //

[_Mvu_2.398_] yathā uddharase pādaṃ dakṣiṇaṃ puruṣottama /
diśām abhivilokento adya buddho bhaviṣyasi //
yatheyaṃ raṇate pṛthvī kaṃsapātrīva tāḍitā /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca bhavanaṃ mahyaṃ andhakāratamisrakaṃ /
obhāsena sphuṭaṃ sarvaṃ adya buddho bhaviṣyasi //
yathā vimāno tejena sphuṭo tiṣṭhati sarvaśo /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca vimalā netrā viśuddhā mama nāyaka /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā cīvaranikṣepā yathā ca avagāhasi /
nairaṃjanāṃ śītakālāṃ adya buddho bhaviṣyasi //
yathā nairaṃjanā ramyā kusumehi samākulā /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca puṣpā varṣanti devā kṣipanti ambarā /
vṛkṣā ca praṇatā sarve adya buddho bhaviṣyasi //
śucijalaṃ ca vahate pratipūrṇaṃ
pārthivottamasuto avagāhya /
abhyudayanto abhiṣecayitvā
upāgame purimabuddhaniṣadyāṃ //
sarvamahīṃ sacaturdvīpasaśailāṃ
kheḍapiṇḍaṃ va anapekṣo jahitvā /

[_Mvu_2.399_] yāce svastikaṃ tṛṇāṃ narasiṃho
yatra niṣaṇṇo sa spṛśo varabodhiṃ //
tasya tṛṇāṃ mṛdukatūlanikāśāṃ
svastiko kanakabimbanibhasya /
vegajātu adade tṛṇamuṣṭiṃ
taṃ gṛhya ca mṛdutūlāṃgulapāṇiḥ //
atha khalu bodhisatvo siṃhavikrāntaṃ vikrame anuttarasya amṛtasya āharaṇatāye / nāgavikrāntaṃ vikrame / ṛṣabhavikrāntaṃ vikrame / haṃsavikrāntaṃ vikrame / kroñcavikrāntaṃ vikrame / duṣpradharṣavikrāntaṃ vikrame / agrotpādavikrāntaṃ vikrame / śreṣṭhotpādavikrāntaṃ vikrame / pūrvotpādavikrāntaṃ vikrame / yugotpādavikrāntaṃ vikrame / praṇidhipūrvotpādavikrāntaṃ vikrame / śatrumathanavikrāntaṃ vikrame / aparājitavikrāntaṃ vikrame / mahāpuruṣavikrāntaṃ vikrame / alīnavikrāntaṃ vikrame / adīnavikrāntaṃ vikrame / ahīnavikrāntaṃ vikrame / abhītavikrāntaṃ vikrame / hitaiṣī-anandhakārīkaraṇatāye mahāvikrāntaṃ vikrame / mahāsaṃgrāmavijayāye anuttarasya amṛtasya āharaṇatāye vikrāntaṃ vikrame //
___atha khalu bodhisatvaṃ siṃhavikrāntaṃ vikramantaṃ / nāgavikrāntaṃ vikramantaṃ / ṛṣabhavikrāntaṃ vikramantaṃ / haṃsavikrāntaṃ vikramantaṃ / kroñcavikrāntaṃ vikramantaṃ / duṣpradharṣavikrāntaṃ vikramantaṃ / agrotpādavikrāntaṃ vikramantaṃ / śreṣṭhotpādavikrāntaṃ vikramantaṃ / pūrvotpādavikrāntaṃ vikramantaṃ / yugotpādavikrāntaṃ vikramantaṃ / praṇidhipūrvotpādavikrāntaṃ vikramantaṃ / śatrumathanavikrāntaṃ vikramantaṃ / aparājitavikrāntaṃ vikramantaṃ / mahāpuruṣavikrāntaṃ

[_Mvu_2.400_] vikramantaṃ / alīnavikrāntaṃ vikramantaṃ / adīnavikrāntaṃ vikramantaṃ / abhītavikrāntaṃ vikramantaṃ / hitaiṣī-anandhakārīkaraṇatāye mahāvikrāntaṃ vikramantaṃ / mahāsaṃgrāmavijayāye anuttarasya amṛtasya āharaṇatāye mahāvikrāntaṃ vikramantaṃ paṃca vāṇaśatāni bodhisatvaṃ anupradakṣiṇīkarontā anuparivartensuḥ / paṃca haṃsaśatāni bodhisatvaṃ anupradakṣiṇīkarontā anuparivartensuḥ / paṃca kroñcaśatāni bodhisatvam anupradakṣiṇīkarontā anuparivartensuḥ / paṃca mayūraśatāni bodhisatvam anupradakṣiṇīkarontā anuparivartensuḥ / paṃca jīvaṃjīvakaśatāni bodhisatvam anupradakṣiṇīkarontā anuparivartensuḥ / paṃca kanyāśatāni bodhisatvam anupradakṣiṇīkarontā anuvartensuḥ //
___kālo nāma nāgarājā addarśi dṛṣṭvā ca punar bodhisatvam etad uvāca // ehi mahāśramaṇa ehi mahāśramaṇa yena tvaṃ mahāśramaṇa mārgeṇa āgacchasi sa bhagavāṃ pi mahāśramaṇa krakucchando etena mārgeṇa āgato so ca anuttarāṃ samyaksaṃbodhim abhisaṃbuddho tvaṃ pi adya mahāśramaṇa etena mārgeṇa āgacchasi adya tuvaṃ pi anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyasi / yena mahāśramaṇa mārgeṇāgacchasi bhagavān api konākamuni etena mārgeṇa āgato so ca anuttarāṃ samyaksaṃbodhim abhisaṃbuddho tvaṃ pi mahāśramaṇa etena mārgeṇa āgacchasi adya tvaṃ pi anuttarāṃ samyaksaṃbodhim abhisaṃbuddhiṣyasi / yena tvaṃ mahāśramaṇa mārgeṇāgacchasi bhagavāṃ mahāśramaṇa kāśyapo etena mārgeṇāgato anuttarāṃ samyaksaṃbodhim abhisaṃbuddho tvaṃ pi mahāśramaṇa etena mārgeṇāgacchasi adya tvaṃ pi samyaksaṃbodhim abhisaṃbudhyiṣyasi //
___atha khalu kālo nāgarājā bodhimaṇḍaṃ gacchantaṃ gāthābhir abhistave //

[_Mvu_2.401_] atha kalpasahasrāṇi vaśibhūtasahasrakoṭīn anucīrṇaṃ /
dṛṣṭvā tadā vrajantaṃ kālo śākyottamam avocat* //
mārgeṇa yena gaccasi dvipadottama adrutaṃ asaṃbhītaṃ /
adya jinapāramitāye sarvasatvāna caritaṃ budhyasi //
yena te purimā buddhā mṛdumārgeṇa prasthitā /
tena tvaṃ praṇato vīra adya buddho bhaviṣyasi //
krakucchando bhagavāṃ buddho muni konākasāhvayo /
kāśyapo bhagavāṃ buddho bhavāṃ py etena prasthitaḥ //
yena gato krakucchando konākamuni ca kāśyapo /
etena tvaṃ gaccha vīra adya buddho bhaviṣyasi //
yathā tṛṇāni gṛhṇāsi yathā yācasi svastikaṃ /
yathopesi mahīmaṇḍaṃ adya buddho bhaviṣyasi //
yathā ime śuddhāvāsā vaśībhūtā karapuṭāḥ /
namasyanti tarhi eṣāṃ satkāro śākyasutā samaḥ //
purimehi yathā vimānaṃ tejena sphuṭaṃ sarvaśaḥ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca bhavanaṃ mahyaṃ andhakāratamisrakaṃ /
obhāsena sphuṭaṃ sarvaṃ adya buddho bhaviṣyasi //
yathā ca vimalā netrāḥ viśuddhā mama nāyaka /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca raṇate pṛthvī kaṃsapātrīva tāḍitā /

[_Mvu_2.402_] niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā ca vātā vāyanti yathā vṛkṣā niriṃgitā /
yathā dvijā nikūjanti adya buddho bhaviṣyasi //
yathā medinī puṣpehi samaṃgibhūtamaṇḍitā /
buddhānām eva utpāde evaṃ bhoti alaṃkṛtā //
yathā vāṇaśatā paṃca karonti tvāṃ pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā pattriśatā paṃca karonti tvāṃ pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā haṃsaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā kroñcaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā moraśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā jīvakaśatā paṃca karonti tvā pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā pūrṇakumbhaśatā paṃca karonti tvāṃ pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
yathā kanyāśatā paṃca karonti tvāṃ pradakṣiṇaṃ /
niḥsaṃśayaṃ mahāvīra adya buddho bhaviṣyasi //
saṃmukhaṃ pi ca jinapāramitāye

[_Mvu_2.403_] upāgame purimabuddhaniṣadyāṃ /
svastikakāle sa lokapradīpaḥ
upāviśe mahiruhāgrasamīpe //
atha khalu kālo nāgarājo bodhisatvaṃ siṃhāsanagatam abhistave //
yathā mṛdūhi jālehi saṃstaritvāna saṃstaraṃ /
yathā paryaṃkam ābhuṃjasi adya buddho bhaviṣyasi //
yathā vāṇaśatā paṃca karonti tvāṃ pradakṣiṇaṃ /
samīpe drumarājasya adya buddho bhaviṣyasi //
tvaṃ pi naravīra cariyāṃ adya niṣevasi pūrvaṃ anucīrṇāṃ /
dhakṣyasi tvaṃ śaṭhasainyaṃ sanāgaratha sapadātaṃ //
yathā dvātriṃśatī kāye mahāpuruṣalakṣaṇā /
niḥsaṃśayaṃ mārasainyaṃ prabhaṃjitvā virocasi //
adya tvaṃ sāśravaṃ cittaṃ kilesamadasūdana /
jñānenotpāṭayitvāna bodhiṃ prāpya vibhotsyasi //
adya te saha dharmeṇa prativaktā na bheṣyati /
iti kālo mahānāgaḥ uragāṇāṃ varottamaḥ /
hṛṣṭo prāṃjaliko āha adya buddho bhaviṣyasi //
bodhisatvo kālaṃ nāgarājānaṃ saṃrāgeti // evam etaṃ mahākāla evam etaṃ mahānāga adyāhaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbudhyiṣyaṃ //
taṃ ca kālam avaci dvipadendro
prītiharṣaparivṛṃhitakāyo /

[_Mvu_2.404_] adya kāla vacanaṃ tava satyaṃ
adya spṛśiṣya anuttarabodhiṃ //
api mahidharā girivarā na bhaveyā
candramātra gagaṇā prapateyā /
naivāhan tatra gato na bhaveyaṃ
bhohi prītimanaso bhujagendra //
meruśṛṃga anilo vidhameyā
medinī ca gagaṇaṃ ca sameyā /
mādṛśā na hi siṃhāsanaśreṣṭhaṃ
upagamya amṛtaṃ na spṛśensuḥ //
so girāṃ pramuṃca tatra niṣaṇṇo
tiryaṃ va drumavarasya samīpe /
adya sarvabhavamūlam aśeṣaṃ
ūhanāmi rajanīkṣayakāle //
stavitva kālo saṃbuddhaṃ dvātriṃśavaralakṣaṇaṃ /
pradakṣiṇaṃ karitvāna tatraivāntarahāyitha //
niṣaṇṇo bodhisatvo paṃca saṃjñā pratilabhe // tadyathā atītasaṃjñā kṣemasaṃjñā sukhasaṃjñā aśakyasaṃjñā // imāṃ ca punaḥ parasaṃjñāṃ pratilabhate // adyamaham anuttarāṃ samyaksaṃbodhim abhisaṃbuddheṣyaṃ [catvāri nītayo tadyathā sāma daṇḍo bhedo pradāno] //
___atha khalu māro pāpīmāṃ yena bodhiyaṣṭis tenopasaṃkramitvā vaihāyase antarīkṣe sthitaḥ prāṃjalīkṛtaḥ bodhisatvaṃ namasyanto // atha khalu bodhisatvo māraṃ pāpīmaṃ imāye gāthāye abhyabhāṣe //

[_Mvu_2.405_] vaihāyase tiṣṭhasi antarīkṣe
vegapramatto mṛgamaṇḍalīva /
namasyanto prāṃjali vandamāno
taṃ vandanīyaṃ iha tvaṃ namasyasi //
ahaṃ vo īśvaro rājā vicetā sarvaprāṇināṃ /
sukhaduḥkhasya vidvāṃso loke paryāyakovidu //
yavā te yauvanaṃ vīra ārogyaṃ ca mahāyaśa /
bhuṃja mānuṣyakā kāmāṃ pitur niveśane vasa //
mahīṃ ramyāṃ āvasehi sphītāṃ udadhimaṇḍalāṃ /
mahāyajñāni yajamāno rājyaṃ kārehi gautama //
aśvamedhaṃ puruṣamedhaṃ puṇḍarīkaṃ nirargaḍaṃ /
etāṃ yajñāṃ yajitvāna hohisi amaro maru //
etāṃ yajñā yajitvāna trāyastriṃśā sa-indrikā /
modanti kāmakānāṃ . . . . . . . . . . . . . //
evaṃ tvaṃ hi mārṣa kruhi karohi vacanaṃ mama /
mā āgāmike vihanyāhi hitvā sāṃdṛṣṭikaṃ phalaṃ //
imāṃ gāthāṃ bhaṇe māro bodhisatvasya santike /
tathāvādinaṃ ca māraṃ bodhisatvo dhyabhāṣati //
pramattabuddhi pāpīmaṃ kasya arthaṃ ihāgataḥ /
naiva tvaṃ īśvaro rājā na brahmā na prajāpatiḥ //

[_Mvu_2.406_] saca tvam īśvaro asyā na me yācesi prāṃjali /
susamṛddhāpi yā jātiḥ hīnotkṛṣṭā ca madhyamā /
tāṃ nāhaṃ abhinandāmi anapekṣo smi te pi hi //
susamṛddhā pi ye kāmā hīnautkṛṣṭamadhyamā /
te py ahaṃ nābhinandāmi anapekṣo smi te pi hi //
ye pime paṃca kāmaguṇā lokasya sukhasammatā /
te py ahaṃ nābhinandāmi anapekṣo smi te pi hi //
nāgo yathā pāśaṃ bhittvā dārayitvā ca bandhanā /
gacchati yenakāmo va . . . . . . . . . . . . . . . //
chittvā gṛhabandhanāni gaṃsāmi ahaṃ puraṃ varaṃ /
aho dharmam udīrayensuḥ hṛṣṭapramuditā nabhe //
punar māro yena bodhiyaṣṭis tenopasaṃkramitvā uparivaihāyasaṃ antarīkṣe asthāsi // bodhisatvo taṃ āha // kas tvaṃ // māro āha //
aham īśvaro madakaro marumānuṣāṇāṃ
mahyaṃ surāsuravaro viṣayānuvāsī /
saṃsārapaṃjaragatā madanābhibhūtā
kāmāturā mucyanti mṛtyupāśā //
taṃ vācayā madhurayā paramārthadarśī
māraṃ bravīta mahimaṇḍagato maharṣi /
ākalpakoṭi kuśaloghasamanvitasya

[_Mvu_2.407_] vacanaṃ nararṣabharutaṃ narapuṃgavasya //
cittaśūro si yadi taveśvaratvaṃ
kāmeśvaro si yadi vyaktam anīśvaro si /
kāmāturā hi strīṇāṃ manujendragarbha
paṃke patanti maṇiratnavilambicūḍā //
teṣān tathā nipatitāna mahīśvarāṇāṃ
pṛṣṭhe patanti puruṣāṇa striyo lalantyaḥ /
te kāmarāgamadavegayutā hasanti
tasmiṃ kṣaṇasmiṃ pramadā yamadāsabhūtā //
so dāsatām upagato pramadājanasya
aiśvaryatāṃ vadasi paśya yathāsi mūḍho /
kāmāturasya hi na vidyati īśvaratvaṃ
nābhū na cāpi bhavitā iti niścitaṃ me //
so haṃ tavādya sabalaṃ yadhi nirjinitvā
aruṇodaye pratibhāte bhavitāsmi buddho /
siṃhāsanam anugato hi na kaści kṛṣṇa
uttiṣṭhate caramadehagato abuddho //
māro āha /
kiṃ garjase drumavarasmi sukhaṃ niṣaṇṇo
na hi tāva paśyasiha yodhyasahasramāliṃ /
senāṃ piśācabahurākṣasayakṣasaṃghāṃ
[_Mvu_2.408_] caturaṃginīṃ muditāṃ bahumantrayantrāṃ //
bodhisatva āha //
yadi mārakoṭinayutāni samāgamensuḥ
kuśalaughasaṃcayasaṃcitanararṣabhasya /
romaṃ na iṃjeya kuto tuvaṃ kṛṣṇabandhu
pratigaccha kiṃ vilapesi nirarthakena //
māro bodhisatvena kṣipto svakaṃ bhavanaṃ gatvā parivārasya ācikṣati // eṣo māriṣa bodhisatvo bodhimaṇḍe niṣaṇṇo anuttarāṃ samyaksaṃbodhim abhisaṃbodhitukāmo / so sthānāto cyāvayitavyaḥ mā mama viṣayāto bahujanakāyam atikrāmayiṣyati // tasya dāni janīsuto nāma putro āha // tāta mā naṃ antarāyaṃ karohi anuttarāye samyaksaṃbodhaye abhisaṃbudhyatu / yādṛśaṃ me adhigataṃ garbhokramaṇaṃ ca jāti ca abhiniṣkramaṇaṃ ca yathā ca bodhimaṇḍe upasaṃkramya niṣaṇṇo adyaiṣa anuttarāṃ samyaksaṃbodhiṃ / abhisaṃbuddhiṣyati / nāsti so satvo vā satvakāyo vā bodhisatvasya samartho anuttarāye samyaksaṃbodhaye antarāyaṃ kartuṃ //
niṣaṇṇo siṃho yatha duṣpradharṣo obhāsayitva diśāṃ vṛkṣamūle /
na caitad asmākaṃ kadāci rocati yaṃ evarūpaṃ ṛṣim ākramesi //
śīlena kṣāntīye tapena caiva upeto sarvaparamāṃ gatiṃ gato /

[_Mvu_2.409_] so evarūpo samucchritadhvajo gajo yathā bhetsyati ātmabandhaṃ //
paśya tuvaṃ sarvadvipāda-uttamaṃ taṃ candro yathā vibhāti pūrṇamāsye /
kathaṃ hi cittaṃ kramate abuddhi yo evarūpāṃ labhate viheṭhāṃ //
aṃgārakarṣūṃ prapateya na koci āśīviṣaṃ pi spṛśe no kareṇa /
jātyandho trasto śunakhehi pṛṣṭhe so andhakūpe prapate acakṣuḥ //
evaṃ ime bhonti parīttacetaso mantro ca no asti tathāvidhānāṃ /
ye evarūpaṃ pariśuddhagocaraṃ taṃ aśraddadhānā prapatanti acakṣuṣo //
sacevaṃ etaṃ vacanaṃ na gṛhṇatha mārgastha unmārgagatā smariṣyatha /
palāyamānā diśatā caturdiśaṃ yathāpi . . . . bhraṣṭa kroṣṭuko //
kālo amātyo gāthāṃ bhāṣati //
sarvo svakārthasmi samucchritasmiṃ sammoham āsanno visaṃjñabuddhiḥ /

[_Mvu_2.410_] yathā ayaṃ deva asaṃpratīto matiṃ ayuktāṃ karute janīsutaḥ //
tato māro mahāsannāhaṃ sannahitvā āgato bodhisatvasamīpaṃ // bodhisatvena ca ukkāsitaśabdena bhagno // punaḥ māro mahāsannāhaṃ sannahitvā bodhimaṇḍe bodhisatvasamīpam āgataḥ mahatīye caturaṃginīye senāye kumbhāṇḍayakṣarākṣasavatīye // samantā triṃśadyojanāṃ sphuritvā hayasahasrayuktavāhanaṃ abhiruhi citracāpadharo sannaddhakavacito ucchritadhvajapatākaḥ anekabherīmṛdaṃgamarupaṭahapaṇavaśaṃkhasaṃninādena kilikilaprakṣveḍitaśabdāni pramuṃcamānāye bhairavāye vikṛtāye bhūtagaṇasenāye saṃparivṛto // tadyathā // anye aśvamukhā anye uṣṭramakhā anye gardabhamukhā anye ajamukhā anye meṇḍamukhā anye mṛgamukhā anye siṃhamukhā anye vyāghramukhā anye dvīpimukhā anye ṛkṣamukhā anye śvānamukhā anye sūkaramukhā anye viḍālamukhā anye kākamukhā anye kukkuṭamukhā anye gṛdhramukhā anye kuraramukhā anye aśīrṣakā kabandhā anye ekaśirā anye bahuśirā anye dviśirā anye acakṣuṣo anye caikacakṣuṣo anye ahastakā anye apādakā anye abāhukā anye daśabāhukā anye asidharā anye śaktidharā anye tomaradharā anye bhiṇḍipāladharā anye śūladharā anye triśūladharā anye haladharā anye cakradharā anye muśaladharā anye mudgaradharā anye paraśudharā anye khaḍgadharā anye karaṃkadharā / anye mukhato’gniṃ vamanti anye sarpāṃ vamanti anye kṣuraparyantā cakrān upari antarīkṣe bhrāmayanti // anye pādena hastināgaṃ gṛhya bodhisatvaṃ abhidravanti /
[_Mvu_2.411_] anye uṣṭraṃ gṛhya anye aśvaṃ gṛhya anye gardabhaṃ gṛhya anye kabandhaṃ gṛhya anye karaṃkāṃ gṛhya anye āśīviṣaṃ gṛhya anye siṃhāṃ gṛhya anye vyāghrāṃ gṛhya anye dvīpīṃ gṛhya anye ṛkṣāṃ gṛhya anye gavayāṃ gṛhya anye mahiṣāṃ gṛhya anye śīrṣakaroṭīṃ gṛhya anye parvatakūṭāni gṛhya anye samūlāni vṛkṣāṇi gṛhya / anye antarīkṣā ca aṃgāravarṣaṃ pātayanti anye āśīviṣavarṣāṇi pātenti anye upalavarṣāṇi pātenti / anye hastiṣu abhirūḍhā anye aśveṣu anye uṣṭreṣu anye mahiṣeṣu anye gardabheṣu gavayeṣu anye mṛgeṣu anye sūkareṣu abhirūḍhā bodhisatvam abhidravanti // nāpi bodhisatvasya romasyāpi iṃjitatvaṃ cittasya vā anyathātvaṃ //
atha sa sagavayāśvaratho kho bahuhayavāraṇayuktāṃ senāṃ /
abhinirmiṇīyabhiyāsi yena bodhisatvāsanaṃ śreṣṭhaṃ //
so hayasahasrayuktaṃ vāhanam abhiruhya citracāpadharo /
vācām ugrām udīraye hanatha hanatha gṛhṇatha naṃ śīghraṃ //
kuṃjarakharaśvavadanā uṣṭramukhā muṣalapāṇino raudrā /
rākṣasagaṇā pratibhayaṃ bhramanti yato sau arinighātī //
aparāṇi kabandhāni āśīviṣakāni ruhanti medinyāṃ /
imaṃ hanatha imaṃ gṛhṇatha ravanti ārttasvaraṃ ghoraṃ //
apare mukhato sarpān agniṃ viṣaṃ ca vamanti . . . /
pādena gṛhya gajendram abhidravanti piśācagaṇāḥ //

[_Mvu_2.412_] parvataśṛṃgānapara uggiramānā abhidravanti muniṃ /
aṃgāravarṣam apare varṣanti nabhe piśācagaṇāḥ //
kṣuraparyantā apare bhramenti cakrāṇi antarīkṣagatā /
gagaṇe ca caṭacaṭāyati asanirghorāṃ karoti śabdaṃ //
atha khalu bodhisatvena triṣkṛtyo śiraṃ parāmṛṣya triṣkṛtyo paryaṃkaṃ parāmṛṣya dakṣiṇena hastaratanena suvicitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasaṃsparśopamena tāmranakhena anekakalpakoṭīkuśalamūlasamanvāgatena pṛthivī saṃparāhatā pranade gambhīraṃ sukṣmarūpaṃ anunade anuraṇe / sayyathāpi nāma māgadhikā kaṃsapātrī parvataśṛṃge saṃparāhatā gambhīrarūpaṃ anunade anuraṇe evam eva bodhisatvena dakṣiṇena hastaratanena tāmranakhena suvicitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasaṃsparśopamena anekakalpakoṭīkuśalamūlasamanvāgatena pṛthivī parāhatā tena ca pṛthivīśabdena bhijje lujje pralujje pariṇame // hastino pi sānaṃ sīdensuḥ aśvā pi sānaṃ sīdensuḥ rathā pi sānaṃ sīdensuḥ pādā pi sānaṃ sīdensuḥ hastā pi sānaṃ sīdensuḥ praharaṇā pi prapatensuḥ diśā pi sānaṃ ujjhyensuḥ atīrthenāpi nadīṃ nairaṃjanāṃ prapatensuḥ / anye vāmena pārśvena prapatensuḥ anye dakṣiṇena pārśvena prapatensuḥ anye uttānakā prapatensuḥ anye pādehi prapatensuḥ anye jānukehi prapatensuḥ anye omūrdhakā prapatensuḥ anye avakubjakā prapatensuḥ bhītā trastā parasparam utkrośamānā //
so kareṇa mṛdutūlupamena āhaneya dharaṇīṃ dvipadendro /

[_Mvu_2.413_] kampe medinī sasāgaraśailā tena bhagnā ca camuḥ namucisya //
so ca jahe tadā bodhisamīpaṃ bodhisatvatejena te caranto /
anekaturagavāraṇayodhā vagāḍhā nairaṃjanāṃ nāma tīrthaṃ //
patitamathitāśvarathaśastraḥ māro sarākṣasagaṇo diśāṃ ca /
aprajānanto nairaṃjananāma pratyotīrṇo vigataśastro tīrthaṃ //
yojanasahasramātraṃ palānā ṛddhibalena rakṣasenā trastā /
tathāpi no cābhayā prakaṃpanti jīvātha diṣṭyā sma saṃśayamuktā //
anye rakṣagaṇāḥ kaṇṭhāvalagnā prarodanti ca mandāravāṃ ca /
devā pravarṣensu karkāravāṃ ca hṛṣṭamanā vācam udīrayanti //
vijayo pārthivasya gagaṇe ca dundubhiśabdo hikkāranado ca /

[_Mvu_2.414_] nirnade trailokye pravidhutaṃ ca nabhaṃ vimalaṃ śāstu vijayasmiṃ //
devaputro devalokaṃ gatvā āha //
yo sau bhāvo satpuruṣottamasya nairaṃjanātīram upahatasya /
na śakyaṃ tad varṣaśatehi vaktuṃ pradeśamātraṃ parikīrtayiṣyaṃ //
dṛṣṭo me jāmbūnadakāñcanābho vyomaprabho lakṣaṇacitragātro /
saṃprasthito ekacaro abhūṣi nairañjanā yāva ca bodhimaṇḍo //
so te kramāṃ padmadalaprakāśāṃ yathā yathā nikṣipate mahīyaṃ /
tathā tathā kampati sābhirāmā anekaghoṣābhiratā vasudharā //
dṛṣṭā me mārasya camū samāgatā samantato yakṣasahasrakoṭyo /
karoti trāsaṃ hṛdayaṃ prakampe na satvasārasya karonti iñjanāṃ //
na cāsya bhāvaṃ pṛthivīya jñāyate samantato devasahasrakoṭiyo /
ghoṣaṃ udīrayanti bhaviṣyate jino

[_Mvu_2.415_] prahṛṣṭā vastrāṇi ca bhrāmayensuḥ //
dṛṣṭā me paṃcaśatā jīvajīvakā mayūrahaṃsā karaviṃkakokilā /
saṃprasthitenaikaravā abhūṣi nairaṃjanā yāva ca bodhimaṇḍaṃ //
dṛṣṭo me mārgā amarehi nirmito nairaṃjanā yāva ca bodhimaṇḍaṃ /
dhūpasya ca puṣpasya ca mālyasya vicitrapuṣpo sumanojñagandho //
bhagne māre sarvaśo hatateje pūrve yāme pariśodhaye cakṣuṃ /
madhyame ca yāme māranighātī pūrvenivāsacaritā smaresi //
udgate ca aruṇe varabuddhiṃ yattakāṃ purimabuddhānubuddhāṃ /
buddhadharmavaśitā prāpuṇesi lokanātho bhavarāganighātī //
rātryā paścime yāme aruṇodghāṭasamaye nandīmukhāyāṃ rajanyāṃ yat kiṃcit puruṣeṇa satpuruṣeṇa mahāpuruṣeṇa puruṣarṣabhena puruṣadravyena puruṣavīreṇa puruṣanāgena puruṣasiṃhena puruṣanṛpeṇa puruṣapadumena puruṣakumudena puruṣapuṇḍarīkena puruṣapuṃgavena puruṣājāneyena puruṣadhaureyeṇa anuttareṇa puruṣadamyasārathinā vikrāntena parākrāntena ekena apramattena

[_Mvu_2.416_] ātāpinā vyapakṛṣṭena prahitātmena viharantena gatimatā smṛtimatā dhṛtimatā buddhimatā prajñāvantena arthikena cchandikena sarvaśo sarvatra yajjñātavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ sarvaṃ tam ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ // devaputrā gandhamālyaṃ gṛhya sthitā kin tu khalu bhagavato cittaṃ vimuktaṃ // bhagavāṃs tāsāṃ devatānāṃ cittena cittam ājñāya tāye velāye tāsāṃ devatānāṃ imaṃ kāṃkṣāchedanaṃ udānaṃ bhāṣati // chittvā tṛṣṇāṃ vijahāmi rajaṃ śuṣkāśravāṇi na sravanti chinnaṃ vartmaṃ na vartati / eṣaiva anto duḥkhasya //
atha nānāvarṇā kusuma-oghā nipatensuḥ sucitrasugandhā /
devaputrakaratalavimuktā devarājam abhidakṣiṇiyensuḥ //
yasya vīryaṃ girisāram atulyaṃ yo sadā kulātiteja sikhīva /
tasya devamanujopacitasya aṃjaliṃ kurutha apratimasya //
yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṃkṣā vyapanenti sarvā yadā prajānāti sahetudharmā //
ayaṃ anulomo pratītyasamutpādaḥ //
[_Mvu_2.417_] yadā ime prādurbhavanti dharmā ātāpino dhyāyato brāhmaṇasya /
athāsya kāṃkṣā vyapanenti sarvā kṣayaṃ pratyayānāṃ avaiti //
ayaṃ pratilomaḥ pratītyasamutpādaḥ //
___māreṇa pāpīmatā prāṇakā nirmitā bhagavato paryaṃkaṃ bhindanti / sūryeṇa udentena sarve vilīnā //
___atha khalu bhagavān tāye velāye imaṃ udānam udānaye //
yadā ime prādurbhavanti dharmā ātāpano dhyāyato brāhmaṇasya /
vidharṣitā tiṣṭhati mārasainyā sūryeṇaiva obhāsitam antarīkṣaṃ //
atha khalu bhagavān prathamasaṃbodhiprāpto tāye velāye imam udānam udānaye //
sukho vipāko puṇyānāṃ abhiprāyaś ca ṛdhyati /
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ cādhigacchati //
purato ye upasargā devatā mārakāyikā /
antarāyaṃ na śaknonti kṛtapuṇyasya kartuṃ vai //
ye bhonti alpapuṇyasya vigrahā te na bhavanti balavanto /
balavāṃ bhoti samādhī saṃbhāravatāṃ sapuṇyavatāṃ //
yadi yo ca devaloke atha vā vasavartino manuṣyo vā /

[_Mvu_2.418_] akṛtyaṃ prārthayate kiṃci tathā tatha na ṛdhyate tasya //
atha vā puna prārthayati nirvāṇaṃ acyutaṃ padam aśokaṃ /
mārgaṃ duḥkhapraśamanaṃ pratilabhate alpakisareṇa //
___atha khalu bhagavān āha // lokavijitaṃ nāma samādhi samāpadyate // ayaṃ lokaḥ santāpajāto sparśoparato rāgaṃ vedeti ātmano / yena yena hi madyanti tato na bhavati anyathā / bhave ayaṃ loko sakto bhave rakto bhavābhinandito // bhavo yatra bhavati duḥkhaṃ bhavati // prahāṇārthaṃ khalu punar bhikṣavas tathāgatena brahmacaryaṃ uṣyati // ye hi keci bhavena bhavasya niḥśaraṇam āhuḥ sarve te bhavā aniḥśaraṇā ti vademi / ye vā punaḥ kecid bhikṣavo bhavena bhavasya vipramokṣam āhuḥ sarve te bhavā avimuktā ti vademi // upadhiṃ pratītya duḥkhasya saṃbhavo sarvopadhikṣayato bhikṣavo nāsti duḥkhasya saṃbhavo // lokam imaṃ paśya pṛthuṃ avidyāparīttaṃ bhūtaṃ bhūtasaṃbhavā aparimuktaṃ // ye kecid bhavā sarve hi sarvatrayāye saṃvartanti / sarve te bhavā anityā duḥkhadharmāḥ pariṇāmadharmāḥ // evam etaṃ yathābhūtaṃ samyakprajñayā paśyate // kṣīyati bhavatṛṣṇā bhavaṃ nābhinandati sarvaśo tṛṣṇākṣayo nirvāṇaṃ // tasya nirvṛtasya bhikṣavaḥ punarbhavo na bhavati // abhibhūto māro vijitasaṃgrāmo nirjitāḥ śatravaḥ apatyaktaḥ sarvabhavo iti //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā bodhimūle ukkāśanaśabdena māro pāpīmāṃ sabalo savāhano bhagno // anuttarāṃ samyaksaṃbodhim abhisaṃbudhyitvā

[_Mvu_2.419_] pravṛtte varadharmacakre mahāpariṣāṃ samudānayitvā rājagṛhe viharāta śāstā devānāṃ ca manuṣyāṇāṃ ca satkṛto gurukṛto mānito pūjito’pacito lābhāgrayaśograprāpto lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ / tatra ca anopaliptaḥ padmam iva jalena puṇyabhāgīyāṃ satvāṃ puṇyehi niveśayamāno phalabhāgīyāṃ satvāṃ phalehi pratiṣṭhāpayamāno vāsanābhāgīyāṃ satvāṃ vāsanāyām avasthāpayamāno amṛtam analpakena devamanuṣyāṃ saṃvibhajanto prāṇakoṭiśatasahasrāṇām amṛtam anuprāpayanto anavarāgrajātijarāmaraṇasaṃsārakāntāranarakādidurgamahāprapātād abhyuddharitvā kṣame śive same sthale abhaye nirvāṇe pratiṣṭhāpayamāno āvarjayitvā aṃgamagadhavajjimallakāśikośalakurupāṃcālacetivatsamatsyaśūrasena-aśvaka-avantidaśadiśāṃ / jñāne dṛṣṭaparākramo svayaṃbhū divyehi vihārehi viharanto brāhmaṇehi vihārehi viharanto āniṃjehi vihārehi viharanto āryehi vihārehi viharanto sāṃtatyedi vihārehi viharanto buddho buddhavihārehi viharanto jino jinavihārehi viharanto jānako jānakavihārehi viharanto sarvajño sarvajñavihārehi viharanto // cetovaśiprāpto punaḥ buddho bhagavanto yehi yehi vihārehi ākāṃkṣati tehi tehi vihārehi viharati //
___etaṃ prakaraṇaṃ bhikṣubhi śrutaṃ yathā bhagavato bodhimūle ukkāsanaśabdena māraḥ pāpīmāṃ sabalo savāhano bhagno // te bhikṣu bhagavantam āhansuḥ // paśya bhagavann āścaryaṃ narasiṃhasya mānakrodhapramathinaḥ kathaṃ ca bhagavato ukkāśanamātreṇa māro sabalāgro nirjito / ekenāpi asahāyena maitracittena dhīmatā anekayakṣanayutā ukkāsanamātreṇa balāgro nirjito siṃhavyāghratarakṣudvīpivāraṇakuṃjarā candravaktreṇa sabalāgro
[_Mvu_2.420_] nirjito pāpīmāṃ pāpanayo ca pāpācārapariśramaḥ / ukkāśanamātreṇa sabalāgro kathaṃ jitaḥ // bhagavān āha // kiṃ bhikṣavaḥ āścaryaṃ tathāgatena parasaṃbodhiprāptena bodhimūle ukkāśanaśabdena māraḥ pāpīmāṃ sabalavāhano bhagnaḥ / anyadāpi maye kumārabhūtena ukkāśanaśabdena eṣa pāpīmāṃ sabalāgro nirjitaḥ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade tatra rājā subandhu nāma kṛtapuṇyo maheśākhyo mahābalo mahākośo ṣaṣṭīnāṃ nagarasahasrāṇāṃ rājyaṃ kārayati ṛddhaṃ sphītaṃ praśāntadaṇḍavyavahārataskaraṃ kṣemaṃ subhikṣaṃ nirītikaṃ nirupadravaṃ ākīrṇajanamanuṣyaṃ / tasya dāni rājño subandhusya ṣaṣṭi nāgasahasrāṇi ibhadantakalpitāni hemajālapraticchannāni suvarṇālaṃkārabhūṣitāni sakhurapravālāni sahastyārohāṇi [iṣutomarapāṇino] ṣaṣṭi aśvasahasrāṇi saindhavānāṃ śīghrapravāhināṃ sarvālaṃkārabhūṣitānāṃ ṣaṣṭi rathasahasrāṇi siṃhacarmaparivārāṇi vyāghracarmaparicchannā dvīpicarmaparicchannāni sanandighoṣāṇi savaijayantakāni sakhurapravālāni ucchritadhvajapatākāni ṣaṣṭi dhenusahasrāṇi sarvāṇi kāmadohīni ṣaṣṭi strīsahasrāṇi āmuktamaṇikuṇḍalāni sarvālaṃkārabhūṣitāni ṣaṣṭi paryaṃkasahasrāṇi suvarṇamayāni rūpyamayāni dantamayāni ṣaṣṭi suvarṇapātrasahasrāṇi ṣaṣṭi ratnamayāni sahasrāṇi ṣaṣṭi nidhānasahasrāṇi / viṃśadbrāhmaṇasahasrāṇi nityabhojanāni / prabhūtaṃ dhanadhānyakośakoṣṭhāgāraṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ prabhūtaṃ amātyabhaṭhabalāgraṃ prabhūtaṃ yantradhanuguṇakośaṃ //


[_Mvu_2.421_] tasya dāni rājño subandhusya śayanagṛhe mahanto ikṣustambo prādurbhūtaḥ / tasya dāni ikṣustambasya madhye ekaṃ ikṣuḥ sarvaśobhanaṃ prādurbhūtaḥ itarāṇīkṣustaṃbāny abhibhavati balenāpi varṇenāpi tejenāpi palāśenāpi // so dāni rājā subandhuḥ ikṣustambaṃ dṛṣṭvā vismito cintāsāgaram anupraviṣṭo // kasyedaṃ bhaviṣyati nimittaṃ kalyāṇaṃ vā pāpakaṃ vā // so dāni rājā subandhuḥ brāhmaṇapurohitarājācāryāṃ śabdāvitvā āmantreti // bhavanto śayanagṛhe me mahānto ikṣustambo prādurbhūto tasya ikṣustambasya madhye eko ikṣu sarvaśobhanaṃ prādurbhūtaṃ sarvā itarāṇy abhibhavati varṇenāpi tejenāpi palāśenāpi / taṃ bhavanto pratyavekṣatha jānatha kasyetaṃ nimittaṃ laṃcakaṃ pāpakaṃ vā yaṃ dāni vo kartavyaṃ taṃ karotha // te dāni brāhmaṇapurohitarājācāryās taṃ ikṣustambaṃ pratyavekṣanti paśyanti adbhutaṃ prāsādikaṃ darśanīyaṃ cakṣuramaṇīyaṃ dṛṣṭvā ca punaḥ rājño subandhusya jayena vaddhāpayitvā etad avocat* // diṣṭyā vṛddhi mahārāja kalyāṇaṃ nimittaṃ antaḥpure prādurbhūtaṃ / ato te mahārāja ikṣustambātaḥ kumāro prādurbhaviṣyati kṛtapuṇyo maheśākhyo mahātejo durāsado duṣpradharṣā duṣprasaho prāsādiko darśanīyo devānāṃ ca manuṣyāṇāṃ ca / taṃ devasya priyaṃ bhavatu // te dāni brāhmaṇā rājñā subandhunā praṇītena khādanīyabhojanīyena saṃtarpayitvā saṃpravārayitvā hiraṇyasuvarṇasya utsaṃgāṃ kṛtvā visarjitā //
___so dāni ikṣustambo ahorātrehi saṃvṛddho kālāntareṇa mahanto ikṣustambo saṃvṛtto so pi madhyamako ikṣustambo mahanto velupramāṇo ikṣu saṃjāto komalo ca darśanīyo ca pariṇāhavanto ca sarvān ikṣustambān abhibhavati // tasya dāni rājño subandhusya

[_Mvu_2.422_] agramahiṣī surucirā nāma prāsādikā darśanīyā akṣudrāvakāśā paramāya śubhavarṇapuṣkalatāya samanvāgatā // so dāni rājā subandhuḥ agramahiṣīya surucirāya sārdhaṃ rājārhe śayane śayitaḥ osaktapaṭṭadāmakalāpe dhūpitadhūpane muktapuṣpāvakīrṇe suvarṇamaye rūpyamaye dīpavṛkṣehi . . . . . kubjavāmanakirātavarṣavarakāṃcukīyehi jāgrantehi //
___atha khalu tato ikṣustambāto rātryā paścime yāme aruṇodghāṭakālasamaye mūladaṇḍāto kumāraḥ prādurbhūtaḥ prāsādiko darśanīyaḥ akṣudrāvakāśaḥ paramāye suvarṇapuṣkalatāye samanvāgataḥ // tato so kumāro surucirāye devīye pratigṛhīto // so dāni rājā subandhuḥ taṃ kumāraṃ ikṣustambāto prādurbhūtaṃ dṛṣṭvā vismito / āścaryaṃ kedṛśo eṣo satvo bhaviṣyati yo ikṣuto prādurbhūto // so dāni rājā subandhuḥ kumārasya saptarātraṃ ramanīyāṇi jātakarmāṇi karoti / śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anye ca mahājanakāye saptāhaṃ viśrāṇeti annaṃ pānaṃ khādyaṃ bhojyaṃ gandhamālyavilepanaṃ vastrāṃ ca tailapranālikā pravāhitā ghṛtapranālikā pravāhitā nānāprakārāḥ pānapranālikā pravāhitā / mahanto jñātivargo samāgataḥ bahūni rājaśatāni samāgatāni bahūni brāhmaṇasahasrāṇi samāgatāni / mahanto āmodo subandhusya gṛhe vartati / tūryaśatāni saṃpravādyanti saṃgītiśatāni nivartanti // sarvaṃ nagaraṃ saptāhaṃ satkṛtaṃ // tad anupātraṃ rājā saptāhaṃ jātakarmāṇi kṛtvā saptāhasyātyayena tato rājā subandhuḥ brāhmaṇapurohitarājācāryāṇām āmantrayati // bhavanto kumārasya sadṛśaṃ nāmaṃ karotha // teṣāṃ dāni bhavati / eṣo kumāro ikṣuto jāto bhavatu imasya ikṣvāku tti nāmaṃ // te dāni brāhmaṇā rājño nivedenti yaṃ

[_Mvu_2.423_] mahārāja eṣo kumāro ikṣuto jāto bhavatu imasya kumārasya ikṣvākū ti nāmaṃ // so dāni rājā subandhuḥ kumārasya nāmaṃ brāhmaṇānāṃ sakāśātaḥ śrutvā prīto saṃvṛtto / sadṛśaṃ kumārasya nāmaṃ sthapitaṃ // anye pi kumārasya nāmaṃ śrutvā prītā saṃvṛttāḥ // teṣāṃ dāni brāhmaṇānāṃ rājñā subandhunā prabhūtaṃ khādanīyaṃ bhojanīyaṃ dattvā saṃpravāritā prabhūtaṃ hiraṇyasuvarṇaṃ dattvā visarjitāḥ //
___tena dāni rājñā subandhunā tasya kumārasya catvāro dhātrīyo saparivārā anurūpā upasthāpitā yā kumāraṃ anyā udvarteti supeti anyā stanaṃ pāyeti anyā uccāraprasrāvam ākarṣati anyā utsaṃgena dhārayati // evaṃ dāni so ikṣvākū rājakumāro caturhi dhātrīhi samyagupasthihiyamāno samyakparicarīyamāno yathā utpalaṃ vā padumaṃ vā kumudaṃ vā puṇḍarīkaṃ vā kūlāntehi evaṃ sa bahvīyati // yathoktaṃ bhagavatā //
kṛtapuṇyo hi vardhati nyagrodho iva subhūmiyā /
jāto nupanthake va drumo so lpapuṇyaḥ viruhyati //
evaṃ dāni so kumāraḥ saṃvardhiyamāno yaṃ kālaṃ saptavarṣaḥ aṣṭavarṣo vā saṃvṛtto tataḥ sekhīyati lekhāyaṃ pi lipīyaṃ pi saṃkhyāyāṃ pi gaṇanāyāṃ pi mudrāyāṃ pi dhāraṇāyāṃ pi hastismiṃ pi aśvasmiṃ pi dhanuṣi pi veluṣi pi dhāvite laṃghite javite plavite iṣvastrajñāne yuddhe chedye bhedye saṃgrāmaśīrṣe rājamāyāsu sarvatra niṣcitaguṇagṛhīto mātṛjño śrāmaṇyo brāhmaṇyo abhivādanavandanapratyutthānaśīlo āvarjanasaṃpanno mārdavasampanno aparuṣo akarkaśo nivāto sukhasaṃvāso pūrvālāpī priyabhāṣī rājño iṣṭo

[_Mvu_2.424_] devīye antaḥpurasya iṣṭo amātyānāṃ iṣṭo sarvasya bhaṭabalāgrasya iṣṭo purohitasya śreṣṭhisya naigamajānapadasya pratirājānām iṣṭaś ca priyo ca manāpo ca alpātaṃko samāye samyagvipācanīye grahaṇīye samanvāgato na cātiśītāye na cāti-uṣṇāye ṛtuvipariṇāmāye dīrghāyuṣkaś caturaśīti varṣasahasrāṇi āyuḥpramāṇaṃ // yathoktaṃ bhagavatā //
sarvasatvā mariṣyanti maraṇāntaṃ hi jīvitaṃ //
yathākarma gamiṣyanti puṇyapāpaphalopagāḥ //
nirayaṃ pāpakarmāṇo kṛtapuṇyā ca sadgatiṃ //
apare ca mārgaṃ bhāvetvā parinirvāyanty anāśravā iti //
so dāni rājā subandhu ciraṃ dīrgham adhvānaṃ dharmeṇa rājyaṃ kārayitvā caturaśītināṃ ca varṣāṇām atyayena kāladharmeṇa saṃyukto kālagato ikṣvākunā kumāreṇa rājyaṃ pratilabdhaṃ // tataḥ rājā vārāṇasyāṃ paitṛkyehi ṣaṣṭīhi nagarasahasrehi rājyaṃ kārayati nihatadaṇḍo nihatapratyarthiko nihatapratyamitro akaṇṭako anuraktajanapado mahābalo mahākośo mahāvāhano vistīrṇāntaḥpuro bahūni strīsahasrāṇi sarvāṇi ca aprajātāpatyāni / na kasyācit putro vā dhītā vā asti // so dāni rājā ikṣvākuḥ kālāntareṇa rājyaṃ kārayitvā cintāsāgaram anupraviṣṭo / mama vistīrṇaṃ rājyaṃ vistīrṇam antaḥpuraṃ na me putro sti mā haiva tāvad ahaṃ aputro kālaṃ kareya / tataḥ me imaṃ viṣayaṃ pratyarthikehi ākramiṣyati // so dāni rājā ikṣvākuḥ purohitena sārdhaṃ nimantrayati // kathaṃ me putro bhaveyā ti // purohito tam āha // mahārāja etaṃ strīkāgāraṃ aṣṭamiṃ caturdaśiṃ paṃcadaśiṃ trikṣutto pakṣasya ośiritavyaṃ / tatas te

[_Mvu_2.425_] kumāro bhaviṣyatīti vistīrṇo ca ikṣvākukulo bhaviṣyati // so dāni rājā ikṣvākuḥ purohitasya sakāśāto vacanaṃ śrutvā alindādevīṃ agramahiṣīṃ rājakule sthapetvā tāni anyāni bahustrīsahasrāṇi trikṣuttaṃ pakṣasya ośiṣṭā / gacchatha yena yasyā abhipretaṃ sā tena sārdhaṃ ramatu // evaṃ dāni rājakulāto bahūni sahasrāṇi nirdhāvitāni hṛṣṭamanasaḥ sarvālaṃkāravibhūṣitāḥ mṛgikā iva saṃtrastā dvāre dvāre upāgame kācij jalpantīyo lobhaye aparā hasantīyo aparā dhāvamānā anudhāvantī / sarve skhalitā āsi sarve āsi pramūrcchitā / ikṣvākurājanagare manuṣyās tāhi rājapatnīhi sārdhaṃ praluṭhitā pramūrcchitā āsi //
___aparo dāni puruṣo subandhukulāto jātisaṃbaddho manuṣyabhūto kāyasucaritena samanvāgataḥ vāksucaritena samanvāgato manaḥsucaritena samanvāgataḥ daśa kuśalakarmapatha samādāya vartitvā manuṣyeṣu cyavitvā trāyastriṃśe devanikāye śakro nāma devarājā utpanno // so dāni samanvāharati / kahiṃ so rājā subandhuḥ kāye vartamāno ti jīvati vā mṛto vā ti // so dāni paśyati yathā rājā subandhuḥ kālagato tasya ikṣvāku nāma putro tena rājyaṃ pratilabdhaṃ / tasya rājño ikṣvākusya purohitena viṣamā gatiḥ dinnā ayogyā asadṛśā subandhukulasya triṣkṣuttaṃ pakṣasya istriyāgāraṃ ośiritavyaṃ prajāye arthāye // so dāni śakro devānām indro brāhmaṇaveṣam ātmano nirmiṇitvā jīrṇo vṛddho mahallako adhvagato vayam anuprāpto valīhi parigataśarīro palitaśiro tilakālagātro so ikṣvākusya rājño dvāraṃ gatvā āha // ahaṃ ikṣvākuṃ paśyitukāmo // pratihārarakṣo rājakulaṃ praviṣṭaḥ rājño ikṣvākusya nivedeti //

[_Mvu_2.426_] mahārāja brāhmaṇo dvāre sthito rājānaṃ draṣṭum icchati // rājā ikṣvāku āha // svāgataṃ brāhmaṇasya praviśatu // tena dāni pratihārarakṣeṇa so brāhmaṇo rājakulaṃ praveśitaḥ // rājā vṛddhaṃ brāhmaṇaṃ dṛṣṭvā pratyutthito // svāgataṃ te brāhmaṇa niṣīdāhi iman te āsanaṃ // so dāni brāhmaṇo jayena vardhāpayitvā upaviṣṭaḥ // rājā naṃ pṛcchati // brāhmaṇa kuto diśāto āgato kiṃ mārgasi kin te ruccati kin te demi // brāhmaṇo āha // mahārāja dūrato smi pradeśāto āgato tava udāraṃ kīrtiśabdaślokaṃ śrutvā ikṣvākuḥ triṣkṣuttaṃ pakṣasya stryāgāraṃ ośirati prajāye arthāye ti / tataḥ rāja striyāya arthiko dūrato smi deśāto āgato tato me striyāye pratibhāgehi // so dāni rājā brāhmaṇasya vacanaṃ śrutvā prītaḥ tuṣṭaḥ saṃvṛtto kāṃcukīyam āmantrayati // bho bhaṇe kāṃcukīya śīghraṃ imasya brāhmasya mama stryāgāraṃ upadarśehi / yā se strī rocate tān se dehi // tena dāni kāṃcukīyena brāhmaṇo antaḥpuraṃ praveśito bahūnāṃ strīsahasrāṇāṃ madhye // brāhmaṇa eṣo rājño ikṣvākusya stryāgāro yā te strī abhipretā tāṃ gṛhya gacchāhi // tena dāni brāhmaṇena teṣāṃ bahūnāṃ strīsahasrāṇāṃ yā rājño ikṣvākusya agramahiṣī alindā nāma devī na kadācit* rājakulāto niṣkramati sā devī tena brāhmaṇena gṛhītā / eṣā me bhavatu // sā dāni devī praruṇḍā / ayaṃ brāhmaṇo mama ayyako vā payyako vā atha vā uttaro / rājā ikṣvāku dṛḍhavratasamādāno mā hevaṃ māṃ imasya brāhmaṇasya upasthānaparicaryāye osiriṣyati //
___tasyā dāni alindāya kubjā mālākārī mālāṃ gūhayati / sā dāni kubjā

[_Mvu_2.427_] taṃ brāhmaṇaṃ jalpati // brāhmaṇa tvaṃ jīrṇo vṛddho malallako taruṇīṃ strīm icchasi / na tvāṃ kadācit taruṇī strī hastena vā pādena vā spṛśeyā gaccha kiṃ te alindāye devīye yā aparityaktā rājño ikṣvākusya // so dāni brāhmaṇo tāṃ kubjāṃ āha // alpotsukā tuvaṃ kubje mālāṃ guhāhi priyo ahaṃ alindāye devīye yathā tuvaṃ nānye // tasyā dāni alindāye devīye anyā ceṭī varṇakapīṣikā / sā dāni taṃ brāhmaṇaṃ jalpati // brāhmaṇa tvaṃ jīrṇo vṛddho mahallako śayavastragandhiko durgandho na tava devī draṣṭuṃ pi icche kiṃ punaḥ praṣṭuṃ / gaccha kin te alindāye yā rājño ikṣvākusya aparityaktā // so dāni brāhmaṇo tāṃ ceṭīm āha // alpotsukā tuvaṃ ceṭī varṇakaṃ pīṣehi priyo ahaṃ alindāye devīye yathā tuvaṃ nānye // sā dāni alindā devī āha // na me kenacid upāyena eṣo brāhmaṇo ośiriṣyati // sā dāni devī uccena praruditā / tāye devīye rudamānāye parivāro pi se praruṇḍo / tatra antaḥpure mahanto ārāvaśabdo // aśroṣī khalu rājā ikṣvāku upariprāsādavaragataḥ antaḥpurasya uccaśabdaṃ mahāśabdaṃ / so dāni rājā varṣavarāṃ kāṃcukīyāṃś ca pṛcchati // bho bhaṇe kiṃ py eṣa strīṇāṃ ārāvaśabdaḥ śruyati // te dāni varṣavarā kāṃcukīyā āha // deva tena brāhmaṇena alindā devī gṛhītā / rājena me ikṣvākunā pravāritaṃ yā te strī ruccitā tāṃ gṛhṇāhīti / tataḥ me eṣā bhavatu / tato sā devī alindā praruṇḍā devīya rudamānāya parivāreṇa pi se ārāvo mukto // so dāni te pratiśrutvā svakam antaḥpuraṃ praviṣṭo taṃ brāhmaṇaṃ jalpati // brāhmaṇa tvaṃ jīrṇo vṛddho mahallako yadi rājakule icchasi nityabhaktikaṃ bhoktuṃ tat te dāsyāmi kin te alindāye devīye anyāṃ gṛhṇāhi // so dāni āha // mahārāja

[_Mvu_2.428_] ahaṃ jīrṇo vṛddho kāsanako ca muhūrte muhūrte mūrcchiyāmi / na śaknomi svayaṃ utthihiyuṃ svakāṃ śeyyāṃ omūtremi tad enām eva dehi tuvaṃ eṣā me utthāpayiṣyati eṣā me paricariṣyati / mā bhavān ikṣvākuḥ mama strīyāya pravārayitvā paścād anutapyāhi / atha dāni bhavān ikṣvākuḥ mithyāyācanāṃ karotīti āmantremi gacchāmi // rājā āha // nāhaṃ brāhmaṇa mithyāyācanāṃ karomi nāpi dattvā anutapyāmi api tvaṃ jirṇo vṛddho mahallako iyaṃ ca devī taruṇī sukumārā tan te na icchati / vistīrṇo yaṃ cāntaḥpuro bahūni strīsahasrāṇi yā te strī ruccati tāṃ gṛhṇāhi tāye sārdhaṃ abhiramāhi sā te upasthihiṣyati // brāhmaṇa āha // alaṃ mahārāja eṣā eva me bhavatu yā tiṣṭhati māninī tiṣṭhamānā anavadyāṃgī mandaṃ prekṣati / eṣā eva me bhavatu yā tiṣṭhati māninī tiṣṭhamānā anavadyāṃgī mṛgībhāvaṃ ca prekṣati / eṣā me bhotu yā tiṣṭhati māninī tiṣṭhamānā anavadyāṃgī sukhaṃ aśrūhi siṃcati / alaṃ me mahārāja antaḥpurikāye eṣā eva me devī bhavatu eṣā me utthāpayiṣyati eṣā me upasthāsyati eṣā me paricariṣyati mā bhavān ikṣvāku mama strīṃ pravārayitvā anutapyāhi / atha dāni (yāva) gacchāmi // rājā ikṣvāku āha // (yāvad*) api tvaṃ jīrṇo vṛddho mahallako iyaṃ ca devī taruṇā sukumārā taṃ te na icchati / ayan te vṛṣalā kubjā maithunārthikā dāsī te ayaṃ bhavatu yena tvaṃ icchasi tena tāṃ nehi eṣā te upasthāsyati // kubjā āha // mahārāja eṣo brāhmaṇo pūtivalī palitamukho vadarīkusumo va sudurgandho chagalo va gandhaprāpto / viṣaṃ bhuktvā mariṣyaṃ sace me deva etasya desi / imaṃ sthaviraṃ bhagnāṃgaṃ māreṣyaṃ rahogatā // so dāni brāhmaṇo āha //

[_Mvu_2.429_] sarvakubjehi me vairaṃ ye kecit pṛthiviniśritā //
yatrāyaṃ vṛṣalā kubjā mama icchati ghātituṃ //
alaṃ mahārāja kubjāye eṣā eva me devī bhavatu eṣā me upasthāsyati eṣā paricariṣyati / mā bhavāṃ mama striyaṃ pravārayitvā anutapyāhi / atha tava mithyāyācanāṃ karosīti āmantremi gacchāmi // rājā āha // nāhaṃ brāhmaṇa mithyāyācanāṃ karomi nāpi dattvā anutapyāmi / api tvaṃ jīrṇo vṛddho mahallako iyaṃ ca devī taruṇī sukumārā taṃ te na icchati / yadi tvaṃ taruṇo bhaveyā taṃ eṣā devī utkaṇṭheyā api tu nāhaṃ mithyāyācanāṃ karomi gaccha gṛhya alindāṃ devīṃ nehi yatrecchasi // so dāni brāhmaṇo rājño ikṣvākusya pratiśrutvā hṛṣṭaḥ tuṣṭaḥ prīto saṃvṛtto // alindāṃ devīm āliṃgya tataḥ praveśaṃ praveśayanto tasyā eva upari prapatito strīsahasrehi aṭṭahāso mukto / devīye kalyāṇo anurūpaḥ puruṣo labdhaḥ // alindāpi devī aśrukaṇṭhā rudanmukhī pralapantī brāhmaṇena haste gṛhya ākaḍḍhati kaṭṭīkriyati ito ca ito ca laggati / ucchvasantena praśvasantena aśrūhi vahantehi ālāpena galantī pradeśe deśe omūtrentena susaṃgṛhītāṃ kṛtvā anālambantī rājagṛhāto kaṭṭīyamānī nikkāsitā vikalībhūtā ca saṃvṛttā //
___tena brāhmaṇena nagarasya anuprākāraṃ daridragrāme vaṃkajarjaraśālāṃ nirmiṇitvā jarjaramaṃce tṛṇapalāśaṃ prajñapitaṃ khaṇḍaghaṭakaṃ dakasya sthāpitaṃ // tatra alindā devī praveśitā vastrehi naṣṭapraṇaṣṭehi ābharaṇehi lugnapralugnehi śeṣāvaśeṣehi na kadācit

[_Mvu_2.430_] pādehi bhūmiṃ spṛṣṭvā pādukāhi bhraṣṭāhi anāmuktehi pādehi kṣatavikṣatehi // tato so brāhmaṇo tatra jarjaraśālāmadhye niṣīditvā āha // bhadre sunivastā bhavitvā pādāni me dhovāhi svakāni ca pādāni dhovāhi tato ramāhi varan te ramito ahaṃ suṣṭhu bhadre rāmehi samyak* māṃ bhadre ramāpehi me bhadre ramāpehi lalitena me bhadre ramāpehi // evaṃ dāni sā deviye sarvarātrī evaṃ me rāmehi evaṃ me rāmehi utthāpehi saṃviśāpehi saṃviśāpehi tti gatā rātriye prabhātāye aruṇodgamanakālasamaye tato śakro svarūpeṇa sthito aṃgadakuṇḍaladivyaśarīradhāro udāreṇa varṇenobhāsayitvā varavimalakuṇḍaladharo devarājā bhavitvā svayaṃprabhā osṛṣṭā varṇena sarvaśālā sāmantena obhāsitā // sā dāni alindā devī śakraṃ devānām indraṃ svarūpeṇa dṛṣṭvā rāgena mūrchitā / kiṃ mayā kṛtaṃ yam etena sārdhaṃ na ramitaṃ ti // śakro devānām indro alindāṃ devīṃ vareṇa pravārayati //
śakro smi devānām indro trāyastriṃśāna īśvaro //
varaṃ varehi me bhadre yaṃ kiṃcit* manasecchasi //
sā dāni alindā devī śakrasya devānām indrasya prāṃjaliṃ kṛtvā etad uvāca // śakro me vareṇa vāreti evaṃ vademi putro me varo ti // tasyā dāni indreṇa bhaiṣajyaguḍikā dinnā / imāṃ guḍikāṃ udakena vilolayitvā pibāhi tataḥ te putro bhaviṣyati siṃhasadṛśo balavāṃ parasainyapramardano / utsāhenāsya loke samasamo na bhaviṣyati / api tu varṇena rūpeṇa pāpako bhaviṣyati yan te ahaṃ na hṛṣṭāya upasthito // indro

[_Mvu_2.431_] dāni alindāye devīye varaṃ dattvā jarjaraśālām antarhāpayitvā trāyastriṃśadevanikāye pratyasthāsi //
___sā dāni alindā devī tāṃ bhaiṣajyaguḍikāṃ aṃśukasya koṇe bandhitvā rājakulaṃ praviṣṭā padmavarṇena mukhena pariśuddhehi indriyehi / evaṃ vistīrṇa antaḥpure mama putro bhaviṣyati // sā dāni alindā devī rajñā ikṣvākunā dūrato eva dvāraśālāyāṃ praviśantī dṛṣṭā padmavarṇena mukhena pariśuddhehi indriyehi / rājā dāni devīṃ pṛcchati // padmavarṇo te mukho pariśuddhānīndriyāṇi sukhaṃ rātriṃ śayitāye krīḍāratī vā anubhūtā kiṃcit te udāro kalyāṇo labdho ti // sā dāni devī āha // mahārāja kuto me śāyitāye sukhaṃ krīḍāratir vā anubhūtā / śakro so devānām indro so brāhmaṇaveṣaṃ nirmiṇitvā ihāgato / tataḥ me sarvarātri utthāpehi saṃveśehi gatā prabhātāyāṃ rātryāṃ aruṇoddhāṭakālasamaye taṃ brāhmaṇaveśam antardhāpayitvā indraḥ svarūpeṇa sthitaḥ sarvāṃ ca diśāṃ varṇenāvabhāsayitvā ahaṃ varaṃ pravāritā varaṃ varehi bhadre /
śakro smi devānām indro trāyastriṃśāna īśvaro //
varaṃ varehi me bhadre yan tuvaṃ manasecchasi //
tatra mahārāja putravaro yācitaḥ putraṃ me varaṃ dehi // tena śakreṇa mama bhaiṣajyaguḍikā dinnā imāṃ guḍikāṃ udakena vilolayitvā pibāhi tato putro bhaviṣyati siṃhāsanapīṭho balavāṃ parasainyamardako utsāhena se loke samasamo na bhaviṣyati api tu varṇarūpeṇa pāpako bhaviṣyati yaṃ te ahaṃ na hṛṣṭatuṣṭāye upasthito // so dāni rājā

[_Mvu_2.432_] śrutvā devīye ruṣṭo // yā dāni tvaṃ mayā anujñātā kim asya tvayā na hṛṣṭatuṣṭāye upasthito // tena dāni rājñā devīye baiṣajyaguḍikā roṣeṇa āchinnā // so dāni rājā baiṣajyaguḍikāṃ śilāyāṃ nighṛṣayitvā udakena vilolayitvā paṃcānāṃ mānavikānāṃ devīśatānāṃ kuśāgreṇa pibanāye dinnā / sāpi alindā devī tato bhaiṣajyaguḍikāto pibanāye na labhati mā devī pāpakaṃ putraṃ janayiṣyati // sā dāni alindā devī ceṭīnāṃ pṛcchati // kahiṃ sā bhaiṣajyaguḍikā kṛtā // ceṭīyo āha // devī tava sā baiṣajyaguḍikā rājñā gṛhṇītvā niṣadāyāṃ nigharṣayitvā paṃcānāṃ mānavikānāṃ devīśatānāṃ pibanāye dinnā // devī pṛcchati // katamāye niṣadāye sā baiṣajyaguḍikā oghṛṣṭā ti // ceṭī āha // imāe devi niṣadāya sā bhaiṣajyaguḍikā oghṛṣṭā // sā dāni devī niṣadāya udakavinduṃ kṛtvā kuśāgreṇa jihvāgraṃ kṛtvā abhyavahṛtaṃ / tāye api devīye kukṣiḥ pratilabdho / evaṃ dāni paṃca devīśatāni kukṣimantāni saṃvṛttāni //
___tāni dāni paṃca devīśatāni navānāṃ vā daśānāṃ vā māsānām atyayena prasūtāni / ekūnapaṃcakumāraśatā jātā prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhāye varṇapuṣkalatāye samanvāgatā / alindāye pi devīye putro jāto durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādaḥ mahodaro kālo maṣirāśivarṇo // te dāni varṣavarā kaṃcukīyā ca rājño nivedayanti // mahārāja ekūnā paṃcaśatā devī prasūtā ekūnā paṃca kumāraśatā jātā prāsādikā darśanīyā alindāye devīye putro jāto durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādo kālo maṣirāśivarṇo //

[_Mvu_2.433_] śrutvā punaḥ rājā ikṣvākuḥ ruṣṭo daurmanasyajāto saṃvṛtto / yaṃ mayā devīye guḍikā pibanāye na dinnā mā sā putraṃ janayiṣyatīti tat kuto devīye edṛśo putro jāto // varṣavarā kaṃcukīyā āha // mahārāja yatra devena niṣadāya sā bhaiṣajyaguḍikā nighṛṣṭā tatra tāye niṣadāye devī udakavinduṃ kṛtvā kuśāgreṇa jihvāgreṇa abhyavahṛtaṃ tato devīye putro jāto // rājā āha // mā me kadācid devīye putro agrato tiṣṭhatu na icchāmi edṛśaṃ draṣṭuṃ // so dāni ikṣvākuḥ teṣāṃ paṃcānāṃ kumāraśatānāṃ ekūnakānāṃ varṇarūpaṃ śrutvā prahṛṣṭatuṣṭo / teṣāṃ rūpavantānāṃ kumārāṇāṃ alindāye putraṃ sthāpayitvā saptāhaṃ ramaṇīyāni jātakarmāṇi kriyanti śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anyasya janasya viśrāṇeti annaṃ pānaṃ khādyaṃ bhojyaṃ vastraṃ gandhaṃ mālyaṃ vilepanaṃ tailapraṇālikā pravāhitā ghṛtapraṇālikā ca nānāprakārā pānapraṇālokā pravāhitā // ekamekasya kumārasya catvāro dhātriyo upasthāpitāyo / kumārasya anyā udvarteti supeti anyā uccāraprasrāvam apakarṣati anyā stanaṃ deti anyā utsaṃgena dhārayati // alindāye devīye putre dhātriyo na dinnā / tato alindāye devīye svakā upasthāyikā dinnā // evaṃ dāni te kumārā unnīyanti vardhiyanti // tato rājā ikṣvākuḥ sarveṣāṃ teṣāṃ paṃcānāṃ kumāraśatānāṃ kuśamiśrāṇi nāmā kṛtāni / koci indrakuśo kocid brahmakuśo kocid devakuśo kocid ṛṣikuśo kocit kusumakuśo koci drumakuśo koci ratnakuśo kocit* mahākuśo koci haṃsakuśo koci kroñcakuśo koci mayūrakuśo ityevamādi sarveṣāṃ kuśamiśrāṇi nāmā kṛtāni alindāye devīye śuddhaṃ kuśo ti nāmaṃ kṛtaṃ //

[_Mvu_2.434_]___rājā dāni ikṣvākuḥ sarveṣāṃ ekūnapaṃcakumāraśatānāṃ dārakakrīḍāpanakāni nānāprakārāṇi deti devīye putrasya kuśasya krīḍāpanakaṃ na deti / tataḥ kuśo kumāro yaṃ vā krīḍāpanakaṃ abhipretaṃ bhavati teṣāṃ bhrātṛṇāṃ ācchinditvā krīḍitvā ramitvā punar deti // evaṃ dāni rājā ikṣvākuḥ teṣāṃ kumārāṇāṃ nānāprakārāṇi krīḍāyānakāni deti hastiyānaṃ aśvayānaṃ nānāprakārāṇi udārāṇi rājārhāṇi kuśasya kumārasya yānaṃ na deti / kuśo pi kumāro yaṃ se yānaṃ abhipretaṃ bhavati hastiyānaṃ vā aśvayānaṃ vā rathayānaṃ yugyayānaṃ vā śivikā vā syandamānikā vā gallī vā ardhagallī vā pattrayānaṃ vā ākāśayānaṃ vā teṣāṃ bhrātṛṇāṃ ācchinditvā vahitvā va punar deti kim etāni rakṣitvā ti // evaṃ dāni te kumārā vivardhamānā yaṃ kālaṃ vijñaprāptā saptavarṣā vā aṣṭavarṣā va tato śekhīyanti lekhāyaṃ pi lipiyaṃ pi saṃkhyāyaṃ pi gaṇanāyaṃ pi mudrāyaṃ pi dhāraṇīyaṃ pi hastismiṃ pi aśvasmiṃ pi rathasmiṃ pi dhanusmiṃ pi dhāvite javite plavite iṣvastrajñāne yuddhe vā niyuddhe vā chedye vā bhedye vā heṭhye vā saṃgrāmaśīrṣāyāṃ vā rājamāyācāre sarvatra niścitā gatigatāḥ // kuśakumāraṃ na koci śilpaṃ śikṣayati svakāya buddhīya svakāya prajñāya svakena vīryeṇa sarveṣān teṣāṃ bhrātṛṇāṃ anyasya mahājanakāyasya suśikṣitaḥ / iṣvastrajñāne suśikṣito sarvaśilpāyatanehi aparāparehi ca sarveṣāṃ kuśo kumāro viśiṣyati //
___tasya dāni rājño ikṣvākusyaivaṃ bhavati // yaṃ nunāhaṃ imāṃ paṃca kumāraśatāṃ mīmāṃseyaṃ ko imeṣāṃ mamātyayena rājā bhaviṣyati // tena dāni rājñā ikṣvākunā

[_Mvu_2.435_] paṃca modakaśatā kārāpitā eko modako mahānto teṣāṃ modakānāṃ madhye sthāpito aparehi modakehi ochādito yo etaṃ mahāntaṃ modakaṃ gṛhṇīṣyati tam ahaṃ jñāsyāmi eṣo mamātyayena rājā bhaviṣyati // so dāni rājā ikṣvākuḥ taṃ modakarāśiṃ kṛtvā paṃca kumāraśatāṃ śabdāpayitvā āmantrayati / śīghraṃ trihi tālehi modakarāśito ekamekaṃ modakaṃ gṛhṇatha // te dāni kumārā sarve prathamaṃ pi dhāvitā paścāt kumāro pradhāvito / so kumāro sarveṣāṃ bhrātṛṇāṃ vāmadakṣiṇena hastena avagūhitvā taṃ mahāntaṃ modakaṃ gṛhītaṃ // tasya rājño ikṣvākusya evaṃ bhavati // eṣo kuśo kumāro mamātyayena rājā bhaviṣyati / eṣo ca durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādo mahodaro kālo maṣirāśivarṇo apriyo partikūlo darśanāye / ko etaṃ rājaṃ dhārayiṣyati / yaṃ nūnāhaṃ dvitīyaṃ pi imāṃ kumārāṃ jijñāseyaṃ / āhāradeśakāle ime kumārā saṃmukhaṃ pariveśāpayiṣyaṃ / yo eteṣaṃ prathamaṃ bhojanaṃ pratīchiṣyati ahaṃ jñāsyāmi eṣo mamātyayena rājā bhaviṣyati // so dāni rājā ikṣvākuḥ āhāradeśakāle tāṃ paṃca kumāraśatāṃ śabdāpayitvā purato niṣīdāpayitvā bhojanaṃ allīpayati / te pi kumārā bhojanaṃ pratipālenti / so kuśo kumāro taṃ bhojanaṃ bhūmiye pratīchati yattakena sa bhojanena abhiprāyo taṃ bhūmīyaṃ odanasya rāśiṃ karoti / tatraiva upari vyaṃjanāni partīchati pṛthivīniśritaṃ bhuṃjati // tasya dāni rājño ikṣvākusya evaṃ bhavati // eṣo kuśo kumāro mamātyayena rājā bhaviṣyati pṛthivīśvaro pṛthivīniśritaṃ paribhuṃjati // so dāni rājā ikṣvākuḥ apareṇa kālena purohitaṃ pṛcchati / upadhyāya ko imeṣāṃ kumārāṇāṃ mamātyayena rājā bhaviṣyati // purohito āha // mahārāja eṣo hi kuśo kumāro devasyātyayena rājā bhaviṣyati / etasya rājalakṣaṇāḥ // so dāni rājā ikṣvākuḥ

[_Mvu_2.436_] purohitasya śrutvā duḥkhito saṃvṛtto // ko upāyo bhaveyā yaṃ eṣo kuśo kumāro mamātyayena rājā na bhave / yaṃ nūnāhaṃ rājakule deśe deśe guhyapradeśeṣu mahānidhānāni nikhaneyaṃ adṛṣṭāni kenaci / yo imā nidhānān mamātyayena jāneyā buddheyā utkhanayeyā so rājā bhaveyā apy evaṃ nāma anyo kumāro rājā bhaveyā // tena dāni rājñā ikṣvākunā rājakule deśe deśe guhyapradeśeṣu mahānidhānaṃ nikhataṃ adṛṣṭaṃ kenaci // so dāni rājā ikṣvākuḥ dīrghasyādhvano tyayena maraṇakālasamaye amātyān anuśāsati // bho bhaṇe amātyā yo imeṣāṃ paṃcānāṃ kumāraśatānāṃ mamātyayena imāni nidhānāni va jāneyā buddheyā utkhanayeyā taṃ rājyena abhiṣiṃcatha / ante nidhiḥ vahir nidhiḥ na cānte na vahir nidhiḥ caturṇāṃ śālarājānāṃ heṣṭhato caturo nidhiḥ samudre nidhiḥ sāgare nidhiḥ yojane nidhiḥ mocane nidhiḥ vṛkṣāgre nidhiḥ parvate nidhiḥ yato ca vairocano abhyudeti tataḥ nidhiḥ prabhaṃkarādityaṃ yatrāstameti tatra nidhiḥ yatra devā mahīyanti tatrāpi nihato nidhiḥ yo amātyāho imāṃ kumāro nidhānāṃ jānāti utkhanāpeti anācikṣito taṃ rājyenābhiṣiṃcatha / so va rājā bhaviṣyati // so dāni rājā ikṣvākuḥ evam amātyān anuśāsitvā kāladharmeṇa saṃyukto kālagato //
___te dāni paṃca kumāraśatā pituḥ kālagatasya rājyahetoḥ anyamanyaṃ vivaditvā ahaṃ rājā ahaṃ rājeti na cānyamanyaṃ vihaṃsanti dhārmikatvāt // tadā amātyā kumārāṇāṃ jalpanti // kumārāho mā vivadatha / teṣāṃ vo rājño ikṣvākusya āṇattikā

[_Mvu_2.437_] asti / pitari maraṇakālasamaye saṃdeśo dinnaḥ yo pitari saṃdeśaṃ jāniṣyati so rājā bhaviṣyati // kumārā āhuḥ // amātyāho evaṃ tu yathāsmākaṃ pitari saṃdeśo dinno ākhyāyatha // te dāni amātyā paṃcānāṃ kumāraśatānāṃ purataḥ taṃ rājño ikṣvākusya saṃdeśaṃ parikīrtenti / ante nidhiḥ vahir nidhiḥ naivānte na vahir nidhiś caturṇāṃ śālarājānāṃ heṣṭhato caturo nidhiḥ samudre nidhiḥ sāgare nidhiḥ yojane nidhiḥ mocane nidhiḥ vṛkṣāgre nidhiḥ parvatāgre nidhiḥ yatra ca vairocano abhyudeti tato nidhiḥ prabhaṃkarādityaṃ yatrāstameti tatra nidhiḥ yatra devā mahīyanti tatrāpi nihito nidhiḥ / kumārāho imaṃ vo pitareṇa ikṣvākunā saṃdeśo dinnaḥ yo yuṣmākaṃ imān nidhānā nikṣiptāṃ jāniṣyati utkhanayiṣyati so va rājā bhaviṣyati // ekūnapaṃcakumāraśatā nidhānān kīrtiyamānān na jānanti na budhyanti kuśo mahābuddhir mahāmīmānsako sarvaṃ arthaṃ upagato pariśuddho // so dāni āha // aham etaṃ pitari vacanaṃ tatra bho nivedayiṣyāmi // ye yuṣmābhir nidhānā parikīrtitās tān sarvān utkhanāpayiṣyaṃ // yaṃ tātena vuttaṃ ante nidhiḥ abhyantaraṃ rājakuladvāre dehalāya abhyantarato nihito nidhiḥ // taṃ pradeśaṃ amātyahi utkhanāpitaṃ mahānidhānaṃ // yan tātena vuttaṃ vahir nidhis tasyaiva dehalāya vāhyato nihito nidhiḥ / taṃ pi mahānidhānaṃ kumāreṇa utkhanāpitaṃ // yan tātena vuttaṃ naivānte na vahir nidhīti taṃ madhyamadvāre dehalāye heṣṭhato nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānaṃ

[_Mvu_2.438_] utkhanāpitaṃ // yan tātena vuttaṃ caturṇāṃ śālarājānāṃ heṣṭhato caturo nidhiḥ yatra rājño ikṣvākusya paryaṃko śālamayo suvarṇapādehi onaddhaḥ śayyāṃ kalpayati teṣāṃ paryaṃkapādānāṃ heṣṭhato caturo nidhiḥ te pi kumāreṇa mahānidhānā utkhanāpitā // yan tātena vuttaṃ samudre nidhin ti yā rājakya-aśokavaṇikāyāṃ krīḍāpuṣkiriṇī tatrāpi nihito nidhiḥ / tatrāpi kumāreṇa krīḍāpuṣkiriṇikāto ukkaḍḍhāpito // yan tātena vuttaṃ sāgaranidhiṃ ti yatra rājño ikṣvākusya snāpanaśālāye udupānaṃ tatrāpi nihito nidhiḥ / taṃ kumāreṇa udupānāto mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ yojane nidhin ti yasmiṃ pradeśe rājño ikṣvākusya yānaṃ yujyati hastiyānaṃ vā aśvayānaṃ vā yugyayānaṃ vā taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ mocane nidhin ti yatra abhirakṣaṇapradeśe rājño ikṣvākusya yānaṃ muccati hastiyānaṃ vā aśvayānaṃ vā yugyayānaṃ vā tatrāpi nihito nidhiḥ / taṃ kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ vṛkṣāgre nidhin ti yatra rājño ikṣvākusya darśanaśālāyāṃ mahāvṛkṣaṃ tasya sūryeṇa udayantena yatra agracchāyā nipatati astamitenāpi sūryeṇa yatra carimā chāyā nipatitā tatrāpi nihito nidhiḥ / te pi kumāreṇa dve mahānidhānā utkhanāpitā // yaṃ tātena vuttaṃ parvate nidhin ti yatra śilāpaṭṭe rājño ikṣvākusya śīrṣasnānaṃ varṇanaṃ ca vilepanaṃ ca piṣyati tatra heṭhato nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yan tātena vuttaṃ yatra vairocano bhyudeti nidhin ti yatra tāto ikṣvāku ikṣuṇā jāto tatrāpi nihito

[_Mvu_2.439_] nidhi / taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yaṃ pi tātena vuttaṃ yatra prabhaṃkarāditya astameti tatra nihito nidhi tti yatra ikṣvāku kālagato tatrāpi nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānaṃ utkhanāpitaṃ // yaṃ tātena vuttaṃ yatra devā mahīyanti tatrāpi nihito nidhiḥ yatra rājñā ikṣvākunā paṃca kumāraśatā pariviṣāpitā tatrāpi nihito nidhiḥ / taṃ pi kumāreṇa mahānidhānam utkhanāpitaṃ // evaṃ tena kuśena kumāreṇa tāni nidhānāni utkhanāpiyamānāni amātyā ca kumārā ca purohitā ca brāhmaṇarājācāryā ca bhaṭabalāgrā ca naigamajanapadā ca sarve kuśasya kumārasya tatra nidhāneṣu utkhanāpiyamāneṣu vismayam āpannā / aho kuśasya kumārasya mahābuddhi mahāmīmānsā yatra dāni rājño ikṣvākusya rājakule deśe deśe mahānidhānaṃ nihitaṃ taṃ sarvaṃ kuśena jñātaṃ sarvaṃ utkhanāpitaṃ / eṣo rājā bhaviṣyati //
___teṣāṃ dāni amātyānāṃ evaṃ bhavati / mā haiva tāvat kuśena kumāreṇa anyeṣāṃ sakāśāto śrutaṃ bhaviṣyati bhūyo bhūyo anyenārthena jijñāsema // te dāni kumārāṇāṃ amātyā jalpanti // kumārā yo yuṣmākaṃ sarvāṃ devān vanditvā prathamaṃ siṃhāsane upaviśiṣyati so rājā bhaviṣyati // te dāni ekūnapaṃcakumāraśatā nānāprakārāṇi yānāni abhiruhitvā śīghraṃ śīghraṃ tvaramānarūpā yena devakulā tena devavandakā pradhāvanti // so pi kuśo kumāro yena sarvasauvarṇaṃ abhiṣecanīyasiṃhāsanaṃ tenopasaṃkramitvā caturdiśaṃ devānāṃ aṃjaliṃ kṛtvā pūrvarājacittīkareṇa ca taṃ siṃhāsanaṃ pradakṣiṇīkṛtvā upaviṣṭaḥ // so hi kuśo kumārehi amātyehi bhaṭabalāgrehi

[_Mvu_2.440_] ca naigamajanapadehi ca ayaṃ paṇḍito ti kṛtvā rājye bhiṣikto sarvehi ṣaṣṭīhi nagarasahasrehi nigamajanapadehi rājāmatyehi kumārehi ca abhyarcito eṣaḥ rājā ti // evaṃ dāni kuśo kumāro rājyaṃ prāpto //
___so dāni rājā kuśo yaṃ kālaṃ rājyaṃ prāptaḥ tato mātaraṃ alindāṃ devīm abhivādayitvā satkṛtvā gurukṛtvā mānetvā pūjetvā evaṃ dāni rājā kuśo ciraṃ kālaṃ dharmeṇa rājyaṃ kārāpayitvā apareṇa kālena tāṃ devīm alindāṃ mātaraṃ vijñapeti ambe bhāryā me agramahiṣīm ānehi prāsādikāṃ darśanīyāṃ yasyā anyā strī sadṛśā na bhavet* // alindā devī āha // putra ko te pāpakasya rūpeṇa prāsādikāṃ darśanīyāṃ bhāryāṃ dāsyati / pāpikāṃ eva rūpeṇa bhāryāṃ ānayiṣyāmi yā te ullāsaṃ na kariṣyati // rājā kuśo āha // ambe yadi pāpikāṃ me bhāryāṃ ānayiṣyasi na tām ahaṃ pāpikāṃ bhāryāṃ pādena vā pāṇinā vā spṛśeyaṃ / prāsādikāṃ darśanīyāṃ me bhāryāṃ ānehi / na me ambe śrutaṃ vā dṛṣṭaṃ vā rājā pāpiko ti nāpi rājā pāpikāye striyāye sārdhaṃ abhiramati śobhanāṃ va me bhāryāṃ ambe ānehi // alindā devī āha // putra sukhaṃ jāyāpatikā anyonyasamalakṣaṇā saṃvasanti na cānyamanyaṃ abhimanyanti / kalyāṇarūpā bhāryā rūpeṇa patiṃ abhimanyati / kalyāṇarūpo patiḥ pāparūpāye bhāryāye abhimanyati // yādṛśā te putra bhāryā yogyā tādṛśān te bhāryāṃ ānayiṣyāmi pāpikāṃ rūpeṇa yā te putra nābhimanyiṣyati // rājā kuśo āha // ambe na me pāpikāye bhāryāye kāryaṃ / asadṛśāṃ me rūpeṇa bhāryām ānehi // alindā devī āha // putra ko te pāpakasya rūpeṇa kalyāṇarūpāṃ bhāryān dāsyati // kuśo rājā āha // ambe dūrāto me arthahiraṇyasuvarṇena vyayakarmeṇa kalyāṇarūpāṃ bhāryāṃ ānehi //

[_Mvu_2.441_]___sā dāni alindā devī amātyāṃ purohitāṃ śabdāpayitvā āmantrayati // bhavanto rājño kuśasya bhāryāṃ agramahiṣīṃ jānatha yādṛśā rājakule bahūnāṃ strīsahasrāṇāṃ agramahiṣī jyeṣṭhā bhaveyā // te dāni amātyā purohitā ca devīya pratiśrutvā samantato nagarajānapadeṣu brāhmaṇā ca dūtā ca visarjitā / gacchatha bhavanto yādṛśā iha kanyā rājño kuśasya ikṣvākuputrasya yogyā bhaveyā tādṛśīṃ kanyāṃ jānatha // te dāni brāhmaṇā ca dūtā ca ṣoḍaśa janapadān aṇvamānā śūraseneṣu janapadeṣu kaṇṇakubjaṃ nāma nagaraṃ tatra anuprāptā // tatra mahendrako nāma madrakarājā rājyaṃ kārayati / tasya sudarśanā nāma dhītā prāsādikā darśanīyā yasyā sarve jaṃbudvīpe rūpeṇa sadṛśā anyā kanyā nāsti // sā dāni rājadhītā mahatā rāja-ṛddhīye mahatā rājānubhāvena mahatā samudayena catughoṭaṃ aśvarathaṃ abhiruhitvā vayasyakāhi ca ceṭikāhi ca parivāritā udyānabhūmiṃ nirdhāvati / tehi brāhmaṇehi dūtehi ca dṛṣṭā / teṣāṃ dāni bhavati / iyaṃ rājakanyā suṣṭhu prāsādikā darśanīyā iyaṃ rājño kuśasya agramahiṣī yogyā // te dāni brāhmaṇā dūtā ca aparaṃ divasaṃ kalyato eva prāvariya nivāsayitvā ca rājakuladvāre sthitā / yaṃ kālaṃ rājā mahendrako darśanaśālāyāṃ upaviṣṭo te dāni brāhmaṇā dūtā ca rājño bhivādayitvā purataḥ sthitā // so dāni brāhmaṇo rājño mahendrakasya jayena vardhāpayitvā etad uvāca // mahārāja vārāṇasyāṃ kuśo nāma rājño ikṣvākusya putro so te sudarśanāṃ svadhītaraṃ bhāryārthāya vareti // so dāni kuśo rājā abhilakṣito yathā ṣaṣṭīnāṃ nagarasahasrāṇāṃ rājyaṃ kārayati // tasya mahendrakasya bhavati // anurūpa edṛśasya puruṣasya sambandho // so dāni rājā mahendrako taṃ brāhmaṇaṃ dūtāṃ ca jalpate //

[_Mvu_2.442_] bhavanto vayasyaḥ rājā kuśo mama bhavati demi se dhītaraṃ bhāryārthaṃ // so dāni brāhmaṇo modakāni krīṇiya brāhmaṇāṃ śabdāvitvā modakāni vāreti / bhavanto anyaṃ mahendrako madrakarājā rājño kuśasya ikṣvākuputrasya dhītāṃ sudarśanāṃ prapatnīṃ prayacchati / taṃ bhavanto udakaṃ prayacchantu // te dāni brāhmaṇā ca dūtā ca brāhmaṇasya vacanaṃ kṛtvā rājānaṃ mahendrakam āmantrayitvā prasthitā / anupūrveṇa vārāṇasīm anuprāptā //
___te dāni brāhmaṇā ca dūtā ca amātyānāṃ purohitānāṃ nivedayanti // tādṛśā kanyā labdhā yasyā sarve jambudvīpe anyā kanyā rūpeṇa sadṛśā nāsti / śūrasene nāma janapade kanyakubjaṃ nāma nagaraṃ tatra mahendrako nāma madrakarājā / tasya dhītā sudarśanā nāma prāsādikā darśanīyā // śrutvā te dāni amātyā purohitā ca alindāye devīye nivedenti // tādṛśā kanyā labdhā tasyā sarve jambudvīpe anyā kanyā rūpeṇa sadṛśā nāsti / śurasene nāma janapade kanyakubjaṃ nāma nagaraṃ / tatra mahendrako nāma madrakarājā / tasya dhītā sudarśanā nāma prāsādikā darśanīyā // śrutvā alindā devī hṛṣṭā prītā saṃvṛttā / asadṛśā me putrasya bhāryā labdhā // sā dāni alindā devī putrasya kuśasya rocayati // putra tādṛśā kanyā labdhā yasyā sarve jaṃbudvīpe anyā kanyā rūpeṇa sadṛśā nāsti / śurasene nāma janapade kanyakubjaṃ nāma nagaraṃ tatra mahendrako nāma madrakarājā tasya dhītā sudarśanā nāma prāsādikā darśanīyā // so dāni rājā kuśo mātur vacanaṃ śrutvā hṛṣṭo prīto saṃvṛttaḥ // amātyapāriṣadya brāhmaṇapurohitarājācāryān āmantreti // bhavanto

[_Mvu_2.443_] śūrasene nāma janapade kanyakubjaṃ nāma nagaraṃ tatra mahendrako nāma madrakarājā tasya dhītā sudarśanā nāma / gacchatha tāṃ mama kṛtena ānetha // te dāni amātyā pāriṣadyā brāhmaṇapurohitā rājācāryā rājno kuśasya pratiśrutvā caturaṃgaṃ balakāyaṃ sannāhayitvā mahatā samṛddhiye mahatā vibhūṣāye prasthitā // tasyā dāni alindāye devīye teṣāṃ prasthitānām etad abhūṣi // ko nu khalu upāyo bhaveyā yathā sā sudarśanā rājadhītā na jāneyā kedṛśo rājā kuśo varṇarūpeṇa // tasyā dāni alindāye devīye bhavati evaṃ // yaṃ nūnāhaṃ garbhagṛhaṃ kāreyaṃ yatra rājā kuśo bhāryāyā sārdhaṃ krīḍeyā rameyā paricāreyā na ca sā jāneyā kedṛśo rājā kuśo tti // tāye dāni alindāye devīye tādṛśaṃ garbhagṛhaṃ kṛtaṃ liptopaliptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ yatra rājā kuśo krīḍiṣyati ramiṣyati paricāriṣyati //
___te pi dāni amātyā pāriṣadyā brāhmaṇapurohitā rājācāryā anupūrveṇa śūraseneṣu jānapadeṣu kanyakubjaṃ nāma nagaram anuprāptā // te dāni yena mahendrako madrakarājā tenopasaṃkramitvā rājānaṃ jayena vardhāpayitvā purato sthitvā etad uvāca // mahārāja jāmātā te kuśo rājā kauśalyaṃ paripṛcchati saparivārasya yaṃ ca mahārājena pratijñātaṃ tāṃ me dhītāṃ sudarśanāṃ bhāryārthaṃ dehi // so dāni rājā mahendrako tān amātyapāriṣadyāṃ brāhmaṇapurohitarājācāryān abhinanditvā pratisaṃmoditvā rājārahāṇi vastrālaṃkārāṇi paribhogāni ca dinnā // te dāni amātyapāriṣadyā tatra katy ahaṃ kālaṃ viharitvā rājño mahendrakasya āmantrayanti // mahārāja ciragatā sma vivāhaḥ kriyatu gacchāmaḥ // so dāni rājā mahendrako mahatā rājarddhīye

[_Mvu_2.444_] mahatā rājānubhāvena mahato janakāyasya hakkārahikkārabherībhṛdaṃgapaṭahaśaṃkhasaṃninādena vivāhadharmaṃ kṛtvā dhītā sudarśanā rājño kuśasya bhāryā dinnā // te dāni amātyā purohitā vivāhadharmaṃ kṛtvā rājño mahendrakasya āmantrayitvā prasthitā / anupūrveṇa vārāṇasīye upavanaṃ anuprāptā // evaṃ dāni sudarśanā rājadhītā mahatā satkāreṇa mahatā samudayena vārāṇasīṃ nagarīṃ praveśitā // sā dāni sudarśanā rājadhītā rājakule praveśitā // yena śvaśrū alindā devī tenopasaṃkramitvā śvaśruye pādāṃ śirasā vanditvā purataḥ pratyusthāsi // sā dāni alindā mahādevī tāṃ vadhūṃ dṛṣṭvā prabhuditā prītisaumanasyajātā saṃvṛttā //
___so dāni rājā kuśo sudarśanāye rājadhītāye sārdhaṃ tahiṃ garbhagṛhe ajyotike mahārahehi upabhogaparibhogehi krīḍanto ramanto paricārayanto āsati // tasyā dāni rājadhītuḥ sudarśanāye tahiṃ garbhagṛhe ajyotike rājñā kuśena sārdhaṃ krīḍantīye ramantīye paricārayantīye etad abhūṣi // imaṃ rājño kuśasya ikṣvākukulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca anantaratnākaraṃ ayaṃ ca asmākaṃ śayanagṛho ajyotiko dīpā pi na dīpyanti / parasparaṃ hi cakṣuhi na paśyāmo naivāhaṃ jānāmi kedṛśo rājā kuśo varṇarūpeṇa nāpi sa rājā kuśo jānāti kīdṛśā me sudarśanā devī varṇarūpeṇa / etan tatra antaraṃ na paribudhyāmi kasyārthāya asmākaṃ śayanagṛhe naiva rātraṃ na divā dīpā dīpyanti / sā dāni sudarśanā devī rājānaṃ kuśaṃ rahogataṃ pṛcchati // mahārāja ayaṃ rājakulo ṛddho ca sphīto ca anantaratanākaro imasmiṃ cāsmākaṃ śayanagṛhe naiva rātrau na divā dīpā dīpyanti yathā andhakāre tathā saṃvasāmo parasparaṃ cakṣuhi na paśyāmo naivāhaṃ jānāmi kīdṛśo me bhartā nāpi mahārājā jānāti kīdṛśā me sudarśanā devī / tad etat kāraṇaṃ na paribudhyāmi kasyārthāya

[_Mvu_2.445_] asmākaṃ śayanagṛhe dīpā na dīpyanti // rājā kuśo āha // devi ahaṃ pi etaṃ na jānāmi kasyārthāya asmākaṃ śayanagṛhe dīpā na dīpyanti / mātā me jāniṣyati tāṃ pṛcchāhi // sā dāni sudarśanā devī rājadhītā prabhātāye yaṃ kālaṃ rājā kuśo nirdhāvito bhavati vastrāṇi ca prāvaritvā alaṃkāraṃ ca bandhayitvā alindāya mahādevīye pādāṃ vandanāya upasaṃkrāntā // sā dāni sudarśanā śvaśrūye pādā vanditvā āha // bhaṭṭe ayaṃ rājakulo ṛddho sphīto ca anantaratanākaro asmiṃ ca asmākaṃ śayanagṛhe naiva divā na rātriṃ dīpā dīpyanti yathā andhakāre tathā saṃvasāmo parasparaṃ cakṣūhi na paśyāmaḥ kim atra kāraṇaṃ yaṃ asmākaṃ gṛhe dīpā na dīpyanti // alindā mahādevī āha // putri sudarśane yuṣmākaṃ ubhaye jāyāpatikā udārarūpā rūpeṇa anyaṃ kaṃci samasamaṃ na paśyāmi / taṃ mā yuṣmākaṃ parasparaṃ udāraṃ rūpaṃ dṛṣṭvā unmādaṃ gaccheyā ti / api tu evaṃ ca me devānām upayācitaṃ cirakālaṃ asmābhiḥ yadā me vadhukāye sudarśanāye putro vā dhītā vā bhaveyā tato dvādaśame varṣe parasparaṃ paśyiṣyatha // eṣo smākaṃ kuladharmaḥ // sā dāni sudarśanā rājadhītā āha // pāpaṃ khalu tāva bhaṭṭāye devānām upayācitaṃ cirakālam asmābhiḥ parasparaṃ na draṣṭavyaṃ // alindā mahādevī āha // putri kiṃ karomi evaṃ me upayācitaṃ devānām api rakṣāmi mā yuṣmākaṃ parasparaṃ udāravarṇarūpaṃ dṛṣṭvā unmādaṃ gaccheyā tti // evaṃ dāni sudarśanā rājadhītā śvaśruya alindāya mahādevīya saṃjñaptā //
___sā dāni sudarśanā rājadhītā cireṇa kālena tāṃ śvaśruṃ pranipatiya tāṃ vijñapesi //

[_Mvu_2.446_] bhaṭṭe icchāmi svāmikaṃ draṣṭuṃ // alindā mahādevī āha // bhavatu putri kālena taṃ paśyiṣyasi // sā dāni sudarsanā punarpunaḥ tāṃ śvaśruṃ vijñapeti / bhaṭṭe icchāmi ekaṃ vāraṃ draṣṭuṃ // tasyā dāni alindāye mahādevīye evaṃ bhavati / iyaṃ sudarśanā rājadhītā kuśaṃ paśyitukāmā yadi se na vinodayāmi kautukaṃ mahāntaṃ bhaveyā / sā alindā devī āha // putri sudarśane suṣṭhu suve te rājānaṃ kuśaṃ darśayiṣyāmi darśanaśālāyāṃ janasya darśanaṃ ca dattaṃ // sā dāni alindā devī rājaṃ kuśaṃ āmantreti // putra eṣā sudarśanā rājadhītā tvāṃ paśyitukāmā tvaṃ ca pāpako rūpeṇa mā sudarśanā tavedṛśaṃ rūpaṃ dṛṣṭvā cittasya bhave anyathātvaṃ yo teṣāṃ paṃcānāṃ kumāraśatānāṃ sarveṣāṃ kumārāṇāṃ darśanīyataro prāsādikataro bhaveyā sa rājeti kṛtvā rājāsane niṣīdāpayitvā tato sudarśanāye upadarśayitavyo eṣaḥ rājā kuśo ti / tato sudarśanā jāneya edṛśo rājā kuśo ti tataḥ cittaṃ na pratihariṣyati // rājā kuśo āha // ambe evaṃ kriyatu // teṣāṃ dāni kumārāṇāṃ kuśadrumo kumāro prāsādiko darśanīyo // so dāni kuśadrumo rājārhehi vastrehi ca ābharaṇehi ca alaṃkṛtvā yathā rājā tathā alaṃkṛto darśanaśālāye rājakṛtye siṃhāsane rājeti kṛtva upaviśāpito / te pi kumārā sarve alaṃkṛtāḥ subhūṣitā kṛtā svakasvakeṣu āsaneṣu upaviśāpitā // amātyā pi purohitā bhaṭabalāgrā śreṣṭhinaigamagrāmagrāmikajanapadā sarājakyā pariṣā yathā devapuriṣā virocati // so dāni rājā kuśo bhrātuḥ kuśadrumasya kumārasya rājāsane niṣaṇṇasya cchatraṃ gṛhya vāme pārśve chatraṃ dhāreti / sā dāni alindā devī vadhukāye sudarśanāye sārdhaṃ aparehi ca bahuhi devīśatehi parivāritā rājakulāto nirdhāvitā siṃhapaṃjare sthitā // atha khalu alindā mahādevī vadhukāye sudarśanāye

[_Mvu_2.447_] kuśadrumaṃ kumāraṃ rājāsane upaniṣaṇṇakaṃ upadarśayati // putri sudarśane eṣo te bhartā paśyāhi naṃ // sā dāni sudarśanā kuśadrumaṃ kumāraṃ rājāsane niṣaṇṇaṃ dṛṣṭvā prītamanasā sulabdhā me lābhā yasyā me bhartā edṛśo abhirūpo prāsādiko darśanīyo sarvāṃ sa rājapariṣām abhibhavati rūpeṇa // sā dāni sudarśanā rājadhītā pariṣāṃ ca abhivilokayati yāvat tasyā sahasrastrībuddhiye so rājakyo chatradhāro dṛṣṭo // tasyā dāni sudarśanāye taṃ rājakyaṃ chatrandharaṃ dṛṣṭvā manasaṃ pratyāhataṃ duḥkhadaurmanasyajātā saṃvṛttā // śvaśruṃ alindāṃ mahādevīṃ jalpati // bhaṭṭe śobhati rājā kuśo kumārā ca kṛtapuṇyā darśanīyā sarvā ca rājakyā pariṣā śobhati yathā devapariṣā / api ca eṣo chatradhāro apaśyanīyo na anurūpo sadṛśasya rājño devaputrasamasya edṛśo chatradhāro vikṛtarūpo sthūloṣṭho sthūlaśiro sthūlapādo mahodaro kālo maṣirāśivarṇo / etena cchatradhāreṇa sarvā sā rājakyapariṣāśirī upahatā / evaṃ vistīrṇe rājye nāsti anyo puruṣo yo rājño chatraṃ dhareyā // yadi me bhartā icchati priyaṃ kartuṃ tad eṣo chatradhāro rājño sāmantake na tiṣṭheyā anyaṃ puruṣaṃ chatraṃ dhārāpaye // alindā devī āha // putri sudarśane mā haivaṃ jalpāhi na rūpeṇa kṛtyaṃ bhavati yad eṣo chatradhāro rūpeṇa pāpako api tu guṇehi mahātmako śīlavanto satyavādī dhārmiko puṇyavanto balavāṃ pararāṣṭrapramardako etasyānubhāvena asmākaṃ ṣaṣṭīhi nagarasahasrehi sanigamajānapadehi na koci pratyarthiko heṭhāṃ utpādeti / etasyānubhāvena sarve vayaṃ sukhaṃ jīvāma // evaṃ dāni alindāye devīye sā sudarśanā

[_Mvu_2.448_] saṃjñaptā // sā dāni sudarśanā rājñā kuśena sārdhaṃ rahogatā jalpati // mahārāja evaṃ vistīrṇe tava rājye nāsty anyo puruṣo yo tava cchatradhāro bhaveya / yo tava edṛśo chatradhāro adarśanīyo / yadi me icchasi priyaṃ kartuṃ tad etaṃ chatradhāraṃ mellehi anyaṃ puruṣaṃ chatradhāraṃ thapehi // rājā āha // mā etaṃ chatradhāraṃ nindāhi kiṃ rūpeṇa kṛtyaṃ bhavati / yo guṇena sampanno kiṃ rūpaṃ tasya kariṣyati / so chatradhāro mahātmā guṇena kalyāṇo ca mahābalo ca tasya anubhāvena imāni ṣaṣṭi nagarasahasrāṇi na koci pratyarthiko heṭhāṃ utpādayati // evaṃ dāni sudarśanā devī rājñā kuśena saṃjñaptā //
___so dāni rājā kuśo sudarśanāṃ devīṃ paśyatukāmo mātaraṃ alindāṃ devīṃ vijñāpeti / ambe abhiprāyo me yathā sudarśanāṃ devīṃ paśyeyaṃ // alindā devī āha // putra tvaṃ pāpako rūpeṇa yadi sudarśanā jāneyā edṛśo rājā kuśo varṇarūpeṇa sthānam etaṃ vidyati yaṃ sudarśanā upakrameṇa ātmānāṃ māreyā // rājā kuśo āha // ambe kiṃ śakyā kartuṃ / upāyo cintayitavyo yad ahaṃ sudarśanāṃ paśyeya sā ca me na jāneyā ko eṣo ti // ālindā devī āha // putra eṣa asti upāyo yadā sudarśanā rājadhītā aparāhi devīhi sārdhaṃ sarvāhi ca antaḥpurikāhi udyānabhūmiṃ nirdhāviṣyati utpalāni padmāni ca puṣpatakāni draṣṭuṃ tato tvaṃ prakṛtyaiva udyānaṃ gatvā padminīye kaṇṭhamātro otaritvā padmapalāśena śīrṣaṃ praticchādayitvā āsasi / tathā vayaṃ kariṣyāmaḥ yathā yatra deśe tuvaṃ padminīye sthitako bhaviṣyasi tena sopānena sudarśanā padminīya padmānām arthāya svayaṃ otariṣyati / yat kāraṇaṃ sudarśanātīva puṣpalolā patralolā ca tato nāṃ tvaṃ yathābhiprāyaṃ paśyiṣyasi //

[_Mvu_2.449_] tatra dāni rājakule mālākārehi utpalāni ca padumāni ca puṇḍarīkāni ca saugandhikāni ca phullitāni nānāprakārāṇi ca mālyāni praveśiyanti // sā dāni sudarśanā tāni utpalāni padumāni phullitāni dṛṣṭvā tāṃ śvaśruṃ alindāṃ devīṃ vijñapeti // bhaṭṭe icchāmi vāpīyo draṣṭuṃ phullitakehi utpalapadumakumudapuṇḍarīkehi // alindā mahādevī āha // putra suṣṭhu paśyāhi sarve vāpīyo nirdhāviṣyāmaḥ // sā dāni alindā devī rājño kuśasya nivedayati // putra yaṃ khalu jānesi sā vai sudarśanā rājadhītā antaḥpureṇa sārdhaṃ vāpīyo darśanāye nirdhāviṣyati / yadi tāṃ paśyitukāmaḥ tato prakṛtyaiva udyānabhūmiṃ gatvā tatra deśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣo rājā kuśo ti //
___so dāni rājā kuśo mātuḥ pratiśrutvā prabhātāye rātrīye prākṛtakena veṣeṇa prakṛtyaiva udyānabhūmiṃ gatvā antaḥpurikāṃ pratipālento āsati // so dāni rājā kuśo yena sopānena sarvabahūni padumāni ca puṇḍarīkāni ca tatrotarotvā padmapalāśenātmānaṃ chādayitvā āsati // antaḥpurikā ca sarvā nirdhāvitā / yādṛśaṃ nandanavanaṃ apsaragaṇehi bharitaṃ upaśobhati tādṛśo tam udyānaṃ tena rājāntaḥpureṇa // sā dāni sudarśanā devī tāsu vāpīsu utpalapadmakumudapuṇḍarīkāṃ phullitakāni ramaṇīyā dṛṣṭvā aparāsu devīṣu jalpati // devīho āgacchatha vāpīsu padumāni gṛhṇīṣyāmaḥ // tān devīyo āha // suṣṭhu devi

[_Mvu_2.450_] gṛhṇīṣyāmo padmāni // sā dāni sudarśanā devī tahiṃ anyāhi devīhi yena sopānena rājā kuśo sthito tena sopānena sudarśanāṃ agrato kṛtvā okastā // tāya dāni sudarśanāye padmānāṃ kṛtena hasto praṇāmito padmaṃ gṛhṇīṣyāmīti / tataḥ kuśena rājñā sahasā āliṃgitā // tasyā dāni sudarśanāye devīye evaṃ bhavati udakarākṣasena gṛhītā // sā dāni avidhā avidhā praveśitāham udakarākṣasena khajjāmi udakarākṣasena khajjāmi tti // tā dāni antaḥpurikā sarvā ekāntībhūtā sthitā rājā kuśo devīya sārdhaṃ krīḍiṣyati sā dāni sudarśanā devī avidhāvidha tti vakṣyati udakarākṣasena khajjāmi // tā dāni antaḥpurikā yaṃ kālaṃ jānanti rājñā kuśena yathābhiprāyaṃ kṛtaṃ tadā sudarsanāye devīye parivāreṇa saṃlagnaṃ balikarma kṛtaṃ / kaṭacchu jvalitā śāntaṃ samitaṃ te pāpaṃ diṣṭyāsi udakarākṣasena muktā ti // sā dāni sudarśanā tāhi aparāhi devīhi sārdhaṃ tahiṃ divasaṃ padminīye krīḍitvā ramitvā paricārayitvā vikāle rājakulaṃ praviṣṭā // sā dāni sudarśanā devī rājño kuśasya śayanagṛhaṃ praviṣṭā // rājā jalpati // devī padminīṃ paśyanāya gatā na mama padmāni ānītā / na te ahaṃ priye priyo ti // devī āha // mahārāja kuto me padmāni okastā ahaṃ vāpīṃ padmāni gṛhṇiṣyāmīti tato haṃ udakarākṣasena āliṃgitā manāsmi udakarākṣasena khāditā / tato smi antaḥpurikāhi mocitā // yādṛśo mahārāja so tava cchatradhāro tadṛśo tatra padminīye udakarākṣaso manyāmi ekamātāya jātā ti // so dāni rājā kuśo āha //

[_Mvu_2.451_] devi mā bhūyo padminīṃ paśyanāya nirdhāvasi / ahaṃ pi tatra vāpīye manāsmi udakarākṣasena khādito hi //
___tatra rājakule āmrakāle rājakyehi āmrapālehi nānāprakārāṇi āmrāṇi praveśitāni // sā dāni sudarśanā devī tāni nānāprakārāṇi āmrāṇi dṛṣṭvā śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe icchāmi āmravanāni draṣtuṃ // alindā mahādevī āha // putri suṣṭhu paśyāhi śuve āmravanāni nirdhāvayiṣyāmi // tāye dāni alindāye mahādevīye āmrapālāṃ śabdāpayitvā āṇattikā dinnā // śvaḥ sudarśanā rājadhītā antaḥpureṇa sārdhaṃ āmravanāni paśyanāya nirdhāviṣyati tato āmravanaṃ siktasaṃsṛṣṭaṃ karotha / vasantacitrehi duṣyehi āmradaṇḍāni veṭhetha osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ āmravanaṃ alaṃkarotha // te dāni udyānapālā mahādevīye alindāya vacanamātreṇa tam udyānaṃ āmravanaṃ alaṃkṛtaṃ // sā dāni alindā devī rājño kuśasya nivedayati // putra yaṃ khalu āṇesi śuve sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyam āmravanaṃ paśyanāya nirdhāviṣyati / yadi me paśyitukāmo si sudarśanāṃ rājadhītān tato prakṛtyaiva gatvā tatra pradeśe tiṣṭhāhi yathā te sudarśanā na jānāti eṣo so rājā kuśo ti // so mātur vacanaṃ pratiśrutvā prākṛtakena veṣeṇa prakṛtyaiva āmravanaṃ gatvā sarvasyārāmasya yo sarvaśobhano āmro tasya heṣṭā sthitaḥ // sā dāni sudarśanā antaḥpurikāhi parivṛtā mahatā rāja-ṛddhiye mahatā rājānubhāvena nānāprakārehi suvicitrehi rājarathehi āruhitvā āmravanaṃ prasthitā // sā dāni sudarśanā devī yānāto oruhitvā bahūhi devīśatehi parivṛtā taṃ āmravanaṃ praviṣṭā // yādṛśaṃ citrarathe miśrakāvane devānāṃ

[_Mvu_2.452_] trāyastriṃśānāṃ yātrakā kovidārā devaparivṛtā śobhanti tādṛśaṃ rājanyaṃ āmravanaṃ tāhi rājāntaḥpurikāhi parivṛto śobhati // sā dāni sudarśanā devī aparāhi sārdhaṃ tam āmravanaṃ anucaṃkramantī anuvicarantī varavarāṇi āmrāṇi uccinantī āmraphalāni ca bhujantī nānāprakārāṇi ca puṣpajātāni uccinantī yāvad āmravanasya madhye anuprāptā yatra rājā kuśo āsati // so dāni rājā kuśo āmramūlāto utthihitvā sudarśanāye devīye unmūrdhikāye āliṃgito // sā dāni sudarśanā bhītā santrastā jānāti vanapiśācenāsmi gṛhītā ti // sā dāni avidhāvidha tti praveśitā vanapiśācena khajjāmi vanapiśācena khajjāmi tti // tā dāni antaḥpurikā ito ca ito ca palāyanti / rājā kuśo sudarśanāya sārdhaṃ āmravane krīḍati ramati paricārayati sāpi sudarśanā avidhāvidhaṃ vakṣyati dhāvatha antaḥpurikāho vanapiśācena khajjāmi // tā dāni antaḥpurikā yaṃ kālaṃ jānanti yathābhiprāyo rājñā kuśena sudarśanāya sārdhaṃ krīḍitaṃ ramitaṃ paricāritaṃ tataḥ nānāprakārāṇāṃ puṣpāṇāṃ utsaṃge gṛhṇiyāna taṃ deśaṃ gatā // tā dāni bahūni devīśatāni puṣpamuṣṭīhi rājaṃ kuśaṃ okiranti śabdaṃ ca karonti / dhikpiśāca dhikpiśāca tti // so dāni kuśo sudarśanāṃ devīm ośiritvā rājakulaṃ praviṣṭo // tasyā dāni sudarśanāya devīye parivāreṇa saṃlagnaṃ balikarma kṛtaṃ / kaṭacchu jvālāpitā śāntaṃ śamitaṃ pāpaṃ diṣṭyāsi vanapiśācena jīvantī muktā ti // sā dāni sudarśanā devī aparāhi devīhi sārdhaṃ tahiṃ āmravane yathābhiprāyaṃ divasaṃ krīḍitvā ramitvā pravicārayitvā vikāle rājakulaṃ praviṣṭā // sā dāni sudarśanā rājño kuśasya śayanagṛhe praviṣṭā // rājā

[_Mvu_2.453_] jalpati // devī āmrāṇi saṃpaśyanāya nirdhāvitā na te āmrāṇi ānītāni na te ahaṃ priyo // devī āha // mahārāja kuto me āmrāṇi / nirdhāvitā sā āmrāṇi paśyanāya tataḥ me vanapiśācena āliṃgitā manāsmi vanapiśācena khāditā / tato haṃ antaḥpurikāhi vanapiśācasya hastāto mocitā // mahārāja yādṛśo tava cchatradhāro yādṛśo padminī-udakarākṣasaḥ tādṛśo āmravane vanapiśācaḥ sarve trayo janā manye ekamātāya jātā ti sarve samasadṛśā // rājā kuśo āha // devi mā bhūyo āmravanaṃ paśyanāya gaccha / ahaṃ pi tatrāmravane manāsmi vanapiśācena khādito //
___tatra dāni apareṇa kālena sudarśanā devī śvaśrum alindāṃ mahādevīṃ vijñapeti // abhiprāyo me rājño kuśasya hastivāhinīṃ draṣṭuṃ / śṛṇomi rājño kuśasya vistīrṇā hastivāhinī ṣaṣṭi hastisahasrāṇi // alindā mahādevī āha // bho putri suve rājahastivāhinīṃ paśyanāya nirdhāvasi // sā dāni alindā mahādevī hastimahāmātraṃ śabdāviyāna āṇattikā dinnā // suve sudarśanā rājadhītā antaḥpurikāhi sārdhaṃ rājakyāṃ hastiśālāṃ paśyanāya nirdhāviṣyatīti / tataḥ hastīṃ ca hastiśālāṃ ca alaṃkarohi // so dāni hastimahāmātro alindāya mahādevīye āṇattikāye śrutvā sarvāṃ hastivāhinīṃ ṣaṣṭiṃ hastisahasrāṇi sarvālaṃkārehi alaṃkṛtāni hemalālapraticchannāni dantapatimokāni śuṇḍāpatimokāni sakhurapravālāni / sā ca hastiśālā siktasansṛṣṭā muktapuṣpāvakīrṇā kṛtā osaktapaṭṭadāmakalāpā dhūpitadhūpanā // sā dāni alindā mahādevī rājaṃ kuśam āmantrayati //

[_Mvu_2.454_] putra yaṃ khalu jānesi suve sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyāṃ hastiśālāṃ nirdhāviṣyati paśyanāya / tataḥ prakṛtyaiva hastiśālāṃ gatvā tatra deśe āsatha yathā te sudarśanā na jāneyā eṣaḥ rājā kuśo ti // so dāni rājā kuśo mātuḥ pratiśrutvā prabhātāye rātrīye hastimeṇṭhaveśena prakṛtyaiva hastiśālāṃ gatvā hastino mūle sudarśanāṃ pratipālayamāno āsati // sāpi dāni sudarśanā śvaśruya alindāye sārdhaṃ sarvāhi ca antaḥpurikāhi parivṛtā rājārahehi aśvarathehi abhiruhitvā hastiśālāṃ praviṣṭā // sā dāni aśvarathāto oruhitvā bahūhi ceṭīśatehi parivṛtā hastiśālāṃ praviṣṭā / so pi rājā kuśo hastināṃ mūle hastimeṇṭho ti kṛtvā sudarśanāṃ nidhyāyamāno āsati // sā dāni sudarśanā devī tāhi antaḥpurikāhi sārdhaṃ tatra hastiśālāya anucaṃkramantī anuvicarantī yaṃ kālaṃ pratinivartitā rājakulaṃ gacchāmīti rājñā kuśena pratyagreṇa hastilaṇḍena vāṣpāyantena sudarśanā devī pṛṣṭhito āhatā / tāni rājārhāṇi vastrāṇi hastilaṇḍena vināśitāni // sā dāni sudarśanā rājadhītā śvaśruṃ alindā mahādevīṃ vijñapeti // bhaṭṭe imasya rājakyasya hastimahāmātrasya daṇḍo dātavyaḥ / śakyā etena yā rājño kuśasya amgramahiṣī tāṃ hastilaṇḍena āhanitun ti // sā dāni alindā mahādevī āha // bhavatu putri mellehi eṣo rājakyo hastimahāmātro avadhyo kiṃ śakyaṃ kartuṃ // evaṃ dāni sudarśanā śvaśruye saṃjñāpitā //
___sā dāni sudarśanā apareṇa kālena śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe priyaṃ me rājño kuśasya aśvavāhinīṃ draṣṭuṃ // alindā mahādevī āha // suṣṭhu putri svo rājño kuśasya aśvavāhanaṃ paśyanāye nirdhāvāhi // sā dāni

[_Mvu_2.455_] alindā mahādevī aśvamahāmātrāṇāṃ śabdāpayitvā āṇattikāṃ deti // śvo sudarśanā rājādehītā antaḥpureṇa sārdhaṃ rājakyaṃ aśvavāhanaṃ paśyanāye nirdhāviṣyati / tāṃ dāni ṣaṣṭi aśvasahasrāṇi sarvāṇi alaṃkarohi aśvaśālāṃ ca siktasaṃsṛṣṭāṃ muktapuṣpāvakīrṇāṃ karohi // tehi aśvarakṣehi alindāye mahādevīye āṇattikāṃ śrutvā sarvāṇi ṣaṣṭi aśvasahasrāṇi sarvālaṃkārohi alaṃkṛtāni / sā ca aśvasālā siktasansṛṣṭā muktapuṣpāvakīrṇā kṛtā // sā dāni alindā mahādevī rājasya kuśasya nivedayati // putra kuśa yaṃ khalu jānesi sā sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyaṃ aśvavāhanaṃ paśyanāye nirdhāviṣyati / yadi si paśyatukāmaḥ tato prakṛtyaivāśvaśālāyāṃ gatvā tatra deśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣaḥ rājā kuśo tti // so dāni rājā kuśaḥ mātur vacanaṃ pratiśrutvā prabhātāye rātrīye aśvarakṣaveśaṃ kṛtvā aśvānāṃ ghāsaṃ vikiranto āsati sudarśanāṃ pratipālayamāno // sā dāni sudarśanā rājadhītā śvaśruye alindāye mahādevīye sārdhaṃ sarvāhi cāntaḥpurikāhi ratnāmayīṃ śivikām āruhitvā aśvaśālāṃ prasthitā // sāpi dāni sudarśanā śivikāto pratyoruhiya bahūhi devīśatehi parivṛtā aśvaśālāṃ praviṣṭā // so pi rājā kuśo aśvānāṃ pṛṣṭhato sthitaḥ sudarśanāṃ nidhyāyanto // sāpi dāni sudarśanā aparāhi antaḥpurikāhi sārdhaṃ tatra aśvaśālāyāṃ anucaṃkramitvā anuvicaritvā yaṃ kālaṃ nivartitā rājakulaṃ gacchāmi tti tataḥ kuśena rājñā pratyagreṇa aśvalaṇḍena vāṣpāyantena pṛṣṭhimena āhatā / tāni rājārhāṇi vastrāṇi aśvalaṇḍena vināśitāni // sā dāni sudarśanā rājadhītā śvaśruṃ alindāṃ mahādevīṃ āha // bhaṭṭe imasya aśvarakṣasya daṇḍo dātavyaḥ // labhyā etena rājñaḥ kuśasya
[_Mvu_2.456_] agramahiṣīṃ aśvalaṇḍena āhanituṃ ti // alindā mahādevī āha // putri marṣehi ete rājakyā aśvarakṣā avadhyā kiṃ śakyā kartuṃ //
___sā dāni sudarśanā apareṇa kālena śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe abhiprāyo me rājño kuśasya rathavāhinīṃ draṣṭuṃ / śrutaṃ me vistīrṇā rājñaḥ kuśasya rathavāhinī ṣaṣṭi rathasahasrāṇi // alindā mahādevī āha // suṣṭhu putri śvo rājño kuśasya rathavāhinīṃ paśyanāya nirdhāvāhi // sā dāni alindā mahādevī rājño kuśasya rathapālāṃ śabdāpayitvā āṇattikāṃ deti // svo sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājño kuśasya rathavāhinīṃ paśyanāye nirdhāviṣyati // tehi dāni rathapālehi mahādevīvacanaṃ śrutvā aparajjukāto ṣaṣṭu rathasahasrāṇi yuktāni siṃhacarmaparivārāṇi dvīpacarmaparivārāṇi vyāghracarmaparivārāṇi pāṇḍukambalapraticchannāni sanandighoṣāṇi savaijayantikāni sakhurapravālāni ucchritadhvajapatākāni // sā dāni alindā mahādevī rājño kuśasya nivedayati // putra yaṃ khalu jānesi svo sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyāṃ rathavāhinīṃ paśyanāye nirdhāviṣyati / yadi si paśyitukāmaḥ tato prakṛtyaiva rathaśālāṃ gatvā tatra pradeśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣaḥ so rājā kuśo tti // sā dāni sudarśanā rājadhītā alindāye mahādevīye sārdhaṃ sarneṇa ca antaḥpureṇa rājārahehi rathehi abhiruhitvā rathaśālāṃprasthitā // so pi rājā kuśo mātari pratiśrutvā prabhātāye rātrīye prakṛtyaiva rathavāhanaśālāṃ gataḥ rathapālaveṣeṇa rathānāṃ mūla āsati sudarśanāṃ pratipālayamāno // sāpi dāni sudarśanā rājadhītā aśvarathāto oruhitvā bahūhi devīśatehi parivṛtā rathaśālāṃ praviṣṭā // sā dāni sudarśanā rājadhītā aparāhi devīhi sārdhaṃ rathaśālām anucaṃkramitvā yaṃ kālaṃ nivartitā rājakulaṃ gacchāmi tti tataḥ rājñā kuśena pratyagreṇa gomayapiṇḍena vāṣpāyantena

[_Mvu_2.457_] pṛṣṭhe āhatā // tāni rājārhāṇi vastrāṇi gomayapiṇḍena vināśitāni // sā dāni sudarśanā rājadhītā śvaśrum alindāṃ mahādevīm āha // bhaṭṭe imasya rathapālasya daṇḍo praṇāmayitavyo / labhyā etena rājño kuśasya agramahiṣīṃ gomayapiṇḍena āhanituṃ // alindā mahādevī āha // putri marṣehi eṣa rājakyo rathapālaḥ avadhyo rājño rathakośadhāro kiṃ śakyā kartuṃ // sā dāni sudarśanā tāya alindāya mahādevīya saṃjñaptā //
___tatra dāni apareṇa kālena yā rājakyā hastiśālā tatrāgniḥ mukto mahānto agnidāho prajvalito // hastimeṇṭhasahasrāṇi mahāmātrāṇi ca anyaś ca mahājanakāyo sannipatito hastiśālāṃ nirvāpayiṣyāmaḥ na ca śaknonti taṃ agnidāghaṃ parinirvāpayituṃ antaḥpuraṃ pi tena agnibhayena sarvaṃ bhītaṃ santrastaṃ saṃvṛttaṃ mā imaṃ pi rājakulaṃ dahiṣyatīti // tā dāni sarvāḥ antaḥpurikā yato hastiśālā tato nirdhāvamānā āsanti ko śaknoti etaṃ hastidāghaṃ parinirvāyapayituṃ ti // mahājanakāyaṃ khijjante na ca śaknonti taṃ agnidāghaṃ nirvāpayituṃ na ca śaknonti tāni hastiśālāya paṭalāni ghanāni mahantāni bahujana-uttakāni pātayituṃ // tasmiṃś ca kālāntare rājā kuśo vahirnagare anucaṃkramanto anuvicaranto aṇvati / tasya dāni rājño amātyena puruṣeṇa niveditaṃ // mahārāja yaṃ khu jānesi yā rājakyā hastiśālā tatra agniḥ prajvalito // śrutvā ca punaḥ rājā kuśo hastiskandhavaragataḥ javena tāṃ hastiśālāṃ saparivāro āgato // sarvāhi antaḥpurikāhi rājā āpatanto dṛṣṭo tena rājñā āpatantena tāni pradīptāni paṭalāni ekenossāhena sapakṣakāni

[_Mvu_2.458_] satalakaṇṭakāni tataḥ hastiśālāto vāhyamukhaṃ kṣiptāni // ye pi hi hastiyo varatrehi baddhāni tāni bandhanāni hastena cchaṭacchaṭāya cchindati / ye pi hastināgā agninā abhigrastā tāni utkṣipitvā agnibhayāto ekamante kṣipati // evaṃ dāni kuśena rājñā muhūrtena hastiśālā nirvāpitā sarvā hastivāhinī agnidāghāto mocitā eko pi na hastir dagdho nābādhito // tatra dāni anekakoṭīśatasahasrāṇi rājño kuśasya tādṛśāṃ vīryaparākramāṃ dṛṣṭvā hakkārasahasrāṇi pravartenti / antaḥpuraṃ pi rājño kuśasya tādṛśaṃ puruṣaparākramaṃ dṛṣṭvā sarve prītā tuṣṭā aho rājño kuśasya balo aho parākramaṃ // tatra dāni aparā kubjā harṣitā vegajātā rājā rājā ti kuśaṃ saṃrāveti //
siṃhasupīṭho balavāṃ śobhe suvipulo mahāṃ /
khe candro iva ābhāti samantaparimaṇḍalaṃ //
cakroratāmrāyatākṣo kāmadevo va śobhati /
hastino mocaye rājā sthāmopeto nararṣabho //
so dāni rājā kuśo tasyā kubjāya prīto dāyaṃ deti saṃvāreti varaṃ //
bhadrikā khu ayaṃ kubjā yā rājānaṃ praśaṃsati /
kāśikāni te vastrāṇi dadāmi caturo ahaṃ //
sā dāni sudarśanā rājadhītā tāṃ kubjāṃ kuśasya varṇaṃ bhāṣamāṇāṃ śrutvā tasyā dāni sudarśanāya rājadhītu evaṃ bhavati // eṣaḥ rājā kuśo bhaviṣyati

[_Mvu_2.459_] tasya eṣā kubjā varṇaṃ bhāṣati // sā dāni sudarśanā rājadhītā rājasya kuśasya tādṛśaṃ varṇarūpaṃ dṛṣṭvā mānasaṃ se pratyāhataṃ duḥkhadaurmanasyajātā saṃvṛttā // mā tāva edṛśo mama bhartā evaṃ durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādro mahodaro kālo maṣirāśivarṇo piśācasya ca etasya ca nāsti kiṃcit* nānākaraṇaṃ // sā dāni sudarśanā devī tasyā kubjāye ruṣitā āha //
na nāma etāye kubjāye jihvāye asti cchedako /
sutīkṣṇena śastreṇa yā rājānaṃ praśaṃsati //
sā dāni kubjā sudarśanāṃ devīṃ gāthāye saṃjñapeti //
pratitarjenti rājāno bandhanena vadhena vā /
tasmāsya varṇaṃ bhāṣāmi rakṣaṃ jīvitam ātmano //
sā dāni sudarśanā devī rājaṃ kuśaṃ tādṛśaṃ dṛṣṭvā durvarṇaṃ durdṛśaṃ dṛṣṭvā tatra rājakule evaṃ ramaṇīye devabhavanasannibhe anantaratanākare ratiṃ na vindati annapānena se chandaḥ otpadyate / nāhaṃ atsyāmi na bhokṣyāmi kiṃ jīvitena me yad ahaṃ piśacena sārdhaṃ saṃvasāmi // sā dāni sudarśanā rājadhītā śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe muñcāhi me kanyakubjaṃ gamiṣyāmi mātāpituḥ sakāśaṃ // yadi me na osiriṣyasi muhūrtena upakramemi ātmānaṃ mārayiṣyaṃ // tasyā dāni alindāye mahādevīye evaṃ bhavati // varaṃ ayaṃ rājadhītā jīvati naiva mṛtā ti // sā dāni alindā mahādevī āha // putri gaccha yatra te abhiprāyo //
[_Mvu_2.460_] sā dāni sudarśanā rājadhītā kubjādvitīyā aśvarathaṃ abhiruhitvā vārāṇasīto niryātvā prasthitā anupūrveṇa kanyakubjaṃ gatā mātāpituḥ sakāśaṃ // so dāni rājā kuśo vikāle śayanagṛhaṃ praviṣṭo sudarśanāṃ devīṃ na paśyati / rājakule samantena mārgayamānā na kutracid dṛśyati // so dāni rājā kuśo sudarśanāṃ devīṃ na labhanto utkaṇṭhati śocati paritapyati / evaṃ vistīrṇe antaḥpure nyāṃ na labhati // yadā se viditaṃ yathā sudarśanā devī kubjādvitīyā jñātikulaṃ gatā so dāni rājā kuśo mātaraṃ alindāṃ vijñapeti // ambe ahaṃ pi gacchāmi kaṇṇakubjaṃ śvaśurasya mahendrasya madrakarājño sakāśaṃ sudarśanāṃ devīm ānayiṣyāmi // sā dāni alindā mahādevī putrasya kuśasya vacanaṃ śrutvā kanyakubjaṃ gamiṣyāmīti tataḥ putrapremnena rājyatṛṣṇāye ca mūrchitā praskhalitā ca bhagnā dharaṇītale prapatitā putraśokasamanvitā // aho mama mandabhāgyāye anarthaṃ / paryeṣitā yato iyaṃ mayā mahendrakasya kanyakubjakasya madrakarājño dhītā sudarśanā ihānītā tato na jānāmi kathaṃ me putrasya rājño kuśasya bhaviṣyati // sā dāni alindā mahādevī putrasya kuśasya jalpati // putra tvaṃ ikṣvākurājaputro sukumāro sukhasaṃvṛddho jānapadā ca śaktubhakṣā kambalaparidhānā ca divasakarmalūkhāhārā ca kathante mārgagamanaṃ bhaviṣyati // rājā kuśo āha // ahaṃ ambe nṛtyagītavādyena anyāhi ca māyāhi vividhehi ca upāyehi ātmano vṛttiṃ kalpayanto gamiṣyaṃ mā utkaṇṭhatu ambā // so rājā kuśo tāṃ mātaraṃ saṃjñāpayitvā bhrātaraṃ kuśadrumaṃ rājye pratiṣṭhāpayati // bhrātā

[_Mvu_2.461_] imāni te ṣaṣṭi nagarasahasrāṇi sanigamajānapadāni aiśvaryaṃ kārāpehi imāni te ṣaṣṭi hastisahasrāṇi sarvālaṃkāravibhūṣitāni hemajālapraticchannāni sakhurapravālāni ṣaṣṭi aśvasahasrāṇi sarve saindhavāni śīghravāhīni sarvālaṃkāravibhūṣitāni ṣaṣṭi rathasahasrāṇi siṃhacarmaparivārāṇi vyāghracarmaparivārāṇi dvīpicarmaparivārāṇi pāṇḍukambalapraticchannāni sanandighoṣāṇi savaijayantikāni sakhurapravālāni ucchritacchatradhvajapatākāni imāni te vāhanāni / imaṃ rājyaṃ paripālehi yāva mama āgamanaṃ bhaviṣyati // so dāni rājā kuśo amātyānāṃ saṃdiśati // eṣo vo kumāro kuśadrumo rājā mama yāvad āgamanaṃ / evaṃ jānatha / tathā eva rājyaṃ samanuśāsatha dharmeṇa ca paurajānapadāṃ paripāletha // so dāni rājā kuśo amātyānāṃ evam anuśāsayitvā bhrātaraṃ kuśadrumaṃ rājye pratiṣṭhāpayitvā mātaram alindāṃ mahādevīṃ abhivādayitvā pradakṣiṇīkṛtvā saptatantrikāṃ vīṇām ādāya uttarābhimukho prasthito //
___rājā kuśo vividhehi upāyehi ātmano vṛttiṃ kalpayanto kanyakubjaṃ śvasuraṃ yena gacchati anupūrveṇa kanyakubjasya viṣayam anuprāptaḥ // tatra anyatarasmiṃ grāme vāsam upagato aparāye vṛddhāye śālāye pratiśrayo dinno // tatra grāme utsavo va vartati / so dāni rājā kuśo tāye vṛddhāye vuccati // putra iha grāme utsavo vartati vraja grāmamadhye tatra kiṃcid annapānaṃ labhiṣyasi tataḥ āhāraṃ kṛtvā pratikramiṣyasi // so dāni rājā kuśo tasyā vṛddhāya śrutvā grāmamadhyaṃ gataḥ // tena dāni rājñā kuśena tādṛśī vīṇā vāditā gītakaṃ gāyitaṃ yaṃ sarvo grāmajano ārādhyati / etasya dāni kuśasya grāmajanena prītena samānena nānāprakārasya khajjakasya pūraṃ gopiṭakaṃ dinnaṃ mahāntaṃ alindaṃ odanasya dadhikalaśaś ca nānāprakārāṇi

[_Mvu_2.462_] ca vyaṃjanāni // tena dāni rājñā kuśena khadyabhojyaṃ sarvaṃ vṛddhāye śālāṃ praveśitaṃ // sā dāni vṛddhā prabhūtakhādyabhojyaṃ dṛṣṭvā (pūraṃ mahāntaṃ gopiṭakaṃ nānāprakārasya ca khajjakasya pūraṃ piṭakaṃ dinnaṃ mahāntaṃ alindaṃ odanasya nānāprakārāṇi va vyaṃjanāni tena dāni rājñā kuśena praveśitaṃ dṛṣṭvā ca punar vṛddhā) prītā saṃvṛttā // adya eṣaḥ gāndharviko ekāhāraṃ kṛtvā paścime yāme gamiṣyati taṃ śeṣaṃ khādyabhojyaṃ mama dvemāsikaṃ tremāsikaṃ vā bhaktaṃ bhaviṣyati // tenāpi dāni rājñā kuśena tasyā vṛddhāye ālāpaṃ karantena ekārdhaṃ va yan taṃ gopiṭakaṃ khajjakasya prakhāditaṃ / sāpi vṛddhā jānāti / idāniṃ pi muhūrtake pi eṣo mama khajjakaśeṣaṃ dāsyatīti // tenāpi dāni rājñā kuśena bubhukṣitena sarvaṃ taṃ gopiṭakaṃ khajjakasya khāditaṃ na ekaṃ pi khajjālopaṃ śeṣakṛtaṃ // tasyā vṛddhāye evaṃ bhavati // yadā imena gāndharvikena taṃ mahāntaṃ gopiṭakaṃ khajjakasya sarvaṃ khāditaṃ āśito eṣaḥ bhaviṣyati / na dhārayiṣyati eṣo bhūyo imaṃ alindaṃ modakasya khādituṃ / evam mama cirasya kālasya bhaktaṃ bhaviṣyati // tena dāni rājñā kuśena mārgagatena bubhukṣitena mahāntaṃ alindaṃ modakasya taṃ ca dadhikalaśaṃ tāni ca vyaṃjanāni nānāprakārāṇi sarvaṃ paribhuktaṃ / tasyā vṛddhāye na kiṃci śeṣakṛtaṃ // sā dāni vṛddhā nirāśā saṃvṛttā avidhāvidhaṃ praviśatha dhāvatha praveśitakāyo manuṣyarūpeṇa me piśāco gṛhaṃ praviṣṭaḥ mama khāditukāmo // rājā kuśo āha // ambe kim āravasi kiñci dravasi / grāmasmi na ca kā pi pāpakā vasanti mā trasāhi mā ravāhi / imāṃ ekarātriṃ vasitvā śuve gamiṣyāmi //
___so dāni rājā kuśo pratyūṣaleśakāle utthāya prasthitaḥ anupūrveṇa kanyakubjaṃ

[_Mvu_2.463_] anuprāptaḥ mālākāraśālāṃ praviṣṭo / mālākāramahattarakasya allīno ahaṃ pi imahiṃ vasiṣyaṃ ahaṃ pi atra karme kuśalo // tatra dāni mālākāraśālāyāṃ rājanyāni kaṇṭhaguṇāni gandhamakuṭā ca mālā kriyanti // so dāni rājā kuśo tādṛśāni kaṇṭhaguṇāni ca gandhamakuṭāni ca mālāś ca sukṛtāni suniṣṭhitāni ca suvicitrāṇi ca ākāravantāni ca karoti yathā sarve mālākārā dṛṣṭvā vismayam āpadyanti / aho kalyāṇo ācāryaputro śobhano śilpiko ya imāni edṛśāni kaṇṭhaguṇāni gandhamakuṭāni ca mālāś ca tādṛśāni sukṛtāni suniṣṭhitāni karoti yathā asmābhiḥ na kadāci dṛṣṭapūrvā / sarvāṇi ca rājā kuśo ātmano nāmakena ālikhati yathā sudarśanā jāneyā rājño kuśasya etaṃ karman ti // tāni kaṇṭhaguṇāni gandhamakuṭāni mālāś ca rājakulaṃ praveśitā sudarśanāye upanāmiyanti / paśya sudarśane imāni puṣpajātāni kedṛśāni sukṛtāni suvicitrāṇi suniṣṭhitāni nānāvarṇāni // sā dāni sudarśanā yaṃ tatra sarvaśobhanaṃ kaṇṭhaguṇaṃ ca makuṭaṃ ca mālāvaraṃ ca gṛhītaṃ ābandhāmi tti yāvat paśyati kuśasya nāmakaṃ // tasyā etad bhavati // kuśasya etaṃ karman ti rājā kuśo prākṛtakena veśena ihāgato bhaviṣyatīti // sā dāni sudarśanā tāni kuśena kṛtāni melletvā anyāni prākṛtakāni gṛhṇati // sā dāni sudarśanā mātare vuccati bhaginīhi ca vuccati antaḥpurikāhi / sudarśanā kiṃ tvam imāni sarvaśobhanāni kaṇṭhaguṇāni makuṭāni mālāś ca mellitvā anyāni prākṛtāni gṛhṇasi // sā tām āha // alaṃ me etehi etam eva me bhavatu // yan tatra rahasyaṃ tan na kasyacid ācikṣati //
___so dāni rājā kuśo mālākārasya mūle vasitvā arthaṃ nopalabhati / tataḥ

[_Mvu_2.464_] nirdhāvitvā kumbhakāramahattarakasya mūle allīno // tatrāpi rājāntaḥpurasya kṛte nānāprakārāṇi kumbhakārabhājanāni kriyanti / so dāni rājā kuśo tādṛśāni kumbhakārabhājanāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve kumbhakārā dṛṣṭvā vismayam āpadyanti / aho kalyāṇācāryaputro śobhanaḥ śilpiko ya imāni edṛśā kumbhakārabhājanāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi / sarveṣu ca kuśo rājā svakaṃ nāmakaṃ saṃjñāmātrakena ālikhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tāhi dāni antaḥpure dāsīhi tāni kumbhakārabhājanāni rājakulaṃ praveśitāni sudarśanāye ca upanāmiyanti / paśya sudarśane imāni kumbhakārabhājanāni yādṛśāni śobhanāni kalyāṇāni sukṛtāni suniṣṭhitāni yan te rucyati taṃ gṛhṇāhi // sā dāni sudarśanā tāni kumbhakārabhājanāni yaṃ sarvaśobhanaṃ sarvadarśanīyaṃ taṃ gṛhṇīṣyāmīti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyetaṃ karman ti // sā dāni tāni mellitvā anyāni prākṛtakā nipratigṛhṇāti // sā dāni sudarśanā mātare vuccati bhaginīhi pi devīhi / sudarśane edṛśāni bhājanāni na kadācid iha rājakule praveśitapūrvāṇi evaṃ śobhanāni / kisya tvaṃ etāni śobhanāni bhājanāni na gṛhṇasi // sā dāni āha // alaṃ me etena etam eva me bhavatu // yaṃ tatra rahasyaṃ tan na kasyacid ācikṣati //
___so dāni rājā kuśo kumbhakārasya mūle vasitvā arthaṃ nopalabhati / tataḥ niṣkramitvā vardhakimahattarakasya mūle allīno // tatrāpi rājāntaḥpurasya kṛtena nānāprakārāṇi vardhakibhāṇḍāni kriyanti / āsandikā pi kriyanti mañcakā pi

[_Mvu_2.465_] kriyanti pīṭhakā pi kriyanti śayyāsanakā pi kriyanti pādaphalakāni pi kriyanti bhadrapīṭhakāni pi kriyanti ayakvā pi kriyanti phelikāni pi kriyanti antakoṭāny api kriyanti anyāni ca nānāprakārāṇi vardhakibhāṇḍāni kriyanti // so dāni rājā kuśo tādṛśāni vardhakibhāṇḍāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve vardhakino dṛṣṭvā vismayam āpannā / aho kalyāṇācāryaputro śobhano śilpiko yo imāni edṛśāni vardhakibhāṇḍāni sukṛtāni suniṣṭhitāni karoti yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo ātmano nāmakaṃ saṃjñāmātrakeṇa likhati yathā sudarśanā jāneyā rājño kuśasyedaṃ karman ti // tāhi dāni antaḥpurikādāsīhi taṃ vardhakibhāṇḍaṃ rājakule praveśitaṃ / yāni sarvaśobhanāni tāni vicinitvā sudarśanāye upanāmīyanti // sudarśane paśya paśya imāni vardhakibhāṇḍāni yādṛśāni śobhanāni darśanīyāni / yan te abhipretaṃ taṃ gṛhṇāhi // sā dāni sudarśanā yā tatra sarvaśobhanā āsandikā yā maṃcakā yā pīṭhakā pādāśrayā vā pādaphalakā vā bhadrapīṭhā vā ayakkā vā antakoṭā vā phelā vā phelikā vā taṃ gṛhṇāmīti yāvat paśyati kuśasya nāmakaṃ // tasyā dāni evaṃ bhavati // kuśasyedaṃ karman ti // sā dāni taṃ mellitvā anyaṃ prākṛtakaṃ gṛhṇāti // sā dāni sudarśanā mātāye vuccati bhaginīhi ca tāhi ca antarpurikāhi / sudarśane kisya tvaṃ imāni edṛśāni vardhakibhāṇḍāni śobhanīyāni

[_Mvu_2.466_] mellitvā anyāni prākṛtakāni gṛhṇāsi // sā dāni āha // alaṃ me tehi imāni eva me bhavantu // yaṃ tatra rahasyaṃ taṃ na kasyacid ācikṣati //
___so dāni rājā kuśo vardhakisya mūle vasitvā arthaṃ nopalabhati / tato nirdhāvitvā coḍakadhovakasya mūle allīno // tatrāpi rājāntaḥpurasya kṛtena coḍakāni dhovīyanti sudarśanāyā pi coḍakāni tatraiva dhovīyanti // so dāni rājā kuśo sudarśanāye vastrāṇi pratyabhijānati / so dāni rājā kuśo tāni sudarśanāya coḍakāni tādṛśāni dhovati suprakṣālitāni caukṣāṇi nirmalāṇi dhautāni yathā sarve dhovakā coḍakā dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācāryaputro śobhano śilpiko yo imāni colakāni edṛśāni sudhovitāni suprakṣālitāni caukṣāṇi nirmalāni dhovati yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi // rājā kuśo svakaṃ nāmakaṃ bhallātakena saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tāhi dāni antaḥpuradāsīhi tāni colakāni rājakulaṃ praveśitāni yāni devīnāṃ colakāni tāni devīnām upanāmitāni yāni antaḥpurikānāṃ colakāni tāni antaḥpurikānāṃ dinnāni / tāni dāni antaḥpurikā sudarśanācolakāni paśyanti avadātāni caukṣāṇi nirmalāni / tā dāni vismayaṃ labhanti sarvaśobhanāni sudarśanāya colakāni sudhotāni ca caukṣāṇi nirmalā dviguṇaṃ triguṇaṃ sudarśanāya dhovāpanikam arhanti // sudarśanāpi tāni vastrāṇi dṛṣṭvā śuddhāni nirmalāni prītā

[_Mvu_2.467_] saṃvṛttā yāva yatra deśānte coḍadhovanako bhallātakena saṃjñāmātreṇa likhanto colake nāmakaṃ karoti tatra taṃ kuśasya nāmakaṃ dṛṣṭvā kuśasyedaṃ karman ti // sā dāni na svayaṃ pratīchati upasthāyakāye gṛhṇāveti // tāni sarvāntaḥpurikā svakasvakānāṃ vastrāṇāṃ dhovāpanikaṃ ceṭīnāṃ haste denti / sā dāni sudarśanā na icchati vastrāṇāṃ dhovāpanikaṃ dātuṃ // sā dāni sudarśanā mātare vuccati bhaginīhi ca antaḥpurikāhi ca // sudarśane yadā tava colakāni sudhovitāni sucaukṣāṇi sarvāṇi laṃcakāni tasya dhovāpanikaṃ na desi // sudarśanā āha // kiṃ yuṣmākaṃ cintā dīṣyati so anyena kālena // yaṃ tatra rahasyaṃ taṃ na kasyaci ācikṣati //
___so dāni rājā kuśo dhovakasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāvitvā rajamahattarakasya mūle allīno tatrāpi ca rajakaśāle rājāntaḥpurasya colakāni rajyanti sudarśanāya pi colakāni rajyanti // tatraiva so rājā kuśo sudarśanāye colakāni pratyabhijānati / tena kuśena tāye sudarśanāye colakāni suraktāni raṃgaraktāni suvivitrāṇi tādṛśāni raktāni yathā te sarve rajā vismayam āpannā / aho kalyāṇācāryaputro śobhanaḥ śilpiko yo imāni edṛśāni suraktāni suvicitrāṇi colakāni rajati yāny asmābhiḥ na kadācit* dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ bhallātakena saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tāhi dāni antaḥpurikādāsīhi yāni yāni devīnāṃ colakāni tāni tāni devīnāṃ yatāni yāni antaḥpurikānāṃ colakāni tāni antaḥpurikānāṃ dinnāni / sudarśanācolakaṃ

[_Mvu_2.468_] antaḥpurikā dṛṣṭvā vismitā imāni sudarśanāye colakāni tāni suraktāni sudarśanīyāni suvicitrāṇi imāye sudarśanāye dviguṇaṃ triguṇaṃ raṃjāpanīyaṃ dātavyaṃ // tā dāni colakāni sudarśanāye upanāmitāni // sā dāni sudarśanā tāni colakāni suraktāni sudarśanīyāni suvicitrāṇi dṛṣṭvā tuṣṭā prītisaumanasyasaṃvṛttā yāva yatra deśe rajako bhallātakena aṅkaṃ karoti tatra deśe paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasya taṃ karman ti / sā na pratīchati upasthāyakāye prayacchati // tā dāni antaḥpurikā svakasvakānāṃ colakānāṃ raṃjāpanikaṃ ceṭikānāṃ haste denti sā sudarśanā raṃjāpanikaṃ na icchati dātuṃ // sā mātare ca bhaginīhi ca antaḥpurikāhi ca vuccati / sudarśane yathā tava colakāni suraktāni suvicitrāṇi darśanīyāni tataḥ tvaṃ yāva dviguṇaṃ triguṇaṃ raṃjāpanikaṃ dātavyaṃ tan na icchasi dātuṃ // sudarsanāha // kiṃ yuṣmākaṃ cintā dīṣyati so anyena kālena // yaṃ tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśaḥ rajakasya mūle vasitvā arthaṃ nopalabhya tato nirdhāvitvā tataḥ taṭṭakāramahattarakasya mūle allīnaḥ // tatra dāni rājño mahendrakasya āṇattiyā antaḥpurasya arthāya nānāprakārāṇi suvarṇarūpyamayāni ratnapratyuptāni bhojanabhājanāni pibanabhājanāni ca kriyanti // so dāni rājā kuśo suvarṇamayāni ratnamayāni ca ratanapratyuptāni bhojanabhājanāni pibanabhājanāni ca tādṛśāni karoti sudarśanīyāni susaṃsthitāni yathā eko pi taṭṭakāro nāsti yo tādṛśāni bhājanāni śaknoti kartuṃ // te dāni taṭṭakārā tādṛśāni dṛṣṭvā

[_Mvu_2.469_] vismayam āpannā // aho kalyāṇācaryaputro śobhano śilpiko yo imāni edṛśāni ratnabhājanāni karoti yāni asmehi na kadācid dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśaḥ svakaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyetaṃ karman ti // tā dāni rājakyāni suvarṇarūpyamayāni bhājanāni yaṃ kālaṃ sarvāṇi niṣṭhitāni tena taṭṭakāramahattarakena rājño mahendrakasya upanāmitāni // so dāni rājā mahendrako yāni kuśena bhājanāni kṛtāni tāni dṛṣṭvā vismayati / yādṛśānīmāni ratnapratyuptāni bhājanāni kuśalena imāni ācāryeṇa kṛtakāni // so dāni rājā mahendrakaḥ tāni ratnabhājanāni ca varṣavarāṇāṃ kāṃcukīyānāṃ ca haste deti / gacchatha antaḥpuraṃ praveśetha mahādevīye dhītuś ca me sudarśanāye yathābhipretaṃ pūrvaṃ detha paścād aparāṇāṃ devīnām antaḥpurikānāṃ ca // tehi dāni varṣavarehi kāṃcukīyehi ca tāni ratnabhājanāni antaḥpuraṃ praveśitāni mahādevīye upanāmitāni / devi imāni te ratnabhājanāni rājñā preṣitāni devī ca dhītā ca te sudarśanā yathābhipretaṃ pūrvaṃ gṛhṇantu paścād anyāsāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ // sā dāni sudarśanā mātāye vuccati bhaginīhi ca antapurikāhi ca varṣavarehi kāṃcukīyehi ca // sudarśane imāni va te ratnabhājanāni pibanabhājanāni pitare preṣitāni tvaṃ tāvad yathābhiprāyaṃ pūrvaṃ gṛhṇatha paścād anyāsāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ yathābhipretaṃ gṛhṇāhi // sā dāni sudarśanā yaṃ tatra sarvaśobhanaṃ sukṛtaṃ ca suniṣṭhitaṃ ākāravantaṃ taṃ gṛhṇāmi tti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyaitaṃ karman ti / sā dāni taṃ mellitvā anyāni prākṛtaśilpikena kṛtakāni gṛhṇāti // sā dāni sudarśanā tāye mātāye bhaginīhi

[_Mvu_2.470_] ca antaḥpurikāhi ca vuccati varṣavarehi ca kāṃcukīyehi ca // sudarśane kiṃ tvaṃ edṛśakāni darśanīyāni ratanabhājanāni sarvaśobhanāni mellitvā anyāni prākṛtakāni gṛhṇāsi // sā dāny āha // alaṃ me etena etam eva me bhavatu // yan tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśo taṭṭakārasya mūle vasitvā arthaṃ nopalabhati / tato nirdhāvitvā suvarṇakāramahattarasya mūle allīno / tatrāpi rāja-āṇattikāye antaḥpurasya arthāye nānāprakārāṇi suvarṇābharaṇāni kriyanti mūrdhāpidhānā pi kriyanti pādāstaraṇāni pi kriyanti suvarṇamālā pi kriyanti kilaṃjakā pi kriyanti veṭhakā pi kriyanti maṇikuṇḍalā pi kriyanti karaṇḍā pi kriyanti mukhaphullakā pi kriyanti bimbā pi kriyanti pārihāryakā pi kriyanti kaṭakā pi kriyanti śroṇibhāṇḍikā pi kriyanti pādāstarakā pi kriyanti nūpurā pi kriyanti pādāṇguliveṭhakā pi kriyanti // so dāni rājā kuśo tādṛśāni suvarṇābharaṇāni karoti udārāṇi kalyāṇāni sukṛtāni suniṣṭhitāni sunirvāyantāni sunirvāntamalakaṣāyāṇi mṛdūni karmaniyāni prabhāsvarāṇi tādṛśāni karoti yathā te suvarṇakārā sarve dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācaryaputro śobhano śilpiko yo imāni edṛśāni suvarṇābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathāsmābhiḥ na kadāci dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśaḥ svaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyetaṃ karman ti // tehi dāni suvarṇakārehi yaṃ kālaṃ

[_Mvu_2.471_] ābharaṇāni niṣṭhitāni taṃ sarvaṃ rājño mahendrasya allīpitaṃ // so dāni rājā yāni kuśena rājñā ābharaṇāni kṛtakāni dṛṣṭvā vismayam āpannaḥ aho yādṛśāni imāni ābharaṇāni sukṛtāni suniṣṭhitāni śobhanāni kuśalenācāryaputreṇa kṛtakāni // so dāni rājā mahendrako tāny ābharaṇāni varṣavarāṇāṃ kāṃcukīyānāṃ ca haste preṣati // gacchatha imāny ābharaṇāni mahādevīye sudarśanāye ca yathābhipretaṃ pūrvaṃ detha paścād aparāṇāṃ devīnāṃ detha sarvāsāṃ ca antaḥpurikānāṃ detha // te dāni varṣavarā kāṃcukīyā ca tāny ābharanāṇi rājakulaṃ praveśitvā mahādevīya sudarśanāya ca upanāmenti // devi iman te suvarṇābharaṇaṃ rājñā preṣitaṃ / tvaṃ ca dhītā ca te sudarśanā yathābhipretaṃ pūrvaṃ gṛhṇatha / paścād aparāṇāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ // sā dāni sudarśanā teṣāṃ suvarṇābharaṇānāṃ yaṃ tatra sarvaśobhanaṃ sukṛtaṃ suniṣṭhitaṃ ākāravantaṃ gṛhṇāmi tti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyetaṃ karman ti / sā dāni taṃ mellitvā prākṛtakāni kuśilpikṛtāni gṛhṇāti // sā dāni sudarśanā mātāye vuccati bhaginīhi ca antaḥpurikāhi ca varṣavarehi ca kāṃcukīyehi ca // sudarśane kiṃ tvaṃ evaṃ viparītikā yānīmāni sarvaśobhanāni suvarṇābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni kuśalenācāryaputreṇa kṛtāni tāni mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhṇasi // sudarśanā āha // alaṃ me etena imam eva me bhavatu // yan tatra rahasyaṃ tan na kasyacid ācikṣati //
___so dāni rājā kuśo suvarṇakārasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāviyāna maṇikāramahattarakasya mūle allīno / tatrāpi rājāṇattikāye antaḥpurasya

[_Mvu_2.472_] arthāye nānāprakārāṇi ābharaṇāni kriyanti muktāmaṇivaiḍūryaśaṃkhaśilāpravālasphaṭikamusāragalvalohitikāhārā pi kriyanti ardhahārā pi kriyanti maṇikuṇḍalā pi kriyanti maṇivakkalā pi kriyanti ratnamayāni mūrdhapidhānāni aṅgadāni pi kriyanti keyūrāṇi pi kriyanti mekhalā ratnāmayāni kriyanti // so dāni rājā kuśo tādṛśāni maṇi-ābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve te maṇikārā dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācāryaputraḥ śobhano śilpiko yo imāni īdṛśāni ābharaṇāni sukṛtāni suniṣṭhitāni ākāravantā karoti ye asmābhir adṛṣṭapūrvā / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyaitaṃ karman ti / tehi dāni maṇikārehi yaṃ kālaṃ ābharaṇāni niṣṭhitāni taṃ velaṃ rājño mahendrakasya allīpitāni // so dāni rājā yāni kuśenābharaṇāni kṛtāni dṛṣṭvā vismayam āpannaḥ / aho kalyāṇācāryaputro śobhano śilpiko // so dāni rājā mahendrako tāny ābharaṇāni varṣavarāṇāṃ kāṃcukīyānāṃ ca haste preṣitvā / gacchatha etāny ābharaṇāni mahādevīya sudarśanāya ca yathābhiprāyaṃ pūrvaṃ detha paścād aparāṇāṃ devīnāṃ sarvāsāṃ ca antaḥpurikānāṃ detha // te dāni varṣavarā kāṃcukīyā tāny ābharaṇāni rājakulaṃ praveśitvā mahādevīya sudarśanāya ca upanāmayanti / devi imāni maṇyābharaṇāni rājñā preṣitāni tvaṃ ca dhītā ca te sudarśanā yathābhipretaṃ gṛhṇatha / paścād aparāṇāṃ devīnāṃ sarvāsāṃ ca antaḥpurikānāṃ dīṣyati // sā dāni sudarśanā teṣāṃ maṇyābharaṇānāṃ yaṃ tatra sarvaśobhanaṃ sukṛtaṃ suniṣṭhitaṃ ākāravantaṃ taṃ gṛhṇāmi tti yāva paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyaitaṃ karman ti //

[_Mvu_2.473_] sā dāni taṃ mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhṇāti // sā dāni sudarśanā mātare ca vuccati bhaginīhi ca antaḥpurikāhi ca varṣavarehi ca kāṃcukīyehi ca // sudarśane kiṃ svam evaṃ viparītā yā tvam edṛśakāni maṇyābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni kuśalaśilpikakṛtāni mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhṇāsi // sā dāni sudarśanā āha // alaṃ me etehi imam eva me bhavatu // yan tatra rahasyaṃ tan na kasyacid ācikṣati //
___sā dāni rājā kuśo maṇikārasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāvitvā śaṃkhavalayakāramahattarakasya mūla allīno / tatrāpi rājāṇattikāye antaḥpurasya arthāye nānāprakārāṇi śaṃkhagajadantamayāni ābharaṇāni bhājanāni pi kriyanti / nāgadantavalayakā pi kriyanti aṃjanīyā pi kriyanti dantasamudgakā pi kriyanti rocanapiśācikā pi kriyanti dantabhuṃgārakā pi kriyanti dantaviheṭhikā pi kriyanti dantapādamayā pi kriyanti sīṃhakā pi kriyanti śaṃkhakā pi kriyanti śaṃkhaśayyā pi kriyanti śaṃkhamayāni pi tailabhājanāni gandhabhājanāni varṇakabhājanāni kriyanti śaṃkhamṛṇālakā pi kriyanti śaṃkhamudrakā pi kriyanti śaṃkhavalayakā pi kriyanti śaṃkhamekhalā pi kriyanti śaṃkhavocakā pi kriyanti śaṃkhaśivikā pi kriyanti śaṃkhacarmakā pi kriyanti // evaṃ nānāprakārāṇi śaṃkhagajadantamayāni bhājanāni ābharaṇāni ca sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve śaṃkhagajadantakārakā dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācāryaputraḥ śobhano śilpiko yo imāni edṛśāni śaṃkhagajadantamayāni ābharaṇāni bhājanāni ca karoti yaṃ asmābhir na dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ saṃjñāmātrakeṇa

[_Mvu_2.474_] likhati yathā sudarśanā jāneyā kuśasyaitaṃ karman ti // tehi dāni śaṃkhagajadakārehi yaṃ kālaṃ sarvāṇi kṛtāni yathāṇattāni rājño mahendrakasya upanāmitāni // rājā taṃ kuśasya karmaṃ dṛṣṭvā udāraśobhanaṃ sukṛtaṃ rājārhaṃ vismayam āpannaḥ / aho yādṛśānīmāni kuśalenācāryaputreṇa kṛtāni // kumārāmātyehi pi abhilakṣitāni rājapuruṣehi pi abhilakṣitāni kuśena kṛtāni śaṃkhagajadantabhāṇḍāni dṛṣṭvā vismayam āpannāḥ // imāni kuśalenācāryaputreṇa kṛtāni // rājñā mahendreṇa varṣavarāṇāṃ kāṃcukīyānāṃ ca haste tāny ābharaṇāni bhājanāni ca preṣitāni / gacchatha antaḥpuraṃ praveśetha mahādevīye dhītuś ca me sudarśanāye yathābhiprāyaṃ prathamaṃ detha tataḥ paścād anyāsāṃ devīnām antaḥpurikānāṃ ca // te dāni varṣavarā kāṃcukīyā tāny ābharaṇāni bhājanāni ca gṛhya antaḥpuraṃ praveśitāni mahādevīye upanāmitāni / devi imāni te śaṃkhagajadantamayāni ābharaṇāni bhājanāni ca rājñā preṣitāni tvaṃ ca dhītā ca te sudarśanā pūrvaṃ yathāmiprāyaṃ gṛhṇatha paścād aparāṇāṃ devīnāṃ dīṣyati sarvāsāñ ca antaḥpurikānāṃ // sā dāni sudarśanā tāni śaṃkhagajadantamayāni ābharaṇāni bhājanāni dṛṣṭvā yan teṣāṃ sukṛtaṃ suniṣṭhitaṃ kalyāṇaṃ śobhanaṃ kalyāṇācāryaputreṇa kṛtakaṃ dṛṣṭvā haste praṇāmitaṃ gṛhṇīṣyanti yāvat paśyati kuśasya nāmakaṃ ṣ tasyaivaṃ bhavati / kuśasyaitaṃ karmaṃ ti / sā dāni taṃ mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhṇāti // sā dāni sudarśanā mātare vuccati bhaginīhi ca antarpurikāhi ca varṣavarehi ca kāṃcukīyehi ca vuccati // sudarśane kiṃ tvaṃ edṛśīkā

[_Mvu_2.475_] viparītikā yāni imāni sarvaśobhanāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhṇāsi / kim imāni sarvaśobhanāni na gṛhṇāsi // sā dāni sudarśanā āha // alaṃ me etehi etam eva me bhavatu // yaṃ tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśo śaṃkhadantakārasya mūle vasitvā viśeṣaṃ nopalabhati / tataḥ nirdhāviyāna jantakārasya mūle allīno / tatra rājāṇattikāye antaḥpurasya arthāye nānāprakārāṇi jantamāṣṭadaṇḍakāni kriyanti / krīḍāpanakāni ca vividhāni ca jantamāṣṭakāni kriyanti / vījanakāni pi jantamāṣṭāni kriyanti / tālavaṇṭakāni pi morahastakā pi pādaphalakā pi āsandikā pi jantamāṣṭapādakā mahāśālikā pi yantamāṣṭakāni kaṃkaṇakā pi yantramāṣṭakā / nānāprakārāṇi ca pakṣiṇo yantramāṣṭakāni kriyanti śukā pi jantamāṣṭakā śārikā pi kokilā pi haṃsā pi mayūrā pi śatapattrā pi kāraṃdavā pi morambā pi jīvaṃjīvakā pi tailakuṇḍikā ca yantramāṣṭakā kriyanti / nānāprakāraṃ ca phalāphalaṃ yantramāṣṭakā kriyanti / bhavyāni ca dāḍimāni ca mātuluṃgāni ca vīrasenakāni ca drākṣālatikā ca āmrāṇṇi ca jāmbūni ca pippalāni ca kapitthāni nālīkerāṇi ca panasāni ca kṣīrikāni ca nīpāni ca kadambāni ca kharjaralatikā ca / evaṃ nānāprakārāṇi yantramāṣṭabhāṇḍāni kriyanti // so dāni rājā kuśo tādṛśāni

[_Mvu_2.476_] yantramāṣṭabhāṇḍāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yaṃ te sarve jantrakārakā dṛṣṭvā vismitā / aho kalyāṇācāryaputro śobhano śilpiko yo imāny edṛśāni māṣṭakāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yāny asmābhiḥ na kadācid dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tehi dāni jantakārehi yadā sarvabhāṇḍaṃ niṣṭhitaṃ tataḥ rājño upanāmitaṃ // rājā dāni mahendrako madrakarājā tāni kuśakṛtāni dṛṣṭvā vismitaḥ / aho yādṛśakāni imāni jantramāṣṭakāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni // tena dāni rājñā tāni bhāṇḍakāni varṣavarāṇāṃ kāṃcukīyānāṃ ca haste dinnāḥ / gacchatha antaḥpuraṃ praveśetha mahādevīya dhītuś ca me sudarśanāye prathamaṃ detha paścād aparāṇāṃ devīnāṃ sarvāsāṃ ca antaḥpurikānāṃ detha // tehi dāni varṣavarehi kāṃcukīyehi ca taṃ bhāṇḍaṃ gṛhya antaḥpuraṃ praveśitaṃ mahādevīye upanāmitaṃ dhītuś ca sudarśanāye / devi imāni te yantramāṣṭakabhāṇḍāni rājñā preṣitāni tvaṃ ca dhītā ca te sudarśanā yathābhiprāyaṃ prathamaṃ taṃ gṛhṇatha paścād anyāsāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ // sā dāni sudarśanā yaṃ tatra sarvaśobhanaṃ sukṛtaṃ suniṣṭhitaṃ ākāravantaṃ dṛṣṭvā tatra hastaṃ praṇāmeti gṛhṇāmīti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyedaṃ karman ti / sā dāni taṃ mellitvā anyāni prākṛtakāni gṛhṇāti // sā dāni sudarśanā mātare vuccati bhaginīhi pi antaḥpurikāhi pi varṣavarehi kāṃcukīyehi vuccati // sudarśane kisya tvaṃ viparītikā yā tvam imāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni tāni mellitvā anyāni prākṛtakāni kuśilpikṛtakāni gṛhṇāsi kiṃ sarvaśobhanāni na gṛhṇāsi // sudarśanā

[_Mvu_2.477_] āha // alaṃ me etena etam eva me bhavatu // yaṃ tatra rahasyaṃ tan na kocij jātāni //
___so dāni rājā kuśo yantrakārasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāviyāna varuṭānāṃ mahattarakasya mūle allīno // tatra rājakyāni varuṭabhāṇḍāni nānāprakārāṇi kriyanti vījanakāni ca tālavaṇṭakāni ca cchatrāṇi ca cchatrapālakāni ca karaṇḍakāni ca vetramañcakāni vetramethikā ca vetrapeṭhakāni ca evaṃ nānāprakārāṇi va varuṭabhāṇḍāni rājāṇattiye antaḥpurasyārthāya kriyanti // tatra kuśo rājā tehi varuṭehi sārdham antaḥpurasya nānāprakārāṇi varuṭabhāṇḍāni karoti yathā sarveṣāṃ teṣāṃ varuṭānāṃ eko pi na śaknoti tādṛśāni kartuṃ // te dāni yatra kāle yathāṇattāni sarvāṇi va varuṭabhāṇḍāni kṛtāni tataḥ tāni bhāṇḍāny ādāya rājño allīpitāni // rājñā varṣavarāṇāṃ kāṃcukīyānāṃ haste abhyantaram antaḥpurasya sarjitāni prathamaṃ mahādevīye sudarśanāye ca upanāmitāni // te imāni rājñā preṣitāni yūyaṃ prathamaṃ gṛhṇatha yathābhipretāni paścāt sarvasyāntaḥpurasya dīṣyati // mahādevīye yāny abhipretāni gṛhītāni sudarśanāpi vuccati // gṛhṇa tvaṃ aho varuṭabhāṇḍāni yāni te abhipretāni // sā dāni yāni tāni varuṭabhāṇḍāni śobhanāni codārāṇi ca sukṛtāni ca udārāṇi rājārhāṇi bahujanavismayakarāṇi ca svayaṃ rājñā kuśena kṛtāni rājñā kuśena svakena nāmena saṃjñāṃ likhitāṃ dṛṣṭvā imāni kuśena kṛtānīti mellitvā anyāni prākṛtakāni varuṭabhāṇḍāni gṛhṇāti // sā dāni

[_Mvu_2.478_] mātare vuccati bhaginīhi pi antaḥpurikāhi pi varṣavarehi kāṃcukīyehi pi / sudarśane kiṃ śobhanāny udārāṇi varuṭabhāṇḍāni mellitvā anyāni prākṛtakāni gṛhṇāsi // sā dāni āha // imāni me bhavatu alam etehi // yaṃ tatra rahasyaṃ yena sudarśanā tāni rājabhāṇḍāni na gṛhṇāti taṃ ca te na jānanti //
___so dāni rājā kuśo tatrāpi varuṭamūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāvitvā yo mahendrakasya madrakarājño mahānaso tatra praviṣṭo sūpakāramahattarakasya allīno // ahaṃ pi imahiṃ eva āsiṣyaṃ yaṃ karmaṃ āṇapesi taṃ kariṣyaṃ / ahaṃ pi tatra karme kuśalaḥ // tena dāni sūpakāramahattarakena rājā kuśo tatra mahānase sthapito āṇattikāpi dinnā / atra karmaṃ karohi // so dāni rājā kuśo tatra rājakṛtye mahānase tādṛśāni mānsaprakārāṇi ca vyaṃjanaprakārāṇi ca śākaprakārāṇi ca bhojanaprakārāṇi ca amlalavaṇamadhuratiktakaṭukakaṣāyāṇi siddhesi yathā sarvehi tehi rājakṛtyehi sūpehi na kadācid dṛṣṭapūrvaṃ prāg eva siddhaṃ / yato pi ca mahendrako madrakarājā jātaḥ na se kadācid edṛśo raso paribhuktapūrvo / so dāni rājā mahendrako yaṃ kālaṃ bhaktāgram upaviṣṭo tāni mānsaprakārāṇi vyaṃjanaprakārāṇi ca śākaprakārāṇi ca bhojanaprakārāṇi ca udārāṇi amlalavaṇamadhuratiktakaṭukakaṣāyāṇi yāni rājñā kuśena siddhakāni rājā mahendrako paribhuṃjanto na tuṣyati // vismitaḥ so rājā sūpamattarakaṃ pṛcchati / bho bhaṇe kena sūpakena mamādya āhāro siddho / yataḥ jāto na me kadācid edṛśo rasāgro jihvāgreṇa svāditapūrvo // so dāni sūpamahattarako rājānaṃ prāṃjalīṃ kṛtvā vijñapeti // devi atra aparo āgantuko sūpo mahānasaṃ prasthito / tena mahārājasya āhāro siddho //

[_Mvu_2.479_] tasya dāni rājño bhavati / kuśalo so sūpo nānāprakārehi saṃgṛhṇitavyaḥ so priyāyitavyaḥ yathā na kahiṃcit* gaccheyā // so dāni rājā sūpamahattarakam āmantrayati // bho bhaṇe sūpa ānehi taṃ sūpaṃ yena mamādyāhāro siddho yāvan naṃ paśyiṣyāmi // tena dāni sūpamahattarakena yaṃ kālaṃ rājā bhaktāgram upaviṣṭo tato naṃ rājā kuśo upanāmitaḥ eṣo saḥ sūpo yena mahārājasya āhāro siddhaḥ // so dāni mahendrako madrakarājā rājaṃ kuśaṃ paśyati durvarṇaṃ durdṛśaṃ sthūloṣṭhaṃ sthūlaśiropādaṃ mahodaraṃ kālaṃ maṣirāśivarṇaṃ dṛṣṭvā ca punaḥ rājā vismitaḥ / aho mā tāva mā tāva śobhano nāma edṛśo prākṛtarūpo edṛśo rasavijñāno rasāgro // so dāni rājā taṃ sūpaṃ samāśvāseti / vṛtti śobhanā yathārūpaṃ prajñaptā // rājārhāṇi ca khādyabhojyāni agrataḥ upaviśāpayitvā khādāpito pibanāye ca dinnaṃ mālā ca se ālabdhā // rājena dāni mahendreṇa āṇattikā dinnā / eṣaḥ sūpaḥ anāvṛtadvāro rājakulaṃ praviśatu //
___evaṃ dāni tatra rājakule satkṛto sanmānito vasati rājño iṣṭaḥ sarveṣāṃ kumārāṇāṃ amātyānāṃ bhaṭabalāgrāṇāṃ iṣṭo ca priyo ca manāpo ca // so dāni mahendrako madrakarājā varṣavarāṃ kāṃcukīyāṃ ca āmantrayati // bhavantāho eṣaḥ sūpo viśvastam antaḥpuraṃ praviśatu antaḥpurikānāṃ krīḍāpanako bhavatu // so dāni rājā kuśo viśvastaṃ rājakulaṃ praviśati tāhi pi antaḥpurikāhi eṣo’smākaṃ rājñā krīḍāpanako datto pi / tā dāni antaḥpurikā tena sārdhaṃ viśvastaṃ krīḍanti keliṃ kurvanti pṛṣṭhimaṃ āruhitvā nānāvāhikāye vāhenti / so dāni rājā kuśo antaḥpurikāhi

[_Mvu_2.480_] vāhiyamānaḥ sahasā sudarśanāye dṛṣṭo // sā dāni sudarśanā rājaṃ kuśaṃ paśyitvā eva bhītā santrastā tāsām antaḥpurikānāṃ ruṣyati kṣīyati paribhāṣati / labhyā strībhiḥ puruṣaṃ vāhayituṃ ti // tā dāni antaḥpurikā āhansuḥ // sudarśane kiṃ tuvaṃ asmākaṃ ruṣyasi kṣīyasi paribhāṣasi / yadi vayam imaṃ krīḍāpanakaṃ eṣaḥ tava patir bhoti tato se īrṣyāyase // sudarśanā āha // eṣā mama īrṣyā sā bhavatu api tu na śakyaḥ yuṣmābhi eṣaḥ vāhayituṃ yā etaṃ vāhayiṣyati tasyā ahaṃ na sātā bhaviṣyaṃ // sā dāni sudarśanā rājaṃ kuśaṃ antaḥpure dṛṣṭvā dīnamukhavarṇā śokārtitā nāpi se allīyati na pralāpandeti // so dāni rājā kuśo āha // sudarśane imahiṃ pi tuvaṃ mama paśyiyāna uttrasasi // sudarśanā āha // kiṃ dāni so ihāgato si āścaryaṃ yadi so āgacchanto rātriṃ vā divasaṃ dṛṣṭo āgato si na ca vanapiśāco eṣo ti tvaṃ na kenacid hato si / vistīrṇaṃ rājyaṃ vistīrṇam antaḥpuraṃ gaccha svakaṃ rājyaṃ krīḍāhi ramāhi pravicārehi imahiṃ kiṃ kariṣyasi // rājā kuśo āha // sudarśane nāhaṃ tvayā vinā gamiṣyāmi / diśā me na pratibhāyanti yato ham ihāgato // sudarśanā āha //
kiṃ dāni ahaṃ karomi kasya vā garahāmy ahaṃ /
uttrasati hṛdayaṃ dṛṣṭvā samudrarākṣasaṃ yathā //
kiṃ dāni ahaṃ karomi kasya vā garahāmy ahaṃ /
uttrasati hṛdayaṃ dṛṣṭvā mṛgī bhrāntā va lubdhakaṃ //

[_Mvu_2.481_] atarjanto yathāgataṃ rātriṃdivaṃ anuvrajan* /
gaccha kuśaṃ svakaṃ rājyaṃ nechāmi durvarṇaṃ ahaṃ //
rājā āha //
ahaṃ khu bṛhati śyāme suśroṇi tanumadhyame /
tava kāmehi muhyanto rājyaṃ pi nābhiprārthaye //
nāhaṃ gamiṣyāmi susaṃvṛttoru
diśāṃ na jānāmi yato smi āgato /
saṃmūḍharūpo vicarāmi loke
matto smi kāmaiḥ mṛgamandalocane //
devī āha //
vikṣepo tava vittasya yam anicchantim icchasi /
akāmāṃ rāja kāmesi naitaṃ paṇḍitalakṣaṇaṃ //
kuśo āha //
akāmāṃ vā sakāmāṃ vā yo naro labhate priyāṃ /
lābhaṃ tatra praśaṃsanti alābho tatra pāpako //
devī āha //
prabhosi strīsahasraṃ pi ekarātreṇa rāmituṃ /
ekastriyāye kāmena mahaṃ duḥkhaṃ nigacchasi //

[_Mvu_2.482_] rājā āha //
netaṃ duḥkhaṃ prajānāmi yaśasvini varṇalābhini /
sucīrṇe brahmacaryasmiṃ tvaṃ me bhāryā bhaviṣyasi //
devī āha //
dhig astu te brahmacaryaṃ ayaṃ te bhavatu pāpakaḥ /
sunakhīṃ vā sṛgālāṃ vā paratra kāmayiṣyasi //
kuśaḥ āha //
mā evaṃ avaci bhadre suśroṇi tanumadhyame /
śramaṇā pi vayaṃ sādhu brahmacaryeṇa śobhate //
te pi bhadre sucīrṇena iha cīrṇena śobhati /
svargeṣu upapadyanti tridaśe kāmakāmino //
tat te bhadre ahaṃ brūmi suśroṇi tanumadhyame /
na te anyo patī asti iti siṃhasvaro kuśaḥ //
devī āha //
sace va satyaṃ vacanaṃ naimittikaṃ bhaviṣyati /
na te bhāryā bhaviṣyāmi kāmaṃ chindāhi khaṇḍaśaḥ //
rājā āha //
nāhaṃ chettuṃ tavechāmi suśroṇi tanumadhyame /
acchinnā yeva tvaṃ bhadre mama bhāryā bhaviṣyasi //

[_Mvu_2.483_] mahantaṃ ca mama rājyaṃ bahvaśvaṃ bahupūruṣaṃ /
anantabahuprapaṃcaṃ bahvāchādanabhojanaṃ //
so haṃ rājyaṃ ca rāṣṭraṃ ca cchorayitvā ihāgataḥ /
tava kāmahi muhyanto rājyaṃ pi nābhiprārthaye //
devī āha //
pāṣāṇe khanase kūpaṃ karṇakāre ca karṇikāṃ /
tvaṃ vātaṃ jālena bandhesi yaṃ anicchantim icchasi //
anicchantīṃ mām icchesi akāmentīṃ ca kāmasi /
gaccha tuvaṃ svakaṃ rājyaṃ ātmānaṃ kiṃ kilāmasi //
rājā āha //
na etaṃ kilam athaṃ mahyaṃ brahmacaryaṃ idaṃ mama /
paratra evaṃ tuvaṃ bhāryā mahyaṃ bhadre bhaviṣyasi //
devī āha //
etaṃ tava brahmacaryaṃ upāttaṃ bhotu pāpakaṃ /
sunakhiṃ vā śṛgāliṃ vā gardabhāṃ vāpi prārthaye //
tato so rājaputro śūro yuddhe apratipudgalaḥ /
kuśo yam ārūḍhaprajño idaṃ vacanam abravīt* //

[_Mvu_2.484_] gacchanto ce ahaṃ bhadre suśroṇi tanumadhyame /
nigaḍehi te bandheyaṃ kin te kāhinti jñātayaḥ //
devī āha //
tam eva dharmaṃ aparāyaṃ yan te utpāditaṃ purā //
tam eva dharmaṃ smaramāṇo yaṃ me bandhitum icchasi //
rājā āha //
prabhomi te ahaṃ bhadre maṇḍayitvā prajāpati /
yen icchakaṃ pracāretu pitā te kiṃ kariṣyati //
prabhomi strīsahasraṃ pi ekarātreṇa rāmituṃ /
tvam eva me varaṃ bhadre śuddhadanti prajāpati //
devī āha //
jānāmi te mahārāja balavāṃ ca nararṣabhaḥ /
durvarṇo durdṛśo cāsi nisparśo si mahīpati //
sthūloṣṭho sthūlaśiro ca sthūlāṃgo pi mahodaro /
paśyituṃ tvāṃ na icchāmi ātmānaṃ mā kilāmaya //
ete udviddhaprākārā aṭṭāṭṭālakakhoḍakā /
ye va vahanti nāgehi ete vārayanti te //
ete śaktīhi yudhyanti tomarehi śarehi ca /
asīhi ca sutīkṣṇehi tvāṃ labheyu prajāpati //

[_Mvu_2.485_] evaṃ dāni rājā kuśo sudarśanāye sārdhaṃ anyamanyaṃ nānāprakāraṃ paribhāṣati / na ca koci jānāti eṣo rājā kuśo ti //
___tatra dāni prātisīmakehi pratirājānehi śrutaṃ maheśākhyehi mahābalehi mahāvāhanehi / mahendrakasya madrakarājño dhītā sudarśanā nāma prāsādikā sudarśanīyā rājño kuśasya mūlāto palāyitvā pituḥ sakāśam āgatā / na ca se rājā kuśo pati ruccati survarṇo ti kṛtvā // tehi dāni saptahi rājānehi caturaṃgabalakāyaṃ saṃnāhayitvā hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sudarśanāye arthāye samāgatā // teṣāṃ dāni saptānāṃ rājñāṃ yo sarvāryavaro so durmati nāma rājā teṣāṃ saptānāṃ rājñāṃ balavattaro ca maheśākhyataro ca // te dāni sarve sapta rājānaḥ mahatā samṛddhīye mahatā vibhūṣāye prasthitā anupūrveṇa kanyakubjasyopavanam anuprāptā // tena dāni mahendrakena madrakarājñā teṣāṃ saptānāṃ rājñām ekamekasya dūto preṣito / eṣā mama dhītā sudarśanā kuśasya rājño bhāryā tataḥ na śakyā mayā anyasya dātuṃ // te dāni sapta rājānaḥ mahendrakasya madrakarājño prativacanaṃ śrutvā ruṣitā kupitāś ca svakasvakehi khandhavārehi kanyakubjaṃ nagaraṃ samantena veṭhiyāna sthitāḥ // so pi rājā mahendrako nagaraṃ praviśitvā dvārāṇi ghaṭṭetvā oruddho āsati // tasya dāni mahendrakasya madrakarājño evaṃ bhavati // ahaṃ khalu imehi saptahi rājānehi avaruddho dhāriyāmi sarve ca se rājāno maheśākhyā mahābalā na pratibalo haṃ eteṣāṃ yuddhaṃ dātuṃ yadāpi ekasya dhītaraṃ dāsyāmi ṣaṇ me rājāno virudhiṣyanti kiṃ dāni karomi // so dāni rājā mahendrako dhītuḥ sudarśanāye ruṣṭo paribhāṣati // kisya tvaṃ svāmikasya mūlāto palāyitvā ihāgatā yad ahaṃ tava kṛtena saptarājānehi oruddho

[_Mvu_2.486_] dhāriyāmi / yadi me eteṣāṃ saptānāṃ koci heṭhāṃ utpādayiṣyati tato te sapta khaṇḍāni kṛtvā teṣāṃ saptānāṃ rājñām ekamekaṃ rājñāmekamekaṃ khaṇḍaṃ dāsyāmi // sā dāni sudarśanā pitur vacanaṃ śrutvā bhītā saṃtrastā duḥkhadaurmanasyajātā saṃvṛttā mātām āmantrayati // ambe yad ime sapta kṣatriyā parasparaṃ virudhitvā ghātayiṣyanti tataḥ bhasmāyitvā (?) asthīni saṃharayitvā tato me elūkāṃ kārāpayesi / tatra ca elūkādvāre karṇikāravṛkṣaṃ ropāpayasi / tato grīṣmāṇām atyayena prathame prāvṛṣamāse vartamāne so karṇikāravṛkṣo sarvapariphullo bhaveyā hemaprakāśavarṇaḥ / tato me smarasi / edṛśā me varṇena dhītā sudarśanā āsīti // sā dāni mahādevī dhītuḥ sudarśanāye vacanaṃ śrutvā bhītā saṃtrastā duḥkhadaurmanasyajātā saṃvṛttā aśrukaṇṭhī rudanmukhī āha // kathaṃ me dhītāye vinābhāvo bhaviṣyati // tasyā dāni sudarśanāye evaṃ bhavati / yādṛśo rājā kuśo vīryabalaparākrameṇa samanvāgato tataḥ ete na samarthā sapta rājānaḥ kuśena sārdhaṃ saṃgrāmaṃ dātuṃ / yan nv ahaṃ rājñā kuśena jīvitārthikā siyāṃ //
___atha khalu sudarśanā yena rājā kuśo ten upasaṃkramitvā nānāprakārāṇi cāṭukāni karoti ācikṣati ca // mahārāja evaṃ me pitā tarjati yadi ete sapta rājānaḥ kiñcid* heṭhām utpādayensuḥ tato sapta khaṇḍāni kṛtvā eteṣāṃ saptānāṃ rājñām ekamekaṃ khaṇḍaṃ pradāsyaṃ // so dāni kuśo rājā sudarśanāya bahuprakāraṃ bhāṣati // icchan tvāṃ ahan te mahāntaṃ asatkāraṃ kareyaṃ kin tvaṃ pi mama kuryāt* // evaṃ dāni rājā kuśo sudarśanāye sārdhaṃ jalpamānaḥ āsati / tāya ca sudarśanāya mātare śrutaṃ śrutvā ca

[_Mvu_2.487_] punaḥ rājño kuśasya dṛṣṭvā ko sya ayaṃ kuto vā ayaṃ veṇo vā pāṇo vā carmakāro vā nāpito vā caṇḍālo vā pukkaso vā yo me dhītāṃ paribhāṣati tarjeti ca // sā dāni sudarśanā māturaṃ aṃjaliṃ kṛṭvā āha // ambe mā haiva jalpāhi na eṣo veṇo vā pāṇo vā dāso vā carmakāro vā / eṣo rājñaḥ ikṣvākusya paṃcānāṃ kumāraśatānāṃ jyeṣṭhaputro kuśo nāma mā ambe etaṃ dāso ti manyāhi //
śaṃkhapāṇḍalasaṃkāśaṃ nārīsaṃghaniṣevitaṃ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
suvarṇabhājanapratyuptaṃ nārīsaṃghasamākulaṃ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
ṣaṣṭi nagarasahasrāṇi ṛddhaṃ sphītam akaṇṭakaṃ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
ṣaṣṭi nāgasahasrāṇi suvarṇālaṃkārabhūṣitā /
suvarṇacchannā mātaṅgā iṣādantā samudgatā //
ārūḍhā grāmaṇīyehi khaḍgatomarapāṇibhiḥ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
ṣaṣṭi rathasahasrāṇi nandighoṣa-alaṃkṛtā /
ayomayā subaddhāni dvīpicarmaparicchadā //
ārūḍhā grāmaṇīyehi cāpahastehi varmibhiḥ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
ṣaṣṭi aśvasahasrāṇī ājāneyā hayottamāḥ /

[_Mvu_2.488_] suvarṇamekhaladharā khalīnaratanāmayā //
ārūḍhā grāmaṇīyehi pāśahastehi varmibhiḥ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
viśaṃ brāhmaṇasahasrāṇi rājño bhuṃjati nityakaṃ /
divā vā yadi vā rātriṃ sadā satkṛtapūjitāḥ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
kumārāṇāṃ śatā paṃca upetā mātāpitṛto /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyase //
ṣaṣṭi nidhānasahasrāṇi pitā ca prapitāmahā /
. . . . . . . . . . . . . . . . .
yatra rājā kuśo nāma narāṇāṃ cāpi īśvaro /
etasya varṇavīryeṇa loke nāsti samāsamo //
sā dāni sudarśanāye mātā mahādevī idaṃ vacanaṃ śrutvā prītā saṃvṛttā // īdṛśo me jāmātā sarvaguṇehi upetaḥ // sā dāni sudarśanāya mātā dhītur vacanaṃ śrutvā mahendrakasya madrakarājño nivedayate // mahārāja yaṃ khulaṃ jāneyāsi jāmātā te rājā kuśo ihānuprāpto // so rājā dāni devīye vacanaṃ śrutvā bhīto santrasto saṃvigno hṛṣṭaromakūpajātaḥ // rājā āha // devi hi kiṃ unmattikāsi vikṣiptacittakāsi yā evaṃ jalpasi rājā kuśo ihānuprāpto ti / kīdṛśo rājā kuśo kahiṃ vā te rājā kuśo dṛṣṭo // devī āha // mahārāja nāhaṃ unmattikā na vikṣiptacittā api tu eṣo te jāmātā rājā kuśo yo te mahānase āhāraṃ pacati yo te antaḥpurikānāṃ krīḍāpanako // rājā dāni śrutvā bhūyasyā mātrayā bhīto saṃtrasto

[_Mvu_2.489_] duḥkhadaurmanasyajāto saṃvṛtto // na me taṃ duḥkhaṃ yaṃ me sapta rājāno oruddhakaṃ dhārenti api tu etaṃ me duḥkhaṃ mahārājā kuśo sudarśanāye roṣeṇa ihāgataḥ bhaviṣyati so ca me avasānena dhāritasya roṣeṇa kiṃcid abhyantaranagare heṭhām utpādayiṣyati // so dāni rājā mahendrako madrakarājā bhīto saṃtrasto svakam antaḥpuraṃ praviṣṭaḥ / rājño kuśasyāṃjaliṃ kṛtvā kṣamāpayati / kṣamasva mahārāja yam mayā kiṃcid aparāddhaṃ // so dāni rājā kuśo śvasuram āśvāsayati / mā bhīhi mahārāja na mama kiṃcit kṣāmāpayitavyaṃ // so dāni rājā mahendrako madrakarājā muhūrtaṃ rājānaṃ kuśaṃ snānaśālāyāṃ praveśitvā kalpakehi keśaśmaśrūṇi kalpāpayitvā śatapākehi gandhatailehi apy abhyakto rājārahehi snānacūrṇehi snāpito rājārahehi anulepanehi anulipto rājārahehi vastrālaṃkārehi pravāritvā āmuktābharaṇo śvasureṇa sārdhaṃ ekāsane upaviṣṭo / paṃcāṃgikena tūryeṇopasthihiye ca //
___teṣāṃ dāni saptānāṃ rājñāṃ balāgrasya uccaśabdamahāśabdo nādo śruyati // rājā dāni kuśo śvasuraṃ pṛcchati // mahārāja kasyaiṣo mahājanakāyakolāhalaśabdo śruyati // rājā āha // imaṃ nagaraṃ sudarśanāye kṛtena sapta hi rājāno samantā parivāritvā āsanti ahaṃ ca oruddhako dhārīyāmīti / tasyaiṣāṃ rājñāṃ balāgrasya śabdo // so dāni rājā kuśo taṃ śvasuraṃ saṃjñāpayati // mā bhīhi mahārāja ahaṃ tathā kariṣyaṃ yathā ete sapta rājāno praṇamiṣyanti vacanakarā ca bhaviṣyanti // so dāni rājā kuśo taṃ śvasuram āmantrayati // mahārāja ete sarve maheśākhyā hastināgā sarve ca aśvāḥ sarve catuṣpadā sarvo janakāyo madhusikthakena karṇā pidhāpehi mā mama siṃhanādaṃ śrutvā svakaṃ sainyaṃ bhajjiṣyati // so dāni rājā kuśo maheśākhyaṃ

[_Mvu_2.490_] hastināgam abhiruhitvā mahatā janakāyena sārdhaṃ nagaradvāram avadvārāpayitvā nirdhāvito / tena rājñā kuśena siṃhanādo mukto / tena siṃhanādaṃ nadantena sarve sapta rājāno sabalā savāhanā bhagnā / jīvagrāhaṃ gṛhṇītvā paścādbāhugāḍhabandhanaṃ bandhitvā śvasurasya mahendrakasya madrakarājño upanāmitā // ime te mahārājāno te sarve sapta rājāno mahendrakasya madrakarājño praṇipatitā // jayatu mahārājā śaraṇagatā sma mahārājasya vayante ājñāmātravacanapratikarā bhaviṣyāmaḥ // so dāni mahendrako madrakarājā jāmātaraṃ kuśaṃ pṛcchati / putra tava eteṣāṃ saptānāṃ rājānāṃ ruccati kiṃ kariṣyāmo / yathā tvaṃ āṇapesi tathā kariṣyāmaḥ // rājā kuśo āha // mahārāja asti te antaḥpure prabhūtā dhītaro tāvad avaśyaṃ sarve svāmikānāṃ dātavyā ime ca sapta rājānaḥ sarve kṣatriyā mahābalā mahāvāhanā mahābhāgā vistīrṇarājyā / tataḥ mahārāja eteṣāṃ kṣatriyāṇāṃ sapta dhītaro suvarṇasahasramaṇḍitāṃ kṛtvā ekamekasya rājño ekamekāṃ dhītāṃ dehi / ete ca te sapta rājāno jāmātaro bhaviṣyanti pakṣo ca te balavanto bhaviṣyanti / sarve ca te prātisāmantikā rājāno mahābalo mahāvāhano mahāparivāro ti kṛtvā onamiṣyanti anuvartiṣyanti na ca te kocit pratirājā viruddhiṣyati / mahendrako madrakarājā āha // putra suṣṭhu evaṃ kariṣyati yathā tvaṃ āṇapesi // so dāni mahendrako madrakarājā tān sapta dhītaro ekamekāṃ suvarṇapratimaṇḍitāṃ kṛtvā ekamekāṃ suvarṇasahasrapratimaṇḍitāṃ kṛtvā ekamekā ekamekasya rājño dhītā dinnā mahatā rājānubhāvena mahatā rāja-ṛddhiye sandhī ca kṛtā putrapautrikā // te dāni sapta rājāno mahendrakena madrakarājñā mahatā satkāreṇa sanmānena svakaṃ svakaṃ rājyaṃ preṣitā // gacchantu bhavanto svakaṃ svakaṃ rājyaṃ kārāpetha //

[_Mvu_2.491_] so dāni rājā kuśo tehi rājehi visarjitehi katyahakālaṃ vasitvā śvaśurakaṃ mahendrakaṃ madrakarājānam āmantrayati / mahārāja āmantremi ahaṃ pi svaviṣayaṃ gacchāmi // mahendro madrakarājā āha // putra mā gacchāhi mama te jīvitaṃ dattaṃ sarvaṃ me rājyaṃ saṃśayāto mocitaṃ / ahaṃ jīrṇo vṛddho mahallako gatayauvano / ahaṃ pitā tvaṃ putro tvaṃ rājyaṃ karohi mā gacchāhi // rājā kuśo āha // mahārāja ciraṃ me āgatasya rājyaṃ me asaṃsthitako mātā me utkaṇṭhiṣyati āmantremi gacchāmi // mahendrako madrakarāja āha // atyavaśyaṃ gacchasi // rājā kuśo āha // mahārāja atyavaśyaṃ gacchāmi // so dāni mahendrako madrakarājā dhītāṃ sudarśanāṃ śabdāvitvā saṃdiśati // putri parākramayukto tava bhartā rājā kuśo evaṃ mahābalo mahānubhāvo yena tvaṃ ca ahaṃ ca sarvarājyaṃ saṃśayāto mocitaṃ yasya sarve rājāno praṇamanti / arahasi putri sudarśane rājaṃ kuśaṃ bhartāraṃ premnena ca gauraveṇa ca upasthihesi // sā dāni sudarśanā taṃ pitur vacanaṃ prāñjaliṃ kṛtvā sādhū ti pratiśrutvā so dāni rājā mahendrako madrakarājā tāṃ dhītāṃ sudarśanāṃ rājño kuśasya dattvā mahatā satkāreṇa mahatā samudayena caturaṃgena balakāyena hastikāyena aśvakāyena rathakāyena pattikāyena svakaṃ rājyaṃ visarjito / gaccha putra svakaṃ rājyaṃ //
___so dāni rājā kuśo svakaṃ rājyaṃ gacchanto sodyānasya adhiṣṭhānasya upavane āvāsito tatra mahāpadumasaro / rājñā kuśena tatra padumasame snāyantena udakasmiṃ ātmano pratibimbaṃ dṛṣṭaṃ yādṛśo durvarṇo durdṛśo apaśyanīyo / dṛṣṭvā ca punaḥ svakaṃ śarīraṃ apriyaṃ saṃvṛttaṃ etad uvāca // sthānaṃ va yaṃ mahendrakasya madrakarājño dhītā sudarśanā paribhavati me virūpeṇa durvarṇena durdṛśena samucchrayeṇa yan nūnaṃ aham ātmānaṃ

[_Mvu_2.492_] upasaṃkrameyaṃ // so dāni ātmānaṃ ca upakrameṇa māritukāmaḥ // śakreṇa devānām indreṇa trāyastriṃśe bhavate samanvāhṛto yathā rājā kuśo ātmānaṃ upasaṃkrameṇa māritukāmo // tasya śakrasya evaṃ bhavati / eṣo rājā kuśo bodhisatvo sarvasatvānāṃ hitasukhāye pratipanno / so durvarṇo durdṛśo ti kṛtvā ātmānam upasaṃkramitukāmaḥ māreṣyati sarvaloke anartho bhaviṣyati // so dāni śakro devānām indro divyasya lohitamuktikasya ekāvalikāya madhye jyotirasaṃ nāma divyaṃ maṇiratnaṃ taṃ gṛhṇīyāna vaihāyasamantarīkṣe sthito rājaṃ kuśam āmantrayati // mahārāja mā ātmānam upakramāhi api tu imām ekāvalikāṃ jyotīrasaratnaṃ śīrṣe ābaddhāhi / tataḥ etena ābaddhena sarve jambudvīpe na koci puruṣo varṇarūpeṇa samasamo bhaviṣyati / api tu yathā icchasi paurāṇakaṃ varṇarūpaṃ tato tām ekāvalikāṃ jyotīrasaratnaṃ vastreṇa pidhehi tataḥ te paurāṇaṃ varṇarūpaṃ bhaviṣyati // so dāni rājā kuśo tatra padumasare snāyitvā vilepanehi vilepitvā rājārhāṇi vastrāṇi prāvaritvā sā ekāvalikā śīrṣe ābaddhā // tato tatra padumasare svakaṃ mukhaṃ nidhyāyati yāva jānāti asti kiṃcid veśeṣo / so dāni pratyavekṣanto ātmānaṃ paśyati prāsādikaṃ darśanīyaṃ yathā na kocij jambūdvīpe puruṣo tena varṇarūpeṇa dṛṣṭapūrvo / dṛṣṭvā ca punaḥ rājā kuśo ātmānaṃ tādṛśaṃ udāravarṇanibhaṃ tuṣṭo āttamano saṃvṛtto / na me bhūyo mahendrakasya madrakarājño dhītā sudarśanā paribhaviṣyati anyo vā kocid durvarṇo ti kṛtvā //
___so dāni rājā kuśo svake dvāramūle sthitvā praviśyāmīti / tato dauvārikehi

[_Mvu_2.493_] vārīyati ko si tvaṃ puruṣa yo rājakulaṃ icchasi dharṣayituṃ / na tvaṃ jānasi rājā kuśo durāsado duṣprasaho mā imaṃ muhūrtaṃ anayavyasanam āpadyasi // so dāni rājā kuśo āha // ahan te svāmī ahan te rājā kuśo // dvārapālā āhaṃsuḥ // kiṃ vayaṃ rājaṃ kuśaṃ na pratyabhijānāma yādṛśo rājā kuśo / bhadram astu yadi rājā kuśo edṛśo bhaveyā tato parameṇa anugraheṇa anugṛhītā bhavemaḥ sarvarājyaṃ ca ikṣvākukulaṃ evaṃrūpeṇa rājñā prāsādikena darśanīyena uttamena varṇarūpeṇa samanvāgatena // tataḥ rājño kuśasyaivaṃ bhavati / na mama eṣo pratyabhijānāti // so dāni rājā kuśo ekāvalikājyotīrasaratnaṃ svakena vastreṇa apidheti / so dāni dvārapālo rājaṃ kuśaṃ svakena rūpeṇa dṛṣṭvā bhīto santrasto praṇipatito // mahārāja vayaṃ na jānāmaḥ mahārājā tuvan ti // so dāni rājā kuśo rājakulaṃ praviśitvā devīye allīno / sā ca se devī vāreti // ko si tvaṃ puruṣa kuto vā yo rājakulaṃ dharṣitum icchasi tvaṃ na jānāsi rājño kuśasya durāsadaṃ antaḥpuran ti mā rājakulaṃ dharṣehi mā anayavyasanam āpadiṣyasi // so dāni rājā kuśo āha // devi ahan te bhartā ahan te kuśo rājā jānāhi // sā dāni devī āha // na tvaṃ mama bhartā na tvaṃ rājā kuśo kiṃ vāhaṃ na jānāmi yādṛśo rājā kuśo varṇarūpeṇa / bhadram astu yadi rājā kuśo īdṛśo varṇarūpeṇa bhaveyā / tato haṃ parameṇa anugraheṇa anugṛhītā bhaveyaṃ // so dāni rājā kuśo tām ekāvalikāṃ jyotīrasaratnaṃ pidheti vastreṇa tataḥ yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // sā dāni sudarśanā āha // mahārāja kisyemaṃ māyākāraṃ vidarśesi // rājā kuśo āha // devī na eṣo kiṃcit* māyākāro api tu aham ātmānaṃ upakrameṇa māretukāmo / tataḥ śakreṇa devānām indreṇa mama eṣā ekāvalikā

[_Mvu_2.494_] dinnā etaṃ jyotīrasaratnaṃ / mahārāja mā ātmānaṃ mārehi api tu imām ekāvalikāṃ jyotīratnaṃ śīrṣe ābaddhāhi tato sarve jambudvīpe anyo puruṣo varṇarūpeṇa sadṛśo na bhaviṣyati / yadi icchasi paurāṇakaṃ varṇarūpaṃ tato taṃ ekāvakilājyotīrasaratnaṃ vastreṇa pidhāpehi tataḥ te paurāṇakaṃ varṇarūpaṃ bhavati / mama śakreṇa devānām indreṇānugraho kṛto // sā dāni sudarśanā devī āha // anugṛhītāsmi śakreṇa devānām indreṇa yena tava edṛśaṃ varṇarūpaṃ kṛtaṃ // devī āha // mahārāja mā kadācid etaṃ ekāvalikājyotīrasaratnaṃ pidhehi sarvakālaṃ te edṛśam udārarūpaṃ bhavatu / sarvarājyasya sarvajanakāyasya manoramataro bhaviṣyasi // evaṃ dāni rājā kuśo edṛśena varṇarūpeṇa devaputrasadṛśo mārgaṃ gacchati //
___tatra dāni vārāṇasyāṃ ekūnapaṃcakumāraśatehi sarvehi ca amātyehi sarveṇa ca bhaṭabalāgreṇa śrutaṃ rājā kuśo āgacchati / te sarve rājño kuśasya pratyudgatāḥ // rājāpi kuśo hastiskandhavaragato caturaṃgena balakāyena parivṛtaḥ āgacchati // te dāni kumārā ca bhaṭabalāgrā ca rājaṃ kuśaṃ na pratyabhijānanti / te dāni anyamanyaṃ pṛcchanti // katamo ayaṃ rājā bhaviṣyati yo prāsādiko darśanīyo maheśākhyo udāreṇa varṇarūpeṇa hastiskandhavaragataḥ āgacchati kuśo pi rājā na dṛśyati // tasya rājño kuśasya evaṃ bhavati / na ete mama pratyabhijānanti // tena dāni rājñā kuśena ekāvalikājyotirasaratnaṃ hastiskandhavaragatena pāṇinā pihitaṃ / tataḥ yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // tato te ekūnā paṃcakumāraśatāni amātyā ca bhaṭabalāgrā ca rājño kuśasya svakaṃ varṇarūpaṃ dṛṣṭvā bhītā santrastā mūrdhane praṇipatitā rājānam āha // jaya mahārāja na vayaṃ

[_Mvu_2.495_] jānāmaḥ mahārāja eṣo ti // so dāni rājā kuśo bhrātṝṇām amātyānāṃ ca bhaṭabalāgrasya ca etam arthaṃ nivedayati / bhavanto mama śakreṇa devānām indreṇa eṣā ekāvalikā jyotīrasaratnaṃ dattaṃ etāṃ śīrṣe ābaddhāhi tato te varṇarūpeṇa anyo puruṣo sadṛśo na bhaviṣyati // te dāni kumārā amātyā bhaṭabalāgraṃ ca rājño etad uvāca // anugṛhītā sma śakreṇa devānām indreṇa yaṃ mahārājasya edṛśaṃ varṇarūpaṃ saṃvṛttaṃ // evaṃ dāni rājā kuśo mahatā rājānubhāvena mahatā rāja-ṛddhīye vārāṇasīm āgatvā rājakulaṃ praviṣṭo udāreṇa varṇarūpeṇa tām alindāṃ mahādevīm abhivādayitvā pādau vanditvā purato sthitaḥ // sā dāni alindā mahādevī rājānaṃ kuśaṃ na pratyabhijānāti / pṛcchati kahiṃ putro kahiṃ vā rājā kuśo tti // rājā kuśo āha // ambe ahan te putro ahaṃ rājā kuśo ti // mahādevī āha // na tvaṃ mama putro na tvaṃ rājā kuśo tti / kim ahaṃ rājaṃ kuśaṃ na pratyabhijānāmi / kiṃ rājā kuśo kenaci hato vā mārito vā yaṃ na dṛśyati // aho anāthamaraṇaṃ mama yo mama ekaputrasya vinābhāvo saṃvṛttaḥ // so dāni rājā tāṃ mātaraṃ paridevamānāṃ dṛṣṭvā tām ekāvalikāṃ jyotīrasaratnaṃ vastreṇa pidhāya yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // sā dāni alindā mahādevī taṃ putraṃ svakena varṇarūpeṇa dṛṣṭvā prītimanā saṃvṛttā taṃ putraṃ pṛcchati // putra kena te edṛśo varṇarūpo saṃvṛtto // rājā kuśo āha // ambe śakreṇa devānām indreṇa ekāvalikā jyotīrasaratnaṃ dattaṃ / tato me pinaddho etena me edṛśo varṇarūpo saṃvṛtto // sā dāni alindā mahādevī pramuditā prītisaumanajyajātā saṃvṛttā / dṛṣṭo me putro edṛśena udāreṇa varṇarūpeṇa yathā me abhiprāyo / sarvā ca antaḥpurikā edṛśaṃ rājasya kuśasya udāraṃ varṇarūpaṃ dṛṣṭvā pramuditā prītisaumanasyajātā saṃvṛttā // so dāni rājā kuśo yaṃ kālaṃ tām ekāvalikāṃ jyotīrasaratnaṃ

[_Mvu_2.496_] śakreṇa devānām indreṇa dattaṃ bandhati taṃ kālaṃ divyo vartati yaṃ kālaṃ taṃ maṇiratnaṃ pāṇinā pidheti taṃ kālaṃ paurāṇakavarṇarūpo bhavati // evaṃ dāni rājā kuśo vārāṇasyāṃ nihatapratyarthiko nihatapratyamitro udāreṇa upabhogaparibhogena rājyaṃ kārayati //
___atha khalu bhagavāns tasmiṃ samaye catasṛṇāṃ parṣadāṃ purataḥ anyasya ca mahājanakāyasya imāṃ gāthām adhyabhāṣe //
evaṃ puṇyavantasya arthā sarve bhonti pradakṣiṇāḥ /
yathā rājā kuśo bhāryāya jñātīhi ca samāgataḥ //
syād vo bhikṣvaḥ evam asyād anyo so tena kālena tena samayena kuśo nāma rājā abhūṣi / anyathā draṣṭavyaṃ / ahaṃ sa tena kālena tena samayena rājā kuśo abhūṣi / anyaḥ sa mahendrako madrakarājā abhūṣi / naitad evaṃ draṣṭavyaṃ / eṣaḥ so mahānāmaḥ śākyo / anyā sā alindā nāma mahādevī / na etad evaṃ draṣṭavyaṃ / eṣā māyādevī / anyā sā sudarśanā / naitad evaṃ draṣṭavyaṃ / eṣā sā yaśodharā // syād vo bhikṣavaḥ evam asyāt* / anyaḥ sa tena kālena tena samayena teṣāṃ saptānāṃ rājñāṃ yo jyeṣṭho durmatir nāma / naitad evaṃ draṣṭavyaṃ / eṣo so māro pāpīmāṃ / te pi anye rājāno māraparṣā / tadāpi mayā ukkāśanaśabdena eṣo māro pāpīmāṃ sabalo savāhano bhagno etarahiṃ pi mayā bhikṣavaḥ bodhimūle ukkāśanaśabdena eṣaḥ māro pāpīmāṃ sabalo savāhano bhagno //



_______________________________PART 3_______________________________




[_Mvu_3.1_]abhūṣi rājā ikṣvāku vārāṇasyāṃ mahābalo /
mahāyaśo vijitāvī tasya putro na prajāyitha //
tasya abhūṣi cittaṃ sya tasmiṃ kāle maharddhikaṃ /
yaṃ nūnāhaṃ strīyāgāraṃ osireyaṃ triḥ pakṣataḥ //
caturdaśiṃ paṃcadaśiṃ yāvat pakṣasya aṣṭamiṃ /
so stryāgāram ośirati prajārthaṃ so narādhipaḥ //
tā hṛṣṭamanasaṃkalpā sarvālaṃkārabhūṣitā /
mṛgikā iva saṃtrastāḥ dvāre dvāre upāgami //
kācit* jalpantiyo lobhenti aparā ca hasantiyo /
aparā ca dhāvamānā uccāvacam anudhāvati //
sarvā pracalitā āsī sarvā āsi pramūrchitā /
ikṣvākurājanagaraṃ rājapatnīhi mūrchitaṃ //
. . . . . . . . . . . . . . . . .
kāle vikāle āgacche brāhmaṇo mama santike //
prativedayatha me kṣipram api yācanako siyā /
api yācanako asya yatra dinnaṃ mahāphalaṃ //
tato śakro vicinteti trayastriṃśānam īśvaraḥ //

[_Mvu_3.2_] purohitasy' imaṃ karmaṃ yaṃ rājā kartum icchati //
so ca jīrṇo bhavitvāna bhagno daṇḍaparāyaṇo /
vepamānehi gātrehi rājadvāram upāgataḥ //
tato saṃcārakaṃ dūtaṃ brāhmaṇo etad abravīt* //
prativedehi me kṣipraṃ draṣṭuṃ icche narādhipaṃ //
tataḥ saṃcārako dūtaḥ rājānam etad abravīt* /
brāhmaṇo devam anuprāpto rājānaṃ draṣṭum icchati //
svāgataṃ te mahābrahma atha te anurāgataṃ /
kim icchasi kim eṣāṇo kenārtho kiṃ dadāmi te //
śrutaṃ me evaṃ ikṣvāku janasya iha bhāṣato /
rājā stryāgāram osirati triḥ pakṣasya narādhipa //
caturdaśiṃ paṃcadaśiṃ yāva pakṣasya aṣṭamiṃ /
putrārthiko naraśreṣṭho evaṃ me śruta bhāṣitaṃ //
so haṃ ca taṃ ghoṣaṃ śrutvā hṛṣṭapramuditendriyaḥ /
stryārthiko iha gaccheyaṃ tena me pratimānaya //
rājā āha //
ehi kṣipraṃ kaṃcukīya nārīyo darśaye lahuṃ /
yāya se syād abhiprāyo tāyadya tam anugrahe //
so dāni kaṃcukīyena brāhmaṇo tam antaḥpuraṃ //
praveśito tasya devī aliṃdā tada vuccati //

[_Mvu_3.3_] brāhmaṇo āha //
eṣā eva me bhavatu yeyaṃ tiṣṭhati māninī /
tiṣṭhamānā anavadyāṃgī mukham aśrūhi siṃcati //
kubjakā āha //
icchasi tuvaṃ sthavira yuvatīhi paricāritaṃ /
na ca tvāṃ kācid yuvati pāṇināpi parāmṛśe //
icchasi tuvaṃ sthavira yuvatīhi paricāritaṃ /
na ca tvāṃ kācid yuvati pādenāpi parāmṛśe //
pūtivalī palitamukho vadarīkusumo va vāso durgandhaḥ /
chagalo va gandhaprāpto apagaccha na me tvayā kāryaṃ //
rājā āha //
vṛttiṃ vo demi dhanaṃ vā dhānyaṃ vā grāmavarāṇi vā /
tam eva dāniṃ bhuṃjāhi kiṃ alindāya kāhisi //
brāhmaṇo āha //
kāsano mūrchito cāhaṃ mūrchiyāmi muhur muhuḥ /
omūtremi svakāṃ śayyāṃ eṣā me utthapeṣyati //
tūṣṇīṃ bhohi tuvaṃ kubje varṇakam eva pīṣahi /
priyo ahaṃ aliṃdāye na tuvaṃ manasīkara //

[_Mvu_3.4_] tūṣṇīṃ bhohi tuvaṃ kubje mālām eva ca gūhasi /
priyo ahaṃ aliṃdāye na tuvaṃ manasīkara //
rājā āha //
saced rājakule piṇḍaṃ brāhmaṇa bhoktum icchasi /
tam eva dāni bhuṃjāhi kim alindāya kāhisi //
brāhmaṇo āha //
mā bhavān rājā ikṣvāku dattaṃ samanutapyaye /
priyaṃ yadi pravāretvā paścāt samanutapyasi /
āmantremi ca gacchāmi yaṃ na desi nimantritaṃ //
rājā āha //
na brahma anutapyāmi bhohi tvaṃ tuṣito punaḥ /
sarvā pi te upasthāntu aliṃdāye saha imā //
imāṃ ca vṛṣaliṃ kubjāṃ maithunārthaṃ dadāmi te /
dāsī vā te ayaṃ bhotu nehi nāṃ yena icchasi //
kubjā āha //
viṣaṃ khādiya mariṣyaṃ sacen me deva dāsyasi /
imaṃ vā theraṃ bhagnāṃgaṃ mārayiṣyaṃ rahogataṃ //
brāhmaṇo āha //
sarvakubjāhi me vairaṃ yā kācit pṛthivyāśritā /
yatrāyaṃ vṛṣalī kubjā mama icchati hiṃsituṃ //

[_Mvu_3.5_] rājā āha //
te vayaṃ dharmadharā sma sarvajīvehi brāhmaṇa /
gacchāsi mā me garhanto mahyaṃ karohi bhaṇḍanaṃ //
mṛto va jīrṇo vidhvaṃsī guruvāsī ca brāhmaṇa /
ete loke pratikūlā kṛṣṇasarpo va roṣito //
[sace rājakule piṇḍaṃ brāhmaṇa bhoktum icchasi /
tam evaṃ brāhmaṇa bhuñjāhi kim aliṃdāya kāhisi //]
brāhmaṇo āha //
āsāṃprataṃ na ikṣvāku yaṃ varaṃ no labhāmatha /
yaṃ me striyaṃ pravāretvā paścāt samanutapyasi //
āmantremi ca gacchāmi dattvā rājānutapyasi /
yo me strībhiḥ pravāretvā mithyākaroṣi yācanāṃ //
rājā āha //
na brahma anutapyāmi bhohi no taruṇo punaḥ /
sarvā pi te upasthāntu aliṃdāya saha imā //
imāṃ bhadra ramāpehi brāhmaṇa yāvad icchasi /
āstṛtasmiṃ śayane bhohi sā tava syā vaśānugā //
so tāṃ haste grahetvāna suśroṇitanumadhyamāṃ /
rudanmukhīm aśrukaṇṭhīṃ rājadvārāto niṣkrame //
rājakulāto niṣkramya anuprākāre kuṭi nirmitā /

[_Mvu_3.6_] śakro āha //
sunivastrā bhavitvāna ehi bhadre ramāmatha //
abhimukhī ramāpehi mā bhavāhi parāṅmukhī /
prahṛṣṭā me ramāpehi varan te rāmito ahaṃ //
hasantī me ramāpehi varan te rāmito ahaṃ /
ehi bhadre ramāpehi varaṃ te rāmito ahaṃ //
vinā tandrāya utthehi alinde pūjito ahaṃ /
gatvā rājānaṃ vedesi prīto bhohi jitaṃ mayā //
śakreṇa taṃ brāhmaṇaveṣam antarahāyitvā svakena rūpeṇa sthito // sarvāṃ diśāṃ varṇena obhāsayitvā sthito / aliṃdāye dṛṣṭvātha viparyayāvasthānam utpannaṃ // sā dāni śakreṇa vareṇa pravāritā / tāye pi putro varito putraṃ me varaṃ dehi // śakro āha //
śakro ham asmi devendro trayastriṃśānam īśvaraḥ /
varaṃ varehi kalyāṇi yat kiṃcit* manasīcchasi //
devī āha //
śakraś ce me varaṃ dadyāt trayastriṃśānam īśvaraḥ /
putraṃ ahaṃ varaṃ yācāmi etaṃ śakra varaṃ dada //
śakra āha //
sacet sumanasā . . . alindā ramayāsi me /
utpadye yācito putro sujāto rāṣṭravardhano //
siṃhabāhu subalavāṃ varṇarūpeṇa śobhanaḥ /

[_Mvu_3.7_] utpadyiṣyati te putro sujāto rāṣṭravardhano //
siṃhāsupīḍo balavāṃ so bhaviṣyati pāpako /
kuśasamajño saprajñāno pararāṣṭrapramardano //
śakreṇa devīya bhaiṣajyaguḍikā dinnā / imāṃ oghṛṣitvā jihvāgreṇa svādesi tataḥ te putro bhaviṣyati // sā dāni devī tāṃ bhaiṣajyaguḍikāṃ aṃśukakoṇake baddhitvā rājakulaṃ gatā / gatvā rājño ākhyāsi // śakro so devānām indro tena brāhmaṇaveṣeṇa āgato sa ca me suṣṭhu upacīrṇo iyaṃ ca me bhaiṣajyaguḍikā dinnā nighṛṣitvā jihvāyāṃ svādesi tato te putro bhaviṣyati // rājā āha //
prasannamukhavarṇā tvaṃ smitapūrvaṃ ca prekṣasi /
bhoti khalu uttamārthāya edṛśī varṇasampadā //
devī āha //
indreṇa me mahārāja putro datto mahābalo /
siṃhāsupīḍo balavāṃ pararāṣṭrapramardano //
rājā ruṣito āha //
imāṃ gale gṛhītvāna nāśetha vijitā mama /
yā me āṇāṃ pratikrośe na tām icchāmi prekṣituṃ //
so dāni gulikām ācchinditvā tāsāṃ ekūnānāṃ paṃcadevīśatānāṃ dinnā / sā eva na labhati asyā virūpo putro bhaviṣyati // sā pṛcchati kahiṃ sā guḍikā oghṛṣṭā / atra niṣidāyāṃ // tāye dāni udakena kledayitvāna gulikāya leśaṃ kuśāgreṇa

[_Mvu_3.8_] svāditaṃ // evaṃ sarvehi paṃcahi devīśatehi kukṣi pratilabdho navānāṃ vā daśānāṃ vā māsānām atyayena sarvā paṃca devīśatāni prasūtāḥ paṃca kumāraśutā sujātāḥ //
___yāvad ikṣvākusmiṃ kālagate kuśena rājyaṃ pratilabdhaṃ // so dāni kuśo mātaram āha amātyāni ca // bhāryāṃ me agramahiṣīm ānetha // mātā tam āha // ko te pāpakasya bhāryāṃ pratirūpāṃ dāsyati pāpikāṃ te ānayiṣyāmi //
pāpikāṃ yadi me ambe bhāryāram ānayiṣyasi /
na te haṃ pāpikāṃ bhāryāṃ pāṇināpi parāmṛśe //
mama tvaṃ pāpikāṃ bhāryāṃ amba ānayitum icchasi //
na te haṃ pāpikāṃ bhāryāṃ pādenāpi parāmṛśe //
aliṃdā āha //
sukho putraka saṃvāso anyonyasamalakṣaṇā /
samānavarṇā ubhaye nānyonyam abhiniṃdati //
abhimanyati kalyāṇī patiṃ dṛṣṭvāna pāpakaṃ /
varaṃ te pāpikā bhāryā pāpako hi si putrakā //
rājā āha //
na me śrutaṃ vā dṛṣṭaṃ vā rājāno bhonti durbhagāḥ /
pāpikāhi vā nārīhi pravicāreti nararṣabho //
rājā aham asmi kṣatriyo vijitāvī mahābalo /
prabhūtakośo balavāṃ dravyakāmā hi nāriyo //
pararāṣṭrehi nārīyo sarvālaṃkārabhūṣitāḥ /
ānīyanti dhanakrītā yeṣāṃ dūraṃ pitur gṛhaṃ //

[_Mvu_3.9_] tasya bhāryāram ānesi madrakarājasya dhītaraṃ /
sarvācārehi saṃpannāṃ sarvāṅgopetāṃ prajāpatīṃ //
sā dāni kanyā śvaśruya uktā // asmākaṃ ikṣvākukule dharmaṃ dvādaśa varṣāṇi bhartā na draṣṭavyo iti // teṣāṃ dāni śayanagṛhe pradīpā na dīpyanti // sudarśanā āha kuśasya rājño //
idaṃ rājakulaṃ sphītam anantaratanākaraṃ /
atha divā vā rātrau vā pradīpaṃ na labhāmahe //
naiva rātriṃ vā divaṃ vā paśyāma itaretaraṃ /
anyamanyam apaśyantā āsāmahe rahogatā //
iha mo tamasaṃgrahe vasāmo andhakārake /
andhānāṃ viya saṃvāso tathā me pratibhāyati //
rājā āha //
ahaṃ etaṃ na jānāmi ko artho kisya vā punaḥ /
ambāṃ me gatvā pṛcchāhi sā te taṃ vyākariṣyati //
sā dāni prabhātāye rātriye śvaśruye pādāni vanditvā āha //
idaṃ rājakulaṃ sphītaṃ anantaratanākaraṃ /
atha divā vā rātriṃ vā pradīpaṃ na labhāmatha //
naiva rātriṃ vā divā vā paśyāmo itaretaraṃ /
anyamanyaṃ na paśyantā āsāmatha rahogatā //

[_Mvu_3.10_] iha mo tamasaṃgrahe saṃvasāmo ndhakārake /
andhānāṃ viya saṃvāso tathemaṃ pratibhāyati //
śvaśru āha //
yadā dvādaśavarṣan te putraṃ drakṣye prajāpati /
tadā drakṣyatha anyonyaṃ devā me upayācitā //
sudarśanā āha //
pāpakaṃ punar āryā yaṃ devānām upayācitaṃ /
dīrgharātraṃ na drakṣyāma anyamanyasamāgamaṃ //
devīye kautūhalam utpannaṃ rājaṃ paśyituṃ // sā dāni śvaśruṃ vijñapeti // śvaśru nāṃ āha // putri śuve te darśanaṃ dattaṃ paśyāhi // alindāye kuśadrumo rājākṛtyā rājāsane upaviśāpito / kuśo pi cchattraṃ dhāreti kumārā pi amātyā pi naigamajānapadā pi svakasvakeṣu āsaneṣu upaviṣṭā // sudarśanā rājaṃ paśyitvā sarvāñ ca pariṣadaṃ tuṣṭā chattradhāraṃ dṛṣṭvā manasaṃ pratihataṃ // sā dāni sudarśanā śvaśruyam āha // śobhano rājā śobhanā rājakumārā śobhanā ca pariṣā chattradhāro punar adekṣiyo / etena tāye sarājikāye pariṣāye śrī upahanyati / yadi eṣa chattradhāro atra na dṛśye evam eṣā pariṣā sarājikā śobheya // śvaśru imām āha // mā putri evaṃ jalpāhi na tvam etasya cchattradhārasya māhātmyaṃ jānāsi / mahātmā eṣa

[_Mvu_3.11_] mahābalo eṣo śīlavāṃ mahādhano etasyānubhāvena vayaṃ sarve sukhitā // sā dāni śayanagatā rājānam āha //
na nūnaṃ tvaṃ labhe anyaṃ lokasmiṃ chattradhārakaṃ /
yādṛśo te ayaṃ deva ahirīko anotrapo //
rājā āha //
kin nu rūpeṇa kalyāṇi api cāyaṃ mahābalo /
mahābalo ti kṛtvāna eṣo smākaṃ hi rocati //
kiṃ nu rūpeṇa kalyāṇi api cāyaṃ mahādhano /
mahādhano ti kṛtvāna eṣo smākaṃ hi rocati //
kiṃ nu rūpeṇa kalyāṇi api cāyaṃ śūro siyā /
sa śūro iti kṛtvāna eṣo smākaṃ hi rocati //
kiṃ nu rūpeṇa kalyāṇi api cāyaṃ suśīlavān* /
suśīlavāni ti kṛtvāna eṣo’smākaṃ hi rocati //
kiṃ nu rūpeṇa kalyāṇi api cāyaṃ mahāsvaro /
etasya anubhāvena vayaṃ sarve jīvāmatha //
sukhamitro ca me sahāyo priyo prāṇasamo ca me /
etasya me vinābhāve ubhaye pi na bhavematha //
devī dāni sarvā ca antaḥpuro padmasaraḥ prekṣituṃ gatā // tatra rājā prakṛtyaiva padmasaram otaritvā āsati / devī otīrṇamātrā tena gṛhītā / devī jānati dakarākṣasena

[_Mvu_3.12_] gṛhītā ti // antaḥpurikāhi puṣpavṛṣṭī pi mocitā // rājā āha //
agamāsi devī udyānaṃ vāpipadminiprekṣikā /
na me padmāni ānesi na khu te haṃ priye priyo //
devī āha //
agamaṃ deva udyānaṃ vāpiyodake snāyituṃ /
piśācaṃ addarśiṃ tatra mūrchitā prapate bhṛśaṃ //
yo ca te chattraṃ dhāreti yo ca padmavane abhū /
manye ekinā striyā jātā tādṛśam asya lakṣaṇaṃ //
devī ca aparakālena antaḥpureṇa sārdhaṃ āmravanaṃ prekṣikā nirgatā // rājā prakṛtyaiva āmravanaṃ gatvā āmra-udyāne sthitaḥ // tatra tena devī aṇvantī gṛhītā // devī jānati vanarākṣasena gṛhītā ti / antaḥpurikāhi puṣpavṛṣṭi pi mocitā // rājā śayanagṛhe devīṃ āha //
agamāsi devi āmravanaṃ vardhamānaṃ nirīkṣikā /
na me āmrāṇi ānesi na khu te haṃ priye priyo //
devī āha //
agamaṃ deva āmravanaṃ vardhamānaṃ nirīkṣakā /
piśācaṃ addarśiṃ tatra mūrchitā prapate bhṛśaṃ //

[_Mvu_3.13_] manye ekinā striyā jātā yo tava cchattraṃ dhāraye /
yo ca padmavane āsi yo ca āmravane abhū //
hastiśālā dāni ādīptā / rājā svayaṃ kacchaṃ bandhitvā hastino muṃcati / asinā bandhanāni cchindati paṭalāni vāhyatomukhaṃ kṣipati //
nārāyaṇasaṃghaṭano rājā balena hastinaḥ /
pāṇinā gṛhya kṣipati hastān mokṣitā dīptakā //
antaḥpurikā rājño varṇaṃ bhāṣanti / aho rājño parākramo ti / anyatarāpi kubjā rājño varṇaṃ bhāṣati /
siṃhāsupīḍo balavāṃ śobhe sucipulo mahāṃ /
khe candro iva ābhāti samantaparimaṇḍalaṃ //
cakoratāmranayanaḥ kāmadevo va śobhati /
hastino mokṣaye rājā sthāmopeto nararṣabhaḥ //
rājā āha //
bhadrikā khu ayaṃ kubjā yā rājānaṃ praśaṃsati /
kāśikāni te vastrāṇi dadāmi caturo ahaṃ //
mahendrakarājadhītā rājānaṃ dṛśya duḥkhitā /
ayaṃ nāma mama bhartā evaṃrūpo ti (śokitā) //

[_Mvu_3.14_] madrakarājadhītā āha //
na bhāṣantīye kubjāye jihvāye asti cchedako /
sutīkṣṇena śastreṇa yā rājānaṃ praśaṃsati //
kubjā āha //
pratitarjenti rājāno bandhena ca vadhena ca /
tasmāsya varṇaṃ bhāṣāmi rakṣaṃ jīvitam ātmano //
devī āha //
na paśyāmi na drakṣyāmi ko artho jīvitena me /
adyaivāhaṃ gamiṣyāmi purā prāṇā jananti me //
sā dāni kupitā devī madrakarājasya ātmajā /
kubjādvitīyā yānena svakaṃ jñātikulaṃ gatā //
mātāpi putraśokena tālayaṣṭīva bhagnā bhūmyāṃ nipatitā /
sā ca sālasya va yaṣṭi cchinnā paraśunā yathā //
evaṃ mediniyaṃ pati putraśokasamanvitā //
rājā bhāryāśokaduḥkhito gantukāmaḥ bhāryām anveṣituṃ mātā duḥkhitā rājānaṃ kuśaṃ gāthāye pratyabhāṣati //
aho mama mandabhāgyāye artho paryāhṛto kule /
paṃcaśatayojanāto mahendradhītā ihāgatā //
śaktubhakṣā janapadā nityaṃ kambalaprāvṛtā //
lūhabhuktā lūhakarmā kathaṃ mārgaṃ gamiṣyasi //

[_Mvu_3.15_] rājā āha //
nṛtyagītavādyakrīḍāye cittamāyāśatena vā /
vividhehi upāyehi vṛttiṃ kalpeyam ātmano //

rājā bhrātaraṃ kuśadrumam rājye sthāpayitvā amātyāni saṃdiśitvā //
mātaram abhivādayitvā kṛtvāna ca pradakṣiṇaṃ /
tato vīṇāṃ gṛhītvāna prākrame uttarāmukhaḥ //
so dāni madrakaviṣayasya anyasmiṃ grāme vāsopagato anyatarāye vṛddhāye pratiśayaṃ dinnaṃ / tadaho ca tatra grāme vīṇāvādyena ārādhito / tasya prabhūtaṃ khādyabhojyaṃ dinnaṃ mahantaṃ gopiṭakaṃ khajjakasya mahatī ca alindā bhaktasya dadhighaṭakaṃ ca nānāprakārāṇi ca vyaṃjanāni // vṛddhāye etad abhūṣi // eṣa asau ekam āhāraṃ kṛtvā śuve gamiṣyati etaṃ ca mama dvemāsikaṃ bhaktaṃ bhaviṣyati / kuśenāpi vṛddhāye ālāpaṃ ānayantena taṃ khajjakasya gopiṭakaṃ ekadukāye sarvaṃ khāditaṃ / sā ca odanasya mahatī aliṃdā yo aṣṭānāṃ vā navānāṃ vā taṇḍula-odanānāṃ pāko sarvaṃ bhuktaṃ / tāni ca vyaṃjanāni taṃ dadhikalaśaṃ / vṛddhā nirāśā //
avidhāvidhaṃ praviśitha antako iha āgato /
piśāco mānuṣarūpeṇa yo mām icchati khādituṃ //
kuśo āha //
sarve vasanti grāmasmiṃ ye ca kāyena pāpakā /
ekarātriṃ vasitvāna śuve gaṃsāmi ambike //

[_Mvu_3.16_]___so dāni ekarātroṣito kanyakubjaṃ gataḥ mālākāram allīno tathā pūrve śilpikajātī paścāt* mahānasaṃ / rājāpi ārādhito yāvadrājño priyo ti kṛtvā antarpurikāhi antaḥpuraṃ praveśīyati krīḍāpanako bhaviṣyati // antaḥpurikā pi mahendrakasyāpi dhītaro pṛṣṭhena vahati / sudarśanāpi tena vāhiyamānena asātā vāreti /
kiṃ dāni ahaṃ karomi kasya vā garahāmy ahaṃ /
uttrāsayati mān dṛṣṭvā samudre rājñaso yathā //
kiṃ dāni ahaṃ karomi kasya vā garahāmy ahaṃ /
uttrāsayati mān dṛṣṭvā mṛgī bhrāntā va lubdhakaṃ //
anūrjako yenāgato rātriṃdivam anuvrajan* /
gaccha kuśa svakaṃ rājyaṃ nechāmi durvarṇaṃ ahaṃ //
rājā āha //
ahaṃ supriyo te syāme suśroṇi tanumadhyame /
tava kāmehi mahantaṃ rājyaṃ pi nābhiprārthaye //
nāhaṃ gamiṣyāmi susaṃvṛtoru
diśāṃ na jānāmi yato smi āgato /
saṃmūḍharūpo vicarāmi loke
matto smi kāmaiḥ mṛgamandalocane //
devī āha //
vikṣepo tava cittasya yaṃ anicchantim icchasi /
akāmāṃ rāja kāmesi naitat paṇḍitalakṣaṇaṃ //

[_Mvu_3.17_] kuśo āha //
akāmāṃ vā sakāmāṃ vā yo naro labhate priyāṃ /
lābhaṃ tatra praśaṃsanti alābho tatra pāpako //
devī āha //
prabhosi strīsahasraṃ pi ekarātreṇa rāmituṃ /
ekastriyāye kāmena mahadduḥkhaṃ nigacchasi //
rājā āha //
netaṃ duḥkhaṃ prajānāmi yaśasvinī varṇalābhinī /
yaṃ sucīrṇe brahmacaryasmiṃ tvaṃ me bhāryā bhaviṣyati //
devī āha //
dhig astu te brahmacaryaṃ aghan te bhotu pāpakaṃ /
sunakhīṃ vā śṛgālīṃ vā paratra kāmayiṣyasi //
kuśo āha //
mā evaṃ avaca bhadre suśroṇi tanumadhyame /
śramaṇā pi hime sādhu brahmacaryeṇa śobhate //
te pi bhadre sucīrṇena iha cīrṇena śobhate /
svargeṣu upapadyanti tridaśe kāmakāmino //
tan te bhadre ahaṃ brūmi suśroṇi tanumadhyame /
na te anyo pati asti iti siṃhasvaro kuśaḥ //
devī āha //
saced va satyaṃ vacanaṃ naimittānāṃ bhaviṣyati /
na te bhāryā bhaviṣyāmi kāmaṃ chindāhi khaṇḍaśaḥ //

[_Mvu_3.18_] rājā āha //
nāhaṃ chettuṃ tavechāmi suśroṇi tanumadhyame /
acchinnā yeva tvaṃ bhadre mama bhāryā bhaviṣyasi //
mahāntaṃ ca mama rājyaṃ bahūśvaṃ bahupauruṣaṃ /
anantabahupradānaṃ bahvācchādanabhojanaṃ //
so haṃ rājyaṃ ca rāṣṭraṃ ca cchorayitvā ihāgataḥ /
tava kāmehi samantarājyaṃ nābhiprārthaye //
devī āha //
pāṣāṇe khanase kūpaṃ karṇikāreṇa karṇikāṃ /
vātaṃ jālena bandhesi anicchantīṃ yam icchasi //
akānto kiṃ kāmayasi . . . . . . . . //
gaccha kuśa svakaṃ rājyaṃ ātmānaṃ kiṃ kilāmasi //
rājā āha //
na etaṃ kilamathaṃ mahyaṃ brahmacaryaṃ idaṃ mama /
paratra me tuvaṃ bhāryā mahyaṃ bhadre bhaviṣyasi //
devī āha //
etan tava brahmacaryaṃ upāttaṃ bhotu pāpakaṃ /
sunakhīṃ vā śṛgālīṃ vā gardabhīṃ vābhiprārthaye //
rājaputro śūro vīro yuddhasmiṃ apratipudgalo /
kuśo’yam ārūḍhaprajño idaṃ vacanam abravīt* //

[_Mvu_3.19_] gacchanto te ahaṃ bhadre suśroṇi tanumadhyame /
nigaḍehi te bandheyaṃ kin te kuryu sajātayo //
devī āha //
tam eva dharmam aparādhya yan te utpāditaṃ purā /
tam eva dharmaṃ smaramāṇo tvaṃ me bandhitum icchasi //
rājā āha //
prabhomi te ahaṃ bhadre bandhayitvā prajāpatī /
yen icchakaṃ pracāretuṃ pitā te kiṃ kariṣyati //
prabhosi strīsahasraṃ pi ekarātreṇa rāmituṃ /
tvam eva me varaṃ bhadre śuddhadanti prajāpati //
devī āha //
jānāmi te mahārāja balavāṃ tvaṃ naraṣabha /
durvarṇo durdṛśo cāsi duḥsparśo ca mahīpati //
sthūloṣṭho sthūlaśiro ca sthūlāṅgo si mahodaro /
paśyituṃ tvāṃ na icchāmi mā ātmānaṃ kilāmaye //
devī āha //
ete udviddhaprākārāṃ aṭṭāṭṭālakakholakā /
yo vā vahati nāgehi etaṃ hi vārayanti te //
. . . . . . . . . . . . . . . . . . . . . . . . . . .
ete śaktīhi yudhyanti tomarehi śarehi ca /
asīhi ca sutīkṣṇehi tvāṃ labheyaṃ prajāpati //

[_Mvu_3.20_]___rājā dāni mahendrako dhītaraṃ paribhāṣati / kiṃ tvaṃ tādṛśaṃ rājānaṃ yasya pratirājānaḥ trasanti taṃ choḍitvā ihāgatā // ayaṃ cāhaṃ saptahi rājānehi uparuddho tava kṛtena / eṣo dāni te eteṣāṃ saptānāṃ rājñāṃ sapta khaṇḍāni kṛtvā dāsyāmīti //
sā dāni bhītā rājadhītā aśrukaṇṭhā rudanmukhī /
vāripūrṇehi netrehi idaṃ vacanam abravīt* //
sacet* mām amba ghātensuḥ kṣatriyā dūragāmino /
asthīni me samānetvā ekamante dahāpaye //
ekamante dahāpetvā elūkaṃ mama kāraye /
elūkaṃ me karitvāna karṇikāram āropaye //
tato ca puṣpite sante vasantasmiṃ himāntake /
tato me ambe smareyāsi evaṃvarṇā mamātmajā //
tato ca so rājaputro yuddhasmi kovido kuśo /
saṃrūḍhaprajñāno asti samādāpya iti sthitā //
imāṃ bandhitvāna bhāgabhāgaṃ karitvāna kṣatriyā /
saṃgrāmaṃ ca daditvāna tataḥ kṣemaṃ bhaviṣyati //

[_Mvu_3.21_] tataḥ ca (sā rājaputraṃ) kṣatriyāṇī yaśasvinī /
vepamānehi gātrehi idaṃ vacanam abravīt* //
satyan te pratijānāmi rājaputra mahābala /
yadi te kocid aparādhye ācare va narādhipaḥ //
kuśo āha //
ahaṃ pi te prajānāmi śuddhadanti prajāpati //
yadi te kadācid bhūyo pi ācareyaṃ ito paraṃ //
tato prajāpatīmātā aśrukaṇṭhī rudanmukhī /
vāripūrṇehi netrehi idaṃ vacanam abravīt* //
ko nu veṇo vā pāṇo vā atha vā punar pukkaso /
kisya rājakule jāto kiṃ sya kurvantato mukhaṃ //
sudarśanā mātaram āha //
na eṣa veṇo na caṇḍālo atha na punaḥ pukkaso /
putro ikṣvākurājasya taṃ tvaṃ dāso ti manyasi //
mayūrakroṃcābhirutaṃ vāditradhvaniniṣevitaṃ /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
śaṃkhapāṇḍarasaṃkāśaṃ nārīsaṃghaniṣevitaṃ /
kṣtriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
suvarṇabhājanapratyuptaṃ nārīsaṃghasamākulaṃ /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //

[_Mvu_3.22_] ṣaṣṭi nagarasahasrāṇi sphītaṃ rājyam akaṇṭhakaṃ /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
ṣaṣṭi nāgasahasrāṇi suvarṇālaṃkārabhūṣitā /
suvarṇacchadamātaṃgā iṣādantā samudgatāḥ //
ārūḍhā grāmaṇīyehi khaḍgatomarapāṇibhiḥ /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
ṣaṣṭi rathasahasrāṇī sanandighoṣālaṃkṛtā /
ayosubaddhanemikā dvīpicarmaparicchadā //
ārūḍhā grāmaṇīyehi cāpahastehi varmihi /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
ṣaṣṭi aśvasahasrāṇi ājāneyā hayottamāḥ /
suvarṇamekhalādharā khalīnaratanāmayā //
ārūḍhā grāmaṇīyehi kaśāhastehi varmibhiḥ /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
viṃśa brāhmaṇasahasrāṇī rājño bhuṃjanti nityakaṃ /
divā vā yadi vā rātrau sadā satkṛtapūjitā /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
kumārāṇāṃ śatā paṃca upetā mātṛpitṛto /
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi //
rājā dāni śṛṇoti devīye jāmātā āgato tti ihaiva antaḥpure ti // so dāni bhīto ca yaṃ vāhire rājehi bhayaṃ bhaveyā imaṃ abhyantare bhayaṃ jātaṃ / kuśo kiṃ kariṣyati //

[_Mvu_3.23_] kiṃ tvam unmattarūpā va vikṣiptacittā ca bhāṣasi /
kīdṛśo so kuśo kasmād anupaśyematha vayaṃ //
devī āha //
eṣa deva abhyantarato veśma-antare tiṣṭhati /
āgacchati rājaputraḥ abhiniṣkramya tiṣṭhati //
tasyāsau vacanaṃ śrutvā bhīto saṃvignamānaso /
priya-anumataikāṃso kṛtvā aṃjaliṃ tiṣṭhati //
tvaṃ kṣamāhi mahārāja tvaṃ kṣamāhi nararṣabha /
na vayam evaṃ jānāma siṃhasvara ihāgataḥ //
tvaṃ kṣamāhi mahārāja tvaṃ kṣamāhi nararṣabha /
na vayam evaṃ jānāma mahāsvara ihāgato //
tvaṃ kṣamāhi mahārāja tvaṃ kṣamāhi mahāratha /
na vayam evaṃ jānāma maṃjusvara ihāgato //
rājā dāni punar dhītaraṃ paribhāṣati // ettako kālo mama jāmātu āgatasya na ca tvaṃ mama nivedesi // so dāni tat kṣaṇaṃ śatapākehi sahasrapākehi ca tailehi abhyañcitvā snāpito mahārahehi vilepanehi vilipto mahārahehi ācchādanehi ācchādito āmuktamakuṭo paṃcāṅgikena tūryeṇopasthihīyati // kuśo śvaśuraṃ āha //
yattakā te hastī aśvā ca sarveṣāṃ karṇā pidhīyantu /
mā mama siṃhanādena svakaṃ sainyaṃ bhajiṣyati //
kṣipraṃ ca aśvā yojetha suvarṇa-ucchritadhvajāṃ /

[_Mvu_3.24_] antepurāto niryāsi rājño mahendrasya paścato //
so siṃhanādaṃ nanade śūro yuddhasmiṃ īśvaro /
siṃhanādaṃ naditvāna parigṛhṇati kṣatriyā //
te dāni sapta kṣatriyā jīvagrāhaṃ gṛhya śvaśurasya allīpitā // te rājā āhansuḥ // kiṃ karomīti // kuśo āha // pādehi mama śvaśuraṃ allīyatha vṛddhiṃ ca karotha // te dāni pādehi ca mahendrakasya rājño abhigatā jayavuddhi ca se kṛtā // madrakarājā āha // kiṃ karomi tti // kuśo āha // kariṣyasi mama vacanaṃ // śvaśuro āha // kariṣyan ti // asti te dhītaro suvarṇasahasramaṇḍitāṃ kṛtvā ekamekasya rājño ekamekāṃ dhītaraṃ dehi jāmātaro bhontu / sukhaṃ anudvignaṃ vasiṣyasīti // rājñā mahendrakena teṣāṃ kṣatriyāṇāṃ sarveṣām ekamekā suvarṇasahasrapratimaṇḍitā dhītā dinnā suvarṇasandhīva putrapautrā // te dāni svakāni rājyāni visarjitā //
___gateṣu saptarājāneṣu śvaśuraṃ kuśo āmantrayati // aham api gamiṣyāmīti // madrakarājā āha // putri sudarśane tvaṃ evaṃ parākramayuktaṃ rājānaṃ śuraṃ dīrghadarśinaṃ ikṣvākuputraṃ mahābalaṃ mahākulīnaṃ arahase premnena ca gauravena ca upasthihituṃ / yaṃ nūnāhaṃ saparivāro sarvo ca adhisthāno saṃśayāno mokṣito // sādhū ti dhītā pituḥ vacanam aśroṣīt* // rājā dāni mahendrako mahatā satkāreṇa prabhūtaṃ ratnadānaṃ dattvā jāmātukasya sudarśanāye ca caturaṃgabalakāyaṃ saṃnāhayitvā visarjitā //
___so dāni yarthechite janapade āvāsito / tatra padmasare snānāya okasto //

[_Mvu_3.25_] tatra snāpayantena ātmano pratibimbaṃ dṛṣṭaḥ / sa taṃ durvarṇaṃ durdṛśaṃ ātmano pratibimbaṃ dṛṣṭvā durmano āsi / tena hi me mahendrakarājadhītā paribhavati / ātmānaṃ upakramiṣyāmi // so dāni śakreṇa devendreṇa samanvāhṛto // ayaṃ kuśo bodhisatvo durvarṇatāye ātmānam upakramitukāmaḥ tena tasya jyotīrasa-ekāvalikā maṇiratnaṃ dinnaṃ / imam ābandhāhi tataḥ te rūpeṇa sarvajambudvīpe samasamo na bhaviṣyati / yatra kāle paurāṇikaṃ rūpaṃ abhikāṃkṣasi tad etaṃ maṇiṃ pāṇinā pidhiyayāsi // so dāni tena maṇiratnena ābaddhena rājakulaṃ praviśati divyena rūpeṇa pratihārarakṣeṇa ca vāri mā praviśāhīti // so dāni āha // ahaṃ kuśo ti // pratihārarakṣo āha // bhadraṃ kuśo rājā edṛśo rūpeṇa bhaveyā ti // rājñā kuśena taṃ maṇiratnakaṃ hastenāpihitaṃ / tasya yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // pratihārarakṣo dṛṣṭvā mūrdhena praṇipatito // so dāni praviṣṭo devīya mūle // devī āha // mā rājakulaṃ avamardāhīti / kisya tvaṃ rājakulaṃ praviṣṭo // so āha // ahaṃ kuśo // devī āha // kuśo rājā edṛśena rūpeṇa bhaveyā // rājñā taṃ maṇiṃ hastena apihitaṃ / so dāni yathāpaurāṇo saṃvṛtto // devī āha // ato maṇito hastam apanehi // rājñā maṇito hasto apanīto divyaṃ cāsya punaḥ rūpaṃ saṃvṛttaṃ // ātmānam eva upasaṃkramitukāmo / tato me imaṃ jyotīrasaṃ nāma maṇiratnaṃ śakreṇa dinnaṃ // kuśo rājā āgacchatīti śrutvā ekūnā paṃca kumāraśatāni amātyā ca bhaṭabalāgraṃ ca sarve pratyudgatā / paśyanti kuśaṃ rājaṃ hastiskaṃdhavaragataṃ divyena rūpeṇa ādityam iva pratapantaṃ caturaṃgena balakāyena saṃparivṛtaṃ āgacchantaṃ / te dāni na pratyabhijānanti /

[_Mvu_3.26_] tena dāni rājñā maṇi hastena pihito yathāpaurāṇaṃ ca rūpaṃ saṃvṛttaṃ tataḥ ca sarve praṇipatitā // evaṃ mahatā samudayena kuśo rājā devīye sudarśanāya sārdham antaḥpuraṃ praviṣṭo //
evaṃ puṇyavato arthā sarve bhonti pradakṣiṇāḥ /
yathā nāma kuśo bhāryāya jñātīhi ca samāgato //
pūrvenivāsaṃ bhagavān pūrvejātim anusmaran* /
jātakam idam ākhyāsi śāstā bhikṣūṇam antike //
te ca skandhā te dhātavaḥ tāni āyatanāni ca /
ātmano rthaṃ ca bhagavān etam arthaṃ viyākare //
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
kuśo ahaṃ tadā āsi sudarśanā yaśodharā //
māyā mātā tadā āsi mahānāmo mahendrako /
māro anyataro rājā evaṃ dhāretha jātakaṃ //
evam idam aparimitaṃ bahuduḥkhaṃ
uccanīcacaritaṃ purāṇaṃ /
vigatajvaro vigatabhayo aśoko
svajātakaṃ bhāṣati bhikṣusaṃghamadhye //
bhikṣū bhagavantam āhansuḥ // tasya bhagavan karmasya vipākena kuśo rājā durvaṛṇo durdṛśo pratikūladarśano abhūṣi // bhagavān āha //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvānaṃ nagare kampille paṃcālajanapade duve jāyapatikā taruṇābhirūpā parasparānuraktā bhavensuḥ / tāye istriye sādṛśaṃ tatra gṛhaṃ niḥśalyakaṃ

[_Mvu_3.27_] siddhaṃ // buddhānām anutpāde pratyekabuddhā loke utpadyanti tūṣṇīkaśobhanā khaḍgaviṣāṇakalpā / ekam ātmānaṃ damenti śamenti parinirvāyanti // tāye striyāye tatrāhāraṃ siddhaṃ // pratyekabuddho ca taṃ gṛhaṃ parviṣṭo piṇḍāya taruṇābhirūpo prāsādikena īryāpathena // prāsādikābhiprasannā devamanuṣyāḥ // tasyā striyāye pratyekabuddhaṃ dṛṣṭvā prasādam utpannaṃ // tāye tasya pratyekabuddhasya piṇḍapātro ca dinno // so cāsyā kuṭumbiko praviṣṭo paśyati taṃ ca pratyekabuddhaṃ gṛhe bhāryāṃ ca // tasya dāni śaṃkā utpannā / taruṇo yaṃ pravrajito mā haiva me kalatrā olokitā bhaviṣyati // so tāye bhāryāye paruṣavācāye āha // bhuktapūrvo te eṣo yathā tvam etasya bhojanaṃ desi // sā āha // śāntaṃ pāpaṃ pravrajito eṣo mahābhāgaḥ apūrvo eṣo adya gṛhaṃ praviṣṭaḥ prasādena me etasya bhikṣā dinnā // tato so pratyekabuddho tasya puruṣasya akuśalaṃ cittotpādaṃ jñātvā anugrahārthaṃ tato yeva gṛhāto haṃsarājā viya vaihāyasaṃ krānto // tasya dāni puruṣasya taṃ pratyekabuddhaṃ vaihāyasagataṃ dṛṣṭvā prasādam utpannaṃ mahābhāgo ayaṃ ṛṣi iti // tena sā bhāryā anukṣamāpitā praṇidhānaṃ ca utpāditaṃ / anye pi me jāti tvaṃ bhāryā bhavesīti anyarāṣṭraṃ pi gatā nānyasya vaśe vartesi nānyasya mama yeva tti //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kaṃpille nagare puruṣo abhūṣi yena bhāryāye īrṣyāprakṛtena duṣṭacittena pratyekabuddho abhyācikṣito / kuśo rājā tena kālena tena samayena kaṃpillanagare so puruṣo abhūṣi // anyā sā bhāryā abhūṣi / sā sudarśanā mahendranāthadhītā // tasya bhikṣavaḥ karmaṇo vipākena kuśo rājā virūpo abhūṣi //

_____kuśajātakaṃ samāptaṃ //

[_Mvu_3.28_] bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavaṃ māro pāpīmāṃ bhagavato duṣkaraṃ carantasya pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāraṃ gaveṣī alabhamāno nirvidya pratyavakrānto // bhagavān āha // anyadāpi mama eṣo pṛṣṭhimena pṛṣṭhimaṃ samanubaddho avatārārthī avatāraṃ gaveṣī alabhanto avatāraṃ nirvidya pratyavakrānto // bhikṣū bhagavantam āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo // bhūtapūrvaṃ bhikṣavaḥ atītam adhvānaṃ ṛṣabho gavāṃpatiḥ gogaṇasamanubaddho // tasya dāni vṛṣabhasya vṛṣaṇā laṃbā śithilā ca so vṛṣabho laṃbitehi vṛṣaṇehi gogaṇasya pṛṣṭhimena pṛṣṭhimaṃ aṇvati // tahiṃ ca araṇyāyatane giriko nāma śṛgālaḥ prativasati // tena so vṛṣabho dṛṣṭo gogaṇena sārdhaṃ aṇvanto lambehi vṛṣaṇehi // so tasya pṛṣṭhimena pṛṣṭhimaṃ bahūni varṣāṇi samanubaddho // tasya aparo śṛgālo vayasyo / tena so giriko dṛṣṭo tasya vṛṣabhasya pṛṣṭhimena pṛṣṭhimaṃ samanubaddho dṛṣṭvā ca punas taṃ girikaṃ gāthāye adhyabhāṣati //
kati varṣāṇi girika anubaddho si gavāṃpatiṃ /
muhur muhuś ca trasasi bhītabhītaṃ ca paśyasi //
ime sthūlā ca lambā ca sunibaddhā śithilā cime /
imā na pi patiṣyanti tato’bhakṣo bhaviṣyasi //
mayāpi samanubaddho daśa varṣāṇi paṃca ca /
śithilā va subaddhā ca nāsti sānaṃ patatāṃ bhayaṃ //

[_Mvu_3.29_] bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena vṛṣabho abhūt* // so haṃ vṛṣabho’bhūṣī // yaḥ giriko nāma śṛgālo’yam eva māro abhūṣi // tadāpi avatārārthī avatāram alabhanto nirvidyāpakrāntaḥ //

_____samāptaṃ vṛṣabhajātakaṃ //

bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavan māro pāpīmāṃ na śaknoti bhagavato vatāram adhigantuṃ // bhagavān āha // na bhikṣavo etarhi eva māro pāpīmāṃ na śaknoti mamāvatāraṃ adhigantuṃ / anyadāpi eṣo mama na śaknoti avatāram adhigantuṃ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo // bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ anuhimavante pratyuddeśe vānaro mahāntaṃ vānarayūthaṃ pariharati / tahiṃ ca anuhimavantapratyuddeśe mahanto udakahrado yatra vānarayūthaṃ abhīkṣṇaṃ pānīyaṃ pāyako otarati / tatra ca udakahrade udakarākṣaso prativasati // yo tatrodakahrade otarati pānīyapāyo mṛgo vā pakṣī vā vānaro vā manuṣyo vā taṃ tatrodakarākṣaso okaḍḍhati // so pi vānarayūtho tam udahradaṃ pānīyapāyo otarati // so dakarākṣaso dakagato tāni vānarāṇi nidhyāyitvā adṛṣṭo tehi vānarehi tato vānaram ekam ākaḍḍhati // evaṃ so dakarākṣaso punapunaḥ yaṃ velaṃ te vānarā udakapāyā okastā bhavanti tato nidhyāyitvā adṛṣṭo okaḍḍhati // so dāni vānarādhipatiḥ yāni vānarāṇi tatrodakahrade okaḍḍhitāni tāni na paśyati / tasyaivaṃ bhavati / kahiṃ te vānarāṇi mā anyahiṃ gatā bhavensu ti / samantatoloketi na ca paśyati // so paṇḍito yūthapatiḥ teṣāṃ vānarāṇāṃ [udakahradam otarantānāṃ]

[_Mvu_3.30_] yena deśena taṃ udakahradaṃ pānīyapāyā otaranti tatra otarantānāṃ uttarantānāṃ pādāni pratyavekṣati otarantānāṃ vardhanti uttarantānāṃ parihīyanti / tasya buddhir utpannā / atra ete okaḍḍhiyanti dakarākṣasena tato na paśyāmi eteṣāṃ / alaṃ mukhena svayam udakaṃ pibituṃ // yaṃ ca tena dṛṣṭā okaḍḍhiyanti tatrodake dakarākṣasena vānarā āṇattā // gacchatha ato nalavanāto nalaprāntāni gṛhṇatha yenodakaṃ pāsyatha / tataḥ dakarākṣaso na śakyati avakaḍḍhituṃ // tehi gacchiya nalavanāto svakasvakā nalaprāntā gṛhītā dīrghadīrghā yathā dūrato sthitakā udakaṃ pibamānā ca na dakarākṣasaḥ okaḍḍheyā ti // yaṃ velaṃ udakapāyā gacchanti tato svakasvakāni nalāny ādāya otaranti tataḥ dūrato bhontā tena nalena udakaṃ pibanti / na śaknoti dakarākṣaso bhūyo vānaram okaḍḍhituṃ //
otarantasya dṛśyanti pādāni uttaraṃtasya na /
nalena pānaṃ pātavyaṃ nāsti jāgarato bhayaṃ //
bhagavān āha // syāt khalu bhikṣavo yuṣmākam evam anyaḥ sa tena kālena tena samayena yo vānarādhipatiḥ / aham eva tadā abhūt* // yo dakarākṣaso abhūd ayam eva māro’bhūt* // tadāpi na śaknoti smāvatāram adhigantuṃ //

_____samāptaṃ vānarajātakaṃ //

[_Mvu_3.31_] bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavān anuttarāye samyaksaṃbodhiye prajñāviśeṣeṇa mārasya viṣayāto atikrānto // bhagavān āha // na bhikṣavo etarahim evāhaṃ prajñāviśeṣeṇa svastinā mārasya viṣayāto atikrānto anyadāpi ahaṃ vānarabhūto santo prajñāviśeṣeṇa etasya mārasya viṣayāto mūrdhe pādāṃ kṛtvā svastinā atikrānto // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ anuhimavante vānaro mahāntaṃ vānarayūthaṃ pariharati // so dāni grīṣmāṇāṃ paścime māse tena vānarayūthena sārdhaṃ tato himavantāto nānāprakārāṇi phalāni paribhuṃjitvā tṛṣito udakahradaṃ pānīyapāyo āgato // so ca udakahrado śvabhritakūlo nāsti okāśo otarituṃ natthituṃ // so yūthapatiḥ tasya udakahradasya samantena vikāśaṃ mārganto anukramanto pānīyatṛṣāye tataḥ upalānāṃ paṭāṃ chittvā tahiṃ udakahrade patito // tasya ca udakasya abhyantare ajagarasya bilaṃ / tatra bile mahānto ajagaro prativasati // tatra tasya prativasantasya alpakisareṇa āhāro utpadyati / yo tatra udakapāyo āgacchati mṛgo vā pakṣī vā vānaro vā taṃ so bhakṣayati // tena so vānarādhipo tahiṃ udake patanto dṛṣṭo / tena tato bilāto grīvā nikkālitā etaṃ vānaraṃ grahīṣyāmīti / taṃ vānaraṃ gāthāye adhyabhāṣe //
utpanno punar ayaṃ bhakṣyo vānaro vanagocaro /
yo yaṃ bilānte kūlasmiṃ pānīyaṃ pātum icchati //
so dāni vānarādhipo tahiṃ udake na kiṃcit pratiṣṭhāṃ labhati yatra pādaṃ pratiṣṭhāpetvā

[_Mvu_3.32_] udakāto sthalaṃ krameya / tasyaivaṃ bhavati / yady eṣa ajagaro grīvāṃ parāṅmukhāṃ parivarteya etasya evājagarasya mūrdhne pādaṃ kṛtvā thalaṃ krameyaṃ // so dāni ajagaraṃ gāthāye adhyabhāṣe //
aham eva na te bhakṣyo imā na paśyase pṛthū /
yo mām abhimukhaṃ tarje yaṃ bhāṣasi girām imāṃ //
tena dāni ajagareṇa yena te vānarā yūthapatinā upadarśitā tataḥmukhaṃ se grīvā parivartitā tāni vānarāṇi draṣṭuṃ / samantaraṃ tenājagareṇa parāṅmukhī grīvā parivartitā so ca vānarādhipo tasya ajagarasya parāṅmukhasya mūrdhne pādaṃ kṛtvā tataḥ udakāto svastinā sthalaṃ prakrānto // so dāni ajagaro tasya vānarasya buddhiviśeṣeṇa vismito // etasya vānarasya iha udakahrade pādasya pratiṣṭhānaṃ nāsti yatra pādaṃ pratiṣṭhāpetvā ito udakāto thalaṃ prakrameya / tato tena mama ete vānarā upadarśitā / tathā eṣa ato mukhaṃ parivarteti mama ca grīvā yena ete vānarā tena parivṛttā / eṣo ca buddhiviśeṣeṇa mama eva mūrdhne pādāṃ kṛtvā sthale prakrānto // so taṃ vānarādhipatiṃ gāthāye pratyabhāṣe //
lahuṃ ca tvaye kṣipraṃ ca niruddhaṃ punar* cintataṃ /
yo māṃ parāṅmukhaṃ jñātvā śūro vīro ajāyithā //
yasyeme caturo dharmā vānarendra yathā tava /
vīryaṃ buddhiṃ smṛtiḥ prajñā so duḥkham apavartati //
syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena anuhimavante

[_Mvu_3.33_] vānarādhipo abhūṣi / so haṃ tena kālena tena samayena vānarādhipo abhūṣi // anyaḥ sa tatra udakahrade ajagaro abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ pāpīmāṃ māro tena kālena tena samayena tahiṃ udakahrade ajagaro naivāsiko abhūṣi // tadāpi ahaṃ etasya udakahradāto buddhiviśeṣeṇa mūrdhne pādaṃ kṛtvā sthalam atikrāntaḥ / etarahi pi ahaṃ etasya mārasya viṣayāto buddhiviśeṣeṇātikrāntaḥ //

_____vānarajātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // paśya bhagavān kathaṃ puṇyānāṃ varṇavādī // bhagavān āha // na hi bhikṣavaḥ etarahim evāhaṃ puṇyānāṃ varṇavādī / anyadāpy ahaṃ bhikṣavo puṇyānāṃ varṇavādī // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ // bhūtapūrvaṃ bhikṣvao atītam adhvānaṃ nagare vārāṇasī kāśijanapade aṃjanako nāma rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahāvāhano / tasya rājyaṃ ṛddhaṃ ca sphītaṃ ca subhikṣaṃ cākīrṇajanamanuṣyaṃ ca sukhitajanamanuṣyaṃ ca // tasya dāni rājño aṃjanasya putro puṇyavanto nāma kumāro sarvakālaṃ puṇyānāṃ varṇavādī / tasya dāni kumārasya catvāra amātyaputrā vayasyā // eko amātyaputro vīryavanto nāma sarvakālaṃ vīryasya va varṇavādī vīryaṃ loke anuttaraṃ ti // dvitīyo amātyaputro śilpavanto nāma sarvakālaṃ śilpasya va varṇavādī śilpaṃ loke anuttaraṃ // tṛtīyo amātyaputro rūpavanto nāma rūpasya varṇavādī rūpaṃ va loke anuttaraṃ // caturtho amātyaputro prajñāvanto nāma sarvakālaṃ prajñāye varṇavādī prajñā va loke anuttaraṃ // te dāni tena kumāreṇa puṇyavantena ucyanti // nāsti puṇyehi samaṃ puṇyaṃ loke anuttaraṃ

[_Mvu_3.34_] ti / yadi vo jānituṃ na śakyatha pararāṣṭraṃ gacchāma tatra jñāsyāmaḥ ko viśeṣyati puṇyavāṃ vīryavāṃ śilpavāṃ rūpavāṃ prajñāvān iti // te dāni vārāṇasīto kampillaṃ nagaraṃ gatā yāvat* jñāsyāma ko loke viśiṣyati puṇyavāṃ vīryavāṃ śilpavāṃ rūpavāṃ prajñāvāṃ //
___te dāni kaṃ//pillato nirgamya gaṃgāyāṃ snāpanāya gatā paśyanti ca nadīye gaṃgāye srotena mahāntaṃ dāruskandhaṃ oruhyantaṃ // te dāni amātyaputrāḥ so ca puṇyavanto rājaputro taṃ vīryavantam amātyaputram āhansuḥ // vīryavanta atra tvayā dāruskaṃdhe vīryaṃ darśayitavyaṃ yaṃ śaknosi idaṃ dāruskandhaṃ nadīye gaṃgāye oruhyantaṃ okaḍḍhituṃ // tataḥ so vīryavanto tena dāni mahābalasthāma saṃjanitvā taṃ dāruskandhaṃ nadīye gaṃgāye oruhyantaṃ sthale okaḍḍhitaṃ // te dāni taṃ pratyavekṣanti paśyanti ca mahārahaṃ candanadrumaṃ // so dāni tena vīryavantena amātyaputreṇa gandhikānāṃ haste purāṇānāṃ śatasahasreṇa vikrīto // tena taṃ purāṇānāṃ śatasahasram ānetvā teṣāṃ vayasyakānāṃ dattaṃ / tāṃ vayasyakāṃ gāthāya adhyabhāṣe //
vīryaṃ loke praśaṃsanti vīryaṃ loke anuttaraṃ /
paśya vīryaprabhāvena dhanaskandho me āhṛto //
te dāni āhansuḥ // dṛṣṭaṃ vīryasya phalaṃ / śilpavantasya śilpaphalaṃ paśyāmaḥ // so dāni śilpavanto vīṇām ādāya vayasyakānāṃ mūlāto nirdhāvitvā amātyaputrehi ca śreṣṭhiputrehi ca sārdhaṃ vīṇāye kuśalehi vīṇāṃ pravādito // tatra mahājanakāyo sannipatitaḥ yattakā pi kaṃpille nagare vīṇāvādyeṣu śikṣitā te pi sarve

[_Mvu_3.35_] śrutvā sannipatitā // tenāmātyaputreṇa sārdhaṃ parasparasya vispardhaṃ vīṇāṃ vādayanti / na ca kociś śaknoti tasya amātyaputrasya vīṇāye abhibhavituṃ // atha khalu amātyaputro so śilpavanto sarveṣāṃ vīṇāvādyena viśiṣyati // tena dāni śilpavantena tāṃ vīṇāṃ vādayantena tasya vīṇāye ekā tantrī chinnā tādṛśo evaṃ ca tāye vīṇāye svaro niścarati / tasya dvitīyā tantrī chinnā tādṛśo evaṃ ca vīṇāye svaro niścarati / tasya tṛtīyā tantrī chinnā tādṛśo evaṃ ca tāye vīṇāye svaro niścarati / evam ekamekā ṣaṭṭantrīyo chinnā ekā tantrī avaśiṣṭā / tatas tāye ekāye tantrīye tādṛśo eva svaro niścarati // sarvā pariṣā tasya śilpavantasya amātyaputrasya vīṇāvādyena vismayam āpannā // tena dāni prabhūtaṃ hiraṇyasuvarṇaṃ ācchādo ca labdho / tena taṃ hiraṇyasuvarṇaṃ āharitvā teṣāṃ vayasyakānāṃ dinnaṃ / ayaṃ pi mama śilpasya phalaṃ // so dāni tāṃ vayasyakāṃ gāthāye adhyabhāṣe //
śilpaṃ loke praśaṃsanti śilpaṃ loke anuttaraṃ /
suśikṣitena vīṇāyāṃ dhanaskandho me āhṛto //
te dāni āhansuḥ // dṛṣṭaṃ imasya śilpavantasyāpi amātyaputrasya śilpasya phalaṃ / rūpavantasya pi rūpasya phalaṃ paśyāmaḥ //
___so dāni rūpavanto amātyaputro tato vayasyānāṃ mūlāto nirdhāvitvā antarāpaṇavīthīm okasto // so dāni antarāpaṇe vīthīyaṃ aṇvanto agragaṇikāye dṛṣṭo prāsādiko darśanīyo akṣudrāvakāśo paramāye śubhāye varṇapuṣkalatāye

[_Mvu_3.36_] samanvāgato / tasyā tatra duṣṭamātre atyarthaṃ premnaṃ saṃjātaṃ / tāye ceṭī preṣitā // gacchāhi etaṃ puruṣaṃ mama vacanena śabdāpehi // so dāni tāye ceṭīye śabdāvito āryadhītā tava āryaputra paśyitukāmā // so dāni tāye ceṭīye sārdhaṃ tasyā agragaṇikāye gṛhaṃ praviṣṭo / agragaṇikāye amātyaputro abhinandito / svāgatam āryaputrasya iman te gṛham anuttaravyasanaṃ taṃ kalyāṇaṃ mayā sārdhaṃ paṃcahi kāmaguṇehi samarpito krīḍāhi ramāhi paricārehi // so tāye agragaṇikāye ekaparyaṃkena upaviśāpito bahuprakāraṃ ca arthena lobhito / tasya snānagṛhaṃ praveśitvā gaṃdhatailena abhyaṃgo dinno udārehi snānacūrṇehi snāpito udārehi ca ālepanehi anulepito mahārahāṇi ca kāśikavastrāṇi paridhāpito // tāye agragaṇikāye sārdham upaviṣṭasya mahārahaṃ bhojanam upanāmitaṃ // so dāni tāye sārdhaṃ āsanto āha // amukatra me gṛhe mama catvāro vayasya āsanti teṣāṃ śabdāvitvā arthamātrā dātavyā yathā te na vihanyensu // agragaṇikāye vacanamātreṇa śatasahasraṃ purato thapito iman teṣāṃ vayasyānāṃ dehi // tena dāni te vayasyā śabdāvitā / te dāni tāye agragaṇikāye gṛham āgatāḥ paśyanti rūpavantaṃ amātyaputraṃ mahatīye śriyāye agragaṇikāye aṃkagatam āsantaṃ // so dāni rūpavanto tāṃ vayasyāṃ dṛṣṭvā gāthāye adhyabhāṣe //
rūpaṃ loke praśaṃsanti rūpaṃ loke anuttaraṃ /
gaṇikāya ca aṃkagato dhanaskaṃdho me āhṛto //
imaṃ śatasahasraṃ gṛhṇatha vyayaṃ karotha // te dāni śatasahasraṃ gṛhya svakam ohāraṃ gatā //

___[_Mvu_3.37_]___te dāni āhansuḥ // dṛṣṭaṃ rūpavantasyāpi amātyaputrasya rūpaphalaṃ / prajñāvantasyāpi prajñāye phalaṃ draṣṭavyaṃ //
___prajñāvanto pi tato ohārāto nirgamya antarāpaṇavīthim okasto / tatra paśyati śreṣṭhiputraṃ agragaṇikāye sārdhaṃ vivadantaṃ mahato janakāyasya madhye / śreṣṭhiputreṇa sā agragaṇikā uktā / āgaccha mama adya rātrim upasthāpanakāri / ahan te śatasahasraṃ dāsyāmi // agragaṇikā āha // āryaputra nāsti mama adya rātrīṃ kṣaṇo anyasyāham adya rātrīye gṛhītavetanā / adya taṃ upasthihiṣyāmaḥ śuve āryaputra āryaputrasya sakāśam āgamiṣyaṃ // sā dāni tasya puruṣasya tāṃ rātrim upasthāpanakāri gatā // śreṣṭhiputro pi tām eva agragaṇikāṃ saṃkīyanto śayito // tena dāni tāye agragaṇikāye sārdhaṃ svapnāntare sarvarātrīṃ yathābhiprāyaṃ krīḍitaṃ ramitaṃ pravicāritaṃ // sā dāni agragaṇikā tāṃ rātrīṃ tena puruṣeṇa krīḍitvā ramitvā pravicāritvā prabhātāye rātrīye tasya śreṣṭhiputrasya sakāśaṃ gatā / eṣāham āgatā āryaputrasya upasthāpanakārikā // śreṣṭhiputro āha // adyāhaṃ svapnāntare tvayā sārdhaṃ sarvāṃ rātriṃ yathābhiprāyaṃ krīḍito ramito paricārito gaccha na me tvayā kāryaṃ // yadi āryaputro mayā sārdhaṃ svapnāntare sarvarātriṃ yathābhiprāyaṃ krīdito ramito pravicārito dehi me śatasahasraṃ // śreṣṭhī āha // yā dāni tvam anyena puruṣeṇa sārdhaṃ sarvarātrim āśritā kisya tavāhaṃ śatasahasraṃ dāsyāmi // sā āha // āryaputra svayaṃ jalpasi yathā sarvarātriṃ eva tvayā sārdhaṃ svapnāntare yathābhiprāyaṃ krīḍitaṃ ramitaṃ pravicāritaṃ dātavyaṃ āryaputreṇa śatasahasraṃ bhāṭakaṃ // tatra teṣāṃ taṃ vivādaṃ // mahājanakāyo

[_Mvu_3.38_] samāgato na ca taṃ kocit teṣāṃ vivādaṃ vicchindituṃ samartho // so tatra sthitako prajñāvanto amātyaputro / etehi kaṃpillehi naigamehi vuccati // jalpa kumāra tvaṃ pi yan te atra pratibhāyati kiṃ dātavyaṃ etena śreṣṭhiputreṇa etasyā agragaṇikāye śatasahasraṃ atha na dātavyam iti // prajñāvanto āha // yathāpi śreṣṭhiputrasya etāye gaṇikāye samāgamaḥ āsi tathāpi śreṣṭhiputreṇa etāye gaṇikāye bhāṭakaṃ dātavyaṃ // te āhansu // nirdiśatu kumāro yathā dātavyaṃ // tena prajñāvantena mahanto ādarśamaṇḍalo ānāpito śatasahasraṃ ca / śreṣṭhiputro vuccati / gṛhṇa etaṃ śatasahasrakaṃ karaṇḍakaṃ etasya ādarśamaṇḍalasya abhimukhaṃ dhārehi // śreṣṭhiputreṇa taṃ śatasahasrikaṃ karaṇḍakaṃ utkṣipitvā etasya ādarśamaṇḍalasya abhimukhaṃ sthāpitaṃ / āgaccha bhadre yo imasya śatasāhasrikasya karaṇḍakasya atra ādarśamaṇḍale pratibimbaṃ etaṃ gṛhṇāhi / eṣo te bhāṭako // evaṃ tasya prajñāvantasya amātyaputrasya nirdiśite mahājanakāyena hakkāro dinno prabhūtaṃ ca hiraṇyasuvarṇam ācchādayanti // tena taṃ hiraṇyasuvarṇaṃ teṣāṃ vayasyānāṃ dinno // so tāṃ vayasyāṃ gāthāye adhyabhāṣe //
prajñāṃ loke praśaṃsanti prajñā loke anuttarā /
sucintitāye prajñāye dhanaskandho me āhṛto //
te dāni amātyaputrā āhansuḥ // dṛṣṭaṃ vīryavantasya amātyaputrasya vīryaprabhāvo śilpavantasya śilpaprabhāvo rūpavantasya rūpaprabhāvo prajñāvantasya prajñāprabhāvo / adhunā kumārasya puṇyavantasya puṇyaprabhāvaṃ paśyemaḥ //
___so dāni puṇyavanto rājaputro teṣāṃ vayasyānāṃ mūlāto nirdhāvitvā yena rājakulaṃ

[_Mvu_3.39_] tena praṇato / so tatra rājakulasamīpe āsati ca // apareṇa amātyaputreṇa dṛṣṭo / saha darśanena tasya amātyaputrasya puṇyavantasya rājaputrasya mūle premnaṃ nipatitaṃ / so tena bhaktena nimantrito svakaṃ gṛhaṃ nīto vyāyāmaśāle praveśito // vyāyāmaṃ kṛtvā snānopalipto bhaktakhajjam upaviṣṭo // tatra so rājaputro tenāmātyaputreṇa sārdhaṃ taṃ divasam upasthito praṇītena rājārheṇa annapānena // so ca amātyaputro rājakyāṃ yānaśālām abhiruhāpayitvā śayāyito / tāye ca rājño brahmadattasya dhītāye dṛṣṭo // tasyā evaṃ bhavati / eṣo amātyaputro āgataḥ // sā dāni vikāle rājakulāto nirdhāvitvā nirgamya yānaśālāṃ praviśitvā tatra eva yānam abhiruhitvā yatra so puṇyavanto rājaputro śayito / jānāti idānīṃ muhūrtaṃ pi vibuddhiṣyati / tato mayā sārdhaṃ ramiṣyati // kumāro pi khāditapīto sukhaṃ śayito / sāpi rājadhītā kāmavitarkehi vidyamānā idāniṃ vibuddhiṣyati muhūrtaṃ pi vibuddhiṣyati iti bahukena rātrīvibhavākrāntā osuptā // sā dāni sūrye udgate tato yānāto otaritvā rājakulaṃ praviṣṭā amātyehi ca dṛṣṭā // teṣām etad abhūṣi // iyaṃ rājadhītā yānaśālāto otaritvā vinidrā rājakulaṃ praviṣṭā mā atra yāne kenacit puruṣeṇa sārdhaṃ āsitaṃ bhaveyā // te ca tathā vicinanti puṇyavanto ca kumāro tataḥ yānāto okasto // teṣām amātyānāṃ evaṃ bhavati / kuto ayaṃ puruṣo ti rājño brahmadattasya dhītareṇa sārdhaṃ atra yānaśālāyām āsito // so tehi amātyehi gṛhīto gṛhṇiya rājño brahmadattasya upanāmito / ayaṃ mahārāja puruṣo rājadhītāye sārdhaṃ yānaśālāyāṃ śayito // so pṛcchiyati // katham idaṃ ti // so āha // mahārāja amukena amātyaputreṇa gṛhe nimantrito haṃ khāditapīto

[_Mvu_3.40_] vikāle nikkāsitvā ohāraṃ prasthito / so tena vikāladoṣeṇa atra yānaśālāyām abhiruhitvā śayāyito khāditapīto nāpy eva tatra anyo ko ci dvitīyo vidito // rājñāpi dhītā pṛcchitā / katham etan ti // tāye pi tu brahmadattasya yathābhūtaṃ ācikṣitaṃ / yathaiva jalpati puruṣo tathā eva nānyathā jalpati // rājā brahmadatto puṇyavantasya rājakumārasya prīto saṃvṛtto paśyati ca taṃ kumāraṃ prāsādikaṃ darśanīyaṃ buddhimantaṃ ca susthitaṃ ca / tasya etad abhūṣi / na etena prākṛtapuruṣeṇa bhavitavyaṃ mahākulīnena etena kumāreṇa bhavitavyaṃ // so dāni taṃ kumāraṃ pṛcchati // kumāra kutaḥ tvan ti // kumāro āha // vārāṇasīto aṃjanasya kāśirājño putro // tasyāpi kaṃpillasya rājño brahmadattasya saha darśanena puṇyavantasya kumārasya putrapremaṃ nipatitaṃ tasya ca rājño putro nāsti / tena sā dhītā suvarṇasahasramaṇḍitāṃ kṛtvā mahatā rājānubhāvena mahatā rājarddhīye sarvasya adhiṣṭhānasya purato puṇyavantasya kumārasya dinnā rājye ca pratiṣṭhāpito amātyānāṃ ca naigamajānapadānāṃ ca rājāha // eṣo me putro jāto tāva eṣo bhave rāajā ahaṃ vṛddho // tena dāni puṇyavantena rājyaprāptena te vayasyā śabdāvitā gāthāye adhyabhāṣe //
puṇyaṃ loke praśaṃsanti puṇyaṃ loke anuttaraṃ /
rājyaṃ ca rājakanyā ca puṇyehi mama āgatā //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena vīryavanto nāma amātyaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo śroṇakoṭiviṃśo tena kālena tena samayena vīryavanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena śilpavanto amātyaputro abhūṣi /

[_Mvu_3.41_] naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ rāṣṭrapālo kulaputraḥ tena kālena tena samayena śilpavanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena rūpavanto amātyaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣaḥ sa bhikṣavaḥ sundaranandaḥ sthaviro tena kālena tena samayena rūpavanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena prajñāvanto amātyaputro abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa sa bhikṣavo śāriputro sthaviraḥ tena kālena tena samayena prajnāvanto amātyaputro abhūṣi // anyaḥ sa tena kālena tena samayena aṃjanasya kāśirājño puṇyavanto nāma kāśirājaputro ābhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ // ahaṃ sa bhikṣavaḥ tena kālena tena samayena aṃjanasya kāśirājño puṇyavanto nāma rājaputro abhūṣi // tadāpi ahaṃ puṇyānāṃ varṇavādī // etarahiṃ pi ahaṃ puṇyānāṃ varṇavādī //

_____samāptaṃ puṇyavantajātakaṃ //

api ca bhikṣavaḥ na etarahiṃ evāhaṃ puṇyānāṃ varṇavādī / anyadāpi ahaṃ puṇyānāṃ varṇavādī // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ // bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ mithilāyāṃ rājā vijitāvī nāma rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo // tasya na kiṃcid aparityaktaṃ śramaṇehi brāhmaṇehi kṛpaṇehi vanīpakehi / yasya hastinā artho tasya hastiṃ deti / yasyāśvenārtho tasyāśvaṃ deti / yasya rathenārtho tasya rathaṃ deti / yasya yādṛśehi yānehi artho tasya tādṛśāni yānāni deti / yasya nārīhi artho tasya sarvālaṃkāravibhūṣitāṃ nāriṃ deti / yasya dāsīhi artho tasya

[_Mvu_3.42_] dāsīyo deti / yasya dāsehi artho tasya dāsāni deti / yasya vastrehi artho tasya vastrāṇi deti / yasya yādṛśehi bhājanehi artho tasya tādṛśāni bhājanāni deti / yasya dhenuhi artho tasya dhenuyo deti / yasya balivardehi artho tasya balivardaṃ deti / yasya hiraṇyenārtho tasya hiraṇyaṃ deti / yasya suvarṇārtho tasya suvarṇaṃ deti / yasya rūpyeṇa kāryaṃ tasya rūpyaṃ deti / yasya yasya yena yenārtho tasya tasya taṃ taṃ deti / na ca sa kiṃcid aparityajyaṃ na cāsya anyathābhāvo bhavati // atha khalu dadanto parityajanto āttamano bhavati na ca dattvā paścād anutapyati / atha khalu prītiprāmodyabahulo bhavati //
___so dāni atidānaṃ dadāti kośāni kṣīyantīti / gaṇakehi ca mahāpātrehi ca kumārāmātyehi ca naigamajānapadehi ca mahājanakāyena ca saṃnipatitvāna tato rājyato vipravāsito samāno anuhimavante mahāvanaṣaṇḍe // tatra gato tatra vanaṣaṇḍe āśramaṃ māpetvā tṛṇakuṭiparṇakuṭīni kṛtvā vāsaṃ kalpesi // tatrāpi āśrame prativasanto mūlāni ca pattrāṇi ca puṣpāṇi ca nānāprakārāṇi ca phalāni saṃharitvā prathamaṃ ṛṣīṇi bhojeti paścād ātmanāhāraṃ karoti sarvakālaṃ dharmakāmaḥ // atha śakro devānām indro rājño jijñāsanārthaṃ vanaṣaṇḍam upasaṃkrānto divyena varṇena antarīkṣe sthihitvā vaideharājaṃ dānāto viveceti // mahārāja na etaṃ dānaṃ paṇḍitehi varṇitaṃ sarvakālaṃ dānaṃ paṇḍitehi vigarhitaṃ // yo dānaṃ dadāti so dṛṣṭa eva dharme duḥkhito bhavati / manuṣyeṣu cavitvā narakeṣūpapadyati / yathā mahārājo etena dānena rājyato vipravāsito dṛṣṭadharmeṣu rājyahīno duḥkhena saṃyukto paratra pi etena dānaprabhāvena narakeṣūpapadyiṣyati // yadi me mahārāja mama śraddadhāsi yathā

[_Mvu_3.43_] iha dānaṃ dattvā paraloke narakeṣūpapadyiṣyasi tam ahaṃ mahārājasya pratyakṣaṃ upadarśayiṣyaṃ yatra dāyakadānapatiyo upapadyanti // śakreṇa ādīpto saṃprajvalito sajotībhūto mahānarako nirmito / tatra bahūni prāṇasahasrāṇi saṃpaccamānā saṃdarśitā bhīṣmasvaraṃ krandamānāḥ // so dāni rājño āha // mahārāja gaccha etān narake satvān upapannāṃ krandantāṃ pṛcchāhi kena karmeṇa atra narake upapannā ti // rājā tāni nairayikāni pṛcchati // kiṃ yuṣmābhir manuṣyabhūtehi pāpakarma kṛtaṃ yena bhīṣmasvaraṃ krandamānā edṛśāni narake duḥkhāni anubhavatha // te dāni nirmitā āhansuḥ // mahārāja vayaṃ manuṣyaloke dāyakadānapatiyo āsī asmābhiḥ śramaṇabrāhmaṇeṣu kṛpaṇavanīpakeṣu ca udārāṇi dānāni dinnāni vipulāni vistīrṇāni / te vayaṃ tasya prabhāvena manuṣyeṣu cavitvā iha narakeṣūpapannā // rājā āha // na mārṣa evaṃ etaṃ yathā yūyaṃ jalpatha / na hetu na pratyayo yaṃ dāyakadānapatir dānaṃ dattvā narakeṣūpapadyeya // atha khalu dāyakadānapati dānaṃ dattvā dānaprabhāvena kāyasya bhedāt svargeṣūpapadyanti / te tatra nānāprakārāṇi divyāni sukhāni anubhavanti / te deveṣu sukhāni divyāni anubhavitvā āyukṣayā deveṣu cavitvā manuṣyeṣu āḍhyeṣu kuleṣūpapadyanti / api ca kauśika yadā te ca yācanakā mama sakāśāto labdhalābhā paripūrṇasaṃkalpā pratigacchanti tena mama udāro prītiprāmodyo bhavati te ca prītā bhavanti / ahaṃ yadi narakeṣūpapadyāmi tataḥ utsahāmi dānaṃ dātuṃ // evaṃ śakro devānām indro taṃ vaideharājaṃ vijñāsitvā saṃrādhito // śobhanā mahārāja udārā te cetanā jijñāsanārthaṃ

[_Mvu_3.44_] mahārājasya ihāgato // evam uktvā śakro devānām indro tataḥ vanaṣaṇḍāto ntarhito trayastriṃśabhavane pratyasthāsi //
___tasya dāniṃ tahiṃ rājye mithilāyāṃ yad upādāya rājā vipravāsito tad upādāya devo na varṣati durbhikṣaṃ saṃvṛttaṃ caurehi ca pratirājānehi ca upadrutaṃ // tehi dāni kumārāmātyehi gaṇakamahāmātrehi ca naigamajānapadehi ca taṃ vanaṣaṇḍaṃ gatvā taṃ vaideharājaṃ anukṣamāpetvā mahatā rājarddhīye mahatā rājānubhāvena punaḥ mithilāyāṃ pratiṣṭhāpito tadā subhikṣam āsi //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evama syād anyaḥ sa tena kālena tena samayena mithilāyāṃ vijitāvī nāma vaideharājā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavaḥ tena kālena tena samayena mithilāyāṃ vijitāvī nāma vaideharājā abhūṣi // tadāpi ahaṃ puṇyānāṃ varṇavādī etarahiṃ pi ahaṃ puṇyānāṃ varṇavādī //
abhūṣi rājā vijitāvī vaideho mithilādhipaḥ /
diśāsu viśruto dāne muktatyāgo amatsarī //
hastyaśvarathayānaṃ nārīyo ca alaṃkṛtā /
jātarūpaṃ hiraṇyaṃ ca na kiṃcid na parityajet* //
prītiprāmodyabahulo janeya saumanasyatāṃ /
dattvā āttamano bhoti dattvā ca nānutapyati //
śramaṇaṃ brāhmaṇaṃ dṛṣṭvā kṛpaṇam atha vanīpakaṃ /
tarpito annapānena vastraśayyāsanena ca //
gaṇakā mahāmātrā ca kumārāmātyā ca naigamā /
janakāyo samāgatvā rājyāto vipravāsayet* //

[_Mvu_3.45_] so ca vipravāsito santo vanaṣaṇḍam upāgame /
āśramaṃ māpayitvāna tatra vāsaṃ prakalpaye //
tasmiṃ ca vanaṣaṇḍasmiṃ saṃharitvā phalāphalaṃ /
santarpayitvā ṛṣayo paścād bhuṃjati ātmanā //
śakro divyena varṇena rājānam upasaṃkrame /
antarīkṣe sthihitvāna idaṃ vacanam abravīt* //
na paṇḍitā praśaṃsanti dānaṃ vigarhitaṃ sadā /
etena atidānena rājyāto si pravāsito //
dṛṣṭadharme si duḥkhito rājyahīno si kṣatriya /
paralokaṃ gato santo narakaṃ gansi pārthiva //
sace mama na śraddadhāsi yatra gacchati dāyako /
saṃdarśayiṣyaṃ tāntuhyaṃ dāyakānāntu yā gatiḥ //
sajyotībhūtaṃ jvalitaṃ nirayaṃ śakro ca nirmiṇi /
bahuprāṇasahasrāṇi paccamānāni darśaye //
svayaṃ pṛccha mahārāja dahyamānāṃ imāṃ prajāṃ /
kena te vyasanaṃ prāptā duḥkhāṃ vedatha vedanāṃ //
bhīṣmasvarā krandamānā duḥkhāṃ vedatha vedanāṃ /
etam arthaṃ hi pṛcchāhi kiṃ pāpaṃ akare purā //
te kathayanti //
vayaṃ dānapatī āsi manuṣyeṣu janādhipa /
bahu dānaṃ daditvāna anubhoma idaṃ duḥkhaṃ //

[_Mvu_3.46_] rājā kathayati //
na eṣo asti pratyayo na etaṃ sthānaṃ vidyati /
yatra dānapati santo cyuto gaccheya durgatiṃ //
manuṣyeṣu cyavitvāna svargaṃ gacchanti dāyakā /
tatra amānuṣāṃ ṛddhiṃ anubhonti svayaṃkṛtāṃ //
kāmaṃ pi duḥkhaṃ narakeṣu . .
analparūpam īdṛśaṃ . . . /
. . . . . . narendra
dṛṣṭvā na taṃ yācanakaṃ prabhomi //
kathaṃ girāṃ viyāharanto dāsyaṃ
saṃpūrṇasaṃkalpamanoratho sa /
māṃ prāpya prīto kathaṃ pratikrame ti
sā me ratir bhavatu sahasranetra //
na taṃ bhave yaṃ na dadeha dānaṃ
aharahaṃ va pūraye tarpaye haṃ /
parāyaṇaṃ ahaṃ sa kalpavṛkṣo
. . . . parṇaphalopapeto //
na me mano kupyati yācitasya
dattvā na socāmi nānutapyāmi /
na taṃ upaśrutaṃ yan na prayacche
yaṃ ca śrutaṃ kṣipram upānayāmi //
. . . . . . . . . . .

[_Mvu_3.47_] ekakṣaṇe sarvamanorathā me
pūrṇā mahyaṃ saṃjito ca sa tattvaṃ /
saptāhaṃ paryaṃke sukhopaviṣṭo
sthitaḥ muni śaila ivāprakaṃpyo //
saptame divase nātho nirgato vyāhare girāṃ /
lokadhātusahasrāṇi vijñapento mahāmuniḥ //
sukho vipāko puṇyānāṃ abhiprāyaś ca ṛdhyati
kṣipraṃ ca paramāṃ śāntiṃ nirvṛttiṃ cādhigacchati //

_____samāptaṃ vijitāvisya vaideharājño jātakaṃ //

evaṃ mayā śrutam ekasmiṃ samaye bhagavato śiṣyo āyuṣmān ānando magadheṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ paṃcahi bhikṣuśatehi yena magadhānāṃ rājagṛhaṃ nagaraṃ tad avasāri tad anuprāptaḥ tatraiva viharati veṇuvane kalandakanivāpe // tena khalu punaḥ samayena āyuṣmato ānandasya triṃśa sārdhaṃvihārikā śikṣāṃ pratyākhyāya daurbalyam āviṣkṛtvā hīnāyāvartanti kāmehi // aśroṣī āyuṣmāṃ mahākāśyapo āyuṣmato ānandasya triṃśa sārdhavihārikā śikṣāṃ pratyākhyāya daurbalyam āviṣkṛtvā hīnāyāvartapravṛttā kāmehi // atha khalv āyuṣmān mahākāśyapo yenāyuṣmān ānandas tenopasaṃkramitvā āyuṣmatā ānandena sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vītisārayitvā ekānte niṣīdi / ekāntaniṣaṇṇo āyuṣmāṃ mahākāśyapo ānandam etad avocat* // pṛcchema vayam āyuṣmantam ānandaṃ kiṃcid eva pradeśaṃ

[_Mvu_3.48_] sacet mo āyuṣmān ānando vakāśaṃ karoti praśnavyākaraṇāye // evam ukta āyuṣmān ānando āyuṣmantaṃ mahākāśyapaṃ etad avocat* // pṛcchāyuṣmaṃ kāśyapa yadākāṃkṣasi śrutvā pravedayiṣyāmi //
___evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantam ānandam etad avocat* // saced manyasi āyuṣman ānanda kati arthavaśāṃ saṃpaśyamānena tathāgatenārhatā samyaksaṃbuddhena śrāvakāṇāṃ gaṇabhojanaṃ pratikṣiptaṃ trikabhojanaṃ ca anujñātaṃ // evam ukte āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // dūrato khalu vayaṃ āyuṣman mahākāśyapa āgacchema āyuṣmanto yena mahākāśyapa etam arthaṃ paripṛcchanāya // sādhu punar āyuṣmato eva mahākāśyapasya eṣo artho pratibhāyatu // evam ukte āyuṣmān mahākāśyapo āyuṣmantam ānandam etad avocat* // dve āyuṣman ānanda arthavaśāṃ saṃpaśyamānena tathāgatenārhatā samyaksaṃbuddhena śrāvakāṇāṃ gaṇabhojanaṃ ca pratikṣiptaṃ trikabhojanaṃ ca anujñātaṃ // katame dve / yāvad eva kulānāṃ ca rakṣāye guptīye phāsuvihārāye pāpānāṃ ca pakṣaparicchedāye mā pāpā āmiṣeṇa gaṇaṃ bandhitvā saṃghe kalahabhaṇḍanavigrahavivādaṃ adhikaraṇaṃ kaukṛtyaṃ utpādensuḥ // ime khalv āyuṣman ānanda dve arthavaśāṃ saṃpaśyamānena tathāgatenārhatā samyaksaṃbuddhena śrāvakāṇāṃ gaṇabhojanaṃ ca pratikṣiptaṃ trikabhojanaṃ ca anujñātaṃ // so tvaṃ āyuṣman ānanda imāye parṣāye navāye daharāye taruṇāye indriyeṣv aguptadvārāye bhojane amātrajñātāye pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktāye agauravāye sabrahmacāriṣu sthavireṣu navakeṣu madhyameṣu kuleṣu cārikāṃ carasi śasyaghātaṃ viya manye karonto nāyaṃ kumārako mātram ājñāsi // evam ukte āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // api hi me āyuṣman

[_Mvu_3.49_] mahākāśyapa śirasi pi palitāni jātāni atha ca me punaḥ āyuṣmān mahākāśyapo kumāravādena samudācaritavyaṃ manyati // dvitīyakaṃ tṛtīyakaṃ pi āyuṣmāṃ mahākāśyapo āyuṣmantaṃ ānandam etad avocat* // tathā tvam āyuṣman ānanda imāye pariṣāye indriyeṣv aguptadvārāye bhojane amātrajñātāye pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktāye agauravāye sabrahmacārīhi sthavirehi navakehi madhyamehi kulehi cārikāṃ carasi śasyaghātaṃ viya manye karonto na cāhaṃ kumārako mātram ājñāsīt* // dvitīyakaṃ tṛtīyakaṃ pi āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // api hi me āyuṣman mahākāśyapa śirasi palitāni jātāni atha ca punar me mahākāśyapo yāvat tṛtīyakaṃ pi kumārakavādena samudācaritavyaṃ manyati //
___tena khalu punaḥ samayena sthūlanandā bhikṣuṇī āyuṣmataḥ ānandasya anatidūre sthitā abhūṣi // atha khalu sthūlanandā bhikṣūṇī āyuṣmantaṃ mahākāśyapam etad avocat* // kiṃ punar āryamahākāśyapo anyatīrthikapūrvo samāno āryam ānandaṃ vaidehamuniṃ bhagavato upasthāyakaṃ bhagavataḥ santikāvacaraṃ bhagavato saṃmukhaṃ dharmāṇāṃ pratigrahetāraṃ yāvatṛtīyakaṃ pi kumāravādena samudācaritavyaṃ manyati // evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ ānandam etad avocat* // sā hi nūnāyaṃ āyuṣman ānanda bhaginī asmaramāṇarūpā bhāṣati / kiṃ punaḥ āryo mahākāśyapo anyatīrthikapūrvo samāno āryānandaṃ vaidehakamuniṃ bhagavato upasthāyakaṃ bhagavato santikāvacaraṃ bhagavato saṃmukhaṃ dharmāṇāṃ pratigrahetāraṃ yāvatṛtīyakaṃ pi kumārakavādena samudācaritavyaṃ manyati // evam ukte āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // kṣama āyuṣmanta mahākāśyapa bālo mātṛgrāmo avyakto akuśalo akṣetrajño // evaṃ yāvat tṛtīyaṃ pi āyuṣmān mahākāśyapo āyuṣmantam ānandam etad uvāca // sā hi nūnāyam

[_Mvu_3.50_] āyuṣman ānanda bhaginī asmaramāṇarūpā evam āha / kiṃ punar āryo mahākāśyapo āryānandaṃ vaidehamuniṃ bhagavato upasthāyakaṃ bhagavato santikāvacaraṃ bhagavato saṃmukhaṃ dharmāṇāṃ pratigrahetāraṃ saṃmukhā yeva yāvatṛtīyaṃ pi kumārakavādena samudācaritavyaṃ manyati // tṛtīyakaṃ pi āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad uvāca // kṣama āyuṣman mahākāśyapa bālo mātṛgrāmo avyakto akuśalo akṣetrajño //
___evam ukte āyuṣmān mahākāśyapo āyuṣmantam ānandam etad avocat* // na khalu puanr aham āyuṣman ānanda abhijānāmi pūrvaṃ pravrajyāyāṃ pravrajito iti vahirdhā anyaṃ śāstāraṃ vyavadiśitum anyatraiva tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena / mahyaṃ khalv āyuṣman ānanda pūrvaṃ pravrajyāyām apravrajitasya etad abhūṣi / saṃbādho punar ayaṃ gṛhāvāso rajasāmāvāso abhyavakāśaṃ pravrajyā / taṃ na labhyaṃ agāram adhyāvasantena ekāntasaṃlikhitam ekāntam anavadyaṃ pariśuddhaṃ ekāntaparyavadātaṃ brahmacaryaṃ carituṃ / yan nūnāhaṃ agārasyānagāriyaṃ pravrajeyaṃ // sa khalv aham āyuṣmaṃ ānanda alūkhaṃ gṛhāvāsaṃ prahāya aśītiṃ hiraṇyasuvarṇasya śakaṭavāhānavahāya paṃca ca dāsaśatāni paṃca ca dāsīśatāni paṃca ca paśuśatāni paṃca ca grāmakṣetraśatāni ekūnaṃ ca halasahasraṃ bhadrāṃ kāpileyāṃ suvarṇasīrakāṃ avahāya ekaṃ karpāsikaṃ paṭapilotikam ādāya ye loke arahaṃto teṣām uddiśya anupravrajehaṃ // tena khalu āyuṣman ānanda samayena na kocid anyo loke arhanto abhūṣi anyatraiva tena bhagavatā samyaksaṃbuddhena // sa cāham āyuṣman ānanda tathā pravrajito samāno saṃvatsaraparamāye rātrīye adrākṣīd bhagavantam antarāya rājagṛhasya bahuputrake cetiye / dṛṣṭvā ca punar me advayasaṃjñā udapāsi samyaksaṃbuddhaṃ paśyeyaṃ bhagavantam eva paśyeyaṃ sarvajñaṃ ca paśyeyaṃ bhagavantam eva paśyeyaṃ sarvadarśiṃ ca paśyeyaṃ bhagavantam eva paśyeyaṃ apariśeṣajñānadarśanaṃ ca paśyeyaṃ bhagavantam eva paśyeyaṃ //

[_Mvu_3.51_]___sa khalv aham āyuṣman ānanda yena bhagavāṃs tenopasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāsi ekānte sthito ham āyuṣman ānanda bhagavantam etad avocat* // śāstā me bhagavāṃ śrāvako’ham asmi sugate // evam ukte āyuṣman ānanda bhagavāṃ mama etad uvāca // evam eva kāśyapa ahaṃ kāśyapa śāstā tvaṃ ca me śrāvako / yo hi kocit kāśyapa evaṃ sarvacetosamanvāgataṃ śrāvakaṃ labhitvāsamyaksaṃbuddho eva samāno samyaksaṃbuddho ti pratijāneya asarvajño yeva samāno sarvajño ti pratijāneya asarvadarśāvī yeva samāno sarvadarśāvīti pariśeṣajñānadarśano yeva samāno apariśeṣajñānadarśano ti pratijāneya saptadhā vāsya mūrdhā bhaveyā // ahaṃ khalu punaḥ kāśyapa samyaksaṃbuddho iti yeva samāno samyaksaṃbuddho ti pratijānāmi sarvajño yeva samāno sarvajño ti pratijānāmi sarvadarśāvī yeva samāno sarvadarśāvīti pratijānāmi apariśeṣajñānadarśano yeva samāno apariśeṣajñānadarśano ti pratijānāmi // abhijñāya ahaṃ kāśyapa śrāvakāṇāṃ dharmaṃ deśayāmi na anabhijñāya / sanidānaṃ ahaṃ kāśyapa śrāvakāṇāṃ dharmaṃ deśayāmi na anidānaṃ / saprātihāryaṃ ahaṃ kāśyapa śrāvakāṇāṃ dharmaṃ deśayāmi na aprātihāryaṃ // tasya me kāśyapa abhijñāya śrāvakāṇāṃ dharmaṃ deśayato na anabhijñāya sanidānaṃ śrāvakāṇāṃ dharmaṃ deśayato na anidānaṃ saprātihāryaṃ śrāvakāṇāṃ dharmaṃ deśayato nāprātihāryaṃ karaṇīyo ovādo karaṇīyā anuśāsanīti vademi // tasmād iha te kāśyapa śikṣitavyaṃ // kiṃ tv ahaṃ prātimokṣasaṃvarasaṃvṛtto

[_Mvu_3.52_] vihariṣyaṃ ācāragocarasampanno aṇumātreṣv āvadyeṣu bhayadarśāvī samādāya śikṣiṣyaṃ ti śikṣāpadeṣu kāyakarmavācākarmamanokarmeṇa samanvāgataḥ pariśuddhena pariśuddhājīvo // evaṃ te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa evaṃ śikṣitavyaṃ // kiṃ tv ahaṃ ṣaṭsu indriyeṣu guptadvāro vihariṣyāmīti ārakṣāsmṛti nidhyāpanasmṛtiḥ samavasthāvihārī ādīnavadarśāvī niḥśaraṇaḥ prājño araktena cetasā samanvāgataḥ / so cakṣuṣā rūpaṃ dṛṣṭvā na ca nimittagrāhī bhaviṣyan na cānuvyaṃjanagrāhī / yato adhikaraṇaṃ ca me cakṣvindriyeṇa asaṃvṛtasya viharantasya abhidhyā daurmanasyam aneke pāpakāḥ akuśalā dharmāḥ cittaṃ anuprāvensuḥ teṣāṃ saṃvarāya pratipadiṣyāmi rakṣiṣyāmi cakṣvindriyeṇa saṃvaram āpadiṣyāmi iti // evan te kāśyapa śikṣitavyaṃ // śrotreṇa śabdāṃ śrutvā ghrāṇena gandhāṃ ghrāyitvā jihvayā rasā svādayitvā kāyena praṣṭavyāṃ spṛśitvā manasā dharmāṃ vijñāya na ca nimittagrāhī vihariṣyāmi na cānuvyaṃjanagrāhī vihariṣyāmi / yato adhikaraṇaṃ ca me bhavendriyeṇa asaṃvṛtasya viharato abhidhyā daurmanasya aneke pāpakāḥ akuśalā dharmā cittam anuprāvensuḥ teṣāṃ saṃvarāya pratipadiṣyāmīti rakṣiṣyāmi manindriyaṃ manindriyeṇa saṃvaram āpadyiṣyāmīti // evan te kāśyapa śikṣitavyaṃ // tasmād iha kāśyapa evaṃ śikṣitavyaṃ // kin ti me kāyagatā smṛtiḥ sukhasahagatā satatasamitaṃ kāyaṃ na jahiṣyāmīti // evaṃ te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa evaṃ śikṣitavyaṃ // kin ti ahaṃ ye kecit kuśalā dharmā paryāpuṇiṣyanti sarvantaṃ ātmadamathaśamathaparinirvāṇārthaṃ ti / evaṃ te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa evaṃ śikṣitavyaṃ / kin ti me

[_Mvu_3.53_] catuhi pariṣāhi bhaviṣyati adhimātraṃ premnaṃ ca gauravaṃ ca hrī cāpatrapyaṃ ca bhāvanā ca pratyupasthitā ti // evan te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa śikṣitavyaṃ // kin tv ahaṃ paṃcasu upādānaskandheṣu samudayāstaṃgamān paśyī vihariṣyaṃ / iti rūpaṃ iti rūpasamudayo iti rūpasyāstaṃgamo iti vedanā iti vedanāsamudayo iti vedanāstaṃgamo iti saṃjñā iti saṃjñāsamudayo iti saṃjñāstaṃgamo iti saṃskārā iti saṃskārasamudayo iti saṃskārāṇām astaṃgamo iti vijñānaṃ iti vijñānasamudayo iti vijñānāstaṃgamo iti // evan te kāśyapa śikṣitavyaṃ // sa khalv aham āyuṣmann ānanda bhagavatā iminā ovādena ovādito aṣṭāham evābhūṣi śaikṣo sakaraṇīyo navame yevājñām ārāgaye //
___tasya me āyuṣman ānanda bhagavāṃ iminā ovādena ovāditvā utthāyāsanāto prakrāmi // sa khalv aham āyuṣman ānanda bhagavantaṃ gacchantaṃ pṛṣṭhimena pṛṣṭhimaṃ samanubaddho haṃ // tasya me āyuṣmann ānanda bhagavantaṃ pṛṣṭhimena pṛṣṭhimaṃ samanubaddhasya etad abhūṣi / aho bhagavāṃ punar mārgād apakramyānyataraṃ vṛkṣamūlaṃ niśrāya tiṣṭhe / prajñāpayeyaṃ ahaṃ bhagavato karpāsikapaṭapilotikasaṃghāṭīṃ // tasya me āyuṣmann ānanda bhagavān idam evarūpaṃ cetaso parivitarkam ājñāya mārgād apakramyānyataraṃ vṛkṣamūlaṃ niśrāya adhiṣṭhāsi // prajñāpayed aham āyuṣman ānanda bhagavato karpāsānāṃ paṭapilotikasaṃghāṭīṃ niṣīde bhagavāṃ prajñapta evāsane // niṣadya khalv āyuṣman ānanda bhagavāṃ etad uvāca // sakhilā

[_Mvu_3.54_] khudayaṃ kāśyapa karpāsānaṃ paṭapilotikasaṃghāṭī mṛdukādayaṃ kāsyapa karpāsānāṃ paṭapilotikasaṃghāṭī masinādayaṃ kāśyapa karpāsānāṃ paṭapilokasaṃghāṭī sukham ādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī tanukādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī lahukādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī sukṛtikādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī ślakṣṇādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī śobhanādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī sparśavantādayaṃ kāśyapa karpāsānāṃ paṭapilotikasaṃghāṭī // sa khalv aham āyuṣman ānanda bhagavantam etad uvāca // lābhā me bhagavan sulabdhā bhavet* yan me bhagavān karpāsānāṃ paṭapilotikasaṃghāṭī pratigṛhṇeya // evam ukte āyuṣman ānanda bhagavān mama etad uvāca // icchasi punaḥ tvaṃ kāśyapa tathāgatasya santike śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ dhārayituṃ // evam ukte haṃ āyuṣman ānanda bhagavantam etad uvāca // labhā me bhagavan sulabdhā bhavet* yan me bhagavāṃ śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ dadeya // adāsi khalu me āyuṣmann ānanda bhagavāṃ śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ pratigṛhṇe aham āyuṣmann ānanda bhagavato śāṇānāṃ pāṃśukūlānāṃ saṃghāṭīṃ // sace khalv āyuṣmann ānanda samyagvadamānā vadensuḥ bhagavato śrāvako śāstu saṃmukhaṃ śāṇaṃ pāṃśukūlaṃ pratigrahe evam eva te samyagvadamānā vadensuḥ / tat kasya hetoḥ / aham āyuṣmann ānanda śāstu saṃmukhaṃ śāṇapāṃśukūlānāṃ pratigrahetāro śrāvako // yat tad ānanda samyagvadamānā vadensuḥ bhagavato putro

[_Mvu_3.55_] oraso mukhato jāto dharmajo dharmanirmito dharmadāyādo na āmiṣadāyādo evam eva te samyagvadamānā vadensuḥ / tat kasya hetoḥ / aham āyuṣman ānanda bhagavato putro oraso mukhato jāto dharmajo dharmanirmito dharmadāyādo na āmiṣadāyādo // kuṃjaraṃ pi so āyuṣman ānanda ṣaṣṭihāyanaṃ balaśaktikāye chāditavyaṃ manyeya yo me tisro vidyāṃ ṣaḍvābhijñā balavaśībhāvaṃ chādayitavyaṃ manyeyā / nadīyo pi so āyuṣman gaṃgāye srotaṃ rajamuṣṭinā āvaritavyaṃ manye yo me tisro vidyāṃ ṣaḍvābhijñāṃ balavaśībhāvaṃ chādayitavyaṃ manye / vātaṃ pi so āyuṣmann ānanda jālena bandhitavyaṃ manye yo me tisro vidyāṃ ṣaḍvābhijñāṃ balavaśībhāvaṃ chādayitavyaṃ manye / ākāśaṃ pi so āyuṣman ānanda paṃcāṃgulaṃ kartavyaṃ manye yo me tisro vidyā ṣaḍvābhijñā balavaśībhāvaṃ chādayitavyaṃ manye // yasya punaḥ khalu āyuṣmann ānanda imeṣāṃ paṃcānāṃ bhikṣuśatānāṃ syāt mayi kāṃkṣā vicikitsā vā so praśnaṃ pṛcchatu ahaṃ praśnasya vyākaraṇena evam etaṃ samyaksiṃhanādaṃ nadāmi // evam ukte te bhikṣū āyuṣmantaṃ mahākāśyapam etad uvāca // yasya khalu punar āyuṣman mahākāśyapa syāt kāṃkṣā vā vicikitsā vā so āyuṣman mahākāśyapa praśnaṃ pṛccheyā saṃbhāvema ca vayam āyuṣman mahākāśyapa evaṃ ca anuvṛttā ato ca uttari bhūyo ato ca śreyo // atha khalu āyuṣmāṃ mahākāśyapas tāṃ bhikṣūṃ dharmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrame //
___aciraprakrānto ca āyuṣmān mahākāśyapo sarvāvantena kālena nāgāvalokitena sthūlanandāṃ bhikṣuṇīṃ avaloketi api nāma cittaṃ prasādeya tasya cedaṃ śakaṭacakramātrā

[_Mvu_3.56_] pṛthivī anuparivartte na ca sā sthūlanandā bhikṣūṇī cittaṃ prasādesi / praduṣṭacittā sthūlanandā bhikṣūṇī āyuṣmato mahākāśyapasya santike vivaram adāsi samanantaraṃ kālagatā ca punar āyuṣmante mahākāśyape cittam āghātetvā anyatarasmiṃ mahānarake upapannā evam etaṃ śruyati //

_____samāptaṃ mahākāśyapasya vastupravrajyāsūtraṃ //

rājagṛhasya ardhayojane nālandagrāmakaṃ nāma grāmaṃ ṛddho ca sphīto ca samṛddho ca / tatra brāhmaṇo mahāśālo āḍhyo mahādhano mahābhogo prabhūtacitrasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvagajagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo // tasya dāni brāhmaṇamahāśālasya śārī nāma brāhmaṇī bhāryā prāsādikā darśanīyā / tasya dāni śārīye brāhmaṇīye putrā dharmo upadharmo śatadharmo sahasradharmo tiṣyo upatiṣyo ete sapta putrāḥ ṣaṭ* niviṣṭāḥ saptamo upatiṣyo kanīyaso aniviṣṭako gurukule vedamantrān adhīyati // rājagṛhasya ardhayojanena kolitagrāmakaṃ nāma ṛddho va sphīto ca samṛddho ca bahujanākīrṇo ca / tatrāpi brāhmaṇamahāśālo āḍhyo mahādhano mahābhogo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvagajagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo maudgalyāyanagotreṇa // tasya kolito nāma putro prāsādiko darśanīyo paṇḍito nipuṇo medhāvī / tatraiva gurukule vedamantrān adhīyati / tatraiva upatiṣyo anyāni ca paṃcamātrāṇi māṇavakaśatāni // sarvaprathamaṃ

[_Mvu_3.57_] kolitena upatiṣyeṇa ca vedamantrā adhītā anuyogo ca dinno ācāryasya ca ācāryaśuśrūṣā kṛtācāryadhano ca niryātito chattraṃ upānahā yaṣṭi kamaṇḍalūkhā śāṇaśāṭaṃ //
___te dāni ubhaye saṃmodikā priyamāṇā abhīṣṭacittā / upatiṣyo pi nālandagrāmāto kolitagrāmakaṃ gacchati kolitasya darśanāye / kolitagrāmāto pi kolito nālandagrāmakaṃ gacchati upatiṣyasya darśanāye // rājagṛhe samasamaṃ giriyagrasamājaṃ nāma parvaṃ vartati paṃcānāṃ tapośatānāṃ // tatra dāni paṃcahi tapośatehi paṃca udyānaśatāni / sarvāṇi paṃca udyānaśatāni anekehi janasahasrehi bharitāni bhavanti darśanaśatāni vartanti saṃgītiśatāni vartanti aparāṇi ca naṭanartaka-ṛllamallapāṇisvarakāni ḍimbaravalañjakakumbhathūnikaśatāni // te dāni brāhmaṇamahāśālaputrā upatiṣyo ca kolito ca caturghoṭehi aśvarathehi yuktehi ceṭasahasrehi saṃparivāritā giriyagrasamājaṃ prekṣakā gatā // te dāni satvā sakuśalamūlapuṇyā varaparīttagṛhā kṛtādhikārā purimakeṣu samyaksaṃbuddheṣu pratyekabuddhaśrāvakamaheśākhyeṣu ca uptasatyādhikārā chinnabandhanā bhavyotpattikā āryadharmāṇāṃ ārādhanāye caramabhavikāye hetupratyayacārikā satvā // teṣām ubhayeṣāṃ tatra giriyagrasamājaṃ prekṣantānāṃ paurāṇena kuśalamūlena hetum upadarśitaṃ // śāriputrasya taṃ janakāyaṃ dṛṣṭvā anityasaṃjñā utpannā imaṃ ettakaṃ janakāyam abhyantarā varṣaśatasya anityatāya sarvaṃ na bhaviṣyati // maudgalyāyanasyāpi janakāyasya tasya hasantānāṃ hakkāraṃ ca kṣipantānāṃ dantamālāni

[_Mvu_3.58_] dṛṣṭvā asthisaṃjñā utpannā / so dāni maudgalyāyano śāriputraṃ paridīnamukhavaṇa dṛṣṭvā āha //
manojña tantrīsvaragītaghoṣā
tripuṣkarasphoṭikasāryamāṇāḥ /
śruyanti śabdā madhurā manojñā
raṃge bhavāṃ kiṃ paridīnavaktro //
hṛṣṭasya kālo na hi śocitasya
ramitasya kālo aratiṃ jahāhi /
śṛṇohi saṃgītim ivāpsarāṇāṃ
hṛṣṭānano asmiṃ manuṣyanandane //
atha khalu śāriputro māṇavo maudgalyāyanaṃ māṇavam etad uvāca //
ete viṣayasaṃraktā viṣayāś ca calācalā /
bhaveṣu ca dravyeṣu ca kā ratir bālabuddhināṃ //
aciraṃ munisā sarve atṛptā kāmalolupāḥ /
vyastagātrā gamiṣyanti mṛtā bhasmaparāyaṇāḥ //
tan me saṃjñā na rameti maudgalyāyana na me ratī /
vipulā pratimā caiva bhāvitā matiyā ratiḥ //
samayo khu dharmaṃ carituṃ narakinnarā surāsurasucarā pi /
kāmaratībhir lolitā atṛptamanasā gatā vilayaṃ //
yo vane kāyavivekaṃ rato adhigacche madakālopagato /

[_Mvu_3.59_] spṛhayanti tasya devā pi marucīrṇaṃ hi duṣkaraṃ caritaṃ //
samānaṃ sukhaduḥkheṣu ratīṣu aratīṣu ca /
yaṃ naimittā praśaṃsanti so haṃ śārisuto bhave //
so dāni śāriputramāṇavako taṃ maudgalyāyanamāṇavakam āmantrayati // pravrajyā me abhipretā pravrajiṣyāmi // maudgalyāyano āha // yaṃ bhavato iṣṭaṃ tan mamāpi iṣṭaṃ aham api pravrajiṣyāmi // maudgalyāyano āha //
yā gatī bhavato iṣṭā asmākam api rocati /
tvayā sārdhaṃ mṛtaṃ śreyaṃ na ca jīvitaṃ tvayā vinā //
tena khalu puna samayena rājagṛhe nagare saṃjayī nāma vairaṭīputro parivrājako paṃcāśaparivāro parivrājakārāme prativasati // te dāni śāriputramaudgalyāyanamāṇavakā parivrājakārāmaṃ gatvā saṃjayisya vairaṭikāputrasya parivrājakasya sakāśe parivrājakapravrajyāṃ pravrajitā // śāriputreṇa saptāhapravrajitena sarvāṇi parivrājakaśāstrāṇi adhītāni maudgalyāyanenāpy ardhamāsena sarvāṇi parivrājakaśāstrāṇi adhītāni // te dāni āhansuḥ // nāyaṃ dharmo nairyāṇiko tatkarasya suḥkhakṣayāya saṃvartati gacchāma pṛthakpṛthaksvākhyātaṃ dharmavinayaṃ paryeṣyāmaḥ yatra duḥkhasya antakriyā pravartati / yo maṃ prathamataraṃ svākhyātaṃ dharmavinayaṃ . . . . . tena aparasya ākhyātavyaṃ / tataḥ sahitā āryadharmavinaye pravrajiṣyāmaḥ // te dāni tāni parivrājakaśāstrāṇi saṃgītīkṛtvā rājagṛhaṃ praviṣṭā anyena śāriputro parivrājako anyena maudgalyāyano //
[_Mvu_3.60_]___tena khalu punaḥ samayena bhagavān antarāgirismiṃ yaṣṭīvane udyāne yathābhiramyaṃ viharitvā veṇuvanam anuprāpto tatraiva viharati veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ // atha khalv āyuṣmān upaseno kalyasyaiva nivāsayitvā pātracīvaram ādāya rājagṛhanagare piṇḍāya prakrame // adrākṣīt* śāriputraḥ parivrājako āyuṣmantaṃ upasenaṃ dūrata evāgacchantaṃ prāsādikena abhikrāntapratikrāntena ālokitavilokitena saṃmiñjitaprasāritena saṃghāṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena yugamātraṃ prekṣamāṇo dṛṣṭvā ca punaḥ atiriva mānasaṃ prasīde // kalyāṇā punar iyaṃ pravrajitasya īryā / yan nūnāhaṃ tasya upasaṃkrameyaṃ // atha khalu śāriputro parivrājako yenāyuṣmān upasenas tenopasaṃkramitvā āyuṣmatā upasenena sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisāretvā ekānte asthāsi / ekāntasthitaḥ śāriputraḥ parivrājako āyuṣmantam upasenam etad uvāca // śāstā bhagavān uta śrāvako // evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // śrāvako haṃ āyuṣmaṃ // evam ukte āyuṣmān śāriputro parivrājako āyuṣmantam upasenam etad uvāca // kiṃvādī bhavato śāstā kimākhyāyī kathaṃ punaḥ śrāvakāṇāṃ dharmaṃ deśayati kevarūpā cāsya śrāvakeṣu ovādānuśāsanī bahulaṃ pravartanīyaṃ bhavati // evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // alpaśruto imasmi āyuṣmantaṃ arthamātraṃ kalpeyaṃ // evam ukte śāriputro parivrājako āyuṣmantam upasenam etad uvāca //
arthena mahyaṃ kāriyaṃ kiṃ bhoti vyaṃjanaṃ bahu /
arthaguruko hy arthavijño arthenārthaṃ cikīrṣati //

[_Mvu_3.61_] vayam api ettasaṃbhāra ṃ vācāgranthaṃ nirarthakaṃ /
āgṛhya bahubhir divasaiḥ vañcitāḥ pūrvaṃ vañcitā //
evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // pratītyasamutpannāṃ dharmāṃ khalv āyuṣman śāstā upādāya pratiniḥsargaṃ vijñapeti // atha khalu śāriputrasya parivrājakasya tatraiva pṛthivīpradeśe sthitasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ //
___atha khalu śāriputro parivrājako prāptadharmo prahīṇadṛṣṭiḥ tīrṇakāṃkṣo vigatakathaṃkatho ṛjucitto mṛducitto karmaṇīyacitto nirvāṇapravaṇo nirvāṇaprāgbhāro āyuṣmantam upasenam etam uvāca // kahiṃ āyuṣmaṃ upasena śāstā viharati / evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad avocat* // śāstā veṇuvane kalandakanivāpe // itthaṃ vaditvāna āyuṣmān upaseno rājagṛhe nagare piṇḍāya pravicare //
___śāriputro parivrājako yena maudgalyāyanaḥ parivrājakas tenopasaṃkrame / adrākṣīt* maudgalyāyano parivrājako śāriputraṃ parivrājakaṃ dūrato evāgacchantaṃ pariśuddhena mukhavarṇena padmavarṇena viprasannehi ca indriyehi dṛṣṭvā ca punaḥ śariputraṃ parivrājakam etad avocat* // pariśuddho bhavato śāriputrasya mukhavarṇo paryavadāto viprasannāni ca indriyāṇi / atha khalu te āyuṣmaṃ śāriputra amṛtam adhigataṃ amṛtagāmī ca mārgo vikasitam iva padmaṃ śuddhaṃ prāvṛtasya vaktraṃ prasannam upaśāntāni indriyāṇi amṛtaṃ samāptaṃ kvacit te yena te taṃ dviguṇaśubhacitraraśmijālaṃ vistīrṇaṃ //

[_Mvu_3.62_] evam ukte śāriputro parivrājako maudgalyāyanam etad uvāca // amṛtaṃ me āyuṣman mahāmaudgalyāyana adhigataṃ amṛtagāmī ca mārgo /
yo so śruyyati śāstre puṣpam iva udumbaraṃ vane buddhā /
utpadyanti śirighanā utpanno lokapradyoto //
evam ukte maudgalyāyano parivrājako śāriputraṃ parivrājakam etad avocat* // kiṃvādī āyuṣmaṃ śāriputra śāstā kimākhyāyī // evam ukte śāriputro parivrājako maudgalyāyanam etad avocat* //
ye dharmā hetuprabhāvā hetun teṣāṃ tathāgato āha //
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ //
atha khalu maudgalyāyanasya parivrājakasya tatraiva pṛthivīpradeśe sthitasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣu viśuddhaṃ // atha khalu maudgalyāyano parivrājako prāptadharmo prahīṇadṛṣṭiḥ tīrṇakāṃkṣo vigatakathaṃkatho udagramānasacitto mṛducitto karmaṇīyacitto nirvāṇanimno nirvāṇapravaṇo nirvāṇapragbhāro //
___atha khalu maudgalyāyano parivrājako śāriputraṃ parivrājakam etad avocat* // kahiṃ āyuṣmaṃ śāriputra śāstā viharati // evam ukte śāriputro privrājako maudgalyāyanaṃ parivrājakam etad avocat* // eṣa āyuṣmaṃ śāstā veṇuvane viharati kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ gacchāma saṃjayim āmantretvā śāstāraṃ veṇuvane bhagavato santike brahmacaryaṃ cariṣyāmaḥ // evam ukte maudgalyāyano

[_Mvu_3.63_] parivrājako śāriputraṃ parivrājakam etad avocat* // gaccha āyuṣmaṃ śāriputra ito veṇuvanaṃ kiṃ maṃ saṃjayinā kudṛṣṭinā dṛṣṭena // śāriputro tam āha // na hi āyuṣmaṃ maudgalyāyana so pi asmākaṃ saṃjayī bahūpakaro yaṃ āgamya vayaṃ gṛhāto bhiniṣkrāntā //
___te dāni parivrājakārāmaṃ gatvā saṃjayiṃ āmantrenti // gacchāma bhagavati mahāśramaṇe brahmacaryaṃ cariṣyāmaḥ // evam ukte saṃjayī parivrājako śāriputramaudgalyāyanāṃ parivrājakān etad uvāca // mā bhavanto śramaṇasya gautamasya brahmacaryaṃ caratha / imāni mama paṃca parivrājakaśatāni teṣāṃ bhavanto ardhaparihārā // te āhansuḥ // na hi gacchāma vayaṃ bhagavati mahāśramaṇe brahmacaryaṃ cariṣyāmaḥ / svākhyāto bhagavatā dharmavinayo vivṛtodayo chinnā pilotikā alam arthikasya apramādena // te dāni saṃjayim āmantretvā parivrājakārāmāto yena veṇuvanan tena praṇatā tāni pi paṃca parivrājakaśatāni śāriputramaudgalyāyanehi parivrājakehi sārdhaṃ gacchanti // saṃjayī śariputram āha // ekaṃ na dāni tehi duve vā trīṇi vā atha vā catvāri atha sarve paṃcaśatā upatiṣyo ādāya prakramati //
___bhagavāṃ veṇuvane bhikṣuṇām āmantrayati // prajñapetha bhikṣavaḥ āsanāni ete śāriputramaudgalyāyanā parivrājakā paṃcaśataparivārā āgacchanti tathāgatasyāntike brahmacaryaṃ carituṃ yo me bhaviṣyati śrāvakāṇām agrayugo bhadrayugo eko agro mahāprajñānāṃ aparo agro maharddhikānāṃ // adrākṣīc chāriputro parivrājako bhagavantaṃ

[_Mvu_3.64_] dūrato evāgacchantaṃ veṇuvane mahatīye pariṣāye puraskṛtaḥ parivṛto dharman deśayantaṃ ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāṇe svarthaṃ suvyaṃjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayantaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgataṃ āśītīhi anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavāñ caturhi vaiśāradyehi viśārado śāntendriyo śāntamānaso uttamadamathaśamathapāramitāprāpto nāgo yathā kāritakāraṇo antargatehi indriyehi avahirgatena mānasena susthitena dharmatāprāptena ṛjunā yugamātraṃ prekṣamāṇaḥ gupto nāgo jitendriyo hradam iva accho anāvilo viprasanno ratanayūpam iva abhyudgato suvarṇabimbam iva bhāsamānaṃ tejarāśim iva śriyā jvalamānaṃ dvitīyaṃ ādityam iva udayantaṃ asecanakaṃ apratikūlaṃ darśanāye mukto muktaparivāro dānto dāntaparivāro tīrṇo tīrṇaparivāro pāragato pāragataparivāro sthalagato sthalagataparivāro kṣemaprāpto kṣemaprāptaparivāraḥ śramaṇo śramaṇaparivāraḥ bāhitapāpo bāhitapāpaparivāro brāhmaṇo brāhmaṇaparivāraḥ śrotriyo śrotriyaparivāraḥ snātako snātakaparivāraḥ bāhitapāpadharmo bāhitapāpadharmaparivāraḥ //
___atha khalu śāriputramaudgalyāyanā parivrājakā paṃcaśataparivārā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ // ekamante sthito śāriputro parivrājako bhagavantam etad avocat* //
uṣitaṃ sāgarasalile uṣitaṃ girigahanakānanavaneṣu /
adarśanāt tuhyaṃ mune uṣitā sma ciraṃ kutīrtheṣu //
kumārgā nivṛttā pathe te prasannā mahāsārthavāha pratīrṇā /
taṃ saṃsārakāntāram uttīrya dhīrāḥ viraktā na rajyanti bhūyaḥ //
atha khalu śāriputramaudgalyāyanā parivrājakā bhagavantam etad uvāca // pravrājetu

[_Mvu_3.65_] māṃ bhagavān upasaṃpādetu māṃ sugato // atha khalu bhagavāṃ śāriputramaudgalyāyanapramukhāṃ paṃca parivrājakaśatāṃ ehibhikṣukāye ābhāṣe // etha bhikṣavaś caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yaṃ kiṃci parivrājakaliṃgaṃ parivrājakaguptaṃ parivrājakadhvajaṃ parivrājakakalpaṃ sarveṣāṃ samantarahitaṃ tricīvarā sānaṃ prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitakā ca keśā īryāpatho sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / eṣa āyuṣmantānāṃ śāriputramaudgalyāyanapramukhānāṃ pañcaśatānāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___atha khalv āyuṣmāṃ śāriputro bhagavantam etad uvāca // kiṃ bhagavaṃ prajñapento prajñapeti kiṃ tiṣṭhamānaṃ tiṣṭhati kiṃ vibhajyamānaṃ bhajjati kiṃ paṭisaṃdhentaṃ paṭisaṃdheti // evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat* // catvāro śāriputra dhātavaḥ prajñapentā prajñapenti catvāro dhātavaḥ tiṣṭhamānāvo tiṣṭhanti catvāri dhātavo bhajyamānīyo bhajyanti catvāro paṭisaṃdhentā paṭisaṃdhenti // evam ukte āyuṣmāṃ śāriputro bhagavantam etad avocat* // kiṃpratyayā bhagavaṃ tiṣṭhati kiṃpratyayā bhajyati kiṃpratyayā sandheti kiṃpratyayā na pratisaṃdheti // evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat* // kiṃpratyayā śāriputra jāyatīti avadyāpratyayā tṛṣṇāpratyayā karmapratyayā idaṃpratyayā śāriputra jāyati // kiṃpratyayā śariputra tiṣṭhati // āyuḥkarmapratyayā āhārapratyayā śāriputra tiṣṭhati // kiṃpratyayā śāriputra bhajyatīti // āyuṣkṣayā karmakṣayā āhāropacchedā idaṃpratyayā śāriputra bhajyati // kiṃpratyayā śāriputra pratisaṃdheti // avidyāye aprahīṇatvāt tṛṣṇāye vaśīkṛtatvāt karmaṃ cāsya bhavati

[_Mvu_3.66_] pakvaṃ asti idaṃpratyayā śāriputra pratisaṃdheti // kiṃpratyayā śāriputra na pratisaṃdhetīti / avidyāye prahīṇatvāt tṛṣṇāye vyantīkṛtatvāt karmaṃ nāsya bhavati pakvaṃ nāsti idaṃpratyayā śāriputra na pratisaṃdheti // cakṣuś ca śāriputra ādhyātmikam āyatanaṃ aparibhinnaṃ bhavati rūpo ca bāhiraṃ āyatanaṃ cakṣuṣaḥ ābhāsamāgataṃ bhavati / manāpāsecanasamutthānakaṃ tasya nidānaṃ utpadyati prītisukhasaumanasyaṃ indriyāṇi ca prīṇayati / ye pi śāriputra dharmā pratītya utpādayaṃte prītisukhasaumanasyaṃ indriyāṇi ca prīṇayanti te pi śāriputra dharmā jātā bhūtā saṃskṛtā vedayitā pratītya samutpannā naivātmā naivātmanīyā śūnyā ātmena vā ātmanīyena vā // atha evam anyatra karma caiva karmavipākaṃ ca hetuṃ caiva hetusamutpannā ca dharmā // evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo manaś ca śāriputra ādhyātmikam āyatanaṃ aparibhinnaṃ bhavati dharmā ca bāhiram āyatanaṃ manasya ābhāsam āgatā bhavanti / manāpāsecanasamutthānaṃ tasya tatonidānam utpadyati prītisaumanasyaṃ indriyāṇi ca prīṇayati // ye śāriputra dharmā pratītya utpādayanti prītisukhasaumanasyaṃ indriyāṇi ca prīṇayanti te śāriputra dharmā jātā bhūtā saṃskṛtā vedayitā pratītya samutpannā naivātmā naivātmanīyā śūnyā ātmena vā ātmanīyena vā / atha evaṃ anyatra karmaṃ caivaṃ karmavipākaṃ ca hetuś caiva hetusamutpannā ca dharmāḥ //
___idam avocad bhagavān imasmiṃ punar vyākaraṇe bhāṣyamāṇe sarveṣāṃ śāriputramaudgalyāyanapramukhānāṃ

[_Mvu_3.67_] bhikṣuśatānāṃ anupādāyāśravebhyaś cittāni vimuktāni / āyuṣmāṃś ca mahāmaudgalyāyano saptāhopasampanno ṛddhibalatāṃ ṛddhivaśitaṃ ca anuprāpuṇe catvāri ca pratisaṃvidāni sākṣīkare / āyuṣmāṃ ca śāriputro ardhamāsaṃ pravrajito ardhamāsopasaṃpanno abhijñāvaśitāṃ prajñāpāramitāṃ ca anuprāpuṇe catvāri ca pratisaṃvidāni sākṣīkare / āyuṣmāṃ ca maudgalyāyano acirapravrajito aciropasaṃpanno tisro vidyā sākṣīkare divyaṃ cakṣuḥ pūrvanivāsaṃ āśravakṣayaṃ // ittham etaṃ śruyati // dīrghanakhasya parivrājakasya sūtraṃ kartavyaṃ //
___bhikṣū bhagavantam āhansuḥ // paśya bhagavaṃ kathaṃ bhagavatā āyuṣmatśāriputramaudgalyāyanapramukhāni pañca bhikṣuśatāni saṃjayiparivrājakasya dāruṇeṣu dṛṣṭigateṣu vinivartayitvā anavarāgrāto jātijarāmaraṇasaṃsāragahanakāntārāto tāritā // bhagavān āha // na bhikṣavo etarahiṃ eva mama ete śāriputramaudgalyāyanapramukhā paṃca bhikṣuśatā saṃjayisya parivrājakasya dāruṇeṣu dṛṣṭigateṣu vinivartayitvā anavarāgrāto jātījarāmaraṇasaṃsāragahanakāntārāto tāritā // anyadāpi ete mayā dāruṇāto rākṣasīdvīpāto rākṣasīnāṃ hastagatā vinivartayitvā kṣemeṇa mahāsamudrāto uttārayitvā jaṃbudvīpe pratiṣṭhāpitā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣava atītam adhvānaṃ jaṃbudvīpāto paṃca vāṇijaśatāni samudranāvāye mahantaṃ samudram avagāḍhā dhanasya arthaṃ / teṣāṃ taṃ yānapātraṃ samudramadhye gataṃ makareṇa

[_Mvu_3.68_] matsyajātena bhinnaṃ // te dāni tena yānapātreṇa vipannena devadevāṃ namasyanti yo yahiṃ deve abhiprasanno / kecic chivaṃ namasyanti kecid vaiśravaṇaṃ namasyanti kecit skandaṃ kecid varuṇaṃ kecid yamaṃ kecit kuveraṃ kecic chakraṃ kecid brahmaṃ kecid daśa diśāṃ namasyanti yathā ito mahāsamudrāto jīvantā uttarema // te dāni tena yānapātreṇa vipannena nānāprakārāṇi plavāni ādāya samudramadhye patitā kecid ghaṭim ādāya kecit phalakaṃ kecid alābuśreṇiyaṃ / kecit parasparasya jīvitād vyaparopetvā taṃ kuṇapaṃ ālambanti na mahāsamudro mṛtakuṇapena sārdhaṃ saṃvasati atha khalu taṃ kuṇapaṃ kṣipram eva sthalaṃ vā dvīpaṃ vā kṣipati tataḥ vayaṃ pi etena kuṇapena sārdhaṃ dvīpaṃ vā sthalaṃ vā uttariṣyāmaḥ // te dāni vāṇijakā tatra mahāsamudre plavantā vātena rākṣasīdvīpaṃ kṣiptā // te tahiṃ rākṣasīdvīpe nānāprakārāṇi nānādrumasahasrāṇi paśyanti / yathā yathā ca vātena tan tīram allīpiyanti tato tato pramadāśatāni paśyanti mānāpikāni darśanīyāni nānāraṃgaraktavasanāni sālaṃkārabhūṣitāni āmuktamaṇikuṇḍalāni vicarantyo kācin navavadhukākārā kācid evaprasūtikākārā kācid madhyamastrīkākārā bahūni rākṣasīśatāni mānuṣīrūpāṇi abhinirmiṇitvā / samudraṃ otaritvā ekameko vāṇijako gṛhīto // svāgatam āryaputrāṇāṃ āryaputrā asmākam apatikānāṃ patikā bhaviṣyatha anāthānāṃ nāthā bhaviṣyatha abandhūnāṃ bandhū bhaviṣyatha / asmākaṃ pi svāmikā mahāsamudre vipannayānapātrā sarve anayāto vyasanam āpannāḥ / dhruvam asmākaṃ jaladharo prasanno yena yūyaṃ imaṃ dvīpam ānītā // tāhi te vāṇijā aṃśehi ārūpitā samudrāto uttāritā sthale pratiṣṭhāpayitvā teṣāṃ

[_Mvu_3.69_] vāṇijakānāṃ samāśvāsayanti // mā āryaputrā utkaṇṭhatha mā paritaṣyatha mahāratanadvīpaṃ āryaputrā anuprāptāḥ bahuratnam anantaratnaṃ bahu-annapānaṃ bahupuṣpaphalaṃ bahugandhamālyavipepanaṃ bahuvastraṃ bahvāstaraṇaprāvaraṇaṃ / iha āryaputrā asmābhiḥ krīḍantā ramantā pravicārayantā madhuvāsavaṃ ca pibantā ādīnavaparāṅmukhā sukhāni anubhavatha // te dāni vāṇijā āhansuḥ // marṣatha muhūrtaṃ yāva śokaṃ vinodemaḥ //
___te dāni sarve paṃca vāṇijakaśatā tāsāṃ strīṇāṃ mūlāto ekāntaṃ pratyutkrāntā ekāntaṃ pratyutkramitvā rodensuḥ śocensuḥ paridevensuḥ // hā ambe hā tāta hā putra hā bhrātā hā bhaginī hā citrajambūdvīpikāho udyānavarāho // roditvā śocitvā paridevitvā parasparasya samāśvāsetvā svakasvakāni strīyo allīnā / tābhiḥ strībhiḥ sārdhaṃ mahāraheṇa mārgeṇa haritaśādvalitena apagatatṛṇakaṇṭakakhaṇḍakena apagataśarkarakaṭhalyena nīrajena samena avisamena mahāvanaṣaṇḍam anuprāptā sarvapuṣpaphalopetaṃ / sarvotukāni sarvakālikāni sarvakālikāni tatra vanakhaṇḍe puṣpāṇi nānāprakārāṇi surabhīṇi sugandhāni sarvotukāni sarvakālikān tatra vanakhaṇḍe nānāprakārāṇi patracūrṇāni gandharasopetāni kṣudramadhusadṛśāni vāpīyo ca puṣkariṇīyo ca sukhasalilāni haṃsakāraṇḍavarutāni utpalapadmakumudapuṇḍarīkasaṃchannāni // tato vanāto nirgamya tāsāṃ rākṣasīnāṃ bhavanāni addaśensuḥ udvīkṣyāṇi maheśākhyāni śvetāni pāṇḍarāṇi tuṣārasannibhāni niryūhasiṃhapaṃjaragavākṣatārācandrasuvicitrāṇi rākṣasīnagaraṃ ca vaiśravaṇabhavanasaṃnibhaṃ paśyanti // te dāni vāṇijakā tāhi rākṣasīhi dvīpe praveśitā svakasvakāni bhavanāni divyavimānasannibhāni // te dāni vāṇijakā

[_Mvu_3.70_] teṣu rākṣasībhavaneṣu paśyanti paryaṃkāni suprajñaptāni lomaśagonikāstaraṇāni avadātapaṭapratyāstaraṇāni ubhayatolohitabimbohanāni suvarṇamayāni rūpyamayāni dantamayāni aśokavanikādeśaramaṇīyāni sarvapuṣpaphalopetāni vyāyāmaśālāni suramaṇīyāni annapānabhojanavidhānāni supraṇītāni //
___teṣāṃ dāni ratanāmayeṣu bhadrapīṭheṣu niṣīdāpayitvā kalpakehi keśaśmaśrūṇi kāritāni vyāyāmaśāleṣu vyāyāmakārāpitāni snānaśāleṣu ca snāpayitvā dhautamṛṣṭāni gātrāṇi prāñjayitvā lohitacandanakālānusārehi viliptāni kṛtvā mahārahāṇi ca parivārayitvā varamālyadāmehi cālaṃkṛtāni mahārahāṇi ca bhaktopadhānāni upanāmitāni pratyagrāṇi ca praṇītāni khādanīyabhojanāni upanāmitāni nānāprakārāṇi ca vyaṃjanaprakārāṇi upanāmitāni khaṇḍāgrāṇi lavaṇāgrāṇi madhurāgrāṇi tiktāgrāṇi kaṭukāgrāṇi kāṣāyāṇi nānāprakārāṇi mānsaprakārāṇi upanāmitāni tadyathā varāhamānsāni matsyamānsāni tittiramānsāni vartakamānsāni lābakamānsāni kapiṃjalamānsāni eṇeyamānsāni // vividheṣu ca sānaṃ nṛtyagītavādyaprakāreṣu abhiramāpenti mṛdaṃgavādyeṣu āliṃgavādyeṣu sindhavavādyeṣu paṇavavādyeṣu ekādaśikāvādyeṣu vīṇāvādyeṣu nakulakavādyeṣu sughoṣavādyeṣu bhāṇḍakavādyeṣu ca veṇukavādyeṣu aparā praṇensuḥ / aparā tu madhuraṃ pragāyensuḥ // yadā jānensuḥ tā rākṣasīyo saṃviśvastā ime vāṇijakā asmābhir iti tato sānaṃ saṃvṛddhāni ratnakośāni saṃpradarśensuḥ / āryaputrāṇāṃ vayaṃ ca praṇītaṃ ca sāraṃ / madhuraṃ ca āsanaṃ prajñāpensuḥ / abhiramantu āryaputrāḥ iha ratanasvīpe

[_Mv_3.71_] nandanagatā vā maruputrā api tu pramattehi pi āryaputrehi nagarasya dakṣiṇena mārgeṇa na gantavyaṃ //
___atha khalu bhikṣavo yas teṣāṃ paṃcānāṃ vāṇijakaśatānāṃ sārthavāho paṇḍito saprajñajātiko tasya etad abhūṣi // kiṃ nu khalu imā striyo asmākaṃ nagarasya dakṣiṇāto mārgāto vārenti / yan nūnāhaṃ jāneyaṃ nagarasya dakṣiṇena kiṃ cātra kathaṃ vā ti // atha khalu bhikṣavaḥ sārthavāho striyaḥ śayitā vā mattapramattā vā viditvāna asipaṭṭam ādāya nagarāto nirgamya taṃ dakṣiṇaṃ mārgam anugacche / yathā yathā va gacchati kathā paśyati ākāśe śaraṇaṃ ca pratibhayaṃ bahūnāṃ ca puruṣāṇāṃ ravantānāṃ śabdaṃ śṛṇoti // so dāni puruṣāṇāṃ taṃ śabdam anusaranto paśyati ayomayaṃ nagaraṃ tāmraprākāraparikṣiptaṃ // so dāni tasya nagarasya dvāraṃ mārganto samantena pradakṣiṇīkaroti na ca taṃ dvāraṃ paśyati bahūnāṃ ca puruṣāṇāṃ ravantānāṃ śabdaṃ śṛṇoti // hā ambeti krandanti hā tātā ti krandanti hā putreti krandanti hā bhrāteti krandanti hā svaseti krandanti jambūdvīpakāho udyānavarāho ti krandanti // so taṃ śabdaṃ śruṇanto taṃ nagaraṃ paryāgacchanto nagarasya uttare pārśve prākārasya anuśliṣṭaṃ uccaṃ śirīṣavṛkṣaṃ paśyati / so dāni śirīṣavṛkṣam abhiruhitvā nagare puruṣaśatāni paśyati sopavāsikānāṃ dīrghakeśanakhaśmaśrūṇāṃ pūtikhaṇḍavasanānāṃ vātāpadagdhatvacamānsānāṃ kṛṣṇānāṃ malinānāṃ malinakeśānāṃ kṣutpipāsāsamarpitānāṃ / nakhalīhi pānīyārthaṃ bhūmiṃ khananti pṛthivīto utkṛṣyanti daurbalyena punardharaṇyāṃ patanti // te dāni tasya śirīṣasya śākhāpatrapalāśaśabdaṃ śrutvā sarve aṃjaliṃ kṛtvā utthitā // ko āryaputro devo vā nāgo vā kinnaro vā gandharvo vā yakṣo vā kumbhāṇḍo vā te vayaṃ śaraṇaṃ gatāḥ / ito saṃbandhanāto duḥkhitāni mocehi yathā maṃ punaḥ svadeśavāso

[_Mvu_3.72_] bhaveya mitrajñātisamāgamo ca bhaveya // atha khalu sa sārthavāho śirīṣagato aśrupūrṇanayano tāṃ vāṇijakān etad uvāca // nāhaṃ devo na yakṣo na kinnaro na gandharvo na śakro na brahmā na virūḍhako mahārājo vayaṃ pi jambudvīpāto dhanārthāya yānapātreṇa samudram avagāḍhā vipannayānapātrāḥ / etāhi strīhi uddhṛtā vāṇijakaśatāni / tataḥ asmābhiḥ sārdhaṃ krīḍanti ramanti pravicārenti api sānaṃ ca yaṃ apriyaṃ na karoma tā cāsmākaṃ vipriyaṃ necchanti // te dāni abhyantaravāṇijakā āhansuḥ // vayaṃ pi māriṣa jambūdvīpāto dhanārthāya yānapātreṇa samudram avagāḍhā asmākaṃ pi sāgaramadhye gatānāṃ yānapātraṃ vipannaṃ / tataḥ maṃ etāhi strīhi uddhṛtā paṃca vāṇijakaśatāni asmākaṃ pi sārdhaṃ kṛīḍanti ramanti pravicārayanti yathā etarahi yuṣmābhiḥ sārdhaṃ / yadā yuṣmākaṃ yānapātro vipanno vātena ca yena rākṣasīdvīpaṃ tena kṣipto tataḥ etāhi rākṣasīhi yūyaṃ dṛṣṭvā asmākaṃ paṃcānāṃ vāṇijakaśatānāṃ aḍḍhātiyā vāṇijakaśatā ākhāyitā ye py asmākaṃ mūlāto dārakā jātā te pi sānaṃ khāyitā vayaṃ aḍḍhātiyā vāṇijaśatā iha tāmranagare prakṣiptā / na etā māriṣa mānuṣikā rākṣasīyo etāyo //
___so dāni sārthavāho śirīṣagato teṣām abhyantarimakānāṃ vāṇijakānāṃ tāmranagaraprakṣiptānāṃ taṃ vacanaṃ śrutvā bhīto trasto saṃvigno aṃjaliṃ kṛtvā pṛcchati // ācikṣatha kiṃ upāyaṃ yathāhaṃ tāsāṃ rākṣasīnāṃ mūlāto svastinā muṃcyeya // te dāni āhansuḥ // kārtikapūrṇamāsyāṃ keśī nāmāśvarājā uttarakurudvīpāto akṛṣṭoptaṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ paribhuṃjitvā imaṃ rākṣasīdvīpam āgacchati / so ihāgatvā trīṇi vārāṃ mānuṣikāya vācāya śabdaṃ karoti / ko iha mahāsamudrasya pāraṃ gantum icchati ahaṃ svastinā uttārayiṣyāmi / taṃ hayarājaṃ śaraṇaṃ

[_Mvu_3.73_] prapadyatha / so yuṣmākaṃ ito rākṣasīdvīpāto samudrasya pāraṃ prāpayiṣyati // teṣāṃ paṃcānāṃ vāṇijakaśatānāṃ yo vā tasya hayarājasya bāleṣv avalaṃbiṣyati anyatarānyatare vā aṃgajāte teṣāṃ pi ca puruṣāṇāṃ parasparasya avalaṃbiṣyati mahākārapṛṣṭhismin tasya anulagniṣyati śataṃ vā sahasraṃ vā anupūrveṇa jambudvīpaṃ prāpayiṣyati / eṣo va upāyo ito rākṣasīdvīpāto svastinā jaṃbudvīpaṃ gamanāya nāsti anyo // so dāni sārthavāho teṣām avaruddhānāṃ vāṇijakānām āha // āgacchatha yūyam api sarve jambudvīpaṃ gamiṣyāmaḥ / evaṃ tāvat* nagaraprākāraṃ laṃghayatha heṣṭhato vā khanatha // te taṃ āhansuḥ // na tvaṃ jānāsi kīdṛśo rākṣasīnagaraṃ nāto vayaṃ śakṣyāmaḥ laṃghayituṃ / tumhe punaḥ yadi icchatha palāyatha evaṃ vo mokṣo bhaviṣyati / atha dāni tāmranagare prakṣipyatha nāsti vo mokṣo // gacchatha yūyaṃ kṣemeṇa svakaṃ deśaṃ amuke ca nagare asmākaṃ pitujñātayo teṣāṃ asmākaṃ vacanena pṛcchitvā vaktavyaṃ detha dānāni karotha puṇyāni / api khaṇḍakapālena kulekuleṣu bhikṣentā jaṃbūdvīpe vasatha mā ca punaḥ samudraṃ otariṣyatha yatremāny edṛśāni duḥkhāni parasya vā preṣyakarmaṃ kṛtvā jīvikāṃ kalpeṣyatha mā ca samudram avataraṇāya cittaṃ karotha yatra imāni evaṃrūpāṇi duḥkhāni // so dāni āha // māriṣa ātmanā gamiṣyāmi purā me rākṣasī śayitā vibudhyeta mā me jāneyā iha āgamanaṃ // so dāni sārthavāho tato śirīṣāto otarati imehi ca abhyantarimakehi vāṇijakehi khāditā vayaṃ rākṣasīhi avidhāvidhā ti vikruṣṭaṃ idam asmākaṃ paścimaṃ jñātīnāṃ darśanam iti //
___so dāni sārthavāho tato śirīṣāto otaritvā yathāgatena mārgeṇa gatvā tatra rākṣasīye śayane śayito // so tatra śayanagato cintayati // katham eteṣāṃ

[_Mvu_3.74_] vāṇijakānāṃ etat kāryaṃ saṃbodheyaṃ yathā me svayaṃ dṛṣṭo ca śruto ca na ca ime rākṣasī budhyensuḥ eṣo ca tujyo kāryo // yadi eteṣāṃ vāṇijakānāṃ idānīṃ eva asaṃprāptena hayarājena etaṃ kāryaṃ ācikṣiṣyāmi tato eteṣāṃ paṃcānāṃ vāṇijakaśatānāṃ anyatarānyataro vāṇijako matto vā pramatto vā rākṣasīnāmācikṣeyā tato anutapyanīyaṃ bhavet sarve ca anayāto vyasanam āpadiyema // tatra paṇḍitā praśaṃsanti / yasya kasyaci guhyaṃ samākhyātaṃ durlabhā te satpuruṣā ye śaknonti guhyaṃ dhārayituṃ // yaṃ nūnāhaṃ svayam eva etaṃ guhyaṃ dhārayeyaṃ yāvat kaumudī cāturmāsī tataḥ sāmaṃ hayarājena imaṃ rākṣasīdvīpam anuprāptena etam ādīnavaṃ ācikṣiṣyāmi // so dāni taṃ guhyaṃ svakahṛdayena dhārayati na kasya ci ācikṣati yāvat kaumudī cāturmāsī // kaumudī ca upasthitā hayarājo rākṣasīdvīpam anuprāpto / tato sārthavāhena teṣāṃ paṃcānāṃ vāṇijakaśatānām ārocitaṃ // mā adya pramādaṃ karotha strīṣu vā annapānena vā gītavādyena vā asti kiñcid arthamātro yo bhavantehi mama sakāśāto śrotavyo / amuko pradeśo pratigupto tatra sarve samāgacchatha tāhi strīhi śayitāhi //
___te dāni sarve vāṇijakaśatā tāhi strīhi śayitāhi tatra pratiguptapradeśe sarve samāgatā samāgacchitvā taṃ sārthavāhaṃ pṛcchanti // jalpatha sārthavāha yaṃ te kiṃcid dṛṣṭaṃ vā śrutaṃ vā // sārthavāho teṣāṃ vāṇijakānāṃ vartamānīṃ sarvām ācikṣati // etaṃ mama evaṃ cittam utpannaṃ kisya etā striyo asmākaṃ nagarasya dakṣiṇapaṃthāto nivārenti / tataḥ kautūhalena mahatā sahasopinīye śayitāye asipatraṃ gṛhya nagarasya dakṣiṇena panthena gato // tatra me tāmramayaṃ nagaraṃ dṛṣṭaṃ advāraṃ na cāsya dvāraṃ paśyāmi bahujanasya ca krandanaśabdaṃ śṛṇomi // so han taṃ nagaraṃ anupradakṣiṇīkaronto

[_Mvu_3.75_] tasya nagarasya uttare pārśve uccaśirīṣam adrākṣīt* // so haṃ taṃ śirīṣaṃ abhiruhitvā tan nagaram avalokemi // tatra ca me bahūni vāṇijakaśatāni uparuddhāni dṛṣṭāni śuṣkāni dhamanīsantatavātātapadagdhatvacamānsāni kṛṣṇāni malinakeśāni pānīyārthaṃ nakhalīhi bhūmiṃ khananti kṣutpipāsāsamarpitāni / aparāṇi kaṃkālaśatāni vikṣiptāni daśadiśo vikīrṇāni / tatra ca amukāto amukāto nagarāto amuko ca amuko ca vāṇijo te ca vānijā sarve va āgatā / teṣāṃ vāṇijakānām ācikṣito // ye tatra jīvanti rākṣasīhi khāditāvaśeṣā apare pi aḍḍhatiyamātrāṇi vāṇijakaśatāni ye etāhi rākṣasīhi khāditā // tato etā na mānuṣikā sarvāḥ etā rākṣasīyo // yadi vayaṃ yatnaṃ na karomi svadeśagamanāya evam eva sarve anayāto vyasanam āpadyiṣyāma etena rākṣasīgaṇena // yadi icchatha rākṣasīnāṃ hastāto mokṣaṃ kṣemeṇa ca jambudvīpaṃ gamanāya keśī aśvarājā uttarakurudvīpāto akṛṣṭoptaṃ śāliṃ bhuṃjitvā akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ kārtikapūrṇamāsyāṃ iha rākṣasīdvīpam āgacchati imasya rākṣasīdvīpasya uttarapārśveṇa samudratīre sthihitvā ko pāragāmīti ghoṣeti / tatas tatra hayarājasya samīpaṃ gacchāmaḥ / so smākaṃ kṣemeṇa svadeśaṃ prāpayiṣyati //
___te dāni pṃca vāṇijakaśatā sārthavāhena sārdhaṃ rākṣasīnagarasya uttarapārśve gatā / tehi keśī aśvarājā samudratīre tiṣṭhanto dṛṣṭo grīvam unnāmetvā ko pāragāmīti ghoṣanto // te dāni sarve paṃca vāṇijakaśatā kṛtāṃjalipuṭā taṃ keśim aśvarājam upasaṃkrāntā // mahākāruṇika tava śaraṇāgatā sma vayaṃ pāragāmī gato asmākaṃ tārehi //

[_Mvu_3.76_] so dāni aśvarājā teṣāṃ vāṇijakānāṃ samanuśāsati // yaṃ velaṃ ahaṃ ito rākṣasīdvīpāto yuṣmākaṃ gṛhītvā triṣkṛtyaṃ hīṣitvā khagapathena prakramiṣyaṃ tato rākṣasīyo ye yuṣmākaṃ bhavanti dārakā vā dārikā vā tāni ādāya āgamiṣyanti bahūni karuṇakaruṇāni pralapiṣyanti mā āryaputrā paravacanenāsmākaṃ parityajatha mā ca imaṃ ramaṇīyaṃ ratnadvīpaṃ bahuratnam anantaratnaṃ parityajatha // tataḥ yuṣmābhiḥ teṣāṃ rākṣasīnāṃ vacanaṃ nābhiśraddadhitavyaṃ yo ca teṣāṃ vacanaṃ abhiśraddadhiṣyati sāpekṣo bhaviṣyati eṣo me bhāryā eṣo me putro eṣo me dhītā ti bhūyo rākṣasīnāṃ vaśam āgatā bhaviṣyanti mama pṛṣṭhato dharaṇyāṃ prapatiṣyanti / ye ca teṣāṃ rākṣasīnāṃ vacanaṃ nābhiśraddadhiṣyanti na me eṣā bhāryā na me eṣo putro na me eṣā dhītā ti ye ca nirapekṣā bhaviṣyanti te bālam apiśliṣṭā me svastinā jaṃbudvīpaṃ gamiṣyanti //
___evaṃ bhikṣavaḥ sa keśī aśvarājā teṣāṃ vāṇijakaśatānāṃ samanuśāsitvā triṣkṛtvo hīṣitvā sarvaṃ vāṇijagaṇaṃ ādāya khagapathena prakrānto // tā rākṣasīyo tasya keśisya aśvarājasya hīṣaṇaśabdaṃ śrutvā svakasvakāni dārakadārikāni ādāya āgatā / mā āryaputrā paravacanena asmākaṃ parityajatha mā ca imaṃ ramaṇīyaṃ ratanadvīpaṃ bahuratnaṃ anantaratnaṃ parityajatha // ye khalu bhikṣavaḥ teṣāṃ vāṇijānāṃ rākṣasīnāṃ mūle sāpekṣā abhūnsuḥ te dāni pṛṣṭhato mahiṃ patitā ye nirapekṣā abhūnsuḥ te svastinā rākṣasīdvīpāto jaṃbudvīpam anuprāptā //
___syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena keśī aśvarājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ // ahaṃ sa bhikṣavaḥ tena

[_Mvu_3.77_] kālena tena samayena keśī aśvarājā abhūṣi // syāt khalu punaḥ bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena sāmayena paṃca vāṇijakaśatāni abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ete te bhikṣavas tena kālena tena sāmayena paṃca vāṇijakaśatāni abhūṣi // tadāpi ete mayā dāruṇāto rākṣasīdvīpāto uddharitvā kṣemeṇa mahāsamudraṃ tārayitvā jaṃbudvīpe pratiṣṭhāpitā / etarahiṃ pi ete mayā dāruṇeṣu dṛṣṭīgateṣu nivartayitvā anavarāgrāto jātijarāmaraṇasansāragahanakāntārāto tāritā //
saṃvegaṃ janayitvāna udvejetvāna mānasaṃ /
śṛṇotha ekāgramanā suprasannena cetasā //
dharmārthayuktaṃ śrāddhānāṃ romaharṣaṇasaṃjanaṃ /
pūrvaṃ caritaṃ bhagavato śṛṇotha cittaṃ prasādetvā //
atha tasmiṃ kāle aśvarājā babhūva ahaṃ karuṇalābhī /
tāresi vāṇijagaṇāṃ rākṣasidvīpāl lavaṇatoyāt //
tena khu pana samayena samudram upayāto vāṇijakagaṇo /
ūrmītaraṅgamālaṃ bahuratnavantaṃ dhanārthāya //
atha makaramatsyena bhijje taṃ yānapātraṃ lavaṇatoye /
abhidravati vegatūrṇo garuḍo ca pakṣavātena //
tasmiṃ vikīryamāṇe ravanti ārttasvarā udadhimadhye /
devāṃ ca namasyanti yo yādṛśa asti adhimukto //
kecic chivaṃ kecid vaiśravaṇaṃ skandaṃ yamaṃ kuveraṃ ca /
apare sahasranayanaṃ virūḍhakaṃ ca diśāṃ ca pare //

[_Mvu_3.78_] teṣāṃ ca parārthāye upakaraṇāni abhūnsuḥ pātrasmiṃ /
te tāni grahetvāna lavaṇajaladharaṃ samavagāḍhā //
kecid alābuśreṇiyo apare punaḥ simbalīmayāṃ phalakāṃ /
apare vṛtiṃ grahetvā tūlasya ca rāśiyo apare //
aparo paraṃ vadhitvā ālaṃbati jīvitasya arthena /
na hi mṛtakuṇapena saha lavaṇajaladharo vasati rātriṃ //
te tahiṃ pariplavantā tāṃ rātriṃ jaladhare lavaṇatoye /
atha saṃdarśensu tīre tīraruhāṃ pādapapravarāṃ //
yathāyatham upenti tīraṃ atha paśyanti śatāni pramadānāṃ /
divyavadhūsadṛśānāṃ raktāmbaravastravasānāṃ //
kācit kanyāsadṛśā aparā puna navavadhū va śobhanti /
varamālyadāmaśirajā jāmbunadajvalitakuṇḍalamukhīyo /
haripiṃgalasadṛśanayanā śobhanti tā saripatitīre //
tā ca avagāhya salilaṃ sakaruṇamadhurṃ girām udīrensuḥ /
yathāryaputrā capalaṃ bhavathā nāthā anāthānāṃ //
asmākaṃ apatikānāṃ abāndhavānāṃ vane vasantīnāṃ /
dhruvaṃ jaladharo prasanno yena vo tīram ānītā //
aṃsehi tāṃ grahetvā parasparam uddharensuḥ salilāto /

[_Mvu_3.79_] āśvāsenti ca bahuśo ārya viṣādaṃ kartavyaṃ //
asmehi saha pramadāhi āryaputrā vasatha mā viṣīdetha /
priyabāndhavaṃ vā tyajitvā mitrāṃ pitaraṃ ca putrāṇi //
asmehi dāni puruṣā abhiramatha nandanavane marusaṃghāḥ /
madhu āsavaṃ pibantā dvīpavarasukhāni anubhotha //
te aśrupūrṇanayanā tāṃ pramadāṃ avacu sāgaroghasmiṃ /
īṣatkṣaṇaṃ pratīkṣatha yāvat śokaṃ vinodema //
te gatvā nātidūraṃ samāgatā vāṇijā samāśvastā /
rodanti ca krandanti ca duḥkhitā viya viprayogena //
hā ambā hā tātā hā putrā hā svadeśa ramaṇīya /
hā jambudvīpakāho udyānavarāho ramyāho //
sukhitā kho ye kadāci samāgatā jñātibāndhavajanena /
ekāṃ rajanīṃ vasitvā śarīranāśaṃ kariṣyanti //
kiṃ śakya nirālambe madhye samudrasya lavaṇatoyasya /
karmaṃ manasīkarentā aśocamānehi vastavyaṃ //
roditvā ca kranditvā āśvāsetvā ca anyamanyasya /
agamāsu yena tāsāṃ niveśanāni ramaṇīyāni //
hariṇatṛṇasaṃprarūḍhaṃ apagatapāṣāṇasarkarakaṭhallaṃ /
arajaṃ samaṃ aviṣamaṃ ākramya mahiṃ upenti vanaṃ //
nānādrumaṃ aśokātimuktacampakapriyaṃguśālāni /

[_Mvu_3.80_] tilakavakulāṃ kulavakāṃ puṃnāgatālīsagahanāni //
karīra cātra kusumitā kulattha karamarda jīvakalatā ca /
navamālikā mṛdulatā pāṭalakakareṇukāvārā //
varṣakadhātuḥ kārī navamālikamallikāni priyaṃgu vā /
kupyakavārṣikamallikamadagandhikagulma suvicitrā //
sārehi ca tārehi ca alaṃkṛtaṃ campakehi ca upetaṃ /
raktehi pītakehi ca saṃprajvalitaṃ aśokehi //
āmrakarṇikārakuravakatilakavakulaśobhitaṃ suramaṇīyaṃ /
abhyadhikaṃ svaśarīraiḥ vanaṃ varaṃ śobhenti suyāmā //
puṣpā ca nāgavṛkṣā bhavyā pālevatapippalakapitthā /
mrotaka sasaptaparṇā mucilindavanāni ca śubhāni //
campakadrumāntaphullā sahakāravanāni saṃkusumitāni /
nānādrumā kusumitā madhukaribhramareṣu parigītā //
vilvāranārikerā mocā panasā ca tālakharjūrā /
jaṃbīrā ca mātuluṃgā na kaṃci kālaṃ na dṛśyanti //
akṣoḍā ca tamālā ca mocā kiṃśukā mṛdvīkā ca /
bhavyā ca dāḍimā ca na kañci kālaṃ na dṛśyanti //
kecid bhugnakusumāgrā apare punar pakvā mlāpitā pare /

[_Mvu_3.81_] apare kalāpaśākhā na kaṃcit kālaṃ na dṛśyanti //
etāni ca anyāni puṣpāṇi phullitā pādapavareṣu /
sarvotukakālikāni na kaṃci kālaṃ na dṛśyanti //
puṣkariṇīyo vanavare sukhasalilā haṃsasārasābhirutā /
padmotpalasaṃchannā anye ca cakṣuramanīyā //
atha keci kālapaṭakopaśobhitā nīlakaṃcukamanojñā /
salilasmiṃ samudvṛttā nāśenti cirāgataṃ śokaṃ //
tāhi ca vanarājībhiḥ padmasarā kusumitā upaśobhenti /
adhikatarāṃ nāśayanti śokāṃ yānasya ca vināśaṃ //
nirgamya vanavarāto atha paśyanti tuṣārasadṛśāni /
bhavanāni rākṣasīnāṃ sāpsarabhavanā yatha surāṇāṃ //
ghaṭṭaparimṛṣṭaka anto marubhavane vāsavasya vā bhavanaṃ /
bhavanāni rākṣasīnāṃ nabhāgrasaṃsthāni tiṣṭhanti //
niryūhasiṃhapaṃjaragavākṣatārārdhacandrasuvicitraṃ /
adhikataraṃ taṃ puravaram ālokyati rākṣasīnagaraṃ //
atha tatra praviṣṭānāṃ mahati mahā-āsane niṣaṇṇānāṃ /
snānaṃ upanāmenti kalpitanakhakeśaśmaśrūṇāṃ //
snānasamādānānāṃ alaṃkṛtānāṃ varadāmadhāriṇāṃ /
bhojanam upanāmenti anekarasavyaṃjanam upetaṃ //

[_Mvu_3.82_] varāhamatsyā mahiṣā ajeḍakaśāvakakukkuṭamayūrā /
tittiravartakalābaka kapiṃjalasārasa pi prabhūtā //
yā tatra prajānanti mṛdaṅgamāliṃgasaindhavāṃ paṇavāṃ /
ekādaśīṃ ca vīṇāṃ vādenti vallakiguṇakāṃ ca //
vallakitūlāṃ nakulakāṃ parivādinīgomukhīṃ atha pi veṇuṃ /
apare ca pravādayanti madhuraṃ ca pragāyanti apare //
viśvastā ca tāṃ jñātvā udyānavarāṇi saṃpradarśenti /
ratnāṃ ca suprabhūtāṃ śayyāsanabhojanavidhānaṃ //
etaṃ ca vo vayaṃ ca abhiramatha nandane va marutsaṃghāḥ /
api tu pramattakehi dakṣiṇamārgaṃ na gantavyaṃ //
yo teṣāṃ sārthavāho saprajño sakuśalo sabuddhīko /
eko raho niṣaṇṇo kiṃ nu khu paṃthāto vārenti //
yaṃ nūnāhaṃ suptāye sahasopinīye asiṃ gṛhītvāna /
nagarasya dakṣiṇena taṃ panthalikaṃ upanayehaṃ //
so tāye prasuptāye sahasopinīye asiṃ grahetvāna /
nagarasya dakṣiṇena taṃ panthalikaṃ upagamāsi //
yatha yatha upeti panthaṃ atha śṛṇvati dūrato va utkrośaṃ /
so śabdam anusaranto atha saṃpaśyati nagaraṃ tāmramayaṃ //
saṃprāpto ca samantato mārgati dvāraṃ na ca kaṃci paśyati /

[_Mvu_3.83_] niṣkramantaṃ śṛṇvati ca śabdaṃ bahūnāṃ manuṣyāṇāṃ //
hā ambe hā tātā hā putrā hā svadeśa ramaṇīya /
hā jambudvīpakāho udyānavarāho . . . . . //
sukhitā khu ye . . . . samāgatā jñātibāndhavajanena /
ekarajanīṃ vasitvā śarīranāśaṃ kariṣyanti //
kiṃ śakyaṃ nirālaṃbe madhye samudrasya lavaṇatoyasya /
karma manasīkarontā śarīranāśaṃ kariṣyāmaḥ //
so dāni pralapitāni śruṇamāno suprajño subuddhiko /
nagarasya uttareṇa uccaṃ ālokaye śirīṣaṃ //
abhiruhya taṃ śirīṣaṃ paśyati nagare śatāni manujānāṃ /
māsopavāsikānāṃ virūḍhanakhakeśaśmaśrūṇāṃ //
dhamanisantatagātrā vātātapadagdhatvacamānsānāṃ /
pūtikakhaṇḍavasanānāṃ tṛṣṇārttā malinakeśānāṃ //
kecit pānīyārthaṃ . . . . bhūbhiṃ nakhehi vilikhanti /
utthehiṣyanti patanti patitā mahīyaṃ viveṣṭanti //
aparāṇi karaṃkāni vikṣiptāni diśo vikīrṇāni /
paśyitva so drumagato rūḍho niṣaṇṇo va samāhito //
tasya śirīṣasya patrā javena avalambitāṃ viditvāna /
paśyitvāna drumavaraṃ prāṃjalikā . . . . . sarve //
ko tvaṃ āryaputra devo nāgo garuḍo guhyako suvarṇo vā /

[_Mvu_3.84_] atha vā sahasranayano virūḍhako anyo vā yakṣo //
mocehi mo suduḥkhitāṃ bhavatu te kāruṇyaṃ nararṣabha /
imeṣāṃ punarbhavantu svadeśapriyabandhu prāṇīnāṃ //
so aśrupūrṇanayano pratibhaṇati vāṇijo śirīṣagato /
nāhaṃ āryaputra devo nāgo garuḍo guhyako suvarṇo vā //
na cāhaṃ sahasranayano virūḍhako naiva yakṣo vā /
vayam āryā dhanārthāya ogāḍhā salilapatiṃ /
bhinnayānā sma saṃjātā te sma istrīhi uddhṛtā //
tā maṃ samyakprativartanti śuśrūṣūn putrān va mātaro /
. . . . . . . . . . . . . . . . .
yaṃ priyaṃ mo mānuṣīyo na tā icchanti vipriyaṃ //
śrutvā bhayaṃkariṃ vācāṃ idam āhansu vāṇijā /
vayaṃ pi jaṃbudvīpāto ogāḍhā salilapatiṃ //
bhinnayānā sma saṃjātāḥ te sma istrīhi uddhṛtā /
tā mo samyak prativartensu yathā yuṣmākaṃ māriṣa //
vāṇijānāṃ śatā paṃca ye sma etāhi uddhṛtā /
tato aḍḍhātiyā ettha avaśeṣā tu khāyitā //
ye pi maṃ putrakā āsi bālakā maṃjubhāṇino /
te pi khāyitā etāhi rasagṛddhāhi māriṣa //
naitā māriṣa mānuṣīyo rākṣasīyo bhayānikā /
asipaṭṭadharāhṛdayā rākṣasiyo mānuṣīrūpā //

[_Mvu_3.85_] tataḥ bhūyasyā mātrāya saṃvigno āsi vāṇijo /
so tāṃ pṛcchīya medhāvī rākṣasīdvīpāto niḥsaraṃ //
hanta māriṣa ākhyātha kathaṃ mokṣo bhaviṣyati /
jīvitāntakarā ghorā kathaṃ gacchema svastinā //
te ca tasya samākhyensu hiteṣī anukampakā /
yathā dṛṣṭaṃ śrutaṃ caiva rākṣasīdvīpāto niḥsaraṃ //
kārtike māse kaumudīpūrṇamāsyāṃ āgamiṣyati /
valāho turago śīghro maṃjukeśo hayottamo //
anupūrvaṃ surucirāṃgo viśuddhakāyo sugandho dhutabālo /
balavā javen upeto vātajavasamo anilayāyī //
kākaśiro padmanetro vālāhakulena abhinirvṛtto /
himavantaśikharasadṛśo meghasvanitaduṃdubhininādo //
so bhuktvā atuṣam akaṇaṃ svakeruhaṃ taṇḍulaphalaṃ śāliṃ /
sthito sāgarasya tīre rākṣasinagarottare bhāge //
unnāmita-uttamāṃgo bhāṣati vācāṃ imāṃ turagarājā /
ko vo gansati pāraṃ samudrasya lavaṇatoyasya //
kaṃ svastinā nayāmi kasya mama ṛdhyatu vacanaṃ nāma /
taṃ vo upetha śaraṇaṃ so neṣyati svastinā pāraṃ //
etha māriṣa yuṣme pi upetha hayasāhvayaṃ /
āyasaṃ nagaraṃ tāmraṃ laṃghetha rākṣasīpuraṃ /

[_Mvu_3.86_] atha khanatha heṣṭhāto tato gaṃsatha svastinā //
hanta mārṣa na jānāsi laṃghayante pi varddhati /
āsīyati khanante pi dṛḍhaṃ tāmramayaṃ puraṃ //
nāsti mokṣo ito smākaṃ karmabaddhāna māriṣa /
svayaṃkṛtehi karmehi jaṃbudvīpāpakarṣitā //
svacittayamadūtehi preṣitā yamaśāsanaṃ /
yuṣme khu dāni gacchetha apramādena svaṃ gṛhaṃ //
jñātayo ca mo vadetha detha dānāni māriṣa /
mā ca vo cittam utpadye samudram avagāhituṃ //
api khaṇḍakapālena bhikṣayato kulātkulaṃ /
svajanena sahavāso na tu etādṛśaṃ duḥkhaṃ //
yācitaṃ na ghaṭentasya vacanaṃ preṣaṇāni ca /
svajanena sahavāso na tu etādṛśaṃ duḥkhaṃ //
hanta māriṣa gaṃsāmi suptā yāva na budhyati /
yogaṃ mā dhūrtā jānāti pauruṣeyaṃ ihāgatā //
tasya ca oruhaṃtasya vikruṣṭā avidhāvidhā /
svadeśaṃ manasīkṛtvā punaḥ śalyena vedhitā //
sārthako oruhitvāna gatvā mārgaṃ yathāgataṃ /
sahasopinī-āsanasmiṃ śayanto abhisaṃviśe //
so ca tatra vicinteti kathaṃ bodheya vāṇijāṃ /

[_Mvu_3.87_] etam arthaṃ yathābhūtaṃ na ca jānensu dhūrtakā //
na ca guhyaṃ praśaṃsanti prakāśiyantaṃ paṇḍitā /
mattā pramattā lapensuḥ kathā ca anutāpikā //
tailasya viya bindu ca vikaśati prakāśitā /
taṃ mantraṃ guhyaṃ . . . . . . . . . . . . //
arthānarthaniyaṃtāro durlabhā santi te narā /
yaṃ nūnāhaṃ svayaṃ guhyaṃ dhāreyaṃ yāvakaumudi //
tato sānaṃ ākhyāmi paścā saṃprāpte hayasāhvaye /
tasmiṃ ca samaye prāpte jñātamāse upasthite //
sahāyā vāṇijā āha pramādo vo na kāriyo /
strīṣu bhojanapāneṣu arthamātro bhaviṣyati //
tasya divasasyatyayena sahasopinībhiḥ tadā osuptābhiḥ /
agamensuḥ taṃ pradeśaṃ pratiguptaṃ vāṇijā sarve //
te ca tatra samāgamya . . . . pṛcchanti vāṇijā /
bhaṇatu āryo etam arthaṃ yathā dṛṣṭaṃ śrutaṃ ca te //
so ca teṣāṃ samākhyāsi hiteṣī anukampako /
yathā dṛṣṭaṃ śrutaṃ caiva rākṣasīdvīpāto niḥsaraṃ //
atha vāṇijā bhaṇanti tā sarvā rākṣasīgaṇaṃ etaṃ /
asipaṭṭahṛdayaṃ . . . . . . . . . . . . //
. . . . . rākṣasinagarottare bhāge //
sthito sāgarasya tīre bhāṣati vācāṃ imāṃ turagarājā /

[_Mvu_3.88_] ko gaṃsati vo pāraṃ samudrasya lavaṇatoyasya //
kaṃ svastinā nayāmi kasya mama ṛdhyatu vacanaṃ /
taṃ vayam upema śaraṇaṃ so neṣyati svastinā pāraṃ //
tasya te vacanaṃ śrutvā sārthavāhasya vāṇijā /
samagrā sahitā sarve agamu uttarāṃ diśaṃ //
te gamya nātidūraṃ paśyanti taṃ vāṇijā turagarājaṃ /
sthitaṃ sāgarasya tīre rākṣasinagarottare bhāge //
unnāmita-uttamāṃgo bhāṣati vācāṃ imāṃ turagarājā /
ko gaṃsati vo pāraṃ samudrasya lavaṇatoyasya /
kaṃ svastinā nayāmi kasya mama ṛdhyatu vacanaṃ //
tasya te vacanaṃ śrutvā hayarājasya vāṇijā /
aṃjaliṃ pragṛhītvāna idaṃ vacanam abravīt* //
śaraṇaṃ te prapadyāma sarve loke hitāvaha /
asmākaṃ ca nehi pāraṃ tava vacanaṃ ṛdhyatu //
āha ca turaṃgarājā idāniṃ bālāgrāṃ grāhetvāna /
tūrṇaṃ prapalāyiṣyaṃ etaṃ vo manasi kartavyaṃ //
yadi yuṣmākam evam asyāt* mamaiṣa bhāryā mamaiṣa putro vā /
mamaiṣa dhītaro vā avaśāvaśam eṣyatha bhūyo //
atha yuṣmākam evam asyāt* na mamaiṣa bhāryā na mamaiṣa putro vā /
na mamaiṣa dhītaro vā taṃ gaṃsatha svastinā pāraṃ //

[_Mvu_3.89_] evaṃ samanuśāsitvā vāṇijānāṃ hayottamo /
anukampayā kāruṇiko idaṃ vacanam abravīt* //
ehi māriṣa bhadraṃ vaḥ vāṇijā bhadram astu vo /
ahaṃ vottārayiṣyāmi dāruṇād bhayabhairavāt* //
so vāṇijāṃ grahetvā prakrānto medinīyaṃ khagapathena /
ākāśe nirālambe marupakṣavihaṃgavāyupathe //
devagaṇā dānavagaṇā bhujagagaṇā yakṣarākṣasā bhavane /
vastrāṇi bhrāmayensuḥ sādhu sādhu mahāsatva //
niḥsaṃśayaṃ bhaviṣyasi śāstā nacireṇa lokapradyoto /
tāreṣyasi jagad idaṃ jarāmaraṇasāgarāt pāraṃ //
yeṣāṃ ca evam āsī mamaiṣa bhāryā mamaiṣa putro vā /
dhītā vā hayapṛṣṭhād bhrāntāḥ mahiṃ abhito nuditāḥ //
yeṣāṃ ca tatra āsī na mamaiṣa bhāryā na mamaiṣa putro vā /
na mamaiṣa dhītaro vā te svastinā pāram uttīrṇā //
. . . . . . . . . . . . . . . . .
. . . . . evam eva iha jambudvīpe samāgatā //
ye naiva śraddadhiṣyanti vacanaṃ dharmarājino /
vyasanaṃ te nigaṃsyanti rākṣasīhi va vaṇijā //
ye tu punaḥ śraddadhiṣyanti vacanaṃ dharmarājino /
svastinā te gamiṣyaṃti vālāhena iva vāṇijā //
pūrvenivāsaṃ bhagavān pūrvejātim anusmaran* /
jātakam idam ākhyāsi śāstā bhikṣūṇam antike //
te skandhāḥ te ca dhātavaḥ tāni āyatanāni ca /

[_Mvu_3.90_] ātmānam adhikṛtya bhagavān etam arthaṃ tu vyākare //
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
vālāho haṃ tadā āsī maṃjukeśo hayottamo /
vāṇijānāṃ śatā paṃca āsi saṃjayito tadā //
evam idaṃ aparimitaṃ bahuduḥkhaṃ
uccanīcacaritam idaṃ purāṇaṃ /
vigatajvaro vigatabhayo aśoko
svajātakaṃ bhāṣati bhikṣusaṃghamadhye //

_____samāptaṃ śāriputramaudgalyāyanapramukhānāṃ paṃcānāṃ bhikṣuśatānāṃ rākṣasīdvīpakṣiptānāṃ jātakaṃ //

atha khalu saṃjayī vairaṭiputro parivrājako rājagṛhe nagare catvaraśṛṃgāṭake śravaṇāmukheṣu āha //
āgato śramaṇo gautamo magadhānāṃ girivrajaṃ /
(sarve saṃjaye) netvāna kaṃ su nāma nayiṣyati //
etaṃ prakaraṇaṃ bhikṣū bhagavato ārocayanti // bhagavān āha //
nayanti ve mahāvīrā saddharmeṇa tathāgatā /
dharmeṇa nayamānānāṃ kā asūyā vijānato //
bhagavān msamyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā rājagṛhe viharati śāstā devānāṃ ca manuṣyāṇāṃ ca // aśroṣīt khalu kapilavāstavyā śākyaśākyāyānīyaḥ / bhagavāṃ kila pravṛttapravaradharmacakraḥ rājagṛhe viharati devamanuṣyāṇāṃ

[_Mvu_3.91_] arthacaryā caramāṇo // atha khalu kapilavāstavyā śākyā yena rājā śuddhodano tenopasaṃkramitvā rājānaṃ śuddhodanam etad avocat* // bhagavān mahārāja anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakraḥ devamanuṣyāṇāṃ arthacaryāṃ caranto rājagṛhe viharati / sādhu mahārājā bhagavato dūtaṃ preṣayatu / anukampitā bhagavatā devamanuṣyā / sādhu bhagavāṃ jñātīṃ pi anukaṃpatu // rājā śuddhodano āha // evam astu visarjiyatu // teṣāṃ śākyānāṃ bhavati / ko pratirūpo bhagavato dūto yogyo ca // śākyā āhansuḥ // mahārāja ayaṃ tāva chandako sa yeva bhagavato kumārabhūtasya upasthāyako etena sādhu kumāro abhiniṣkrānto ayaṃ pi udāyī purohitaputro bhagavato kumārabhūtasya dārakavayasyo abhūṣi sahapāṃśukrīḍanako / ete preṣiyantu // te dāni vuccanti / chandakakālodāyi gacchatha rājagṛhaṃ bhagavato sakāśam upasaṃkrametha bhagavato vandanāṃ vadetha ca vadatha / anukampitā bhagavatā devamanuṣyāḥ sādhu bhgavāṃ jñātīṃ pi anukaṃpaye / yaṃ ca vaḥ bhagavāṃ jalpeya taṃ kuryātha //
___te dāni rājño śuddhodanasya pratiśrutvā kapilavāstuto nagarāto nirgamya anupūrveṇa rājagṛhaṃ anuprāptā veṇuvanaṃ kalandakanivāpaṃ // atha khalu chandakakālodāyi yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsu // bhagavān sānaṃ āha // chandakakālodāyi kiṃ vo āgatā // te āhansuḥ // bhagavantaṃ kapilavastuṃ nayiṣyāmaḥ // bhagavān etasmiṃ vastusmiṃ etasmiṃ nidāne etasmiṃ prakaraṇe tāye velāye imāṃ dharmapadāṃ bhāṣati //
yasya jitaṃ nātha jīvati jitaṃ asya na jināti antako /
taṃ buddham anantagocaraṃ apadaṃ kena padena neṣyatha //

[_Mvu_3.92_] yasya jālinī samūhatā tṛṣṇā nāsya kahiṃ pi netrikā /
taṃ buddham anantavikramaṃ apadaṃ kena padena neṣyatha //
te dāni bhagavatā vucyanti // chandaka-udāyi kiṃ pravrajiṣyatha // te dāni na pravrajitukāmāḥ yaṃ ca rājñā śuddhodanena sandiṣṭā yaṃ vo bhagavāṃ jalpeya taṃ kuryātha paśyanti ca nāpy atra kāṣāyāṇi nāpy atra kalpako yo keśaśmaśrum avatārayeya te dāni bhagavataḥ gauraveṇa akāmakā āhansuḥ // bhagavaṃ pravrajiṣyāmīti // te dāni bhagavatā ehibhikṣukāya ābhāṣṭā / etha bhikṣavaś chandakakālodāyi caratha tathāgate brahmacaryaṃ // te dāni bhagavatā ehibhikṣukāye ābhāṣṭā yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpantaṃ sarvaṃ samantarahitaṃ trivīcaravasanaṃ prādurbhūtaṃ sambhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryā ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ // eṣa āyuṣmantānāṃ chandakakālodāyīnāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___bhagavāṃ dāni yato abhiniṣkrānto yataḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho nāpi jānāti bhagavāṃ saptahi varṣehi jātibhūmiṃ tataḥmukhaniṣaṇṇapūrvo antamasato śvāsapraśvāsadharmo pi // saptānāṃ varṣāṇām atyayena kapilavāstavyānāṃ śākyānāṃ pūrve jñātisālohitā manuṣyeṣu cyavitvā kuśalasya karmasya vipākena deveṣūpapannāḥ devabhūtā bhagavantaṃ yācanti / anukampitā bhagavatā devamanuṣyāḥ sādhu bhagavāṃ jñātīṃ pi anukampatu / samayo bhagavataḥ jñātīnām anukampāya // adhivāseti bhagavān tāsāṃ devatānāṃ tūṣṇībhāvena // atha khalu devatā bhagavato tūṣṇībhāvena

[_Mvu_3.93_] adhivāsanāṃ viditvā tuṣṭā āttamanā bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtya tatraivāntarahāyensuḥ // bhagavatā dāni jātibhūmiya abhimukhaṃ āsanaṃ prajñāpayitaṃ // āyuṣmāṃ dāni udāyī bhagavato nimittajño / tasya etad abhūṣi // yathā bhagavatā kapilavastu-abhimukhaṃ āsanaṃ prajñāpayitaṃ jñātīṃ bhagavāṃ anukampitukāmo // so bhagavantaṃ yācati //
idaṃ avikṣiptamanā śṛṇotha
yathā jinaṃ apratimaṃ aneyaṃ /
nipātya jānū śirasāpi vandya
kālodāyī yācati aprameyaṃ //
aṃgāriṇo dāni (drumā) bhadanta
phalesino . . . . . . /
te arcimanto va prabhāsayanti
samayo mahāvīra bhagī rasānāṃ //
vanāni phullāni manoramāṇi
samantato sarvadiśā pravānti /
puṣpaṃ tyajitvā phalam ādiyante
samayo ito prakramituṃ te śāstu //
na cātiśītaṃ na ca ati-uṣṇaṃ
ṛtusukhaṃ adhvani te bhaveya /
paśyantu te koliyā śakiyā ca
mukhaṃ rohiṇīm iva tārakāṇi //

[_Mvu_3.94_] atha khalu bhagavān āyuṣmato śāriputrasya bhagavato śikhisya cārikāṃ varṇayati //
udāraṃ punar abhūṣi śāriputra itaḥ purā /
cārikāṃ pratipannasya śikhisya lokanāyake //
yaṃ so grāmaṃ vā nigamaṃ vā upasaṃkramati nāyako /
tahiṃ tahiṃ sopānīyaṃ bhoti aṣṭāṃgasammitaṃ //
yaṃ so grāmaṃ vā nigamaṃ vā upasaṃkramati nāyako /
tahiṃ tahiṃ sumanodyānaṃ pratyudgacche caturdiśaṃ //
yaṃ so grāmaṃ vā nigamaṃ vā upasaṃkramati nāyako /
sthāṇuṣvāpuṣpitā vṛkṣā saṃpravānti caturdiśaṃ //
yasya yasyaiva vṛkṣasya mūle tiṣṭhati nāyako /
so so muṃcati puṣpāṇi obhāsitvā drumottamo //
yasya yasyaiva vṛkṣasya mūle tiṣṭhati nāyako /
so so muṃcati phalāni pratipūrṇāni sarvaśo //
mānuṣyakā ca ye vṛkṣā puṣpāṇi ca phalāni ca /
cārikāyatanāni dṛśyensuḥ śikhisya lokanāyake //
amānuṣyā ca ye vṛkṣā puṣpāṇi ca phalāni ca /
cārikāyatanāni dṛśyensuḥ śikhisya lokanāyake //
tatreyaṃ pṛthivī kampe samudrāś ca saparvatā /
cārikāṃ pratipannasya śikhisya lokanāyake //
mandāravāṇi puṣpāṇi devā saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
mahāmandāravāṇi puṣpāṇi devā saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
karkāravāṇi puṣpāṇi devā saṃprakire tadā /

[_Mvu_3.95_] cārikāṃ pratipannasya śikhisya lokanāyake //
mahākarkāravāṇi puṣpāṇi devā saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
rocamānāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
mahārocamānāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
maṃjūṣakāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
mahāmaṃjūṣapuṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya śikhisya lokanāyake //
bhīṣmāṇi cāpi puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
mahābhīṣmāṇi ca puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
samantagandhāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
mahāsamantagaṃdhāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
pārijātāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
suvarṇakāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
rūpyamayāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //

[_Mvu_3.96_] ratnāmayāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
candanasya ca cūrṇāni devāḥ saṃprakire tadā /
cārikāñ caramāṇasya śikhisya lokanāyake //
agurusya ca cūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
keśarasya ca cūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
tamālapatracūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
divyaratanacūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
tūryakoṭīsahasrāṇi saṃpravādyensu ambare /
cārikāṃ caramāṇasya śikhisya lokanāyake //
antarīkṣasmiṃ bherīyo saṃpravādyensu aghaṭṭitāḥ /
cārikāṃ caramāṇasya śikhisya lokanāyake //
cailakṣepāṇi akarensu antarīkṣe sthitā marū /
cārikāṃ caramāṇasya śikhisya lokanāyake //
nāgarājā suparṇā ca abhikrāntā ca mānuṣāḥ /
cārikāṃ caramāṇasya śikhisya lokanāyake //
ime pi bahavo yakṣā varṇavanto yaśasvinaḥ /
cārikām anubandhensu śikhisya lokanāyake //
ṣaḍāśīti sahasrāṇi gṛhapatīnāṃ samāgatāḥ /

[_Mvu_3.97_] cārikām anubandhensu carante lokanāyake //
na tatra kṣudhā pipāsā vā nāpi ca hāni varṇitā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
na tatra śītam uṣṇaṃ vā daṃśā vā maśakā pi vā /
cārikāṃ caramāṇasya śikhisya lokanāyake //
so cārikāṃ caritvāna vinayitvā bahūṃ janāṃ /
saṃbuddho parinirvāye ṛṣī kṣīṇapunarbhavo //
atha khalv āyuṣmāṃ śāriputro utthāyāsanāto ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpayitvā yena bhagavāṃs tenāṃjaliṃ praṇāmayitvā bhagavantam etad avocat* // bhagavān api bhagavato śikhisya samaśīlo samaprajño balehi vaiśāradyehi buddhadharmehi / bhagavato pi edṛśā yeva cārikā bhaviṣyati yathāpi bhagavato śikhisya // bhagavāṃ cārikāṃ care bahujanahitāya bahujanasukhāya lokānukaṃpāye mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
tato karitvā ekāṃsaṃ praṇāmetvāna aṃjaliṃ /
cārikān tatra yācesi śariputro tathāgataṃ //
etasya dāni samayo yaṃ dāni bhagavāṃ pi hi /
cārikāṃ prakrame śāstā anukaṃpāya prāṇināṃ //
yācitā bhāvitadharmā śarīrāntimacāriṇo /
prakareyu avakāśaṃ anukaṃpāya prāṇināṃ //
ito ham ardhamāsena karitvāna upoṣadhaṃ /

[_Mvu_3.98_] cārikāṃ prakramiṣyāmi anukaṃpāya prāṇināṃ //
tato ca ardhamāsena taṃ kṛtvāna upoṣadhaṃ /
cārikāṃ prakrame śāstā anukaṃpāya prāṇināṃ //
yaṃ so grāmaṃ vā nigamaṃ vā upasaṃkramati gautamaḥ /
tahiṃ tahiṃ samarujā pratyupenti caturdiśaṃ //
yaṃ so grāmaṃ vā nigamaṃ upasaṃkramati gautamaḥ /
sthānasya puṣpitā vṛkṣā saṃpravānti caturdiśaṃ //
yasya yasyaiva vṛkṣasya mūle tiṣṭhati gautamo /
so so muṃcati puṣpāṇi onamitvā drumottamo //
yasya yasyaiva vṛkṣasya mūle tiṣṭhati gautamo /
so so muṃcati phalāni pratipūrṇāni sarvaśo //
mānuṣakā ca ye vṛkṣā puṣpāṇi ca phalāni ca /
cārikān tāni dṛśyensu carante lokanāyake //
amānuṣā ca ye vṛkṣā puṣpāṇi ca phalāni ca /
cārikāṃ tāni dṛśyensu carante lokanāyake //
tato yaṃ pṛthivī kampe sasamudrā saparvatā /
cārikāṃ pratipannasya carante lokanāyake //
mandāravāṇi puṣpāni devāḥ saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
mahāmandāravāṃ puṣpāṃ devās saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
karkāravāṇi puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //

[_Mvu_3.99_] mahākarkāravāṃ puṣpāṃ devāḥ saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
rocamānāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
mahārocamānāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
maṃjūṣakāṇi puṣpāṇi devās saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
mahāmaṃjūṣapuṣpāṇi devā saṃprakire tadā /
cārikāṃ pratipannasya carante lokanāyake //
bhīṣmāṇi ca puṣpāṇi devās saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
mahābhīṣmāṇi ca puṣpāṇi devās saṃprakire tadā /
cārikāñ caramāṇasya carante lokanāyake //
samantagaṃdhāni puṣpāṇi devas saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
mahāsamantagaṃdhāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
parijātāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
suvarṇamayāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
rūpyayāni puṣpāṇi devāḥ saṃprakire tadā /

[_Mvu_3.100_] cārikāṃ caramāṇasya carante lokanāyake //
ratnamayāni puṣpāṇi devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
candanasya ca cūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
agurusya ca cūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
keśarasya ca cūrṇāni devāḥ saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
tamālapatracūrṇāni devās saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
divyā ca ratnacūrṇāni devās saṃprakire tadā /
cārikāṃ caramāṇasya carante lokanāyake //
tūryakoṭisahasrāṇi saṃpravādyensu ambare /
cārikāṃ caramāṇasya carante lokanāyake //
antarīkṣasmiṃ bherīyo saṃpravādyensu aghaṭṭitā /
cārikāṃ caramāṇasya carante lokanāyake //
cailakṣepāṇi karensu antarīkṣe sthitā marū /
cārikāṃ caramāṇasya carante lokanāyake //
nāgarājā suparṇā ca abhikrāntā ca mānuṣāḥ /
cārikāṃ caramāṇasya carante lokanāyake //
ime pi bahuvo yakṣā varṇavanto yaśasvinaḥ /
cārikām anubandhensu carante lokanāyake //
ime pi bahavo devāḥ varṇavanto yaśasvinaḥ /

[_Mvu_3.101_] cārikām anubandhensu carante lokanāyake //
trisāhasrā vibhū devā varṇavanto yaśasvinaḥ /
cārikām anubandhensu carante lokanāyake //
ṣaḍāśīti sahasrāṇi brāhmaṇānāṃ samāgatā /
cārikām anubandhensu carante lokanāyake //
ṣaḍāśīti sahasrāṇi gṛhapatināṃ samāgatā /
cārikām anubandhensu carante lokanāyake //
na tatra kṣudhā pipāsā nāpi ca hāni varṇitā /
cārikāṃ caramāṇasya carante lokanāyake //
na tatra śītam uṣṇaṃ vā daṃśā vā masakāni vā /
cārikāṃ caramāṇasya carante lokanāyake //
so cārikāṃ caritvāna vinetvā ca bahūṃ janāṃ /
upāgame lokanātho śākyānāṃ kapilāhvayaṃ //
___atha bhagavāṃ nyagrodhārāme viharati mahatā bhikṣusaṃghena sārdhaṃ aṣṭādaśabhir bhikṣuśatehi // aśroṣī rājā śuddhodano bhagavān kośaleṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdham aṣṭādaśabhir bhikṣuśatehi yena kośalānāṃ nagaraṃ tad anusāre tad anuprāpto tatraiva viharati nyagrodhārāme // te dāni sarve kapilavāstavyāḥ śākyā śākyayinyaś ca bhagavato darśanakāmāḥ svakasvakāni yugyayānāni yojayanti / bhagavato darśanāya gamiṣyāmaḥ // aśroṣīt khalu rājā śuddhodano kapilavāstavyāḥ śākyā śākyayinyaś ca svakasvakāni yugyayānāni yojāpayanti / nyagrodhārāmaṃ

[_Mvu_3.102_] gamiṣyāmaḥ bhagavantaṃ darśanāya // tena dāni kapilavastusmiṃ ghoṣaṇā kārāpitā // na kenacit prathamaṃ bhagavato upasaṃkramitavyaṃ / sarvehi mayā sārdhaṃ nyagrodhārāmaṃ gantavyaṃ bhagavantaṃ darśanāya //
___atha khalu rājā śuddhodano sārdhaṃ sarvakenāntaḥpureṇa yaśodharāpramukhena sārdhaṃ kumārāmātyehi ca sārdhaṃ śākyehi saparivārehi sārdhaṃ dhanugraharathāśvārohehi sārdhaṃ vaṇijasārthavāhehi sārdhaṃ śreṣṭhipramukhehi nigamehi mahatā rājānubhāvena mahatā rājarddhīye kapilavastuto nagarāto niryāsi bhagavantaṃ darśanāya // rājā śuddhodano kapilavastuto caturghoṭena aśvarathena nirdhāvati śākiyamaṇḍalaparivṛto nyagrodhārāmaṃ bhagavantaṃ darśanāya / bhikṣusaṃgho ca kapilavastunagaraṃ piṇḍāya praviśati / rājñā śuddhodanena bhikṣusaṃgho dṛṣṭo // so dāni amātyānāṃ pṛcchati // bho bhaṇe amātyā kiṃ imān edṛśā parivrājakā // amātyā āhansuḥ // deva kumārasya eṣo parivāro // so dāni tāṃ kṛśaśarīrāṃ bhikṣū ṛṣipravrajitāṃ uruvilvākāśyapanadīkāśyapagayākāśyapaśāriputramaudgalyāyanā ca saparivārā tapatapitaśarīrāṃ muṇḍā pātrapāṇīṃ dṛṣṭvā paridīnamukhavarṇo saṃvṛtto // mama putro yadi na pravrajiṣyati rājā bhaviṣyati cakravartī cāturdvīpo vijitāvī dhārmiko dharmarājā saptaratnasamanvāgato rājasahasraparivṛto medinīm adhyāvasiṣyat* // imam edṛśaṃ parivāraṃ nivartetha ahaṃ na taṃ icchāmi draṣṭuṃ // te dāni bhikṣū amātyehi vuccanti // rājā vo na draṣṭukāmo nivartetha // te dāni nivartitvā nyagrodhārāmaṃ gatāḥ // na mo bhagavan rājā śuddhodano icchati draṣṭuṃ / asmākaṃ ca dṛṣṭvā pratinivartito // bhagavān āha // imahiṃ eva sarvasya bhikṣusaṃghasya āhāraṃ bhaviṣyati // uruvilvākāśyapo bhagavantam

[_Mvu_3.103_] āmantrayati // gacchāmi bhagavan rājānaṃ śuddhodanaṃ nivartemi // bhagavān nādhivāseti // nadīkāśyapo pi gayākāśyapo pi upaseno pi sarve te maharddhikā bhikṣū bhagavantaṃ yācenti // gacchāma bhagavan rājānaṃ śuddhodanaṃ prasādemaḥ yathā bhagavantam upasaṃkrameya // bhagavān teṣāṃ pi nādhivāseti //
___atha khalv āyuṣmato mahāmaudgalyāyanasya etad abhūṣi // kaṃ bhagavān ākāṃkṣati bhikṣuṃ yo rājānaṃ śuddhodanam abhiprasādeyā // andrākṣīt* mahāmaudgalyāyano divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena bhagavato cittaṃ kālodāyismiṃ bhikṣusmiṃ pratiṣṭhitaṃ / kālodāyī bhikṣu rājānaṃ śuddhodanam abhiprasādayiṣyati // dṛṣṭvā ca punaḥ yenāyuṣmāṃ kālodāyī tenopasaṃkramitvā āyuṣmato kālodāyisya etad uvāca // lābhā te āyuṣmaṃ udāyi sulabdhā lābhā yasya te śāstā ākāṃkṣati udāyī bhikṣu rājānaṃ śuddhodanaṃ abhiprasādayiṣyati / asti anye sthavirasthavirā bhikṣū yācante na labhanti / tvaṃ gaccha āyuṣman* udāyi rājānaṃ śuddhodanaṃ abhiprasādehi // evam ukte āyuṣmāṃ kālodāyī āyuṣmantaṃ mahāmaudgalyāyanam etad uvāca // durāsadā āyuṣmaṃ mahāmaudgalyāyana rājānaḥ kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryaprāptā // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana samiddho mahāgniskandho puruṣasya durāsado bhavati upasaṃkramaṇāya evam evāyuṣmaṃ mahāmaudgalyāyana rājāno kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryaprāptāḥ durāsadā upasaṃkramaṇāya // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana kuñjaro ṣaṣṭihāyano durāsado bhavati upasaṃkramituṃ evam evāyuṣmaṃ mahāmaudgalyāyana kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryaprāptāḥ durāsadā upasaṃkramaṇāya // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana siṃho mṛgarājo dāṭhī balī keśarī mṛgādhipatir

[_Mvu_3.104_] durāsado bhavati puruṣasyopasaṃkramaṇāya evam evāyuṣmaṃ mahāmaudgalyāyana rājānaḥ kṣatriyā mūrdhnābhiṣiktā janapadasthāmavīryāprāptāḥ puruṣasiṃhā durāsadā bhavanti upasaṃkramaṇāya // sayyathāpi nāmāyuṣmaṃ mahāmaudgalyāyana śārdūlo olīnakāyo gurudarśano durāsado bhavati puruṣasya upasaṃkramaṇāya evam evāyuṣman mahāmaudgalyāyana kṣatriyā rājāno mūrdhnābhiṣiktā janapadasthāmavīryaprāptāḥ puruṣaśārdūlā durāsadā bhavanti upasaṃkramaṇāya // atha khalu bhagavān āyuṣmantaṃ kālodāyiṃ gāthāya adhyabhāṣe //
śṛṇu mama udāyibhadrā paramakuśalaprasādānāṃ tvam agro /
śākyakulanandijananaṃ rājavaraṃ laghu prasādehi //
na hi anyo koci bhikṣu samartho rājño prasādayituṃ cittaṃ /
nānyatra tvayā udāyi sabhāgacaritena bhagavato //
bhūtapūrvaṃ udāyi atītam adhvānam abhū bhūmipatī /
nāmena satyavardhano vighuṣṭaśabdo dharaṇipālo //
dhārmiko dharmarājā saṃpūjitaḥ prāṇakoṭinayutehi /
dharmeṇa imāṃ vasumatiṃ samudraparyaṃtāṃ anuśāse //
tasya ca abhūṣi rājño putro darśāvī pūrvabuddhānāṃ /
nāmena matisāro guṇagaṇaparicāritamatī ca //
kāmeṣu doṣadarśī anarthiko sarvakāmabhogeṣu /
oruptakuśalamūlo gṛhe na ramati vivekarato //

[_Mvu_3.105_] taṃ avaca satyavardhano putra bhuṃjāhi praṇītakāmaguṇaṃ /
vaiśravaṇabhavanasadṛśe amarabhavanasannibhe veśme //
taṃ avaca matisāro daśāṃguliṃ praṇāmayitvā /
naitāni dharaṇipāla dhanāni paṇḍitasya bhāvyāni //
abudhajanasamarthitāni sarāgavaśāni hi tāni vidyanti /
. . . . . . . . . . . . . . . . . . . . .
kiṃ kāraṇaṃ anandho andhasya vaśena utpathaṃ gṛhṇe /
vuhyaṃtasya velagato kathaṃ spṛheyā atrāṇasya //
baddhasya kathaṃ mukto vacanena kārādhvam abhikrameya /
viṣamasthasya samāgamaṃ kathaṃ spṛheyā naro vijño //
pratibhāsi me narapati andho vuhyanto ciranaṣṭo ca /
vuhyasi kāmoghena ahaṃ ca kāmāṃ jugupsāmi //
tasya ca balavantasya pituno ājñāye sa matisāro /
pravraje jahitva rājyaṃ kumāro kāmāṃ ca anapekṣo //
urago vā jīrṇatvacaṃ pakvakheṭapiṇḍam iva tyaje rājyaṃ /
sāgarāntamahiṃ sarvāṃ so kāmeṣu doṣadarśāvī //
atikramya kāmadhātuṃ matisāro brahmavihāram ācare /
. . . . . . . kumāro brahmatvagamanāye //
pravrajitasmiṃ kumāre anuvrato sya purohitakumāro /
nāmena somadatto anupravrajesi matisāraṃ //

[_Mvu_3.106_] pravrajitasmiṃ kumāre pitā akāsi tasmiṃ aprasādaṃ /
gatvāna somadatto prasādayesi dharaṇīpālaṃ //
tat kiṃ manyasi udāyi matisāro anyaḥ tena kālena /
tena samayena ham eva anarthiko kāmabhogehi //
tat kiṃ manyase udāyi anyo so satyavardhano āsi /
anyam eva so narapatiḥ śuddhodano so tadā āsi //
tat kiṃ manyase udāyi anyo so anuvrato somadatto /
tuvam eva so abhūṣi prasādaye satyamahaṃ nāma //
tasmād dānīṃ udāyi rājaṃ śuddhodanaṃ prasādehi /
bheṣyati mahāsamudayo prasanne tasmiṃ mahīpāle //
bheṣyati anantaphalasya upacayaḥ marumānuṣāṇāṃ kulaputra /
rājavaraprasādena naravaraṃ tvaritaṃ prasādehi //
saṃprati śākyādhipatī atimānahato vitarkamathito va /
tiṣṭhati saviṣaṇṇamatī giritaṭapatito yatha nāgo //
ojahareṇa balavanto puruṣo yatha rākṣasena parikṣipto /
naivātmānaṃ na prajā jānati param eva bhūmipatiḥ //
aiśvaryahānim anusmaranto aiśvaryaṃ ca vicintento /
mama kāsi aprasādaṃ gatvā tvaṃ lahu prasādehi //
atha khalu rājā śuddhodano kapilavastusya nagaradvārāto pratinivartitvā sarveṇa

[_Mvu_3.107_] śākiyamaṇḍalena sārdhaṃ svakāyāṃ darśanaśālāyāṃ pratyasthāsi // tatra rājā śuddhodano śākyā śākyāyinyaś ca āmantresi // mahantāto pi aiśvaryādhipatyā prabhraṃśitvā kumāro pravrajito / yadi na kumāro pravrajito abhaviṣya so rājā bhave cakravartī cāturdvīpo vijitāvī dhārmiko dharmarājā saptaratnasamanvāgato tasya imāni sapta ratnāni bhavensuḥ / tadyathā / cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnaṃ evaṃ saptaratnaṃ / pūraṃ cāsya putrasahasraṃ bhavet* śūrāṇāṃ vīrāṇāṃ varāṃgarūpiṇāṃ parasainyapramardakānāṃ / so imāni catvāri mahādvīpā sāgaragiriparyantā akhilān akaṇṭakāṃ adaṇḍenāśastreṇa anutpīḍena dharmeṇa vābhinirjitvā adhyāvasiṣya rājāna sahasreṣu ca parivṛto bhaveya teṣām asmākaṃ hastoktaṃ cakravartirājyaṃ abhaviṣyat te vayaṃ kumāreṇa pravrajitena mahantāto aiśvaryādhipatyāto bhraṃśitāḥ //
___atha khalv āyuṣmān udāyī nyagrodhārāmāto vaihāyasam abhyudgamya rājño śuddhodanasya śākyiyamaṇḍalaparivṛtasya purato tālamātraṃ vaihāyasam antarīkṣe asthāsi // adrākṣīd rājā śuddhodanaḥ āyuṣmantaṃ udāyiṃ tālamātraṃ vaihāyasam antarīkṣe tiṣṭhantaṃ dṛṣṭvā ca punaḥ hṛṣṭo tuṣṭo saumanasyajāto utthāyāsanāto ekānsam uttarāsaṃgaṃ kṛtvā yenāyuṣmāṃ uḍāyi tenāṃjaliṃ praṇāmetvā āyuṣmantam udāyiṃ gāthāye adhyabhāṣe //
kutas tvam āgacchasi raktacīvara
kena tvam arthena ihānuprāpto /
kiṃ vātra ākāṃkṣasi tvaṃ uḍāyi
sudullabhaṃ siddhavratāna darśanaṃ //–sudurlabhaṃ

[_Mvu_3.108_] lābhas te rāṣṭrādhipate śirīmato
yasya tava putra narāṇam uttamaḥ /
tejena obhāsati sarvalokaṃ
sahasrarasmīva udetva medinīṃ //
evaṃ dāni sthavireṇa udāyinā tālamātraṃ vaihāyasam antarīkṣe sthitena bahūni buddhamāhātmyāni parikīrtitāni tāni ca rājā śuddhodano śrutvā prīto saṃvṛtto // so dāni śākyā śākyāyinyaś ca āmantrayati // sayyathāpi nāma vāsiṣṭhāho sūryasya abhyudentasya etaṃ pūrvaṃgamam etan nimittaṃ yad idaṃ aruṇo udāyī no sarvasaṃśayacchettā sugatasya śrāvako //
buddhasya putro paramārthadarśī
upāgato śākyākulaṃ tadantaḥ /
prasādaye satyamahaṃ ity evaṃ
. . . . . . . . . . . .
āśāya kṛṣyate kṣetraṃ bījam āśāya vapyate /
āśāya vāṇijā yānti samudraṃ dhanahārakā /
yo yasya āśāya tiṣṭhāmi sā me āśā samṛdhyatu //
punarpunaḥ kṣipra vapanti bījaṃ
punarpunaḥ varṣati devarājaḥ /
punarpunaḥ vardhati bījagrāmaṃ
punarpunar lābhaṃ labhanti karṣikā //

[_Mvu_3.109_] punaḥpunar yācanakā upenti
punarpunaḥ satpuruṣā dadanti /
punarpunaḥ satpuruṣā pi dattvā
punaḥpunar svargam upenti sthānaṃ //
dullabho puruṣājanyo na so sarvatra jāyate /
yatra so jāyate vīraḥ taṃ kulaṃ sukham edhati //
vīro hi vai sapta yugāṃ punāti
yasmiṃ kule jāyati bhūriprajño /
piteva śākyā nayati devadevo
tvayāpi jāto muni satyanāmaḥ //
śuddhodano nāma pitā jinasya
buddhasya māyā kila nāma mātā /
yā bodhisatvaṃ parihārya kukṣiṇā
kāyasya bhedāt svargeṣu modati //
sā modati kāmaguṇehi pañcahi
iṣṭehi kāntehi buddhasya mātā /
atiriva . . . . . . puṇyakāmā
parivāritā apsarasāṃ gaṇehi //
putrasya buddhasya asahyatāyino
aṃgīrasasyāpratimasya tāyino /
prītaḥ pitā harṣita eṣa śākya
dharmeṇa tvaṃ gautama āryako si //
rājā āha //
yasyāntike pravrajito si bhikṣu
śraddhāya so carati brahmacaryaṃ /

[_Mvu_3.110_] na so bhīto nāpi bhayaṃ upeti
eko pi so ramati vṛkṣamūle //
udāyī āha //
yasyāntike pravrajito smi rāja
śraddhāya so carati brahmacaryaṃ /
na so bhīto nāpi bhayaṃ upeti
eko pi so ramati vṛkṣamūle //
ekaṃ varan taṃ munim apramattaṃ
nindāpraśaṃsāsu avepamānaṃ /
siṃho va śabdeṣu asantrasantaṃ
vātaṃ va jālasmiṃ asajjamānaṃ /
netāraṃ anyeṣu ananyaneyaṃ
bhīraṃ jinaṃ śākya kathaṃ vadesi //
yaṃ vedayasi anopamaprajñaṃ
mahyaṃ putraṃ tasya pitā ti brūmi /
putrasya tasya mahya putro bhosi
bhuktvāna bhikṣu hara piṇḍapātraṃ //
eṣyāma vayaṃ api darśanāya
buddhaṃ anativaraṃ vitīrṇakāṃkṣaṃ /
loke udapāsi sa satvasāro
putraṃ mahyaṃ yathā vadesi bhikṣu //
bhuktvāna bhojanaṃ yāvadarthaṃ
śuciṃ praṇītaṃ rasasvādupetaṃ /

[_Mvu_3.111_] so prakrame piṇḍapātraṃ grahetvā
upasaṃkrame yena jino aneyo //
so taṃ pradeśaṃ upasaṃkramitvā
upanāmaye piṇḍapātraṃ jinasya /
vanditva pādāṃ avaci tathāgataṃ
yāsyanti te jñātayo darśanāya //
edṛśāṃ guṇāṃ śruṇitva bhūmipālo
trikhuttam udānayati sulabdhā labhā /
mahyaṃ anantā yaṃ trisāhasrāya
lokadhātūye jine jīvamāne
bhaviṣyati saṃgamo nāyakena /
saṃpuṣpitā drumalatā kusumāvakīrṇā
āsevitā ca dvijasaṃghanināditena /
evaṃ pi mahyaṃ hṛdayaṃ prītisaṃkusumitaṃ
śrutvāna putraṃ mama sarvaguṇopapetaṃ //
atha khalu rājā śuddhodanaḥ anyataraṃ rājāmātyam āmantrayati // bho bhaṇe amātya sarvārthasiddho kumāro anuttarāṃ samyaksaṃbodhim abhisaṃbuddhitvā pravṛttapravaradharmacakro kapilavastūpavaneṣu anuprāpto / tataḥ putrasya sarvārthasiddhasya kumārasyābhyudgamanaṃ kariṣyāmi // tato kapilavastunagare ghoṣaṇāṃ kārāpehi / sarvehi śākyehi brāhmaṇagṛhapatikehi sarvehi ca gāndharvikehi sarvehi ca śreṇīhi sarvehi ca śilpāyatanehi mayā sārdhaṃ sarvārthasiddhasya pratyudgamanaṃ kartavyaṃ // sādhu mahārājeti // so rājāmātyo śuddhodanasya pratiśrutvā kṣipram eva kapilavastunagare catvaraśṛṃgāṭaka-antarāpaṇamukheṣu

[_Mvu_3.112_] ghoṣaṇāṃ kārayati // bhagavanto sarvārthasiddhakumāro anuttarāṃ samyaksaṃbodhima bhisaṃbuddhitvā kapilavastūpavaneṣu anuprāpto / tato sarvabhavantehi rājñā śuddhodanena sārdhaṃ bhagavato pratyudgamanāya gantavyaṃ //
śākyānāṃ vaṃśagato bheṣyati yo sya trāṇaṃ
siddhābhiprāyo tṛṣabhāvaviraktacitto /
kṣīṇāśravo vigatarāgo samaṃtacakṣuḥ
drakṣyāmatha dvādaśavarṣe anantaprajñaṃ //
ānaṃdabheriravaṃ śrutvā śākyarāṣtre
saṃgītiṃ devagaṇavāditaṃ lumbinīye /
yena pratijñā kṛtā buddho bhaviṣyaṃ loke
so eṣyati bhūtavacano vigatāndhakāro //
prakrānto saptapadaṃ yo iha luṃbinīye
bodhyaṃgasaptaratanāni abudhye yena /
yo siṃhanādaṃ nadate ahaṃ loke jyeṣṭho
so eṣyati paravādaṃ prabhaṃjamāno //
yenedaṃ apakṛtaṃ garbhaśayyaṃ aśeṣaṃ
ucchoṣito ca se punaḥ bhavahetuḥ sarvaṃ /
ucchoṣitā tṛṣalatā ca duḥkhasya mūlaṃ
so eṣyati baṃdhapramokṣaṃ karonto loke //
te dāni kapilavastuto śākyā śākyāyinyaś ca taṃ ghoṣaṃ śrutvā kṣipram eva rājakuladvāre

[_Mvu_3.113_] sannipatitā sakumārāmātyā bhaṭabalāgrā purohitapramukhā brāhmaṇāḥ śreṣṭhipramukho vaniggrāmo sarve ye kapilavāstavyā gandharvikā / tadyathā cakrikavaitālikanaṭanartaka-ṛllamallapāṇisvarikā śobhikā laṃghakā kumbhatūṇikā velambakā dvistvalabhāṇakā paṃcavaṭukā gāyanakā bhāṇḍavikā hāsyakārakā bherīśaṃkhamṛdaṃgapaṭahikā tūṇavapaṇavaveṇavallakī-ekadaśīvīṇāvādā ca bahuvādyakā ca sarve rājakuladvāre sannipatensuḥ / sarve ca kapilavāstavyā śreṇiyo / tadyathā sauvarṇikā hairaṇyikā prāvārikā śaṃkhikā dantakārakā maṇikārakā prastārikā gandhikā kośāvikā tailikā ghṛtakuṇḍikā gaulikā vārikā karpāsikā dadhyikā pūpikā khaṇḍakārakā modakakārakā kaṇḍukā samitakārakā saktukārakā phalavāṇijā mūlavāṇījā cūrṇakuṭṭagandhatailikā āgrīvanīyā āviddhakā guḍapācikāḥ khaṇḍapācakāḥ śuṇṭhikāḥ sīdhukārakāḥ śarkaravāṇijā / ete cānye ca bahuvyavahārikā sarve rājakule sannipatensuḥ / sarve ca kapilavāstavyā śilpāyatanā / tasyathā lohakārakā tāmrakuṭṭā suvarṇakārakā taddhukārakā pradhvopakā roṣiṇo trapukārakā śīśapiccaṭakārā jantukārakā mālākārā purimakārakā kumbhakārā carmakārā ūrṇavāyakā varūthatantravāyakā devatātantravāyā cailadhovakā rajakā śucikā tantravāyā citrakārakā vardhakirūpakārakāḥ kālapātrikāḥ pelalakāḥ pustakārakāḥ pustakarmakārakā nāpitā kalpikā chedakā lepakā sthapatisūtradhārakā uptakoṣṭhakārakā kūpakhanakā mṛttikāvāhakā kāṣṭhavāṇijā tṛṇavāṇijā staṃbavāṇijā vaṃśavāṇijā nāvikā olumpikā suvarṇadhovakā mauṣṭikā / ete cānye ca uccāvacā janatā hīnotkṛṣṭamadhyamā

[_Mvu_3.114_] sarve rājakuladvāre sannipatensuḥ // evaṃ dāni rājā śuddhodano imena ca janakāyena antaḥpureṇa sārdhaṃ kumārāmātyehi parivṛto dhanukarathikahastyārohehi sārdhaṃ carturghoṭaratham abhiruhitvā śreṣṭhipramukho nigamo sārthavāhapramukho vāṇijagrāmo purohitapramukhā brāhmaṇā aṣṭādaśa śreṇīyo puraskṛto parivṛto mahatā rāja-ṛddhīye mahatā rājānubhāvena mahato janakāyasya hakkārahikkārabherīmṛdaṃgapaṭahaśaṃkhasaṃninādena kapilavastuto nagarāto niryātvā yena nyagrodhārāmas tena prasthito bhagavato darśanāya // bhagavato dāni evaṃ bhavati // abhimānino śākyāḥ yadi sānaṃ svake āsane niṣaṇṇako pratisaṃmodayiṣyāmi atha sānaṃ bhaviṣyati cittasyānyathātvaṃ kathaṃ hi nāma yo kumāro cakravartirājyam apahāya pavrajito anuttarāṃ samyaksaṃbodhim abhisaṃbudhitvā dharmam adhigato dharmasvāmī ātmānaṃ pratijānāti so pitaraṃ ca vṛddhatarakāṃ ca gurusthānīyāṃ ca na pratyutthihati / nāsti ca so satvo vā satvakāyo vā yasya tathāgate pratyupasthihante na saptadhā mūrdhnaṃ sphaleyā / yan nūnāhaṃ pauruṣamātraṃ vaihāyasam antarīkṣe dīrghaṃ caṃkramaṃ caṃkrameyaṃ //
___atha khalu bhagavāṃ pitu rājño śuddhodanasya śākiyamaṇḍalasya ca mānātimānaṃ jñātvā āgamanaṃ viditvā pauruṣamātraṃ vaihāyasam antarīkṣe dīrghaṃ caṃkramaṃ caṃkramati aspṛśanto pādatalehi bhūmiyaṃ // atha khalu rājā śuddhodano dūrato evaṃ nyagrodhārāme bhagavantaṃ paśyati pauruṣamātraṃ vaihāyasam antarīkṣe dīrghaṃ caṃkramm caṃkramantaṃ aspṛśantaṃ pādatalehi bhūmiyaṃ dṛṣṭvā ca punaḥ āścaryādbhutasaṃhṛṣṭaromakūpajāto āścaryaṃ yādṛśaṃ kumāreṇa dharmo abhigamito yathā sarvaloke dvipadānam uttamo // atha khalu rājā śuddhodano śākyo śākiyānām āmantrayati // paśyatha bhagavanto yena kumāreṇa saṃkalpo

[_Mvu_3.115_] cintito prārthayatā draṣṭuṃ sarvajñaṃ sarvadharmeṣv abhijñātasaṃkalpaṃ sarvasiddhaṃ narendraṃ so paśyatu siddhārthaṃ sarvasiddhisaṃprāptaṃ //
dṛṣṭvāna putraṃ paripūrṇakāyaṃ
sulakṣitaṃ lakṣavicitritāṃgaṃ /
pañcamamāse yatha eva candro
parivṛto lakṣaṇatārakehi //
dṛṣṭvā surūpaṃ asamānakāyaṃ
tam āyatākṣaṃ śiriya jvalamānaṃ /
. . . . . . . . . . .
atha khalu rājā śuddhodano yāvattakaṃ yānasya bhūmi tāvattakaṃ yānena yātvā yānāto pratyoruhya sva-antaḥpureṇa sārdhaṃ śākiyamaṇḍalena ca padasā yeva nyagrodhārāmaṃ praviṣṭo yena bhagavāns tenopasaṃkramitvā mūrdhnā bhagavataḥ pādau vanditvā gāthām adhyabhāṣi //
imaṃ tṛtīyaṃ tava bhūriprajña
pādānte vandāmi samantacakṣuḥ /
yaṃ ca te naimittikā vyākarensuḥ
yaṃ jambucchāyā na jahe imaṃ ca //
atha khalu bhagavāṃ nyagrodhārāme tālamātraṃ vaihāyasam antarīkṣe sthitvā vividhavicitrāṇi yamakaprātihāryāṇi karoti / heṣṭhimaṃ kāyaṃ prajvalati uparimāto kāyāto śītasya vārisya paṃca dhārāśatāti śravanti / uparime kāye prajvalite heṣṭhimāto kāyāto śītasya vārisya paṃca dhārāśatāni śravanti // atha khalu bhagavān ṛṣabhavarṇam ṛddhiye

[_Mvu_3.116_] abhinirmiṇitvā calatkakubhaṃ varṇarūpasamupeto purastimāyāṃ diśāyāṃ antarahito paścimāyāṃ diśāyāṃ prādurbhavati / paścimāyāṃ diśāyāṃ antarahitaḥ purastimāyāṃ diśāyāṃ prādurbhavati / uttarasyāṃ diśāyāṃ antarahito dakṣiṇāyāṃ diśāyāṃ prādurbhavati / dakṣiṇāyāṃ diśāyām antarhito uttarāyāṃ diśāyāṃ prādurbhavati // evaṃ dāni mahāprātihāryaṃ vistareṇa kartavyaṃ // tatra dāni bahūni prāṇikoṭīśatasahasrāṇi bhagavato edṛśaṃ ṛddhiprātihāryan dṛṣṭvā pramuditā prītisaumanasyajātā saṃvṛttā āścaryādbhutaprāptā hakkārasahasrāṇi pravartenti // mahāprajāpatīya dāni gautamīya yadā bhagavān abhiniṣkrānto tasyā ruṇṇena śokena ca akṣīṇi paṭalehi va saṃchannā andhā saṃjātā / tahiṃ ca nyagrodhārāme bhagavato vividhāni vicitrāṇi yamakaprātihāryāṇi karentasya hakkārasahasrāṇi vartanti mahāprajāpatī gautamī yaśodharāye pṛcchati / kiṃ ete hakkārasahasrāṇi kurvanti // yaśodharā āha // eṣo bhagavāṃ vaihāyasam antarīkṣe vividhāni vicitrāṇi yamakaprātahāryāṇi karoti nāpi tvaṃ paśyasi // yaśodharā āha // āgamehi ahan tathā kariṣyāmi yathā tvaṃ paśyasi // tāye dāni yaśodharāye yatra bhagavato prātihāryāṇi karontasya kāyāto paṃca dhārāśatāni śravanti tataḥ udakāṃjaliṃ pūretvā mahāprajāpatīye gautamīya akṣīṇi ākṣālitāni tāni ca paṭalāni buddhānubhāvena bhinnāni / tasyā dāni yathāpaurāṇā śuddhā vimalā dṛṣṭi saṃjātā //
___atha khalu bhagavāṃ vaihāyasam antarīkṣe vividhāni vicitrāṇi yamakaprātihāryāṇi kṛtvā bahūni prāṇisahasrāṇi ṛddhiprātihāryāṇi darśayitvā āryadharmeṣu pratiṣṭhāpayitvā prajñapta eva āsane niṣīde // atha khalu rājā śuddhodano śākyā ca bhagavataḥ

[_Mvu_3.117_] pādau śirasā vanditvā bhagavantaṃ sādhu ca suṣṭhu ca pratisaṃmodetvā ekamante niṣīdensuḥ / mahāprajāpatī gautamī ca yaśodharā ca sārdhaṃ ca aṃtaḥpureṇa bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pratisammodetvā ekamante niṣīdensuḥ / atha khalu rājā śuddhodano vegajāto bhagavato hitāhitaṃ apṛcche //
taṃ devavarṇaṃ sukumārarūpaṃ
udyānabhūmiṃ anucaṃkramantaṃ /
pitā putraṃ prāṃjaliko upāgame
indraṃ va devā tridaśā va śakraṃ //
idaṃ tṛtīyaṃ tava bhūriprajña
pādān te vandāmi samantacakṣuḥ /
yaṃ ca te naimittikā vyākarensuḥ
jaṃbucchāyā na vijahe imaṃ ca //
te devavarṇā ubhaye samāgatā
buddho ca buddhasya pitā ca rājā /
upaśobhati sālavane niṣaṇṇo
candro yathā abhragaṇā pramukto //
athāprameyasya pitur abhūṣi
cirasya dṛṣṭvāna priyaṃ manāpaṃ /
putraṃ svakaṃ prāṇasamaṃ niṣaṇṇaṃ
hitāhitaṃ pṛcchati vegajāto //
purā tava kambalapādukā va
sucitrā sūkṣmāstarasaṃsthitāsu /

[_Mvu_3.118_] abhiruhya tāṃ caṃkramase ca vīra
śvetasmiṃ chattrasmiṃ dharīyamāne /
so dāni tāmramṛdujālinīhi
samantanemīhi sahasrehi /
kuśakaṇṭakaśarkaram ākramanto
kaccit te pādau na rujanti vīra //
bhagavān āha //
sarvābhibhū sarvavidū ham asmi
sarveṣu dharmeṣu anopaliptaḥ /
sarvaṃ jahe tṛṣṇakṣayā vimukto
na mādṛśo saṃprajaneti vedanā //
rājā āha //
purā tava lohitacandanena
śaśisya raktopanibhena kāle /
manojñagandhena suśītalena
snapakā viliṃpensu te snāpayitvā //
so dāni grīṣmāsu kharāsu rātriṣu
vanād vanaṃ īryasi caṃkramanto /
odātaśītena sukhena vāriṇā
ko dāni te snāpayate kilantaṃ //
bhagavān āha //
śuddhā nadī gautama śīlatīrthā
anāvilā sadbhiḥ sadā praśastā /

[_Mvu_3.119_] yasmiṃ hrade devagaṇehi snāto
ogāḍhagātro pratarāmi pāraṃ //
dharmo hrado gautama śīlatīrtho
anāvilo sadbhiḥ sadā praśasto /
yasmiṃ hrade devagaṇehi snāto
pṛthivīṃ pravāheti svapuṇyagandhāṃ //
rājā āha //
yadā tuvaṃ kāśikavastradhārī
padumutpalacampakavāsitāni /
śuddhāni vastrāṇi nivāsayitvā
so śobhasi śākiyamaṇḍalasmiṃ
śakro va sāhasragatāna madhye //
so dāni śāṇāni ca paṭṭakāni ca
raktāni vastrāṇi drumatvacāni /
dhāresi taṃ ca ajugupsamāno
idaṃ pi te āścariyaṃ bhadanta //
bhagavān āha //
na cīvare śayane bhojane vā
anudhyāpitā bhonti jinā narendra /
labdhvā manāpaṃ athavāpi apriyaṃ
upekṣakā bhonti jinā prajānakā //
rājā āha //
purā tava ajanyarathā vicitrā
suvarṇakaṃsarucirā mahārhā /

[_Mvu_3.120_] śvetaṃ ca cchattraṃ maṇikhaḍgacāmaraṃ
dhruvaṃ grahensu te diśaṃ prayāyataḥ //
purā tava vātajavo udagro
hayottamo kaṇṭhako śīghravego /
ājāneyo kañcanajālacchanno
abhīkṣṇa so vahati yena kāmaṃ //
yo yugyayānehi tuvaṃ upeto
rathehi aśvehi ca kuṃjarehi ca /
rāṣṭreṇa rāṣṭraṃ anucaṃkramanto
kaccin na śrānto si tad adya brūhi //
bhagavān āha //
ratho me ṛddhipādo svacittavāhano
dhṛtī ca prajñā ca smṛtī ca sārathī /
samyakpradhānā caturo me aśvā
samaṃ prayāto haṃ padaṃ susaṃskṛtaṃ //
rājā āha //
purā tuvaṃ rūpiyabhājaneṣu
suvarṇapātreṣu ca bhuṃjiyāna /
śuciṃ praṇītarasakaṃ ca bhojanaṃ
rājānubhāvena upasthihensu //
so dāni loṇaṃ ca aloṇakaṃ ca
lūkhaṃ alūkhaṃ arasaṃ sarasaṃ ca /

[_Mvu_3.121_] paribhuṃjasi taṃ ca jugupsamāno
idaṃ pi te āścariyaṃ bhadanta //
bhagavān āha //
ye cāpi buddhā purimā atītā
anāgatā yo pi cahaṃ aneyo /
lūkhaṃ alūkhaṃ arasaṃ sarasaṃ ca
damārthiko lokahitāya bhuṃjati //
rājā āha //
purā tuvaṃ goṣṭhikatūlikāsu
ajināstṛte kṣomasukhopadhāne /
suvarṇapāde śayane mahānte
tvaṃ modase muktapuṣpāvakīrṇe //
so dāni durgāya kharāya bhūmiye
tṛṇāni patrāṇi ca saṃstaritvā /
tvaṃ modase . . . . . satvasāro
kaccit te gātrāṇi rujanti dhīra //
bhagavān āha //
nāsmadvidhā śākya duḥkhaṃ svapanti
sarve ca me śokajvarā prahīṇā /
so haṃ sadā nirjvaratho viśoko
jagrāmy ahaṃ sarvabhūtānukampī //

[_Mvu_3.122_] rājā āha //
purā tuvaṃ gautama svake agāre
antaḥpure devavimānakalpe /
pradīpakhadyotagaṇābhikāśe
kūṭāgāre pithitavātapāne //
vicitramālyābharaṇātha nāritho
alaṃkṛtā apsarasannikāśā /
upasthitā kiṃkaraṇīyā utsukā
mukhaṃ udīkṣanti kim ārya āha //
bhagavān āha //
adyāpi me śākya svake vihāre
devā ca brahmā ca prabhāsvarā ca /
cittaṃ py eṣāṃ mahya vaśena vartati
yahiṃ ca icchāmi tahiṃ thapemi //
rājā āha //
bherīmṛdaṃgaturiyābhigīto
paṇisvarākhyānavidūhi tatvaṃ /
sa śobhasi śākiyamaṇḍalasmiṃ
śakro va sāhasragatāna madhye //
bhagavān āha //
sūtrānte vaiyyākaraṇābhigīto
vidyāvimuktipratibodhano haṃ /

[_Mvu_3.123_] sobhāmy ahaṃ bhikṣusaṃghamadhye
brahmā va sāhasragatāna madhye //
rājā āha //
purā tuvaṃ bhīma svake agāre
antaḥpure devavimānakalpe /
rakṣanti te varmadharā manuṣyā
susañcitāḥ khaḍgaḍṛḍhā prahāriṇo //
so dāni eko vihare araṇye
ulūkabheraṇḍakasaṃnināde /
anekavyālācaritāsu rātriṣu
kvacit* na bhīto si tad adya brūhi //
(bhagavān āha // )
sarve pi ce yakṣagaṇā samāgatā
caṇḍā pi hastī giridurgacārī /
na mādṛśe romaharṣaṃ janeyu
bhayaṃ prahāyābhayam asmi prāptaḥ //
eko carāmi muni apramatto
nindāpraśaṃsāsu avepamāno /
siṃho va śabdeṣu asantrasanto
vātaṃ va jāleṣu asajyamānaṃ /
netāram anyeṣu ananyaneyaṃ
bhīruṃ jinaṃ śākya kathaṃ vadesi //

[_Mvu_3.124_] rājā āha //
pṛthivī ca te vijitā sarvakalpā
putrāṇa te pūrasahasram asya /
ratnāni ca sapta parityajitvā
śrāmaṇyam evābhigato si vīrā //
bhagavān āha //
pṛthivī ca me vijitā sarvakalpā
putrāṇa me pūrasahasram asti /
ratnāni ca aṣṭa imāni santi
etādṛśaṃ ratnam anyaṃ na asti //
taṃ vītarāgaṃ susamāhitendriyaṃ
samyakpramuktaṃ akhilaṃ anaśravaṃ /
putraṃ pitā prāṃjaliko upāgame
deśehi me mārgaṃ manuṣyahitāye //
tam enaṃ jñānena pharitva śāstā
śuddhodanaṃ pitaraṃ etad abravīt* //
abhīkṣṇaṃ so locaya bhikṣudarśanaṃ
mā pramādyi bheṣyati tuhyaṃ dharmo //
athāprameyasya pitu abhūṣi
saṃvarṇitaṃ tāyino bhikṣudarśanaṃ /
samanantaraṃ satpuruṣo bhajanto
athottarīdharmacakṣuṃ viśodhaye //
etādṛśo āsi tadā samāgamo

[_Mvu_3.125_] pituś ca putrasya ca harṣaṇīyo /
tan tādṛśaṃ sugatam anusmaranto
nirāmiṣāṃ ko na labheya prītiṃ //

_____pitāputrasamāgamo samāpto //

bhikṣū bhagavntam āhaṃsuḥ // paśya bhagavaṃ kathaṃ āyuṣmatā udāyinā ayaṃ rājā śuddhodano abhiprasādito // bhagavān āha // na hi bhikṣavo etarahim eva etena udāyinā eṣo rājā śuddhodano abhiprasādito anyadāpi eṣa etena udāyinā rājā śuddhodano abhiprasādito // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasīye kaśijanapade rājā brahmadatto nāma rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahābalavāhano / tasya taṃ nagaraṃ vārāṇasī kāśijanapadaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca bahujanamanuṣyaṃ ca sukhitamanuṣyaṃ ca praśāntaḍimbaḍamaraṃ sunigṛhītataskaraṃ vyavahārasaṃpannaṃ // tatra supātro nāma kākarājā prativasati aśītisahasraparivāro /// tasya dāni kākarājño supārśvā nāma kākabhāryā / tasyā kākīye rājabhojanena dohalako / sā tasya supātrasya kākarājño taṃ dohalaṃ ācikṣati // so āha // ahaṃ ānāpayiṣyaṃ rājabhojanaṃ bhuṃjāhīti // so dāni kākarājā amātyam āha // supārśvāye rājabhojanena abhiprāyo āṇāpehi kākānāṃ yaṃ rājño brahmadattasya mahānasāto rājabhojanam āhariṣyanti // so amātyo āha // svāmi ānayiṣyāmi rājabhojanaṃ pi // so dāni āmātyo teṣāṃ kākānām āṇāpeti / gacchatha rājño brahmadattasya

[_Mvu_3.126_] mahānasāto rājabhojanam ānetha supātrasya kākarājño bhāryā paribhuṃjiṣyati // te kākā āhansuḥ // rājakulaṃ iṣvastraśikṣitaiḥ rakṣīyati / parisamantena rājakulasya pakṣī na śaknoti atikramituṃ tato na śakyāma vayaṃ rājño brahmadattasya mahānasāto rājabhojanam ānayituṃ // apare pi āṇāpyanti na ca utsahanti / aśītihi kākasahasrehi na ca kocid utsahati rājño brahmadattasya mahānasāto rājabhojanam ānetuṃ mā tatra gatā kāṃḍena vā guḍikāye vā hanyema // tasya dāni kākarājño amātyasya etad abhūṣi // ahaṃ supātrasya kākarājño aśītināṃ kākasahasrāṇāṃ amātyo yadi ca ahaṃ na śaknomi etaṃ supātrasya kākarājño āṇattikaṃ kartuṃ na puruṣakārakaṃ bhavati asmākaṃ gacchāmi svakaṃ rājño supātrasya nivedituṃ // mahārāja atra svakaṃ mahānasāto rājabhojanaṃ ānemi yadi hanyāmi yaṣṭaṃ bhavatu ekaśarīreṇa na punaḥ supātrasya kākarājño bhāryāye bhojanaṃ nānemi // so dāni teṣāṃ rājapuruṣāṇāṃ iṣvastraśikṣitānāṃ py āluptacittānāṃ nājñāto / tataḥ rājño brahmadattasya mahānasāto nānāprakāraṃ rājabhojanaṃ pratyagraṃ varṇarasopetaṃ tuṇḍenādāyāpagacchati // divase divase punarpunaḥ harati //
___tehi tehi sūpehi rājño brahmadattasya nivedituṃ // atra mahānase kāko aparādhyati rājabhojanam ucchiṣṭhīkaroti viṭṭāleti vidhvaṃseti vayaṃ karme praśṛtā tehi karmehi utkṣiptā sma nivārayituṃ // rājñā amātyā āṇattā // evaṃ mahānasaṃ jālena pidhāpetha yatha so kāko na mahānase śakyeya aparādhyituṃ //
manasā devānāṃ vacasā pārthivānāṃ
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti //

[_Mvu_3.127_] rājño brahmadattasya vacanamātreṇa sarvantaṃ mahānasaṃ jālena apihitaṃ // so kāko tatra mahānase na śaknoti opatituṃ nāpi śaknoti aparādhyituṃ // so pi tarketi kathaṃ ahaṃ ato rājabhojanaṃ hariṣyanti // tasya kākasya etad abhūṣi // yan nūnāhaṃ etaṃ panthaṃ rakṣeyaṃ yena pathena mahānasāto rājño bhaktaṃ allīpīyati // yataḥ panthāto taṃ paśyati rājño allīpīyantaṃ odanaṃ vā vyañjanaṃ vā mānsaprakārāṇi vā khajjakaṃ vā tilakṛtaṃ vā anyaṃ vā kaṃcid bhakṣyaṃ tataḥ taṇḍenādāya gacchati // rājñā āṇattaṃ sarveṣām eteṣāṃ pariveṣakānāṃ varṣavarāṇāṃ ca bhojanabhājanānāṃ pidhānāni detha // te dāni pariveṣakā taṃ bhojanaṃ pidhānehi apihitvā mahānasāto rājño allīyanti // tato so kāko na bhūyo śaknoti hartuṃ // tasya dāni kākasya etad abhūṣi // katham ahaṃ śakyeyaṃ kākarājño bhāryāye bhūyo rājabhojanaṃ hartuṃ // so dāni yaṃ rājā brahmadatto ceṭīnāṃ haste arpayanto devīnāṃ kabalāni preṣati tataś ceṭīnāṃ hastāto harati // rājñā brahmadattena śrutaṃ / ataḥ devīnāṃ kabalehi praveśīyantehi so kāko ceṭīnāṃ hastāto bhojanaṃ harati // rājñā āṇattaṃ // sarvāsāṃ ceṭīnāṃ kabalāni praveśayantānāṃ apidhānāni detha // tatra ca rājño brahmadattasya gurukaṃ amarṣaṃ saṃjātaṃ // aho yādṛśo eṣo kākaḥ dhṛṣṭo mukharo pragalbho ca sāhasiko ca dhanuhastehi na śakyati rakṣituṃ antan dṛraṣṭvā opatati // rājñā āṇattaṃ // yo me etaṃ kākaṃ jīvantaṃ gṛhītvā allīpeya tasya vipulaṃ abhicchādanaṃ dadeyaṃ // sarvasya parivārasya āṇattaṃ evaṃ rājā brahmadatto jalpati //

[_Mvu_3.128_]___aparā dāni ceṭī rājño brahmadattasya arpayato svakāye devīye kabalaṃ ādāya vastrehi apihitvā gacchati / sā dāni tena kākena dṛṣṭā / tasya etad abhūṣi / kathaṃ ato ceṭīya hastāto bhojanaṃ hareyaṃ / yan nūnāhaṃ asyā ceṭīye nāsāgre lagneyaṃ tataḥ sā ceṭī trastā imaṃ bhojanaṃ ujjhiṣyati tato ahaṃ yaṃ taṃ bhojanaṃ gṛhya gamiṣyāmi // so dāni yenābhūd dāsī opatitvā tāye ceṭīye nāse lagno / tatra nāse vraṇo kṣato / ceṭīye bhītāye bhojanam ujjhitvā so kāko ubhayehi hastehi gṛhīto // sā dāni ceṭī kākam ādāya nāsāya rudhireṇa gharantena rājño brahmadattasya upasaṃkrāntā / ayaṃ so dṛṣṭakākaḥ gṛhīto // so dāni rājā brahmadatto tasyā ceṭīye prīto saṃvṛtto / śobhanaṃ te kṛtaṃ yaṃ tvayā eṣo kāko gṛhīto // tena dāni rājñā brahmadattena tāye ceṭīye vipulo ācchādo dinno // so ca kāko paribhāṣiyati / na śobhanaṃ yaṃ tvaṃ rājakulaṃ pi dharṣayasi // so dāni kāko rājānaṃ brahmadattaṃ gāthāye adhyabhāṣe //
vārāṇasyāṃ mahārāja kākarājā nivāsito /
aśītikākasahasrehi supātro parivārito //
tasya dohalinī bhāryā supārśvā mānsam icchati /
rājño mahānase pakvaṃ pratyagraṃ rājabhojanaṃ //
tasyāhaṃ vacanaṃ śrutvā karanto anuśāsanīṃ /
bhartur apacitiṃ kṛtvā nāsāye akari vranaṃ //
atha khalu bhikṣavaḥ rājā brahmadatto tasya kākarājāmātyasya prīto saṃvṛtto / imasya kākarājāmātyasya tasya kākarājasya sakāśāto naiva grāmo na bhogo nāpi

[_Mvu_3.129_] ca anyā kācid vṛttiḥ / svakena tuṇḍena vṛttiṃ paryeṣanto ātmatyāgaṃ tasya kākarājasya kāryaṃ karoti // atha bhikṣavo rājā brahmadatto amātyapārṣadyāṃ gāthāye adhyabhāṣe //
etādṛśo arahati rājabhogaṃ hi bhuṃjituṃ /
yathāyaṃ kākarājasya prahva āmaraṇād dvijo //
tasya dāni kākasya rājñā brahmadattena daivasikaṃ rājabhojanaṃ anujñātaṃ / rājabhojanasya pratyagrasya nānāprakārasya pūraṃ bhojanaṃ kṛtvā tasya kākasya arthāye ekānte kṣipyati ataḥ taṃ daivasikaṃ svayaṃ ca bhuṃjesi kākarājasya ca haresi // parivārasya āṇattaṃ / na kenacid etasya kākasya rājakulaṃ gacchantasya vā āgatasya vā kiṃcid vyāghātaṃ utpādayitavyaṃ //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena supātro nāma kākarājā abhūṣi / na khalv evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa kākarājo abhūṣi // yā kākarājasya bhāryā supārśvā nāma sā eṣo yaśodharā abhūṣi // yaś ca kākarājasya aśītīnāṃ kākasahasrāṇām amātyo abhūṣi eṣo sa kālodāyī sthaviraḥ // yo bhūd rājā brahmadattaḥ sa eṣa rājā śuddhodano abhūṣi // tadāpi eṣo etena prasādito etarahiṃ pi eṣa etena prasāditaḥ //

_____kākajātakaṃ samāptaḥ //
bhikṣū bhagavantam āhansuḥ // paśya bhagavan katham iyaṃ mahāprajāpatī bhagavato śokena andhā saṃjātā bhagavantaṃ cāgamya anandhā saṃjātā // bhagavān āha // na bhikṣavo etarahim eva eṣā mahāprajāpatī mama śokena kāruṇyena ca andhā saṃjātā mama eva

[_Mvu_3.130_] cāgamya anandhā saṃjātā / anyadāpy eṣā mahāprajāpatī mama āgamya anandhā saṃjātā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvāne himavantapārśve caṇḍagirir nāma parvato tasya dāni pārśve mahanto vanakhaṇḍo vṛkṣasahasrehi puṣpaphalopetehi saṃchanno padminīhi ca āśramehi ca upeto ṛṣigaṇānucīrṇo prānto pravivikto // tatra mahāntaṃ hastiyūthaṃ prativasati ṣaḍdantakulaṃ // tahiṃ ājaniyo hastipoto jāto ṣaḍdanto indragopakaśīrṣo saptāṃgasupratiṣṭhito kumudavarṇo / so yadā saṃvardhito tadā mātāṃ gurugauraveṇa premnena ca paricarati / tasyā pūrvaṃ bhojanaṃ pānīyaṃ ca dattvā paścād ātmanā paribhuṃjati kālena ca tāṃ kālena uddhataśarīrāyā vanalatāyā parimārjati snāpayati // evaṃ so hastipoto sāvahitaṃ prasādena premnena ca gauraveṇa ca sarvakālaṃ janetriṃ paricarati // so dāni kadācit tāṃ mātuṃ snāpayitvā pariviṣitvā āsitāṃ jñātvā gajagaṇena sārdhaṃ caranto vāhyena nirgato // so dāni mṛgalubdhakehi mṛgavyaṃ aṇvantehi dṛṣṭo tehi gatvā kāśirājño niveditaṃ / deva amutra vanakhaṇḍe edṛśo gajapotako prativasati prāsādiko darśanīyo devasya yogyo bhaveya //
___atha khalu bhikṣavaḥ kāśirājā teṣāṃ lubdhakānāṃ śrutvā sabalavāhano taṃ vanakhaṇḍam āgame // tena sa hastipoto vanakhaṇḍāto nigṛhya aparāhi kareṇuhi parivārito vārāṇasīṃ praveśito hastiśālāyāṃ ca thāvito // tasya dāni rājño

[_Mvu_3.131_] bhavati / bhadrako me ayaṃ yāno bhaviṣyatīti // so dāni sarvasatkārehi satkriyati svayaṃ rājā tasya bhojanaṃ ca pānīyaṃ ca dadāti / tasya taṃ sarvasatkāraṃ na prīṇayati śokena tāṃ mātaraṃ anusmarantasya gambhīraṃ ca niśvasati aśrūṇi ca pātayati śuṣyati ca milāyati ca // so dāni rājā premnānugato aṃjaliṃ pragṛhṇetvā taṃ gajapotaṃ pṛcchati // sarvasatkārehi te gajottama satkaromi atha ca punas tvaṃ śuṣyasi ca milāyasi ca parihāyasi ca varṇarūpato na ca te paśyāmi udagram āttamanaṃ prahṛṣṭamukhavarṇaṃ / dehi me vācaṃ ākhyāhi kena te upakaraṇena vaikalyaṃ upasthāpayiṣyāmi priyo ca me tvaṃ gajottama manāpo ca ākhyāhi me kena tvaṃ parihāyasi bhojanaṃ ca pānīyaṃ ca na pratīcchasi // so dāni gajapoto rājñā pṛcchīyamāno mānuṣikāye vācāye āha // deva na me kenacid vaikalyaṃ upakaraṇena naivam āhāreṇa mama kṛtyaṃ mama mātā tahiṃ vanakhaṇḍe prativasati jīrṇā vṛddhā gatavayā cakṣurvihīnā durbalakāyā yadā vijñāprāpto smi nābhijānāmi mātur pūrvaṃ adattvā bhojanaṃ vā pānaṃ vā svayaṃ paribhuṃjituṃ / eṣa me samādāno mama maraṇaṃ ihaiva bhaviṣyati / na punar ahaṃ adattvā mātāye svayaṃ paribhuṃjeyaṃ bhojanaṃ vā pānīyaṃ vā // so dāni kāśīrājā dhārmiko ca sakṛpo ca parānugrahapravṛtto ca / tasya etad abhūṣi / āścaryam idaṃ imasya hastipotasya yāva mātṛjño ca dhārmiko ca ājāneyo ca yasya adya ettakāni divasāni bhojanaṃ apratīcchantasya pānīyam apibantasya mātṛśokena / ekatyeṣu manuṣyeṣu naite guṇā sulabharūpā ye imasya gajapotasya / naitam asmākaṃ sādhu na pratirūpaṃ yaṃ vayaṃ imān evarūpā kalyāṇasatvā viheṭhāma // so dāni mahāmātrāṇām āha // muṃcatha etaṃ hastipotaṃ gacchatu vanakhaṇḍaṃ yato smābhi ānīto mātṛvartako mātare

[_Mvu_3.132_] samāgacchatu mā iha anāhāro mariṣyati tato vayaṃ nirarthakā adharmeṇa saṃyujyema // so dāni rājāṇattīye tasyaiva vanakhaṇḍasya samīpe netvā mukto //
___so dāni taṃ vanakhaṇḍaṃ gatvā naivāhāraṃ karoti na pānīyaṃ pibati tāṃ mātaraṃ mārgati // tasya dāni sā mātā śokena rudamānā ca taṃ putrakaṃ apaśyantī andhībhūtā // so dāni gajapotako tāṃ mātaraṃ alabhanto parvataśikharam abhiruhitvā kuṃjararāvāṃ muṃcati / tasya mahāntaṃ kuṃjararāvaṃ muṃcato tāye mātare taṃ svaraṃ pratyabhijñātaṃ putrasya me eṣo svaro ti tāye pi mahāninādaṃ muktaṃ // tataḥ tena mātusvaro pratyabhijñāto // so dāni tasyā mātu mūle upasaṃkrame // tasya sā mātā udakahradasya mūle āsati andhā paribhramantī putraśabdaṃ śrutvā reṇuguṇṭhitaśarīrā // so dāni gajapotako tataḥ tato vanalatāṃ sukumārāṃ bhuṃjitvā tāṃ mātaraṃ parimārjati reṇuṃ cāsyā śarīrāto apaneti / tataś ca udakahradāto śuṇḍaṃ udakasya pūretvā hṛṣṭo āttamano prītisaumanasyajāto tāṃ mātāṃ snāpeti // sā dāni snātā ca tāni ca akṣīṇi dhautāni sarvamalaṃ mrakṣitaṃ aśucyapagataṃ cāsyā pariśuddhā dṛṣṭī saṃvṛttā // sā dāni hastinikā taṃ putrakaṃ paśyitvā prītisaumanasyajātā pṛcchati / putra kahiṃ si gato mama mellitvā anāthāye durbalacakṣuyeti // so tasyā mātāye tāṃ prakṛtiṃ vistareṇa ācikṣati yathā gṛhīto yathā ca osṛṣṭo // sā taṃ putrakaṃ āha // evaṃ putra ānandatu kāśirājā saparivāro yathā adya tava dṛṣṭvā ahaṃ nandāmi //
___syāt khalu bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣo nando mama

[_Mvu_3.133_] pitriyaputro bhrātā so kāśirājā abhūṣi // yo gajapotako aham eva tadā abhūṣi // yā gajapotasya mātā abhūṣi eṣā sā mahāprajāpatī gautamī tadāpi mama śokenāndhā saṃjātā mama evāgamya anandhā saṃjātā / etarahiṃ pi eṣā mahāprajāpatī gautamī mama śokenāndhā saṃjātā mama yeva cāgamya anandhā saṃjātā //

_____samāptaṃ hastinikājātakasya parikalpaṃ //

nīvaraṇaṃ vijahitvā śṛṇotha ekāgramānasā sarve /
yatha bodhisatvacaryā suduṣkarā harṣaṇīyā ca //
tiryagyonigatasyāpi gajasya svamātare sauhṛdam āsi /
kiṃ punaḥ manuṣyabhūto guruṃ puricareya taṃ vipraṃ //
kāmaṃ pi bodhisatvā sarvajagati vatsalā prakṛtisnigdhā /
ativatsalā tu guruṣu yathā śrutaṃ kīrtayiṣyāmi //
himavantapādapārśve caṇḍogre caṇḍaparvate ramye /
tāpasakula-āśramehi kvacit kvaci kṛtābhyalaṃkāre //
kinnarakuṃjaravānaravarāhaśārdūlavyāghragaṇacīrṇe /
rurumahiṣasarabhacarite vṛṣabhacamariśambarākīrṇe //
moraśukajīvajīvakacakorakaraviṃkaśakunamithunehi /
samantaṃ hi taṃ vanavaraṃ śobhati madhuraṃ ravantehi //

[_Mvu_3.134_] śobhanti ca kvacikvacit padmasarā rājahaṃsaparipūrṇā /
kalahaṃsalīlagalitā gajayūthavilolitāś ca pure //
kvacid bhramaramadhukaribhiś cūrṇitakusumehi pādapasamīpaṃ /
kṛtasaṃstarā vicitrā hariṇaśakunalīlitā sthānti //
kvacid vṛddhatāpasehi dhyānaratiratehi nirjharagatehi /
saṃśobhate vanavaraṃ svādhyāyaratehi ca parehi //
kvaci dṛṣṭakumārehi dīrghajaṭā-ajinavalkaladharehi /
saṃśobhate vanavaraṃ vicitraphalamūlahastehi //
tasmiṃ pravaṇe bhirāme pariharati janetrīṃ netraprahīṇāṃ /
jīrṇāṃ durbalagātrāṃ gajottamo sarvabhāvena //
so gajagaṇena sārdhaṃ ramanto apanirgato mahaddūraṃ /
rājā ca saha balena gajagrahaṇakāraṇaṃ prāpto //
dṛṣṭvāna taṃ gajavaraṃ rājñaḥ sūto pi harṣito avaci /
gajavaro lakṣaṇupapeto gajottamo pārthiva yūthe //
gajagaṇagataṃ gajendraṃ taṃ dṛṣṭvā vāhanaṃ udāraṃ taṃ /
saṃgṛhṇi kāśirājā vanāt puravaraṃ nibandhitvā //
so naiva pibati pānaṃ na ca bhuṃjati śvasati ca so bhīkṣṇaṃ /
taṃ avaca madhuragirayā sa hastiratnaṃ pṛthivīpālo //
nāgavara mā kṛśo bhava pratīccha bhaktaṃ pibāhi pānīyaṃ /
abhirāmayiṣyāmi idha purottame khu śociṣṭhāḥ //

[_Mvu_3.135_] gajottamo āha //
na khu śocāmi narapate bandhanam uparodhanaṃ kṣudhapipāsāṃ /
ito ca me duḥkhataraṃ nareśvara tena śocāmi //
rājā āha //
kin tava ito gajavara duḥkhataraṃ duḥkhataraṃ punar anyaṃ /
yena te na pratibhāti pānīyam aśanaṃ ca ākhyāhi //
gajapotako āha //
mātā mama gatavayā jīrṇā ativatsalā nayanahīnā /
sā mayā vinā mariṣyati nareśvara tena śocāmi //
tasyāhaṃ bisamṛṇālaṃ pūrvaṃ upānayāmi anayanāye /
bhuṃjāmi paścātmanā sādya anasanā ti śocāmi //
grīṣme paridagdhagātrā śītalavanacchāditodakaṃ caivaṃ /
upanāmemi snapemi ca sādya anātha ti śocāmi //
saṃprati vane anayanā paribhramati reṇuguṇṭhitaśarīrā /
hā putreti ca vadati tad adya duḥkhataram āsādya //
śrutvā gajendravacanaṃ manujendro sumadhuraṃ sukaruṇaṃ ca /
aśruparipūrṇavadano naravaro vāraṇam adhyabhāṣita //
ekatyeṣu manuṣyeṣu sudullabhā edṛśā guṇā samyak* /
yena tava imā gajavara hṛdayasmiṃ jāyate pīḍā //
muṃcatha laghu gajavaraṃ caratu vane gurujanaṃ paricaranto

[_Mvu_3.136_] bhavatu jananī āśvastā naṃdatu saha putraratanena //
sā gajavarasya mātā duḥkhārditaśokaśalyasaṃśīrṇā /
gagaṇam iva kālamehgo nādayati vanaṃ paricarantī //
bhavatu jananī savatsā nandantu vanamṛgā ca vanadevatā /
ākhyāte nandatu me anayanā mātā ratanakena //
iṣṭaṃ lubdhehi dantahetoḥ vyāghrehi rudhiramānsārthaṃ /
nītaṃ va rājadhāniṃ gajottamaṃ kāśim āvikṣe //
vanadevatā bhaṇanti gajottamo pravaralakṣaṇasamaṃgī /
taṃ gṛhṇe kāśirājā vanāt puravaraṃ nibandhitvā //
taṃ khu maraṇaṃ bhaviṣyati mahyaṃ anāthāye naṣṭanayanāye /
so pi ca gajo mariṣyati suvatsalo mahyaṃ śokena //
yo vicare girivareṣu vaneṣu pravareṣu phullaśikhareṣu /
sa khu mariṣyati nāgo mama copavanaṃ ca śocanto //
atha tava na jātu gajavara janetrī tvayi roṣitā na paribhraṣṭā /
premnena anucarittha tatha tuhya vibhokṣaṇaṃ bhavatu //
atha tvaya na jātu vīra adattva tava jananiye prathamabhaktaṃ /
phalamūlabhojanaṃ vā tatha tuhya vibhokṣaṇaṃ bhavatu //
atha gajavaro tvarito mātaram upagamya ālapati snigdhaṃ /
sukumāralatāye ca parimārjati reṇupariśuddhāṃ //

[_Mvu_3.137_] baddho smi kāśirājñā purottame dāruṇehi pāśehi /
tava tu kṛtena anayanā mukto puna dharmarājena //
sā gajavarasya ghoṣaṃ śrutvā sparśaṃ ca tasya upalabhya /
prītamanasā udagrā punaḥ sanayanā gajaṃ labdhvā //
hastinikā āha //
evaṃ nandatu nandanto kāśirājā sabāndhavo /
yathāhaṃ adya nandāmi putreṇa nayanehi ca //
etaṃ putraṃ pūrvaṃ śailavane mṛgānvite /
saputrā adya netrehi paśyati varakuṃjaraṃ //
pūrvajātim abhijñāya saṃbuddho vadatāṃ varo /
jātakam idam ākhyāsi śāstā bhikṣuṇam antike //
ahaṃ gajavaro āsi mātā sā āsi hastinī /
tenādyāpy asyā putro haṃ gāḍasnehā ca gautamī //
eyaṃ dīrghasmiṃ saṃsāre snehadveṣeṇa duḥkhitā /
snehadveṣaprahāṇārthaṃ dharmaṃ caratha nirmamā //

_____hastinījātakaṃ samāptaṃ //

tribhiḥ prātihāryair buddhā bhagavanto satvāṃ vinayanti / tadyathā ṛddhiprātihāryeṇa anuśāsanīprātihāryeṇa dharmadeśanāprātihāryeṇa // bhagavatā imehi trihi prātihāryehi
[_Mvu_3.138_] nyagrodhārāme bahūni prāṇisahasrāṇi ārye dharme vinītā // atha khalu rāhuś cāsurendro vemacitrī ca asurendro mucilindo ca asurendro ṣaṣṭhīhi asuranayutehi sārdhaṃ prabhūtaṃ gandhamālyam ādāya bahūni asurasahasrāṇi ca bahūni ca asurakanyāsahasrāṇi sarvālaṃkārabhūṣitāni āmuktamaṇikuṇḍalāni mahatā asurānubhāvena mahatā asura-ṛddhīye yena kapilavastunyagrodhārāmas tenopasaṃkramitvā nyagrodhārāmasya upari vaihāyasam antarīkṣe sthitvā bhagavato pūjāsatkāram akarensuḥ / sarvagandhehi sarvamālyehi sarvanṛtyehi sarvagītehi sarvavāditehi sarvatūryatāḍāvacarehi bhagavantaṃ satkṛtvā gurukṛtvā mānayitvā pūjayitvā apacayitvā anuttarāye samyaksaṃbodhaye cittam utpādensuḥ / aho punar vayaṃ pi bhavema anāgate adhvāne tathāgatā arhantaḥ samyaksaṃbuddhā vidyācaraṇasaṃpannāḥ sugatā lokavidanuttarā puruṣadamyasārathaḥ śāstāro devamanuṣyāṇāṃ yathāyaṃ bhagavān etarhi evaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgatā bhavema aśītihi anuvyaṃjanehi upaśobhitaśarīrā aṣṭādaśahi āveṇikehi buddhadharmehi samanvāgatā daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśāradā yathā bhagavāṃ etarahiṃ evañ ca anuttaraṃ dharmacakraṃ pravartema yathāpi bhagavatā etarahi / evaṃ ca mo devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensuḥ yathā va bhagavato etarahi evaṃ ca samagraṃ śrāvakasaṃghaṃ pariharema yathā bhagavāṃ etarahiṃ / evaṃ tīrṇā tārayema muktā mocema āśvastā āśvāsema parinirvṛtā parinirvāpema / evam etaṃ bhaveya bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasya arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // atha khalu bhagavān teṣām asurāṇām idam evaṃrūpaṃ cetopraṇidhānaṃ

[_Mvu_3.139_] viditvā tasyāye velāye smitaṃ prāduṣkare samanantaraṃ prāduṣkṛte ca bhagavato mukhadvārāto nānāvarṇā anekavarṇā arciṣo niścaritvā nīlapītamāṃjiṣṭhā raktaśvetāvadātā kanakavarṇā sarvaṃ buddhakṣetraṃ obhāsayitvā yāvad akaniṣṭhā devanikāyā bhagavantaṃ trikhuttaṃ pradakṣiṇīkṛtvā bhagavato purato aṃtarahitāḥ //
___atha khalv āyuṣmān aśvakī yena bhagavāṃs tenopasaṃkramitvā tenāṃjaliṃ praṇāmayitvā bhagavantam etad uvāca // nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkaronti / ko bhagavaṃ hetoḥ kaḥ pratyayo smitasya prāduṣkaraṇāya // atha bhagavān āyuṣmatā aśvakinā pṛṣṭo taṃ [asurā yāvad akaniṣṭhā devanikāyā bhagavantaṃ trikṣuttaṃ pradakṣiṇīkṛtvā bhagavato purataḥ aṃtarahitā] asurāṇāṃ cetopraṇidhānaṃ gāthābhi vyākarṣi //
tatram akāsi smitaṃ dvipadendro
dānavacitta viditvam udāraṃ /
pṛcchati aśvaki prāṃjaliṃ kṛtvā
dṛṣṭva smitaṃ sugatasya mukhāto //
neha ahetuka lokapradīpo
prādukaroti smitaṃ paramarṣi /
brūhi narottama hetu smitasya
yat te kṛtaṃ iha lokahiteṣī //
adya niḥsaṃśayaṃ bodhir udārā
kenaci saṃjanitā pariṣāyāṃ /
yasya tathāgata āśaya jñātvā
prādukaroti smitaṃ ramaṇīyaṃ //

[_Mvu_3.140_] saṃśayito pi ayaṃ iha adya
dṛṣṭva smitaṃ sugatasya mukhāto /
brūhi narottama mā ciram astu
chindahi saṃśayitāna vilekhaṃ //
yaṃ akari smitaṃ lokapradīpo
dānavapūjaṃ viditvam udārāṃ /
vyākaraṇaṃ bhaṇa āsurakāyaṃ
yaṃ va śruṇitva bhaveya udagro //
bhagavān āha //
sādhu te aśvaki pṛcchitā praśnā
yasya kṛte smitaṃ lokahitasya /
tasya te vakṣyaṃ phalaṃ nikhilena
ekamano bhaṇato me śruṇehi //
pūjā iha me kṛtā asurehi
bodhim anuttaraṃ prārthayamānā /
te vijahitva tamāsurakāyaṃ
svargagatā ramiṣyanti ciraṃ pi //
devapurāyaṃ ciraṃ nivasitvā
paṃcahi kāmaguṇehi samaṃgī /
mānuṣalokam imaṃ punaretvā
pūjayiṣyanti jināṃ dvipadendrāṃ //
kalpasahasraśatāni bahūni
kṛtva punaḥ puna pūja jineṣu /

[_Mvu_3.141_] kāṃcanasaṃnibhalakṣaṇadhārī
sarve jinā bhaviṣyanti jitārī //
śrutva ca vyākaraṇaṃ asurāṇāṃ
tuṣṭa udagro sadevakaloko /
prāṇasahasraśatāni bahūni
prasthita tatra anuttarayāne //
atha khalu saṃbaro asurendro tāye velāye imāṃ gāthām adhyabhāṣi //
edṛśehi me mitrehi sadā bhotu samāgamo /
yaṃ niśāmya yam āgamya pūjema dvipadottamaṃ //
atha khalu bhagavān tāni ṣaṣṭhī asuranayutāni anuttarāye samyaksaṃbodhīye vyākaritvā bahūni ca prāṇisahasrāṇi āryadharmeṣu pratiṣṭhāpayitvā rājānaṃ śuddhodanaṃ ca saparivāraṃ ca udyojaye // atha khalu rājā śuddhodano saparivāro utthāyāsanāto bhagavataḥ pādau śirasā vanditvā prakrame / tathā sarvo janakāyo //
___atha khalu rājā śuddhodano tasyaiva rātriye atyayena prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā kapilavastunagaraṃ siktasaṃmṛṣṭaṃ kṛtvā apagatarajaṃ apagatapāṣāṇaśarkarakaṭhallaṃ muktapuṣpāvakīrṇaṃ gandhaghaṭikādhūpitadhūpanaṃ citraparikṣiptaṃ vitatavitānaṃ osaktapaṭṭadāmakalāpaṃ / yāvac ca kapilavastuṃ yāvac ca nyagrodhārāmaṃ naṭanartaka-ṛllamallapāṇisvarikāṃ kumbhatūṇikaśobhikāṃ dvistvalavelambakāṃ deśedeśeṣu sthāpayitvā mahatā rājānubhāvena mahatā rāja-ṛddhīyena bhagavato nagaraṃ praveśitaṃ karoti // atha khalu rājā śuddhodano bhagavantaṃ saśrāvakasaṃghaṃ puraskṛtvā rājakulaṃ praveśeti //

[_Mvu_3.142_] atha khalu bhagavāṃ śuddhodanasya niveśanaṃ praviśitvā prajñapta evāsane niṣīde yathāsano ca bhikṣusaṃgho // atha khalu rājā śuddhodano bhgavantaṃ svahastaṃ praṇītena prabhūtena khādanīyabhojanīyena santarpayati saṃpravāreti mitrāmātyā ca bhikṣusaṃghaṃ // atha khalu bhagavāṃ bhuktāvī dhautahasto apanītapātro rājānaṃ śuddhodanaṃ dharmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā utthāyāsanāto prakrame // aparaṃ divasaṃ mahāprajāpatī gautamī bhagavato saśrāvakasaṃghasya bhaktaṃ karoti / aparaṃ divasaṃ yaśodharā bhaktaṃ karoti / aparaṃ divasaṃ antaḥpurikā / aparaṃ divasaṃ śākiyamaṇḍalaṃ bhagavato saśrāvakasaṃghasya bhaktaṃ karoti //
___yaśodharāye dāni bhagavato saśrāvakasaṃghasya modakaṃ sajjīkṛtaṃ sarvaṃ jñātivargaṃ nimantritaṃ // bhagavāṃ kālajño velajño samayajño pudgalaparāparajño kālyasyaiva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yaśodharāye niveśanaṃ praviśitvā niṣīde prajñapte evāsane yathāsano ca bhikṣusaṃgho // atha khalu yaśodharā rāhulamātā mahāprajāpatīgautamīye sārdhaṃ jñātivargeṇa ca bhagavantaṃ saśrāvakasaṃghaṃ praṇītena khādanīyabhojanīyena santarpayati saṃpravārayati // tāye dāni yaśodharāye rāhulasya haste pratyagro praṇīto modako varṇagandharasopeto dinnaḥ gaccha imaṃ modakaṃ pitur dehīti // tena gacchitvā bhagavato pātre prakṣipitvā bhagavato chāyāyāṃ niṣīditvā mātaram etad uvāca // sukhā khalv amba śramaṇasya iyaṃ chāyā // atha khalu yaśodharā rāhulaṃ kumāram etad uvāca // yāca putra paitṛkaṃ dhanaṃ // atha khalu rāhulo kumāro bhagavantam etad uvāca // dehi me śramaṇa paitṛkaṃ dhanaṃ // bhagavān āha // rāhula pravrajāhi tato paitṛkaṃ dhanaṃ dāsyāmi // atha khalu rājā sāntaḥpuro
[_Mvu_3.143_] śākyā ca saparivārā hṛṣṭā abhūnsuḥ tuṣṭā udagrā bhagavato rāhulo putro vinaye yaśodharāye kiṃ doṣo tti // yaśodharā dāni sarvālaṃkārehi ātmānam alaṃkṛtvā bhagavantaṃ pariviṣati kathaṃ punar āryaputro agāram adhyāvasati na ca bhagavato cittasyānyathābhāvo // atha khalu bhagavāṃ bhuktāvī dhautapāṇi apanītapātro rājānaṃ śuddhodanaṃ sāntaḥpuraṃ mahāprajāpatīṃ gautamīṃ ca yaśodharāṃ ca rāhulamātaraṃ saparivārāṃ dharmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrame //
___bhikṣū bhagavantam āhansuḥ // paśya bhagavaṃ yaśodharā modakehi lobheti // bhagavān āha // na bhikṣavo etarahi eva eṣā yaśodharā mama modakehi lobheti // bhikṣū āhansuḥ // anyadāpi bhgavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade tasya uttareṇa anuhimavante sāhaṃjanī nāma āśramapadaṃ śāntaṃ viviktaṃ vigatajanapadaṃ manuṣyaraheyaṃ pratisaṃlayanasāropyaṃ mūlopetaṃ patropetaṃ puṣpopetaṃ pānīyopetaṃ // tahiṃ kāśyapo nāma ṛṣiḥ prativasati paṃcābhijño caturdhyānalābhī maharddhiko mahānubhogo // tena grīṣmāṇāṃ paścime māse kṣudrapākāni phalāni bhuktāni tṛṣitena ca bahutaraṃ pānīyaṃ pītaṃ / tasya abhiṣyaṇṇā vātātapā saṃvṛttā / tena upalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ // aparāye mṛgīye tṛṣitāye taṃ prasrāvaṃ pānīyasaṃjñāya pītaṃ // ṛtumatīye tāye mṛgīye aśucimrakṣitena mukhatuṇḍena saśukraṃ yonimukhaṃ jihvāya pralīḍhaṃ / tāye saṃmūrchayitvā kukṣiṃ pratilabdhaṃ // so ca ṛṣi maitrīvihārī tasya mṛgapakṣī pi na

[_Mvu_3.144_] santrasanti mṛgapakṣiśatāni āśramasya parisamante caranti prativasanti ca sāpi mṛgī tasyaiva āśramasya parisamantena carati tatraiva parikramati // sā dāni kālena samayena dārakaṃ prajāyati // tena ṛṣiṇā dṛṣṭā tasyaitad abhūṣi / kuto imasyā tiricchānagatāye mṛgīye mānuṣo apatyo ti // samanvāharitvā ṛṣīṇāṃ jñānaṃ pravartati / so dāni ṛṣi samanvāharati / amukaṃ kālaṃ maye adhimātraṃ kṣudrapākāni phalāni parimuktāni bahutarakaṃ ca me pānīyaṃ pītaṃ tato me abhiṣyaṇṇehi dhātūhi apalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ / etāye mṛgīye tṛṣitāye pānīyasaṃjñāye pītaṃ ṛtumatīye tato ca tāye kukṣiṃ pratilabdhaṃ / mamaivaiṣo aṃganisrāvo ti / tena dāni garbharūpaṃ ajinakena gṛhṇīya taṃ āśramapadaṃ praveśito //
___sā dāni mṛgī pṛṣṭhato anveti / tena tasya garbharūpasya phalakena nābhi cchinnā tailena ca abhyaṃgito sukhodakena taṃ garbhamalaṃ paridhautaṃ // so ṛṣi taṃ garbharūpaṃ tasyā mṛgīye stane allīpeti sāpi mṛgī pāyeti / ṛṣiṇāpi tasyā mṛgīye stanaṃ tasya dārakasya mukhe prakṣipyati // yaṃ kālaṃ so dārako āsito bhavati tataḥ sā mṛgī tasya āśramasya parisamantena caritvā pānīyaṃ ca pibitvā punaḥ garbharūpaṃ stanaṃ pāyeti jihvāgreṇa naṃ parilehati // yaṃ kālaṃ so garbharūpo pādehi pi aṇvitaḥ tato svayan tasyā mṛgīye stanaṃ gṛhṇitvā pibati // ekacaraṃ śṛṃgakaṃ jātanti tena ṛṣiṇā ekaśṛṃgo ti nāmaṃ kṛtaṃ // so dāni yathā se mātā mṛgehi sārdham aṇvati tathā so pi ekaśṛṃgako ṛṣikumāro aṇvati mṛgehi ca mṛgapotakehi ca sārdhaṃ krīḍamāno / yato yataḥ sā mātā mṛgagaṇehi sārdhaṃ aṇvati tataḥ tato pi ekaśṛṃgo ṛṣikumāro

[_Mvu_3.145_] aṇvati / mṛgapotakehi sārdhaṃ krīḍanto aṇviya aṇviya mṛgehi mṛgapotakehi ca sārdhaṃ punas taṃ ṛṣisya āśramapadaṃ āgacchati / tato naṃ ṛṣi kṣudrakṣudrāṇi phalāni varṇagandharasopetāni deti // yadā so ṛṣikumāro āśramapade śayito bhavati tato bahū mṛgā ca mṛgapotakā ca tam ṛṣikumāram anuparivāretvā śayanti // yaṃ velaṃ te mṛgā ca mṛgapotakā ca caritukāmā bhavanti tataḥ tam ṛṣikumāraṃ śayamānaṃ mukhatuṇḍakena pratibodhayanti // evan te mṛgā ca mṛgapotakā ca nānāprakārā ca pakṣī tena ṛṣikumāreṇa sārdhaṃ tatra āśramapade abhiramanti // yaṃ kālaṃ so ekaśṛṃgako ṛṣikumāro vijñaprāptaḥ saṃjāto tasya ṛṣisya taṃ āśramaṃ siṃcati saṃmārjati mūlāni nānāprakārāṇi āneti patrāṇi āneti udakaṃ āneti kāṣṭhāni āneti tam ṛṣiṃ parimardati snāpeti agnihotraṃ pratijāgareti / tam ṛṣiṃ parivisati nānāprakārāhi mūlavikṛtīhi patravikṛtīhi puṣpavikṛtīhi phalavikṛtīhi pānīyaṃ upanāmeti / prathamaṃ taṃ ṛṣiṃ parivisitvā tāṃ ca mṛgīṃ mātaraṃ paścāt svayam āhāraṃ karoti // tena ṛṣiṇā tasya ṛṣikumārasya dhyānānāṃ ca abhijñānāṃ ca mārgam upadiṣṭaṃ // tena dāni ṛṣikumāreṇa pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena ghaṭantena vyāyamantena catvāri dhyānāny utpāditāni paṃca cābhijñā sākṣīkṛtā // so dāni ṛṣikumāro caturdhyānalābhī paṃcābhijño kaumārabrahmacārī maharddhiko mahānubhāvo saṃjāto abhijñāto devamanuṣyāṇāṃ //
___ekaśṛṃgako ṛṣikumāro anuhimavante gaṃgāye nadīye kūle sāhaṃjanī-āśramapade prativasati / vārāṇasīyaṃ ca nagare kāśirājño putro na bhavati // tena dāni bahū iṣṭiprakriyāsthānāni kṛtāni putrārthāya yathā me putro bhaveya na cāsya putro saṃbhavati

[_Mvu_3.146_] vistīrṇe antaḥpure dhītaro va asti // tena dāni kāśirājñā śrutaṃ / gaṃgāya kūle sāhaṃjanī nāma āśramapadaṃ tatra kāśyapo nāma ṛṣi prativasati tasya rāja-ṛṣisya tatra āśramapade prativasantasya mṛgīye sakāśāto ekaśṛṃgako nāma ṛṣikumāro utpanno ti / yan nūnāhaṃ nalinīdhītarāṃ rājakulakumārīṃ ekaśṛṃgasya ṛṣikumārasya dadeyaṃ so me putro bhaviṣyati jāmātiko ca // atha khalu bhikṣavo sa kāśirājā brahmaṇapurohitam āha // tatra kāśyapi nāma ṛṣiḥ prativasati /tasya rājarṣisya tatra āśramapade prativasantasya mṛgīye sakāśāto ekaśṛṃgako nāma ṛṣikumāro utpanno ti / yaṃ nūnāhaṃ nalinīdhītāṃ rājakumārīṃ ekaśṛṃgasya ṛṣikumārasya dadeyaṃ so me putro bhaviṣyati jāmātiko ca //
___atha khalu bhikṣavaḥ sa kāśirājā brāhmaṇaṃ purohitaṃ rājācāryaṃ āmantrayati / gacchatha purohita imāṃ nalinīṃ rājakanyāṃ ekaśṛṃgasya ṛṣikumārasya detha / so me putro bhaviṣyati jāmātiko ca //
___atha khalu bhikṣavo brāhmaṇapurohito rājācāryaḥ nalinīṃ rājakumārīṃ saparivārāṃ aśvarathe ārūḍhayitvā prabhūtaṃ cānnapānaṃ modakāni ca nānāprakārāṇi khādanīyabhojanīyāni ādāya sāhaṃjanīṃ āśramapadaṃ āgame // te ca dāni sāhaṃjanīm āśramapadaṃ gatvā āśramasya nātidūreṇāpi samīpe gatā // tatra nalinī rājakumārī sakhīhi sārdhaṃ krīḍati hasati tāni ca krīḍamānāni dṛṣṭvā tāni mṛgapakṣigaṇāni santrasanti diśodiśaṃ paridhāvanti // atha khalu bhikṣavaḥ ekaśṛṃgasya ṛṣikumārasya etad abhūṣi // kiṃ nu khalv ime dya mṛgapakṣiṇāḥ santrasanti diśodiśaṃ ca paridhāvanti // atha khalu bhikṣavaḥ ekaśṛṃgo ṛṣikumāraḥ yena nalinī rājakanyā tenāgami // adrākṣīd bhikṣava ekaśṛṃgako ṛṣikumāro nalinīṃ rākakumārīṃ sakhīhi sārdhaṃ krīḍantīṃ

[_Mvu_3.147_] svalaṃkṛtāṃ subhūṣitāṃ mahārahehi vastrehi / dṛṣṭvā ca punaḥ tasyaitad abhūṣi // śobhanā khalv ime ṛṣikumārā udārāṇi tāsāṃ ajināni jaṭāni ca ajinamekhalāni ca // nidhyāyati rājakanyānāṃ / so dāni rājakanyānāṃ ajinamekhalāni atiriva kāye vibhāsantāni paśyati // so dāni ekaśṛṃgako nalinīṃ pṛcchati // śobhanāni yuṣmākaṃ ajināni jaṭāni mekhalāni ca kaṇṭhāsūtrāṇi ca // sā dāni nilanī rājakumārī ekaśṛṃgaṃ ṛṣikumāraṃ haste gṛhya āha // etāni edṛśāni asmākaṃ ajināni ca mekhalāni ca kaṇṭhasūtrāṇi ca hastasūtrāṇi ca // sā dāni tasya ṛṣikumārasya modakāni pānaṃ ca anupradāsi idam asmākaṃ haste modakaṃ paribhuṃjāhīti // tena dāni tāni modakāni paribhuktāni pānakaṃ pi ca pītaṃ // tasya tahiṃ āśramapade kaṭukaṣāyehi phalaphalehi jihvendriyapratyāhatasya tehi modakehi paribhuṃjamānasya atiriva raseṣu āsvādo nugṛhīto // tāni ca pānakapibanāni pītvā so dāni āha // śobhanāni yuṣmākam imāni phalāphalāni pānīyaṃ ca ajinamekhalāni ca kaṇṭhasūtrāṇi ca hastasūtrāṇi ca udārāṇi na bhojanāni asmākaṃ āśrame edṛśāni //
___atha khalu bhikṣavo nalinī rājakumārī ekaśṛṃgaṃ ṛṣikumāraṃ etad uvāca // āgaccha ṛṣikumāra idam asmākaṃ uṭajāni saṃcārimāni yena icchāma tena etāni uṭajāni ādāya gacchāma āgaccha asmākaṃ uṭajaṃ praviśa āśramaṃ te ca upadarśayiṣyāmi // sā dāni nalinī tatra yānaṃ abhiruhitvā ekaśṛṃgasya hastaṃ praṇāmi āgaccha praviśāhi idam asmākaṃ uṭajaṃ āśramaṃ pravekṣyāma tti // so dāni tatra yāne aśvāni āyuktāni dṛṣṭvā āha // mama mṛgī mātā imaṃ ca uṭajaṃ mṛgā

[_Mvu_3.148_] vahanti nāhaṃ atra praviśāmi // sā dāni nalinī ekaśṛṃgasya ṛṣikumārasya haste lagnati kaṇṭhe lagnati āliṃgati cumbati pralobheti ca ṛṣikumāro ca tāye nalinīye mūrdhāto upādāya yāvat pādeṣu nimittaṃ paśyati / anyādṛśā svakāni jaṭāni anyādṛśāni nalinīye anyādṛśaṃ rūpaṃ paśyati anyādṛśaṃ nalinīye anyādṛśaṃ svakaṃ muṃjamekhalaṃ anyādṛśaṃ nalinīye anyādṛśāni svakāni hastaputrāṇi paśyati anyadṛśāni nalinīye // sā dāni ṛṣikumāreṇa sārdhaṃ ālāpasamālāpaṃ kṛtvā viśvāsaṃ ca saṃbhāvayitvā premnaṃ ca saṃjanayitvā yathoktaṃ bhagavatā //
pūrvevāsanivāsena pratyutpannahitena vā /
evan taṃ saṃjāyate premnaṃ utpalaṃ vā yathodake //
yatra manaṃ nivasati cittaṃ vāpi prasīdati /
niṣṭhāṃ paṇḍito gaccheyā saṃtuṣṭā me pure saha //
teṣāṃ saṃsāre sansarantānāṃ dīrgharātraṃ janmasahasrakoṭībhiḥ paraspareṣāṃ samāgamo āsi bhāryāpatiṣāṃ tasmāt teṣāṃ saha darśanena parasparaṃ premnaṃ nipatati // sā dāni nalinī ekaśṛṃgasya ṛṣikumārasya pralobhanābhiprāyā rājārhāṇi modakāni khādanīyabhojanīyāni ca paribhuṃjāpetvā praṇītāni ca pānakāni pāyetvā ālambitvā ca cuṃbayitvā ca kaṇṭhasamālagnato ca kṛtvā aśvayānaṃ abhiruhitvā vārāṇasīṃ pratyāgatā // etāṃ prakṛtiṃ vistareṇārocayati // ekaśṛṃgako ṛṣikumāro pi āśramaṃ gatvā tāṃ nalinīṃ rājadhītāṃ mūrdhnāto samupādāya yāvat pādeṣu raṃjanīyāni nimittāni manasikaronto āsati naiva mūlaphalāni āneti na udakaṃ na kāṣṭhāni na āśramapadaṃ saṃmārjati agnihotraṃ paṭijāgareti //

[_Mvu_3.149_]___so dāni ṛṣiḥ taṃ kumāraṃ cintāparaṃ dṛṣṭvā pṛcchati // na te kāṣṭhāni bhinnāni na te udakaṃ āhṛtaṃ agnihotraṃ na juhitaṃ kin tuvaṃ dhyānaṃ dhyāyasi // ṛṣikumāro āha // iha anyāto āśramāto ṛṣikumāro saṃbahulehi ṛṣikumārehi sārdhaṃ āgato prāsādiko darśanīyo śobhanehi jaṭehi ajinehi śobhanehi kaṇṭhasūtrehi hastasūtrehi śobhanehi muṃjamekhalehi mṛṣṭāni ca sānaṃ phalaphalāni pānīyaṃ ca na edṛśaṃ yathāsmākaṃ mṛgayukte pi uṭaje aṇvanti te mayā āśramasya amukasmiṃ pradeśe dṛṣṭā tena ca me ṛṣikumāreṇa sārdhaṃ prīti saṃjātā kaṇṭhe ca so gṛhya mama prakāśaṃ vaktreṇa vaktraṃ praṇidhāya śabdaṃ karoti taṃ me janaye praharṣaṃ tam ahaṃ smaranto paridīnavaktro tena vinā na ramāmi āśrame // ṛṣiṇo dāni ṛṣikumārasya śrutvā tad abhūṣi // yādṛśaṃ ayaṃ ṛṣikumāro teṣāṃ varṇasaṃsthānaṃ ācikṣati na te ṛṣikumārā strīhi tāhi bhavitavyaṃ // so dāni ṛṣi taṃ ekaśṛṃgakaṃ ṛṣikumāraṃ āha // putra na te ṛṣikumārā striyās tāyo ṛṣīn ālobhenti tapāto vārayanti / ṛṣibhis tāyo dūrāto parivarjayitavyā antarāyakarāyo brahmacāriṇāṃ / mā tehi sārdhaṃ samaṃ karohi āśiviṣasamā tāyo viṣapatrasamā tāyo aṃgārakarṣūpamā tāyo //
___so dāni kāśirājā taṃ purohitaṃ āha // nāvāsu aśokavanikāni ropetvā puṣpaphalopetehi vṛkṣehi gaṃgāye pratiśrotena taṃ āśramapadaṃ gacchāhi nalinīye saparivārāye sārdhaṃ tato tam ṛṣikumāraṃ nāvāyam ārūpitvā ānehi // so dāni purohito kāśirājñaḥ pratiśrutvā nalinīṃ rājakanyāṃ purimāṃtāṃgikacetiṣṭhāhi nāvāhi vitatavitānāhi citraduṣyaparikṣiptāhi osaktapaṭṭadāmakalāpāhi dhūpanadhūpitāhi

[_Mvu_3.150_] muktapuṣpāvakīrṇāhi saparivārāṃ ārūpitvā gaṃgāye pratiśrotena taṃ sāhaṃjaniṃ āśramapadaṃ gato // tena dāni tasya āśramapadasya samīpe nāvāni sthāpetvā sā nalinī rājakanyā ekaśṛṃgasya ṛṣikumārasya sakāśaṃ visarjitā gaccha tvaṃ ṛṣikumāram ānehi // sā dāni nalinī rājakumārī nāvāto oruhitvā saparivārā tatrāśramapade nānāprakārāṇi vanakusumāni ca vanakisalayāni ca pralāventī āsati / tāṃ pi ca dṛṣṭvā tato āśramāto mṛgapakṣigaṇā svakasvakāni rutāni muṃcantāni diśodiśaṃ pradhāvanti // ṛṣikumāro pi tāni mṛgapakṣigaṇāni santrasantāni dṛṣṭvā taṃ pradeśaṃ gataḥ / tato tāṃ paśyati nalinīṃ rājakumārīṃ saparivārāṃ vanakusumāni ca vaanakisalāni ca pralāventīṃ // dṛṣṭvā ca punar yena nalinī rājakumārī tenopasaṃkrānto // nalinīye ṛṣikumāro bhūyo abhinandito kaṇṭhe ca lagnā bhūyo ca āliṃgito cuṃbito ca modakāni ca khajjakaprakārāṇi ca paribhuṃjitvā rājārhāṇi ca pānakāni pibitvā nalinīye sārdhaṃ tān nāvāṃ ārūḍho // nalinī āha // ime asmākaṃ āśrame udake saṃcaranti // so tāye pralobhetvā nāvāyānena vārāṇasīm ānīto / purohitena ṛṣikumārasya nalinī pāṇigrahaṃ kṛtvā dinnā // so tāye nalinīye sārdhaṃ āsati krīḍati na pana saṃyogaṃ gacchati / jānāti vayasyo me ṛṣikumāro ti //
___so dāni tāye nalinīye sārdhaṃ tasyāṃ nāvāyāṃ sāhaṃjanim āśramapadaṃ gataḥ tāye ca mātare mṛgīye ekaśṛṃgako ṛṣikumāro nalinīye rājakumārīye sārdhaṃ āgacchanto dṛṣṭaḥ // sā dāni putraṃ pṛcchati / putra kahiṃ si gato ti // so dāni āha // imasya me vayasyasya āśramaṃ gato ti // eṣo me vayasya agniṃ pradakṣiṇīkṛtvā udakena pāṇinā gṛhīto ti // tasyā dāni mṛgīye etad abhūṣi // na khalu

[_Mvu_3.151_] punar ayam ṛṣikumāro vayasyaṃ jānāti bhāryāṃ vā iyaṃ ca kanyā ayaṃ ca ṛṣikumāro puruṣottamo etena tu eṣā bhāryā agniṃ pradakṣiṇīkṛtvā udakena pāṇigṛhītā bhāryā labdhā ti // tatra ko se ṛṣikumārasya etam arthaṃ saṃbodhaye yathā na eṣa ṛṣikumāro kāśirājño eṣā dhītā nalinī nāma tava bhāryā dinnā ti // tatra ca sāhaṃjanisya āśramapadasya heṣṭā gaṃgākūle prativratānāṃ tāpasīnāṃ āśramapadaṃ praviśanto ṛṣikumāro tāpasīhi vāriyati // mā tuvaṃ atra āśramapade praviśāhi tvaṃ puruṣo eṣo ca strīṇāṃ prativratānāṃ brahmacāriṇīṇāṃ āśramo ti na labhyaṃ atra puruṣeṇa praviśituṃ // so dāni ṛṣikumāro tāṃ tāpasīṃ pṛcchati // ko vā strī puruṣo vā ti // tasya tāye tāpasīye strīdharmā ca ācikṣitā na eṣa tava vayasyo na eṣa ṛṣikumāro eṣā strī nalinī nāma rājakumārī kāśirājño dhītā tvaṃ puruṣo mṛgīto utpanno tato tvaṃ na jānāsi eṣā tava udakena bhāryā dinnā tvaṃ ca etasyā pati no labhyā yuṣmābhiḥ anyamanyaṃ tyajituṃ //
___so dāni ṛṣikumāro tāsān tāpasīnāṃ śrutvā nalinīye sārdhaṃ sāhaṃjaniṃ āśramapadaṃ pituḥ kāśyapasya ṛṣisya sakāśaṃ gato pituḥ pādāṃ vanditvā sārdhaṃ nalinīye etāṃ prakṛtiṃ sarvāṃ ārocayati // ṛṣisya etad abhūṣi // na śakyati ṛṣikumāro nalinīye vinā iha āśramapade prativasituṃ parasparasya ete baddhasaṃjātā snehasaṃjātā // so dāni taṃ putraṃ ekaśṛṃgaṃ ṛṣikumāraṃ āha // putra eṣā tava nalinī rājakumārī agnidevaṃ sākṣīkṛtvā udakena pāṇigṛhītā dinnā / eṣā te bhāryā tvaṃ ca etasyā patiḥ / na labhyā yuṣmābhiḥ parasparasya tyajituṃ / gaccha etāya sārdhaṃ vārāṇasīṃ nagaraṃ // te dāni ṛṣisya pādāṃ vanditvā pradakṣinīṃ ca kṛtvā

[_Mvu_3.152_] mātaraṃ ca abhivādetvā vārāṇasīṃ gatā gatvā kāśirājño upasaṃkrāntā // rājñā ṛṣikumārasya anurūpaṃ gṛhaṃ dinnaṃ parivāraṃ ca upastaraṇapratyāstaraṇaṃ ca sarvāṇi ca upabhogaparibhogāni ca yuvarājyenābhiṣikto //
sarve kṣayāntā nicayāḥ patanāntā samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntaṃ pi jīvitaṃ //
so dāni kāśirājā kāladharmeṇa saṃyukto kālagato ekaśṛṃgeṇa vārāṇasyāṃ rājyaṃ pratilabdhaṃ //
___tena dāni nalinīye mūlāto yamajātā dvātriṃśatputrā jātā / aparāṇāṃ pi devīnāṃ mūlāto sātirekaṃ putraśataṃ jātaṃ // dharmeṇa rājyam anuśāsayitvā ciraṃ dīrgharātraṃ jyeṣṭhaputraṃ rājye bhiṣiṃcitvā punaḥ ṛṣipravrajyāṃ pravrajito // tena dāni pūrvarātrāpararātraṃ jāgarikāyogasamanuyuktena yujyantena ghaṭantena vyāyamantena bāhitakena mārgeṇa catvāri dhyānāny utpāditāni paṃcābhijñā sākṣātkṛtā // so dāni kāmadhātuṃ samatikramitvā kāyasya bhedāt* brahmadevanikāye utpanno //
___bhagavān āha // yas tena kālena kāśyapo ṛṣir eṣu sa śuddhodano abhūṣi / yā sā mṛgī eṣā sā bhikṣavo mahāprajāpatī abhūṣi / yaś ca kāśirājo bhūd eṣaiva mahānāmo śākyo bhūt* / yaś caikaśṛṃgako ṛṣikumāras tadāhaṃ eva babhūva / yā ca nalinī nāma rājakanyā eṣaiva yaśodharā abhūṣi // tadāpi eṣā ātmānaṃ alaṃkṛtvā mama pralobheti / etarahiṃ pi eṣātmānaṃ alaṃkṛtvā mama pralobheti //

_____nalinīye rājakumārīye jātakaṃ samāptaṃ //

[_Mvu_3.153_] bhikṣū bhagavantam āhansuḥ // paśya bhagavan katham iyaṃ yaśodharā rājñā śuddhodanena ananuyujyitvā aparyavagāhitvā anaparādhī vadhyā ti osṛṣṭā / bhagavān āha // na bhikṣavaḥ etarahim eva eṣā yaśodharā rājñā śuddhodanena ananuyujyitvā anaparādhī vadhyā osṛṣṭā / anyadāpi eṣā yaśodharā iminā rājñā śuddhodanena ananuyujyitvā aparyavagāhitvā anaparādhī vadhyā osṛṣṭā // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___atītamadhvāne anuhimavante mahāvanakhaṇḍaṃ tatra māṇḍavyasya ṛṣisya āśramapadaṃ caturdhyānalābhinaḥ paṃcābhijñasya mahābhāgasya mūlopetaṃ phalopetaṃ puṣpopetaṃ patropetaṃ pānīyopetaṃ mṛgapakṣiśatasahasrehi niṣevitaṃ // atha khalu bhikṣavo māṇḍavyena ṛṣiṇā grīṣmāṇāṃ paścime māse kṣudrapākehi phalehi paribhuktehi bahutareṇa ca pānīyena pītena abhiṣyaṇṇehi dhātūhi upalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ // atha khalu bhikṣavo anyatarā mṛgī ṛtumatī tṛṣāyāṃ bhrāntā pānīyasaṃjñāya tato upalakuṇḍakāto tam ṛṣisya saśukraṃ prasrāvaṃ pītaṃ / aśucimrakṣitena ca mukhatuṇḍakena svakaṃ yonimukhaṃ parilehasi / acintyo satvānāṃ karmavipākaḥ / tāye mṛgīye taṃ śukraṃ rudhiraṃ ca saṃmūrchitvā kukṣiṃ pratilabdhaṃ // sā dāni tasyaiva āśramapadasya parisāmantena carati paribhramati ca // sā dāni kālena ca samayena ca dārikāṃ darśanīyāṃ akṣudrāvakāśāṃ paramayā śubhavarṇapuṣkalatayā samanvāgatāṃ gaurīṃ navanītapiṇḍasaṃnibhāṃ prasūtā // sā dāni mṛgī tāṃ dārikāṃ prasūtā ca tena ca ṛṣiṇā taṃ dravyaṃ dṛṣṭaṃ // tasyaitad abhūṣi // kuto imasyāntiracchānagatāye mṛgīye mānuṣaṃ apatyanti // samanvāharitvā ṛṣiṇāṃ paṃcābhijñānāṃ jñānaṃ pravartati // so dāni ṛṣi māṇḍavyo

[_Mvu_3.154_] paṃcābhijño mahābhāgo samanvāharati // iha mama atra āśramapade anyasya puruṣasya pracāro nāsti / eṣā ca mṛgī imahiṃ eva mama āśramapade jātā saṃvṛttā tathānyānyapi mṛgapakṣiśatāni iha vanakhaṇḍe saṃvṛttāni naiva mama kvacit* mṛgo vā pakṣī vā anyavanakhaṇḍaṃ gacchati na cānyāto vanakhaṇḍāto kocit* mṛgapakṣī ihāgacchati / iha ete vanakhaṇḍe mṛgapakṣigaṇā jātā ca saṃvṛttā ca saṃvṛddhā ca abhiratā ca amanuṣyacaritaṃ ca vanakhaṇḍaṃ / amukakāle mayā grīṣmāṇāṃ paścime māse pakvasupakvāni ca phalaphalāni paribhuktāni suśītalaṃ ca bahutaraṃ pānīyaṃ pītaṃ / tataḥ me bhiṣyaṇṇehi dhātūhi upalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ etāye mṛgīye tṛṣitāye taṃ saśukraṃ prasrāvaṃ pānīyasaṃjñāye pītaṃ / tato etāye mṛgīye kukṣiṃ pratilabdhaṃ / mama eṣa aṃganisrāvo // tasya ṛṣisya māṇḍavyasya tatra dārikāye atipremnaṃ saṃjātaṃ // tena sā dārikā ajinakena gṛhya āśramam ānītā / sāpy asya mṛgī pṛṣṭhato nveti // tena dāni ṛṣiṇā tāye dārikāye taṃ nābhi phalaśastrakena cchinnaṃ mānuṣikāye ca naṃ kelāyanāya kelāyantī tāye vanamṛgīye stanācūṣaṇaṃ āsati / so pi naṃ ṛṣi kṣudrapākāni phalāni mukhe pīḍeti kālena kālaṃ tailenābhyaṃgeti sukhodakena snapeti // saṃvardhayamānā ca sā dārikā tāye mṛgīye tena ca ṛṣiṇā atīva taṃ vanaṃ śobheti sā ca nāṃ mātā jihvāye parilihati // yatra kāle sā dārikā vivardhamānā pādehi pi aṇvati tato yatra pādā nikṣipati tatra tatra tāye dārikāye pūrvopacitena śubhasya karmasya vipākena padmāni prādurbhavanti //

[_Mvu_3.155_] samantena ca āśramapade tasya ṛṣisya tāye dārikāye paryāhiṇḍantiye padmapaṅktī utthāpitā padmavanam iva śobhati tehi ca padmehi sā dārikā krīḍati hastenāpi gṛhya aṇvati // tasya dāni ṛṣisya tasyā dārikāye taṃśubhakarmavipākato krameṣu padmāni prādurbhūtāni dṛṣṭā vismayaṃ saṃjātaṃ aho dārikāye ṛddhīti yatra yatra kramā nikṣipati tatra tatra prāsādikāni darśanīyāni padmāni prādurbhavanti kṛtapuṇyāye imāye dārikāye bhavitavyaṃ pūrvaṃ dakṣiṇīyeṣu oruptakuśaleṣu kuśalamūlāye yasyā imaṃ edṛśaṃ anubhāvaṃ // tena dāni ṛṣiṇā tāye dārikāye padumāvatīti nāmaṃ kṛtaṃ //
___sā dāni saṃvardhamānā tāye mātare sārdhaṃ tasyāśramasya parisamantena aṇvati / yato yato sā mṛgī caramāṇā aṇvati tato tato sāpi dārikā tāye mātare sārdhaṃ aṇvati mṛgehi ca mṛgapotakehi ca saparivārā krīḍantī aṇvati // yadā ca bubhukṣitā bhavati tato tāye mātare sārdhaṃ tam āśramaṃ āgacchati aparehi mṛgehi mṛgīhi ca mṛgapotakehi ca saparivāritā / tato so ṛṣi āśramagatāye mṛgīye mṛṣṭamṛṣṭāni phalāni deti mṛṣṭamṛṣṭāni ca pānakāni deti // sā dāni phalaphalāni svayaṃ pi khādati apareṣāṃ mṛgapotakānāṃ deti // yadā sā dārikā tatrāśrame śayitā bhavati tato te mṛgapotakā ca mṛgapotikā ca cārikāṃ anuparicaritvā śayanti yadā ca caritukāmā bhavanti tato tāṃ dārikāṃ mukhatuṇḍakena pratibodhayanti // yato yato mṛgā caranto aṇvanti tato tato sā dārikā tehi mṛgehi mṛgapotakehi mṛgapotikāhi ca sārdhaṃ krīḍantī aṇvati / yato yato sā aṇvati

[_Mvu_3.156_] tato tato samanteṣu kramakeṣu padmāni prādurbhavanti / sāpi dārikā tata evan tāni padmāni gṛhya svayaṃ ca ābandhati teṣāṃ ca mṛgapotakānāṃ padmāni ābandhati // evaṃ sā tehi sārdhaṃ krīḍantī tahiṃ āśramapade saṃvardhate parasparaṃ vināpi na ramanti // yatra kāle sā dārikā vijñaprāptā tato tam ṛṣisya āśramaṃ siṃcati śodheti nānāprakārāṇi mūlavikṛtīni āneti patravikṛtīni nānāprakārāṇi āneti puṣpavikṛtīni nānāprakārāṇi āneti phalavikṛtīni nānāprakārāṇi āneti udakam ānehi kāṣṭhaṃ vā samidhāni vā āneti / taṃ ca ṛṣiṃ tailenābhyaṃgeti snāpeti / agnihotraṃ se paṭijāgareti taṃ ca ṛṣiṃ nānāprakārehi mūlehi ca patrehi ca puṣpehi ca phalehi ca parivisati / nānāprakārāṇi ca phalapānāni ānayati / yato yato ca tatrāśramapade aṇvati yato yato gacchati mūlahārikā vā patrahārikā vā puṣpahārikā vā phalahārikā vā tato tehi mṛgapakṣīhi parivāritā āgacchati //
___kadācit sā padumāvatī tehi mṛgapakṣīhi parivāritā udakahārikaṃ gatā kāmpillako ca rājā brahmadatto balāgreṇa sārdhaṃ mṛgavyaṃ aṇvantaḥ taṃ pradeśaṃ ujjhito vātajavasamena turaṃgena mṛgam anujavanto / tena mṛgena so rājā brahmadatto vanakhaṇḍam upanītaḥ // yathoktaṃ bhagavatā dharmapadeṣu //
gatir mṛgāṇāṃ plavanaṃ ākāśaṃ pakṣiṇāṃ gatiḥ /
dharmo gatir dvijātīnāṃ nirvāṇaṃ mahatī gatīti //
so mṛgo tatra vanakhaṇḍe naṣṭo // tena rājñā brahmadattena vanakhaṇḍe taṃ mṛgaṃ mārgantena
[_Mvu_3.157_] tahiṃ udakakūle padumāvatī dṛṣṭā kṛṣṇājinena nivastā uttarāsaṃgikā ca udakakumbhena gṛhītena padmena ca śobhanena hastagatena prāsādikā darśanīyā paramayā varṇapuṣkalatayā samanvāgatā / yatra yatra ca kramāṇi nikṣipati tatra tatra padmāni prādurbhavanti manoramāṇi sudarśanīyāni / dṛṣṭvā ca punar bhikṣavo rājño brahmadattasya padumāvatīṃ ṛṣikumārīṃ etad abhūṣi // aho kanyāyāḥ rūpavantaṃ ṛddhyanubhāvaṃ yatra yatra kramāṇi nikṣipati tatra tatra padumāni prādurbhavanti atīva cakṣuramaṇīyāni prāsādikāni darśanīyāni kā nu khalv iyaṃ bhaviṣyati devakanyā vā nāgakanyā vā kinnarakanyā vā mānuṣī vā iyaṃ bhaviṣyati amānuṣī vā / yaṃ nūnāhaṃ upasaṃkramya paripṛccheyaṃ //
___atha khalu bhikṣavo rājā brahmadatto yena padumāvatī ṛṣikumārī tenopasaṃkramitvā padumāvatīṃ ṛṣikumārīm etad avocat* // bhadre kā tvaṃ kasya vāsi // evam ukte bhikṣavaḥ padmāvatī ṛṣikumārī rājānaṃ brahmadattam etad avocat* // ahaṃ khalu ṛṣi padmāvatī nāma ṛṣikumārī māṇḍavya-ṛṣisya dhītā mūlaphalabhogikasya vanavāsisya brahmacārisya // evam ukte bhikṣavaḥ rājā brahmadatto padmāvatīṃ ṛṣikumārīm etad avocat* // kevarūpā te bhadre njojanavidhānāni upavane nivasantīye yenāpi evaṃ upacitaśarīrā kīdṛśāni te vastravidhānāni yena te caivaṃ sukumāravarṇanibhā // evam ukte bhikṣavo padumāvatī ṛṣikumārī rājānaṃ brahmadattam etad avocat* rājño vastrāṇi parāmṛśantī // mūlaphalāni asmākam āhāraṃ ajināni prāvaraṇāni evaṃ sūkṣmāṇi yādṛśāni imāni na ca ajināni // evam ukte bhikṣavaḥ

[_Mvu_3.158_] rājño brahmadattasya etad abhūṣi // avidhijñā iyaṃ ṛṣikumārī rājño rājārhāṇāṃ vā vastrāṇāṃ naiva ṛṣisya viśeṣaṃ abhijānāti na rājānasya naiva ajinānāṃ viśeṣaṃ jānāti nāpi rājārhāṇāṃ vastrāṇāṃ viśeṣaṃ jānāti nāpi mama turaṃgasya / eṣā ca ṛṣikumārī rājakanyā mamaiṣā bhāryā anurūpā bhaveyā na śakyā mayā māṇḍavyena ṛṣiṇā anabhyanujñātā pāṇināpi praṣṭuṃ kuto punar ito āśramāto kampillaṃ nagaraṃ nayituṃ / māṇḍavyo ṛṣi mahābhāgo śāpena me saparivāraṃ bhasmīkareya / yaṃ nūnāhaṃ padumāvatīm ṛṣikumārīm upāyena pralobhayeyaṃ // paurāṇānāṃ ca bhikṣavo rājñāṃ mṛgavyena gacchantānāṃ madhusarpisaṃyuktāni saktūni rājārhāṇi ca modakāni ca ukkārikāni ca yamalakaṃ pūretvā aśvapṛṣṭhe pallāṇasya pṛṣṭhato bandhyanti mā rājā aśvena eko advitīyo vaneṣu hṛto samāno bubhukṣāya mareya // tena khalu punar bhikṣavo samayena rājño bramadattasya madhusarpisaṃyuktāni saktūni modakāni ca ukkārikāni ca yamalakaṃ pūretvā aśvapṛṣṭhe pṛṣṭhato pallāṇavadhreṇa baddham abhūṣi // atha khalu bhikṣavaḥ rājā brahmadatto yamalakāto modakaṃ ukkaḍḍhetvā padumāvatīye adāsi // hanta bhadre imāni asmākaṃ phalāni // sā dāni āha // jāne katamāni śobhanatarāṇi phalāni yuṣmākaṃ vā asmākaṃ vā // sā dāni taṃ modakaṃ paribhuṃjitvā āha // bhagavaṃ śobhanāni imāni yuṣmākaṃ phalāni mṛṣṭāni rasavantāni asmākaṃ punaḥ phalāni kaṭukaṣāyāṇi // rājā āha // edṛśāni asmākaṃ āśrame vṛkṣeṣu phalāni yadīcchasi īdṛśāni paribhuṃjituṃ tato taṃ mama āśramapadaṃ gacchāhi // evam ukte bhikṣavaḥ padumāvatī ṛṣikumārī rājānaṃ brahmadattam etad uvāca //

[_Mvu_3.159_] icchāmi ahaṃ edṛśāni phalāni paribhoktuṃ āgame muhūrtaṃ idam asmākaṃ āśramaṃ na dūraṃ yāvad imaṃ udakaṃ harāmi tātasya āmantremi tataḥ tava āśramaṃ gamiṣyāmi // atha khalu bhikṣavo rājā brahmadatto padumāvatīye aparāṇi modakāni adāsi // imāni pitur upanāmehi evaṃ vadehi / yasya ṛṣisya āśrame edṛśāni phalāni tasyāhaṃ bhāryā bhaviṣyāmīti / lahu tvaṃ ca āgacchehi eṣa ahaṃ iha nadītīre āsāmi //
___atha khalu bhikṣavaḥ padumāvatī ṛṣikumārī yena māṇḍavyasya āśramapadaṃ tenopasaṃkramitvā pānīyabhāṇḍaṃ nikṣipitvā tāni modakāni pitur māṇḍavyasya anupradāsi / imāni tāta phalāni khādāhi yasya ṛṣisya āśrame edṛśāni phalāni tasyāhaṃ bhāryā bhaviṣyāmi // atha khalu bhikṣavo māṇḍavyasya ṛṣisya etad abhūṣi // nūnaṃ paṃcālarājā brahmadatto mṛgavyena aṇvantaḥ imasyāśramasya samīpaṃ anuprāpto tena imāni modakāni dinnāni paribhuktāni padumāvatīye rājārhāṇi modakāni na eṣā śakyati bhūyo ihāśrame kaṭukaśāyehi phalāphalehi yāpayituṃ padumāvatī ca rājakanyā / yan nūnāhaṃ asya rājño brahmadattasya bhāryā prayaccheyaṃ // atha khalu bhikṣavo māṇḍavyo rṣiḥ padumāvatīṃ ṛṣikumārīm etad uvāca // na khalu padumāvati evaṃrūpāṇi phalāni bhavanti ko te jvalanasamehi kāmehi pralobheti // atha khalu bhikṣavo padumāvatīye etad abhūṣi // bhavitavyaṃ kāmā nāma te vṛkṣā yeṣāṃ imāni edṛśāni phalāni // atha padumāvatī evaṃ pitaram etad avocat* // yadi tāta kāmaphalānām edṛśo āsvādo tāny ahaṃ paribhuṃjiṣyāmi na me imāni mahatphalāni rocanti // atha māṇḍavyo ṛṣiḥ padumāvatīm etad uvāca // ko te padumāvati imāni phalāni adāsi kevarūpo vā so ṛṣikumāro katarasmiṃ vā pradeśe tiṣṭhati //

[_Mvu_3.160_] evam ukte padumāvatī māṇḍavyaṃ ṛṣim etad uvāca // sūkṣmājino tāta ṛṣikumāro dakatīre sthāti mṛgam abhiruhya tena me imāni phalāni dinnāni tasya ca tāta āśrame edṛśāni phalāni // atha māṇḍavyo ṛṣiḥ padumāvatīye sārdhaṃ yena rājā bramadattas tenopasaṃkramitvā rājānaṃ brahmadattaṃ pratisaṃmodetvā padumāvatīṃ rājño brahmadattasya udakena adāsi // eṣā te mahārāja bhāryā bhavatu mahārājasya ca eṣā anurūpā mā ca parasya vacanena ananuyujitvā vipriyaṃ kuryāsi //
___atha rājā brahmadatto padumāvatīṃ aśvapṛṣṭham ārūpetvā māṇḍavyasya ṛṣisyābhivādanaṃ kṛtvā tatraiva aśvapṛṣṭhe abhiruhitvā yena kaṃpillaṃ nagaraṃ tena prakrame // adrākṣīd rājño brahmadattasya balāgraṃ dūrata evāgacchantaṃ dṛṣṭvā ca punar yena rājā brahmadatto tenopasaṃkrame // atha rājā brahmadatto tato aśvapṛṣṭhato otaritvā padumāvatīye ṛṣikumārīye sārdhaṃ hastipṛṣṭham abhiruhitvā yena kaṃpille nagare svakam udyānaṃ tena prayāsi // aśroṣīt padmāvatī kaṃpille nagare mahato janakāyasya nirghoṣaṃ nagaraṃ ca kaṃpillam adrākṣīt* udviddhaprākāraṃ aṭṭālagolakatoraṇaṃ ramaṇīyaṃ ca // dṛṣṭvā ca punaḥ rājānaṃ brahmadattam āmantrayasi / kasya etaṃ vata vanavivare nirghoṣo śruyati ṛṣiṇāṃ etaṃ vanamṛgāṇāṃ ca uṭajāni etāni udviddhāni dṛśyantīti // atha rājā brahmadatto padmāvatīm etad uvāca // etam ṛṣiṇāṃ vanamṛgāṇāṃ ca nirghoṣo etāni cāsmākaṃ uṭajāni udviddhāni dṛśyantīti // atha rājā brahmadatto yena svakam udyānaṃ tenopasaṃkramitvā hastipṛṣṭhāto pratyoruhitvā padumāvatīye udyānaṃ praveśe // atha khalu rājā brahmadatto amātyapāriṣadyān āmantrayasi // ho bhaṇe grāmaṇikā kṣipraṃ purohitam ānetha

[_Mvu_3.161_] padumāvatīye vastrāṇi cābharaṇāni ca yāva ca rājakulaṃ yāva ca udyānaṃ tam atrāntaraṃ sarvaṃ alaṃkārāpetha vitatavitānaṃ citrapuṣpaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpanadhūpitaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ deśedeśehi naṭanartaka-ṛllamallakapāṇisvaryaśobhikadvistvalakavelambakanaṭṭadharāṇi upasthapetha //
manasā devānāṃ vacasā pārthivānāṃ
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti
vacanamātreṇa rājño amātyehi yathāṇattaṃ sarvaṃ paṭijāgṛtaṃ // atha padumāvatī rājānaṃ brahmadattam etad avocat* // kahiṃ te bhagavaṃ śaraṇaṃ samidhā vā uṇhodakaṃ kamaṇḍalu vā samayo vā me agnihotraṃ juhanāya // atha rājā brahmadatto padumāvatīm āha // āgamehi muhūrtaṃ sārdhaṃ te sūkṣmāṇi ajināni ānīyanti tataḥ gaṃgāyāṃ snātvā sahitā agniṃ juhiṣyāmaḥ // atha rājño amātyapāriṣadyā tatkṣaṇaṃ tatmuhūrtaṃ antaḥpuraṃ tam udyānaṃ ānayensuḥ padumāvatīye vastrāṇi cābharaṇāni cānayensu brāhmaṇaṃ ca purohitaṃ rājācāryaṃ ānayensu śreṣṭhipramukho ca nigamo pi niryāsi sārthavāhapramukho vaṇijagrāmo niryāsi sarvāṇi cāṣṭādaśa śreṇī niryānsuḥ //
___adrākṣīd rājño amātyā pāriṣadyā naigamamahattarakā ca brāhmaṇā ca purohito ca rājācāryo brahmadattasya devīṃ padumāvatīṃ sarvālaṃkāravibhūṣitāṃ prāsādikāṃ darśanīyāṃ paramavarṇapuṣkalatayā samanvāgatāṃ / rājñā brahmadattena sārdhaṃ agnipradakṣiṇīṃ karoti / yatra yatra ca kramāṇi nikṣipati tatra tatra padmāni prādurbhavanti prāsādikāni darśanīyāni / dṛṣṭvā ca hṛṣṭā tuṣṭā harṣasaṃjātā rājānaṃ brahmadattam āmantrayensuḥ // nāsmābhiḥ mahārāja kadācit kasyacid edṛśī ṛddhī dṛṣṭā vā śrutā vā

[_Mvu_3.162_] yathā imasyā padumāvatīye devīye / sādhu mahārāja padumāvatī devī pādehi rājakulaṃ praveśiyatu tato mahājanakāyo devīye imāṃ evarūpāṃ ṛddhiṃ dṛṣṭvā prītā bhavensuḥ // atha rājā brahmadatto sāntaḥpuraḥ padumāvatīye devīye sārdhaṃ amātyapāriṣadyapuraskṛto mahatā janakāyena sārdhaṃ mahatā rāja-ṛddhīye mahatā rājānubhāvena udyānāto rājakulaṃ praveśi // adrākṣīt so janakāyo yāvac ca udyānaṃ yāvac ca rājakulaṃ padumāvatīye padavītihārāṇāṃ ubhayato padumāni prāsādikāni darśanīyāni // dṛṣṭvā punaḥ mahājanakāyo udānaṃ udānesi // kṛtapuṇyo mahārājā brahmadatto yasya imam evaṃrūpaṃ strīratnaṃ prādurbhūtaṃ // atha rājā padumāvatīye sārdhaṃ upariprāsādavaragato paṃcahi kāmaguṇehi samarpito samaṅgībhūtaḥ krīḍati ramati pravicārayati padumāvatīṃ ca devīṃ madehi akṣehi ca gītavādyehi ca śekheti tāvad anyā devīyo na samanvāharati padumāvatīye pramatto / padumāvatī ca rājñā brahmadattena sārdhaṃ saṃvasantī āpannasatvā saṃjātā //
___yatra kāle devīprajananavelā tataḥ rājñā brahmadattena yā antaḥpurikāyo kuśalāyo strīdharmāṇaṃ tā āṇattā padumāvatīm unnetha / rājā ca hiraṇyasuvarṇaṃ agrato kṛtvā nānāprakārāṇi ca vastrāṇi niṣaṇṇo ye me nivedayiṣyanti kṣemeṇa padumāvatī prajātā ti teṣāṃ āchādaṃ dāsyāmi // tāsāṃ pi devīnām etad abhūṣi // yad upādāya padumāvatī ānītā tad upādāya asmākaṃ rājā na samanvāharati / atra eṣā prajāyamānī asmābhi anayavyasanam āpādayitavyaṃ // tā dāni tāṃ padumāvatīṃ

[_Mvu_3.163_] pṛcchanti // jānasi kathaṃ striyo prajāyantīti // sā dāni āha // na jānāmīti // tā dāni antaḥourikā āhaṃsuḥ // strīye prajāyamānīye akṣīṇi paṭṭakena badhyanti // sā dāni āha // mahyaṃ pi prajāyamānīye akṣīṇi paṭṭakena bandhetha // tasyā dāni yaṃ velaṃ prajāyiṣyatīti tato asyā akṣīṇi paṭṭakena baddhāni // sā dāni svau dārakau prajātā prāsādikā darśanīyā // tāsāṃ dāni etad abhūṣi // aputrā tāveyaṃ devī rājño brahmadattasya iṣṭā ca bahumatā ca āsi kiṃ punaḥ saputrā aputrasmiṃ rājakulasmiṃ / imāye dvau dārakā jātā tato adhimātraṃ rājño brahmadattasya priyā bhaviṣyatīti vayaṃ ca na samanvāhariṣyati // tāhi dāni antaḥpurikāhi te dārakā tapanasmiṃ cailakaṃ upastaritvā tatra prakṣiptāḥ // taṃ tapanaṃ svapihitaṃ subaddhaṃ kṛtvā rājakyena tāpanīyena tāpayitvā nadīye gaṃgāye prakṣiptā / padumāvatīye ca svakena garbhamalena mukhaṃ mrakṣitaṃ // sā dāni padumāvatī antaḥpurikāṃ pṛcchati kiṃ me jātan ti // tāhi pi antaḥpurikāhi duve ulbakāni karbhamalena pramrakṣayitvā padumāvatīye allīpitāni // imāni prajātāsi // sā dāni āha // muṃcatha etāni kiṃ eteṣāṃ kariṣyāmīti // rājā dāni brahmadatto pṛcchati // kiṃ devī prajātā ti // tā āhaṃsuḥ // mahārāja duve dārakā prajātā prāsādikā darśanīyā te ca naṃ jātamātrā tāye khāditā / kuto mahārāja brahmacārisya ṛṣisya apatyanti piśācī eṣā tvayā ānītā tvaṃ diṣṭyā jīvanto mukto // tāye piśācinīye mūlāto āgaccha paśyāhi tāṃ yadi asmākaṃ na śraddadhāsi // so dāni tāṃ devīṃ paśyanāya praviṣṭo paśyati ca padumāvatīṃ

[_Mvu_3.164_] rudhiramrakṣitena yādṛśī rākṣasī // so dāni tān dṛṣṭvā bhīto saṃjāto // amātyānām āha // gacchatha tāṃ ghātāyetha mānuṣikā ti kṛtvā eṣā mayānītā yadi eṣā piśācinī vā rākṣasī vā na me tāye kāryaṃ // sā dāni tato rājakulāto niṣkāsitā //
___sā dāni teṣām amātyānāṃ pṛcchati // kahiṃ me nayiṣyatha // te āhansuḥ // rājñāsi brahmadattena vadhyā osṛṣṭā // sā dāni teṣāṃ amātyānāṃ pṛcchati // kiṃ maye rājño brahmadattasya aparāddhaṃ yenāhaṃ vadhyā osṛṣṭā // te amātyā āhansuḥ // tvayā duve dārakā janitvā khāditā tato rājñā piśācinīti kṛtvā vadhyā osṛṣṭā // sā āha // na me dārakā jātā pṛcchāmi antaḥpurikāṃ tā āhansuḥ duve te ulbakā jātā te pi tatraiva mellitā naiva dārakāni paśyāmi naiva khādāmi // te dāni amātyāḥ paṇḍitā strīmāyānāṃ śāṭhyānāṃ cābhijñāḥ // teṣām etad abhūṣi // iyaṃ padumāvatī brahmadattasya iṣṭā ca bahumatā ca sthānaṃ vidyati yaṃ etāhi antaḥpurikāhi eṣā padumāvatī ajānamānī khalīkṛtā bhaveya vipralabdhā vā // te dāni amātyā tāṃ padumāvatīṃ pṛcchanti // kathaṃ si prajātā ti // sā dāni teṣāṃ amātyānāṃ tāṃ prakṛtiṃ vistareṇa ācikṣati // tāhi me antaḥpurikāhi prajāyamānīye akṣīṇi paṭṭakena baddhāni naiva dārakān paśyāmi naiva khādāmi / yaṃ kālaṃ ca prajātā tato pṛcchāmi tāni antaḥpurikāni kiṃ me jātaṃ ti tāhi dāni mama duve ulbakā allīpitā te jātā ti // teṣāṃ dāni amātyānām etad abhūṣi // iyaṃ devī antaḥpurikāhi īrṣyāprakṛtena vipralabdhā iyaṃ ca devī brahmadattasya iṣṭā ca bahumatā ca mā paścād rājā brahmadatto

[_Mvu_3.165_] davīye padmāvatīye vipratisārī bhaveya śokena ca gailānyaṃ pateya // tehi dāni amātyehi sā devī padumāvatī svake gṛhe gopitā rājño brahmadattasya niveditaṃ ghātitā devīti // tā dāni devīyo ghātitā padumāvatīti śrutvā tasya rājño brahmadattasya caṭulāyanti ghṛtaṃ ca parikṣipanti sarṣapāṇi ca agnau prakṣipanti caturdiśaṃ ca baliṃ niṣkāsayanti śāntiṃ ca karonti diṣṭyāsi mahārāja jīvanto mukto rākṣasīhastāto // taṃ muhūrtaṃ rājā snāto vilipto niṣpuruṣeṇa nāṭakena prakrīḍito / tāvad antaḥpurikāyo kācid vīṇāṃ pravāditā kācit sughoṣakaṃ kācit mṛdaṃgaṃ kācid veṇuṃ kācit praṇṛtyanti kācid gāyanti //
___atha khalu bhikṣavo anyatarā devatā māṇḍavyasya ṛṣisya abhiprasannā vaihāyasam antarīkṣe sthihitvā rājānaṃ brahmadattam etad uvāca // duḥśrutan te mahārāja aparijñātaṃ te mahārāja avijñātan te mahārāja yo tvam ananuyuṃjitvā aparyavagāhetvā anaparādhīṃ padumāvatīṃ vadhyām avasirasi tādṛśasya mahābhāgasya ṛṣisya vacanaṃ na samanusmarasi // atha rājño brahmadattasyāntaḥpurikā devatāye antarīkṣagatāye taṃ ghoṣaṃ śrutvā suṣṭhutaraṃ gāyanti vādenti ca yathā rājā brahmadatto etāye devatāye jalpantīye na śruṇeyāti // atha rājā brahmadatto antaḥpurikāṃ nisthapeti āgametha tāvad yāvaj jānāma kim eṣā devatā antarīkṣagatā jalpatīti // tā dāni antaḥpurikā rājño vacanena tūṣṇībhūtā saṃjātā devatā rājño brahmadattasyāha // duḥśrutan te mahārāja yo tvam ananuyuṃjitvā aparyavagāhitvā anaparādhīṃ padumāvatīṃ vadhyāṃ osiresi tāḍṛśasya mahābhāgasya ṛṣisya saṃdeśaṃ na samanusmarasi // rājā dāni

[_Mvu_3.166_] brahmadatto tāye devatāye śrutvā antaḥpurikāyo pṛcchati // satyaṃ jalpatha kin te dāni dārakā ye padumāvatīye jātāḥ // tā dāni antaḥpurikāyo rājño brahmadattena pṛcchiyamānīyo vā paśyanti // padumāvatī rājāṇattīye ghātitā prabhavati rājā asmākaṃ pi parityajituṃ ācikṣāma naṃ satyaṃ yathābhūtaṃ ti // tā dāni antaḥpurikā āhansuḥ // mahārāja padumāvatīye duve dārakā jātā te cāsmābhiḥ tapanāye prakṣipitvā rājakyāye mudrāye mudretvā satapanā nadīye gaṃgāye pravāhitā nāpi tayāpi dṛṣṭā nāpi khāyitā pi // tasya dāni rājño brahmadattasya daurmanasyaṃ utpannaṃ // anaparādhī tādṛśī strīratnaṃ mayā ghātāpitaṃ tādṛśasya ca mahābhāgasya ṛṣisya mayā saṃdeśaṃ na kṛtaṃ putrā labhyantā ca paribhraṣṭā ti //
___sāpi dāni maṃjūṣā nadīye gaṃgāye vuhyantī kaivartakehi matsyān bandhantehi utkṣiptā // te dāni kevaṭṭā tāṃ maṃjūṣāṃ paśyanti rājakyāye mudrāye mudritāṃ // teṣāṃ kevaṭṭānām etad abhūṣi // mā haiva corehi rājakule aparāddhaṃ tato imā maṃjūṣā praṣṭā bhaviṣyati sarvañ ca guhyaṃ prakāśībhavati gacchāma imāṃ maṃjūṣāṃ rājño brahmadattasya upanāmema mā vayaṃ caurā ti kṛtvā jyeṣṭhena daṇḍena śāsīyema // te dāni tāṃ maṃjūṣām ādāya rājño brahmadattasya upasaṃkrāntā mahārāja asmābhir nadyāṃ gaṃgāyāṃ matsyān bandhantehi iyaṃ maṃjuṣā udakena vuhyantī utkṣiptā rājamudrāye mudritā tāṃ devo pratyavekṣatu // atha khalu bhikṣavo rājā brahmadatto amātyapāriṣadyān āmantrayati // ho bhaṇe

[_Mvu_3.167_] jānatha kim atra maṃjūṣāyaṃ ti // sā dāni maṃjūṣā amātyehi muktā paśyanti ca tāni padumāvatīye duve dārakā prāsādikā darśanīyā // te āhaṃsuḥ // mahārāja imahiṃ maṃjūṣāyāṃ duve dārakā prāsādikā darśanīyā padumāvatīye putrāṇi mahārājasya sadṛśāni / anaparādhī mahārāja padumāvatī devī devena ananuyuṃjitvā aparyavagāhitvā vadhyā osṛṣṭā // atha rājā brahmadatto tāni dārakāni dṛṣṭvā padumāvatīye ca bahūni guṇagaṇāni samanusmaranto mūrchitvā bhūmyāṃ patito haṃ strīratnāto bhraṣṭo // atha teṣām amātyānām etad abhūṣi // mā haiva rājño devīye utkaṇṭhantasya kiṃcid eva śarīrasyābādhaṃ bhaveya // te dāni āhansuḥ // mahārāja mā padumāvatīye kāraṇena utkaṇṭhehi asmābhir evaṃ devārthaṃ upalabhitvā sāhasaṃ na kṛtaṃ devī sthāpitā na ghātitā anāgataṃ arthapadaṃ jñātvā // so dāni rājā brahmadatto etam amātyānāṃ vacanaṃ śrutvā prahlādito saṃjātaḥ // amātyān āha // kahiṃ padumāvatīti // amātyā āhaṃsuḥ // amutra gehe ti // rājā dāni tatra devīye padumāvatīye sakāśaṃ gato // gatvā rājā padumāvatīṃ devīṃ bahuprakāraṃ saṃjñāpeti diṣṭyāsi devi tādṛśāto vyasanāto dya muktā diṣṭyāsi mayā ca putrehi ca samaṃgībhūtā / sapatnīhi si ca naṃ ghātāpitā kin te abhiprāyaṃ kin teṣāṃ tava amitrāṇāṃ dāpayāmi kīdṛśaṃ vā vyasanaṃ nigacchantu śreyaṃ bhave yadi rājāṇattyā sarvāvantā nigaḍabaddhā śāṇaśāṭakanivastā aṭanaṃ paricarantu // atha khalu bhikṣavo padumāvatī devī rudamānī rājānaṃ brahmadattam etad uvāca // mā mahārāja tāsāṃ devīnāṃ kiṃcid vipriyaṃ karohi // etā jyeṣṭhāyo ahaṃ kanīyasā yā ca etaṣāṃ

[_Mvu_3.168_] kalpitā vṛttī tāṃ sānaṃ abhivardhehi mā parihāpehi sarvāṇi ca anuvartāhi // yathākṛtānām karmaṇāṃ satvā vipākam anubhavanti kālaṃ kālam āsādya yathā drumāṇāṃ puṣpaphalā // mayā evaṃ mahārāja tāni karmāṇi kṛtāni yad ahaṃ tvayā satkṛtā ca mānitā ca mayā evan tāni karmāṇi kṛtāni yad ahaṃ tvayā vadhyā osṛṣṭā // atha rājā brahmadatto padumāvatīṃ devīm etad uvāca // mā devi aśrūṇi prapātehi sarvan te rāṣṭraṃ niḥsṛjāmi putrehi samaṃgībhūtā abhiramāhi kṣamāhi ca me etaṃ aparādhaṃ // atha padmāvatī devī rājāṇaṃ brahmadattam etad uvāca // kiṃ me mahārāja vijānantīye rājyena putreṇa vā dhanena vā gaṃsāmi ahaṃ pravrajitvā punaḥ tātasya sakāśaṃ // uktāhaṃ tātana ko te padumāvati jvalanasamehi kāmehi pralobheti te me tātasya vacanā idānīṃ paridahanti yathāhaṃ tātena āśramapade uktā yaṃ tava mahārāja mṛgīva āśramāto pituḥ sakāśāto anaparādhī vadhyā //
___atha padumāvatī devī punas tāpasī pravrajitvā dhāturaktāni vastrāṇi prāvaritvā māṇḍavyasya ṛṣisya āśramaṃ āgame // māṇḍavyo ca ṛṣī kālagato abhūṣi / tṛṇakuṭīparṇakuṭīni viśīrṇāni abhūṃsuḥ // atha padumāvatīye devīye etad abhūṣi // tādṛśena me nirbandhena vināśāvetau rājā brahmadatto pratyākhyātaḥ pitāto me kālagatāto ayaṃ paribhraṣṭā // yaṃ nūnāhaṃ bhikṣācāraṃ carāmi janapadāni ca rājadhānīyo ca aṇvantī // atha padumāvatī devī grāmanigamarājadhānīṣu aṇvantī vārāṇasīṃ rājño kṛkisya nagaraṃ gatā // adrākṣīd vārāṇasīyako kāśirājā

[_Mvu_3.169_] padumāvatīṃ devīṃ purāntare dṛṣṭvā ca punaḥ kāśirājā padumāvatīṃ devīṃ bahuprakāraṃ pralobheti kiṃ tava bhadre pravrajyāyaṃ taruṇāye jātarūpāye abhirūpāye imāni pādapāni puṣpitāni phullāni prāsādikāni prasādanīyāni manoramakarāṇi ehi amukakānan āntare abhiramiṣyāma // evam ukte padumāvatī tāpasī kāśirājānam etad uvāca // agniṃ mahārāja icchasi praveṣṭuṃ yaṃ pravrajitāye sārdhaṃ icchasi ramituṃ dharmasthitāya nāhaṃ mahārāja kāmeṣu arthikā ti // kāśirājā āha // yadi bhadre na icchasi tato balasā te grahiṣyāmi // padumāvatī āha // yadi balasā me gṛhṇasi tato te tapasā agnīva śuṣkatṛṇaṃ dahiṣyāmi // so dāni rājā taṃ śrutvā bhīto pratyāgato ca sā ca iha rāṣṭre yathāsukhaṃ yathāphāsu // ahaṃ te nimantremi sarvahitopasthānena //
___atha brahmadatto rājā brāhmaṇaveṣeṇa kāśirājño gṛhaṃ praviśitvā ahaṃ pi mahārāja akṣehi kuśalo ti / so pi rājño devīhi sārdhaṃ krīḍantasya krīḍate padumāvatīṃ ca sambhāṣati / kena krodhena ihāgatā // padumāvatī āha // tava eva mahārāja aparādhena ihāgatā // tato kāśirājā saṃśayito rājānaṃ brahmadattaṃ pṛcchati // na me kadācid aṣṭāpadasya etādṛśī nīti śrutapūrvā kas tvaṃ kā te eṣā ti // rājā brahmadatto āha // ahaṃ brahmadatto paṃcālarājā eṣā me padumāvatī bhāryā ihāgatā // evam ukte kāśirājā brahmadattaṃ rājānam etad uvāca // svāgatan te mahārāja anurāgatan te mahārāja nehi devīṃ ahaṃ balāgreṇa saṃvibhajya nemi // atha rājā brahmadatto paṃcālarājā padumāvatīṃ devīṃ vārāṇasīto caturaṃgena balakāyena sārdhaṃ hastipṛṣṭhe ārūpayitvā mahatā rājānubhāvena mahatā rāja-ṛddhiye punaḥ kaṃpillaṃ nagaraṃ ānesi // padumāvatīye ca devīye rājñā brahmadattena osṛṣṭavadhyāye va

[_Mvu_3.170_] krameṣu tāni padumāni antarhitāni abhūnsuḥ / punaś ca rājñā brahmadattena vārāṇasīto kaṃpillaṃ ānītāye bhūyo krameṣu padmāni prādurbhūtāni //
___bhagavān āha // na khalu bhikṣavo nyo sa māṇḍavyo ṛṣir aham eva tadā māṇḍavyo ṛṣir abhūvaṃ // na khalu bhikṣavo nyā padumāvatī devī / eṣaiva yaśodharā tadā padumāvatī devī abhūṣi // na khalu bhikṣavo nyaḥ sa rājā brahmadatto bhū / eṣa rājā śuddhodanas tadā rājā brahmadatto abhūt* // tadāpi etena rājñā śuddhodanena eṣā yaśodharā ananuyuṃjitvā aparyavagāhitvā vadhyā osṛṣṭā / etarahiṃ pi eṣā etena rājñā śuddhodanena ananuyuṃjitvā aparyavagāhitvā anaparādhī vadhyā osṛṣṭā //

_____padumāvatīye parikalpo samāpto //

bhikṣū bhagavantam āhansuḥ // kasya bhagavaṃ karmasya vipākena padumāvatīye krameṣu padmāni prādurbhavanti yadā ca rājñā brahmadattena vadhyā nisṛṣṭā tato syā tāni padumāni antarahitāni bhūyo ca rājñā brahmadattena vārāṇasīto kaṃpillaṃ ānītāye santīye punar asyā krameṣu padmāni prādurbhūtāni // bhagavān āha // etasyā evedaṃ bhikṣavo padumāvatīye karmaṇo vipākaṃ abhūṣi yenāsyā krameṣu padmāni prādurbhūtāni abhūnsuḥ rājñā ca brahmadattena vadhyāye nisṛṣṭāye antarahitāni bhūyo ca rājñā brahmadattena vārāṇasīto kaṃpillaṃ ānītāye santīye prādurbhūtāni //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne nagare vārāṇasīyaṃ aparasya gṛhapatisya preṣaṇakarī padminīto udakaghaṭam ādāya padmena ca hastagatena vahirnagarāto antonagaraṃ praviśati //

[_Mvu_3.171_] aparo ca pratyekabuddho vārāṇasīye nagare piṇḍāya caritvā vahirnagaraṃ nirdhāvati prāsādikena īryāyathena abhikrāntena pratikrāntena prāsādiko abhiprasannā ca devamanuṣyā // tasyā dārikāye pratyekabuddhaṃ dṛṣṭvā cittaprasādam uptannaṃ / prasannacittāya taṃ padmaṃ tasya pratyekabuddhasya dinnaṃ / pratyekabuddhenāpi anugrahārthaṃ pratigṛhītaṃ // sā dāni dārikā taṃ padmaṃ tasya pratyekabuddhasya haste atīva śobhamānaṃ paśyati svakaṃ ca hastaṃ kṣīṇitaṃ paśyati // tāye dāni bhūyo tasya pratyekabuddhasya sakāśāto taṃ padumaṃ yācitaṃ bhagavaṃ dehi me taṃ bhūyo padumaṃ ti // pratyekabuddhena taṃ padumaṃ bhūyo tasyā dārikāye dinnaṃ hanta bhadre ti // tāye padumaṃ bhūyo pratyekabuddhasya hastāto gṛhītaṃ // sā dāni svakaṃ ca hastaṃ padmena śobhamānaṃ paśyati pratyekabuddhasya hastaṃ kṣīṇitaṃ paśyati / tāye vipratisāraṃ saṃjātaṃ / na śobhanaṃ mayā kṛtaṃ yaṃ me prasannacittāye etasya ṛṣisya imaṃ padumaṃ dattvā punaḥ ācchinnaṃ // tāye dāni taṃ padumaṃ bhūyo tasya pratyekabuddhasya dinnaṃ // pratigṛhṇāhi me bhagavan bhūyaḥ imaṃ padumaṃ anukaṃpām upādāya // so dāni padumo tasyā dārikāye tena pratyekabuddhena punar gṛhītaṃ //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyā sā tena kālena tena samayena vārāṇasīyaṃ dārikā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā sā bhikṣavo padumāvatī vārāṇsīyaṃ dārikā abhūṣi // yaṃ se taṃ prasannacittāye pratyekabuddhasya padmaṃ dinnaṃ tasya karmasya vipākena padumāvatīye krameṣu padmāni prādurbhavansuḥ / yaṃ se tasya pratyekabuddhasya hastāto tat padumaṃ bhūyo ācchinnaṃ tasya karmasya vipākena rājñā brahmadattena vadhyāye āṇattāye tāni padumāni krameṣu antarhitāni /

[_Mvu_3.172_] yaṃ se taṃ padumaṃ bhūyo tasya pratyekabuddhasya dinnaṃ tasya karmasya vipākena bhūyo rājñā brahmadattena vārāṇasīto kaṃpillam ānītāye punaḥ krameṣu padmāni prādurbhūtāni //

_____samāptaṃ padumāvatīye pūrvayogaṃ //

bhikṣū bhagavantam āhansuḥ // kasya bhagavan karmasya vipākena rāhulasya kumārasya ṣaḍvarṣāṇi garbhāvāso abhūṣi // bhagavān āha // etasya vaiṣo bhiksavo rāhulasya kumārasya paurāṇaṃ karmavipākaṃ //
___bhūtapūrvaṃ bhikṣavo tītam adhvānaṃ vaidehajanapade mithilāyāṃ rājadhānyāṃ brāhmaṇo rājā abhūṣi // tasya dve putrā abhūnsuḥ bhadro ca nāma kumāro sūryo ca nāma kumāro jyeṣṭho sūryo kanīyaso candro // atha khalu bhikṣavo so vaidehako brāhmaṇarājā āyukṣayāc ca karmakṣayāc ca kālam akārṣī // candro sūryam āha // tvaṃ jyeṣṭho tuvaṃ rājyaṃ prāpuṇehi / ahaṃ ṛṣipravrajyāṃ pravrajiṣyāmi // atha sūryo kumāro candraṃ kumāram etad uvāca / kiṃ rājñāṃ kartavyanti // candro kumāro āha // rājñā janasya āṇattī dātavyā // atha khalu sūryo candram etad avocat* // ahaṃ kumāra rājā tava āṇapemi tvaṃ rājā bhavāhi ahaṃ ca ṛṣipravrajyāṃ pravrajiṣyāmi // atha khalu bhikṣavaḥ sūryo kumāro candraṃ kumāraṃ mithilāyāṃ rājyenābhiṣiṃcitvā ṛṣipravrajyāṃ pravrajesi // tena dāni pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāni niṣpāditāni paṃca cābhijñā sākṣīkṛtā maharddhiko mahānubhāvo ṛṣi saṃjāto //

[_Mvu_3.173_] ye pi sūryasya kumārasyābhyantare parivārā abhūṣi te pi sūryeṇa sārdhaṃ ṛṣipravrajyāṃ pravrajitā sarve ca caturdhyānalābhī paṃcābhijñā maharddhikā mahānubhāvā saṃjātā // atha sūryasya ṛṣisya etad abhūṣi // ahaṃ khalu caturdhyānalābhī paṃcābhijño ayaṃ ca me parivāro sarvo caturdhyānalābhī paṃcābhijño yaṃ nūnāhaṃ uttariviśeṣaṃ ārabheyaṃ // tena dāni samādānaṃ kṛtaṃ na mayā adinnaṃ udakaṃ dantakāṣṭhaṃ pi paribhoktavyaṃ //
___atha khalu bhikṣavo sūryo ṛṣir aparakālena smṛtisaṃmohena aparasya ṛṣisya udakabhājanāto adinnaṃ udakaṃ pibe // tena pītena asya smṛtir utpadye mama vratasamādānaṃ na mayā adinnaṃ udakaṃ dantakāṣṭhaṃ pi paribhoktavyaṃ iti / imaṃ ca mayā imasya ṛṣisya udakabhājanāto smṛtisammohena udakam adinnaṃ pītaṃ / cauro ahanti tasya kaukṛtyam utpannaṃ cauryaṃ mayā kṛtaṃ ti yaṃ me parasya udakabhājanāto adinnaṃ udakaṃ pītanti // so dāni duḥkhadaurmanasyajāto āsanāto utthāya pṛthivyāṃ niṣaṇṇo // atha khalu te māṇavakā yena sūryo ṛṣis tenopasaṃkramitvā sūryaṃ ṛṣim abhivādensuḥ // atha khalu bhiksavo sūryo ṛṣī tāṃ māṇavakān etad avocat* // mā yūyaṃ māṇavakā mama abhivādetha // atha khalu bhikṣavas te māṇavakā sūryam ṛṣim etad avocat* // bho upādhyāya kisya vayaṃ upādhyāyaṃ nābhivādeṣyāmaḥ // sūryo ṛṣi āha // ahaṃ khalu māṇavakā cauro ti // māṇavakā āhansuḥ // kiṃ vā kathaṃ vā upādhyāya // sūryo ṛṣi āha // amukasya māṇavakasya udakabhājanāto adinnam udakaṃ pītaṃ // te dāni māṇavakā etam āhansuḥ // mā bhavan upādhyāya evaṃ vadehi // na bhavāṃ cauro yam asmākaṃ udakaṃ upādhyāyasya svakaṃ te udakaṃ pītaṃ mā kaukṛtyaṃ janehīti // sūryo ṛṣi āha // jānanti māṇavakā mama vratasamādānaṃ na mayā kadācid adinnaṃ udakaṃ dantakāṣṭhaṃ pi bhuktaṃ pūrvaṃ mayā adinnapūrvaṃ udakaṃ pi pītaṃ /

[_Mvu_3.174_] so haṃ cauro saṃvṛtto daṇḍakarmaṃ karotha yathā caurasya kriyati tasya me // māṇavakā āhansuḥ // bho upādhyāya na vayaṃ utsahāma upādhyāyasya daṇḍakarmaṃ kartuṃ / eṣo ca te candro rājā bhrātā tasya sakāśaṃ gacchāhi // so te daṇḍakarmaṃ dāsyati //
___atha khalu sūryo ṛṣir yena mithilā rājadhānī tena prayāsi rājño candrasya sakāśaṃ // aśroṣīd rājā candro bhrātā me sūryo ṛṣi mithilāyāṃ āgacchatīti // atha candro rājā caturaṃgena balakāyena sārdhaṃ sūryasya ṛṣisya pratyudgamanāya niryāti // atha khalu candro rājā yena sūryo ṛṣis tenopasaṃkramitvā yānāto oruhya sūryaṃ ṛṣim abhivādayati // atha khalu sūryo ṛṣi candraṃ rājānam etad uvāca // mā khalu punas tvaṃ mahārāja mama abhivādehi // evam ukte bhikṣavaś candro rājā sūryaṃ ṛṣim etad uvāca // kisyāhaṃ bhagavaṃ jyeṣṭhaṃ bhrātaraṃ sūryaṃ ṛṣiṃ dṛṣṭvā nābhivādayiṣyāmi // evam ukte bhikṣavaḥ sūryo ṛṣiś candraṃ rājānam etad avocat* //
ahaṃ cauro mahārāja adinnaṃ udakaṃ pibe /
tasya karohi me daṇḍaṃ yathā caurasya kriyati //
atha khalu bhikṣavaḥ candro rājā sūryam ṛṣim etad uvāca // anujānāmy ahaṃ bhagavaṃ yaṃ tvayā udakaṃ pītaṃ svavijitāto tam udakaṃ pītaṃ yaṃ mama rājyaṃ tava pi taṃ rājyaṃ gaccha yena icchasi mā bhagavaṃ kaukṛtyaṃ karohi // atha sūryo ṛṣiś candraṃ rājānaṃ gāthāye adhyabhāṣe //
nāhaṃ śakto mahārāja kaukṛtyaṃ prativinodituṃ /
sādhu me kriyatu daṇḍo yathā caurasya kriyati //

[_Mvu_3.175_]___atha khalu candrasya vaidehasya rājño putro ca bhāgineyo ca candraṃ vaideharājam etad uvāca // kriyatu deva ṛṣisya daṇḍakarmaṃ kaukṛtyasya prativinodanārthaṃ mā ṛṣi kaukṛtyena kilamyatu // atha candrasya rājño etad abhūṣi // kīdṛśam ahaṃ sūryasya ṛṣisya daṇḍakarma kuryeyaṃ yena ṛṣi niḥkaukṛtyo bhaveya // atha khalu candro rājā aśokavanikāṃ siktasaṃmṛṣṭāṃ kārāpetvā praṇītaṃ ca āsanaṃ prajñaptaṃ khādyabhojyaṃ ca praveśayitvā rājārhāṇi modakāni vṛkṣaśākheṣu bandhāpetvā sūryaṃ ṛṣim etad uvāca // gaccha bhagavaṃ atra aśokavanikāyāṃ āsāhi yaṃ cātra khādyabhojyaṃ śayyāvidhānaṃ ca tato yathāsukhaṃ paribhogaṃ anujānāmi // atha khalu candro rājā sūryaṃ ṛṣim aśokavanikāyāṃ ṣaḍrātraṃ vāresi // atha candrasya rājño ṣaḍrātrātyayena etad abhūṣi // katham ahaṃ sūryam ṛṣiṃ niḥkaukṛtyaṃ kṛtvā visarjeyaṃ ti // tasyaitad abhūṣi // yaṃ nūnāhaṃ sarvabandhanapramokṣaṃ kārāpeyaṃ // kārāpesi khalu bhikṣavaḥ candro rājā saptame divase sarvabandhapramokṣaṃ / sūryo ca ṛṣi amātyehi ukto // gacchatha bhagavāṃ uddhṛtadaṇḍo ti / rājñā candreṇa sarvabandhanamokṣaṃ kārāpitaṃ // so dāni niṣkaukṛtyo punaḥ āśramapadaṃ gataḥ //
___bhagavān āha // syāt khalu bhiksavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena candro rājā / eṣa tadā rāhulabhadrakumāro abhūṣi // yaḥ sūryo ṛṣis tadā aham evābhūvaṃ // yat sūryo ṛṣi aśokavanikāyāṃ ṣaḍrātraṃ uparuddhaḥ tasya karmasya vipākena rāhulo kumāro ṣaḍvarṣāṇi garbhāvāsasthito abhūṣi //

_____rāhulabhadrasya pūrvayogaṃ //

[_Mvu_3.176_]___rājā dāni śuddhodanaḥ śākyāṃ saṃnipātayitvā āha // bhavanto yadi na kumāro sarvārthasiddho agārāto anagāriyaṃ pravrajito taṃ rājā cakravartī bhaveya bahūnāṃ rājānasahasrāṇāṃ īśvaro bhavanto pi sarve anuyātā bhavetha sace cakravartirājyam apahāya kṣatriyakulāto agārāto anagāraṃ pravrajito anuttarāṃ samyaksaṃbodhim abhisaṃbuddho so ca kṣatriyo brāhmaṇaparivāro va taṃ no anurūpaṃ bhavet* // te dāni śākyā āhansuḥ // āṇapetu devaḥ kiṃ kriyatūti // rājā śuddhodano āha // kulāto kulāto ekaḥ kṣatriyakumāro pravrajatu / yatra ekaḥ so ekaputrako mā pravrajatu / yatra duve bhrātaro tato eko pravrajatu / yatrāpi saṃbahulā bhrātaro tato pi eko pravrajatu // śalākāni cāretha kathaṃ yobhūyena śākyagaṇasya utpadyatu pravrajituṃ śākyakumārā // kulapuruṣakeṇa tatra śalākāni cārīyanti yobhūyena śākyagaṇasya utpadyati // yadā rājñā śuddhodanena āṇattaṃ pravrajantu śākyakumārā kulapuruṣakeṇa yo ca ekaputrako so mucyatu tatra dāni tena kulapuruṣakeṇa paṃca kumāraśatā abhiniṣkramanti pravrajyāya // rājño śuddhodanasya bhagavāṃ ca putro suṃdaranando ca / bhagavatā pravrajitena sundaranaṃdo muccati // śuklodanasya putrā ānaṃdo ca upadhāno ca devadatto ca / teṣāṃ devadatto abhiniṣkramati // ānando pi icchati pravrajituṃ mātāye mṛgīye śākyakanyāye nānujānīyati // so vaidehaṃ janapadaṃ gatvāna maunavratena

[_Mvu_3.177_] āsati // śukrodanasya putrā nandano ca nandiko ca ete abhiniṣkramanti / apare ca duve putrā gṛhe sthitā // amṛtodanasya putrā anuruddho ca mahānāmo ca bhaṭṭiko ca // anuruddho ca mahānāmena pṛcchīyati / kiṃ tvaṃ pravrajiṣyasi gṛhakāryaṃ vā cintayiṣyasīti // so anuruddho puṇyavanto na pṛcchati kiṃ gṛham adhyāvasantena karaṇīyaṃ kiṃ vā pravrajitena karaṇīyaṃ puṇyavanto niṣpuruṣeṇa nāṭakena krīḍanto āsati paṃcahi kāmaguṇehi samarpito samaṃgībhūto / tasya astamite āditye sahasraṃ dīpavṛkṣāṇi niśi pradīpyanti / mohanasya jijñāsanārthaṃ ekūnaṃ dīpavṛkṣasahasraṃ pradīpāpitaṃ / tasya dāni tāva viśuddhaṃ mānsacakṣuṃ yaṃ taṃ ekūnaṃ dīpavṛkṣasahasraṃ tasya citte nāsti saṃpūrṇaṃ dīpavṛkṣasahasran ti / tasya dāsaparivāro sarvo vismito / aho pariśuddhaṃ kumārasya cakṣuṃ ti / yatra nāma dīpavṛkṣasahasrāto ekena dīpena ūnaṃ aviśuddhāni dīpāni saṃjānāti //
___so dāni taṃ jyeṣṭhabhrātaraṃ mahānāmaṃ pṛcchati // kiṃ gṛham adhyāvasantena karaṇīyaṃ kiṃ vā pravrajitvā karaṇīyan ti // so naṃ āha // gṛham adhyāvasantena kalyato evotthitena rājño sukharātrī dātavyā śākyamahattarakānām api sukharātrī dātavyā ye pi kāntā te pi avaloketavyā kālagatānāṃ pi mṛtakaraṇīyehi sthātavyaṃ gṛhajanā veṣṭetavyā dāsīdāsakarmakarapauruṣeyā veṣṭetavyā bhojanācchādanena sarvehi ca utsavehi samanvāharitavyā vyayakarmena utsavikena pārivyayikena ca hastyaśva-ajagaveḍakāni

[_Mvu_3.178_] veṣṭāpayitavyāni rathayugyayānāni veṣṭāpayitavyāni grāmāṇi ca bhogāni ca paripālayitavyāni karmāntāni kālānukālaṃ pratyavekṣitavyāni phalāni vāhayitavyāni nānāprakārāṇi dhānyajātīni ropayitavyāni niveṣṭitavyāni pratyavekṣitavyāni ca / kālānukālaṃ ca yathāpakvāni ca dhānyajātāni lavāpayitavyāni khaladhāneṣu saṃhārāpayitavyāni opunāpayitavyāni / yat kiṃcid gṛhakāryaṃ abhyantaravāhiraṃ sarvaṃ kartavyaṃ // anuruddho āha // pravrajitena punaḥ kiṃ kartavyaṃ // mahānāmo āha // pravrajitena pūrvāhne bhikṣā aṇvitavyā lūkhaṃ vā praṇītaṃ vā āhāreṇa āhāraṃ kāryaṃ kṛtvā ekaṃ ātmānaṃ dametavyaṃ śametavyaṃ parinirvāpayitavyaṃ // anuruddho āha // alaṃ me gṛhakāryeṇa yūyaṃ karetha ahaṃ pravrajiṣyāmi //
___te dāni paṃcamātrā śākiyakumāraśatā mahatā rājānubhāvena mahatā rāja-ṛddhīye svakasvakehi vibhavehi abhiniṣkramensuḥ / kecid* hastipṛṣṭhehi suvarṇacchattrehi sakhurapravārehi kecit suvarṇaśivikāhi nānāratnasaṃchannāhi kecit sauvarṇehi rathehi caturghoṭehi nānāratnajālasaṃchannehi savaijayantikehi sanandighoṣehi ucchritacchattradhvajapatākehi / kecid aśvapṛṣṭhehi sarvālaṃkāravibhūṣitehi hemajālasaṃchannehi / devadatto ca hastinapṛṣṭhe svalaṃkṛtena hemajālasaṃchannena uccasiṃhāsane niṣaṇṇo nirdhāvito / tasya nirdhāvantasya toraṇāgre karkaṭakasmiṃ makuṭaṃ lagnaṃ / tena karkaṭakena taṃ makuṭaṃ devadattasya śīrṣāto utkṣiptaṃ mahājanakāyena aṭṭaprahāsaṃ kṣiptaṃ naimittikena ca horapāṭhakena ca vyākṛto yena kāryeṇa devadatto kumāro abhiniṣkramati taṃ kāryaṃ na prāpayiṣyatīti / uttamārthe parihāpayiṣyatīti yam etaṃ uttamāṃgato makuṭaṃ toraṇāgrāto karkaṭakena utkṣiptaṃ //

[_Mvu_3.179_]___atha khalu te paṃca śākyakumāraśatāni mahatā rājānubhāvena mahatā rāja-ṛddhīye sarvanṛttehi sarvagītehi sarvatūryatāḍāvacarehi kapilavastuto nagarāto niryātvā yena nyagrodhārāmaṃ tena prayāsi // atha khalu te paṃca śākyakumāraśatā yāvad eva yānānāṃ bhūmis tāvad eva yānehi yātvā yāneṣu pratyoruhya yena bhagavāns tenopasaṃkramitvā anekajanasahasraparivāritā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ //
___teṣāṃ dāni śākyakumārāṇāṃ upālir nāma nāpitadārako upasthānakaro kṛtakuśalamūlo purimakehi samyaksaṃbuddhehi vāsitavāsano chinnabandhano navutpattiko āryadharmāṇāṃ caramabhaviko lābhī dhyānānāṃ cābhijñānāṃ ca // so dāni mātare bhagavato upanāmito ayaṃ bhagavato keśāni otāreṣyati / bhagavatāpi’dhivāsitaṃ // so dāni upāli bhagavato keśāni otāreti // sā dāni upālisya mātā bhagavantaṃ pṛcchati // sukhaṃ bhagavaṃ upāli keśāni otāreti // bhagavān āha // sukhaṃ keśāni otāreti api ca tathāgataṃ abhyāsādeti // sā dāni āha // mā dāraka bhagavantaṃ abhyāsādehi // so dāni prathamaṃ dhyānaṃ samāpanno // sā tāva naṃ punar bhagavantaṃ pṛcchati // sukhaṃ bhagavaṃ upālidārako keśāni otāreti // bhagavān āha // sukhaṃ dārako keśāni avatārayati api tu khuraṃ pilipalipāyeti // sā dāni āha // mā dāraka kṣuraṃ pilipalipāyehi // so dāni dvitīyaṃ dhyānaṃ samāpanno // sā punaḥ upālisya mātā bhagavantaṃ pṛcchati // sukhaṃ bhagavan* upālidārako keśāny avatārayatīti // bhagavān āha // sukhaṃ upālidārako keśāny avatārayati api tu āśvāsapraśvāsehi tathāgataṃ upahanati // sā dāni āha // mā dāraka āśvāsapraśvāsehi bhagavantaṃ upahana // so tāny atikramitvā

[_Mvu_3.180_] tṛtīyaṃ dhyānaṃ caturthaṃ dhyānaṃ samāpanno // bhagavān bhikṣūṇām āha // gṛhṇatha etaṃ bhikṣava upālihastāto kṣuraṃ mā bhūmiṃ prapatiṣyati // so dāni kṣuro upālisya hastāto bhikṣubhir gṛhīto //
___te dāni śākyakumārāḥ svakasvakāni vastrābharaṇāni ujjhitvā upālisya purato nikṣipensuḥ / iman te upāli dhanaṃ bhavatu / asmākaṃ pravrajitānāṃ naitena kāryaṃ ti / bhagavato santike vayaṃ pravrajiṣyāmaḥ //
___upālisyāpi etad abhūṣi // ime śākyā kumārā rājyam avajahiya imāni ca vastrābharaṇāni mama dattvā agārāto anagāriyaṃ pravrajanti kiṃ punar asmābhiḥ kṣuravṛttīhi na pravrajitavyaṃ bhaveya / aham api pravrajiṣyāmi / na eteṣāṃ vāntānāṇ –Senart: vāntantaṃ– paribhuṃjiṣyāmi // atha khalūpāliḥ kalpako yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vaṃditvā bhagavantam etad avocat* // pravrājetu me bhagavāṃ upasaṃpādetu me sugato // atha khalu bhagavāṃ upālikalpakaṃ ehibhikṣukāe ābhāṣe / ehi bhikṣu upāli cara tathāgate brahmacaryaṃ // tasya dāni bhagavato ehibhikṣukāye sahoktena yat kiṃcid gṛhiliṃgaṃ gṛhigupti gṛhidhvajaṃ gṛhikalpaṃ sarvam antarhitaṃ tricīvaraṃ cāsya prādurbhave suṃbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho cāsya saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannasya bhikṣusya āyuṣmato upālisya pravrajyā upasaṃpadā bhikṣubhāvo // yenāntareṇa paṃca śākyakumāraśatā mātāpitṝṇāṃ mitrajñātisālohitānāṃ ca pratisaṃmodenti tenāntareṇa upāli prathamataraṃ pravrajito //

[_Mvu_3.181_]___atha khalu paṃca śākyakumāraśatā yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // pravrajetu me bhagavāṃ upasaṃpādetu me sugato // atha khalu bhagavāṃ tāni paṃca kumāraśatāni sthāpayitvā devadattaṃ ehibhikṣukāye ābhāṣe // etha bhikṣavaḥ śākyakumārā caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃci gṛhiliṃgaṃ gṛhigupti gṛhidhvajaṃ gṛhikalpakaṃ tat sarvam antarahāye tricīvarāṇi ca sānaṃ prādurbhavensuḥ suṃbhakāni ca pātrāṇi prakṛtisvabhāvasaṃsthitā keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ eṣa āyuṣmantānāṃ śākyakumāraśatānāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___te dāni bhagavatā vuccanti // upāli bhikṣu yuṣmākaṃ vṛddhatarako etasya pādāṃ vanditvā sarve paṭipāṭikāye tiṣṭhata / yo ca prathamataraṃ tathāgatasya upālisya ca pādāṃ vanditvā paṭipāṭikāye sthāsyati so vṛddhatarako bhaviṣyati // te dāni bhagavato upālisya ca pādāṃ vanditvā sarve bhikṣuśatā paṭipāṭikāye sthitā // api hi jitaṃ mahājanakāyo evam āha // jitamānakrodhā śākyā nihatamānadarpā śākyā ti // rājñāpi śuddhodanena saparivāreṇa śākyehi ca upālisya bhikṣusya pādā vanditvā / āyuṣmāṃś ca upāli evam āha // svāgataṃ rājño śuddhodanasya anurāgataṃ rājño śuddhodanasya // atha khalu rājño śuddhodanasya amātyapāriṣadyā āyuṣmantaṃ upāliṃ taṃ rājānaṃ śuddhodanaṃ ātmanā ābhāṣantaṃ dṛṣṭvā taṃ vibhāvayensuḥ // kathaṃ nāma upālikalpako hīnajātyo rājñā śuddhodanena bhāṣati //

[_Mvu_3.182_] rājāpi śuddhodano teṣāṃ pāriṣadyāmātyānām āha // mā bhavanto āryasya upālisya hīnajātyena samudācaratha / anyāsya purimā jāti anyā etarahiṃ śramaṇasya rāja-ṛddhi na eṣa bhūyo hīnajātyo ti vaktavyaḥ //
___bhikṣū bhagavantam āhansuḥ // paśyatha bhagavaṃ katham āyuṣmato upālisya hīnajātyasya bhagavantam āgamya sarājikāya pariṣāya pādā vanditā // bhagavān āha // na bhikṣava etarahim eva etasya upālisya hīnajātyasya mamāgamya sarājikāya pariṣāya pādā vanditā anyadāpi etasya upālisya hīnajātyasya mamāgamya sarājikāya pariṣāya pādā vanditā // bhikṣa bhagavantam āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atīte dhvani nagare vārāṇasyāṃ kāśijanapade dve daridrā dārakā kulmāṣapuṭakāni bhaktaṃ gṛhya kāṣṭhahārakā gacchanti pratyekabuddho ca vārāṇasīṃ piṇḍāya praviśati prāsādikena īryāpathena abhikrāntapratikrāntena ālokitavilokitena saṃmiṃjitaprasāritasaṃghāṭī pātracīvaradhāraṇena nāgo pi viya kāritakāraṇo antargatehi indriyehi antargatena mānasena sthitena dharmatāprāptena smṛtaḥ saṃprajāno samāhito ekāgracitto saṃvṛtendriyo avikṣiptadṛṣṭī // te khu taṃ dṛṣṭvā prasādam upasaṃkramanti // te dāni prasannacittā anyonyaṃ evam āhansuḥ // ye kecid dārakā rucchavṛttikā aśanavasanaviprahīnā manuṣyadurgatā manuṣyakṛpaṇā manuṣyavarākā yathā vayaṃ cānye ca sarve edṛśeṣu dvipādakeṣu puṇyakṣetreṣu kuśalamūlāni na kṛtvā ye kecit punar

[_Mvu_3.183_] āḍhyā mahādhanā mahābhogā kṣatriyamahāśālā vā brāhmaṇamahāśālā vā anye vā kecit sukhitā sarve te evarūpeṣu dvipādeṣu puṇyakṣetreṣu kuśalāni kṛtvā / yaṃ nūnaṃ vayaṃ imāṃ kulmāṣāṃ imasya ṛṣisya pātreṣu pratiṣṭhāpayema // tehi dāni te kulmāṣā tasya pratyekabuddhasya pātreṣu pratiṣṭhāpitā // pratyekabuddho pi teṣāṃ dārakānāṃ tāṃ bhikṣāṃ pratigṛhya haṃsarājā viya vaihāyasena prakramito // te dārakā taṃ pratyekabuddhaṃ vaihāyasena gacchantaṃ dṛṣṭvā prītisaṃjātā mahābhāgo asmābhiḥ ṛṣiḥ piṇḍapātreṇa pratimānito // te dāni prītisaumanasyajātāḥ praṇidhānaṃ utpādenti // eko āha // ahaṃ anena kuśalamūlena rājā bhaveyaṃ kṣatriyo mūrdhnābhiṣikto // dvitīyo āha // anena kuśalamūlena brāhmaṇamahāśālakule upapadyeyaṃ āḍhyo mahādhano mahābhogo //
na hi cittaprasannena svalpikā bhavati dakṣiṇā /
tathāgate ca saṃbuddhe ye ca buddhāna śrāvakā //
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitaṃ //
te dāni dārakā āyukṣayāc ca karmakṣayāc ca kālagatā samāgatā tatraiva vārāṇasīyaṃ nagare / eko pi rājakule rājño agramahiṣīye upapanno dvitīyo pi purohitakule purohitasya bhāryāye kukṣismiṃ upapanno // kālena samayena rājabhāryā purohitabhāryā ca prajātā / ubhaye dārakā jātā // ubhayeṣāṃ saptāhaṃ ramaṇīyāni jātakarmāṇi kṛtāni saptāhasyātyayena rājaputrasyāpi brahmadatto ti

[_Mvu_3.184_] nāma kṛtaṃ purohitaputrasyāpi upako ti nāma kṛtaṃ // anurūpā dhātrī upasthāpitā rājaputro ca purohitaputro ca yathā utpalaṃ vā padumaṃ vā kumudaṃ vā puṇḍarīkaṃ vā tathā saṃvardhanti // yathoktaṃ bhagavatā //
kṛtapuṇyā hi vardhanti nyagrodhā viya subhūmiyaṃ jātā /
anupanthake viya drumā alpapuṇyā vihīnā tti //
te dāni yatra kāle vivṛddhā vijñaprāptā saṃjātā tato lipīyaṃ pi sekhiyanti lekhāśilpagaṇanāṃ dhāraṇamudrāṃ // rājaputro pi brahmadatto hastismiṃ aśvasmiṃ dhanusmiṃ tsarusmiṃ dhāvitasmiṃ laṃghite javite iṣvastrajñāneṣu sarvatra gatiṃgato saṃjāto // pitare ca kālagatena brahmadatto kumāro amātyehi vārāṇasyāṃ rājyenābhiṣikto // upako ca māṇavako anyatarāye māṇavikāye sārdhaṃ pratibaddhacitto abhūṣi // so dāni tāye māṇavikāye kasmiṃcid eva sthāne kiṃcit kālaṃ avasādito abhūṣi na taṃ oloketi / vārāṇasīyaṃ ca kaumudī cāturmāsī upasthāpitā sāpi māṇavikā upakasya māṇavakasya bhāvānuraktā pratyāgatā // māṇava kaumudī cāturmāsī upasthitā gandhamālyaṃ me upasthāpehi yathā kaumudī cāturmāsī ramaṇīyaṃ kareyāma // so dāni māṇavako tasyā māṇavikāye śrutvā tuṣṭo āttamano abhūṣi / diṣṭyā me māṇavikā pratyāgatā ti // tasya dāni upakasya māṇavakasya gaṃgākūle māṣa aparasya puruṣasya sakāśāto yācanakaṃ labdhaṃ / so ca naṃ māṣo tatraiva gaṃgākūle gopitako abhūṣi // so dāni tasya māṣasya arthāye vighane

[_Mvu_3.185_] madhyāhne vartamāne harṣeṇa madhurāṇi kinnarīya gītāni gāyanto gaṃgākūle [tasya māṣasya arthāye] gacchati //
___adrākṣīd bhikṣavaḥ rājā brahmadatto upariprāsādavaragataḥ upakaṃ māṇavakaṃ madhyāhne vighane madhureṇa svareṇa gāyantaṃ antonagarāto vahirnagaraṃ gacchantaṃ dṛṣṭvā ca punarmasya upake māṇavake premnaṃ nipatitaṃ // yathoktaṃ bhagavatā //
pūrve vāsanivāsena pratyutpanne hitena vā /
evan taṃ jāyate premnaṃ utpalaṃ vā yathodake //
yatra mano niviśati cittaṃ vāpi prasīdati /
niṣṭhāṃ paṇḍitā gaccheyuḥ saṃvutthā me purā bhave //
evaṃ tasya rājño brahmadattasya tatra upake māṇavake saha darśanena premnaṃ nipatitaṃ // tana rājñā brahmadattena upakasya māṇavakasya dūto preṣito // gacchatha yo eṣo māṇavako gāyanto antarnagarāto vahirnagaraṃ gacchati etaṃ ānetha // so tehi gatvā uccati // āgaccha māṇavaka rājā te śabdāpetīti // so dāni tehi rājapuruṣehi rājño sakāśam upanīto // deva ayaṃ so māṇavako ānīto // atha khalu rājā brahmadatto upakaṃ māṇavakaṃ gāthāye adhyabhāṣe //
madhyantike vītinate kukkulavattato mahī /
atha gāyasi vaktrāṇi na tāpayati ātapo //
upari tapati ādityo heṣṭā tapati vālikā /
udagracitto sumano atha vaktrāṇi gāyasi //

[_Mvu_3.186_] atha khalu bhikṣavaḥ upako māṇavako rājānaṃ brahmadattaṃ gāthāye pratyabhāṣe //
na ātapo tāpayati antakā tāpayanti māṃ /
antakāś ca vighātāś ca te tāpenti na ātapo //
itvaraṃ khu ayaṃ tāpo yo khu kāyaṃ pratāpaye /
kāryā nāma vivādā ca te tāpenti na ātapo //
rājā dāni brahmadatto upakaṃ māṇavakaṃ gāthāye pratyabhāṣati //
kin te janeti saṃkṣobhaṃ ayaṃ kena pratapyati /
tāpena pīḍito kāyo taṃ tvaṃ ākhyāhi pṛcchito //
atha khalu bhikṣavo upako māṇavako rājānaṃ brahmadattaṃ gāthāye pratyabhāṣati //
vṛṣalī deva kāntā me kuṃbhadāsī ariṃdama /
tasyā upasthito sarvo tayāsmi upatāpito //
atha bhiksavo rājā brahmadatto upakaṃ māṇavakaṃ āmantrayati // kahiṃ māṇavaka gamiṣyasīti // atha khalu bhikṣavaḥ upako māṇavako rājānaṃ brahmadattaṃ gāthāye pratyabhāṣati //
māṣo me yācanālabdho gaṃgātīrasmiṃ gopito /
purastime nagarasya tadarthāya vrajāmy ahaṃ //
atha khalu bhikṣavo rājā brahmadatto upakaṃ māṇavakaṃ āmantrayati // āgamehi

[_Mvu_3.187_] tāvat* māṇavaka muhūrtaṃ śītalake gamiṣyasi // atha khalu upako māṇavako rājānaṃ brahmadattaṃ gāthāye pratyabhāṣe //
yehi artho ayānasya ūrdhvaṃ tiṣṭhanti tiṣṭhato /
yāne tu vahyamānasya purato dhāvanti dhāvato /
gaṃsāmy ahaṃ mahārāja tasya māṣasya kāraṇā //
(atha khalu rājā brahmadatto upakaṃ māṇavakaṃ gāthāye pratyabhāṣe)
sace te artho māṣeṇa ahaṃ māṣaṃ dadāmi te /
karohi kṛtyaṃ māṣeṇa uṣṇe māṇava mā vraja //
upako māṇavako āha // yadi vedo māṣaṃ dāsyati etaṃ dvitīyaṃ māṣaṃ etehi māṣehi tuṣṭā bhave pi vṛṣalī kaumudīyaṃ ca avighnaṃ bhaviṣyati // atha khalu upako māṇavako rājānaṃ brahmadattaṃ gāthāye adhyabhāṣe //
yaṃ ca māṣaṃ devo dadyāt taṃ dvitīyaṃ bhaviṣyati /
etehi dvīhi māṣehi tuṣṭā sā vṛṣalī bhave //
rājā āha // ahan te māṇava duve māṣāṇi dāsyāmi mā ca uṣṇena pacyanto gacchāhi // rājā brahmadatto upakaṃ māṇavakaṃ gāthāye adhyabhāṣe //
sace te artho māṣehi duve māṣā dadāmi te /
karohi kṛtyaṃ māṣehi uṣṇe māṇava mā vraja //

[_Mvu_3.188_] upako āha // ete ca dve māṣā taṃ ca tṛtīyaṃ bhaviṣyati āmantraṇaṃ ca bhaviṣyati / evaṃ vṛṣalīye ramaṇīyaṃ kaumudikaṃ bhaviṣyati //
bhavataś ca duve māṣā taṃ tṛtīyaṃ bhaviṣyati /
etehi trīhi māṣehi tuṣṭā sā vṛṣalī bhave //
rājā brahmadatto upakaṃ māṇavakaṃ evam āha // māṇavaka uṣṇe mā gacchāhi ahaṃ te trayo māṣāṃ dāsyāmīti /
sace te artho māṣehi bhūyo māṣāṃ dadāmi te /
karohi kṛtyaṃ māṣehi uṣṇe māṇava mā vraja //
māṇavako āha // deva etāni va trayo māṣā taṃ caturthaṃ bhaviṣyati āmantraṇaṃ tatra bhūyo bhaviṣyati / evaṃ vṛṣalikāye sārdhaṃ ramaṇī kaumudīyaṃ bhaviṣyati //
bhavataś ca trayo māṣā taṃ caturthaṃ bhaviṣyati /
caturhi deva māṣehi udagrā vṛṣalī bhave //
etena krameṇa rājā brahmadatto śatasahasraṃ upakasya māṇvakasya deti taṃ ca māṣaṃ na muṃcati / yāvad aparārdhena tato māṣāto na nivartito // tena dāni rājñā brahmadattena ardharājyaṃ tasya upakasya māṇavakasya dinnaṃ / antaḥpurāto ardhaṃ dinnaṃ / kośakoṣṭhāgārāṇāṃ pi dinnam ardham amātyabhaṭṭabalāgrāṇāṃ pi ardhaṃ dinnaṃ //
___te dāni ubhaye rājyaṃ kārayanti / ubhau arthāni samanuśāsanti // so dāni māṇavako paṃcahi kāmaguṇehi samarpito krīḍati ramati paricārayati // so dāni

[_Mvu_3.189_] rājā brahmadatto atyarthaṃ atīva upakasya māṇavakasya santike viśvasto yadi kahiṃci pi gacchati tataḥ upakasya māṇavakasya utsaṃge śīrṣaṃ dattvā śayati // tasya dāni upakasya rājñā śayitena etad abhūṣi // kathaṃ ekarājyena duve rājāno yaṃ nūnāhaṃ imaṃ rājānaṃ brahmadattaṃ ghātetvā aham eva eko rājā bhaveyan ti // tasya dāni bhūyo etad abhūṣi / na etad mama sādhu bhaveya na pratirūpaṃ yam ahaṃ rājño brahmadattasya kṛtajñasya akṛtajño bhaveyaṃ // dvitīyaṃ tṛtīyakaṃ pi etad abhūṣi / na etaṃ sādhu bhaveya na pratirūpaṃ yaṃ eke rājye duve rājāno yaṃ nūnāhaṃ rājānaṃ brahmadattaṃ jīvitāto vyavaropayitvā aham eva eko kāśirājā bhaveyaṃ ti // tasya dāni dvitīyakaṃ tṛtīyakaṃ pi etad abhūṣi / na etaṃ mama sādhu bhaveya na pratirūpaṃ yaṃ ahaṃ rājño brahmadattasya kṛtajñasya akṛtajño bhaveyanm ti // so dāni avidhāvidhan ti pravrajito tena rājā brahmadatto pratibuddho // so taṃ āha // upaka avidhāvidhan ti vakṣi // so dāni āha // evaṃrūpo me deva citto abhūṣi / yaṃ nūnāhaṃ brahmadattaṃ jīvitāto vyavaropayitvā aham eva eko kāśirājā bhaveyaṃ ti // tasya so brahmadatto rājā na pattīyati // so dāni upako āha // evam etaṃ deva yathā taṃ jalpāmīti // atha khalu rājā brahmadatto upakaṃ māṇavakaṃ gāthāye adhyabhāṣe //
dinno me ardharājyaṃ te stokastokena māṇava /
ekaṃ muṃcasi na māṣaṃ kathaṃ anto bhaviṣyati //
atha khalu upako māṇavako rājānaṃ brahmadattaṃ gāthāye pratyabhāṣe //
na hi anto anantāye tṛṣṇāye iha vidyati /
pravrajiṣyāmy ahaṃ rājan na rājyena rato smi ca //

[_Mvu_3.190_] bahūhi kāmehi alaṃ me yehi bālo na tṛpyati /
alaṃ me sarvakāmehi pravrajiṣyāmi nagāriyaṃ //
kāma jānāmi te mūlaṃ saṃkalpāt kāma jāyase /
na kāmaṃ kalpayiṣyāmi tato me na bhaviṣyasi //
alpeṣu bālo kāmeṣu bahūṣv api na tṛpyati /
apahāya sarvakāmāni pratibuddho va paśyati //
icchāmi dānaṃ prabhavanti ca te
icchā praśāntā ca na bhonti evaṃ /
etaṃ va icchāya phalaṃ viditvā
na prārthaye putrapaśuṃ dhanaṃ ca //
atha khalu upako māṇavako brahmadattaṃ rājānam etad uvāca // anujānāhi me deva pravrajiṣyāmi // rājā āha // mā pravrajāhīti sahitā rājyaṃ kārayiṣyāmaḥ // upako āha // na mahārāja rājyena artho anujānāhi me pravrajiṣyāmi // so dāni rājñā brahmadattena anujñāto yadi evaṃ abhiprāyo pravrajāhīti //
___tahiṃ dāni kāśiṣu uttareṇa kumbhakārasya pravrajitasya ṛṣisya paṃcābhijñasya āśramapadaṃ // so dāni upako māṇavako tam āśramapadaṃ gatvā tasya kumbhakārasya pravrajitasya ṛṣisya sakāśāto pravrajito // tena dāni pūrvarātrāpararātreṇa jāgarikāyogam anuyuktena viharantena yujyantena ghaṭantena vyāyamantena catvāri dhyānāni utpāditāni maharddhiko mahānubhāvo ṛṣī saṃjāto candramaṇḍalaṃ sūryamaṇḍalaṃ āśrame paryaṃkena niṣaṇṇo pāṇinā parimārjati parāmṛṣati yāvad brahmalokaṃ kāyena vaśe

[_Mvu_3.191_] varteti // atha khalu rājā brahmadatto upakasya māṇavakasya spṛhayanto abhīkṣṇaṃ imāṃ gāthāṃ bhāṣati //
alpasya imaṃ mahāvipāko
upako adhyagame mahāntam arthaṃ /
sulabdha lābhā khalu māṇavasya
yo pravraje kāmaratiṃ prahāya //
rājño brahmadattasya antaḥpurikā punarpunaḥ imāṃ gāthāṃ rājño brahmadattasya sakāśāto śṛṇvanti na cāsyārthaṃ vijānanti // tasya dāni rājño brahmadattasya gaṃgapālo nāma kalpako / rājño brahmadattasya sa viśvasto yathāsukhaṃ antaḥpuraṃ praviśati upasthānakaro // so dāni rājñā brahmadattena uktaḥ // gaṃgapālaka keśaśmaśruṃ me karohīti // evaṃ vaditvā osupto // tena tasya śayitasya keśaśmaśru kṛtaṃ rājāpi vibuddhitvā āha // gaṃgapāla āgaccha karohi me keśakarmaṃ // gaṃgapālo āha // kṛtaṃ te deva keśaśmaśruṃ śayitasya // so dāni gaṃgapālo ādarśakaṃ gṛhya rājño brahmadattasya allīno nidhyāyatu devo ti / rājā ādarśakena keśaśmaśru nidhyāyanto gaṃgapālasya kalpakasya prīto saṃvṛtto // rājā āha // gaṃgapāla tuṣṭo smi tava etena śilpena abhirāddho grāmavareṇa pravareṇa pravāremi gṛhṇa grāmaṃ sayadi icchasi // so dāni āha // yāvat saṃmantremi tato devasya sakāśāto grāmavaraṃ graheṣyāmīti // so dāni gaṃgapālo rājño brahmadattasya antaḥpurikānāṃ ācikṣati // adya mayā rājā brahmadatto śilpena ārādhito grāmavareṇa cāhaṃ pravārito gṛhṇāmi grāmavaran ti //

[_Mvu_3.192_] antaḥpurikā āhansuḥ // marṣehi grāmavaraṃ eṣo rājā abhīkṣṇam imāṃ gāthāṃ bhāṣati //
alpasya imaṃ mahāvipāko
upako adhyagame mahāntam arthaṃ /
sulabdha lābhā khalu māṇavasya
yo pravraje kāmaratiṃ prahāya //
vayaṃ ca etāye gāthāye arthaṃ na vijānāmatha / tato gaccha rājānaṃ brahmadattaṃ jalpāhīti alaṃ me deva grāmavareṇa yaṃ devo abhīkṣṇaṃ imāṃ gāthāṃ bhāṣati //
alpasya imaṃ mahāvipāko
upako adhyagame mahāntam arthaṃ /
sulabdha lābhā khalu māṇavasya
yo pravrajet kāmaratiṃ prahāya //
etasya me mahārāja arthaṃ ācikṣāhīti // so dāni gaṃgapālo rājño brahmadattasya upasaṃkramitvā āha // deva alaṃ me grāmavareṇa yaṃ devo abhīkṣṇaṃ imāṃ gāthāṃ bhāṣati //
alpasya imaṃ mahāvipāko
upako adhyagame mahāntam arthaṃ /
sulabdha lābhā khalu māṇavasya
yo pravrajet kāmaratiṃ prahāya //
imasyā deva gāthāye artham ākhyāhi // etaṃ me varaṃ bhavatu // rājā āha

// [_Mvu_3.193_] upako māṇavako ardharājyam apahāya kāmeṣu ādīnavaṃ dṛṣṭvā ṛṣipravrajyāṃ pravrajito so ca paṃcāhijño mahābhāgo ṛṣi saṃvṛtto ahaṃ ca kāmeṣu pramatto / so haṃ tasya upakasya māṇavakasya spṛhayanto abhīkṣṇaṃ etāṃ gāthāṃ bhāṣāmi // so dāni gaṃgapālo rājño śrutvā antaḥpuraṃ praviśitvā antaḥpurikān āśvāseti // tasya mā utkaṇṭhatha na rājā pravrajiṣyati / tasya upakasya māṇavakasya spṛhayanto rājā abhīkṣṇaṃ etāṃ gāthāṃ bhāṣati // idānīṃ antaḥpurikā hṛṣṭā tuṣṭā āttamanā hiraṇyasya suvarṇasya ca vastrābharaṇānāṃ ca mahāntaṃ rāśiṃ kṛtvā gaṃgapālam āhansuḥ // gaṃgapāla idan te abhicchādaṃ bhavatūti // tasya dāni gaṃgapālasya etad abhūṣi // so ca nāma upako māṇavako āḍhyo gṛham apahāya pravrajitaḥ kiṃ punar mayā na pravrajitavyaṃ bhaveya / yaṃ nūnāhaṃ pi pravrajeyaṃ kiṃ me pareṣāṃ cittena kāryaṃ // so dāni antaḥpurikā āha // alaṃ me tena hariṇyasuvarṇena ahaṃ pi pravrajiṣyāmi // so dāni brahmadattasya upasaṃkramitvā āha // deva anujānāhi me pravrajiṣyāmi iti // rājā āha // kasya santike pravrajiṣyasi // so āha // upakasya ṛṣisya santike pravrajiṣyāmi // rājā āha // anujānāmi pravrajāhīti //
___so dāni gaṃgapālo upakasyāśramaṃ gatvā pravrajito // tenāpi pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena yujyantena ghaṭantena vyāyamantena catvāri dhyānāni niṣpāditāni paṃcābhijñā sākṣīkṛtā candramaṇḍalasūryamaṇḍalaparimārjako ṛṣi saṃvṛtto // aśroṣīd bhikṣavo rājā brahmadatto sarve te trayo ṛṣayo paṃcābhijñā saṃvṛttā te maharddhikā mahānubhāvā / tasya dāni teṣāṃ ṛṣīṇāṃ darśanakāmatā

[_Mvu_3.194_] udapāsi // so dāni amātyapāriṣadyān āmantrayati // gacchāma teṣāṃ ṛṣīṇāṃ darśanāya kumbhakārasya pravrajitasya ca upakasya ca gaṃgapālasya cāśramaṃ sarve te trayo ṛṣayo caturdhyānalābhī paṃcābhijñā maharddhikā mahānubhāvā ti / so kālo tathārūpāṇāṃ dakṣiṇeyānām darśanāyopasaṃkramaṇāya paryupāsanāya // amātyapāriṣadyā āhansuḥ // mā devo teṣāṃ sakāśaṃ gacchatu te nāma iha ānayitavyā // [so dāni gaṃgapālo rājño brahmadattasya āmravanaṃ gato nāpitabhāṇḍaṃ olaṃbayitvā pravrajito // atha khalu anyataro rājāmātyo rājānaṃ brahmadattaṃ gāthāye adhyabhāṣe //
ayam eva so āmravano brahmadattasya śrīmato /
yatra kṣuraṃ ca bhāṇḍaṃ ca olaṃbitvā pravrajito //]
na devena hīnajātyānāṃ sakāśaṃ gantavyaṃ ti / tehi nāma devasya sakāśam āgantavyaṃ // rājā āha // na eṣa dharmo yaṃ dakṣiṇeyā vuccensuḥ iha āgacchatha rājānaṃ darśanāyeti / asmābhiḥ tatra gantavyaṃ ṛṣayo darśanāya // atha khalu rājā brahmadatto kumārāmātyasaṃparivṛto yena te ṛṣayas tenopasaṃkrame // atha khalu gaṃgapālo ṛṣir yena rājā brahmadattas tenopasaṃkramitvā rājānaṃ brahmadattam etad uvāca // svāgataṃ rājño brahmadattasya niṣīdatu rājā brahmadatto // atha khalu rājño brahmadattasya amātyapāriṣadyā gaṃgapālaṃ ṛṣiṃ vācāye santarjayensuḥ sacchambitaṃ karensuḥ // kiṃ

[_Mvu_3.195_] vadesi tvaṃ gaṃgapāla hīnajātyo samāno rājānaṃ brahmadattaṃ nāmena samudācarasi // atha khalu rājā brahmadatto tāṃ amātyapāriṣadyāṃ gāthāye adhyabhāṣe //
mā kiṃci vadatha gaṃgapālaṃ
munināṃ maunapadehi śikṣamāṇaṃ /
eṣo atare tam arṇavoghaṃ
yaṃ taritvāna bhavanti vītarāgāḥ //
tapasā prajahanti pāpakāni
tapasā vidhamanti andhakāraṃ /
bhāvan tapasā abhibhūya gaṃgapālo
nāmena abhibhāṣe brahmadattaṃ //
sāṃdṛṣṭikaṃ paśyatha yāvad evaṃ
kṣāntisaurabhyasyidaṃ vipākaṃ /
lokasya sadevakasya pravrajyaṃ
devāna manujāna vandanīyaṃ //
atha khalu rājā brahmadatto sārdhaṃ amātyapāriṣadyehi teṣāṃ ṛṣīṇāṃ pādau śirasā vanditvā ekānte niṣīde //
___tasya dāni gaṃgapālasya yā gṛhasthabhūtasya bhāryā abhūṣi sāpi pativratā anyaṃ puruṣaṃ manasāpi na prārthayati // tasyā gaṃgapālo jijñāsanārthaṃ divyena rūpeṇa nirmitena suvarṇabhājanam ādāya upasaṃkramya pralobhayati imaṃ sauvarṇaṃ bhājanaṃ gṛhṇāhi mayā sārdhaṃ paricārehi // sā dāni āha // na hi pativratā ahan ti //

[_Mvu_3.196_] so dāni devaputro taṃ divasaṃ pratyācikṣito aparaṃ divasaṃ rūpyabhājanam ādāya upasaṃkrānto imaṃ rūpyabhājanaṃ pratigṛhṇāhi mayā ca sārdhaṃ paricārehi // sā dāni āha // na hi pativratā ahan ti // taṃ pi divasaṃ pratyācikṣito aparaṃ divasaṃ kāṃsabhājanam ādāya upasaṃkrame imaṃ kāṃsabhājanaṃ pratigṛhṇāhi mayāpi sārdhaṃ pravicārehi // atha khalu sā nārī taṃ devaputraṃ gāthāye dhyabhāṣe //
nārī naro jihmaye vāraṇena
utkarṣaye yatra karoti cchandaṃ /
vipratyanīkaṃ khalu devatānāṃ
pratyākhyāto alpatareṇa eṣa //
atha khalu devaputro tāṃ nārīṃ gāthāye pratyabhāṣe //
āyuṃ ca varṇaṃ ca manuṣyaloke
prahīyate manujānāṃ sugātrī /
tenaiva varṇena dhanaṃ pi arjyaṃ
parihīyase jīrṇatarāsi adya //
bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena upako nāma ṛṣi abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa upako nāma tadā ṛṣi abhū // nānyaḥ sa brahmadattarājā / eṣa śuddhodanas tadā brahmadatto kāśirājā abhūṣi // nānyo bhikṣavas tadā gaṃgapālo nāma nāpito

[_Mvu_3.197_] ṛṣipravrajito bhūd eṣa upālis tadāpi etasya hīnajātyasya mama āgamya sarājikāya pariṣāya pādā vanditā etarahiṃ pi etasya hīnajātyasya mamāgamya sarājikāya pariṣāya pādā vanditā //

_____samāptaṃ upāligaṃgapālānāṃ jātakaṃ //

___bhikṣū bhagavantam āhaṃsuḥ // paśya bhagavan kathaṃ bhagavatā pravrajitena mahānto janakāyo anupravrajito // bhagavān āha // na bhikṣavo etarahim eva mayā pravrajantena mahājanakāyo anupravrajito // bhikṣū āhaṃsuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atīmadhvāne rājā diśāṃpatī nāma abhūṣi mahāgovindīyaṃ sūtraṃ vistareṇa vyākaroti //
___bhagvān samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā rājagṛhe viharati gṛddhakūṭe parvate śāstā devānāṃ ca manuṣyāṇāṃ ca satkṛto gurukṛto mānito pūjito apacito vistareṇa kartavyaṃ nidānaṃ yāva cetovaśiprāptā ca buddhā bhagavanto yehi yehi vihārehi ākāṃkṣanti tehi tehi vihārehi viharanti // atha khalu paṃcaśikho gandharvaputro abhikrāntavarṇo abhikrāntakāyo rātrīyaṃ kevalakalpaṃ gṛddhakūṭaṃ parvataṃ varṇena obhāsayitvā yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi ekam antasthito bhagavantam etad uvāca // ārocem ahaṃ bhadanta

[_Mvu_3.198_] bhagavato prativedem ahaṃ bhadanta bhagavato yaṃ mayā trayastriṃśānāṃ devānāṃ śakrasya ca devānām indrasya mahābrahmaṇo ca sudharmāyāṃ devasabhāyāṃ sanniṣaṇṇānāṃ saṃmukhāc chrutaṃ saṃmukhāt pratigṛhītaṃ bhāṣamāṇānāṃ // evam ukte paṃcaśikhaṃ gaṃdharvaputraṃ bhagavān etad uvāca // ārocehi me tvaṃ paṃcaśikha prativedehi me tvaṃ paṃcaśikha yaṃ tvayā trayastriṃśānāṃ devānāṃ śakrasya ca devānām indrasya mahābrahmaṇo ca saṃmukhāc chrutaṃ saṃmukhāt pratigṛhītaṃ bhāṣamāṇānāṃ // evam ukte paṃcaśikho gaṃdharvaputro bhagavaṃtam etad avocat* // ekam idaṃ bhagavan samayaṃ trayastriṃśā devā śakro ca devānām indro mahābrahmā ca sudharmāyāṃ devasabhāyāṃ sanniṣaṇṇā abhūnsuḥ saṃnipatitā kenacid eva devānāṃ kariṇīyena // tatra ca bhagavaṃ eke devaputrā paścād upapannā samānā anyāṃ pūrvopapannaṃ devaputrāṃ divyehi paṃcahi sthānehi abhibhavanti āyuṣāpi balenāpi yaśenāpi śriyāpi parivāreṇāpi // eke devaputrā evam āhaṃsuḥ // imaṃ tāvat* māriṣa paśyatha paścād upapannā anyāṃ pūrvopapannāṃ devaputrāṃ divyehi paṃcahi sthānehi abhibhavanti āyuṣāpi balenāpi yaśenāpi śriyāpi parivāreṇāpi // tatra bhagavaṃ eke devaputrā evam āhansuḥ // ete khalu māriṣa bhagavato śrāvakā bhavanti / brahmacaryaṃ caritvā kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ trāyastriṃśe devanikāye upapannās te / ete paścād upapannā anyāṃ pūrvopapannāṃ devaputrāṃ divyehi paṃcahi sthānehi atīva śobhanti āyuṣāpi [varṇenāpi] balenāpi yaśenāpi śriyāpi parivāreṇāpi // tatra bhagavan* eketrādevapu evam āhansuḥ // aho puna māriṣa catvāras tathāgatā arhantaḥ samyaksaṃbuddhā loke

[_Mvu_3.199_] utpadyensuḥ sardhaṃ ca deśayensuḥ hitam asyād devānāṃ hitaṃ manuṣyāṇāṃ hāyensuḥ āsurā kāyā divyā kāyā abhivardhayensuḥ // tatra ca bhagavaṃ eke devaputrā evam āhansuḥ // dullabho māriṣa caturṇā tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvaḥ / aho punar mārṣa trayas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyensuḥ dharmaṃ ca deśayensuḥ hitam asyād devānāṃ hitaṃ manuṣyāṇāṃ ca hāyensuḥ āsurā kāyā divyā kāyā abhivardhayensuḥ // tatra bhagavan* eke devaputrā evam āhansuḥ // dullabho māriṣa trayāṇāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvaḥ / aho punar mārṣa duve tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyensuḥ dharmaṃ ca deśayensuḥ hitam eva syād devānāṃ hitaṃ manuṣyāṇāṃ hāyensuḥ āsurā kāyā divyā kāyā abhivardhensuḥ // evam ukte bhagavaṃ śakro devānām indras trayastriṃśakāṃ devān āmantrayati // asthānaṃ khalv etaṃ māriṣa anavakāśaṃ yad ekakāle dvau tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyensuḥ dharmaṃ deśayensuḥ // evam ukte trayastriṃśā devāḥ tuṣṭā hṛṣṭā abhūnsuḥ āttamanāḥ pramuditā prītisaumanasyajātāḥ //
___atha khalu bhagavaṃ śakro devānām indras trāyastriṃśakāṃ devāṃ tuṣṭāṃ hṛṣṭāṃ āttamanāṃ pramuditāṃ prītisaumanasyajātāṃ viditvā āmantrayati // saced dhi yūyaṃ māriṣa tasya

[_Mvu_3.200_] bhagavato rhataḥ samyaksaṃbuddhasya aṣṭāv āścaryādbhutāṃ dharmāṃ śruṇetha atha yūyaṃ pi bhavetha bhūyasyā mātrayā tuṣṭā hṛṣṭā āttamanā pramuditā prītisaumanasyajātā // evam ukte bhagavaṃs trāyastriṃśāś ca devās taṃ śakraṃ devānām indram etad avocat* // tena hi māriṣa kauśika pratibhātu te tasya bhagavato arhataḥ samyaksaṃbuddhasyāṣṭāv āścaryādbhutāṃ dharmān udāhara // atha khalu śakro devānām indro bhagavato aṣṭāv āścaryādbhutāṃ dharmāṃ bhāṣe // yadā khalu māriṣa bhagavān arhaṃ samyaksaṃbuddho loke utpanno hāyanti āsurāḥ kāyā divyā kāyā abhivardhanti // evaṃ ca bahujanahitāya pratipannaṃ punar māriṣa śāstāraṃ loke utpannaṃ naivātītaṃ vā samanupaśyāmi naitarahiṃ vā pratyutpannaṃ anyatraiva bhagavatā arhatā samyaksaṃbuddhena // svākhyāto khalu punar māriṣa tathāgatasyārhataḥ samyaksaṃbuddhasya dharmavinayaḥ sāṃdṛṣṭika ākāliko ehipaśyikaḥ aupanayikaḥ pratyātmavedayitavyaḥ vijñaiḥ yam idaṃ madanirmadanaṃ pipāsāprativinayo ālayasamudghāto dharmopacchedo tṛṣṇākṣayo virāgo nirodho nirvāṇaṃ evaṃ svākhyātaṃ dharmavinayaṃ / na punaḥ māriṣa śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // lābhī khalu punar māriṣa bhagavāṃ arhaṃ samyaksaṃbuddho śrāvakānāṃ śaikṣāṇāṃ pratipadaṃ arhatāṃ ca akopyadharmāṇāṃ // teṣām api ca sa bhagavāṃ arhaṃ samyaksaṃbuddho pranudya āraṇyakāni śayyāsanāny adhyāvasati prāntāni viviktāni gatajanapadāni manuṣyarahaseyyakāni pratisaṃlayanasāropyāni eko gaṇād vyapakṛṣṭo

[_Mvu_3.201_] pakṛṣṭo eko nāma ekanāmanāmatām anuyukto / evam ekanāmatām anuyuktaṃ punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // lābhī khalu punar mārṣā bhagavāṃ arhā samyaksaṃbuddho praṇītānāṃ khādanīyabhojanīyānāṃ ṛjurasānāṃ pratyagrarasānāṃ / teṣām api ca sa bhagavān arhaṃ samyaksaṃbuddho āhāram āhareti / anadhyavasito anadhimūrcchito ādīnavadarśāvī niḥsaraṇaprajñaḥ kāmeṣu vigatamado āhāram āharati / evaṃ vigatamadaṃ āhāram āharantaṃ ca punaḥ mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // abhijñāya khalu punar mārṣā sa bhagavān arhā samyaksaṃbuddho śrāvakāṇāṃ dharmaṃ deśayati nānabhijñāya / evam abhijñāya / evam abhijñāya dharmadeśanāpratipadāsaṃpannaṃ ca punaḥ mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi naitarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // tīrṇavicikitsaḥ khalu punar mārṣā sa bhagavān arhā samyaksaṃbuddho vigatakathaṃkatho vaiśāradyaprāptaḥ kuśaleṣu dharmeṣu / evaṃ tīrṇavicikitsaṃ ca punaḥ mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena // saṃsyandati khalu punaḥ mārṣā tasya bhagavataḥ arhataḥ saṃyaksaṃbuddhasya nirvāṇaṃ nirvāṇagāminī ca pratipadā sayyathāpi nāma mārṣā gaṃgodakaṃ ca jamunodakaṃ ca saṃsyandamānaṃ saṃsyandati mahāsamudre evam eva mārṣā tasya bhagavataḥ samyaksaṃbuddhasya saṃsyandati nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / evaṃ sudeśitasuprajñaptanirvāṇagāminīpratipadāsaṃpannaṃ

[_Mvu_3.202_] ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena //
___evam ukte bhagavaṃ bhūyas trāyastriṃśā devā bhūyasyā mātrayā tuṣṭahṛṣṭā āttamanā pramuditāḥ prītisaumanasyajātāḥ śakraṃ devānām indram āmantrayanti // tena hi mārṣā kauśika punar evaṃ pratibhātu te tasya bhagavato’rhataḥ samyaksaṃbuddhasya punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // abhyudāhare khalu śakro devānām indro bhagavataḥ punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // yadā khalu punar mārṣā sa bhagavān arhā samyaksaṃbuddho loke utpannaḥ hāyanti āsurā kāyā divyā kāyā abhivardhanti / evaṃ bahujanahitāya pratipannaṃ evaṃ bahujanasukhāya pratipannaṃ ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatā arhatā samyaksaṃbuddhena / evaṃ peyālaṃ yāvat saṃsyandati khalu punar mārṣā tasya bhagavataḥ samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / sayyathāpi nāma mārṣā gaṃgodakaṃ ca jamunodakaṃ ca saṃsyandamānaṃ saṃsyandati mahāsamudre evam eva mārṣā tasya bhagavato rhato samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / evaṃ sudeśitasuprajñaptanirvāṇadharmadeśanāpratipannaṃ ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // evam ukte trayastriṃśā devā bhūyasyā mātrayā hṛṣṭā āttamanāḥ pramuditāḥ prītisaumanasyajātāḥ //
___atha khalu bhagavan mahābrahmā trayastriṃśāṃ devāṃ bhūyasyā mātrayā hṛṣṭāṃ āttamanāṃ prītisaumanasyajātāṃ viditvā śakraṃ devānām indram etad avocat* // tena hi mārṣa kauśika

[_Mvu_3.203_] pratibhātu te etasya bhagavato rhataḥ samyaksaṃbuddhasya punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // abhyudāhare khalu śakro devānām indro bhagavataḥ punar evāṣṭāv āścaryādbhutāṃ dharmāṃ // yadā khalu punaḥ mārṣā sa bhagavāṃs tathāgato rhaṃ samyaksaṃbuddho loke utpanno hāyanti āsurā kāyā divyāḥ kāyā abhivardhanti // evaṃ bahujanahitasukhāya pratipannaṃ ca mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena tathāgatenārhatā samyaksaṃbuddhena / evaṃ peyālaṃ yāvat saṃsyandati khalu punar mārṣāḥ tasya bhagavato rhataḥ samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / sayyathāpi nāma mārṣā gaṃgodakaṃ ca yamunodakaṃ ca saṃsyandamānaṃ saṃsyandati mahāsamudre evam eva mārṣā tasya bhagavato rhataḥ samyaksaṃbuddhasya nirvāṇaṃ ca nirvāṇagāminī ca pratipadā / evaṃ sudeśitasuprajñaptanirvāṇadharmadeśanāpratipannaṃ ca punar mārṣā śāstāraṃ loke utpannaṃ naivātītaṃ samanupaśyāmi nāpy etarahiṃ pratyutpannaṃ anyatraiva tena bhagavatārhatā samyaksaṃbuddhena // evam ukte trayastriṃśā devā bhūyasyā mātrayā hṛṣṭā āttamanāḥ prītisaumanasyajātā abhūnsuḥ //
___atha bhagavan mahābrahmā trayastriṃśāṃ devāṃ bhūyasyā mātrayā hṛṣṭāṃ āttamanāṃ pramuditāṃ prītisaumanasyajātāṃ viditvā gāthābhir adhyabhāṣi //
modaṃti bho punar devāḥ trayastriṃśā saśakrakāḥ /
tathāgataṃ namasyantā dharmasya sukhadharmatā //
tataś ca devatā pramuditā prītisaumanasyajātā //

[_Mvu_3.204_]___atha khalu bhagavaṃ mahābrahmā trayastriṃśān devāṃ bhūyasyā mātrayā hṛṣṭāṃ pramuditāṃ prītisaumanasyajātāṃ viditvāmantrayesi // saced dhi yūyaṃ mārṣās tasya bhagavato’rhataḥ samyaksaṃbuddhasya dīrgharātraṃ mahāprajñaptiṃ śṛṇotha śuddhā yūyaṃ bhavetha bhūyasyā mātrayā hṛṣṭā āttamanāḥ pramuditāḥ prītisaumanasyajātāḥ // evam ukte bhagavaṃ trayastriṃśā devā mahābrahmāṇam etad avocat* // tena hi mārṣa mahābrahma pratibhātu te tasya bhagavato rhataḥ samyaksaṃbuddhasya dīrgharātraṃ mahāprajñaptiṃ / abhyudāhare khalu mahābrahmā bhagavato dīrgharātraṃ mahāprajñaptiṃ //
___bhūtapūrvaṃ bhavanto tītam adhvānaṃ rājā diśāṃpatī nāma abhūṣi // rājñaḥ khalu punar bhavanto diśāṃpatisya govindo nāma brāhmaṇo abhūṣi purohitaḥ rājācāryo paṇḍito nipuṇo medhāvī teṣu teṣv artheṣu // rājñaḥ khalu punar bhavanto diśāṃpateḥ putro reṇur nāma abhūṣi priyo manāpo paṇḍito nipuṇo medhāvī teṣu teṣv artheṣu // govindasya khalu punar bhavanto brāhmaṇasya jyotipālo nāma māṇavako abhūṣi ekaputrako priyo manāpaḥ paṇḍitaḥ nipuṇaḥ medhāvī teṣu teṣv artheṣu // atha khalu punar bhavanto dīrghasyādhvano tyayena govindo brāhmaṇaḥ kālam akārṣīt* // atha khalu punar bhavanto rājā diśāṃpatiḥ govinde brāhmaṇe kālagate śocati klāmyati paridevati urastāḍaṃ krandati sammmoham āpadyati // haṃbho yasmiṃ dāni vayaṃ samaye govindasya arthārthāni samyag niryātayitvā paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍāma ramāma paricārema tasmiṃ samaye govindo brāhmaṇaḥ kālagato ti // aśroṣīt khalu bhavanto

[_Mvu_3.205_] reṇukumāro rājā kila diśāṃpatir govinde brāhmaṇe kālagate śocate klāmyati paridevati urastāḍaṃ krandati saṃmoham āpadyati // atha khalu bhavanto reṇukumāro yena rājā diśāṃpatis tenopasaṃkramitvā rājānaṃ diśāṃpatim etad avocat* // mā mahārāja śoca mā klāmya mā parideva mā urastāḍaṃ kranda mā saṃmodam āpadya / tat kasya hetoḥ / asti mahārāja govindasya brāhmaṇasya jyotipālo nāma māṇavako putro priyo manāpaḥ paṇḍito nipuṇo medhāvī teṣu teṣv artheṣu pituḥ paṇḍitataro nipuṇataro vyaktataraś ca / yaṃ pi ca pitā kiṃcit saṃjānāti sarvaṃ jyotipālena māṇavakena raho nvabhyastaṃ // taṃ mahārājā svake paitṛke sthāne sthāpayatu yad idaṃ paurohitye govindiye //
___atha khalu bhavanto rājā diśāṃpatir anyataraṃ puruṣam āmantrayati // ehi tvaṃ puruṣa yena jyotipālo māṇavakas tenopasaṃkramitvā jyotipālaṃ māṇavakam evaṃ vadehi // rājā diśāṃpatir bhavantaṃ jyotipālam āmantrayati / upasaṃkramatu bhavāṃ jyotipālo yena rājā diśāṃpatiḥ // sādhu mahārāja tti sa puruṣo diśāṃpatirājasya śrutvā yena jyotipālo māṇavakas tenopasaṃkramitvā taṃ jyotipālam etad avocat* // rājā diśāṃpatir bhavantaṃ jyotipālam āmantrayati upasaṃkramatu bhavāṃ jyotipālo yena rājā diśāṃpatiḥ govinde brāhmaṇe kālagate // sādhu bhavan ti jyotipālo māṇavo tasya puruṣasya pratiśrutvā yena rājā diśāṃpatis tenopasaṃkramitvā rājñā diśāṃpatinā sārdhaṃ

[_Mvu_3.206_] saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣīdi // ekānte niṣaṇṇaṃ jyotipālaṃ māṇavaṃ rājā diśāṃpatir etad avocat* // ovadatu me bhavāṃ jyotipālo anuśāsatu me bhavāṃ jyotipālo mā ca bhavāṃ cirāyatu asmākaṃ ovādānuśāsanīye / ete ca vayaṃ bhavantaṃ jyotipālaṃ svake paitṛke sthāne sthāpema yad idaṃ paurohitye gauvindīye // atha khalu bhavanto jyotipālo māṇavaḥ svake paitṛke sthāne sthāpito paurohitye govindīye yad apy asya pitā karma kārāpayati tad api karma kārāpayati yad apy asya pitā karmāntāni abhisaṃbhuṇoti tāṃ pi jyotipālo māṇavo karmāntāṃ abhisaṃbhuṇoti yad apy asya pitā arthārthaṃ samanuśāsati taṃ jyotipālo māṇavo arthārthaṃ samanuśāsati yad apy asya pitā arthārthaṃ abhisaṃbhūṇoti tad api jyotipālo māṇavo arthārtham abhisaṃbhuṇoti // api hi jitaṃ brāhmaṇagṛhapatino naigamajānapadā evam āhansuḥ // govindo punar bhavanto jyotipālo māṇavo mahāgovindo jyotipālo iti // api hi jitaṃ jyotipālasya māṇavakasya govindo mahāgovindo ti evam akṣaram agninyaṃ upanipate //
___atha khalu bhavanto mahāgovindo brāhmaṇo yena te kṣatriyās tenopasaṃkramitvā teṣāṃ kṣatriyāṇām etad uvāca // entu bhavanto entu bhavanto yena reṇukumāras tenopasaṃkramitvā reṇuṃ kumāram evaṃ vadetha // yaṃsukhī bhavāṃ reṇuḥ taṃsukhī vayam api yaṃduḥkhī bhavān reṇuḥ taṃduḥkhī vayam api / ayaṃ bho reṇu rājā diśāṃpati jīrṇo vṛddho mahallako adhvagato vayam anuprāpto durjayaṃ khalu punaḥ taṃ bho reṇu yam idaṃ jīvitaṃ maraṇāntaṃ //

[_Mvu_3.207_] saced dhi bho reṇu rājño diśāṃpater atyayana rājakartāro bhavantaṃ reṇuṃ rājyenābhiṣiṃciṣyanti śakṣyati bhavāṃ reṇu asmākam api rājyena saṃbhajituṃ // evam ukte bhagavāṃ reṇukumāro ṣaṭ kṣatriyān etad avocat* // sacet* māṃ bhavanto rājño diśāṃpater atyayena rājakartāro rājyenābhiṣiṃciṣyanti saṃvibhajiṣyāmy ahaṃ bhavanto rājyena // atha koci dāni asmākaṃ rājye anyo nāpy evaṃ sukham edhiṣyati anyatraiva bhavadbhiḥ //
___atha khalu bhavanto dīrghasyādhvano tyayena rājā diśāṃpatiḥ kālam akārṣīt* // atha khalu bhavanto rājakartāro yena reṇukumāras tenopasaṃkramitvā reṇukumāram etad uvāca // rājyaṃ si kumāra prāpto rājyena tvām abhiṣiṃcāma // evam ukte bhavanto reṇuḥ kumāro tāṃ rājakartārāṃ etad avocat* // tena hi bhavanto sukhī bhavatha yasyedāni kālaṃ manyatha // atha khalu sa reṇurājā rājyenābhiṣikto paṃcahi kāmaguṇehi samarpitaḥ samaṃgībhūtaḥ krīḍati ramati paricārayati // atha khalu bhavanto mahāgovindo brāhmaṇo yena te ṣaṭ kṣatriyā tenopasaṃkramitvā tān ṣaṭ kṣatriyān etad avocat* // entu bhavanto ayaṃ hi bhavanto reṇurājā rājyenābhiṣikto paṃcahi kāmaguṇehi samarpito samaṃgībhūto krīḍati ramati paricārayati kāmā ca nāma ete bhavanto madanīyā // entu bhavanto yena reṇurājā tenopasaṃkramitvā reṇuṃ rājānam evaṃ vadetha / smarati bhavāṃ reṇu taṃ vacanaṃ // sādhu bhavanti ete ṣaṭ kṣatriyā mahāgovindasya brāhmaṇasya pratiśrutvā yena reṇurājā tenopasaṃkramitvā reṇuṃ rājānam etad avocat* //

[_Mvu_3.208_] smarati bhavāṃ reṇu taṃ vacanaṃ // evam ukta bhavanto reṇurājā tāṃ ṣaṭ kṣatriyān etad avocat* // smarāmy ahaṃ bhavanto taṃ vacanaṃ / atha ko pi dānim imāṃ mahāpṛthivīṃ saptadhā bhājayiṣyati // evam ukte bhavanto ṣaṭ kṣatriyā reṇuṃ rājānam etad uvāca // atha ko hi dāni bho reṇu tena bhagavatā mahāgovindena anyo paṇḍitataro vā vyaktataro vā ya imāṃ mahāpṛthivīṃ saptadhā bhājayiṣyati // atha khalu bhavanto reṇurājā anyataraṃ puruṣam āmantrayati // ehi tvaṃ bho puruṣa yena mahāgovindo brāhmaṇas tenopasaṃkramitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi / rājā reṇur bhagavantaṃ mahāgovindam āmantrayati // sādhu mahārājeti sa puruṣo reṇusya rājñaḥ pratiśrutvā yena mahāgovindo brāhmaṇas tenopasaṃkramitvā mahāgovindaṃ brāhmaṇam etad uvāca // rājā reṇur bhagavantaṃ mahāgovindaṃ āmantrayati / upasaṃkramatu bhavāṃ mahāgovindo yena rājā reṇuḥ // sādhūti mahāgovindo brāhmaṇaḥ tasya puruṣasya pratiśrutvā yena reṇurājā tenopasaṃkramitvā reṇunā rājñā saha saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣīdi // ekānte niṣaṇṇo mahāgovindo brāhmaṇo reṇuṃ rājānam etad uvāca // imā bhavanto mahāpṛthivī saptarājyavistīrṇā //
dakṣiṇena saṃkṣiptā śakaṭamukhasaṃsthitaṃ /
aṇḍamadhyamaṃ reṇusya rājñaḥ āsi ataḥ puraṃ //
kaliṃgānāṃ ca asmakānāṃ yo . . . . . . . /
māhiṣmatī ca . . . . . sauvīrāṇāṃ ca rorukaṃ //

[_Mvu_3.209_] mithilāṃ ca videhānāṃ . . . aṃgeṣu māpaye /
vārāṇasīṃ ca kāśiṣu etaṃ govindamāpitaṃ //
atha khalu bhavanto govindo brāhmaṇas tāṃ ṣaṭa kṣatriyāṃ svakasvakeṣu rājyeṣu pratiṣṭhāpaye //
___acirābhiṣiktā ca ṣaḍ rājānaḥ kṣipram evaṃ saṃnipatitā yena mahāgovindo brāhmaṇas tenopasaṃkramitvā mahāgovindaṃ brāhmaṇam etad avocat* // ovadatu mo bhavāṃ mahāgovindo anuśāsatu mo bhavāṃ mahāgovindo yathā ca bhavāṃ mahāgovindo reṇusya rājñaḥ arthārthāni samanuśāsati tathā imeṣu ṣaṭsu rājyeṣu arthārthāni samanuśāsatu // tena khalu punas samayena mahāgovindo brāhmaṇaḥ saptānāṃ rājñāṃ arthārthāni samanuśāsati / sapta ca brāhmaṇaśatasahasrāṇi mantrāṃ vāceti sapta ca snātakaśatāni mantrāṃ vāceti / vadato me nuvadatha //
___api hi jitaṃ brāhmaṇagṛhapatino naigamajānapadā ca mahābhāgaṃ govindaṃ brāhmaṇaṃ evaṃ saṃjānanti // paśyati āryo mahāgovindo sākṣān mahābrahmāṇaṃ mahābrahmaṇā ca punaḥ sārdhaṃ vijñeyaṃ mantriya mantriya arthārthāni samanuśāsati // aśroṣīt khalu bhavanto mahāgovindo brāhmaṇo / mama kila brāhmaṇagṛhapatino naigamajānapadā evaṃ saṃjānanti āryo mahābhāgo govindo sākṣāt paśyati brahmāṇaṃ mahābrahmaṇā ca punaḥ sārdhaṃ cintayati yāny arthārthāni samanuśāsati / na khalu punar ahaṃ paśyāmi sākṣāta

[_Mvu_3.210_] mahābrahmāṇaṃ na punar ahaṃ mahābrahmaṇā sārdhaṃ vijñeyaṃ mantriya mantriya arthārthāni samanuśāsāmi // na khalu punar me tat sādhu na pratirūpaṃ yam ahaṃ abhūtaṃ asantaṃ varṇaṃ adhivāsayeyaṃ // śrutaṃ khalu punar me taṃ paurāṇānām ācāryāṇāṃ pravayānāṃ jīrṇānāṃ vṛddhānāṃ mahallakānāṃ adhvagatavayam anuprāptānāṃ saṃmukhādbhāṣamāṇānāṃ / yo catvāri vārṣikāṃ māsāṃ pratisaṃlīno karuṇaṃ dhyānaṃ dhyāyati taṃ sākṣāt* mahābrahmā upasaṃkramati yaś cāsyārtho abhipreto bhavati taṃ vāsya pṛcchitena visarjiyati / yaṃ nūnāhaṃ catvāri vārṣikāni māsāni pratisaṃlīnaḥ karuṇaṃ dhyānaṃ dhyāyeyaṃ sace taṃ bhagavāṃ reṇu anujānāti // evam ukte bhavanto reṇurājā mahāgovindaṃ brāhmaṇam etad uvāca // tena hi bho mahāgovinda sukhībhava yasya va kālaṃ manyasīti //
___atha khalu bhavanto mahāgovindo catvāri vārṣikāṃ māsāṃ pratisaṃlīnaḥ karuṇaṃ dhyānaṃ dhyāye // atha khalu bhavanto mahāgovindo brāhmaṇo caturṇāṃ vārṣikānāṃ māsānāṃ atyayena tadaho poṣadheyaṃ caturdaśyāṃ paurṇamāsyāṃ śīrṣasnāto āhatavastraśucivastranivasto antarā ca vediṃ antarā cāgniṃ snātaśarīro paṭṭaśilāyāṃ ājyānulepanāyāṃ anantarahitāyāṃ agniṃ prajvāletvā śrāddhānāṃ gṛhe niṣīde uttarāmukho // atha khalu bhavanto nacirasyaiva uttarāto diśāto mahato ālokasya prādurbhāvo abhūṣi // adrākṣīt khalu bhavanto mahāgovindo uttarāto diśāto mahato ālokasya prādurbhāvaṃ dṛṣṭvā ca punar āścaryādbhutaṃ saṃvignaromahṛṣṭajāto abhūṣi yathāpīdaṃ adṛṣṭapūrvaṃ dṛśyate // atha khalu bhavanto mahābrahmā nacirasyaiva uttarāto diśāto vaihāyasam āgatvā mahāgovindasya brāhmaṇasyoparivaihāyasam antarīkṣe asthāsi // adrākṣīt khalu mahāgovindo brāhmaṇo ūrdhvaṃ ullokento mahābrahmāṇaṃ uparivaihāyasam

[_Mvu_3.211_] antarīkṣe sthitaṃ dṛṣṭvā ca punar yena mahābrahmā tenāṃjaliṃ praṇāmetvā mahābrahmāṇaṃ gāthāye dhyabhāṣati //
balaṃ vā yaśaṃ vā dyuti vā kin tuvam asi māriṣa /
ajānanto te pṛcchāmi kathaṃ jānema te vayaṃ //
evam ukte bhavanto mahābrahmā mahāgovindaṃ brāhmaṇaṃ gāthāye pratyabhāṣati //
yaṃ kumāro ti saṃjānanti brahmaloke sanātanaṃ /
devā pi saṃjānaṃti evaṃ evaṃ govinda jānatha //
evam ukte bhavanto mahāgovindo brāhmaṇo mahābrahmāṇaṃ gāthāye bhāṣati //
āsanaṃ udakaṃ pādyaṃ madhurakalpaṃ ca pāyasaṃ /
pratigṛhṇehi me brahma agraṃ abhiharāmi te //
atha khalu bhavanto mahābrahmā mahābrāhmaṇaṃ mahāgovindaṃ gāthāya pratyabhāṣati //
āsanaṃ udakaṃ pādyaṃ madhurakalpaṃ ca pāyasaṃ /
pratigṛhṇāmi goviṃda agraṃ abhiharāhi me //
evam ukte bhavaṃto mahāgiviṃdo brāhmaṇo mahābrahmāṇaṃ gāthāye bhāṣati //
dṛṣṭe dharme hitārthaṃ vā saṃparāyasukhāya vā /
kṛtāvakāśo pṛccheyaṃ yaṃ me manasi prārthitaṃ //

[_Mvu_3.212_] evam ukte bhavanto mahābrahmā mahāgovindaṃ brāhmaṇaṃ gāthāye pratyabhāṣati //
dṛṣṭadharme hitārthaṃ vā saṃparāyasukhāya vā /
kṛtāvakāśaḥ pṛcchāhi yaṃ bhavaty abhiprārthitaṃ //
aha khalu punaḥ bhavanto mahāgovindasya brāhmaṇasyaitad abhūṣi // pravāritaṃ me khalu mahābrahmaṇā praśnavyākaraṇena kiṃ dāniṃ mahābrahmāṇaṃ pṛccheyaṃ dṛṣṭadhārmikaṃ artham ārabhya utāho sāṃparāyikaṃ // atha khalu bhavanto mahāgovindasya brāhmaṇasyaitad abhūṣi // asti tāvad ayaṃ dṛṣṭadhārmiko artho yam idaṃ paṃca kāmaguṇān ārabhya // yaṃ nūnāhaṃ mahābrahmāṇaṃ sāṃparāyike arthe praśnaṃ pṛccheyaṃ // atha khalu mahāgovindo brāhmaṇo mahābrahmāṇaṃ sāṃparāyike arthe praśnaṃ pṛcche //
pṛcchāmi brahmāṇaṃ sanatkumāraṃ
kāṃkṣī akāṃkṣaṃ paricāriyeṣu /
kathaṃkaro kintikaro kimācaraṃ
prāpnoti manujo’mṛtaṃ brahmalokaṃ //
evam ukte bhavanto mahābrahmā govindaṃ brāhmaṇaṃ gāthāye pratyabhāṣati //
hitvā mamatvaṃ manujeṣu brahma
ekotibhūto karuṇo vivikto /
nirāmagandho virato maithunāto
prāpnoti manujo’mṛtaṃ brahmalokaṃ //

[_Mvu_3.213_]___evam ukte bhavanto mahāgovindo brāhmaṇo mahābrahmāṇam etad avocat* // hitvā mamatvaṃ ti vayaṃ bhavanto mahābrahmaṇo bhāṣamāṇasya etam artham ājānāma yadaikatyo agārasyānagāriyaṃ pravraje alpaṃ bhogaskandhaṃ prahāya mahāntaṃ vā bhogaskandhaṃ prahāya alpaṃ vā jñātivargaṃ prahāya mahāntaṃ vā jñātivargaṃ prahāya / uccakulād vā nīcakulād vā saṃbhavati apahṛtagṛhivyaṃjano saṃghāṭīpātracīvaram ādāya śikṣati śikṣāpadeṣu kāyakarmavācākarmaṇā samanvāgato pariśuddhena pariśuddhājīvo hitvā mamatvaṃ ti vayaṃ bhavanto mahābrahmaṇo bhāṣamāṇasya etam arthaṃ jānāma // ekotībhāvaṃ bhavanto mahābrahmaṇo etam artham ājānāma // yad ihaikatyo vitarkavicārāṇāṃ vyupaśamād adhyātmasaṃprasādāc cetasa ekotībhāvād avitarkam avicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati ekotībhūto ti vayaṃ bhavanto mahābrahmaṇo bhāṣamāṇasya etam artham ājānāma // karuṇo vivikto ti vayaṃ bhavanto mahābrahmaṇo bhāṣamāṇasya etam artham ājānāma // yad ihaikatyo karuṇāpareṇa cetasā ekān diśāṃ spharitvopasaṃpadya viharati vipulenamudgatena advayenāpramāṇenāvaireṇāvyābādhena tathā dvitīyaṃ tathā tṛtīyaṃ tathā caturtham iti ūrdhvam adho tiryak sarvehi sarvatratāye sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati karuṇo vivikto ti vayaṃ bhavanto mahābrahmaṇo

[_Mvu_3.214_] bhāṣamāṇasya etam artham ājānāma // nirāmagandhaṃ vayaṃ bhavanto mahābrahmaṇo bhāṣamāṇasyārthaṃ na jānāma //
ke āmagaṃdhā manujeṣu brahma
etaṃ na vinde tadvīra brūhi /
yenāvṛtā vārivahā kukūla
āpāyikā nirvṛtā brahmalokaṃ //
evam ukte mahābrahmā mahāgovindaṃ brāhmaṇaṃ gāthāye pratyabhāṣati //
krodho mṛṣāvāda kathaṃkathā ca
. . . . . atimāno . . . . . . . /
īrṣyā ca hiṃsā paravādaroṣaṇā
te āmagandhā manujeṣu brahma /
yenāvṛtā vārivahā kukūla
āpāyikā nirvṛtā brahmalokaṃ //
evam ukte bhagavān mahāgovindo mahābrahmāṇam etad uvāca // āmāgandho ti vayaṃ bhavanto mahābrahmaṇo bhāṣamāṇasya etam arthaṃ jānāma // taṃ na me śakyam agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ ekāntapariśuddhaṃ paryavadātaṃ ca brahmacaryaṃ carituṃ / alpakaṃ jīvitaṃ gamanīyo sāṃparāyaḥ nāsti jātasyāmaraṇaṃ tasmāj jñātavyaṃ mantavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ kartavyaṃ brahmacaryaṃ na kiṃcil loke pāpaṃ karma karaṇīyaṃ //

[_Mvu_3.215_] pravrajiṣyāmi dāni haṃbho mahābrahma agārasyānagāriyaṃ sacet* me bhagavāṃ mahābrahmā anuśāseya // evam ukte bhavanto mahābrahmā mahāgovindaṃ brāhmaṇam etad avocat* // tena hi bho mahāgovinda sukhībhava yasyedāniṃ kālaṃ manyasi //
___śrutaṃ ca me taṃ bhagavāṃ kila tena samayena mahāgovindo nāma brāhmaṇo abhūṣi smarati bhagavāṃ // evam ukte bhagavāṃ paṃcaśikhaṃ gandharvaputram etad avocat* // evam etaṃ paṃcaśikha ahaṃ tena samayena mahāgoviṃdo nāma brāhmaṇo abhūṣi smarāmi cāhaṃ na ca te punaḥ paṃcaśikha śrutaṃ yathā so mahāgovindo brāhmaṇo agārasyānagāriyaṃ pravrajito // ahaṃ khalu so paṃcaśikha mahāgovindaḥ brāhmaṇo yena reṇurājā tenopasaṃkramitvā reṇuṃ rājānaṃ gāthāye adhyabhāṣi //
āmantremi mahārāja reṇu bhūmipate tava /
pravrajāmi prajahitvā rājyaṃ paurohityaṃ ca me //
evam ukte paṃcaśikha reṇurājā mahāgovindaṃ brāhmaṇaṃ gāthāya pratyabhāṣati //
saced asti ūnaṃ kāmehi vayan te pūrayāmatha /
ko vā bhavantaṃ heṭheti vayan te dhārayāmatha /
bhavāṃ pitā vayaṃ putro mā govinda pravrajāhi //
evam ukte paṃcaśikha mahāgovindo brāhmaṇo yena reṇurājā tenopasaṃkramitvā reṇuṃ rājānaṃ gāthāye adhyabhāṣati //
na asti ūnaṃ kāmehi heṭhayitā na vidyati /
amanuṣyavacanaṃ śrutvā kathaṃ vartema anyathā //

[_Mvu_3.216_] evam ukte paṃcaśikha reṇurājā mahāgovindaṃ brāhmaṇaṃ gāthāye pratyabhāṣati //
amanuṣyo kathaṃ varṇo kiṃ vā abhāṣata /
yasya vācaṃ śrutvā jahāsi asmākaṃ gṛhaṃ ca kevalaṃ //
evam ukte paṃcaśikha mahāgoviṃdo brāhmaṇo reṇurājānaṃ gāthayādhyabhāṣati //
sarvato yaṣṭukāmasya upavustasya me sataḥ /
agni prajvālito āsi kuśacīraparicchado //
tato haṃmi prādurahu brahmā loke sanātano /
yasya vācaṃ śrutvā jahāmi yuṣmākaṃ gṛhaṃ ca kevalaṃ //
evam ukte paṃcaśikha reṇurājā mahāgovindaṃ brāhmaṇaṃ gāthāye pratyabhāṣati //
śraddadhāma vayaṃ bhavato yathā govindo bhāṣati /
amanuṣyavacanaṃ śrutvā kathaṃ vartema anyathā //
anyāpi vacanā bhavāṃ mahāgovindo kuśalāni yeva ācikṣati / yā ca bhavato govindasya gatir bhaviṣyati sā asmākaṃ api gatir bhaviṣyati //
yathā ākāśe vimalo śuddho veruliyo maṇiḥ /
evaṃ śuddho cariṣyāmi govindasyānuśāsane //
evam ukte paṃcaśikha mahāgovindo brāhmaṇo reṇurājānaṃ gāthābhir adhyabhāṣati //
sacej jahatha kāmāni yatra raktāḥ pṛthagjanāḥ /
śastaṃ bhyaved dṛḍhībhavatha kṣāntībalasamāhitā //

[_Mvu_3.217_] eṣa mārgo brahmapure eṣa mārgaḥ sanātanaḥ /
saddharmavidbhir ākhyāto brahmalokopapattaye //
aśroṣīt khalu paṃcaśikha te ṣaḍ rājāno mahāgovindo brāhmaṇo agārasyānagāriyaṃ pravrajiṣyatīti / te kṣipram eva saṃnipatensuḥ // atha khalu paṃcaśikha mahāgovindo brāhmaṇo yena te ṣaḍ rājānas tenopasaṃkramitvā tāṃ ṣaḍ rājāṃ etad avocat* // pentu bhavanto entu bhavanto anyaṃ dāni ācāryaṃ paryeṣatha yo vo svakasvakeṣu rājyeṣu arthārthāni samanuśāsiṣyati // tat kasya hetoḥ // pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // śrutaṃ hi mayā mahābrahmaṇo saṃmukhād āmagandhaṃ bhāṣamāṇasya / taṃ na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitam ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ alpaṃ jīvitavyaṃ gamanīyo saṃparāyo nāsti jātasyāmaraṇaṃ tasmād* jñātavyaṃ prāptavyaṃ boddhavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na ca kiṃcil loke pāpaṃ karma kartavyaṃ //
___atha khalu paṃcaśikha teṣāṃ ṣaṇṇāṃ rājñām etad abhūṣi // brāhmaṇā hi nāmaite bhogalubdhā bhavanti / yaṃ nūnaṃ vayaṃ mahāgovindaṃ brāhmaṇaṃ bhogehi upanimantrayema // atha khalu paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇaṃ bhogehi upanimantrensuḥ // saṃvidyanti mo mahāgovinda imeṣu ṣaṭsu rājyeṣu prabhūtā mānuṣyakā bhogā dhārmikā dharmalabdhā dhārmikena balena abhisāhṛtā abhisamūḍhā tato bhavāṃ mahāgovindo dhanam ādiyatu mā bhavāṃ mahāgovinda agārasyānagāriyaṃ pravrajatu // evam ukte paṃcaśikha

[_Mvu_3.218_] mahāgovindo brāhmaṇo ṣaḍ rājāṃ etad avocat* // saṃvidyanti khalu bhavanto asmākam api prabhūtā mānuṣyakā bhogā dhārmikā dharmalabdhā dhārmikena balenābhisāhṛtā abhisamūḍhā tān api cāhaṃ apahāyāgārasyānagāriyaṃ pravrajiṣyaṃ // tat kasya hetoḥ // śrutaṃ hi mahābrahmaṇaḥ saṃmukhād āmagandhaṃ bhāṣamāṇasya / taṃ na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ alpakaṃ jīvitavyaṃ gamanīyaṃ sāṃparāyaṃ nāsti jātasyāmaraṇaṃ tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na kiṃcil loke pāpaṃ karaṇīyaṃ // atha khalu paṃcaśikha teṣāṃ ṣaṇṇāṃ rājñām etad abhūṣi // brāhmaṇā hi nāma ete strīlubdhā bhavanti / yaṃ nūnaṃ vayaṃ mahāgovindaṃ brāhmaṇaṃ strībhir upanimantrayema // atha khalu paṃcaśikha ṣaḍ rājāno mahāgovindaṃ brāhmaṇaṃ strībhir upanimantrensuḥ // saṃvidyanti bho mahāgovinda imeṣu ṣaṭsu rājyeṣu prabhūtā striyaḥ prāsādikā darśanīyā akṣudrāvakāśā paramayā śubhavarṇapuṣkalatayā samanvāgatā tataḥ bhavāṃ mahāgovindo striyaḥ ādiyatu mā bhavāṃ govinda agārasyānagāriyaṃ pravrajatu // evam ukte paṃcaśikha mahāgovindo brāhmaṇo tāṃ ṣaḍ rājāṃ etad avocat* // saṃvidyanti khalu bhavanto asmākam api catvāriṃśat sadṛśīyo bhāryā prāsādikā darśanīyā akṣudrāvakāśā paramayā śubhavarṇapuṣkalatayā samanvāgatā tā pi cāham apahāya agārasyānagāriyaṃ pravrajiṣyaṃ // tat kasya hetoḥ // śrutaṃ hi brahmaṇo saṃmukhād āmagandhaṃ bhāṣamāṇasya / taṃ na śakyam agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ alpakaṃ

[_Mvu_3.219_] jīvitavyaṃ gamanīyaḥ saṃparāyo nāsti jātasyāmaraṇaṃ tasmāj jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na ca kiṃcil loke pāpaṃ karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇam etad uvācat* // tena hi mahāgovinda pratipālehi sapta varṣāṇi yāvad vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāma yā ca bhavato mahāgovindasya gatir bhaviṣyati sā cāsmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇas tāṃ ṣaḍ rājāṃ etad avocat* // aticiraṃ khalv etaṃ bhavatāṃ yam idaṃ sapta varṣāṇi pravrajiṣyāmy ahaṃ agārasthānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi mayā mahābrahmaṇaḥ saṃmukhād āmagandhaṃ bhāṣamāṇasya taṃ na śakyaṃ . . . . . pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇam etad avocat* // tena hi tvaṃ mahāgovinda pratipālehi ṣaḍ varṣāṇi / evaṃ peyālaṃ paṃca varṣāṇi catvāri varṣāṇi trīṇi varṣāṇi dvivarṣāṇi ekavarṣaṃ / saptamāsāni pratipālehi yāvad vayaṃ mahāgovinda svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ yā ca bhavato govindasya gatir bhaviṣyati sā cāsmākaṃ pi gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindaḥ brāhmaṇas tāṃ ṣaḍ rājāṃ etad avocat* // aticiraṃ khalv etaṃ bhavanto yam idaṃ sapta māsā pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ mayā mahābrahmaṇaḥ saṃmukhād āmagandhāṃ bhāṣamāṇasya taṃ na śakyaṃ . . . . pāpaṃ karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇaṃ etad avocat* // tena

[_Mvu_3.220_] hi mahāgovinda pratipālehi ṣaṇ māsāṃ yāvad vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ / evaṃ sarvatra kartavyaṃ peyālaṃ paṃca māsāṃ catvāri māsāṃ trīṇi māsāṃ dve māsāṃ ekamāsaṃ yāva vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ yā ca bhavato mahāgovindasya gatir bhaviṣyati sā cāsmākaṃ pi gatir bhaviṣyati // evam ukte paṃcaśikha mahābrāhmaṇo mahāgovindas tāṃ ṣaḍ rājña etad avocat* // aticiraṃ khalv idaṃ bhavanto yam idaṃ ardhamāsaṃ pravrajiṣyāmi ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi . . . . . pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha te ṣaḍ rājāno mahāgovindaṃ brāhmaṇam etad avocat* // tena hi bho mahāgoviṃda pratipālehi sapta divasāni yāvad vayaṃ svakasvakehi rājyehi putrabhrātṛkāṃ sthāpayitvā āgamiṣyāmaḥ yā ca bhavato govindasya gatir bhaviṣyati sā asmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇas tāṃ ṣaṭ* kṣatriyān etad avocat* // alpakaṃ khalv idaṃ bhavanto yam idaṃ sapta divasāni tena hi bhavanto sukhībhavatha yasyedāniṃ kālaṃ manyatha //
___atha khalu paṃcaśikha mahāgovindo brāhmaṇo yena tāni sapta brāhmaṇamahāśālasahasrāṇi sapta ca snātakaśatāni tenopasaṃkramitvā etad avocat* // entu bhavanto entu bhavantaḥ anyaṃ dāni upādhyāyaṃ paryeṣatha yo vo mantrāṇi vācayiṣyati / pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi mayā mahābrahmaṇo saṃmukhād āmagandhaṃ bhāṣamāṇasya . . . . . pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha

___[_Mvu_3.221_] tāni ca sapta brāhmaṇamahāsālasahasrāṇi sapta ca snātakaśatāni mahāgovindaṃ brāhmaṇam etad avocat* // mā bhavāṃ govindo agārasyānagāriyaṃ pravrajatu pravrajyā hi nāmaiṣāṃ te mahāgovinda alpārthikā ca alpabhogā ca alpeśākhyā ca alpānuśaṃsā ca brāhmaṇyaṃ pi nāmaitaṃ bho mahāgovinda mahārthiyaṃ ca mahāśālaṃ ca maheśākhyaṃ ca mahānuśaṃsaṃ ca // evam ukte paṃcaśikha mahāgovindo tāni ca sapta brāhmaṇasahasrāṇi sapta ca snātakaśatāni etad avocat* // mā bhavanto evaṃ vadittha pravrajyā hi nāmaiṣā bhavanto maharddhiyā ca mahālābhā ca maheśākhyā ca mahānuśaṃsā ca brāhmaṇyaṃ pi nāmaitaṃ bhavanto alpārthiyaṃ ca alpalābhaṃ ca alpeśākhyaṃ cālpānuśaṃsaṃ ca yaṃ pi tāva bhavantaḥ kiṃcit saṃjānanti sarvantaṃ asmākam eva nidānaṃ // evam ukte paṃcaśikha sapta brāhmaṇasahasrāṇi sapta ca snātakaśatāni mahāgovindaṃ brāhmaṇam etad avocat* // evam etaṃ bho upādhyāya evam etaṃ pravrajyā nāmaiṣā maharddhiyā ca mahālābhā ca maheśākhyā ca mahānuśaṃsā ca brāhmaṇyaṃ pi nāmaitaṃ bho upādhyāya alpārthiyaṃ cālpalābhaṃ cālpānuśaṃsaṃ ca yaṃ pi tāvad vayaṃ kiṃcid ājānāma sarvantaṃ tavopadhyāya nidānaṃ yā ca bhavato upādhyāyasya gatir bhaviṣyati sā asmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇo tāni ca sapta brāhmaṇamahāśālasahasrāṇi sapta ca snātakaśatāni etad avocat* // tena hi bhavanto sukhībhavatha yasyedāniṃ kālaṃ manyatha //

[_Mvu_3.222_]___atha khalu paṃcaśikha mahāgovindo brāhmaṇo yena tā catvāriṃśat sadṛśī bhāryā tenopasaṃkramitvā catvāriṃśat sadṛśīyo bhāryāyo etad avocat* // entu bhotīyo yā icchanti svakasvakāni jñātikulāni gacchantu yā icchanti anyaṃ bhartāraṃ paryeṣantu yā icchanti tā imasmin* eva brāhmaṇakule vasantu // saṃvidyanti imasmiṃ brāhmaṇakule prabhūtā mānuṣyakā bhogā dhārmikā dharmalabdhā dhārmikena balenābhisāhṛtā abhisamūḍhā / pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi mayā mahābrahmaṇaḥ saṃmukhād āmagandhaṃ bhāṣamāṇasya taṃ na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ // tat kasya hetoḥ // alpakaṃ jīvitaṃ gamanīyaṃ sāṃparāyaṃ nāsti jātasyāmaraṇaṃ tasmāt* jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na kiṃcil loke pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha tāś catvāriṃśat sadṛśīyo bhāryāyo mahāgovindaṃ brāhmaṇam etad avocat* // āryo khalv asmākaṃ govindo bhartā bhartākāle sakhā sakhīkāle yā ca āryasya mahāgovindasya gatir bhaviṣyati sā asmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇo tāṃ catvāriṃśat sadṛśīyo bhāryāyo etad avocat* // tena hi bhotīyo sukhībhavatha yasya dāni kālaṃ manyatha //
___atha khalu paṃcaśikha mahāgovindo brāhmaṇo tadaho saptame divase keśaśmaśrūṇy avatārayitvā kāṣāyāṇi vastrāṇi ācchādayitvā agārasyānagāriyaṃ pravrajitaḥ // tathā pravrajitaṃ punaḥ samānaṃ sapta ca rājāno anupravrajensuḥ sapta ca

[_Mvu_3.223_] brāhmaṇamahāśālasahasrāṇi sapta ca snātakaśatāni anupravrajensuḥ tā catvāriṃśat sadṛśīyo bhāryāyo anupravrajensuḥ kaḥ punar vādo anyāye velāsikāye janatāye // sā abhūṣi pariṣā anekaśatā anekasahasrā //
___mahāgovindo khalu punaḥ paṃcaśikha brāhmaṇo bāhirako kāmeṣu vītarāgo so bahmalokasahavratāye śrāvakāṇāṃ dharmaṃ deśayati // ye khalu punaḥ paṃcaśikha mahāgovindasya brāhmaṇasya śrāvakāḥ sarveṇa sarvaṃ dharmaṃ deśitam ājānanti te brahmalokasahavratāye upasaṃpadyanti // ye khalu punaḥ paṃcaśikha mahāgovindasya brāhmaṇasya śrāvakā na sarveṇa sarvaṃ dharmaṃ deśitam ājānanti te kāmāvacareṣu deveṣūpapadyanti // apy ekatyā caturmahārājakāyikānāṃ sahavratāye upapadyanti apy ekatyā trayatriṃśānāṃ devānāṃ apy ekatyā yāmānāṃ apy ekatyā tuṣitānāṃ apy ekatyā nirmāṇaratīnāṃ apy ekatyā paranirmitavaśavartīnāṃ devānāṃ sahavratāye upasaṃpadyanti // ye khalu punaḥ paṃcaśikha striyo vā puruṣā vā mahāgovinde brāhmaṇe paruṣacittāni śrāvakeṣu cāsya te kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyanti // ye khalu punaḥ paṃcaśikha striyo vā puruṣā vā mahāgovinde brāhmaṇe . . . . cittāni śrāvakehi cāsya te kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ kāyaṃ deveṣūpapadyanti // yaṃ khalu punaḥ paṃcaśikha mahāgovindo brāhmaṇo grāmaṃ vā nigamaṃ vā upaniśrāya viharati tatrāpi bhavati rājā vā rāṣṭrasya devo vā gṛhapatikāye brahmā vā brāhmaṇānāṃ // yatrāpi nirūhamārgaṃ pratipadyati tatrāpi bhavati rājā vā rāṣṭrasya devo vā gṛhapatikāye brahmā vā brāhmaṇānāṃ // api hi jitaṃ brāhmaṇagṛhapatikā nigamajānapadā utkhalitā imaṃ udānam udānayanti // namas tasya āryasya mahāgovindasya namo āryasya saptapurohitasya //

[_Mvu_3.224_]___idam avocad bhagavān rājagṛhe viharanto gṛddhakūṭe parvate imasmiṃś ca punar vyākaraṇe bhāṣyamāṇe paṃcaśikhasya gandharvaputrasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ āttamanaḥ paṃcaśikho gandharvaputro bhagavato bhāṣitam abhyanande //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tadā mahāgovinda nāma brāhmaṇo abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavaḥ tena kālena tena samayena mahāgovindo nāma brāmaṇo abhūṣi / tadāpi mayā pravrajitena mahājanakāyo anupravrajito / etarahiṃ pi mayā pravrajitena mahājanakāyo anupravrajito //

_____samāptaṃ govindīyaṃ bhagavato pūrvenivāsasaṃprayuktaṃ sūtraṃ //

bhagavāṃ samyaksaṃbuddho yad arthaṃ samudāgatas tam artham abhisaṃbhāvayitvā śrāvastyāṃ viharati jetavane anāthapiṇḍasyārāme śāstā devānāṃ ca manuṣyāṇāṃ ca satkṛto gurukṛto mānito pūjito apacito vistareṇa nidānaṃ kṛtvā yāvac cetovaśiprāptā ca punar buddhā bhagavanto yehi vihārehi ākāṃkṣanti viharituṃ tehi vihārehi

[_Mvu_3.225_] viharanti ujjucittā mṛducittā karmaṇīyasamāhitacittā maitracittā dāntacittā śāntacittā muktacittā śuddhacittā vimalacittā pāṇḍucittā prabhāsvaracittā vinīvaraṇacittā ṛjucittā sthitacittā supratiṣṭhitacittā asaṃgacittā asaktacittā aduṣṭacittā amūḍhacittā pṛthivīsamacittā āposamacittā tejosamacittā vāyusamacittā kāciliṃdikamṛdusparśopamacittā indrakīlopamacittā suvimuktacittā suvimuktaprajñā utkṣiptaparikhā āveṭhitaprākārā nirargaḍā āryadharmadhvajāgramaṇottamā brāhmaṇottamā kṣatriyā snātakā vedapāragā satyavādino arthavādino nyāyavādino aviparītavādino avitathavādino ananyathāvādino (tasmāt tathāgato ananyathāvādīti vuccati) //
___tatra khalu bhagavān āyuṣmantam ānandam āmantrayati // ekapiṇḍapātreṇāhaṃ ānanda traimāsaṃ niṣīdiṣyaṃ purimakānāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ vihārehi vihariṣyaṃ mā me kathaṃcid upasaṃkramitavyaṃ anyena // sādhu bhagavann iti āyuṣmān ānando bhagavataḥ pratyaśroṣīt* // atha khalu bhagavān traimāsaṃ niṣīdet* ekapiṇḍapātreṇa purimakānān tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ vihārehi viharanto //
___atha khalu bhagavāṃ traimāsasyātyayena sāyāhnasamaye pratisaṃlayanā vyutthāya vihārāto nirgamya paryaṃke niṣīdet* // adrākṣīt khalu āyuṣmān ānando kuṭīpracchadanāyāṃ paryaṃke niṣaṇṇaṃ bhagavantaṃ dṛṣṭvā ca punaḥ yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte niṣīdi / ekānte niṣaṇṇo bhagavantam etad avocat* // upaśāntapraṇītāni bhagavata indriyāṇi pariśuddho chavivarṇo śubhajāto mukhavarṇo / atha khalu bhagavāṃ praṇītehi vihārehi viharanto // evam ukte bhagavān ānandam etad avocat* // evametaṃ ānanda ākāṃkṣamāṇo ānanda tathāgataḥ ekapiṇḍapātreṇa kalpaṃ

[_Mvu_3.226_] vā niṣīde kalpāvaśeṣaṃ vā // tat kasya hetoḥ // evam etaṃ ānanda bhavati purimakānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ vihārehi viharantānāṃ yathā dānapāramitāprāptānāṃ śīlapāramitāprāptānāṃ kṣāntipāramitāprāptānāṃ vīryapāramitāprāptānāṃ dhyānapāramitāprāptānāṃ prajñāpāramitāprāptānāṃ // tadā ānanda asaṃkhyeyakalpe aprameye asaṃkhyeye kalpe indradhvajo nāma tathāgato rhaṃ samyaksaṃbuddho abhūṣi // indradhvajasya khalu punar ānanda tathāgatasyārhataḥ samyaksaṃbuddhasya indratapanā nāma rājadhānī abhūṣīt* // dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa saptahi prākārehi parikṣiptā abhūṣi sauvarṇehi sauvarṇacchannehi / indratapanā khalu punaḥ ānanda rājadhānī saptahi tālapaṃktīhi parikṣiptā abhūṣi vicitrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāye / sauvarṇasya tālaskaṃdhasya rūpyamayā putrā ca phalā ca abhūṣi rūpyamayasya tālaskandhasya muktāmayā putrā ca phalā ca abhūṣi muktāmayasya tālaskaṃdhasya vaiḍūrikāmayā patrā ca phalā ca abhūṣi vaiḍūryamayasya tālaskaṃdhasya musāragalvamayā patrā ca phalā ca musāgalvamayasya lohitikāmayā patrā ca phalā ca abhūṣi lohitikāmayasya tālaskaṃdhasya suvarṇamayā patrā ca phalā ca abhūṣi // teṣāṃ khalu punar ānanda tālaskaṃdhānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojñaḥ asecanakaḥ apratikūlaḥ śravaṇāya / sayyathāpi nāma paṃcāṃgikasya tūryasya kuśalehi vādakehi samyaksaṃpravāditasya ghoṣo niścarati valgu manojño asecanako apratikūlaḥ śravaṇāye evam evānanda teṣāṃ tālaskandhānāṃ

[_Mvu_3.227_]___vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarati valgu manojño asecanako apratikūlo śravaṇāye // tena khalu punar ānanda samayena indratapanāyāṃ rājadhānyāṃ soṇḍāmanuṣyāpeyā te tena tālapatranirghoṣeṇa paṃcahi kāmaguṇehi samarpitā samaṃgībhūtā krīḍensu ramensuḥ paricārayensuḥ //
___indratapanā khalu punar ānanda rājadhānī saptahi vedikājālehi parikṣiptā abhūṣi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye / sauvarṇasya pādasya rūpyamayī sūcikā ālambanaṃ adhiṣṭhānakaṃ ca / rūpyamayasya pādakasya muktāmayī sūcikā ālambanam adhiṣṭhānakaṃ cābhūṣi / muktāmayasya vaiḍūryamayī sūcikā ālambanakam adhiṣṭhānakaṃ ca / vaiḍūryamayasya sphaṭikāmayī sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi / sphaṭikamayasya pādakasya musāgalvamayī sūcikā ālaṃbanakam adhiṣṭhānakam abhūṣi / musāgalvamayasya pādakasya lohitikāmayī sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi / lohitikāmayasya pādakasya sauvarṇikā sūcikā ālaṃbanakam adhiṣṭhānakaṃ cābhūṣi // te khalu punar ānanda vedikājālā dvihi dvihi hemajālehi praticchannā abhūnsu / sauvarṇakasya hemajālasya rūpyamayī kiṅkiṇīkā abhūnsu / rūpyamayasya hemajālasya sauvarṇikā kiṃkiṇīkā abhūnsuḥ //
___indratapanā khalu punaḥ ānanda rājadhānī samantena trīṇi dvārāṇi abhūṣi citrāṇi

[_Mvu_3.228_] darśanīyāni saptānāṃ suvarṇasya rūpyamayasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ iṣṭakā abhūṣi suvarṇasya rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ sopānā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ dharaṇīyo abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ tulā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ dvārāṇāṃ dvinnāṃ varṇānāṃ pratimodakā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ dvārāṇāṃ dvinnāṃ varṇānāṃ pratikūlaṃ abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ caturṇāṃ varṇānāṃ phalikaphalakāni abhūnsuḥ suvarṇasya ca rūpyasya ca muktāye ca vaiḍūryasya ca // teṣāṃ dvārāṇāṃ dvinnāṃ varṇānāṃ phalakastārā abhūnsuḥ suvarṇasya ca rūpyasya ca // teṣāṃ khalu punar ānanda dvārāṇāṃ dvinnāṃ varṇānāṃ elūkā abhūṣi suvarṇasya ca rūpyasya ca // teṣāṃ dvārāṇāṃ purato iṣīkāni māpitāni abhūnsuḥ tripauruṣanaikhanyāni tripauruṣoccāni dvādaśapuruṣa-udvedhena citrāṇi darśanīyani saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāye vaiḍūryasya sphaṭikasya musāgalvasya lohitikāye ca // tāni khalu punar ānanda dvārāṇi dvihi dvihi hemajālehi praticchannā abhūnsuḥ sauvarṇamayena ca rūpyamayena ca hemajālena / sauvarṇasya hemajālasya rūpyamayī-o

[_Mvu_3.229_] kiṃkiṇīkā abhūnsuḥ rupyamayasya hemajālasya sauvarṇikā kiṃkiṇīkā abhūnsuḥ // teṣāṃ khalu punar ānanda hemajālānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ ghoṣo niścarita valgu manojño asecanako apratikūlaḥ śravaṇāya // tadyathāpi nāma paṃcāṃgikasya tūryasya kuśalehi vādakehi samyakpravāditasya ghoṣo niścarati valgu manojño asecanako apratikūlaḥ śravaṇāya evam evānanda saṃghaṭṭitānāṃ niścarati valgu manojño asecanako apratikūlaḥ śravaṇāya // indratapanā khalu punaḥ ānanda rājadhānī aviśūnyā abhūṣi imehi evaṃrūpehi śabdehi sayyathīdaṃ hastiśabdehi aśvaśabdehi rathaśabdehi pattiśabdehi bherīśabdehi paṇavaśabdehi śaṃkhaśabdehi veṇuśabdehi vīṇāśabdehi gītaśabdehi vāditaśabdehi [gītavāditaśabdehi] aśnatha khādatha pibatha detha dānāni dharmaṃ caratha śramaṇabrāhmaṇeṣu bhadram astu vo ti śabdehi //
___indratapanāyāṃ punar ānanda rājadhānyāṃ valayā nāma yaṣṭī abhūṣi citrā darśanīyā saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā dvādaśa yojanāni udvedhena catvāri yojanāni abhiniveśena //
idaṃ avocad bhagavān idaṃ vaditvā
hy athāparaṃ etad uvāca śāstā /
indradhvajo nāma abhūṣi śāstā
suvarṇavarṇo śatapuṇyalakṣaṇo //
mahānubhāvo ṛṣi saṃghanāyako
vineti so koṭiśatāni sapta /

[_Mvu_3.230_] puraskṛto śramaṇagaṇasya nāyako
so prāviśe indratapanāṃ sunirmitāṃ //
indradhvajo ānanda tathāgato’rhaṃ samyaksaṃbuddho mahādhvajaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ vyākārṣīt* // mahādhvajo ānanda tathāgato rhaṃ samyaksaṃbuddhaḥ dhvajottamaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ vyākārṣīt* // dhvajottamo ānanda tathāgato rhaṃ samyaksaṃbuddho dhvajaruciraṃ tathāgataṃ vyākārṣīt* // dhvajaruciro ānanda tathāgato rhaṃ samyaksaṃbuddho dhvajaketuṃ tathāgataṃ vyākārṣīt* // dhvajaketur ānanda tathāgato ketudhvajaṃ tathāgataṃ vyākārṣīt* // ketudhvajo ānanda tathāgato rhaṃ samyaksaṃbuddhaḥ dhvajadhvajaṃ tathāgataḥ vyākārṣīt* // dhvajadhvaja ānanda tathāgataḥ dhvajamaparājitaṃ tathāgataṃ vyākārṣīt* // dhvajamaparājita ānanda tathāgato aparājitaṃ tathāgataṃ vyākārṣīt* // aparājito ānanda tathāgato supratāpaṃ tathāgataṃ vyākārṣīt* // supratāpa ānanda tathāgataḥ pradīpaṃ tathāgataṃ vyākārṣīt* // pradīpo ānanda tathāgato supratiṣṭhitaṃ tathāgataṃ vyākārṣīt* // supratiṣṭhito ānanda tathāgato nāgamuniṃ tathāgataṃ vyākārṣīt* // nāgamunir ānaṃda tathāgato mahāmuniṃ tathāgataṃ vyākārṣīt* // mahāmunir ānaṃda tathāgato munipravaraṃ tathāgataṃ vyākārṣīt* // munipravara ānanda tathāgataḥ saṃvṛtaskandhaṃ tathāgataṃ vyākārṣīt* // saṃvṛtaskandha ānanda tathāgato baṃdhumaṃ tathāgataṃ

[_Mvu_3.231_] vyākārṣīt* // bandhumas tathāgata ānandāriṣṭaṃ tathāgataṃ vyākārṣīt* // ariṣṭas tathāgata ānanda vijitāviṃ tathāgataṃ vyākārṣīt* // vijitāvī tathāgata ānanda krakucchandaṃ tathāgataṃ vyākārṣīt* // krakucchandas tathāgato ānandāsamasamaṃ tathāgataṃ vyākārṣīt* // asamasamas tathāgata ānanda prabhaṃkaraṃ tathāgataṃ vyākārṣīt* // prabhaṃkaras tathāgata ānanda oghajaṃ tathāgataṃ vyākārṣīt* // oghajas tathāgato ānanda mahābalaṃ tathāgataṃ vyākārṣīt* // mahābalas tathāgata ānanda sujātaṃ tathāgataṃ vyākārṣīt* // sujātas tathāgata ānanda pāraṃgataṃ tathāgataṃ vyākārṣīt* // pāraṃgatas tathāgata ānanda mahāprasādaṃ tathāgataṃ vyākārṣīt* // mahāprasādas tathāgata ānanda sukhendriyaṃ tathāgataṃ vyākārṣīt* // sukhendriyas tathāgata ānanda nakṣatrarājaṃ tathāgataṃ vyākārṣīt* // nakṣatrarājas tathāgata ānanda śatapuṣpaṃ tathāgataṃ vyākārṣīt* // śatapuṣpas tathāgata ānanda virajaṃ tathāgataṃ vyākārṣīt* // virajas tathāgata ānanda brahmasvaraṃ tathāgataṃ vyākārṣīt* // brahmasvaras tathāgata ānanda śirasāhvayaṃ tathāgataṃ vyākārṣīt* //
___śirasāhvaye khu ānanda tathāgate puṣpāvatī nāma rājadhānī abhūṣī dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa dakṣiṇenottareṇa ca saptahi prākārehi parikṣiptā sauvarṇehi sauvarṇacchadanehi saptahi tālapaṅktīhi parikṣiptā citrā darśanīyā saptahi varṇehi pūrvavad yāvat suvarṇasya tālaskandhasya rūpyamayā patrā phalā ca // teṣāṃ khalu punar ānanda tālaskandhānāṃ vāteritānāṃ vātasaṃghaṭṭitānāṃ valgu manojñaḥ ghoṣo niścarati // ye punar ānanda

[_Mvu_3.232_] tatra puṣpāvatyāṃ rājadhānyāṃ śuṇḍāmanuṣyāpeyā te tena tālapatraphalanirghoṣeṇa paṃcahi kāmaguṇehi samarpitā samanvaṃgībhūtā krīḍensuḥ pravicārayensuḥ // puṣpāvatī khalu punar ānanda rājadhānī saptahi vedikājālehi parikṣiptā citrā darśanīyā saptānāṃ varṇānāṃ indratapanārājadhānīvat* // tatra puṣpāvatyāṃ rājadhānyāṃ aśūnyā abhūṣi imehi evarūpehi śabdehi sayyathīdaṃ hastiśabdehi aśvaśabdehi rathaśabdehi pattiśabdehi bherīśabdehi paṇavaśabdehi śaṃkhaśabdehi veṇuśabdehi vīṇāśabdehi gītaśabdehi vāditaśabdehi aśnatha khādatha pibatha detha dānāni dharmaṃ caratha śramaṇabrāhmaṇeṣu bhadram astu vo ti śabdehi pūrṇā // tasyāṃ rājadhānyāṃ valayā nāma yaṣṭī abhūṣi citrā darśanīyā saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāragalvasya lohitikāye / dvādaśa yojanāni udvedhena catvāri yojanāni abhiniveśaṃ //
idaṃ avocad bhagavān idaṃ vaditvā
hy athāparaṃ etad uvāca śāstā /
eteṣāṃ buddhāna paraṃparāye
śirasāhvayo pacchimako abhūṣi //
mahānubhāvo ṛṣi saṃghanāyako
vineti so koṭiśatāni sapta /
puraskṛto śramaṇagaṇasya nāyako
so prāviśat puṣpavatīṃ sunirmitāṃ //
śirasāhvayo ānanda tathāgato nāgakulottamaṃ tathāgataṃ vyākārṣīt* // nāgakulottamas

[_Mvu_3.233_] tathāgata ānanda kṣamottaraṃ tathāgataṃ vyākārṣīt* // kṣamottaras tathāgata ānanda nāgottamaṃ tathāgataṃ vyākārṣīt* // nāgottamas tathāgataḥ ānandāṃgottamaṃ tathāgataṃ vyākārṣīt* // aṃgottamas tathāgato vāsavaṃ tathāgataṃ vyākārṣīt* // vāsavas tathāgataś candrimaṃ tathāgataṃ vyākārṣīt* // candrimas tathāgata ānanda hetumantaṃ tathāgataṃ vyākārṣīt* // hetumantas tathāgato jinendraṃ tathāgataṃ vyākārṣīt* // jinendras tathāgato ānanda jāṃbunadaṃ tathāgataṃ vyākārṣīt* // jāmbunado ānanda tathāgatas tagaraśikhiṃ tathāgataṃ vyākārṣīt* // tagaraśikhir ānanda tathāgataḥ padumaṃ tathāgataṃ vyākārṣīt* // padumas tathāgataḥ kauṇḍiṇyagotraṃ tathāgataṃ vyākārṣīt* // kauṇḍinyagotro ānanda tathāgato kauṇḍinyagotram eva tathāgataṃ vyākārṣīt //
idaṃ avocad bhagavān idaṃ vaditvā
hy athāparaṃ etad uvāca śāstā /
eteṣāṃ buddhānāṃ paraṃparāye
kauṇḍinyagotro paścimako abhūṣī //
trayo ime buddhaśatā udārā
kauṇḍinyagotrā nāma abhūṣi sarve //
mahānubhāvā ṛṣisaṃghanāyakā
ekatra kalpe upalāhvayasmiṃ /
trayo trayo koṭiśatāni teṣāṃ
mahāsaṃnipāto abhūṣi śrāvakāṇāṃ //

[_Mvu_3.234_] trayo trayo varṣaśatā ca teṣāṃ
āyuḥpramāṇaṃ abhu śrāvakāṇāṃ /
treviṃśad varṣasahasrāṇi teṣāṃ
saddharmo asthāsi parinirvṛtānāṃ //
paścimako ānanda kauṇḍinyasagotro tathāgataḥ candanaṃ tathāgataṃ vyākārṣīt* // candano ānanda tathāgato virajaṃ tathāgataṃ vyākārṣīt // viraja ānanda tathāgato hiteṣiṃ tathāgataṃ vyākārṣīt* // hiteṣī ānanda tathāgataḥ supātraṃ tathāgataṃ vyākārṣīt* // supātre khalu punar ānanda tathāgate abhayapurā nāma rājadhānī abhūṣī dvādaśa yojanāni āyāmena sapta yojanāni vistareṇa dakṣiṇenottareṇa saptahi sauvarṇaprākārehi parikṣiptā saptahi tālapaṃktīhi citrāhi darśanīyāhi saptavarṇehi / puṣpāvatīrājadhānīvat sarvaprakārehi varṇanīyā // tatrāpi valayā nāma yaṣṭī citrā darśanīyā saptavarṇehi // supātra ānanda tathāgataḥ samyaksaṃbuddho dharmanetrīm avalokayanto paripūrṇakalpaśataṃ asthāsi // sa varuṇaṃ tathāgataṃ vyākārṣīt* //
idaṃ avocad bhagavān idaṃ vaditvā
hy athāparaṃ etad uvāca śāstā /
supātraśāstā paramahitānukampako
saddharmanetrīm avalokayanto /
asthāsi so kalpaśataṃ anūnakaṃ
dvātriṃśat koṭīnayutā vinesi //
abhayapurasmiṃ kṣemavaistārikaṃ prāvacanaṃ karitvā varuṇottamaṃ vyākārṣīt* // varuṇottamo

[_Mvu_3.235_]___ ānanda tathāgato dhṛtarāṣṭraṃ tathāgataṃ vyākārṣīt* // dhṛtarāṣṭro ānanda tathāgato śveturāṣṭraṃ tathāgataṃ vyākārṣīt* // śveturāṣṭra ānanda tathāgataḥ śikhiṃ tathāgataṃ vyākārṣīt* // śikhī ānanda tathāgataḥ śikhiṃ eva tathāgataṃ vyākārṣīt* //
eteṣāṃ buddhānāṃ paraṃparāye
dvāṣaṣṭi buddhā śikhināmasāhvayā /
sarve abhūṣi padumasmiṃ kalpe
mahānubhāvā arisaṃghasūdanā
vinesi te śrāvakāṃ satpathā pṛthū //
paścimaka ānanda tathāgato virūḍhakaṃ tathāgataṃ vyākārṣīt* // virūḍhakas tathāgataḥ sunetraṃ tathāgataṃ vyākārṣīt* // sunetras tathāgataḥ sujātaṃ tathāgataṃ vyākārṣīt* // sujāta ānanda tathāgata ekinā divasavāreṇa caturaśīti sahasranayutāni śrāvakāṇāṃ vinetvā tam eva divasaṃ parinirvṛto // tasya khalu punar ānanda tathāgatasya triṃśad varṣasaharāṇi saddharmo asthāsi //
idaṃ avocad bhagavān idaṃ vaditvā
hy athāparaṃ etad uvāca śāstā /
sujāto ānanda tathāgato utpalaṃ tathāgataṃ vyākārṣīt* // utpalas tathāgato brahmottamaṃ tathāgataṃ vyākārṣīt* // brahmottamo ānanda tathāgato sudarśanaṃ tathāgataṃ vyākārṣīt* // sudarśane ānanda khalu punaḥ tathāgate devapurā nāma rājadhānī abhūṣi dvādaśa yojanāny āyāmena sapta yojanāni vistāreṇa saptahi sauvarṇaprākārehi

[_Mvu_3.236_] saptahi tālapaṃktīhi parikṣiptā abhūṣi citrāhi darśanīyāhi saptavarṇehi abhayapurā iva varṇanīyā //
eteṣāṃ buddhānāṃ paraṃparāye
sudarśano paścimako abhūṣi /
mahānubhāvo narasaṃghanāyako
vinesi so koṭisatāni trīṇi /
puraskṛto śramaṇagaṇasya nāyako
so prāviśe devapurāṃ sunirmitāṃ //
sudarśano ānanda tathāgato arthadarśaṃ tathāgataṃ vyākārṣīt* // arthadarśī ānanda tathāgato mūlaṃ tathāgataṃ vyākārṣīt* // mūlo ānanda tathāgato auṣaḍhiṃ tathāgataṃ vyākārṣīt* // auṣaḍho tathāgato ānanda hitaiṣin tathāgataṃ vyākārṣīt* // hitaiṣī ānanda tathāgato jāmbūnadaṃ tathāgataṃ vyākārṣīt* // jāmbūnadaṃ ānanda tathāgataḥ sālaṃ tathāgataṃ vyākārṣīt* // sāla ānanda tathāgata abhijitaṃ tathāgataṃ vyākārṣīt* // abhiji ānanda tathāgato jinavaruttamaṃ tathāgataṃ vyākārṣīt* // jinavaruttama ānanda tathāgataḥ samaṃtabhadraṃ tathāgataṃ vyākārṣīt* // samaṃtabhadra ānaṃda tathāgataḥ śaśivimalaṃ tathāgataṃ vyākārṣīt* // śaśivimalas tathāgataḥ pauṇḍrīkaṃ tathāgataṃ vyākārṣīt* // pauṇḍarīkas tathāgataś candrimaṃ tathāgataṃ vyākārṣīt* // candrimo ānanda tathāgato bhāvitātmaṃ tathāgataṃ vyākārṣīt* // bhāvitātmā tathāgato

[_Mvu_3.237_] oghajaṃ tathāgataṃ vyākārṣīt* // oghajas tathāgato ānandābhayaṃ tathāgataṃ vyākārṣīt* // abhayas tathāgata ānanda svayaṃprabhaṃ tathāgataṃ vyākārṣīt* // svayaṃprabha ānanda tathāgato mahābalaṃ tathāgataṃ vyākārṣīt* // mahābalas tathāgata ādityaṃ tathāgataṃ vyākārṣīt* // ādityas tathāgataḥ pratāpavantaṃ tathāgataṃ vyākārṣīt* // pratāpavantas tathāgato hiteṣīṃ tathāgataṃ vyākārṣīt* // hiteṣī ānanda tathāgato dhvajottamaṃ tathāgataṃ vyākārṣīt* // dhavjottamas tathāgato dhvajadhvajaṃ tathāgataṃ vyākārṣīt* // dhvajadhvajas tathāgataḥ ketuṃ tathāgataṃ vyākārṣīt* // ketus tathāgataḥ ketūttamaṃ tathāgataṃ vyākārṣīt* // ketūttamas tathāgato asahyaṃ tathāgataṃ vyākārṣīt* // asahyas tathāgato jāmbūnadaṃ tathāgataṃ vyākārṣīt* // jāmbūnadas tathāgataḥ sālarājaṃ tathāgataṃ vyākārṣīt* // sālarājas tathāgato ānandākutobhayaṃ tathāgataṃ vyākārṣīt* // akutobhayaḥ tathāgataḥ nirmitaṃ tathāgataṃ vyākārṣīt* // nirmitas tathāgato upaśāntaṃ tathāgataṃ vyākārṣīt* // upaśāntas tathāgato jinendraṃ tathāgataṃ vyākārṣīt* // jinendra ānanda tathāgato jinendram eva tathāgataṃ vyākārṣīt* //
eteṣāṃ buddhānāṃ paraṃparāye
jinendranāma paścimako abhūṣi /
trayo ime buddhaśatā udārā
jinendrā nāmena abhūṣi sarve //
mahānubhāvā ṛṣisaṃghanāyakāḥ
ekasmiṃ kalpasmiṃ mahāyaśasmiṃ /
trayastrayo koṭiśatāni teṣāṃ
mahāsannipāto abhu nāyakānāṃ //

[_Mvu_3.238_] trayastrayo varṣasahasrāṇi teṣāṃ
āyuḥpramāṇaṃ abhu nāyakānāṃ /
trayastriṃśad varṣasahasrāṇi teṣāṃ
saddharmo asthāsi parinirvṛtānāṃ //
paścimako jinendras tathāgataḥ sarvārthadarśinan tathāgataṃ vyākārṣīt* // sarvārthadarśī tathāgata ānanda dharmanetrīm avalokayanto kalpasahasraṃ loke asthā aśokaṃ ca tathāgataṃ vyākārṣīt* // aśoko tathāgato dhvajottamaṃ tathāgataṃ vyākārṣīt* // dhvajottamas tathāgato nyagrodharājaṃ tathāgataṃ vyākārṣīt* // nyagrodharājas tathāgato vipulayaśaṃ tathāgataṃ vyākārṣīt* // vipulayaśo ānanda tathāgato jayantaṃ tathāgataṃ vyākārṣīt* // jayanta ānanda tathāgataḥ śākyamuniṃ tathāgataṃ vyākārṣīt* // śākyamunismiṃ khalu punar ānanda tathāgate samyaksaṃbuddhe siṃhapurī nāma rājadhānī abhūṣi dvādaśa yojanāny āyāmena sapta yojanāni vistāreṇa saptahi suvarṇaprākārehi parikṣiptā saptahi tālapaṃktīhi citrāhi darśanīyāhi saptavarṇehi // pūrvavad indratapanā iva varṇanīyā / tatra siṃhapuryāṃ valayā nāma yaṣṭir abhūṣi / pūrvavad varṇanīyā //
eteṣāṃ buddhānāṃ paraṃparāye
śākyamuniḥ paścimako abhūṣi /
mahānubhāvo ṛṣisaṃghanāyako
vinesi so koṭiśatāni trīṇi /
puraskṛto śramaṇagaṇasya nāyako
so prāviśe siṃhapurīṃ sunirmitāṃ //

[_Mvu_3.239_] śākyamunir ānanda tathāgataḥ sarvadayan tathāgataṃ vyākārṣīt* // sarvadayas tathāgata ānandātyuttamaṃ tathāgataṃ vyākārṣīt* // atyuttamas tathāgata uttaraṃ tathāgataṃ vyākārṣīt* // uttaras tathāgataḥ samitāvinaṃ tathāgataṃ vyākārṣīt* // samitāvī tathāgato dharmanetrīm avalokayanto paripūrṇaṃ kalpasahasraṃ loke asthāsi baladattaṃ ca tathāgataṃ vyākārṣīt* // baladattas tathāgato bhāgīrathaṃ tathāgataṃ vyākārṣīt* // bhāgīrathas tathāgato aṃgīrasaṃ tathāgataṃ vyākārṣīt* // aṃgīrasas tathāgato nāgottamaṃ tathāgataṃ vyākārṣīt* // nāgottamas tathāgato nāgabalaṃ tathāgataṃ vyākārṣīt* // nāgabalas tathāgataḥ puṣpaṃ tathāgataṃ vyākārṣīt* // puṣpas tathāgataḥ puṣputtaraṃ tathāgataṃ vyākārṣīt* // puṣputtaras tathāgato meruṃ tathāgataṃ vyākārṣīt* // merus tathāgato ratnāgniṃ tathāgataṃ vyākārṣīt* // ratanāgnis tathāgataḥ puṣpakṛtaṃ tathāgataṃ vyākārṣīt* // puṣpakṛtas tathāgataḥ dīpaṃkaraṃ tathāgataṃ vyākārṣīt* // dīpaṃkara ānanda tathāgate dīpavatī rājadhānī abhūṣī dvādaśa yojanāny āyāmena sapta yojanāni vistāreṇa saptahi sauvarṇaprākārehi saptahi tālapaṃktīhi citrāhi darśanīyāhi saptavarṇehi parikṣiptā / sarvaṃ pūrvavad varṇanīyaṃ //
eteṣāṃ buddhānāṃ paraṃparāye
dīpaṃkaro paścimako abhūṣi /
mahānubhāvo ṛṣisaṃghanāyako
vinesi so śrāvakasahasrāṇi aśītiṃ /
puraskṛto śramaṇagaṇasya nāyako
so prāviśed dīpavatīṃ sunirmitāṃ //

[_Mvu_3.240_] dīpaṃkara ānanda tathāgato sarvābhibhuṃ tathāgataṃ vyākārṣīt* // sarvābhibhūs tathāgataḥ padumuttaraṃ tathāgataṃ vyākārṣīt* // padumuttaras tathāgato atyuccagāmiṃ tathāgataṃ vyākārṣīt* // atyuccagāmī tathāgato yaśottaraṃ tathāgataṃ vyākārṣīt* // yaśottaras tathāgataḥ śākyamuniṃ tathāgataṃ vyākārṣīt* // śākyamunis tathāgataḥ arthadarśiṃ tathāgataṃ vyākārṣīt* // arthadarśis tathāgatas tiṣyaṃ tathāgataṃ vyākārṣīt* // tiṣyas tathāgato puṣyaṃ tathāgataṃ vyākārṣīt* // puṣyas tathāgato vipaśyiṃ tathāgataṃ vyākārṣīt* // vipaśyī tathāgataḥ śikhinaṃ tathāgataṃ vyākārṣīt* // śikhī tathāgato viśvabhuvaṃ tathāgataṃ vyākārṣīt* // viśvabhūs tathāgataḥ krakucchandaṃ tathāgataṃ vyākārṣīt* // krakucchandas tathāgataḥ konākamuniṃ tathāgataṃ vyākārṣīt* // konākamunis tathāgataḥ kāśyapaṃ tathāgataṃ vyākārṣīt* // kāśyapas tathāgataḥ śākyamuniṃ tathāgataṃ vyākārṣīt* // śākyamunir ahaṃ tathāgataḥ maitreyaṃ tathāgataṃ vyākārṣīt* // maitreye khalu punar ānanda tathāgate ketumatī nāma rājadhānī abhūṣi dvādaśa yojanāni āyāmena sapta yojanāni vistāreṇa saptahi sauvarṇaprākārehi saptahi tālapaṃktīhi citrāhi darśanīyāhi saptavarṇehi parikṣiptā / sarvaṃ pūrvavad varṇanīyaṃ //
eteṣāṃ buddhānāṃ paaraṃparāye
maitreyo paścimako bhaviṣyati /
mahānubhāvo ṛṣisaṃghanāyako
vineṣyati koṭiśatāni saptati /
puraskṛto śramaṇagaṇasya nāyako
pravekṣyati ketumatīṃ sunirmitāṃ //

[_Mvu_3.241_] āvanditabuddhānāṃ ākhyātā puruṣadamyasārathināṃ /
indradhvajāto yāva anāgato vāpi maitreyo //
śāstā ādityavat tapati pratapantaṃ tejasā puruṣasiṃhaṃ /
pṛcchati aśokārāme ānando jinaṃ jitakleśaṃ //
adbhuta kīrti bhagavataḥ . . . yaśo cādbhuto daśadiśāsu /
kiṃ karmaṃ kari bhagavāṃ yena tapasi loke sadevake //
śrutvā ca so maharṣiḥ saṃśayaśalyānantakanirghātī /
pratibhaṇati satvasāro ānandam asaṃgavacanāye //
ānanda śrūyatu me yādṛśam āropitaṃ kuśalamūlaṃ /
buddhehi śrāvakehi ca tahiṃ tahiṃ saṃsarantena //
bodhiṃ abhiprārthayatā prārthayamānena acyutaṃ sthānaṃ //
sumahantā adhikārā mayā kṛtā hṛṣṭacittena //
dīpaṃkare ca buddhe sarvābhibhusmiṃ buddhe ānanda /
padumottare ca buddhe atyuccasāhvaye . . . . . //
yaśottarasmiṃ ca śākyasiṃhe ca arthadarśismiṃ tiṣye /
puṣye cāpi naruttame vipaśyismiṃ cāpi saṃbuddhe //
śikhismiṃ pi krakucchande mahāprajñe konākamuni kāśyape /
sumahantā adhikārā kṛtā mayā hṛṣṭacittena //

[_Mvu_3.242_] ete mahānubhāvā anantā . . . . . lokaviśrutā /
udārā satkṛtā mayā tena prabhavāmi ānanda //
tena yaśo atuliyā ca kīrtī abhyudgatā daśadiśāsu /
tena ahaṃ virocāmi sadevake sabrahmake loke //
śrutvāna ca so vacanaṃ avitathavacanasya lokanāthasya /
ānandito hṛṣṭacitto ānando uttaraṃ pṛcchet* //
kevaciram atītā te saṃbuddhā enti lokasmi ucyatāṃ /
kevaciraṃ asthāṃsu hitāya sarvasya lokasya //
evaṃ kanakaprakāśo hṛṣṭo saṃbuddho muditamānaso /
cirakālam atyatītān kīrtayati maharṣiṇo buddhān* //
eṣa paramārthadarśī samatulyo samasamo ca buddhehi /
darśayati prātihāryaṃ buddho tatha sarvabuddhehi //
buddhānām eṣa viṣayo acintiyo atuliyo asaṃkhyeyo /
saṃhṛṣṭo smi bhagavaṃ śrutvā vacanaṃ amṛtakalpaṃ //
ananto adhigato artho sadevakabrahmakasya lokasya /
buddhānāṃ eṣa viṣayo acintiyo eṣa anyehi //
eko śākyakumāro śākyasuto śākiyottamakulīno /
śākyakulanaṃdijanano buddho tatha bodhayati lokaṃ //
dīpaṃkarasya atyaye paripūrṇa kalpakoṭī ānanda /

[_Mvu_3.243_] sarvābhibhū daśabalo dīpāloke samutpadye //
astaṃgate ca tasmiṃ sarvābhibhunāyake . . . . . /
padumottaro daśabalo kalpaśatasahasre utpadye //
tasya parinirvṛtasya padumuttarasya sugatasya . . . . . /
atyuccagāmi bhagavāṃ kalpaśatasahasre utpadye //
atyuccagāmināthe parinirvṛte lokaviśrute purā vai /
paṃcahi kalpaśatehi yaśottaro buddha utpadye //
nirvṛte yaśottarasmiṃ namondhakāre pranaṣṭe lokasmiṃ /
śākyamuni buddhavīro kalpaśatena samutpadye //
nirvṛte śākyamunismiṃ saṃbuddhe arthadarśi upapadye /
navanavate kalpasmiṃ ānanda imasmiṃ upapadye //
paṃcanavate ca kalpe tiṣyo upapadye lokapradyoto /
dvānavate ca puṣyo nararṣabhaḥ loka utpadye //
ekūnanavate ca kalpe vipaśyī . . . loke upapadye /
triṃśe ca kalpe śikhī viśvabhūś caiva utpadye //
krakucchando mahāloko konākamunī ca kāśyapaśirī ca /
aham eva cānanda utpanno bhadrakalpasmiṃ //
vyākṛto mayā mahātmā bhaviṣyati buddho anāgate dhvāne /
maitreyo mahānubhāvo ānanda imasmiṃ kalpasmiṃ //
kalpam aśeṣaṃ bhagavāṃ dīpaṃkaro buddho loke asthāsi /
sarvābhibhu ca kalpaṃ asthāsi hitāya lokasya //
pratipūrṇāṃ varṣakoṭiṃ padumottaro pi loke asthāsi /

[_Mvu_3.244_] atyuccagāmi bhagavāṃ varṣaśatasahasram asthāsi //
yaśottaro navati varṣasahasrāṇi arthadarśī asthāsi /
paṃcanavatiṃ ca tiṣyo dvānavatiṃ puṣya asthāsi //
aśīti varṣasaharāṇi buddhasya vipasyino purā āyuḥ /
saptati varṣasahasrāṇi śikhīsya āyus tadā āsi //
ṣaṣṭiṃ ca viśvabhuvasya paṃcāśat krakucchandasya purāyuḥ /
triṃśat konākamuner viṃśat punaḥ kāśyapaśirisya //
asmākam api ānanda etarahiṃ parīttaka asmiṃ loke /
varṣaśatamātram eva āyuḥ śākyādhirājasya //
[eke asthāsu ṛddhīye eke asthānsu karmaṇā /
ṛddhikarma sthapetvāna antarā parinirvṛtā //]
ādityo va tapanto śaradasmiṃ udgato yathākāśe /
yojanaśataṃ prabhāye dīpaṃkaro spharitvāsthāsi //
prabhāsayanto daśadiśaṃ dharmaṃ deśayaṃto dullabhotpādaṃ /
lokān dīpeti tena dīpaṃkaro ti se sā saṃjñā //
sarvābhibhū daśabalo abhibhūya prāṇikoṭisahasrāṇi /
amṛtapadasmiṃ vinesi tena se saṃjñā anabhibhūtā //
padumottaro puravare udyānagato sare abhiramanto /

[_Mvu_3.245_] adarśi rathacakramātraṃ sarasmiṃ abhyudgataṃ padumaṃ //
so tatra abhiruhitva niṣīdi paryaṃkaṃ ābhuṃjitvā /
sparśesi paṃcābhijñā milāyamāne mahāpadume //
paṃcābhijño bhūtva ṛddhiye vaihāyasam abhyudgamya /
upaśritya bodhimūlaṃ daśabalo sarvajñatāṃ prāaptaḥ //
udgamya tālamātraṃ asthāsi atyuccagāmī bhagavāṃ /
tena . . . . . . . atyuccasāhvayo ti saṃjñā //
vaistārikaṃ abhūṣi prāvacana . . . adāntadamakasya /
aparimitayaśo bhagavato tena yaśottaro ti abhu saṃjñā //
ṛddhasphītapuravarā niṣkramya śākiyo gautamagotro /
apahāya ratnā sapta so śākyamunīti abhu saṃjñā //
arthasmiṃ arthadarśī arahatve vinesi śrāvakaśatāni /
tena samajñā loke abhūṣi jina arthadarśīti //
tiṣyamahe vartante tiṣyo utpadye lokapradyotaḥ /
tena samajñā loke timirāpanudasya tiṣyo ti //
puṣyamahe vartaṃte puṣyo utpadye lokapradyoto /
tena samajñā loke nakṣatrasāhvayo sa puṣyo ti //
animiṣasamantacakṣurvipaśyī rūpāṇi paśyati anīryo /
vipaśyīti viśuddhanayano tena vipaśyī abhūt saṃjñā //

[_Mvu_3.246_] arthaṃ pi arthakarāṇi vidhīni anuśāsate pṛthivīpālo /
tena . . . . bhagavato vipaśyīti abhu samajñā //
abhisaṃbudhyitva jino oloketi vipaśyī yaṃ lokaṃ /
keśaridharmaṃ dṛṣṭvā tena vipaśyīti abhu saṃjñā //
yasyutpādā loke hutāsano va prajvalito samāruto /
atiriva śikhī pradīpyate tena śikhīti abhu se saṃjñā //
utpanne ca jinendre devo tadā pravarṣati acchinna /
dhārāhi tenudgamāsi ghoṣo viśvabhusya āsi saṃjñā //
krakucchandasya bhagavato konākamunisya kāśyapaśirisya /
kulavaṃśāt prabhṛtāni mātāpitṛnāmadheyāni //
ādityagotro tejasvī ikṣvākukulasaṃbhavo /
jātītaḥ kṣatriyo agro bhagavāṃ agrapudgalo //
ajite brāhmaṇakule anekaratnasaṃcaye /
apahāya vipulāṃ kāmāṃ pravrajiṣyati brāhmaṇo //
ṛddhisphīte kule caiva sumatipratimaṇḍite /
pṛthivīmaṇḍe maitreyo bhaviṣyati anāgate //
prathamasmiṃ sannipāte ṣaṇṇavati koṭiyo bhaviṣyanti sarveṣām eva arhantānāṃ vaśibhūtānāṃ dhutarajānāṃ / dvitīye pi sannipāte caturnavati koṭiyo bhaviṣyanti

[_Mvu_3.247_] sarveṣām arhantānāṃ vaśibhūtānāṃ dhutarajānāṃ / tṛtīyasmiṃ saṃnipāte dvānavati koṭiyo bhaviṣyanti sarveṣām arhatāṃ vaśibhūtānāṃ dhutarajānāṃ //
dīpaṃkaro mahāprājño jātīye āsi kṣatriyo /
sarvābhibhū daśabalo so jātīye āsi brāhmaṇo //
padumuttaro daśabalo jātīye āsi kṣatriyo /
atyuccagāmī bhagavāṃ jātīye āsi brāhmaṇo //
yaśottaro śākyamunir jātīye āsi kṣatriyo /
arthadarśī ca tiṣyo ca puṣyo cāpi naruttamo /
jātīye brāhmaṇā ete bhāvitātmā maharṣiṇo //
vipaśyī ca śikhī caiva viśvabhū caiva kṣatriyā /
krakutsando konākamuni kāśyapaś cāpi brāhmaṇā //
śuddhodanasya rājño ikṣvākujasya putro māyāya /
śākyakulanandijanano śākyo bhūt śākyasukumāro //
koṭīśataparivāro spharitva sasureśvaralokaṃ virajo /
vimukto vimuktacitto maitreyo bhaviṣyati samajñā //
dvihim eva te kulehi utpadyanti narottamāḥ /
kṣtriyakule ca prathamaṃ athavāpi brāhmaṇakule //
yadā hi agrā ākhyātā lokasmiṃ bhonti kṣatriyā /
tadā kṣatriyakule buddhā utpadyanti narottamāḥ //

[_Mvu_3.248_] yadā tu guṇasaṃkhyātā lokasmiṃ bhonti brāhmaṇāḥ /
tadā brāhmaṇakule buddhā utpadyanti maharṣiṇaḥ //
caturmahāpathe dṛṣṭvā lokajyeṣṭhaṃ dīpaṃkaraṃ /
jaṭilaṃ prastave hṛṣṭo bodhiṃ prarthento anuttarāṃ //
suvarṇapuṣpaṃ . . . . grahetvāna kṛtāṃjali /
sarvābhibhuṃ okiresi bodhiṃ prārthento anuttarāṃ //
hemapiṇḍasaṃkāśāṃ puṣpāṃ grahetvā puṣpāṇa aṃjaliṃ /
padumuttaraṃ cokire haṃ bodhiṃ prārthento anuttarāṃ //
atyuccagāmī bhagavāṃ lokasya anukampako /
hiraṇyena okire haṃ bodhiṃ prārthento anuttarāṃ //
yaśottaraṃ mahābhāgaṃ bhikṣusaṃghapuraskṛtaṃ /
upāsanena pratimāne bodhiṃ prārthento anuttarāṃ //
gaṃdhāṃ grahetvā . . . surabhigaṃdhā mahārahāṃ /
śākyamuniṃ okire haṃ bodhiṃ prārthento’nuttarāṃ //
suvarṇarūpyavaiḍūryaṃ grahetvāna kṛtaṃjali /
arthadarśiṃ okire haṃ bodhiṃ prārthento anuttarāṃ //
tiṣyaṃ cāhaṃ lokanāthaṃ saṃmukhā haṃ abhistave /
pratyutpannaprayogena bodhiṃ prārthento nuttarāṃ //
puṣyaṃ cāhaṃ samāpanno saṃhṛṣṭo prāṃjalīkṛto /
namasyamāno asthāsi bodhiṃ prārthento nuttarāṃ //

[_Mvu_3.249_] vipaśyiṃ dṛṣṭvā āgataṃ pūrṇamāsī va candramaṃ /
ajinaṃ prastare mārge bodhiṃ prārthento nuttarāṃ //
śikhinaṃ lokārthecaraṃ bhikṣusaṃghapuraskṛtaṃ /
tarpesi khādyabhojyena bodhiṃ prārthento nuttarāṃ //
viśvabhuvaṃ ca mahārhehi cīvarehi saśrāvakaṃ /
ācchādaye saṃprahṛṣṭo bodhiṃ prārthento anuttarāṃ //
trihi ca lokanāthehi brahmacaryaṃ care ahaṃ /
kāśyapo māṃ viyākārṣī bodhiṃ prāpsyasi anuttarāṃ //
āpaṃcahi kṛtī yeva trīhi prārthayāmi nirvṛtiṃ /
trīhi ca vāsito loke triṃśako ca vivartitaḥ //
ekanavatismiṃ kalpe yadā loke vivartito /
atha anye bodhisatvo nava kalpāni saṃsare //
vīryakāyena sampanno prajñāpṛthusamāhito /
nava kalpāni sthāyesi vīryeṇa puruṣottamaḥ //
vīryantu yantreti bodhiṃ ananyabhāṣitaṃ balaṃ /
na ca vīryaṃ na praśastaṃ bodhyaṃgabalam indriyaṃ //
prahānadānada[masaṃya]mena samudāgacchanti narottamā /
vivartamāne lokasmiṃ bhavanti puna puṃgavā //
te bodhiṃ kalpaśatena samudānenti narottamā /
atha ekanavate kalpe saṃbuddho śākyapuṃgavo //

[_Mvu_3.250_] dānaśīlaṃ parigṛhya bodhisatvā mahāyaśā /
dānaṃ śīlaṃ ca prajñāṃ ca varṇayanti maharṣiṇāṃ //
buddhāna dānaṃ sugatena deśitaṃ
anomanyāyena anomabuddhinā /
tādṛśaṃ sugatam anusmaranto
nirāmiṣāṃ ko na labheta prītiṃ //
idam avocad bhagavāṃ sadevamanuṣyāsuraloko bhagavato bhāṣitam abhyanandat* //

_____samāptaṃ bahubuddhasūtraṃ //

mahāntaṃ dharmasaṃbhāraṃ mahājanahitāvahaṃ /
mahāvastuṃ mahājñānaṃ bhadantasugatena hi /
sarvasatvānāṃ hitāya saṃbuddhena prakāśitaṃ //
ye ca deśenti saddharmaṃ śṛṇonti ye ca deśitaṃ /
sarve te adhigacchanti nirvāṇapadam acyutaṃ //
sarvaṃdadasya pura jātir abhūṣi siddhā
ācāradānadamathair jagatīhiteṣī /
savighnarūpacarito tad abhūṣi śakro
mā cyāvayiṣyati mameṣa ito grasthānāta //
so nirmiṇitva narakaṃ sarvadasya tasya
ye dānaśūraguṇavāṃ prapatanti atra /

[_Mvu_3.251_] saṃhṛtya vīra vata taṃ duḥkham evarūpaṃ
dānaṃ nidānaṃ sarvasatva sukhī bhavantu //
śakro bravīt praśamadānadamena vīra
kiṃ prārthayet* bhagavatīsukhatāṃ paratra /
so hy abravīt bhagavatīpure nāsti kāya
prāg eva kho bhagavatīpura-arthikeṣu //
yatra na jānati jarāṃ na ca mṛtyuṃ vyādhiṃ
na ca . . . priyajanaḥ priyaviprayogaḥ /
śāntaṃ nirālayaṃ nirantaraduḥkhamokṣaṃ
prārthayāmi padam acyutaṃ nirvṛtiṃ ca //
so hy abravīt paramaduṣkaram etat sthānaṃ
bodhīvibodhanakaṃ kāmaratiprahāṇaṃ /
nivartaya mataṃ svakaṃ janayāhi chandaṃ
kāmasukhe viṣamabhogasukhe ca ramye //
śakrāsanaṃ yadi bhave mama nityakālaṃ
sarvaiś ca kāmaratibhiḥ na ca viprayogaṃ /
na tv eva kāmaguṇasaukhyanibaddha buddhi
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
divyāni mānuṣasukhāni ca yāni loke
yaṃ ceha janmani sukhāsti sukhaṃ yam ūrdhvaṃ /
te kalpakoṭinayutā sukhito bhaveyaṃ

[_Mvu_3.252_] sarvajñatāye praṇidhiṃ na nivartayeyaṃ //
duḥkhāni yāni ca ihāsti ca śrūyate ca
ye kalpakoṭinayuteṣu bahuprakāraṃ /
te duḥkha kalpanayutā duḥkhito bhaveyaṃ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
yāvantareṇa paramārthavidū bhaveyaṃ
tāvantaraṃ yadi avīcigato vaseyaṃ /
vīryaṃ ca me na pratisaṃharaṇāya śakyaṃ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
. . . . . . . . . . . . .
. . . . . . . . . yac ca bāla /
bhuṃjeya ayoguḍaṃ pibeya vilīnalohaṃ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
pātālamadhye nivase vadhakehi sārdhaṃ
khajje śarīraṃ ca punaḥ puna saṃjaneya /
tad duḥkhaṃ tādṛśakam udvahituṃ samartho
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
śaraśaktivarṣaṃ yadi varṣayi tīkṣṇadhāraṃ
sarvaṃ śarīraṃ yadi chijjati taṃ aśeṣaṃ /
tad duḥkhaṃ tādṛśakam udvahituṃ samarthaḥ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //

[_Mvu_3.253_] yadi gaṃgavālukasameṣu karitva pūjāṃ
buddheṣu paścahaṃ labheyam imam agrabodhiṃ /
taṃ tāvad dīrghaṃ bhavaṃ saṃsārituṃ samarthaḥ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
garbhāsaye yadi bhave mahakalpakoṭī
jātaś ca jātiśataṃ khijjeya agaṃ me so /
tad duḥkhaṃ tādṛśaṃ śarīragataṃ saheyaṃ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
yāni ca duḥkhā narake tatha tiryagyonyāṃ
pretamanuṣyakabhaveṣu bahuprakāraṃ /
taṃ duḥkhaṃ sarvaṃ nipate yadi me śarīraṃ
sarvajñatāya pranidhiṃ na nivartayeyaṃ //
yāvanti prāṇanayutā vinayeyaṃ loke
tāvanti kalpanayutāṃ narake vaseyaṃ /
taṃ duḥkhaṃ tāvaciram udvahituṃ samarthaḥ
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
nāhaṃ punaḥ ito nivartayituṃ samarthaḥ
eṣo so niścaya kṛto jagato hitārthaṃ /
yāvan na prāptam amṛtaṃ paripūrṇamāsā
sarvajñatāya praṇidhiṃ na nivartayeyaṃ //
saṃnāha eṣa dṛḍha vajramayo saṃnaddho
dāne dame vratatape na me asti khedo /

[_Mvu_3.254_] satvāna mocayituṃ haṃ apunaḥbhavāya
sarvajñatāye praṇidhiṃ na nivartayeyaṃ //
evaṃ niścitamatī suviniścitārthā
bodhīnibaddhahṛdayā vicaranti loke /
laṃghitabahubhir iva pāragatā samudraṃ
prāptonti bodhiṃ sabalaṃ namuciṃ nihatvā //
atha khalu rājā śuddhodano yadā bhagavāṃ nyagrodhārāme pauruṣamātraṃ vaihāyasam antarīkṣe vividhavicitrāṇi yamakaprātihāryāṇi karoti yadā rāhur asurendro vemacitrī asurendro mucilindo asurendro anye ca ṣaṣṭir asuranayutāni anuttarāṃ samyaksaṃbodhiṃ vyākaritvā bahūni ca prāṇakoṭisahasrāṇi ārye dharme pratiṣṭhāpayitvā ātmanā ca śrotāpattiphalaṃ sākṣātkṛtvā dṛṣṭasatyo aviparītaparyayo śāstuḥ śāsane utthāyāsanāto yena bhagavāṃs tenāṃjaliṃ praṇāmayitvā bhagavato purato imaṃ udānaṃ udānayati // labdhā me putra sulabdhā lābhā yasya me edṛśo putro dvipadānām uttamaḥ sarvaguṇair upetaḥ / amohanto putra saphalaṃ cakravartirājyam apahāya mahāntaṃ ca jñātivargaṃ vijahitvā abhiniṣkramaṇaṃ / amohaṃ te saphalaṃ ṣaḍvarṣāṇi duṣkaraṃ cīrṇaṃ aho amohaṃ te saphalakṛtena bodhiḥ prāptā / amohante saphalaṃ ca dharmo prakāśitaṃ yasya te sadṛśo nāsti sadevake loke samārake sabrahmake saśramaṇabrāhmaṇavaṇīpake prajāyāṃ sadevamānuṣāsurāyāṃ // mamāpi putra amohaṃ saphalaṃ ca jīvitaṃ

[_Mvu_3.255_] yasya mama viṣaye edṛśo putro utpanno asadṛśo sarvaloke devamanuṣyāṇām agro // sādhu putra sarvaloke arthasamahitaiṣī anukaṃpako anukaṃpām upādāya mamāpi putra anukampām upādāya yāvatakaṃ kapilavastuṃ vāsaṃ vasitukāmaḥ taṃ devasikaṃ rājakule bhuṃjeti // adhivāsaye khalu bhagavāṃ tuṣṇībhāvena //
___atha khalu rājā śuddhodano bhagavato tuṣṇībhāvenādhivāsanāṃ viditvā hṛṣṭo prīto saumanasyajāto saṃvṛtto bhagavataḥ pādau śirasā vanditvā triṣkṛtvaṃ pradakṣiṇīkṛtvā yena bhikṣusaṃghaṃ tenāṃjaliṃ praṇāmayitvā prakrāmi // atha khalu rājā śuddhodano tasyaiva rātryātyayena prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā kapilavastunagaraṃ siktasaṃmṛṣṭaṃ kṛtvā apagatarajaṃ apagatapāṣāṇaśarkarakaṭhallaṃ muktapuṣpāvakīrṇaṃ gandhaghāṭikāvidhūpitaṃ citraduṣyaparikṣiptaṃ vitatavitānaṃ osaktapaṭṭadāmakalāpaṃ yāva ca kapilavastuṃ yāva ca nyagrodhārāma atrāntare naṭanartaka-ṛllamallapāṇisvarikā kumbhatūṇikā veṇuvaṃśasvaradvistvalaśobhikakhelukabhāṇakagāyanakapaṃcavaṭukā deśe deśe sthāpitā tathā bhagavato mahatā rājānubhāvena mahatā rājā-ṛddhīyena nagarapraveśo bhaveyā //
___bhagavāṃ dāni aparejjukāto na cātikāle na cātivikāle māgadhake prātarāśe vināsayitvā ca prāvaritvā ca bhikṣusaṃghapuraskṛtaḥ bhikṣusaṃghaparivṛto dakṣiṇena śāriputro vāmena maudgalyāyano nupṛṣṭhato ānandabhikṣu / dvayoparājikaṃ gacchanti / haṃsapraḍīnaṃ buddhā bhagavanto gacchanti // dharmatā khalu punar buddhānāṃ bhagavatāṃ nagarapraveśe

[_Mvu_3.256_] yadā bhagavān nagaraṃ praviśati aśvā heṣanti hastinaṃ krauṃcanādaṃ muṃcanti morā nṛtyanti kokilā tuṇatuṇāyaṃti aghaṭṭitāni vādyāni vādyanti peḍāgatāny ābharaṇāni rasanti / andhā cakṣuṃ tanmuhūrtaṃ pratilabhanti / vadhirās taṃmuhūrtaṃ śrotaṃ pratilabhante / unmattakās taṃmuhūrtaṃ smṛtiṃ pratilabhante / viṣapītakā nirviṣā bhavanti / ye janā aśrāddhā mandaprasādās te dāni pratisaṃviditā bhavanti //
___atha bhagavāṃ nagaraṃ praviśati // samanantaraṃ bhagavatā kapilavastunagaradvāre pādatalā upakṣiptā tad iyaṃ mahāpṛthivī ṣaḍvikāraṃ kampe saṃprakampe saṃpracale saṃpravedhe purastimaṃ unnamati paścimakaṃ onamati paścimam unnamati purastimaṃ onamati dakṣiṇaṃ unnamati uttarā onamati uttarā unnamati dakṣiṇā onamati // bhagavāṃ dāni kapilavastuṃ nagaraṃ praviṣṭa anupūrveṇa pitur niveśanam anuprāptaḥ // tehi dāni kapilavāstavyehi śākyehi śākyāṃ saṃnipātetvā ghoṣaṇā kārāpitā bhavanto na kenacid rāhulasyācikṣitavyaṃ tvaṃ bhagavataḥ putro ti yo ācikṣiṣyati tasya vadho daṇḍo //
___bhagavāṃ dāni nityakaṃ rājakule bhuṃjati // atha khalu mahāprajāpatī gautamī rājānaṃ śuddhodanaṃ vijñāpayati // mahārāja yadi eva anukūlaṃ bhaveyā tataḥ bhagavāṃ mama kule bhuṃjeyā // rājā āha // gautamī evaṃ karohi // atha khalu mahāprajāpatī gautamī yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā

[_Mvu_3.257_] yena bhagavāṃs tenāṃjaliṃ praṇāmayitvā bhagavantam etad avocat* // adhivāsayatu bhagavāṃ śuvetanāye bhaktena svake niveśane // adhivāsayati bhagavāṃ tūṣṇībhāvena // atha khalu mahāprajāpatī gautamī bhagavataḥ tuṣṇīṃbhāvenādhivāsanāṃ viditvā prabhūtaṃ khādanīyabhojanīyaṃ pratijāgaritvā tasyaiva rātryā atyayena svakaṃ niveśanaṃ suktasaṃmṛṣṭaṃ kārāpitaṃ osaktapaṭṭadāmakalāpaṃ muktapuṣpāvakīrṇaṃ dhūpitadhūpanaṃ / bhagavato mahārhaṃ āsanaṃ prajñapitaṃ yathopakaṃ ca bhikṣusaṃghasya // atha khalu bhagavāṃ kālyam eva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghapuraskṛto yena prajāpatīye gautamīye niveśanaṃ praviṣṭo / niṣīdi bhagavān prajñapta evāsane yathāsanaṃ ca bhikṣusaṃghaḥ // atha khalu mahāprajāpatī gautamī svahastameva prabhūtena khādanīyabhojanīyena buddhapramukhaṃ bhikṣusaṃghaṃ saṃtarpayi saṃpravārayi // bhagavāṃ dāni yaṃ kālaṃ bhuktadhautapāṇir apanītapātro bhikṣusaṃgho ca tato bhagavāṃ mahāprajāpatīgautamīye antaḥpurikānāṃ ca anupūrvīyadharmadeśaṇāṃ praṇāmeti / yat tad buddhānāṃ bhagavatāṃ anupūrvīyadharmadeśanā / tadyathā dānakathāṃ śīlakathāṃ svargakathāṃ puṇyakathāṃ puṇyavipākakathāṃ // prasīdi mahāprajāpatī gautamī prasannacittāya punaḥ bhagavāṃ catvāry āryasatyāni prakāśayati / duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhaṃ mārgaṃ // mahāprajāpatīye dāni gautamīye tatrāsane niṣaṇṇāya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ //
___rāhulo dāni bhagavato chāyāye spṛṣṭaḥ / tasya dāni sarvaromāṇi hṛṣṭāni sarvagātrāṇi praklinnāni sarvaśarīraṃ ca prīṇitaṃ / bhagavataḥ chāyāye niṣīditvā

[_Mvu_3.258_] bhagavantam animiṣaṃ nidhyāyati // rāhulo dāni mātaraṃ pṛcchati // ambe kahiṃ pitā gato // yaśodharā āha // putra dakṣiṇāpathaṃ gataḥ // rāhula āha // ambe kenārthena dakṣiṇāpathaṃ gataḥ // yaśodharā āha // vāṇijyena gato // rāhula āha // kisya dāni so mama tāto na kiṃcit śobhanaṃ preṣayati // yaśodharā āha // putra kṣatriyehi mārgo viruddhaḥ // tad yadi āgacchyati tadā svayaṃ āgamiṣyati // rāhulo āha // ambe kiṃ eṣa śramaṇako mahyaṃ jñātiko bhavati / na kahiṃcit* mama edṛśo mano nipatati yathāyaṃ śramaṇo / manyām ahaṃ idānīṃ me sarvahṛdayaṃ harati / taṃ nāhetukaṃ yan mama imasya śramaṇasya saha darśanena īdṛśaṃ premaṃ atiriva (utpāditaṃ) yathā nānyeṣāṃ śākyānāṃ / tan manyām ahaṃ pitā va so mama // sā dāni yaśodharā āha // putra na eṣo tava pitā // rāhulo dāni mātṛkaruṇakaṇṭhikāya yācati // ambe anyavaśyaṃ me ācikṣāhi ko mama eṣa śramaṇako bhavati // tasyā yaśodharāye premnasnehena hṛdayaṃ paripīḍitaṃ / paśyati kiṃ se kariṣyāmi / yadi tāva ācikṣiṣyaṃ vadho daṇḍo / atha dāni nācikṣiṣyaṃ svako me putro parivaṃcito bhaviṣyati / jāne kiṃ bhavatu ācikṣiṣyaṃ ahaṃ // kāmaṃ khalu me śākyā tīkṣṇena śāstreṇa aṃgam aṃgāni cchindensuḥ saṃpradālensuḥ na tv eva rāhulaśirisya svakasya putrasya nācikṣiṣyaṃ // kāmaṃ khalu me śākyā kāyaṃ tīkṣṇena śāstreṇa vaddhapaṭṭikāyaṃ pāṭayensuḥ na tv evāhaṃ rāhulaśirisya svakasya putrasya nācikṣiṣyaṃ // kāmaṃ khalu me śākyā kāyaṃ tīkṣṇena śastreṇa kahāpaṇamāṃsikaṃ pi cchindensuḥ na tv evāhaṃ

[_Mvu_3.259_] rāhulaśirisya svakasya putrasya nācikṣiṣyaṃ // kāmaṃ khalu me śākyāḥ kāye api bilaśatāni pāṭensuḥ na tv evāhaṃ rāhulaśirikasya svakasya putrasya nācikṣiṣyaṃ //
atha dṛṣṭvā āgataṃ taṃ gaṇavaraparivāritaṃ puruṣasiṃhaṃ /
mīlitavigataḥ abhimano nidhyāyati rāhulo sugataṃ //
vārāṇacakoranayanāṃ aṃjanapūrehi muditanayanehi /
mātaram avalokayanto nidhyāyati rāhulo sugataṃ //
taṃ dṛṣṭvā upaniṣaṇṇaṃ gaṇavaraparivāritaṃ puruṣasiṃhaṃ /
vatso iva kṣīrapako upāgame yena saṃbuddho //
so ca mudito narottamo niṣaṇṇo . . . . sugatacchāyāyāṃ /
āmantrayati jananīṃ sukhaṃ śramaṇasyeyaṃ chāyā //
bahukā śākyakumārā dṛṣṭā mayā gatā daśasu diśāsu /
ābharaṇabhārabharitā no mahyaṃ manaṃ prasīdeti //
yathemaṃ kāṣāyadharaṃ dṛṣṭvā tūrṇaṃ prīṇyati me gātraṃ /
bhāṣantaṃ madhuravacanaṃ śrutvāna prīṇitaṃ me gātraṃ //
jālamṛduhastapādo samantaprāsādiko pradarśaniyo /
prekṣanto pi naṃdāmy aham asecanakadarśano khu ayaṃ //
tuṣṭo bhavāmi dṛṣṭvāgacchantaṃ dūrato kanakavarṇaṃ /
pratigacchante tu ahaṃ duḥkhito bhavāmi abhāvena //
paśyanto nāhetukaṃ mahyaṃ yamasaṃstavaṃ kanakavarṇaṃ /

[_Mvu_3.260_] sahadarśanād* . . . .atiriva manaṃ prasādiyati //
manyām ahaṃ pitā mama bhrātā tataḥ tahiṃ tahiṃ jātīṣu /
āsīd mama śramaṇako tathā hy ayaṃ prīṇayati gātraṃ //
ācikṣe mahyaṃ janani yadi te dṛṣṭaṃ śrutaṃ pi vā pūrvaṃ /
kasyārthāye mama so atiriva cittaṃ prasādeti //
tasya vacanaṃ śruṇitvā svakasya putrasya bhāṣamāṇasya /
uṣṇam iva viśvasanto rāhulamātā ato abravīt* //
paridahyate me hṛdayaṃ paripṛcchati vācāya madhurāya so /
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ //
kāmaṃ khu mahyaṃ kāyaṃ chindensuḥ suniśitena śastreṇa /
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ //
kāmaṃ khu mahyaṃ kāyaṃ śākyā vaddhapaṭṭikāyaṃ pāṭensuḥ /
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ //
kāmaṃ khu mahyaṃ kāyaṃ kahāpaṇamāsikaṃ pi cchindensuḥ /
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ //
kāmaṃ khu mahyaṃ kāye śākyā api bilaśatāni pāṭensuḥ /
na śakyaṃ rāhulaśirisya svakasya putrasya nākhyātuṃ //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
karṇikāraṃ va saṃkusumitaṃ suvarṇavarṇaṃ prasādaniyaṃ //

[_Mvu_3.261_] yasyaiṣā śaṃkhavalā bhamukāntara ūrṇā dakṣiṇavartā /
eṣo te putra pitā yasyaiṣā prabhā ca niścarati //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
kālānusārisadṛśaṃ pravāyaṃtaṃ śīlagaṃdhena //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
himavāṃ va śailarājā pratiṣṭhitaṃ dhyāna catvāri //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
nāga iva hemavanto abhyudgata āryasaṃghasya //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
siṃha iva dāṭhi balī vilokayantaṃ daśadiśāsu //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
ṛṣabho iva gogaṇasya parivāritam āryasaṃghena //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
candro va pūrṇamāsī prabhāya lokaṃ virocayati //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
sūryo va udayanto andhāna janeti obhāsaṃ //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
śakro va devarājā puraskṛto devatāgaṇehi //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
brahmā va brahmaloke udīrayati adbhutaṃ ghoṣaṃ //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /

[_Mvu_3.262_] sālavanaṃ va saṃkusumitaṃ dvātriṃśalakṣaṇarucirāṃgaḥ //
eṣo te putra pitā yo nagaravaraṃ tvāṃ cāpi mamaṃ ca /
avahāya niṣkrānto anapekṣī jñātisaṃghasya //
eṣo te putra pitā yaṃ paśyasi dūrato kanakavarṇaṃ /
śayane sukhaprasuptāṃ kaṇṭhakam abhiruhya niryāto //
etasya devatā hi dvāraṃ vivarensu lokanāyakasya /
śabdaṃ cāntarahāye mā koci jano śruṇe śabdaṃ //
so tatra mallaviṣaye āmantresi cchandakam āsīno /
cūḍā sā parigṛhītā āhara śuddhodanasakāśaṃ //
ābharaṇā kaṇṭhakaṃ ca . . . upanāmaya pṛthivīpāle /
abhivādanaṃ ca brūhi mātuś ca mamaṃ narapatiṃ ca //
anivartitaṃ gamiṣyaṃ kṛtasvakārthaś ca āgamiṣyāmi /
ohitabhāraviśalyo puṇyakṣetro bhave loke //
ohitabhāraviśalyo kṛtasvakārtho jitakleśo jñāti /
gaṇaṃ anukampamāno iha āgato va kapilavastuṃ //
rāhulo dāni mātuḥ sakāśāto śrutvā eṣo me pitā ti tataḥ bhagavato cīvarakoṇake śliṣṭa āha // ambe yadi eṣa mama pitā bhavati agārasyānagāriyaṃ pravrajiṣye paitṛkaṃ mārgaṃ anveṣyaṃ // samanantaraṃ rāhulo bhagavataś cīvarakoṇake saṃśliṣṭaḥ / tāhi dāni antaḥpurikāhi rāvo sṛṣṭo // rājā dāni śuddhodano

[_Mvu_3.263_] taṃ ravaṃ śrutvā bhīto pṛcchati // kasyaiṣa pāpako śabdaḥ mahato janakāyasya nirghoṣā yādṛśo sarvārthasiddhe abhiniṣkrānte // tataḥ aparehi ākhyātaṃ // deva rāhulakumāro bhagavataś cīvarakoṇake saṃśliṣṭo aham api pravrajiṣyāmīti // rājā dāni śuddhodano utkaṇṭhito utkaṇṭhaṃ utsṛjati rājavaṃśe // rājā dāni śuddhodano praruṇḍo yadā rājā praruṇḍo tadā sarvaṃ śākyamaṇḍalaṃ praruṇḍaṃ / evaṃ dāni abhyantarato vāhyato ca ekorodanaṃ vartati // rājā śuddhodano roditvā aśrūṇi parimārjayanto yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau vanditvā ekāsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpayitvā yena bhagavāns tenāṃjaliṃ praṇāmayitvā bhagavantam etad avocat* // paryāptaṃ yaṃ bhagavāṃ cakravartirājyam avahāya mahāntaṃ ca . . . . eko abhiniṣkrānto tat sādhu bhagavaṃ rāhulakumāraṃ anujānāhi yaṃ na pravrajiṣyati mā ayaṃ rājavaṃśo udviddhiṣyati // bhagavān āha // caramabhaviko mahārāja eṣo satvo kṛtādhikāro vāsitavāsano anyehi buddhehi abhavyo eṣo gṛhakalatramadhyāvasituṃ / etehi eva skaṃdhehi parinirvāpayitavyaṃ // rājāpi śuddhodano śrāddhaprasaṃno śraddadhāti bhagavato āha ca // yato bhagavān abhiniṣkrānto tato ekehi asmābhi na śakṣitaṃ kiṃcid rāhulasya adhikāraṃ kartuṃ na jātakarmāpi na jaṭākaraṇakarmāpi na kuṇḍalavardhanaṃ / yadā bhagavaṃ rāhulena atyavaśyaṃ pravrajitavyaṃ tat sādhu bhagavāṃ āgametu sapta divasāni saptame divase abhiniṣkramaṇaṃ kariṣyati tam eva se bhaviṣyati jātikarma tam eva cūḍākaraṇaṃ tam eva kuṇḍalavardhanaṃ tam eva abhiniṣkramaṇaṃ //

[_Mvu_3.264_] atha khalu bhagavāṃ rāhulam āmantrayati // nivartāhi rāhula yathā te ayyako āṇapeti tathā karohi // rāhulaḥ dāni bhagavato cīvarakoṇakā osṛṣṭo //
___yaśodharāye dāni rāhulaṃ haste gṛhītvā antaḥpuraṃ praveśito utsaṃgena gṛhītvā niṣaṇṇā āha // putra rāhula mā pravrajāhi durabhisaṃbhuṇaṃ nāma dāni putra manyasi / edṛśāni kāśikasūkṣmāṇi vastrāṇi dhāretavyāni yathā iha rājakule edṛśāhi mahārhāhi śayyāhi śayitavyaṃ yatheha rājakule edṛśāni mṛṣṭāni bhojanāni bhoktavyāni yatheha rājakule / api tu putra rāhula pravrājikena bhūmyāṃ tṛṇasaṃstarike śayitavyaṃ vṛkṣamūle śeyyāsanaṃ caṇḍālapukkasakulāni piṇḍāya gantavyaṃ kruḍḍhaprasannānāṃ mukhaṃ nirīkṣitavyaṃ api śvasamānaṃ pi ucchiṣṭaṃ bhojanaṃ bhoktavyaṃ / api kumbhavāsīye śmaśānā ujjhitacoḍakā sāhartavyā araṇyāyatanehi vihartavyaṃ / tatra bhairavāṇi śabdāni śrūyanti sayyathīdaṃ siṃhaśabdā pi vyāghraśabdā pi bheruṇḍakaśabdā pi / tvaṃ ca putra rāhula sukumāro sukhocito rājakule saṃvṛddho tvaṃ ca putra saṃmarjitako vīṇāvaṃśapaṇavamadhurāṃ śabdāṃ śruṇamāṇo kathaṃ te ratir bhaviṣyati taṃ kuhaṃ nāma saṃbhuṇiṣyasi // tatra sādhu putra rāhula iha antaḥpure paṃcahi kāmaguṇehi krīḍāhi pravicārayāhi kiṃ cānena prāvrājyena // rāhula āha // ambe na so mama pitā mahārājakule saṃvṛddho // yaśodharā āha // evam idaṃ // rāhula āha // ambe yo kocit samyagvadamāno vade so sukumāro paramasukumāro ti tat so yo me pitā

[_Mvu_3.265_] na so bhūmyāṃ tṛṇasaṃstarike śayati vṛkṣamūle śayyāsanaṃ kalpayati kulākuleṣu piṇḍāya carati ucchiṣṭāni bhojanāni bhuṃjati araṇyāyatane viharati na so pi nāma evaṃ sukumāro evaṃ sukhocito tenāpi abhisaṃbhuṇitaṃ tad vayaṃ nābhibhuṇiṣyāmaḥ // api ca ambe kāmān avahāya agārasyānagāriyaṃ pravrajiṣyaṃ atyavaśyaṃ nirvāṇaṃ prāpayiṣyāmo / api ca ambe yady atra koci dhṛtimāṃ smṛtimāṃ mama evaṃ tatra gaṇayāhi aham eva pravrajiṣyaṃ anveṣyaṃ paitṛkaṃ mārgaṃ // yaśodharā āha // putrāvaśyaṃ pravrajiṣyasi // rāhula āha // bāḍhaṃ atyavaśyaṃ // yaśodharā āha // nāsti mokṣo // rāhula āha // nāsti // yaśodharā āha // parityajasi mamaṃ ca āryyakaṃ ca jñātivargaṃ ca // rāhulo āha // bāḍhaṃ parityajiṣye // yaśodharā āha // śṛṇu putra yadi tāvad atyavaśyaṃ agārasyānagāriyaṃ pravrajasi tato ṣaḍindriyehi susaṃvṛtaguptadvāreṇa viharitavyaṃ bhojane ca te mātrajñatāye bhavitavyaṃ / pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena bhavitavyaṃ / ārabdhavīryeṇa te bhavitavyaṃ / sthānacaṃkramaniṣadyāyogam anuyuktena te viharitavyaṃ / api mānsaśoṇitaṃ te putra parityajitavyaṃ / na caiva buddhaprajñaptiśikṣāpadaṃ atikramitavyaṃ / prajñaptaṃ ca te putra bhagavato śikṣāpadaṃ paripūrṇṇaṃ dhārayitavyaṃ / api jīvitahetor api te putra aṇvetavyaṃ / aprāptasya nirvāṇasya prāptaye susaṃvṛtena ca te putra bhavitavyaṃ // tat kasya hetoḥ // āgacchanti hi putra strīmahallikā prāsādikā darśanīyā bhagavato pādavandīyo teṣāṃ te putra mātṛsaṃjñā upasthāpayitavyā / āgacchanti putra strīkumārīyo prāsādikā darśanīyā ābharaṇabharitā tatra te putra cchando na karaṇīyo api tu te

[_Mvu_3.266_] putra tasmiṃ samaye duḥkhānupaśyinā viharitavyaṃ anityānupaśyinā viharitavyaṃ // yadi śaknosi putra rāhula pravrajyāto cittaṃ vinivartayituṃ tataḥ saprasādo bhavāhi //
___atha khalu rājñā śuddhodanena kapilavastunagare āṇattikā dinnā / yattakaṃ kapilavastusmiṃ nagare sāmantaṃ dvādaśa yojanāni yat kiṃcid gandhaṃ ca mālyaṃ ca puṣpaṃ ca cūrṇaṃ ca taṃ sarvaṃ samudānayatha / yattakā naṭanartaka-ṛllamallapāṇisvarikā saṃnipātetha //
manasā devānāṃ vacasā pārthivānāṃ
acireṇāḍhyānāṃ karmaṇā daridrāṇām iti //
rājño vacanamātreṇa taṃ nagaram alaṃkṛtaṃ śodhitaṃ apagataśarkarakaṭhallaṃ dhūpaghaṭikāvidhūpitaṃ avasaktapaṭṭadāmakalāpaṃ citraduṣyaparikṣiptaṃ vitatavitānaṃ muktapuṣpāvakīrṇaṃ //
. . . . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . . . .
kiṃkāraṇā vividhamālyabhūṣaṇā prathamayauvanadharīyo /
śṛṃgāṭake sthitāni bahūni pramadāsahasrāṇi //
prāsādagarbhanilayā kumārikā . . . . tadā āsi /
mṛgikā va tvaritatvaritā olokanakā nidhāvanti //
śuddhodana-ātmajasya putro buddhasya rāhulo nāma /
vijahiya . . . . bhagavāṃ rājyaṃ cavahāya pravrajati //

[_Mvu_3.267_] paṭahāni ca vīṇāyo vādenti varasvarā pramuṃcaṃti /
āhanyanti mṛdaṃgā na ciraṃ niryāsyati kumāro //
vallakiparivādinīyo madhuraṃ gumugumunti koṇaparighaṭitā /
. . . . . . . . . na ciraṃ niryāsyati kumāro //
dvīpi-ajinehi vicitro sanandighoṣo ratho paricchannaḥ /
abhiruhya rathaṃ . . . . abhimano kumāro bhiniṣkramati //
kāmasvastyayanāni pāṇighaṭasahasrā amitayaśasya /
ninaṃdiṃsuḥ agrato rāhulasya abhiniṣkramantasya //
ete aṃśukaśikharījātā śāṭakakambalakanivastā /
hastiskaṃdhavaragatā kumāra niryāntam anuyānti //
ete aṃśukaśikharījātā śāṭakakambalakanivastā /
vicitrasumadhurabhaṇitā kumāra niryāntam anuyānti //
rathayugyayānayojanaṃ samācitaṃ śiriye viya paśyanti /
punaḥ aśrupūrṇanayanā rājño antaḥpurikā duḥkhitā //
vāraṇacakoranayano saṃprati nagaradvāram anuprāptaḥ /
indro va maruhi parivṛto antaḥpurikāhi lalitāhi //
nyagrodhārāmaṃ gataṃ naruttamaṃ nāyakaṃ puruṣasiṃhaṃ /
upagamya kanakavarṇaṃ naruttamaṃ rāhulo pitaraṃ //

[_Mvu_3.268_] vandati ca uttamayaśaṃ yaśaprāpto mṛdutalehi jālehi /
śīrṣaṃ parimārjate ca nararṣabho kuṃjaraputrasya //
kiṃ rāhulabhadra phalitā niyamaprekṣā tvaṃ sakaruṇarūpaṃ /
vijahiya bhavāntako bhava sparṣehi nirvāṇaṃ //
bhagavāṃ dāni āyuṣmantaṃ śāriputram āmantrayati // pravrājehi śariputra rāhulaṃ sakuṭiko te bhaviṣyati // sthaviro dāni bhagavantaṃ pṛcchati // kathaṃ bhagavaṃ pravrājayiṣyaṃ // bhagavān āha // yathā śāriputra ārye dharmavinaye pravrajya kumārabhūtasya // bhaṇāti ahaṃ rāhulo buddhaṃ śaraṇaṃ gacchāmi dharmaṃ śaraṇaṃ gacchāmi saṃghaṃ śaraṇaṃ gacchāmi / dvitīyaṃ pi ahaṃ rāhulo buddho me śaraṇo ananyaśaraṇo dharmo me śaraṇo ananyaśaraṇo saṃgho me śaraṇo ananyaśaraṇo // ahaṃ rāhulo yāvajjīvaṃ prāṇātipātāt prativiramiṣyaṃ yāvajjīvam adattādānāt prativiramiṣyaṃ yāvajjīvaṃ kāmehi mithyācārāt prativiramiṣyaṃ yāvajjīvaṃ mṛṣāvādāt prativiramiṣyaṃ yāvajjīvaṃ surāmaireyamadyapramādasthānāt prativiramiṣyaṃ upāsakaṃ me dhārehi imehi paṃcahi śikṣāpadehi // ahaṃ rāhulo buddhaṃ bhagavantaṃ pravrajitam anupravrajāmi dvitīyakaṃ pi buddhaṃ bhagavantaṃ pravrajitam anupravrajāmi tṛtīyaṃ pi rāhulo buddhaṃ bhagavantaṃ pravrajitam anupravrajito ham asmi // ahaṃ rāhulo yāvajjīvaṃ prāṇātipātāt prativirato vairamaṇaṃ śrāmaṇerasya śikṣāpadaṃ yāvajjātarūparajatapratigraṇaśikṣāpadaṃ dhārayāmi / ime hi daśa śikṣāpadāni // sthaviro dāni rāhulasya keśāny otāretvā pravrājetvā dakṣiṇena hastena

[_Mvu_3.269_] śāriputro gṛhītvā vāmato maudgalyāyano tṛṇasaṃstarakaṃ upaviśensuḥ // evaṃ dāni bhagavāṃ kartavya . . . . .
divi bhuvi ca viśrutayaśaṃ vinītagaṇaśrāvakaṃ vipulaprajñaṃ /
śrāvakayugaṃ daśabalo āmantraye karakandikaro //
tīkṣṇā hi indriyāṇi ājñāsyati rāhulo imaṃ dharmaṃ /
pravrajatu kumāro so kṛtānukārī bhavatu mahyaṃ //
kālajño śārisuto . . . . . lokanāyakaṃ avaci /
pravrājemi katham ahaṃ rāhulaśiri mānsajaṃ jinasya //
lokam anukampamāno brahmasvaro nāyako samākhyāti /
yatha āryadharmavinaye pravrajyā kumārabhūtasya //
vāmena grahetvā maudgalyāyano dakṣiṇena upatiṣyo /
pravrājetvā etaṃ tṛṇasaṃstarakaṃ upaviśensuḥ //
so valayakāni suvarṇasūtraṃ ca yasya kāye oharati /
na bhūyo care duḥkhārtto ārttā smaranti daśabalasya //
vāraṇacakoranayanaṃ mātā putraṃ viśālatāmrākṣaṃ /
utsaṃge sthāpayitvā imāhi gāthāhi adhyabhāṣi //
uttamaprāvāradharo anulepanarāgavāsitaśarīraḥ /
duḥcarakaṃ srāmaṇyaṃ atyantasukhocitena tvayā //
tāyīnāṃ pramuditavyaṃ colakakhaṇḍā varce khanitvāna /

[_Mvu_3.270_] ucchiṣṭaṃ bhoktavyaṃ api rāhula kumbhadāsīye //
tuvaṃ suvarṇanūpuro . . . . . . . . . . . /
uttaptakāṃcanasabalo jñātī tuhyaṃ abhiramenti //
kin tava putra araṇyena śrutvā tāsāṃ ghoṣaṃ vīṇānāṃ /
madhuramaṃjūghoṣāṇāṃ . . . . . . nakulakānāṃ //
na dhāresi imasmiṃ prāvacane . . . . . . ehi putra /
pratigaccha parāṅmukhyo na hi sulabhaṃ acyutaṃ sthānaṃ //
rāhula āha //
yadi mātaḥ kecid udghaṭitajñā mamāpi tatra gaṇayāhi /
aham api hi kleśamathano anugaṃsaṃ paitṛkaṃ mārgaṃ //
niśiśāti nāpito khuraṃ rāhulo ca maṇicūḍaṃ muṃceti /
tadā abhimano . . . . . anusmaranto dvipadaśreṣṭhaṃ //
dṛṣṭvā ca naṃ abhimanaṃ udyuktaṃ śāsane daśabalasya /
taṃ prāpuṇāhi kṣipraṃ sphṛśa nirvāṇaṃ sukhaṃ śāntaṃ //
ye te putraka dharmā jātiṃ ca jarāṃ ca vītivartenti /
tāṃ prāpuṇāhi kṣipraṃ iti rāhulaṃ api so avaca //
tāṃ śirasijasallekhāṃ āvallitanīlakaṇṭhasahavarṇāṃ /

[_Mvu_3.271_] utsaṃgena grahetvāna mātāsya praticchupati keśāṃ //
sā aśrupūrṇanayanā yaśodharā dharmavegasaṃjātaṃ /
putraṃ svaṃ rāhulaśiriṃ apagatakeśaśiraṃ dṛṣṭvāna //
taṃ apagatagṛhiliṃgaṃ drumaraktaṃ kāṣāyaprāvṛtakaṃ /
maudgalyānupatiṣyā pravrājayi rāhulakumāraṃ //
sa pravrajito tato vai putro dvātriṃśallakṣadharasya /
viharati śikṣākāmo upatiṣyaṃ niśrāya sthaviraṃ //
evaṃ tvayi pratirūpaṃ yo tvaṃ śraddhāya pravrajitvāna /
kāmaguṇeṣv anapekṣo carase aliptamano . . . //
śālīnamodanaṃ śuci anekasūparasavyaṃjanopetaṃ /
bhuṃjitva śākiyakule piṇḍāye rāhulo carati //
tamatimirapaṭalamathanaṃ putraṃ buddhasya rāhulaṃ nāma /
sarvāśravaprahīnaṃ vandatha śirasā ca manasā ca //
atha khalu yaśodharā rāhulamātā yadā bhagavān antaḥpurikānāṃ mūle bhujitvā tataḥ yaśodharā rāhulamātā tāsāṃ jyeṣṭhikānāṃ gauraveṇa paścimake divase yena bhagavāns tenāṃjaliṃ praṇāmayitvā bhagavantaṃ saśrāvakasaṃghaṃ śuvetanāya bhaktena nimantreti / adhivāsaye bhagavāṃ tūṣṇībhāvena // atha khalu yaśodharā bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā hṛṣṭā prītisaumanasyajātā saṃvṛttā // tasyā eva rātryā

[_Mvu_3.272_] atyayena prabhūtaṃ khādanīyabhojanīyaṃ pratijāgaritvā bahūni pratyagrapraṇītāni modakāni varṇagandharasopetāni pratijāgaritvā tasyaiva rātryātyayena svakaṃ niveśanaṃ siktasaṃmṛṣṭaṃ kārāpitaṃ osaktapaṭṭadāmakalāpaṃ muktapuṣpāvakīrṇaṃ vitatavitānaṃ bhagavato mahārhāsanaprajñaptiḥ kṛtā yathopakaṃ ca bhikṣusaṃghasya //
___atha khalu bhagavāṃ kālyasyaiva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghaparivārito ntaḥpuraṃ praviśati // atha khalu yaśodharā rāhulamātā nānāprakārehi vastrehi cābharaṇehi cātmānam alaṃkṛtvā bhagavantaṃ pariviśati modakena ca bhagavantaṃ pralobhayati apy eva nāma āryaputraḥ agāram adhyāvaseyā na ca bhagavato cittasyānyathātvaṃ // atha bhagavāṃ yaṃ kālaṃ bhukto dhautapāṇir apanītapātro bhikṣusaṃgho ca tataḥ bhagavatā rājā śuddhodano mahāprajāpatī gautamī yaśodharā ca rāhulamātā saparivārā dharmayā kathayā . . . . saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrāmi //
___bhikṣū dāni bhagavantam āhansuḥ // paśya bhagavaṃ kathaṃ yaśodharā sarvālaṃkāravibhūṣitā ātmānam alaṃkṛtvā bhagavantaṃ pariviśati modakena ca bhagavantaṃ pralobhayati na ca cittasyānyathābhāvo // bhagavān āha // na hi bhikṣavaḥ etarahim eva anyadāpi eṣā yaśodharā sarvālaṃkāravibhūṣitā ātmānaṃ alaṃkṛtvā pariviśati modakena ca pralobhayati atrāntare ekaśṛṃgajātakaṃ punaḥ kartavyaṃ //
___bhagavān anuttaraṃ samyaksaṃbodhim abhisaṃbuddhitvā tatraiva bodhimūle tṛṇasaṃstarake niṣaṇṇo paryaṃkam abhidyanto prītisukhena saptāhaṃ āsati // iha mayā bodhidrume agratā prāptā
[_Mvu_3.273_] saptāhaṃ pūrṇo saṃbodhiṃ buddhitvā jātijarāmaraṇagahanakāntārasya paryantaṃ kṛtaṃ / iha mayā kleśamāro bhagno devaputramāro bhagno iha mama aparimitam asaṃkhyeyapraṇihitā praṇidhi samṛddhā / ihāhaṃ bodhidrume anavarāgrasya . . . . . . . .
[saptāhapūraṃ saṃbuddho bodhiṃ buddhitvā] uttamāṃ /
āsanāto na utthesi sarvalokasya cetiyo //
devakoṭīsahasrāṇi gagaṇasmiṃ samāgatā /
puṣpavarṣaṃ pravarṣensuḥ saptarātram anūnakaṃ //
utpalāṃ padumāṃ divyāṃ puṇḍarīkāṃ manoramāṃ /
sahasrapatrāṃ rucirāṃ tatra devā pravarṣati //
māraś ca durmanā āsi kāṇḍena likhate mahīṃ /
jito smi devadevena śākyasiṃhena tāyinā //
trayastriṃśā ca yāmā ca tuṣitā ye ca nirmitā /
paranirmitā devā ca kāmadhātupratiṣṭhitā //
lohitaṃ candanaṃ divyaṃ aguruṃ tatha campakaṃ /
divyā ca puṣpavarṣāṇi antarīkṣāto okire //
divyaṃ ca ratanacūrṇaṃ antarīkṣāto osire /
akṣamātrāhi dhārāhi buddhakṣetraṃ spharī imaṃ //
brahmakoṭīsahasrāṇi gaganasmiṃ samāgatā /
varṣaṃti sūkṣmaṃ cūrṇaṃ hi divyaṃ lohitacaṃdanaṃ //
bhūmyāṃ devāṃ upādāya śuddhāvāsāṃ svayaṃprabhāṃ /

[_Mvu_3.274_] eṣā paraṃparā āsi devatāhi parisphuṭā //
chattradhvajapatākāhi antarīkṣaṃ parisphuṭaṃ /
karonti pūjanāṃ śreṣṭhāṃ saṃbuddhasya śirīmato //
ābhā ca vipulā muktā buddhakṣetraṃ parisphuṭaṃ /
bhavāgralokadhātūyo agniśubhrā va tiṣṭhati //
praśāntā nirayā āsi buddharaśmibhi sarvaśo /
śītībhūtā ca aṃgāni sarve ca sukhitā abhūt* //
yeṣāṃ nairayikaṃ duḥkhaṃ parikṣīṇaṃ tad anantaraṃ /
nirayeṣu cyavitvāna deveṣu upapadyiṣu //
saṃjīve kālasūtre ca tapane ca pratāpane /
praśānto raurave agnir lokanāthasya raśmibhiḥ //
avīcyām atha saṃghāte pratyekanirayeṣu ca /
praśānto sarvaśo agnir lokanāthasya raśmibhiḥ //
yāvantā lokadhātūṣu pratyekanirayā abhūt* /
praśānto sarvaśo agnir lokanāthasya raśmibhiḥ //
ye ca tiracchānayonīyaṃ mānsarudhirabhojanā /
maitrāya sphuṭa buddhena na hiṃsanti parasparaṃ //
chattradhvajapatākābhiḥ bodhivṛkṣo alaṃkṛto /
kūṭāgārehi saṃchanno devaputrehi nirmito //
khaṇḍakāntārakā pi ca śarkarasikatā pi ca /
samantā bodhimaṇḍāto heṣṭā bhūmau pratiṣṭhitā //

[_Mvu_3.275_] ratnāmayīye bhūmīye bodhimaṇḍaṃ parisphuṭo /
yā nābhi buddhakṣetrasya devaputrehi nirmitā //
devaputrasahasrāṇi dharaṇīye pratiṣṭhitā /
dhūpanetrāṃ grahetvāna pūjayanti lokanāyakaṃ //
heṣṭā ca dharaṇī sarvā padmehi ca parisphuṭā /
jāmbunadasuvarṇasya buddhatejena udgatā //
ye cāpi vyādhiduḥkhārttā alenā aparāyaṇā /
arogā sukhitā bhūtā buddharaśmiparisphuṭā //
jātyandhā rūpā paśyensu labdhvā cakṣuṃ viśāradaṃ /
parasparaṃ cālapensuḥ bodhiprāptasya tāyino //
rāgaś cāpy api ca doṣo mohaś ca antakīkṛtaḥ /
yaṃ kālaṃ śākyasiṃhena prāptā bodhi maharṣiṇā //
prāsādā ca vimānā ca kūṭāgārā manoramā /
sarve tatomukhā āsi bodhisatvasya tāyino //
yāvanto buddhakṣetrasmiṃ naranārī ca kinnarā /
sarve tatomukhā āsi yena bodhi maharṣiṇaḥ //
devatā devaputrāś ca devakanyā ca śobhanā /
sarve tatomukhā āsi yena so puruṣottamaḥ //
nāgāś cāpy atha gandharvā yakṣā kumbhāṇḍarākṣasā /
sarve tatomukhā āsi yena bodhi maharṣiṇo //
dārakā dārikā caiva śayyāyaṃ avaropitā /

[_Mvu_3.276_] tatomukhā saṃsthihaṃsu yena bodhi maharṣiṇo //
ye cāpy ābharaṇā divyā viśiṣṭā ratanāmayā /
ābaddhā āsi devānāṃ sarve tatomukhā abhū //
nāgānāṃ atha yakṣāṇāṃ piśācarākṣasāna ca /
abhū ābharaṇā sarve yena bodhi niriṃgitā //
devānām atha nāgānāṃ yakṣāṇāṃ rākṣasāna ca /
tatomukhā vimānābhū yena bodhi maharṣiṇo //
nūpurā valayā caiva atha vā pārihārakā /
bodhiprāptasya buddhasya yena bodhi niriṃgitā //
valaṃjitā ca niṣkāni kaṇṭhe hārā ca śobhanā /
ābaddhakā manuṣyāṇāṃ yena bodhi niriṃgitā //
muktāhārā ca ābaddhā citrā ca maṇikuṇḍalā /
oguṇṭhikā mudrikā ca yena bodhi niriṃgitā //
yāvanti buddhakṣetrasmiṃ satvadhātū acintiyā /
jānantā ca ajānantā yena bodhi niriṃgitā //
vātā ca śītalā vāye maṃjugandhā manoramā /
samantā bodhikṣetrasmiṃ bodhiprāptasya tāyino //
ekaputrasmiṃ yaṃ premnaṃ śuśrūṣā ca pratiṣṭhitā /
mātāpitṝṇāṃ iṣṭasmiṃ evaṃ āsīt tad anantaraṃ //
yāvanti buddhakṣetrasmiṃ devā nāgā ca mānuṣā /
asurā ca kinnarā yakṣā sarve paśyanti nāyakaṃ //

[_Mvu_3.277_] dhūpanetrāṃ grahetvāna sarve tena sukhasthitā /
pūjenti lokapradyotaṃ [bodhimaṇḍe pratiṣṭhitaṃ] //
aṃjalīhi namasyanti gāthāhi ca stavanti te /
pūjāṃ karonti buddhasya bodhimaṇḍe pratiṣṭhitā //
sarve āsannaṃ paśyanti lokanāthaṃ prabhaṃkaraṃ /
na kaścid dūre saṃjāne vyāmamātre yathā sthitaṃ //
na kaścit pṛṣṭhato buddhaṃ lokadhātūya paśyati /
sarvadiśā hi buddhasya samantā paśyati mukhaṃ //
vāmadakṣiṇapārśvena na kaścil lokanāyakaṃ /
saṃjānati mahāvīraṃ sarve paśyanti saṃmukhaṃ //
dhūpanaṃ buddhakṣetrasmiṃ dhūpitaṃ ca tad anantaraṃ /
samantā buddhakṣetrāṇāṃ gandhena koṭiyo sphuṭā //
na śakyaṃ gaṇanāṃ kartuṃ ettiyā satvakoṭiyo /
paśyitvā śiriṃ buddhasya ye bodhim abhiprasthitāḥ //
tṛṇā ca ye kecid asti auṣadhīyo vanaspati /
sarve tatomukhā āsi yena bodhi maharṣiṇo //
ko imāṃ edṛśāṃ dharmaṃ lokanāthena deśitāṃ /
śruṇitvā na siyā tuṣṭo anyatra mārapakṣikāt* //
na śakyā sarvam ākhyātuṃ vācāya ṛddhibhāṣataḥ /
yā śirī āsi buddhasya bodhiprāptasya tāyino //

[_Mvu_3.278_] yehi ca dṛṣṭo saṃbuddho bodhimaṇḍe pratiṣṭhitaḥ /
pūjitaś ca mahāvīro te śrutvā tuṣṭa paṇḍitā //
śīlaskandhena acchidrā ye ca bhikṣū pratiṣṭhitā /
teṣāṃ śrutvā idaṃ sūtraṃ mahāharṣaṃ janeṣyati //
bhadrakakṣāntisaurabhyasaṃpannā adīnamānasā /
arthikā buddhajñānena teṣāṃ tuṣṭir bhaviṣyati //
ye hi āśvāsitā satvā moceṣyāmi upadrutā /
buddhitvam uttamāṃ bodhiṃ teṣān tuṣṭir bhaviṣyati //
yehi te purimā buddhā satkṛtā dvipadottamā /
te idaṃ sūtraṃ śrutvāna teṣān tuṣṭir bhaviṣyati //
harṣitā yehi te satvā annapānena tarpitā /
te pīdaṃ sūtraṃ śrutvāna buddhe kāhinti gauravaṃ //
yehi te adhanā satvā dhanena abhicchāditā /
te idaṃ śrutvāna sūtraṃ buddhe kāhinti gauravaṃ //
yehi ca pūrvabuddhānāṃ cetiyā māpitā śubhā /
udviddhā varaprāsādā te khu bhaviṣyanti prīṇitā //
yehi pralujyanto saddharmo lokanāthāna dhārito /
tyajitvā lābhasatkāraṃ te khu bheṣyanti prīṇitāḥ //
ye te asaṃskṛtāyuś ca daṇḍakarmehi varjitā /
urasā lokanāthasya te khu bheṣyanti harṣitā //

ye te maitreyaṃ saṃbuddhaṃ paśyitvo bhaviṣyatio bhaviṣyati //

[_Mvu_3.279_] ye te maitreyaṃ saṃbuddhaṃ paśyitvā dvipadottamaṃ /
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣā bhaviṣyati //
ye te siṃhaṃ mahānāgaṃ paśyitvā lokacetiyaṃ /
kāhinti vipulāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati //
ketusya lokanāthasya ye kariṣyanti pūjanāṃ /
arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati //
pradyotasya ca buddhasya ye kariṣyanti pūjanāṃ /
arthikā buddhajñānena teṣāṃ harṣo bhaviṣyati //
jyotīvaraṃ ca ye buddhaṃ paśyitvā aparājitaṃ /
mahatīṃ pūjāṃ kāhinti teṣāṃ harṣo bhaviṣyati //
sunetraṃ lokapradyotaṃ dṛṣṭvā ye satkariṣyati /
arcamānāya pūjāya teṣāṃ harṣo bhaviṣyati //
dvau buddhau kusumanāmau lokanāthau tathāgatau /
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati //
meruṃ ca dvipadaśreṣṭhaṃ saṃbuddhaṃ vadatāṃ varaṃ /
ye dṛṣṭvā satkariṣyanti teṣāṃ harṣo bhaviṣyati //
puṣpaṃ ye cāgrasaṃbuddhaṃ paśyitvā dvipadottamaṃ /
kāhinti paramāṃ pūjāṃ teṣāṃ harṣo bhaviṣyati //
caturṇāṃ ca narendrāṇāṃ ye saṃghaṃ satkariṣyati /
imasmiṃ bhadrakalpasmiṃ te udagrā bhaviṣyati //
ye gṛddhā lābhasatkāre jihmavijñānaniśritā /
bahvicchā taṃ śruṇitvāna teṣāṃ trāso bhaviṣyati //

[_Mvu_3.280_] ye ca saṃgaṇikārāmā gaṇavāse pratiṣṭhitā /
vivekaṃ śrutvā buddhena teṣāṃ ca saumanasyatā //
ye ca duḥśīla śrutvāna evaṃ buddhena bhāṣitaṃ /
natā lokapradīpasmiṃ tīvraṃ kāhinti gauravaṃ //
ye te vyākṛtā buddhena bodhisatvā anāgatā /
sūratā sukhasaṃvāsā teṣāṃ tuṣṭir bhaviṣyati //
yeṣāṃ vivartanā nāsti buddhajñānāto sarvaśaḥ /
te idaṃ sūtraṃ śrutvāna bhaviṣyanti sukhitā narāḥ //
ye hi purimabuddha satvasārā
gurukṛtā satkṛtā pūjitā narendrā /
praṇatamanā śiṣṭa buddhajñāne
naravaravarṇa śruṇitva tuṣṭa bhonti //
yeṣām avikalā samanta śraddhā
varaguṇakoṭiśatehi ye upetā /
ye ca dhārayi dharma lujjamānaṃ
muditamanā sugatasya śāsanasmiṃ //
ye ca acapalā anuddhatā ca
amukharā abhū akīrṇavācā /
susakhilavācā na mānupetā
jinavaravarṇa śruṇitva tuṣṭa bhonti //
yeṣām aparityaktaṃ buddhajñānaṃ

[_Mvu_3.281_] evaṃ virajā anantatulyabodhi /
ye ca vrataṃ caranti apramatta
jinavarajñāna śruṇitvā tuṣṭa bhonti //
atha khalu bhagavāṃ saptāhasyātyayena siṃhāsanāto utthāya bodhidrumaṃ nāgavilokitena vilokayanto animiṣāye dṛṣṭīye prītisukhena dvitīyaṃ saptāhaṃ anāhāro asthāsi bodhidrumaṃ animiṣāye dṛṣṭīye nirīkṣanto iha mama bodhidrume anavarāgrasya jātijarāmaraṇasaṃsāragahanakāntārasya paryantaṃ kṛtaṃ iha mama kleśamāro bhagno mṛtyumāro bhagno skandhamāro bhagno devaputramāro bhagno iha mamāparimitamasaṃkhyeyapraṇihitā praṇidhi samuddhā ihāhaṃ bodhidrume loke agratāṃ prāptaḥ loke śreṣṭhatāṃ prāpto satvasāratāṃ prāptaḥ //
___bhagavāṃ saptāhaṃ prītisukhena bodhidrumaṃ animiṣāye dṛṣṭīye nidhyāyitvā tṛtīyaṃ saptāhaṃ prītisukhena dīrghaṃ caṃkramaṃ caṃkrame // tena khalu punaḥ samayena māro pāpīmāṃ bhagavato avidūre saṃniṣaṇṇo abhūṣi duḥkhī durmano vipratisārī kāṇḍena bhūmiṃ vilikhanto śramaṇo me gautamo viṣayāto upātivṛtto śramaṇo me gautamo viṣayāto upātivṛtto ti // atha khalu tantrī ca māradhītā aratī ca māradhītā yena māro pāpīmāṃs tenopasaṃkramitvā māraṃ pāpīmaṃ gāthāye adhyabhāṣati //
kāmaṃ tvaṃ durmano tāta puruṣaṃ ānayāmy ahaṃ /
rāgapāśehi baṃdhitvā araṇyādiva kuṃjaraṃ //
prabandhitvāna ānemi vaśiko te bhaviṣyati //

[_Mvu_3.282_] atha khalu māro pāpīmāṃ dhītaro gāthāye pratyabhāṣati //
arahāṃ sugato loke na rāgeṇa suvānayo /
viṣayo me atikrānto tasmāc chocāmy ahaṃ bhṛśaṃ //
atha khalu tā māradhītaro pitur mārasya vacanaṃ akaritvā yena bhagavāṃs tenopasaṃkramitvā bhagavantaṃ caṃkramantam anucaṃkramensuḥ / pādān te bhagavan paricaremha pādān te sugata paricaremha // bhagavāṃ tāṃ na cittīkāraye yathāpīdaṃ anuttare upadhisaṃkṣaye samyak suvimuktacitto // atha tā māradhītaro ekāntam upasaṃkramya mantrā mantrayensuḥ uccāvacaṃ puruṣāṇāṃ chando uccāvacaṃ puruṣāṇāṃ chandaḥ yaṃ nūnaṃ vayaṃ sayyathāpi nāma paṃcadaśavarṣadeśikā vā ṣoḍaśavarṣadeśikā vā evaṃrūpā evaṃrūpāṇāṃ ekaśataṃ ekaśataṃ ṛddhyā abhinirmiṇitvā yena śramaṇo gautamas tenopasaṃkramitvā śramaṇaṃ gautamaṃ caṃkramantam anucaṃkramensuḥ / pādān te bhagavaṃ paricaremha pādāṃ te sugata paricaremha / na ca sānaṃ bhagavāṃ cittīkāraye yathāpīdaṃ anuttare upadhisaṃkṣaye samyak suvimuktacitto // atha khalu tā māradhītaro ekamantam upasaṃkramya mantrā mantrayensuḥ uccāvacaṃ puruṣāṇāṃ chando uccāvacaṃ puruṣāṇāṃ chaṃdo yaṃ nūnaṃ vayaṃ sayyathāpi nāma ekaprasūtā vā dviprasūtā vā evaṃrūpā evaṃrūpāṇāṃ ekaśataṃ ekaśataṃ nirmiṇitvā yena śramaṇo gautamas

[_Mvu_3.283_] tenopasaṃkramitvā śramaṇaṃ gautamaṃ caṃkramantam anucaṃkramensuḥ / pādān te bhagavan paricaremha pādān te sugata paricaremha / na ca sānaṃ bhagavāṃ cittīkāraye yathāpīdaṃ anuttara upadhisaṃkṣaye samyak suvimuktacitto // atha khalu tā māradhītaro ekāntam upasaṃkramya mantrā mantrayensuḥ uccāvacaṃ puruṣāṇāṃ chando uccāvacaṃ puruṣāṇāṃ chando yaṃ nūnaṃ vayaṃ sayyathāpi nāma madhyastrīyāyo evaṃrūpā evaṃrūpāṇāṃ ekaśataṃ ekaśataṃ ṛddhyā abhinirmiṇitvā yena bhagavāns tenopasaṃkramitvā bhagavantaṃ caṃkramantam anucaṃkramensuḥ / pādān te bhagavan paricaremha pādān te sugata paricaremha / na ca sānaṃ bhagavāṃ cittīkāraye sayyathāpīdaṃ anuttare upadhisaṃkṣaye samyak suvimuktacitto // atha khalu tā māradhītaro ekāntam upasaṃkramya mantrā mantrayensuḥ aho paramavayovarṇanibhaṃ abhinirmiṇantī abhinirmiṇeyaṃ / yaṃ nūnaṃ vayaṃ jīrṇā bhavitvā vṛddhikā bhavitvā sthavirikā bhavitvā palitikā bhavitvā kubjagopānasīvaṃkā daṇḍam avalaṃbya yena śramaṇo gautamas tenopasaṃkramitvā śramaṇasya gautamasya pādau śirasā vanditvā śramaṇaṃ gautamaṃ pratyekā praśnaṃ pṛcchema // atha khalu tā māradhītaro jīrṇikā vṛddhikā sthavirikā palitikā kubjagopānasīvaṃkā bhavitvā daṇḍam avaṣṭabhya yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ // ekānte sthitā tantrī māradhītā bhagavantaṃ gāthāye adhyabhāṣati //
kathaṃvihārī bahulīha bhikṣu
paṃcoghatīrṇo taratīha ṣaṣṭaṃ /

[_Mvu_3.284_] kathaṃdhyāyī bahulī kāmasaṃjñā
paribāhito bhavati alabdhagāḍhā //
atha khalu bhagavāṃ tantrīṃ māradhītarāṃ gāthāye pratyabhāṣati //
aññāya dharmaṃ avitarkadhyāyī
no rajyate no saratīha thīnaṃ /
evaṃvihārī bahulīha bhikṣu
paṃcoghatīrṇo taratīha ṣaṣṭaṃ //
praśrabdhakāyo suvimuktacitto
smṛtimānakopyo apanītamāno /
avaṃdhyāyī bahulī kāmasaṃjñā
paribāhito bhavati alabdhagāḍhā //
atha khalu aratī māradhītā bhagavantaṃ gāthāye adhyabhāṣati //
sokābhitunno va vanasmiṃ dhyāyasi
citāya jīvaṃ abhiprārthayanto /
āsādya grāmyā na karoṣi sākhyaṃ
kasmāj jane na karoṣi sākhyaṃ //
atha khalu bhagavāṃ aratīṃ māradhītāraṃ gāthāye adhyabhāṣe //
śokasya mūlaṃ parikhanya sarvaṃ
sarvaṃ prahāya bhavalobham āpsye /

[_Mvu_3.285_] arthasya prāptiṃ hṛdayasya śāntiṃ
dhyānānuyukto sukhasārabuddhiḥ /
tasmāj jane na karomi sākhyaṃ
sākhyaṃ na saṃvidyate tena asme //
atha khalu aratī māradevī bhagavantaṃ gāthāye adhyabhāṣe //
ācchetva tṛṣṇāṃ guṇasaṃpracārī
bahv atra raktā kariṣyanti cchandaṃ /
bahuṃ vatāyaṃ janatāṃ suvedha
ācchetva . . . . . . mṛtyurājño
nayiṣyati acyutapadam aśokaṃ //
atha khalu bhagavāṃ tāṃ māradhītaro gāthāye pratyabhāṣati //
giriṃ nakhehi khanatha ayo dantehi khādatha /
parvataṃ śirasā hanatha agāḍhe gāḍham eṣatha /
kimu anvetha pāpīyo api buddhāsūyā sadā //
atha khalu tā māradhītaro jānāti māṃ śramaṇo gautamo ti duḥkhī durmanā vipratisārī yena pitā māras tenopasaṃkramitvā pitaraṃ māraṃ gāthāye adhyabhāṣe //
adya me vadhaṃ pi tāta na rāgeṇa sa āniye /
viṣayaṃ me atikrāntaḥ tasmāc chocāmy ahaṃ bhṛśaṃ //
anyo va tāta puruṣo avītasaṃgo asmākaṃ tena rūpeṇa samanvāgatānāṃ paśyitva

[_Mvu_3.286_] so jitaṃ mūrchitvā prapatiṣyad vā uṣṇaṃ vāsya śoṇitaṃ mukhato āgacche tenaiva ca ābādhena kālaṃ akariṣyat* cittakṣayaṃ vā prāpuṇe śramaṇo punar* tāta gautamo araho vigatarāgo vigatadoṣo vigatamoho abhibhūya bhūto //
___atha māro pāpīmāṃ yena bhagavāṃs tenopasaṃkramitvā ekānte asthāsi / ekāntasthito māro pāpīmāṃ bhagavantaṃ gāthāye adhyabhāṣe //
ihāgatā harṣayantī tantrī ca aratī ratī /
tā praṇude mahāvīro tūlaṃ bhrāntaṃ va mārutaṃ //
ittham uktvā ca māro pāpīmāṃ duḥkhī durmanā vipratisārī tatraivāntarahāye //
___yadā bhagavāṃ pravṛttapravaradharmacakro bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavaṃ māradhītaro bhagavantam upasaṃkrāntā avatārārthī avatāraṃ gaveṣī alabhaṃtā ca avatāraṃ nirvidya pratyavakrāntā // bhagavān āha // na bhikṣavaḥ etarahim eva etā māradhītaro mama upasaṃkrāntā avatārārthī avatāraṃ gaveṣī alabhaṃtā ca avatāraṃ nirvidya pratyavakrāntā / anyadāpi ete upasaṃkrāntā mama avatārārthī avatāraṃ gaveṣī alabhaṃtā ca avatāraṃ nirvidya pratyavakrāntā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavaḥ atītam adhvānaṃ nagare vārāṇasī kāśijanapade dharmalabdho nāma vāṇijo abhūṣi // sa samudrajātiko sārthavāho mahāsamudram avatarati siddhayānapātro ca āgacchati // tasya tato vārāṇasīto paṃcamātrā vāṇijaśatā upasaṃkrāntā

[_Mvu_3.287_] vayaṃ pi tvayaiva sārdhaṃ mahāsamudram avatariṣyāmaḥ // dharmalabdho āha // na yūyaṃ śaktās tena mārgeṇa gantuṃ yenāhaṃ gacchāmi // ahaṃ rākṣasīdvīpasya madhyena gacchāmi / tāyo ca rākṣasīyo vāṇijāni upāyaśatehi lobhenti / tatra bahūni vāṇijaśatāni rākṣasīhi lobhitā anayavyasanam āpadyanti / na śakyaṃ yuṣmābhiḥ mayā samānaṃ gantuṃ // so dāni dharmalabdho sārthavāho teṣāṃ paṃcānāṃ vāṇijaśatānāṃ na karoty avakāśaṃ / mā tatra rākṣasīhi lobhitā anayavyasanam āpadyatha // te dāni paṃca vāṇijaśatāni saṃnipatitvā āhansuḥ // ayaṃ dharmalabdho vāṇijako śobhanena mārgeṇa mahāsamudraṃ gacchati kṣemena gacchati kṣemenāgacchati laghuṃ cāgacchati siddhapātro ca āgacchati / asmākaṃ ca na kiṃcid avakāśaṃ karoti gamanāya / bhavanto yādṛśako eṣo dharmalabdho vāṇijako puṇyavanto puṇyaṃ saṃgṛhṇāti tādṛśakaṃ yūyaṃ pi saṃgṛhṇatha yaṃ velaṃ eṣa ito vārāṇasīto pratiṣṭhati taṃ velaṃ vayaṃ pi prasthāsyāmaḥ // tehi sarvehi yādṛśaṃ dharmalabdho puṇyaṃ saṃgṛhṇāti tādṛśaṃ tehi pi paṃcahi vāṇijaśatehi puṇyaṃ saṃgṛhītaṃ yatra kāle ca dharmalabdho vāṇijako samudraṃ prasthito tatra kāle te pi paṃca vāṇijaśatā saṃprasthitā dharmalabdhena sārthavāhena sārdhaṃ gacchanti // yaṃ kālaṃ tatra deśaṃ prāptā yatra tāyo rākṣasīyo tato dharmalabdhena sārthavāhena sarve te paṃca vāṇijaśatā śabdāviyāna budhyanti // bhavanto ime sarve paṃca vāṇijakaśatā mayā sārdhaṃ vārāṇasīto saṃprasthitā imaṃ ca taṃ rākṣasībhavanaṃ asmābhir anuprāpuṇitavyaṃ / tāyo ca yuṣmākaṃ rākṣasīyo bahuprakāraṃ pralobhayiṣyanti anyā rūpehi pralobhayiṣyanti

[_Mvu_3.288_] anyā śabdehi anyā gandhehi anyā rasehi anyā sparśehi tatra mārge vividhāni nānāprakārāṇi kāmakalyāṇāni abhinirmiṇiṣyanti āpaṇaṃ ca mārgeṣu prasāritaṃ abhinirmiṇiṣyanti / yatra tu so kocit kāmakalyāṇaṃ tatra na paśyiṣyatha / tatra yuṣmābir na kenacil lobhaṃ kartavyaṃ na kenacit kiṃcid gṛhītavyaṃ na kenacit kiṃcit prāśitavyaṃ / vṛkṣasahasrāṇi nānāprakārāṇi puṣpaphalopetāni abhinirmiṇiṣyanti madanapuṣpehi ca madanaphalehi ca bharitāni mūlato upādāya yāvat puṣpaṃ patralabhārabharitāni puṣpaṃ vā phalaṃ vā na ānayitavyaṃ / puṣkiriṇīyo ca nānāprakārāṇi acchāni śubhāni śītalajalāni suvarṇavālikāsaṃstṛtāni utpalapadumakumudapuṇḍarīkasaugandhikasaṃchannāni sukhopatīrthāni abhinirmiṇiṣyanti / tatra bhavantehi na kenacid allīpitavyaṃ na ca tato kenacit puṣkiriṇīhi udakaṃ vā padmaṃ vā utpalaṃ vā puṇḍarīkaṃ vā bisamṛṇālaṃ vā svādayitavyaṃ // anyāni ca nānāprakārāṇi ratnaratanāni abhinirmiṇiṣyanti / tatra ca yuṣmābhir na kenacit kahiṃcil lobho utpādayitavyaḥ / yo yuṣmākaṃ tatra lobham utpādayiṣyati so na bhūyo jaṃbudvīpaṃ gamiṣyati / tatraiva anayāto vyasanam āpadyiṣyati / yo ca tato rākṣasībhavanāto sarvato nirapekṣo abhiniṣkramiṣyati so siddhapātro svastinā punaḥ āgato svadeśaṃ gamiṣyati //
puṇyaṃ samudānetvāna jambudvīpāto vāṇijā /
mahāsamudraṃ prasthihensuḥ yaṃ dhanaratanākaraṃ //

[_Mvu_3.289_] tena cābhiruhitvāna ogāhetvāna sāgaraṃ /
dvīpeṣu ratanaṃ gṛhya svastinā punar āgatā //
teṣām āsi sārthavāho paṇḍito arthacintako /
dharmalabdho ti nāmena so teṣāṃ anuśāsati //
imasmiṃ vāṇijā mārge rākṣasīyo bhayānikā /
ṛddhīye vaśitāṃ prāptā māyācāre ca śikṣitā //
yas tāsu kāhiti cchandaṃ bālo duṣprajñajātiko /
na so punar jambudvīpaṃ gamiṣyati ātmano gharaṃ //
yo ca khu tāsu anapekṣo bhaviṣyati iha vāṇijo /
svastinā so jaṃbudvīpaṃ gamiṣyati ātmano gharaṃ //
te mārgaṃ pratipadyensuḥ yatra rākṣasiyo abhū /
tā ca tān upalabhensuḥ yathādhimuktavāṇijāṃ //
rūpehi atha śabdehi sparśagandharasehi ca /
suvicitreṣu kāmeṣu upalabhensu vāṇijāṃ //
tatra ye rūpādhimuktā vāṇijā te rūpehi lobhitā ye śabdādhimuktā vāṇijā te manojñagītavāditaśabdehi lobhitā ye gandhādhimuktā vāṇijā te nānāprakārehi sumanojñagandhehi lobhitā ye rasādhimuktā vāṇijā te pi nānāprakārehi rasāgrehi lobhitā ye sparśādhimuktā vāṇijā te nānāprakārehi sparśehi lobhitā // sarve paṃca vāṇijaśatā āhansuḥ // yasyārthāya vayaṃ rātriṃ vā divā vā

[_Mvu_3.290_] parikliśyamānā nānāprakārāṃ karmāntāṃ anutiṣṭhiyema tāny asmābhir ihānuprāptā rūpaśabdagandharasaspraṣṭavyaṃ / imahim eva vayaṃ krīḍiṣyāma abhiramiṣyāmaḥ na bhūyo jaṃbudvīpaṃ gamiṣyāmaḥ // dharmalabdhaṃ sārthavāhaṃ saṃdiśanti // asmākaṃ vacanena jambudvīpe mitrajñātisālohitānāṃ [ārogyaṃ] pṛcchasi ete imahim eva vayaṃ abhiramiṣyāmaḥ // sārthavāho tān āha // bhavanto na etā mānuṣikā rākṣasīyo etā / taṃ mayā yuṣmākaṃ ādita evoktaṃ / ete vayaṃ śuve taṃ rākṣasībhavanam atikramiṣyāmaḥ te ca yuṣmākaṃ rākṣasīyo bahuprakāraṃ lobhayiṣyanti / tatra bhavantehi lobhaṃ na kartavyaṃ / yadi icchatha kṣemena svadeśaṃ gantuṃ mā bhavanto rākṣasīhi mānuṣikā ti cittaṃ utpādetha mā sarve anayāto vyasanam āpadyiṣyatha // te dāni dharmalabdhena sārthavāhena bahuprakāraṃ vuccaṃtā na śṛṇonti mohena mohitā //
___tataḥ dharmalabdho sārthavāhaḥ svakena parivāreṇātikrānto ca taṃ sarvaṃ rākṣasīnirmitāni bhavanāni antarahitāni svapnaṃ va pratibhāyensuḥ // tato paṃca vāṇijaśatāni paṃcahi rākṣasīśatehi sarve khāditā asthīny avaśeṣitāni // paṃca vāṇijakaśatāni bhakṣayitvā sarvaṃ taṃ rākṣasīgaṇaṃ sannipatitaṃ / saṃnipatitvā āhansuḥ // ayaṃ dharmalabdho sārthavāho punarpunaḥ imena mārgeṇa mahāsamudram avatarati labdhalābho ca punaḥpunar kṣemeṇa svadeśaṃ gacchati anyān api vāṇijakāṃ vigrāheti mā etena mārgeṇāgacchatha mā rākṣasīhi khajjiṣyatha / kā utsahati etaṃ dharmalabdhaṃ lobhetvā bhakṣayituṃ // tatra ekā rākṣasī bahumāyā praviṣṭā yāye bahūni vāṇijaśatāni

[_Mvu_3.291_] upalobhitvā bhakṣitā / sā tāhi rākṣasīhi utsāhitā / dharmalabdhaṃ lobhehi tava bhakṣo bhaviṣyati // sā taruṇābhirūpāṃ strīm ātmānaṃ abhinirmiṇitvā dharmalabdhasya gacchaṃtasya pṛṣṭhato anubaddhā tasya sārthavāhasya darśanapathena punaḥpuno abhikrāmati na ca sārthavāhasya tatra strīyaṃ manaṃ gacchati // sārthavāhaḥ taṃ puṇyaṃ samudrapattanam avataritvā nānāprakārāṇi ratanāni gṛhya samudrāto kṣemeṇa jaṃbudvīpaṃ pratyuttīrṇo / sā rākṣasī tena strīrūpeṇa taruṇābhirūpeṇa sārthavāhasya dharmalabdhasya bahuprakāraṃ pralobhentī pṛṣṭhimena pṛṣṭhimaṃ anugacchati //
___yaṃ velaṃ dharmalabdho kṣemena vārāṇasyāṃ jānapadaṃ prāptaḥ tatra rākṣasī dharmalabdhasya sārthavāhasya sadṛśaṃ dārakaṃ abhinirmiṇitvā sārthavāhasya upanāmeti / yadi tvaṃ mama ujjhitvā gacchasi imaṃ putrakaṃ gṛhṇāhi ko etaṃ tvayā gatena unneṣyati // sārthavāho āha // na eṣo mama putro nāpi me tvaṃ bhāryā ahaṃ ca mānuṣo tvaṃ ca rākṣasī bahūni vāṇijakaśatāni ye yuṣmābhiḥ lobhitā anayāto vyasanam āpādi // sā grāmehi ca nagarehi ca nigamehi ca jānapadehi ca mahājanasya garhati // eṣo me dharmalabdho amukāto pattanāto priyaśabdehi ānetvā iha me chaḍḍeti / imaṃ pi putraṃ na gṛhṇāti mamāpi na unneti // so dāni sārthavāho mahājanena striyāhi ca puruṣehi ca upalabhyati / mā sārthavāha etāṃ striyaṃ samudrapattanāto ānetvā imahiṃ mellehi eṣo te putro tava sadṛśo // sārthavāha āha // na eṣo mama putro nāpy eṣā bhāryā mama rākṣasī eṣā bahūni vāṇijakaśatāni etāhi rākṣasīhi lobhetvā khāditā // sāpi rākṣasī tasya janasyāha // edṛśā ete arthalabdhā puruṣā yaṃ velaṃ striya anuraktā bhavanti tato guṇaśatāni bhāṣanti yaṃ

[_Mvu_3.292_] velaṃ viraktā bhavanti taṃ velaṃ piśācanīyo ca kriyāmo rākṣasī ca avarṇaśatena cākruṣyāmaḥ // evaṃ rākṣasī taṃ janakāyaṃ pattīpayati // evaṃ sārthavāho dharmalabdho kṣemeṇa vārāṇasī svagṛham anuprāpto //
tato ca vāṇijā āhuḥ sārthavāhaṃ nirantaraṃ /
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam atandritāḥ /
kathaṃ rūpān adhigacchema te no dyādhigatā iha //
ārogyaṃ vārya vadesi jambudvīpasmi jñātayo /
iha evaṃ ramiṣyāma nāsti āgamanaṃ tahiṃ //
sārthavāha āha //
na khalu smṛtir vo asti viparyastāho māriṣa /
rākṣasīnāṃ tatha bhakṣā nacireṇa bhaviṣyatha //
tvacaṃ vasāṃ ca māṃsaṃ ca pītvāna rudhiraṃ ca vo /
tuṣṭā rākṣasī bhaviṣyanti āhāreṇa samarpitā //
yo me na kāhiti vacanaṃ paścāttāpī bhaviṣyati /
apare vāṇijā āhuḥ sārthavāhaṃ tad anantaraṃ //
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam ataṃdritāḥ /
kathaṃ śabdān adhigacchema te no py adhigatā iha //
ārogyaṃ vārya vadesi jambudvīpasmi jñātayo /
ihaiva vayaṃ ramiṣyāmo nāsti āgamanaṃ tahiṃ //

[_Mvu_3.293_] apare khu vāṇijā āhuḥ sārthavāhaṃ tad anantaraṃ /
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam ataṃdritāḥ /
kathaṃ gandhān adhigacchema te maṃ adhigatā iha //
ārogyaṃ vārya vadesi jaṃbudvīpasmi jñātayo /
ihaiva vayaṃ ramiṣyāma nāsti āgamanaṃ tahiṃ //
apare khalu vāṇijāhuḥ sārthavāhaṃ tad anantaraṃ /
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam ataṃdritāḥ /
kathaṃ rasān adhigacchema te no py adhigatā iha //
ārogyaṃ vāryaṃ vadesi jaṃbudvīpasmi jñātayo /
iha eva ramiṣyāmo nāsti āgamanaṃ tahiṃ //
sārthavāha āha //
taṃ khalu vo na smaratha viparyastāho māriṣa /
rākṣasīnāṃ tatha bhakṣā nacireṇa bhaviṣyatha //
tvacaṃ ca vasāṃ ca māṃsaṃ ca pītvāna rudhiraṃ ca vo /
tuṣṭā rākṣasī bhaviṣyanti āhāreṇa samarpitāḥ //
yaṃ me na kurvatha vacanaṃ paścāttāpī bhaviṣyatha /
apare khu vāṇijā āhuḥ sārthavāhaṃ tad anantaraṃ //
yasyārthāya vayaṃ ghaṭṭāma rātriṃdivam atandritāḥ /
kathaṃ sparśān adhigacchema te maṃ adhigatā iha //

[_Mvu_3.294_] ārogyaṃ vārya vadesi jaṃbudvīpasmi jñātayo /
iham eva ramiṣyāmo nāsti no gamanaṃ tahiṃ //
sārthavāha āha //
taṃ khu na smṛtir vo asti viparyastāho māriṣa /
rākṣasīnāṃ tatha bhakṣā nacireṇa bhaviṣyatha //
tvacaṃ ca vasāṃ ca mānsaṃ ca pītvāna rudhivaṃ ca vo /
tuṣṭā rākṣasī bheṣyanti āhāreṇa samarpitāḥ /
yaṃ me na kurvatha vacanaṃ paścāttāpī bhaviṣyatha //
tato ca vāṇijakā sarvāṃ rākṣasīyo bhayānikā /
āyase nagare ghore pratitiṣṭhe tad anantaraṃ //
tā rākṣasīyo samāgatvā matiṃ kurvansu tāvatā /
ayaṃ vāṇijako eko āgatvāna punarpunaḥ /
svastinā tarata pāraṃ na taṃ śakyati khādituṃ //
tato ca rākṣasī ekā paṇḍitā arthacintikā /
bahavo vāṇijā tāya upalobhetvāna khāditā //
sā ca tāṃ avaca sarvāṃ māṃsabhakṣā sudāruṇāṃ /
ahaṃ taṃ lobhayiṣyāmi mama bhakṣo bhaviṣyati //
vāṇijako sāgaraṃ tīrṇo sāpi uttīrṇa rākṣasī /
pṛṣṭhato anubandheti anubaddhā padaṃpadaṃ //
ayaṃ te daharo putro tava śokena mariṣyati /
gṛhṇa tvaṃ kisya ujjhyati oraso ātmano tava //

[_Mvu_3.295_] dharmalabdho āha //
appehi yasya se bhāryā aputre putraṃ bhāṣasi /
mānuṣā na tuvaṃ rakṣī na māṃ śakṣyasi khādituṃ //
sā ca grāmeṣu nigameṣu rāṣṭre janapadeṣu ca /
janajanasya ākhyāti ayaṃ ujjhati me pati //
mahājano samāgamya striyaś ca puruṣā pi ca /
puruṣaṃ paribhāṣanti kasmād ujjhesi bhāryarāṃ //
kṣatriyā brāhmaṇā vaiśyā śūdrā cātra samāgatā /
paruṣaṃ paribhāṣanti kasya ujjhesi bhāryarāṃ //
dharmalabdho āha //
na me eṣā māriṣa bhāryā rākṣasy eṣā bhayānikā /
manuṣyakhādikā raudrā evaṃ jānethanattave //
yatra kālaṃ mahājanena upalabhyamāno dharmalabdho na icchati naiva me eṣa putro naiva me eṣā bhāryā rākṣasī eṣā niśācarā rākṣasī taṃ janakāyaṃ saṃjñāpayati / edṛśā ete arthalabdhā puruṣā tatraiva sārajyanti tatraiva virajyanti / yatra kālaṃ arthikā bhavanti strībhiḥ satataṃ priyaśatāni mantrenti yatra kālaṃ viraktā bhavanti tataḥ rākṣasīyo ca kriyāma piśācinīyo ca duḥkulīnā ca kriyāma apriyaśatena ākruṣyāmaḥ // sā dāni strī dharmalabdhena anicchiyati // amātyehi rājño brahmadattasya

[_Mvu_3.296_] niveditaṃ // mahārāja dharmalabdhena mahāsārthavāhena samudrapattanāto strī ānītā prāsādikā darśanīyā parameṇa rūpeṇa samanvāgatā samānarūpā na jñāyati // dharmalabdho kenaci kāraṇena naiva bhāryāṃ icchati naiva taṃ putraṃ // rājñā amātyā āṇattā // śabdāpayatha dharmalabdhaṃ sārthavāhaṃ // so dāni amātyai rājño sakāśaṃ śabdāpito śabdāpitā api sā strī // rājño brahmadattasya tāṃ striyaṃ paśyitvā abhirūpāṃ darśanīyāṃ uttamena rūpeṇa samanvāgatāṃ rājño tatra striyaṃ atyarthaṃ anurāgo utpanno // so dāni taṃ sārthavāhaṃ āha // yadi tava etāye striye nārtho mama tāṃ dehi // mā mahārāja pramādaṃ karohi na eṣā mama bhāryā na mamaiṣa putro / eṣā samudrāto upalobhentī mama pṛṣṭhena pṛṣṭhimaṃ samanubaddhā pralobhanārthaṃ / na eṣā strī rākṣasī eṣā mā mahārāja atra manaṃ karohi // so dāni rājā tatra striyaṃ anurakto tāruṇyena rūpeṇa ca dharmalabdhasya na śṛṇoti / yathoktaṃ bhagavatā //
rakto hy arthaṃ na jānāti rakto dharmaṃ na paśyati /
andhatamas tadā bhavati yaṃ rāgo sahate naraḥ //
tena rākṣasī antaḥpuraṃ praveśitā // tāye sārdhaṃ rājā brahmadatto krīḍitvā ramitvā pravicārayitvā śayito // tāye rākṣasīye sarvasya rājakulasya osvāpanaṃ kṛtaṃ / saputrikāye rājā khādito // rājānaṃ bhakṣayitvā so putraḥ tatra rākṣasīnāṃ mūlaṃ preṣito / āgacchatha śīghraṃ imaṃ rājakulaṃ bhakṣayitavyaṃ // āmuhūrtasya so taṃ rākṣasīgaṇaṃ gṛhyāgato // tāhi tāye rātriye sarvaṃ taṃ rājakulaṃ sābhyantarabāhiraṃ

[_Mvu_3.297_] sastrīpuruṣaṃ sakumārīkaṃ sahasti sāśvaṃ tāye rātriye sarvaṃ khāditaṃ asthikaraṃkāni avaśeṣīkṛtāni //
___prabhātāye rātrīye amātyā rājakulaṃ gatā paśyanti dvārāṇi baddhakāni / purohitā pi āgatā bhaṭabalāgrā āgatā śreṣṭhinaigamā dharmalabdhasārthavāhapramukho vāṇijagrāmo āgato sarve sukharātrīpṛcchikā yathā anyadāpi / paśyanti tāni rājakuladvārāṇi baddhakāni // te amātyā parasparaṃ pṛcchanti // kim evādya rājakuladvārā na muṃcanti / anyakālaṃ rājakuladvārāṇi muktāni bhavanti rājakulaṃ siktasaṃmṛṣṭaṃ bhavati āsanaprajñptī ca kṛtā bhavati / na kasyacic chabdaṃ śruṇīyati strīśabdaṃ vā puruṣaśabdaṃ vā hastiśabdaṃ vāśvaśabdaṃ vā evaṃ vistīrṇe rājakule evaṃ mahājanakāye na kasyacic chabdo śrūyati // dharmalabdho sārthavāho āha // bhavanto yūyaṃ na rājakulāto śabdaṃ śruṇiṣyatha / sā rākṣasī atra dāruṇā mānsaśoṇitabhojanā praveśitā / tāye atra mahādīnavaṃ utpāditaṃ / muṃcāpetha etāni dvārāṇi yāvaj jānāma rājakulasya vartamānaṃ // amātyehi niśreṇiṃ ānayitvā puruṣā āropitā gacchatha dvārāṇi muṃcatha tti // puruṣā rājakulaṃ cārūḍhā paśyanti ca atra hastikaraṃkāni cāśvakaraṃkāni ca / ete ca nivedayanti janakāyasya // sarvaṃ imaṃ rājakulaṃ khāditaṃ karaṃkāny evāvaśeṣitāni // te dāni vucyanti otaritvā muñcatha etāni dvārāṇi // tato otaritvā dvārāṇi muktāni amātyā ca bhaṭabalāgrā ca naigamā

[_Mvu_3.298_] ca bāhirarājakuladvāraṃ praviṣṭāḥ paśyanti ca hastibāhirīye asthikaraṃkāni aśvabāhirīye pi karaṃkāny avaśeṣitāni teṣāṃ hastimeṇṭhānāṃ aśvameṇṭhānāṃ pi asthīny avaśeṣitāni / yathā śmaśānaṃ evan taṃ bāhyato rājakulaṃ bhayabhairavadurgandhaṃ // abhyantarato pi rājakuladvārāṇi muṃcitvā dvāraṃ praviṣṭā tatraiva rājño pi devīnāṃ pi asthīny avaśeṣitāni / evan taṃ rājakulaṃ abhyantarabāhyato śmaśānabhūtaṃ bhayabhairavadurgandhaṃ //
___tato tehi amātyehi ca naigamehi ca mahājanakāyaṃ saṃnipātetvā taṃ rājakulaṃ sābhyantarabāhiraṃ śodhāpitaṃ siktasaṃmṛṣṭaṃ kārāpitaṃ dhūpanadhūpitaṃ tasya rājño devīnāṃ ca sarveṣāṃ śarīre pūjā kṛtā samantato nagarasya gulmā sthāpitā caturaṃgabalakāyaṃ niveśitaṃ hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ // evan taṃ nagaraṃ sajanapadaṃ rakṣīyati mā koci rājā aparādhyeyāti // te dāni amātyā ca naigamā ca jānapadā ca saṃnipatitvā mantraṃ dhārenti parasparaṃ saṃmantrenti // bhavanto ko iha asmākaṃ vārāṇasīye rājā bhaviṣyati yo śakyeya imaṃ rājyaṃ dharmeṇa paripālayituṃ // teṣāṃ sarveṣāṃ rājāmātyānāṃ naigamajanapadānāṃ ca etad abhūṣi // nānyo rājā yogyo vārāṇasyāṃ sthāpayitvā dharmalabdhaṃ sārthavāhaṃ / eṣo puṇyavanto cāpramatto ca / yakṣarākṣasā api na śaknuvanti avatāram adhigantuṃ / tatra triṣkuttaṃ mahāsamudraṃ avatīrṇaḥ siddhapātro ca sarvakālaṃ kṣemeṇa pratyāgato // tehi so dharmalabdho sārthavāho sarvasauvarṇamahāsiṃhāsane niṣīdāpetvā rājye bhiṣikto //
___bhagavān āha // syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena

[_Mvu_3.299_] tena samayena dharmalabdho nāma sārthavāha abhūṣi / na etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavaḥ tena kālena tena samayena dharmalabdho nāma sārthavāha abhūṣi // yā sā rākṣīmahattarikā etā sā māradhītā / (tadā rākṣasīnāṃ mahattarikā abhūnsuḥ) tadāpi etā mamāvatārārthī avatāraṃgaveṣī upasaṃkrāntā na ca mama śaktā avatāram adhigantuṃ etarahiṃ py etā mamāvatārārthī avatāraṃgaveṣī upasaṃkrāntā no tatra nāma me śaktā avatāram adhigantuṃ //
aśroṣīt khalu yadā rājā mahāmātrāṇam antike /
mahāsamudrapārāṃ strīṃ dharmalabdho na icchati //
āṇapesi tadā rājā mahāmātyāṃ tad anantaraṃ /
sace eṣa necchati strīṃ praveśethāntaḥpuraṃ mama //
antarāyaṃ vijānitvā na sānaṃ khāyi rākṣasī /
sā tatra putraṃ preṣeti rākṣasīṇāṃ nivedakaṃ /
bhakṣito khu mayā rājā kṣipraṃ āgacchathattave //
rākṣasīnāṃ gatā paṃca raudrā rudhirabhojanā /
sarve rājakulaṃ gatvā parākramensu yathāgataṃ //
pūrve nivāsaṃ bhagavān pūrvejātim anusmaraṃ /
jātakam idam ākhyāsi śāstā bhikṣūṇam antike /
te skandhā te ca dhātavaḥ tāni āyatanāni ca //

[_Mvu_3.300_] ātmānam adhikṛtya bhagavāṃ etam arthaṃ viyākaret* /
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā //
dharmalabdho ahaṃ āsi vāṇijako arthacintako /
māradhītaro rākṣasī evaṃ dhāretha jātakaṃ //
evam aparimitaṃ bahuduḥkhaṃ
uccanīcaṃ caritaṃ purāṇaṃ /
vigatajvaro vigataśoko
bhagavāṃ bhāṣati bhikṣusaṃghamadhye //

_____dharmalabdhasya sārthavāhasya jātakaṃ samāptaṃ //

___kālo nāgarājā tahiṃ khu mahācaṃkrame bhagavantaṃ upasaṃkrānto // so dāni bhagavataḥ pādau śirasā vanditvā ekāṃśīkṛto prāṃjalīkṛto bhagavantam etad uvāca // mama bhagavaṃ bhavano purimakehi samyaksaṃbuddhehi paribhukto krakucchandena bhagavatā konākamuninā kāśyapena sādhu bhagavān api mama bhavanaṃ paribhuṃjatu anukaṃpām upādāya // tatrāpi bhagavāṃ kālasya nāgarājasya bhavane caturthaṃ saptāhaṃ prītisukhena vītināmeti / tato pi bhagavāṃ kālasya nāgarājasya bhavanāto caturthasya saptāhasyātyayena utthito //
___mucilido nāgarājaḥ purimabuddhadarśāvī bhagavataḥ upasaṃkrānto // so pi bhagavataḥ pādau śirasā vaṃditvā ekānte prāṃjalīkṛto bhagavantaṃ yācati // mama bhagavaṃ bhavano purimakehi samyaksaṃbuddhehi paribhukto bhagavatā krakucchandena konākamuninā kāśyapena sādhu bhagavāṃ pi mama bhavanaṃ paribhuṃjatu anukaṃpām upādāya // bhagavāṃ muciliṃdasyāpi nāgarājasya bhavane paṃcamaṃ saptāhaṃ sunirāhāraḥ prītisukhena

[_Mvu_3.301_] vītināmesi // tato pi tahiṃ saptāhikaṃ akālavārdalaṃ utpannaṃ saptāhaṃ rātriṃdivaṃ devena varṣitaṃ muciliṃdenāpi nāgarājñā bhagavatar ardhayojanakaparikṣepena saptakuttaṃ bhagavantaṃ bhogena parikṣipitvā upari vipuri vipulena phaṇenācchādesi / yathā ca bhagavantaṃ viṣagaṃdhena kilviṣagandhena vā na vyābādheya tti mucilindo nāma nāgarājā svakāto bhavanāto uttaritvāna bhogena āchāyesi śirighanasukṛtena phaṇena saptāhaṃ vipulapuṇyaṃ prasūtaṃ / vinipātena nāgarājena ca puṇyaṃ prasūtaṃ parikṣipi hi mahatā paribhogena saptāhaṃ //
___yadā bhagavān samyaksaṃbuddhaḥ duṣkaraṃ carati nadīye nairaṃjanāye tīre tatra bhagavāṃ duṣkaraṃ caranto ajapālakena dṛṣṭo // tasya bhagavantaṃ ugratapaṃ tapyantaṃ dṛṣṭvā prasādam utpannaṃ // tena dāni prasannacittena bhagavantam uddiśya nyagrodhapoto ropito // so taṃ nyagrodhapotaṃ ropitvā bhagavantam upasaṃkramya prāṃjalīkṛto āha // bhagavaṃ imo mayā nyagrodhapoto bhagavantam uddiśya ropito yadā eṣo nyagrodhapoto saṃvṛddho bhaveyā bhagavāṃ saṃpūrṇakalpo bhaveyā ti / tato me etaṃ nyagrodhaṃ anugrahārthaṃ paribhuṃjasi // bhagavatā tasyājapālasya tūṣṇībhāvenādhivāsitaṃ / so dāni tūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭo āttamanā pramudito prītisaumanasyajāto saṃvṛtto // so dāni taṃ nyagrodhapotaṃ kālena kālaṃ anukhaneti parikhaneti parikīleti parikuḍḍāleti kālena ca kālaṃ śītalena vāriṇā abhiṣyaṃdeti pariṣyaṃdeti paryārdreti parighāreti // so dāni ajapālena nyagrodhapoto kṣipraṃ praśākho saṃvṛtto prāsādiko darśanīyo bhagavato

[_Mvu_3.302_] tejānubhāvena // tasya dāni ajapālasya nyagrodhapotaṃ ośākhapraśākhaṃ prāsādikaṃ prasādanīyaṃ dṛṣṭvā atiriva cittaṃ prasīdati // so dāni tena cittaprasādena ca kuśalamūlena ca kāyasya bhedāt trayastriṃśadevanikāye upapanno nyagrodho nāma devaputro maharddhiko mahānubhāvo / so paścād upapaṃno samāno anyāṃ pūrvotpannāṃs trayastriṃśakāyikā devaputrāṃ divyehi paṃcahi sthānehi abhibhavati divyenāyuṣā divyena varṇena divyena sukhena divyenaiśvaryeṇa divyena parivāreṇa // tasya samanantaropapannasya etad abhūṣi / kiṃ mayā manuṣyabhūtena kuśalaṃ karma kṛtaṃ upacitaṃ kasya karmasya vipākena iha trāyastriṃśabhavane upapanno haṃ // so dāni nyagrodho devaputro kuśalamūlaṃ samanvāharanto paśyati bhagavantam uddiśya nyagrodhaṃ nadīye nairaṃjanāye tīre ropitaṃ // so dāni nyagrodho devaputro anekadevaputrasahasrehi parivṛtaḥ abhikrāntavarṇo abhikrāntavarṇena kevalakalpaṃ muciliṃdasya nāgarājño bhavanaṃ udāreṇa varṇena obhāsetvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi // ekāṃśīkṛto prāṃjalīkṛto bhagavantam etad uvāca // mayā bhagavan manuṣyabhūtena ajapālenājāni pālentena eṣo nyagrodho ropitaḥ bhagavantam uddiśya tenāhaṃ kuśalamūlena manuṣyeṣu cyavitvā bhagavan trāyastriṃśe devanikāye upapanno / sādhu bhagavān etaṃ nyagrodhaṃ paribhuṃjatu anukaṃpām upādāya yathā me mahāphalataraṃ bhaveyā // adhivāsate bhagavāṃ tasya devaputrasya tūṣṇībhāvena // atha khalu so devaputro tūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭo hṛṣṭo āttamano prītisaumanasyajāto bhagavataḥ pādau śirasā vanditvāna tṛṣkṛtyo pradakṣiṇaṃ kṛtvā tatraiva antarahāye //
___bhagavān muciliṃdasya nāgarājño bhavanāto utthihitvā ṣaṣṭhaṃ saptāhaṃ nirāhāro prītisukhenājapālanyagrodhamūle vītināmesi // tato ajapālasya nyagrodhamūlāto

[_Mvu_3.303_] ṣaṣṭhasya saptāhasyātyayena kṣīrikāvanaṣaṇḍe bahudevatake cetiye nirāhāro prītisukhena saptamaṃ saptāhaṃ vītināmesi // evaṃ bhagavāṃ saptasaptāhaṃ ekūnapaṃcāśad divasāṃ nirāhāro //
___uttarāpathe ukkalaṃ nāmādhiṣṭhānaṃ / tato ukkalāto adhiṣṭhānāto trapuso ca bhalliko ca nāma sārthavāhā āḍhyā mahādhanā mahābhogā puṇyavanto mahāparivārā dakṣiṇāpathāto paṃcahi dhuraśatehi tena mārgeṇa āgacchanti // teṣāṃ maṅgalīyānāṃ balīvardānāṃ puṃgavā eko sujātāye nakṣatre jātako aparo kīrtike / teṣāṃ evaṃ nakṣatrāṇāṃ nāmena sujātakīrtikanāmena jñāyanti // sarvasya sārthavāhasya purato sārthavāhasya yānakaṃ vahanti / yatra mārge kiṃcid bhayo bhavati siṃhabhayo vyāghrabhayo dvīpibhayaṃ vā gaṇḍakabhayaṃ vā hastibhayaṃ vā vanadevabhayaṃ vā udakavāhabhayaṃ vā caurabhayaṃ vā tatra te na gacchanti tataḥ te vāṇijakā jānanti bhayaṃ bhaviṣyatīti tathā saṃharitvā caturdiśaṃ pradhāvanti samantena avaloketvā // te dāni balīvardā sujātakīrtikā tahiṃ kṣīrikāvanakhaṇḍaṃ cānuprāptā / atra trapuṣabhalliyānāṃ ca vāṇijānāṃ pūrvajñātisālohitehi devabhūtehi tahiṃ kṣīrikāvanakhaṇḍe ṛddhiye nigṛhītā na śaknonti gantuṃ // tehi sthitehi sarve te puruṣā sārthāto bhītā tatra saṃnaddhā // teṣān te devatā pūrvajñātisālohitā antarīkṣagatā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // mā bhāyatha vāṇijā tti na bhavati vo upadravaṃ / eṣa buddho bhagavān iha vanaṣaṇḍe prativasati saptahi asaṃkhyeyakalpehi prādurbhūtaḥ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca

[_Mvu_3.304_] manuṣyāṇāṃ ca tasyādya saptasaptāhaṃ ekūnapaṃcāśad divasā anāhārasya / tam āhāreṇa pratimānetha tato vaḥ aprameyaṃ kuśalamūlaṃ bhaviṣyati // tehi dāni trapuṣabhallikehi vāṇijehi tānaṃ devatānāṃ vacanaṃ śrutvā madhusarpisaṃyuktaṃ tarpaṇaṃ gṛhītaṃ / te devatā teṣāṃ vāṇijakānāṃ purato gacchanti / ito āgacchatha // te dāni vāṇijā tehi devatehi bhagavato sakāśam upanītā // te taṃ madhutarpaṇaṃ gṛhya bhagavantam upasaṃkrāntā / imaṃ bhagavan madhutarpaṇaṃ paribhuṃjatu asmākam anugrahārthaṃ // atha khalu bhagavato etad abhūṣi // kiṃ nu khalu purimakā samyaksaṃbuddhā bhājanapratigrāhakā utāho pāṇipratigrāhakā bhājanapratigrāhakā samyaksaṃbuddhā ti // saha cittotpādenaiva bhagavataḥ catvāri mahālokapālā catvāri suvarṇapātrāṇy ādāya bhagavantam upasaṃkrāntā ratanapātrā ti kṛtvā na pravrajitasārūpyāni bhagavāṃ na pratigṛhṇāti // te dāni rūpyāmayāni pātrāṇy ādāya bhagavantam upasaṃkrāntā / tān api bhagavāṃ ratanapātrāṇīti kṛtvā na pratigṛhṇāti // evaṃ muktāmayāni vaiḍūryāmayāni sphaṭikamayāni musāragalvamayāni lohitikāmayāni tān api bhagavāṃ ratnapātrāṇīti kṛtvā na pravrajitasārūpyāṇīti kṛtvā na pratigṛhṇāti // te dāni catvāro śailapātrāṇi ādāya bhagavantam upasaṃkrāntā // atha khalu bhagavataḥ etad abhūṣi / yad aham ekasya lokapālasya pātraṃ pratigṛhṇīṣyāmi trayāṇāṃ bhaviṣyati cittasyānyathātvaṃ // bhagavatā sarveṣāṃ caturṇāṃ lokapālānāṃ catvāri pātrāṇi pratigṛhṇitvā aṃguṣṭhena ākrāntā ekapātro ca adhiṣṭhito / te dāni catvāro pātrā ekaṃ pātraṃ saṃjātā sarveṣāṃ caturṇāṃ pātrāṇāṃ catvāri pātrakoṭīni dṛśyanti / tatra bhagavatā trapusabhallikānāṃ vāṇijānāṃ madhutarpaṇaṃ paribhuktaṃ //

[_Mvu_3.305_]___bhagavāṃ dāni trapusamallikānāṃ vāṇijānāṃ madhutarpaṇaṃ pītvā pratyagrapraṇītavarṇagandharasopetaṃ dakṣiṇām ādiśati //
anekākārasaṃpannaṃ tarpaṇanti pravuccati /
varṇena caiva saṃpannaṃ gandhena ca rasena ca //
pratyagraṃ ca praṇītaṃ ca eṣaṇīyaṃ ca kalpiyaṃ /
tarpaṇaṃ prathamaṃ śāstu adensuḥ trapusabhalliyā //
madhusarpisaṃyuktaṃ taṃ pibe ca puruṣottamaḥ /
tehi saṃtarpito vīro pratisaṃlāna-utthito /
tarpaye dharmavṛṣṭīye devagandharvamānuṣāṃ //
diśe sovatthikaṃ divyaṃ maṃgalyaṃ cārthasādhakaṃ /
yaṃ śrutvā sumanā sarve sarvārthāṃ sādhayiṣyati //
svasti vo dvipade bhotu svasti vo stu catuṣpade /
svasty astu vrajatāṃ mārge svasti pratyāgateṣu ca //
svasti rātrau divā svasti svasti madhyaṃdine sthite /
sarvatra svasti vo bhotu mā ca pāpaṃ samāgamat* //
śirī vo dakṣiṇe skandhe śirī vāme pratiṣṭhitā /
śirī vo aṃgamaṃgeṣu māleva supratiṣṭhitā //
bhadraṃ vo bhadraśirī vo vāṇijā bhadram astu vo /
yena kenacit kāryeṇa gacchatha purimāṃ diśāṃ //
nakṣatrāṇi vo pālentu ye tāṃ diśam adhiṣṭhitā /
kṛttikā rohiṇī caiva mṛgārdrā ca punarvasu //
puṣyaṃ ca varanakṣatraṃ aśleṣā bhoti saptamā //

[_Mvu_3.306_] ity ete sapta nakṣatrā lokapālā yaśasvinaḥ /
ādiṣṭā purime bhāge eteṣāṃ purimā diśā //
ete vo adhipālentu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgame /
labdhārthā ca nivartetha tehi nakṣatrehi rakṣitā //
purastime diśobhāge aṣṭa devakumārikā /
nandottarā nandisenā nandinī nandirakṣitā //
jayantī vijayantī ca siddhārthā aparājitā /
teṣām adhipatī rājā dhṛtarāṣṭro ti nāmataḥ //
gaṃdharvādhipatī rājā devehi sa ca rakṣitaḥ /
so pi vo abhipāletu bhūmīye bhavanena ca //
kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha sarvadevehi rakṣitā //
purimasmiṃ diśobhāge cāpalaṃ va nāma cetiyaṃ /
nityaṃ jvalati tejena nityaṃ satyopayācanaṃ /
so pi vo abhipāletu bhūmīye bhavanena ca //
kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha sarvacetiyasurakṣitā //
yena kenacid arthena gacchatha dakṣiṇāṃ diśaṃ /
nakṣatrāṇy abhipālentu ye tāṃ diśām adhiṣṭhitā //
maghā cobhe ca phālguṇyau hastā citrā ca paṃcamā /

[_Mvu_3.307_] svātī caiva viśākhā ca eteṣāṃ dakṣiṇā diśā //
ity ete sapta nakṣatrā lokapālā yaśasvinaḥ /
ādiṣṭā dakṣiṇe bhāge eteṣāṃ dakṣiṇā diśā //
te pi vo abhipālentu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha tehi nakṣatrehi rakṣitā //
dakṣiṇasmiṃ diśobhāge aṣṭa devakumāriyo /
lakṣmīmatī śirīmatī yaśomatī yaśodharā //
śubheṣṭhitā suprabhātā suviśuddhā suvyākṛtā /
tā pi vo abhipālentu bhūmīye bhavanena ca //
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha devakanyāhi rakṣitā //
tāsām adhipatī rājā virūḍhako ti nāmataḥ /
kumbhāṇḍādhipatī rājā yamena saha rakṣatu //
kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha kumbhāṇḍehi surakṣitā //
dakṣiṇasmiṃ diśobhāge abhipaśyaṃ nāma cetiyaṃ /
nityaṃ jvalati tejena nityaṃ satyopayācanaṃ //
so pi vo abhipāletu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha cetiyena surakṣitā //
yena kenacid arthena gacchatha paścimāṃ diśaṃ /

[_Mvu_3.308_] nakṣatrā vo bhipālentu ye tāṃ diśam adhiṣṭhitā //
anurādhā ca jyeṣṭhā ca mūlaś ca dṛḍhavīryavān* /
ubhe āṣāḍhe bhijic ca śravaṇā bhavati saptamī //
te pi vo abhipālentu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha tehi nakṣatrehi rakṣitā //
paścimasmiṃ diśobhāge aṣṭau devakumāriyo /
alaṃbuṣā miśrakeśī ariṣṭā suprabhāyakā //
. . . . . . . kṛṣṇā śukrā ca draupadī /
tā pi vo abhipālentu ārogyena śivena ca //
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha devakanyāhi rakṣitā //
tāsām adhipatī rājā virūpākṣo ti nāmataḥ /
sa vo nāgādhipo rājā varuṇena saha rakṣatu //
so pi vo abhipāletu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha sarvanāgehi rakṣitā //
paścimasmiṃ diśobhāge asto nāmena parvato /
āvarto candrasūryāṇāṃ asto arthaṃ dadātu vo //
so pi vo abhipāletu bhūmīye bhavanena ca //
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthā ca nivartetha sarve astena rakṣitā //
yena kenacid arthena gacchatha uttarāṃ diśāṃ /

[_Mvu_3.309_] nakṣatrā vo bhipālentu ye tāṃ diśam adhiṣṭhitā //
dhaniṣṭhā śatabhiṣā caiva ubhau proṣṭhapadā pi ca /
revaty athāśvinī caiva bharaṇī bhavati saptamī //
tā pi vo anupālentu bhūmīye bhavanena ca /
kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī /
labdhārthāś ca nivartetha tehi nakṣatrehi rakṣitā //
uttarasmiṃ diśobhāge aṣṭau devakumāriyo /
ilā devī surā devī pṛthivī padumāvatī //
āśā śraddhā hirī ca śrī . . . . . samāgatā /
tā pi vo abhipālentu bhūmīye bhavanena ca //
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthaś ca nivartetha devakaṃnyāhi rakṣitā //
tāsām adhipatī rājā kuvera iti nāmataḥ /
sarvayakṣādhipo rājā rākṣasīhi saha rakṣatu //
so pi vo abhipāletu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthāś ca nivartetha yakṣarākṣasarakṣitā //
uttarasmiṃ diśobhāge kailāso nāma parvataḥ /
āvāso yakṣasaṃghānāṃ rākṣasānāṃ niveśanaṃ //
so pi vo abhipāletu bhūmīye bhavanena ca /
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī /
labdhārthāś ca nivartetha yakṣarākṣasarakṣitāḥ //
aṣṭāviṃśati nakṣatrā saptasapta caturdiśaṃ /

[_Mvu_3.310_] saha candramasūryehi triṃśad bhonti anūnakaṃ //
dvātriṃśad devakanyāvo aṣṭa aṣṭa caturdiśaṃ /
catvāraś ca mahārājā lokapālā yaśasvinaḥ /
prajvalamānavarṇena rakṣanti caturdiśaṃ //
aṣṭa śramaṇā brāhmaṇā aṣṭa janapadeṣu kṣatriyā /
aṣṭa sa-indrakā devā sadā rakṣāṃ karontu vaḥ //
teṣāṃ dāni bhagavatā trīṇi śaraṇagamanāni dinnāni / gacchatha buddhaśaraṇaṃ gacchatha dharmaśaraṇaṃ gacchatha anāgataṃ ca bhagavato śrāvakasaṃghaśaraṇaṃ // te dāni buddhaśaraṇaṃ gatā dharmaśaraṇaṃ gatā saṃghaśaraṇaṃ gatā // te dāni āhansuḥ // vayaṃ bhagavaṃ vāṇijakā deśadeśāni ca rājyāni ca aṇvāma / sādhu maṃ bhagavāṃ kaṃcid dadeya dhātuṃ yaṃ vayaṃ pūjayema // bhagavatā dāni teṣāṃ śīrṣāto pāṇinā keśāni otāritvā dinnāni imaṃ keśastūpaṃ kārayetha nakhāni ca otāritvā dinnāni imaṃ nakhastūpaṃ kārāpetha śilā ca āgamiṣyanti tāṃ ca śilāṃ pratiṣṭhāpetha // tehi dāni yatra keśasthālī nāma adhisthāno tahiṃ keśastūpaṃ kārāpitaṃ / vālukṣo nāma nagaraṃ tahiṃ nakhastūpaṃ kārāpitaṃ / śilukṣaṃ nāmādhiṣṭhānaṃ tatrāpi śilā pratiṣṭhāpitā sā bhagavatā ṛddhīye pāṇinā kṣiptā //
___bhagavatā dāni saptasaptāhehi ekūnapaṃcāśad divasāni nirāhāreṇa traṣubhallikānāṃ

[_Mvu_3.311_] vāṇijakānāṃ madhutarpaṇaṃ pītaṃ pītena bhagavato te ca abhiṣyanditā // tato śakreṇa devānām indreṇa bhagavato harītakī upanāmitā / dhātūnāṃ mukhaṃ bhaviṣyati // bhagavatā dāni sā harītakī paribhūktā taṃ ca harītakīvṛntakaṃ bhagavatā tatraivoddeśe ropitaṃ sā ca taṃ divasam eva jātāvaśākhapraśākhā mahāntaṃ harītakīvṛkṣaṃ puṣpaphalopetaṃ saṃvṛttaṃ / imaṃ bhagavato prathamaṃ ṛddhīvṛkṣaṃ / yā ca tato vṛkṣāto harītakīyo tāni adya cetakīyā harītakīprabālā ti budhyanti //
___tato bhagavatā uruvilvāyāṃ ṣaḍvarṣāṇi duṣkaraṃ tapaṃ cīrṇaṃ // tadā uruvilvāyāṃ senāpatigrāmāto nagarāvalaṃbikāye śāṇapāṃsukūlaṃ bhagavato duṣkaracārikāṃ carantasya prasannacittāya upanāmitaṃ / yadā bhagavaṃ paripūrṇasaṃkalpo bhavesi tadā imaṃ śāṇapāṃsukūlam anugrahārthāya paribhuṃjesi // bhagavato tūṣṇīṃbhāvenādhivāsanāṃ viditvā tuṣṭā āttamavā pāṃsukūlaṃ vṛkṣaśākhāye olaṃbitvā bhagavataḥ pādau śirasā vanditvā triṣkuttaṃ pradakṣiṇīkṛtvā prakrami // sā dāni nacirasyaiva kālagatā bhagavato santikā prasannacittā taṃ pāṃsukūladānaṃ samanusmarantī samanantarakālagatā trayastriṃśe devanikāye upapannā anyatarasya maharddhikasya mahānubhāvasya devaputrasya vimāna apsarasāṃ śatasahasrapravarā // sā dāni apsarā samanvāharati / kiṃ mayā manuṣyabhūtāye kuśalamūlaṃ kṛtaṃ kevarūpā ca dakṣiṇā pratiṣṭhāpitā yenāhaṃ trayastriṃśe devanikāye upapannā // sā dāni samanvāharatī paśyati uruvilvāyāṃ senāpatigrāmake gavā nāma nagarāvalaṃbikā āsi duḥkhitā / taṃ mayā maraṇakāle bodhisatvasya duṣkaraṃ carantasya prasannacittāye śāṇapāṃsukūlaṃ dinnaṃ tenāhaṃ kuśalamūlena

[_Mvu_3.312_] manuṣyeṣu cyavitvā iha trayastriṃśe devanikāye upapannā / na ca me taṃ deyadharmaṃ bhagavatām adyāpi paribhuktaṃ / yad imam eva deyadharmaṃ bhagavān anugrahārthā paribhuṃjeyā tat* mama mahatphalataraṃ bhaveyā // sā dāni apsaraśatasahasraparivṛtā mahatā devānubhāvena mahatā deva-ṛddhīye trayastriṃśabhavanāto vṛkṣaśākhāto taṃ śāṇapāṃsukūlaṃ gṛhya bhagavantam upasaṃkrāntā // imaṃ mayā bhagavantaṃ śāṇapāṃsukūlaṃ manuṣyabhūtāye bhagavato duṣkaraṃ carantasya prasannacittāye dinnaṃ yadā bhagavaṃ paripūrṇasaṃkalpo bhavesi tato bhagavan mamānugrahārthaṃ paribhuṃjesi tenāhaṃ kuśalamūlena manuṣyeṣu cyāvitvā trayastriṃśeṣu devanikāyeṣu upapannā / sādhu maṃ bhagavāṃ imaṃ śāṇapāṃsukūlaṃ paribhuṃjatu anukaṃpām upādāya yathā me mahatphalataro bhaveyā // devā antarīkṣagatā bhagavantam āhansuḥ // mā bhagavān imaṃ śāṇapāṃśukūlaṃ parigṛhṇātu / vayaṃ bhagavato divyāṃ vikalpadūṣyāṇi dāsyāmaḥ // bhagavān teṣāṃ devatānāṃ vikalpadūṣyapradānāni nādhivāsayati / taṃ gavāye nagarāvalaṃbikāye śāṇapāṃśukūlaṃ pratigṛhītaṃ devatāśatasahasrehi ca antarīkṣāto celakṣepāṇi ca bhagavataḥ kṛtāni hakkārakilikilāni ca akarensuḥ // cakravartirājyaṃ parityaktaṃ kiṃ no pāṃśukūleṣu cittaṃ ramati //
___bhagavāṃ dāni śāṇapāṃśukūlaṃ dhovitukāmo / udakena kāryaṃ // atha khalu śakreṇa devānām indreṇa pāṇīhi nadī khatā adyāpi ca pāṇikhātā nāma nadī vuccati // śilāpaṭṭena kāryaṃ yatra taṃ śāṇapāṃśukūlaṃ dhoviṣyati // caturhi mahārājehi catvāri śilāpaṭṭā upanāmitā / bhagavatā ekatra śilāpaṭṭe taṃ śāṇapāṃśukūlaṃ dhautaṃ //

[_Mvu_3.313_] dvitīye śilāpaṭṭe taṃ pāśukūlaṃ śoṣitaṃ // tṛtīyaṃ śilāpaṭṭaṃ bhagavatā trapusabhallikānāṃ śilukṣanāmanigama āvāsitānāṃ tatra ṛddhīye purato utkṣiptaṃ // tehi taṃ śilāpaṭṭaṃ tatraiva cetiye pratiṣṭhāpitaṃ / adyāpi gandhārarājye adhiṣṭhānaṃ śilānāmena jñāyati // caturthe śilāpaṭṭe bhagavatā niṣīditvā taṃ śāṇapāṃśukūlaṃ sīvitaṃ / yad api tatra śilāpaṭṭaṃ bhagavato anusīvananāmāpadye // sarve catvāro śilāpaṭṭā bhagavatā paribhuktā tāni ca jambudvīpe sadevamānuṣasya lokasya cetiyabhūtā //
___bhagavāṃ dāni taṃ śāṇapāṃśukūlaṃ dhovitvā sīvitvā ca pāṇikhātanadīsnāyako okasto / snāyitvā bhagavāṃ pāṇikhātāto nadīto uttariṣyatīti akilantakāyā buddhā bhagavanto akilantacittā tahiṃ tīre kakubho nāma vṛkṣo ośākhapraśākho prāsādiko darśanīyo yaṃnāmo ca vṛkṣo taṃnāmā ca vṛkṣasya devatā kakubho nāma devaputro prativasati / so devaputro bhagavatā tato nadīto uttarantena ābhāṣṭo // āhara kakubha hastaṃ // varavimalakuṇḍaladhareṇa kakubhena devaputreṇa bhagavato bāhā praṇāmitā / bhagavāṃ kakubhasya devaputrasya bāhāṃ gṛhya pāṇikhātāto nadīto uttīrṇo samaṃ ca bhagavatā tato kakubhasya devaputrasya bāhāto hastaṃ svakaṃ apanītaṃ tatra ca vṛkṣaśākhāyāṃ bhagavato paṃcāṃgulasya karatalasya padmaṃ dṛśyati // (yaṃ dāni ahaṃ bodhiṃ āhatahasto ca suṃdaro kakubho nadīkā ca pāṇikhātā śilā ca devehi nikṣiptā // )
___tato bhagavāṃ ajapālanyagrodhaṃ gato // bhagavān ajapālasya nyagrodhamūle viharanto

[_Mvu_3.314_] lokaṃ mīmāṃseti // gaṃbhīro ayaṃ mama dharmaḥ abhisaṃbuddho nipuṇo sukhumo duranubodho atarkāvacaro paṇḍitavedanīyo sarvalokavipratyanīko / ālayārāmo khalu punar ayaṃ ālayarato ālayasamudito ālayārāmāyāṃ ca prajāyāṃ ālayaratāyāṃ ālayasamuditāyāṃ durdṛśam imaṃ sthānaṃ yad idaṃhetu idaṃpratyayaḥ pratītyasamutpādaḥ sarvopadhipratiniḥsargo pūrvasaṃskārasamathadharmopacchedaḥ tṛṣṇākṣayo vigatarāgo nirodho nirvāṇaṃ ahaṃ ca na pareṣāṃ deśayeyaṃ pare khu me na vibhāvayensuḥ so me syā vighātaḥ // yaṃ nūnāhaṃ eko araṇyaparvate tūṣṇībhūto vihareyaṃ / imā ca gāthāvo bhagavato tāye velāye pratibhāyensuḥ //
pratiśrotagāminaṃ mārgaṃ gambhīraṃ durdṛśaṃ [mama] /
na rāgaraktā drakṣyanti alaṃ dāni prakāśituṃ //
kṛcchreṇa me adhigato alaṃ dāni prakāśituṃ /
anuśrotaṃ hi vahyanti kāmeṣu grasitā narāḥ //
bhagavāṃ uruvilvāyāṃ vihare nairaṃjanāyās tīre ajapālanyagrodhamūle acirābhisaṃbuddho // atha khalu bhagavato ekasya rahogatasya pratisaṃlīnasya ayam evarūpaś cetasaḥ parivitarko udapādi // adhigato yad ayaṃ mayā dharmo gambhīro nipuṇo sūkṣmo duranubodho atarkito atarkāvacaro paṇḍitavedanīyo sarvalokavipratyanīko ahaṃ ce pareṣāṃ deśayeyaṃ pare khu ca ājānensu so me syā paramaṃ vighātaṃ / yaṃ nūnāhaṃ

[_Mvu_3.315_] eko araṇyāyatane tūṣṇīṃ vihareyaṃ // atha khalu mahābrahmā bhagavata idam evarūpaṃ cetaso parivitarkam ājñāya yena śakro devānām indro tenopasaṃkramitvā śakraṃ devānām indram etad avocat* // etan māriṣa kauśika bhagavatā alpotsukatāye cittaṃ nameti na dharmacakrapravartane / kiṃ punar vayaṃ māriṣa kauśika yena bhagavāns tenopasaṃkramitvā bhagavantaṃ yācema dharmacakrapravartanāya // sādhu māriṣeti śakro devānām indro mahābrahmaṇo pratyaśroṣīt* // atha khalu mahābrahmā śakro devānām indro suyāmo devaputro sunirmito ca devaputro vasavartī ca devaputro catvāraś ca mahārājāno ity ete daśa yakṣādhipatayo daśa yakṣamahattarakā anekayakṣaśataparivārā atikrāntāye rātrīye kevalakalpaṃ nyagrodhamūlaṃ varṇenobhāsayitvā yena bhagavāns tenopasaṃkrāntā bhagavataḥ pādau śirasā vanditvā ekamante asthānsuḥ // ekānte sthito mahābrahmā śakraṃ devānām indram etad avocat* // yāca māriṣa kauśika bhagavantaṃ dharmacakrapravartanāya //
___atha khalu śakro devānām indro ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenopasaṃkramitvā bhagavantaṃ gāthāye adhyabhāṣe //
utthehi vijitasaṃgrāma pūrṇabharo tvaṃ anṛṇa vicara loke /
cittaṃ hi te viśuddhaṃ yatha candro paṃcadaśarātre //
atha khalu bhagavāṃ tūṣṇī abhūṣi nādhivāseti śakrasya devānām indrasya dharmacakrapravartane // atha khalu mahābrahmā śakraṃ devānām indram etad avocat* // na khalu māriṣa kauśika bhagavato arhantaḥ samyaksaṃbuddhā evaṃ yācīyanti dharmakrapravartanāye na ca punas tathāgatā arhantaḥ samyaksaṃbuddhā evaṃ yācitā dharmacakraṃ pravartayante // evam ukte śakro devānām indro mahābrahmam etad avocat* // tvaṃ māriṣa mahābrahma teṣāṃ purimakānāṃ

[_Mvu_3.316_] samyaksaṃbuddhānāṃ darśāvī tena hi māriṣa mahābrahma yāca bhagavantaṃ svayam eva dharmacakrapravartanāye // atha khalu mahābrahmā ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃ tenāṃjaliṃ praṇāmayitvā bhagavantaṃ gāthāye dhyabhāṣe //
utthehi vijitasaṃgrāma pūrṇabharo tvaṃ anṛṇa vicara loke /
deśehi sugata dharmaṃ ājñātāro bhaviṣyanti //
atha bhagavāṃ tūṣṇī abhūṣi // atha khalu mahābrahmā śakro devānām indro suyāmo ca devaputro saṃtuṣito ca devaputro nirmito ca devaputro vaśavartī ca devaputro catvāro mahārājā anekayakṣaśatā anekayakṣaśataparivārā bhagavato anadhivāsanāṃ viditvā dharmacakrapravartanāya duḥkhadaurmanasyajātā bhagavataḥ pādau śirasā vanditvā bhagavaṃtaṃ pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ //
___ettham etaṃ śrūyati //
___bhagavāṃ uruvilvāyāṃ viharati tadyā nairaṃjanāya tīre ajapālanyagrodhamūle acirābhisaṃbuddho // atha khalu mahābrahmā atikrāntavarṇo atikrāntāyāṃ rātryāṃ kevalakalpaṃ ajapālanyagrodhamūlaṃ varṇenobhāsayitvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtvā ekāntasthito mahābrahmā bhagavantaṃ gāthāye adhyabhāṣe //
utthehi vijitasaṃgrāma pūrṇabharo tvaṃ anṛṇa vicara loke /
deśehi sugata dharmaṃ ājñātāro bhaviṣyanti //
atha khalu bhagavān mahābrahmaṃ gāthāye pratyabhāṣe //
pratiśrotagāmiko mārgo gambhīro durdṛśo [mama] /
rāgaraktā na drakṣyanti alaṃ brahme prakāśituṃ //
[_Mvu_3.317_] atha khalu mahābrahmā bhagavatar ajapālasya nyagrodhamūle pratikṣepaṃ viditvā dharmacakrapravartanāye duḥkhadaurmanasyajāto bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtvā tatraivāntarahāye //
___ettham etaṃ śrūyati //
___bhagavāṃ uruvilvāyāṃ viharati nadyā nairaṃjanāyas tīre ajapālasya nyagrodhamūle acirābhisaṃbuddho // tena khalu punaḥ samayena māgadhakānāṃ brāhmaṇagṛhapatikānāṃ imāni evarūpāṇi pāpakāni akuśalāni dṛṣṭigatāny utpannāni // vāto na vāyeyā sarito na syandinsuḥ garbhiṇīyo na prajāyensuḥ pakṣiṇo na vītipatanti agrir na jvaleyā candramasūryāṇāṃ udgamanā na prajñāyensuḥ aṃdhakāraghaṭṭitaṃ lokasaṃniveśaṃ bhaveya // atha khalu mahābrahmā māgadhakānāṃ brāhmaṇagṛhapatikānāṃ imāny evarūpāṇi pāpakāny akuśalāni dṛṣṭigatāni utpannāni viditvā atikrāntavarṇo atikrāntāyāṃ rātryāṃ kevalakalpaṃ ajapālasya nyagrodhamūlaṃ varṇenobhāsayitvā yena bhagavāṃ tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekāntasthito imāṃ gāthāṃ pratyabhāṣat* //
prādurahosi samalehi cintito
dharmo aśuddho magadheṣu pūrvaṃ /
apāvṛtaṃ te amṛtasya dvāraṃ
śṛṇontu dharmaṃ vimalānubuddhaṃ //
atha khalu bhagavāṃ mahābrahmaṇo yācanāṃ viditvā sāmaṃ ca pratyātmaṃ bodhīye jñānena

[_Mvu_3.318_] sarvāvantaṃ lokam anuttareṇa buddhacakṣuṣābhivilokayanto adrākṣīt satvā uccāvacāṃ hīnapraṇītāṃ adrākṣīt satvā durākārā durvineyā durviśodheyā adrākṣīt satvā svākārāṃ suvineyāṃ suviśodheyā adrākṣīt satvāṃ udghaṭitājñā vipaṃcitājñāneyā padaparamāṃ adrākṣīt satvāṃ tīkṣṇendriyāṃ ṛddhīndriyāṃ / satvānāṃ trayo rāśīyaḥ samyaktvaniyataṃ rāśiṃ mithyātvaniyataṃ rāśiṃ aniyataṃ rāśiṃ // sayyathāpi nāma cakṣuṣmāṃ puruṣo padminītīre sthitvā alpakiśareṇa paśyeya utpalāni padumāni vā puṇḍarīkā vā anyāni antodakāni anyāni samodakāni anyāni udakāto abhyudgatāni evam eva bhagavāṃ anuttareṇa buddhacakṣuṣā sarvāvantaṃ lokam abhivilokayanto adrākṣīt* // atha khalu bhagavato etad abhūṣi // deśeyaṃ vāhaṃ dharmaṃ na vā deśeyaṃ mithyātvaniyato rāśi abhavyo etaṃ dharmaṃ ājānituṃ / deśeyaṃ vāhaṃ na vā deśeyaṃ samyaktvaniyato rāśi ājñāsyaty eva etaṃ yaṃ deśeyaṃ / aniyato rāśi sacāsya dharmaṃ deśeyaṃ ājñāsyati no ce deśeyaṃ na jāniṣyati // atha khalu bhagavāṃ aniyataṃ rāśim ārabhya māgadhānāṃ ca brāhmaṇagṛhapatikānāṃ ity evaṃrūpāṇi pāpāny akuśalāni dṛṣṭīgatāni utpannāni viditvā mahābrahmaṇo cābhiyācanāṃ viditvā saptāsaṃkhyeyakalpasamudānītasamutpannaṃ cātmanaḥ praṇidhānaṃ viditvā satveṣu ca mahākaruṇāṃ okrāmetvā ime ca me maheśākhyā devādhipatayo lokeśvarā upasaṃkrāntā āryadharmacakrapravartanaṃ

[_Mvu_3.319_] yācanti atha khalu bhagavāṃ mahābrahmaṇo avakāśam akārṣīt* āryadharmacakrapravartanāya // tāye velāye bhagavān mahābrahmaṇaṃ gāthāye dhyabhāṣe //
apāvṛtaṃ me amṛtasya dvāraṃ
brahmeti bhagavantaṃ ye śrotukāmā
śraddhāṃ pramuṃcantu viheṭhasaṃjñāṃ /
viheṭhasaṃjño praguṇo abhūṣi
dharmo aśuddho magadheṣu pūrvaṃ //
atha khalu bhagavatā mahābrahmaṇe avakāśe kṛte anuttaradharmacakrapravartanāya bhūmyā devā ghoṣam udīrayensuḥ // evaṃ māriṣa brahmaṇe bhagavatāvakāśo kṛto anuttaradharmacakrapravartanāya / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca hāyiṣyanti āsurāḥ kāyāḥ divyā kāyā abhivardhiṣyanti // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā caturmahārājakāyikā devā trayastriṃśā devā yāmā tuṣitā nirmāṇaratī paranirmitavaśavartī devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // evaṃ māriṣa bhagavatā mahābrahmaṇo avakāśo kṛto dharmacakrapravartanāya / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca hāyiṣyanti āsurāḥ kāyā divyāḥ kāyā abhivardhiṣyanti // iti hi tena kālena tena samayena yāvad brahmalokaṃ ghoṣa abhyudgato //
___ettham etaṃ śrūyati //

[_Mvu_3.320_]___atha khalu bhagavāṃ pravartanasya samaye kevarūpā satvā āryadharmacakraṃ pravartayantīti // ye te satvā pūrvayogasaṃpannā bhavanti te āryadharmacakraṃ pravartenti / ahaṃ khalu pūrvayogasaṃpanno tenārahāmy ahaṃ āryadharmacakraṃ pravartayituṃ / ye te satvā anuttarācārasaṃpannā bhavanti evaṃrūpā satvā āryadharmacakraṃ pravartenti / ahaṃ khalu punaḥ anuttarācārasaṃpanno arahāmy ahaṃ āryadharmacakraṃ pravartayituṃ / ye te satvā nivāsānuttaryasaṃpannā bhavanti evaṃrūpā satvārāryadharmacakraṃ pravartenti / ye te satvā āveṇikā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye te satvā cyutisaṃpannā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye te satvā garbhāvakrāntisampannā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye te satvā garbhasthitisampannā bhavanti ye te satvā jātisampannā bhavanti ye te satvā lakṣaṇasaṃpannā bhavanti ye anuvyaṃjanasampannā bhavanti ye kuśalasaṃpannā bhavanti ye dhṛtisaṃpannāḥ smṛtisaṃpannāḥ ye pratyupasthitadharmasaṃpannāḥ ye duṣyadharmasampannāḥ ye loke agrā bhavanti ye loke lokapravicayasampannāḥ satvasārasaṃpannā bhavanti ye sthānaṃ ca sthānato asthānaṃ cāsthānato samyakprajñayā prajānanti ye sarvatragāminīpratipadān tatratatragāminīpratipadāṃ yathābhūtaṃ samyakprajñayā prajānanti ye nānādhātukā ca loke anekadhātukā ca loke yathābhūtaṃ samyakprajñayā prajānanti ye parasatvānāṃ parapudgalānāṃ indriyavīryavaimātratāṃ yathābhūtaṃ

[_Mvu_3.321_] samyakprajānanti te eva dharmacakraṃ pravartenti / ye nānādhimuktikā ca loke anekādhimuktikā ca loke yathābhūtaṃ samyakprajñayā prajānanti te eva dharmacakraṃ pravartenti / ye te satvāḥ sarveṣāṃ karmaṇāṃ karmasamādānānāṃ atītānāgatānāṃ pratyutpannānāṃ kṛtānām upacitānām avipakvānāṃ vipākapratyupasthitānāṃ āyativipākavaimātratāṃ yathābhūtaṃ samyakprajānanti te eva dharmacakraṃ pravartenti / ye te sarveṣāṃ dhyānasamādhivimokṣasamāpattīnāṃ ca sakleśavyavadānaṃ yathābhūtaṃ saṃprajānanti ye divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyanti cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ saṃprajānanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye anekavidhaṃ pūrvanivāsaṃ samanusmaranti ye cāśravāṇāṃ kṣayād anāśravāṃ cetovimuktiṃ prajñāvimuktiṃ ca yathābhūtaṃ saṃprajānanti ye cāpi dīrghāyuṣkā bhavanti ājīvasaṃpannā bhavanti śīlasaṃpannāḥ samādhisaṃpannā vimuktisaṃpannā vimuktijñānasaṃpannā naiṣkramyasaṃpannā mahākaruṇāpratilābhasampannā bodhisaṃpannāś cetaḥparyāyasaṃpannāḥ ṛddhiprātihāryasaṃpannā ādeśanāprātihāryasaṃpannā anuśāsanīprātihāryasaṃpannāḥ sarvakuśaladharmasamanvāgatā ye cārthapratisaṃvidaprāptā dharmapratisaṃvidaprāptā niruktipratisaṃvidaprāptāḥ pratibhānapratisaṃvidaprāptā ye cāryapaṃcāṃgikasamādhisaṃpannāḥ paṃcajñānikasamādhisaṃpannā āryamahāpaṃcāṅgikasamyaksamādhisaṃpannā

[_Mvu_3.322_] ye cāpy āryamahāpaṃcajñānikasamyaksamādhiprāptāḥ balasaṃpannāś ca indriyasaṃpannāś ca ṛddhisaṃpannāś ca ye cāpi pauriye vācāye samanvāgatā vispaṣṭāye anelakāye arthasya vijñāpanīye samanvāgatāḥ praśnavyākaraṇena sampannā ye pratibalāḥ pareṣāṃ vaiśāradye pi cchedaṃ vikartuṃ pratibalāḥ pareṣāṃ ahiteṣiṇāṃ saha dharmeṇa nigrahetuṃ ye pratibalā pareṣāṃ sukhānupradānaṃ pradātuṃ evaṃrūpāḥ āryadharmacakraṃ pravartenti / ye te satvāḥ sarvabuddhadharmehi samanvāgatā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti // ahaṃ khalu punaḥ sarvabuddhadharmehi samanvāgato arahāmy ahaṃ dharmacakraṃ pravartayituṃ //
___atha khalu bhagavāṃ imam evarūpam ātmano guṇasamādānaṃ viditvā etad abhūṣi // yaṃ nūnāham āryam anuttaraṃ dharmacakraṃ pravartayeyaṃ / ko nu khalu me pratibalo prathamaṃ dharmaṃ deśitaṃ ājānituṃ na ca me vihiṃsaye yam idaṃ dharmadeśanāye // atha khalu bhagavato etad abhūṣi // udrako rāmaputro śuddho alparajo aparokṣajātīyo so ca dūragato atikrāntagato naivasaṃjñānāsaṃjñāyatanasahavratāye dharmaṃ deśayati / adya saptāhaṃ kālagato udrako rāmaputro mahāhānirudrako rāmaputro // katamo pi khalv anyo pi satvo śuddho alparajo aparokṣajātīyo yo me pratibalo prathamaṃ dharmaṃ deśitam ājānituṃ na ca me viheṭheyā yam idaṃ dharmaśravaṇāya // ārāḍo kālāmo śuddho alparajo alparajaskajātīyo yo me pratibalo prathamaṃ deśitam ājānituṃ na ca me viheṭhaye yam idaṃ dharmaśravaṇāya / mahāhānirārāḍasya adya try-ahaṃ kālagato ārāḍo kālāmo // katamo punar anyo pi satvo śuddho alparajaskajātīyo yo me pratibalo prathamaṃ dharmaṃ deśitam ājānituṃ na ca me viheṭhaye yam idaṃ dharmaśravaṇāya // atha khalu bhagavato etad abhūṣi // paṃcakā bhadravargiyā śuddhā alparajā alparajaskajātīyās

[_Mvu_3.323_] te me pratibalā prathamaṃ dharmaṃ deśitaṃ ājānituṃ na ca me viheṭhayensuḥ yam idaṃ dharmaśravaṇāya / pūrvam eva duṣkaraṃ carantasya anubaṃdhensuḥ / te ca vārāṇasyāṃ viharanti ṛṣipatane mṛgadāve // yaṃ nūnāhaṃ vārāṇasīṃ gatvā vārāṇasyām ṛṣipatane mṛgadāve paṃcānāṃ bhadravargiyānāṃ prathamaṃ dharmaṃ deśayeyaṃ //
___atha khalu saṃbahulā maheśākhyā śuddhāvāsakāyikā devā yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ / ekāntasthitās te bhagavantam etad uvāca // yaṃ bhagavato antevāsināṃ abhijñātaṃ parijñātaṃ pratibalāś ca punar vayaṃ bhagavato vividhāni vicitrāṇi ṛddhiprātihāryāṇi kartuṃ / yena bhagavān mārgeṇa bodhito vārāṇasyāṃ gamiṣyati ṛṣipatanaṃ mṛgadāvaṃ anuttaraṃ dharmacakraṃ pravartayituṃ tato vayaṃ bhagavato yāvac ca bodhi yāvac ca vārāṇasī mārgaṃ pratijāgariṣyāmaḥ samaṃ asamaviṣamaṃ pāṇitalajātaṃ vitatavitānaṃ citradūṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ siktasammṛṣṭaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ suvarṇavālikāsaṃstṛtaṃ divyamuktācūrṇasaṃstṛtaṃ divyasphaṭikacūrṇasaṃstṛtaṃ divyamusāragalvacūrṇasaṃstṛtaṃ divyalohitikācūrṇasaṃstṛtaṃ / tatra ca vayaṃ bhagavaṃ mārge yāvac ca bodhir yāvac ca vārāṇasī divyā tālapaṃktiyo abhinirminiṣyāmaḥ acchā samā saikatā sukhopanītā citrāṇi darśanīyāni saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitakāyā / tatra ca vayaṃ bhagavaṃ mārge vāmadakṣiṇato divyāyo nadīyo

[_Mvu_3.324_] abhinirminiṣyāmaḥ acchā samā saikatā sukhopanītā suvarṇavālukāsaṃstṛtā utpalapadmakumudapuṇḍarīkanalinīsaugandhika-āmrajambukalakucapanasanārikelapālevatakabhavyadāḍimavṛddhikapracchannā / tatra ca vayaṃ bhagavan mārge yāva ca bodhir yāva ca vārāṇasī divyāni cchattrāṇi abhinirminitvā divyāni dhvajāni abhinirminiṣyāmaḥ / divyāni kūṭāgārāṇi abhinirminiṣyāmaś citrāṇi darśanīyāni saptānāṃ ratnānāṃ suvarṇasya rūpyasya muktāyā vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā // bhagavato gacchantasya gamiṣyanti tiṣṭhantasya tiṣṭhanti purato ca varṣavalāhakā devaputrā divyāni puṣpāṇi prākiriṣyanti mandaṃ mandaṃ ca devā prasārayiṣyanti //
___bhagavati bodhito vārāṇasīm ṛṣipatanaṃ mṛgadāvaṃ prasthite anuttaraṃ dharmacakraṃ pravartayituṃ śuddhāvāsehi devehi mārgo pratijāgṛto / mahatīṃ caturaṃginīsenām abhinirmiṇitvā mahāntaṃ hastikāyaṃ mahāntam aśvakāyaṃ rathakāyaṃ pattikāyaṃ bhagavantaṃ vārāṇasīṃ gacchantaṃ puraskarensuḥ // yāvat suvarṇānām adhipatayo suvarṇarājāno aṇḍajā vā jarāyujā vā aupapādukā vā saṃsvedajā vā te mahāntaṃ caturaṃginīsenāṃ ṛddhīye abhinirmiṇitvā bhagavantaṃ gacchantaṃ puraskarensuḥ / yāva nāgānāṃ nāgādhipatayo nāgarājāno aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā te mahatīṃ caturaṃginīsenām ṛddhīye abhinirmiṇitvā bhagavantaṃ vārāṇasīṃ gacchantaṃ puraskarensuḥ / caturmahārājikā devā trayastriṃśā yāmās tuṣitā nirmāṇarati paranirmitavaśavarti brahmakāyikā devā mahāntaṃ caturaṃginīsenā mṛddhīye abhinirmiṇitvā bhagavantaṃ kāśiṃ gacchantaṃ puraskarensuḥ // atha khalu bhagavāṃ mahatīye pariṣāye anekaśatāye anekasahasrāye anekaśatasahasrāye puraskṛto parivārito uruvilvāto gayāṃ gacchati gayāto aparagayāṃ gacchati // aparagayāyāṃ sudarśano nāma nāgārājā / tena bhagavāṃ

[_Mvu_3.325_] aparagayāyāṃ vāsena bhaktena ca nimantrito // tahiṃ bhagavāṃ sudarśanasya nāgarājño bhavane vasitvā kṛtāhāro vaśālāṃ gacchati // vaśālāyāṃ nadī nāma brāhmaṇaḥ huhuṃkajātiko vuccati / so bhagavantaṃ gacchantaṃ apasavyīkaroti ca huhun ti ca karoti // bhagavāṃ etasmiṃ vastusmiṃ etasmiṃ nidāne etasmiṃ prakaraṇe tāye velāye imaṃ udānam udānaye //
yo brāhmaṇo bāhitapāpadharmo
nihuhuṃko niṣkaṣāyo yatātmā /
kṣīṇāśravo antimadehadhārī
dharmeṇa so brahmaṇo brahmavādaṃ vadeya //
vaśālāyām anyatamo gṛhapatiḥ bhagavantaṃ vāsena ca bhaktena ca nimantreti / tahiṃ bhagavāṃ vusto kṛtabhaktakṛtyo vaśālāto cundadvīlaṃ nāma adhiṣṭhānaṃ gacchati //
___adrākṣīt* upako ājīvako bhagavantaṃ dūrato yevāgacchantaṃ dṛṣṭvā ca punar yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte sthād ekāntasthitaḥ upako ājīvako bhagavantam etad uvācat* // pariśuddho bhagavato gautamasya cchavivarṇo pariśuddho paryavadāto viprasannaṃ ca mukhavarṇaṃ / sayyathāpi nāma tālasya pakvasya saṃprati vṛntacyutasya bandhanāśrayo pariśuddho bhavati paryavadāto sapītanirbhāso ca evam eva bhagavato gautamasya cchavivarṇo pariśuddho paryavadāto viprasanno ca mukhavarṇo adya bhagavatā gautamenāmṛtaṃ

[_Mvu_3.326_] adhigataṃ amṛtagāmī ca mārgo // evam ukte bhagavān upakaṃ ājīvakaṃ etad uvāca // amṛtaṃ me upaka adhigataṃ amṛtagāmī ca mārgo // evam ukte upako bhagavantam etad uvāca // kahiṃ vo bho gautama brahmacaryam uṣyate // evam ukte bhagavān upakaṃ ājīvakaṃ gāthāye adhyabhāṣe //
sarvābhibhū sarvavido ham asmi
sarvehi dharmehi anopalipto /
sarvajño haṃ tṛṣṇākṣaye vimukto
ahaṃ abhijñāya kim uddiśeyaṃ //
evam ukta upako ājīvako bhagavantam etad uvāca // anācāryo bhagavāṃ gautamo prajānāsi // atha khalu bhagavān upakaṃ ājīvakaṃ gāthāye adhyabhāṣe //
na me ācāryo asti kaścit sadṛśo me na vidyate /
eko smi loke saṃbuddho prāpto saṃbodhim uttamāṃ //
evam ukte upako ājīvako bhagavantam etad uvāca // arhann iti bhagavāṃ gautamo prajānāsi // atha khalu bhagavān upakaṃ ājīvakaṃ gāthāye adhyabhāṣe //
ahaṃ hi arahā loke ahaṃ loke anuttaraḥ /
sadevakasmiṃ lokasmiṃ sadṛśo me na vidyate //
evam ukte upako ājīvako bhagavantam etad uvāca // jino ti bhagavāṃ gautamo prajānāsi // atha khalu bhagavān upakaṃ ājīvakaṃ gāthāye dhyabhāṣe //
jinā hi mādṛśā bhonti ye prāptā āśravakṣayaṃ /
jitā me pāpakā dharmā tasmād ahaṃ upaka jino //
pauṇḍarīkaṃ yathā varṇaṃ anope na pralipyate /

[_Mvu_3.327_] evaṃ loke na lipyāmi tasmād ahaṃ upaka jinaḥ //
abhijñeyaṃ abhijñātaṃ sadvaktavyaṃ ca bhāṣyati /
prahātavyaṃ prahīnaṃ me tasmād ahaṃ upaka jino //
evam ukte upako ājīvako bhagavantam etad uvāca // kahiṃ bhagavāṃ gautamo gamiṣyasi // atha khalu bhagavāṃ upakaṃ ājīvakaṃ gāthāye dhyabhāṣaye //
vārāṇasīṃ gamiṣyāmi āhaniṣyaṃ amṛtadundubhiṃ /
dharmacakraṃ pravartayiṣyaṃ loke aprativartiyaṃ //
yo me dharma adhigato virāgopasamo śivo /
tam ahaṃ pravartayiṣyāmi hitāya sarvaprāṇināṃ //
ye cābhyatītā saṃbuddhā ye ca buddhā anāgatā /
ye caitarahiṃ saṃbuddhā bahūnāṃ śokanāśakā /
dharmaṃ deśenti satvānāṃ buddhānāṃ eṣā dharmatā //
devatā antarīkṣe gāthāṃ bhāṣanti //
yo evarūpaṃ naradamyasārathiṃ
dṛṣṭvā maharṣiṃ parivarjayeya /
hastehi pādehi ca so mahāśiriṃ
praṇāmaye eṣa atīvamātraṃ //
cundadvīlāyāṃ cundo nāma yakṣo // tena bhagavāṃ svake bhavane vāsena ca bhaktena ca nimantrito // bhagavāṃ cundasya yakṣasya bhavane ekarātroṣito kṛtabhaktakṛtyo sārathipure lohitavastukaṃ gacchati // lohitavastuke kamaṇḍaluko nāma nāgarājo // tena

[_Mvu_3.328_] bhagavāṃ svake bhavane vāsena ca bhaktena ca nimantrito // tatrāpi bhagavāṃ ekarātroṣito kṛtabhaktakṛtyo lohitakāto gandhapuraṃ gacchati // gandhapure kandho nāma yakṣo prativasati / tena bhagavāṃ svake ca bhavane vāsena ca bhaktena ca nimantrito // tatrāpi bhagavān ekarātroṣito kṛtabhaktakṛtyo sārathipuraṃ gacchati // sārathipure bhagavāṃ anyatareṇa gṛhapatinā vāsena ca bhaktena ca nimantrito // tatrāpi bhagavāṃ ekarātroṣito kṛtabhaktakṛtyo sārathipurāto gaṃgātīram anuprāpto // nāviko dāni āha // dehi tarapaṇyaṃ // bhagavān āha // kuto mama samaleṣṭukāṃcanasya vyapagatajātarūparajatasya tarapaṇyaṃ // nāviko āha // yadi me desi tarapaṇyantarīhasi atha na dadāsi na tarīhasīti // bhagavān āha //
no haṃso narmadātīre nāvikaṃ paripṛcchati /
svakena bāhuvīryeṇa haṃso tarati narmadāṃ //
iti vaditvāna saṃbuddho haṃsarājeva prakrame /
gaṃgāyā tīre asthāsi oghatīrṇo mahāmuni //
bhagvāṃ dāni gaṃgām uttīrṇo vārāṇasīm anuprāptaḥ / saṃkhamedhīyaṃ asthāsi bhagavāṃ kālaṃ āgameti vārāṇasyāṃ piṇḍāya carituṃ /
na hi vikāle viharanti buddhā
kāle tu piṇḍāya caranti grāme /
vikālacārīhi vasanti saṃgā
tasmād vikāle na caranti buddhā //
ṛṣipatane paṃcakā bhadravargiyā viharanti ājñātakauṇḍinyo aśvakī bhadrako
[_Mvu_3.329_] vāṣpo mahānāmo // bhagavāṃ vārāṇasīto piṇḍāya caritvā kṛtabhaktakṛtyo ṛṣipatanaṃ gacchati // paṃcakehi bhadravargīyehi bhagavān dṛṣṭo / dūrato evāgacchantaṃ dṛṣṭvā bhagavantaṃ kriyākāraṃ karonti // ayaṃ śramaṇo gautamo āgacchati śaithiliko bāhuliko prahāṇavikrānto na kenacit pratyutthātavyaṃ // bhagavāṃ cāgacchati te ca svakeṣu sthāneṣu na ramanti / sayyathāpi nāma śakuntā nīḍagatā vā vṛkṣaśākhāgatā vā heṣṭato agninā saṃtāpiyamānā utpatensuḥ evam eva paṃcakā bhadravargīyā dūrato evāgacchantasya svakasvakeṣv āsaneṣu ratiṃ avindantā bhagavantaṃ pratyutsthāyensuḥ pratyudgamensuḥ / ehi āyuṣmaṃ gautama svāgataṃ āyuṣmato gautamasyānurāgataṃ āyuṣmato gautamasya // bhagavān āha // bhagnā vo bhikṣavaḥ bhadravargīyā pratijñā mā bhikṣavo bhadravargīyā tathāgataṃ āyuṣmaṃvādena samācaratha // teṣāṃ dāni bhagavatā śikṣāvādenābhāṣṭānāṃ yat kiṃcit tīrthikaliṃgaṃ tīrthikagupti tīrthikakalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasampannānāṃ bhikṣūṇāṃ / eṣa āyuṣmantānāṃ paṃcānāṃ bhadravargīyānāṃ pravrajyopasaṃpadā bhikṣubhāvo // te dāni pakvatailena bhagavantaṃ nimantrayensuḥ //
___buddhavicīrṇā nāma puṣkiriṇī tahiṃ bhagavāṃ snāto jānantā ca buddhā bhagavanto // atha khalu bhagavataḥ etad abhūṣi // katamasmiṃ pṛthivīpradeśe purimakāḥ samyaksaṃbuddhā dharmacakraṃ pravartayensuḥ // saha cittotpādena bhagavato taṃ pṛthivīpradeśaṃ onasati

[_Mvu_3.330_] ca // atha khalu bhagavata etad abhūṣi // kiṃ nu khalu purimakāḥ samyaksaṃbuddhāḥ gacchantakā dharmacakraṃ pravartenti tiṣṭhanto vā niṣaṇṇā vā śayantakā vā // saha cittotpādena bhagavato ṛṣivadane paṃca āsanā prādurbhūtāni // paṃca bhadravargīyā bhagavantaṃ pṛcchanti // kisya imāni bhagavan* āsanāni // . . . . . . . . . . . . bhagavān āha // puṣpiko nāmāyaṃ bhikṣavo bhadrakalpo bhadrakalpe ca buddhasahasreṇa utpadyitavyaṃ // trīṇi pratītāni ahaṃ caturtho // krakutsando navayojanaprabho konākamunir dviyojanaprabho kāśyapo caturyojanaprabho / ahaṃ sarvasiddhārtho vyāmaprabho ajito dvādaśayojanaprabho siddhārtho viṃśadyojanaprabho maitreyo dvādaśayojanaprabho maitrīyaśo aṣṭādaśayojanaprabho sarvaprabho daśayojanaprabho pṛthivīpālo dvādaśayojanaprabho pṛthivīvijayo caturyojanaprabho pṛthivīpaśyī triyojanaprabho jayamitro caturyojanaprabho sugrīvo dvādaśayojanaprabho sudarśano daśayojanaprabho supaśyī daśayojanaprabho sarvaṃjayo aṣṭayojanaprabho sarvābhibhū krośayojanaprabho sarvābhibhū aṣṭayojanaprabho sarvamitro dviyojanaprabho abhinnābho dvādaśayojanaprabho atisūryo caturyojanaprabho abhibhūyaśo yojanaprabho sudayo yojanaprabho sudarśano yojanaprabho sarvābhibhūḥ ṣaṣṭiyojanaprabho vairocano saptayojanaprabho sarvapaśyī . . . . . vairocanaprabho nāma daśayojanaprabho //
___evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavāṃ vārāṇasyāṃ viharati ṛṣivadane mṛgadāve /

[_Mvu_3.331_] tatra bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyāṃ āmantresi bhikṣava iti bhagavan* iti bhikṣū bhagavantaṃ pratyaśroṣīt* // bhagavāṃ sānam etad uvāca // dvāv imau bhikṣavaḥ pravrajitasya antau / katamā dvau / yaś cāyaṃ kāmeṣu kāmasukhallikāyogo grāmyo prāthujjaniko nālamāryo nārthasaṃhito nāyatyāṃ brahmacaryāye na nirvidāye na virāgāye na nirodhāye na śrāmaṇyāye na saṃbodhāye na nirvāṇāye saṃvartati yaś cāyaṃ ātmakilamathānuyogo duḥkho anāryo anarthasaṃhito // imau bhikṣavaḥ dvau pravrajitasya antau ete ca bhikṣavo ubhau antāv anupagamya tathāgatasyāryasmiṃ dharmavinaye madhyamā pratimadā anusaṃbuddhā cakṣukaraṇīyā upasamāye saṃvartanikā nirvidāye virāgāye nirodhāye śrāmaṇyāye saṃbodhāye nirvāṇāye saṃvartati // katamā sā bhikṣavaḥ tathāgatenāryasmiṃ dharmavinaye madhyamā pratipadā abhisaṃbuddhā cakṣukaraṇīyā jñānakaraṇīyā upasamasaṃvartanikā nirvidāye virāgāye nirodhāye śrāmaṇyāye saṃbodhāye nirvāṇāye saṃvartati // yam idam āryāṣṭāṃgikā sayyathīdaṃ samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvyāyāmaḥ samyakkarmanto samyagājīvaḥ samyagvāk samyaksmṛtiḥ samyaksamādhir iyaṃ sā bhikṣavaḥ tathāgatenāryāsmiṃ dharmavinaye madhyamā pratipadā abhisaṃbuddhā cakṣukaraṇīyā upasamasaṃvartanikā nirvidāye virāgāye nirodhāye śrāmaṇyāye saṃbodhāye nirvāṇāye saṃvartati //
___catvāri khalu punar imāni bhikṣavo āryasatyāni / katamāni catvāri / sayyathīdaṃ duḥkham āryasatyaṃ duḥkhasamudayo āryasatyaṃ duḥkhanirodho āryasatyaṃ dukhanirodhagāminī

[_Mvu_3.332_] pratipadāryasatyaṃ // tatra bhikṣavaḥ katamaṃ duḥkhaṃ āryasatyaṃ // tadyathā // jātiḥ duḥkhaṃ jarā duḥkhaṃ vyādhi duḥkhaṃ maraṇaṃ duḥkhaṃ apriyasaṃprayogaṃ duḥkhaṃ priyaviprayogaṃ duḥkhaṃ yaṃ pīcchanto paryeṣanto na labhati taṃ pi duḥkhaṃ rūpaṃ duḥkhaṃ vedanā duḥkhaṃ saṃjñā duḥkhā saṃskārā duḥkhā vijñānaṃ duḥkhaṃ saṃkṣiptena paṃcopādānaskaṃdhā duḥkhā / idaṃ bhikṣavaḥ duḥkham āryasatyaṃ // tatra katamo duḥkhasamudayo āryasatyaṃ / yāyaṃ tṛṣṇā paunarbhavikā nandīrāgasahagatā tatratatrābhinandinī ayaṃ bhikṣavo duḥkhasamudayo āryasatyaṃ // tatra katamo duḥkhanirodho āryasatyo / yo etasyaiva tṛṣṇāye nandīrāgasahagatāye tatratatrābhinandinīye aśeṣakṣayo virāgo nirodho tyāgo prahāṇo pratiniḥsargo ayaṃ bhikṣavo duḥkhanirodho āryasatyaḥ // tatra katamā duḥkhanirodhagāminī pratipadāryasatyā / eṣaiva āryāṣṭāṃgo mārgo / tadyathā samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyagvācā samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ iyaṃ bhikṣavaḥ duḥkhanirodhagāminī pratipadāryasatyaṃ //
___idaṃ duḥkham iti bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniso manasikārā jñānaṃ udapāsi cakṣur udapāsi vidyā udapāsi buddhi udapāsi bhūrir udapāsi prajñā udapāsi ālokaṃ prādurabhūṣi // ayaṃ duḥkhasamudayo ti idaṃ bhikṣavo pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi cakṣur udapāsi vidyā udapāsi buddhir udapāsi bhūrir udapāsi medhā udapāsi prajñā udapāsi ālokaṃ pṛādurabhūṣi // ayaṃ duḥkhanirodho ti me bhikṣavaḥ pūrvaṃ ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi cakṣur udapāsi vidyā udapāsi buddhir udapāsi bhūrir udapāsi medhā udapāsi

[_Mvu_3.333_] prajñā udapāsi āloko prādurabhūṣi // iyaṃ ca duḥkhanirodhagāminī pratipadā iti me bhikṣavo pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānaṃ udapāsi yāvad āloko prādurabhūṣi // taṃ khalu punar imaṃ duḥkham āryasatyaṃ parijñeyaṃ ti me bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi yāvad āloko prādurabhūṣi // tena khalu punar ayaṃ duḥkhasamudayo āryasatyo prahātavyo ti me bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārāt* jñānam udapāsi yāvad ālokaṃ prādurabhūṣi // atha khalu punar ayaṃ duḥkhanirodho āryasatyo sākṣīkṛto bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārā jñānam udapāsi yāvad āloko prādurabhūṣi // sā khalu punar iyaṃ duḥkhanirodhagāminī pratipadāryasatyā bhāvitā me bhikṣavaḥ pūrve ananuśrutehi dharmehi yoniśo manasikārā jñānam udapāsi yāvad ālokaṃ prādurabhūṣi // yāvac cāhaṃ bhikṣavaḥ imāni catvāry āryasatyāni evaṃ triparivartaṃ dvādaśākāraṃ yathābhūtaṃ samyakprajñayā nābhyajñāsiṣaṃ na tāvad ahaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pratijānehaṃ nāpi tāva me jñānaṃ udapāsi akopyā na me cetomuktiḥ sākṣīkṛtā / yato ahaṃ bhikṣavaḥ imāni catvāry āryasatyāni evaṃ triparivartaṃ dvādaśākāraṃ tathābhūtaṃ samyakprajñayā abhyajñāsiṣaṃ athāhaṃ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho ti prajānāmi jñānaṃ ca me udapāsi akopyā ca me cetovimuktiḥ prajñāvimuktiḥ sākṣīkṛtā //
___idam avocad bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadano gṛgadāve imasmiṃ ca punaḥ vyākaraṇe āyuṣmato ājñātakauṇḍinyasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ

[_Mvu_3.334_] aṣṭādaśānāṃ ca devakoṭīnāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ / iyaṃ ca mahāpṛthivī atiriva ṣaḍvikāraṃ kaṃpe chinnam iva patraṃ vedhe saṃpravedhe purastimaś ca anto unnamati paścimo ca anto oname paścimo ca anto unname purastimo ca anto oname dakṣiṇo ca anto unname uttaro cānto oname uttaro cānto unname dakṣiṇo cānto oname madhyo ca oname anto unname anto oname madhyo unname / aprameyaṃ ca loke obhāsam abhūṣi atikramyaiva devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ yā pi tā lokāntarikā andhakārārpitā tamisrā tamisrārpitā aghā asaṃviditā asaṃviditapūrvā yatreme candramasūryā evaṃ maharddhikā evaṃ mahānubhāvā ābhayā ābhāṃ nābhisaṃbhuṇanti ālokena vālokaṃ sphuranti nāpi ca te obhāsena sphuṭā abhūṣi / anye pi ye tatra satvā upapannā te pi tenobhāsena anyamanyaṃ saṃjānensuḥ / anye pi kila bho satvā upapannā / anye pi kila bho satvā upapaṃnā / ekāntasukhasamarpitā ca punas tatkṣaṇaṃ tanmuhūrtaṃ sarvasatvā abhūnsuḥ ye pi avīcimahāniraye upapannā / bhūmyā ca devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ / etaṃ māriṣa bhagavatā vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ anuttaraṃ dharmacakraṃ pravartitaṃ apravartyaṃ kenacic chramaṇena vā brāhmaṇena vā devena vā māreṇa vā kenacid vā punar loke saha dharmeṇa / bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca hāyiṣyanti āsurā kāyā divyā kāyā abhivardhiṣyanti //

[_Mvu_3.335_] bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā caturmahārājikā devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ / trayastriṃśā devā yāmās tuṣitā devā nirmāṇaratayo devā brahmakāyikā devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // evaṃ māriṣa bhagavatā vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāram anuttaraṃ dharmacakraṃ pravartitaṃ apravartyaṃ kenacic chamaṇena vā brāhmaṇena vā devena vā māreṇa vā anyena vā puna loke saha dharmeṇa / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / hāyiṣyanti āsurāḥ kāyā divyāḥ kāyā abhivardhiṣyanti // āttamanā āyuṣmanto paṃcakā bhadravargīyā bhagavato bhāṣitam abhinande //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati śāstā devānāṃ ca manuṣyāṇāṃ ca // tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyān āmantrayasi // rūpaṃ bhikṣavo anātmā vedanā anātmā saṃjñā anātmā saṃskārā anātmā vijñānaṃ anātma / idaṃ rūpaṃ ce bhikṣavaḥ ātmā abhaviṣyat* na va rūpaṃ ābādhāya duḥkhāya saṃvarteta ṛdhyāc ca rūpe kāmakārikatā evaṃ me rūpaṃ bhavatu evaṃ mā bhavatu yasmāc ca bhikṣavo rūpaṃ anātmā tasmād rūpaṃ bādhāya duḥkhāya saṃvartati na cātra ṛdhyati kāmakārikatā evaṃ me rūpaṃ bhavatu evaṃ mā bhavatu // iyaṃ vedanā ce bhikṣavo ātmā abhaviṣyat* na ca vedanā ābādhāya duḥkhāya saṃvartati ṛdhyā evaṃ vedanāyā kāmakārikatā evam me vedanā bhavatu evaṃ mā bhavatu / yasmād bhikṣavaḥ

[_Mvu_3.336_] vedanā anātmā tasmād vedanā ābādhāya duḥkhasamudayāya saṃvartati na cātra ṛdhyati kāmakārikatā evaṃ me vedanā bhavatu evaṃ mā bhavatu // iyaṃ saṃjñā cet* bhikṣavo ātmā abhaviṣyan na bhavati saṃjñā ābādhāya duḥkhāya ṛdhyati ca kāmakārikatā evaṃ me saṃjñā bhavatu evaṃ mā bhavatu / yasmād bhikṣavaḥ saṃjñā anātmā tasmāt saṃjñā ābādhāya duḥkhāya saṃvartati na cātra ṛdhyati saṃjñāyā kāmakārikatā evam eva saṃjñā bhavatu // saṃskārā bhikṣavaḥ ābādhāya saṃskārā ced bhikṣavaḥ ātmā abhaviṣyan na caite saṃskārā ābādhāya duḥkhāya saṃvartanti ṛdhyā ca saṃskārāṇāṃ kāmakārikatā evaṃ me saṃskāro bhavatu evaṃ me mā bhavatu / yasmād bhikṣavaḥ saṃskārā anātmā tasmāt saṃskārā ābādhāya duḥkhāya saṃvartanti na cātra ṛdhyati kāmakārikatā evaṃ me saṃskārā bhavantu evaṃ mā bhavantu // vijñānaṃ ced bhikṣavo ātmā abhaviṣyat* nedaṃ vijñānam ābādhāya duḥkhāya saṃvartati ṛdhyec ca vijñānasya kāmakārikatā evaṃ me vijñānaṃ bhavatu evaṃ mā bhavatu / yasmād bhikṣavo vijñānam anātmā tasmād vijnānaṃ ābādhāya duḥkhāya saṃvartati na cātra ṛdhyati kāmakārikatā evaṃ me vijñānaṃ bhavatu evaṃ mā bhavatu // tasmād iha bhikṣavo evaṃ śikṣitavyaṃ // yat kiṃcid rūpaṃ adhyātmā vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yaṃ dūre antike vā atītānāgatapratyutpannaṃ vā sarvaṃ rūpaṃ naitaṃ mama naiṣo ham asmi na etad ātmeti evam etaṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ / yā kācid vedanā yā kācit saṃjñā ye kecit saṃskārā yaṃ kiṃcid vijñānaṃ adhyātmaṃ vā bahirdhā vā audārikaṃ vā sūkṣmaṃ vā

[_Mvu_3.337_] hīnaṃ vā praṇītaṃ vā yaṃ dūre antike vā atītānāgatapratyutpannaṃ vā sarvaṃ vijñānaṃ naitaṃ mama naiṣo ham asmi na etam ātmeti / evam etaṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ // idam avocad bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve imasmiṃ ca punar vyākaraṇe bhāṣyamāṇe āyuṣmata ājñātakauṇḍinyasyānupādāyāśravebhyaś cittaṃ vimuktaṃ caturṇāṃ ca bhikṣūṇāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣu viśuddhaṃ āyuṣmato aśvakisya bhadrikasya vāṣpasya mahānāmasya triṃśatīnāṃ ca devakoṭīnāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣuṃ viśuddhaṃ // āttamanā āyuṣmanto paṃcakā bhadravargikā bhagavato bhāṣitam abhyanande //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve // tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargikāṃ āmantrayasi // saced manyatha bhikṣavaḥ kiṃmūlikā utpadyanti śokaparidevaduḥkhadaurmanasya-upāyāsāḥ saṃbhavanti kiṃjātikā kiṃprabhṛtikā // evam ukte āyuṣmantā paṃcakā bhadravargīyā bhagavatam etad uvācat* // bhavamūlakā khalu bhagavandharmā bhavanetrikā bhagavanbhavaprabhavā bhagavanbhavapratiśaraṇā sādhu bhagavāṃ bhikṣūṇām etam arthaṃ bhāṣe / bhikṣū bhagavato saṃmukhāc chrutvā saṃmukhāt pratigṛhītvā tathatvāya dhārayiṣyanti // evam ukte bhagavāṃ paṃcakāṃ bhadravargikāṃ etad avocat* // rūpamūlakā bhikṣavaḥ utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsās saṃbhavanti rūpajātikā rūpaprabhṛtikā / vedanāmūlakā saṃjñāmūlakā saṃskāramūlakā vijñānamūlakā bhikṣavaḥ utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti vijñānajātikā vijñāprabhṛtikā //
___sacen manyatha bhikṣavo rūpaṃ nityaṃ vā anityaṃ vā // anityaṃ hi taṃ bhagavaṃ // rūpasya

[_Mvu_3.338_] khalu punar bhikṣavaḥ anityatāṃ viditvā calatāṃ prabhaṃguṇatāṃ vipariṇāmavirāganirodhatāṃ viditvā ye rūpapratyayā utpadyensuḥ āśravā vighātā paridāghā sajvarā sāṃkleśikā punarbhavikā āyatyāṃ jātijarāmaraṇīyās te virudhyante / teṣāṃ nirodhān na utpadye āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā // sacet* manyatha bhikṣavo vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ vā anityaṃ vā // anityaṃ hi taṃ bhagavan* // bhagavān āha // sādhu bhikṣavo vijñānasya khalu punar bhikṣavaḥ anityatāṃ viditvā calatāṃ prabhaṃguṇatāṃ vipariṇāmavirāganirodhatāṃ viditvā ye vijñānapratyayā utpadyensuḥ āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā jātijarāmaraṇīyās te nirudhyanti vyupaśāmyanti prahāṇam astaṃgacchanti / teṣāṃ nirodhān notpadyanti vijñānamūlakā āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā vijñānajātikā vijñānaprabhṛtikāḥ / tasmād iha vo bhikṣavaḥ evaṃ śikṣitavyaṃ // yat kiṃcid rūpaṃ adhyātmaṃ vā bahirdhā vā audārikaṃ vā śūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yaṃ dūre ntike atītam anāgataṃ pratyutpannaṃ sarvaṃ rūpaṃ na etaṃ mama na eṣo ham asmi na eṣo ātmā ti evaṃ vo bhikṣavaḥ śikṣitavyaṃ // yā kācid vedanā yā kācit saṃjñā ye kecit saṃskārā yat kiṃcid vijñānaṃ adhyātmaṃ vā bahirdhā vā audārikaṃ vā śūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yaṃ dūre antike vā atītānāgatapratyutpannaṃ naite mama naiṣo ham asmi naiṣa ātmā ti / evam etaṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ // idam avocad bhagavān vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve imasmiṃś ca puna vyākaraṇe bhāṣyamāṇe āyuṣmān ājñātakauṇḍinyo balavaśībhāvaṃ prāpuṇesi / caturṇāṃ bhikṣūṇāṃ anupādāyāśravebhyaś
[_Mvu_3.339_] cittāni vimuktāni āyuṣmato aśvakisya bhadrikasya vāṣpasya mahānāmasya paṃcāṃgikānāṃ ca devakoṭīnāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣūṃṣi viśuddhāni / āttamanā āyuṣmantā paṃcakā bhadravargikā bhagavato bhāṣitam abhinande //
___bhagavāṃ samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve / tena khalu punaḥ samayena trayo bhikṣū vārāṇasīṃ piṇḍāya prakrame / teṣāṃ bhikṣūṇāṃ bhagavāṃ cetasā cittāni adhiṣṭhāya ovade anuśāsanaṃ anuśāse // evaṃ bhikṣavaḥ manasā karotha evaṃ manasīkarotha imāṃ vitarkāṃ vitarkayatha ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmadvīpā dharmaśaraṇā ananyaśaraṇā / tehi tato bhikṣavo ātmadvīpehi viharantehi ananyadvīpehi dharmadvīpehi dharmaśaraṇehi ananyaśaraṇehi yoniśo upaparīkṣitavyaṃ kiṃmūlakā utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti kiṃjātikā kiṃprabhṛtikā // evam ukte bhikṣū bhagavantam etad avocat* // bhavamūlakā bhagavandharmā bhavanetrikā bhagavanbhavaprabhavāḥ bhavapratiśaraṇā / sādhu bhagavāṃ bhikṣūṇām etam arthaṃ bhāṣe bhikṣū bhagavataḥ saṃmukhāc chrutvā saṃmukhāt pratigṛhītvā tathatvāya dhārayiṣyanti // evam ukte tāṃ bhikṣū bhagavān etad avocat* // rūpamūlakā bhikṣavo utpadyanti śokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti rūpajātikā vā rūpaprabhṛtikā vā / sacet* manyatha bhikṣavaḥ rūpaṃ nityaṃ vā anityaṃ vā // rūpaṃ anityaṃ hīdaṃ bhagavan* // sādhu bhikṣavaḥ rūpasya khalu punar bhikṣavaḥ anityatāṃ viditvā durbalatāṃ prabhāṃguṇatāṃ vipariṇāmavirāganirodhatāṃ

[_Mvu_3.340_] viditvā ye rūpapratyayā utpadyanti āśravā vighātā paridāghā sajvarā sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā te nirudhyante // sacet* manyatha bhikṣavaḥ vedanā saṃjñā saṃskārā vijñānaṃ nityaṃ vā anityaṃ vā // anityaṃ hīdaṃ bhagavan* // bhagavān āha // sādhu bhikṣavo vijñānasya khalu punar bhikṣavo anityatāṃ vā durbalatāṃ prabhaṃguṇatāṃ viditvā te nirudhyanti vyuśāmyanti prahāṇam astaṃgacchanti / teṣāṃ nirodhāto na utpadyanti āśravā vighātā paridāghā sajvarāḥ sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā nirudhyanti / vijñānamūlakā āśravā vighātā paridāghā sajvarāḥ sāṃkleśikā paunarbhavikā āyatyāṃ jātijarāmaraṇīyā vijñānajātikā vijñānaprabhṛtikāḥ / tasmād iha vo bhikṣavo evaṃ śikṣitavyaṃ / yat kiṃcid rūpaṃ adhyātmaṃ vā bahirdhā vā audārikaṃ vā śūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yaddūre antike vā atītānāgatapratyutpannaṃ sarvaṃ rūpaṃ naitaṃ mama naiṣo ham asmi naiṣa ātmeti evam eva taṃ yathābhūtaṃ samyakprajñayā draṣṭavyaṃ // idam avocad bhagavāṃ vārāṇasyāṃ viharanto ṛṣivadane mṛgadāve imasmiṃś ca punar vyākaraṇe bhāṣyamāṇe trayo bhikṣū balavaśībhāvaṃ prāpuṇensuḥ aśītīnāṃ ca devakoṭīnāṃ virajā vigatamalā dharmeṣu dharmacakṣūṇi viśuddhāni / āttamanā te bhikṣū bhagavato bhāṣitam abhinande //
___atha khalu bhagavāṃ āṣāḍhamāsasya uttarapakṣe dvādaśīyaṃ paścābhaktaḥ purastāt saṃmukho niṣaṇṇo dhyardhapauruṣāyāṃ chāyāyāṃ anurādhe nakṣatre vijaye muhūrte anuttaraṃ dharmacakraṃ pravartitaṃ // na khalu punar buddhā bhagavanto suvarṇamayaṃ vā dharmacakraṃ pravartenti rūpyamayaṃ vā muktāmayaṃ vā vaiḍūryamayaṃ vā sphaṭikamayaṃ vā musāragalvamayaṃ vā lohitikāmayaṃ

[_Mvu_3.341_] vā rītikāmayaṃ vā tāmramayaṃ vā lohamayaṃ vā śailamayaṃ vā dārumayaṃ vā mṛttikāmayaṃ vā / atha khalv imāny eva catvāry āryasatyāni triparivartaṃ dvādaśākāraṃ dharmacakraṃ // pravartite prathamaṃ dharmacakrapravartanasūtre āyuṣmato ājñātakauṇḍinyasya virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ aṣṭādaśānāṃ devakoṭīnāṃ ca / iyaṃ ca mahāpṛthivī atiriva ṣaḍvikāraṃ kampe prakaṃpe saṃprakampe vedhe pravedhe saṃpravedhe dakṣiṇato abhidhyāyati vāmato pi abhidhyāyati vāmadakṣiṇato pi abhidhyāyati saṃharṣaṇīyaṃ ca kampayati darśanīyaṃ ca kampayati toṣaṇīyaṃ ca kampayati premaṇīyaṃ ca pralhādanīyaṃ ca nirvāpanīyaṃ ca ullokanīyaṃ cāsecanakaṃ cāpratiṣkūlaṃ ca prāsādikaṃ ca prasadanīyaṃ ca nirudvegaṃ ca niruttrāsaṃ ca kampati kampamānā ca punar mahāpṛthivī na kaṃcit satvaṃ vyābādhati yad idaṃ trasaṃ vā sthāvaraṃ vā bhagavato’nubhāvenāprameyaṃ ca loke obhāsam abhūṣi atikramya devānāṃ devānubhāvaṃ nāgānāṃ nāgānubhāvaṃ yakṣāṇāṃ yakṣānubhāvaṃ / yā pi tā lokāntarikā andhakārārpitā vā tamasā tamasārpitā aghā asaṃbhūtā asaṃbhūtapūrvā yatreme candramasūryā evaṃ maharddhikā mahānubhāvā ābhāye ābhāṃ nābhisaṃbhuṇanti ālokena vālokaṃ na sphuranti tā pi tenāvabhāsena sphuṭā abhūnsuḥ / ye pi tatra satvā upapannā te py anyamanyaṃ saṃjānensuḥ anye pi kila bho iha satvā upapannā anye pi kila bho iha satvā upapannā ekāntasukhasamarpitā ca punas tatkṣaṇaṃ tatmuhūrtaṃ sarvasatvā abhūnsuḥ ye pi cāvīcismiṃ mahānarake upapannāḥ //
___bhagavām dharmacakraṃ pravartento ekaṣaṣṭiṃ trisāhasramahāsāhasralokadhātūṃ bhāṣamāṇasvareṇābhivijñāpeti

[_Mvu_3.342_] tato ca pareṇa buddhakṣetrāṇi / ye ca tasmiṃ samaye buddhā bhagavanto teṣāṃ teṣāṃ ca paralokadhātuṣu pariṣadi dharmaṃ deśenti te bhagavato dharmacakraṃ pravartentasya tūṣṇī abhūnsuḥ // duḥprasaho samyaksaṃbuddho pariṣadi dharmaṃ deśayati / bhagavāṃ duḥprasaho tūṣṇī abhūṣi buddhaghoṣo ca niścarati / vismitā pariṣā bhagavantaṃ duṣprasahaṃ pṛcchati // bhagavaṃ buddhaghoṣo niścarati / tasmiṃ niścarante tūṣṇī abhūl lokanātho duṣprasaho vismitā pariṣatkalaviṃkamaṃjughoṣo meghastanitadundubhisvarābhigamo niścarati buddhaghoṣo na jalpati vādīnāṃ pravaro bhagavān* // duṣprasaho āha //
lokadhātu mahānāma tatra śākyamunir jinaḥ /
dharmacakraṃ pravarteti yasya ghoṣo niścarati //
lokadhātusahasrāṇi asaṃkhyeyāni ghoṣaye /
śrūyati varabuddhisya yathā dūre tha santike //
evaṃ mahānubhāvo yaṃ paripūrṇamanoratho /
saṃvibhāgaṃ pravarteti saṃbuddho bodhiyarthināṃ ti //
yena svareṇa samanvāgatas tathāgato rhaṃ samyaksaṃbuddho vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ anuttaraṃ dharmacakraṃ pravartayati so svaro ṣaṣṭibhir ākāraiḥ samanvāgataḥ / katamaiḥ ṣaṣṭibhiḥ / gambhīraś ca tathāgatasvaro bhīmarūpaś ca ājñeyaś ca hṛdayaṃgamaś ca

[_Mvu_3.343_] premaṇīyaś ca asecanakaś ca aprativāṇīyaś ca visṛṣṭaś ca apratikūlaś ca avarṇaś ca acchidraś ca aprāgbhāraś ca akalmāṣaś ca rathanemighoṣaś ca meghastanitameghagarjitasvaraś ca vātavṛṣṭistanitasamagarjitasvaraś ca devasvaraś ca brahmasvaraś ca anukūlasvaraś ca aduṣṭasvaraś ca amūḍhasvaraś ca anutsannaś ca anutsadaś ca akṣubhitaś ca arthasvaraś ca satyasvaraś ca śrīmatsvaraś ca puṃgavasvaraś ca siṃhasvaraś ca nāgasvaraś ca ājāneyasvaraś ca krauñcasvaraś ca kalaviṃkasvaraś ca kokilasvaraś ca varṇṇasvaraś ca maṃjusvaraś ca vijñānasvaraś ca akṣarasaṃpannaś ca vijñānasaṃpannaś ca mṛdusaṃpannaś ca vistārasaṃpannaś ca kuśalajātasaṃpannaś ca satyavistarasaṃpannaś ca kuśalamūlajātasaṃpannaś ca susvarasampannaś ca harṣaṇīyasaṃpannaś ca tantrīsvaraś ca gītasvaraś ca vāditasvaraś ca kumbhasvaraś ca puruṣasvaraś ca atisvaraś ca dundubhisvaraś ca anuttarasvaraś ca tathāgatasvaraḥ // sarvadiśāṃ punas tathāgatasvaraḥ sphurati na kahiṃcit pratihanyate / yena svareṇa samanvāgataḥ tathāgato arhan samyaksaṃbuddho vārāṇasyāṃ ṛṣivadane mṛgadāve triparivartaṃ dvādaśākāraṃ dharmacakraṃ pravarteti so svaro ebhiḥ ṣaṣṭibhiḥ ākāraiḥ samanvāgataḥ //
___atha khalu mahābrahmā tāye velāye bhagavantaṃ saṃmukhābhiḥ sārūpyagāthābhir abhistave //
satvasāravarāgreṇa ikṣvākukulasaṃbhave /
dharmacakraṃ pravartentena medinī saṃprakampitā //
utpātā ca nāma bhīṣmā aśītiṃ samapadyatha /
dharmacakrasya tejena aśītiṃ punar bhūmijā //
oghapuṣpavicitrāṃgā utpatanti valāhakā /
kāśīhitakaraṃ nāthaṃ okirensur narottamaṃ //

[_Mvu_3.344_] jatā iva pramuktāṃgī utpatanti valāhakā /
hemakaṃbudharā bhīmā meghā kusumasaṃcayā //
śrutvāna narasiṃhasya dharmakāyam upasthitaṃ /
sanatkumāro cinteti saṃstavāmi tathāgataṃ //
so ca bhūtena varṇena prabhāye suvijānitaṃ /
saṃstave gagane sthāne brahmā sarvārthadarśinaṃ //
buddhasāgaraparyantāṃ niṣaṇṇo ratanāvatīṃ /
kaṃpeti yo trisāhasrāṃ vajiraṃ kṣipasi gautama //
ālokamātrasaṃvignā diśā daśa samantato /
tvayā āyudhaśreṣṭhasmiṃ kṣiptasmiṃ puruṣottamaṃ //
utkṣipayanto viparyāsā dṛṣṭigahananiśritāṃ /
nāgarājo narendrāgro rāje siṃhagatir jinaḥ //
siṃho yathā asantrasto parvatāntaraniśrito /
trāsayanto arīṃ sarvāṃ rāje siṃhagatir jinaḥ //
mārapakṣaṃ abhyāhatyaṃ mārasenāgrasūdana /
dakṣiṇena va vyūhanto ucchrayesi jinadhvajaṃ //
mahāratananirghoṣā kaṃpate sā na sīdati /
svareṇa vadatotthāpyānusmṛtā vasundharā //
hemakāṃcanavarṇābhaṃ dhātum uttamamuttamāḥ /
muniṃ samantā abhikirensuḥ merugagaṇam āśritāḥ //

[_Mvu_3.345_] prasannacitto sumano prāṃjalipraṇatendriyaḥ /
dharmacakraṃ ahaṃ śrutvā tena asmi ihāgato //
bhagavatā prathame dharmacakrapravartanasūtre ājñātakauṇḍinyaḥ aṣṭādaśā ca devakoṭīyo vinītā te devā devabhavaneṣu ārocentā svakasvakāni bhavanāni gacchanti //
sarve aśaraṇā skandhā adhitaptā mahadbhayā /
aniḥsṛtā asārā ca iti bhāṣati gautamo //
alaṃ bhavāṃ prasādāya . . . tatvārthadarśimāṃ /
buddhaṃ vairabhayātītaṃ abhikramatha vandanāṃ //
triṃśad devatākoṭīyo ṛṣivadanam āgatā / te dvitīye dharmacakrapravartanasūtre bhāṣyamāṇe vinītās te pi bhavaneṣu rocentā svakasvakāni bhavanāni gacchanti / teṣāṃ śrutvā paṃcāśa devatākoṭīyo āgatāḥ te pi bhagavatā tṛtīye dharmacakrapravartanasūtre vinītās te pi devabhavaneṣu ārocentā svakasvakāni bhavanāni gacchanti / teṣāṃ śrutvā aśīti devatākoṭīyo āgatā te pi bhagavatā caturthe dharmacakrapravartanasūtre vinītas te pi devabhavaneṣu ārocentā svakasvakāni bhavanāni gacchanti //
___atha khalu śikharadharo nāma tuṣitakāyiko devaputro bhagavantaṃ ṛṣivadanaṃ gataṃ saṃmukhābhir gāthābhir abhistave //
sagāravo sapratīso brahmā kṛtvānam aṃjaliṃ //
sādhu te sādhurūpasya vyāmaprabhā pratipadyate /
sādhu arthānvitaṃ sādhyaṃ vacanaṃ te manoramaṃ //

[_Mvu_3.346_] sādhu aratisaṃyogaḥ sarvasandhiguṇānvitaḥ /
sādhu catvāri satyāni satyaṃ pravadase mune //
sādhu te devagandharvā pibanti madhurāṃ girāṃ /
sādhu apratimaṃ cakraṃ pravartesi apravartiyaṃ //
tuhyaṃ loke samo nāsti rūpe varṇe kule tathā /
īryāpathe ca vīrye ca dhyāne jñāne tathaiva ca //
adya aṣṭādaśā vīra koṭīyo prathame phale /
vinītā devaputrāṇāṃ āsane prathame muni //
triṃśac ca koṭīyo punar vinītā prathame phale /
dvitīya āsane vīra devaputrāṇa māriṣa //
paṃcāśa koṭīyo bhūyo āsane tṛtīye punaḥ /
vinītā devaputrāṇāṃ apāyeṣu vimocitā //
aśīti koṭīyo bhūyo śrotāpattiphale vibhu /
caturthe āsane nītā durgatīṣu vimocitā //
tasmāt te sadṛśo nāsti maitryāya puruṣottama /
karuṇāya ca kāruṇiko akutobhaya nararṣabha //
diṣṭyā puruṣaśārdūla utpanno lokasundaro /
hitāya sarvasatvānāṃ ciran tiṣṭha mahāmune //
acirasya rājasuta utpanno si nararṣabha /
praṇetā vipraṇaṣṭānāṃ andhānāṃ nayanaṃ dadā //
nāsmāsu kadācid bhūtvā gurur antarahāyatu /

[_Mvu_3.347_] aparyantaṃ tava sthānaṃ bhavatu lokanāyaka //
apāyā tatrāntībhūtā svayaṃbhū tava tejasā /
nirākāśo kṛto svargo tvāṃ prāpya puruṣottama //
yo mithyatvaniyato rāśi puruṣapuṃgavottama /
eṣa aniyataṃ rāśiṃ tvāṃ prāpya pūrayiṣyati //
yaś cāpy aniyato raśi tvāṃ prāpya suravandita /
pūrayiṣyati samyaktvarāśiṃ rājakulodita //
adbhutānāṃ ca dharmāṇāṃ vivṛddhir upalabhyate /
tvāṃ prāpya puruṣādityaṃ tamontakaram acyutaṃ //
tasya te bhāṣamāṇasya bhūtāṃ dharmāṃ janapriya /
abhinandati te vākyaṃ sendro loko mahāmune //
iti stuvanti devagaṇā varadaṃ prītimānasaṃ /
anantaguṇasaṃpannaṃ sārthavāhanarottamam iti //
bhikṣū bhagavantam āhaṃsuḥ // kasya bhagavan karmasya vipākena āyuṣmatā ājñātakauṇḍinyena sarvaprathamaṃ dharmaṃ ājñātaṃ // bhagavān āha // etasyaivaiṣa bhikṣavaḥ pūrvapraṇidhānaṃ // bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ rājagṛhe nagare kumbhakāraśālāyāṃ pratyekabuddhena pittavyādhikena pratiśrayo yācito / so tena kumbhakāreṇa upasthito ca pittābādhāto mocito // tena dāni pratyekabuddhena ye paricāritā pratyekbuddhā te tahiṃ bhārgavaśālāṃ tasya pratyekabuddhasya pittavyādhikasya kṣemaṇīyapṛcchā āgatā // bhārgavo pratyekabuddhṃ tato pittābādhāto mocetvā pṛcchati / kena vo prathamaṃ dharmaṃ ājñātaṃ //

[_Mvu_3.348_] so pratyekabuddho āha // mayā sarvaprathamaṃ dharmo ājñāto paścād etehi // so dāni bhārgavo praṇidhānam utpādeti / yaṃ mayā kuśalamūlam upacitṃ tava upasaṃsthānaparicaryāṃ kṛtvā tena kuśalamūlena aham api sarvaprathamaṃ buddhasya bhagavato dharmaṃ deśitam ājāneyaṃ / na ca lābhasatkāraṃ spṛhayeyaṃ prāntāni ca śayyāsanāni spṛhayeyaṃ itaretareṇa ca piṇḍapātreṇa santuṣṭo bhaveyaṃ nirjhareṣu ca vanakhaṇḍeṣu ekasya mṛtabhūtasya śarīranikṣepanaṃ bhaveya // bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena rājagṛhe nagare bhārgavo abhūṣi na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa sa bhikṣavaḥ ājñātakauṇḍinyasthaviras tena kālena tena samayena rājagṛhe bhārgavo abhūṣi / yaṃ se tsya pratyekabuddhasya pittābādhikasya pratiśrayaṃ dinnaṃ ca pāricaryā kṛtā praṇidhānaṃ ca utpāditaṃ yathā tava sarvaprathamaṃ dharmo ājñāto paścād anyehi evam ahaṃ pi sarvaprathamaṃ buddhasya bhagavato dharmaṃ deśitam ājāneyaṃ tasya karmasya vipākena tenājñātakauṇḍinyena sarvaprathamaṃ dharmaṃ ājñātaṃ paścād anyehi //
yaṃ kuśalamūlam upacitam aśanavasanabhakṣyapāricariyāye /
tena kuśalamūlen puruṣavarasamāgamo bhavatu //
yathā tvayā sarvaprathamaṃ dharmo ājñāto paścānyehi /
evam ahaṃ sarvaprathamaṃ deśitam ājāneyaṃ jinasya //
alpecchaḥ saṃtuṣṭaḥ itaretarapiṇḍakena yāpento /
praśamasukhavṛṃhitamano na lābhasatkāraṃ spṛhayeyaṃ //
prāntāraṇya mṛhayūthaparyaṭitā parvatāni . . . . . /
tatra mama nidhanasamaye śarīranikṣepaṇo bhaveyā //

[_Mvu_3.349_] satkṛta asatkṛtā vā āyur vijñānaṃ uṣmagatā va /
kasya janeti prītir dharaṇirajasame mṛtaśarīre //

_____ājñātakauṇḍinyasya jātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā ātmaparityāgāni kṛtvā putraparityāgāni kṛtvā dārāparityāgāni kṛtvā arthaparityāgāni kṛtvā rājyaparityāgāni ca kṛtvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhitvā āyuṣmān ājñātakauṇḍinyaḥ mahatā arthena saṃyojitaḥ // bhagavān āha // na bhikṣava etarahim eva mayā eṣa ājñātakauṇḍinyo mahatā arthena saṃyojito / anyadāpi eṣo mayā ātmatyāgaṃ kṛtvā mahatā arthena saṃyojitaḥ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ atītamadhvāne kośalarājā abhūṣi kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano / tasya ca rājyaṃ ṛddhaṃ abhūṣi sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca sukhitamanuṣyo ca praśāntadaṇḍaḍimbaḍamaraḥ sunigṛhītataskaro vyavahārasaṃpanno dharmeṇa paripāliyanto / tasya ca rājño deśe deśe kalyāṇakīrtiśabdaśloko dāyakadānapatisatkṛtaḥ parānugrahapravṛtto paralokadarśī // tasya dhārmiko ti kṛtvā aparalokadarśī kāśirājā tasya taṃ kośalarājyaṃ atikrāmitukāmo caturaṃgaṃ balakāyaṃ saṃnāhayitvā hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ taṃ kośalaviṣayaṃ āgato // tasya kośalarājasya amātyehi bhaṭabalāgreṇa ca kāśirājo

[_Mvu_3.350_] bhagno ekāṃśena palāno sarvo balāgro bhinno // so aparakālena bhūyo caturaṃgena balakāyena āgato punar api bhagno gato // evaṃ so kāśirājā punarpunaś caturaṃgena balakāyena taṃ kośalaviṣayaṃ āgacchati // tatra bahūni prāṇisahasrāṇi ubhayato anyamanyasya asiśaraśaktitomarāṇi kāye upanipātentā anayavyasanam āpadyanti // tasya kośalarājño dhārmikasya sakṛpasya paralokadarśisya tāni prāṇasahasrāṇi anayavyasanam āpadyantāni dṛṣṭvā cittasya saṃvegam utpannaṃ adhigataṃ rājyaṃ rājyalobhena jananidhanaṃ imaṃ evarūpaṃ adharmaṃ kriyati // so saṃvigno taṃ rājyaṃ ujjhitvā eka advitīyo ajñātaveśena dakṣiṇāpathaṃ gacchati tatra yena kenacid vyavahāreṇa ātmano vṛttiṃ kalpayiṣyāmi //
___so dāni gacchanto adhvānakilāṃto vātātapasaṃtapto nyagrodhasya heṣṭhā śītalāyāṃ chāyāyāṃ viśramanto āsati aparo ca samudrayātriko sārthavāho vipannayānapātro sarveṇa arthena samudre vinaṣṭena dakṣiṇāto samudrāto kośalaṃ āgacchati // śṛṇoti kośalarājā dhārmiko sakṛpo ca parānugrahapravṛtto ca bahūni prāṇasahasrāṇi patantāni dhanakṣīṇān abhyuddharati arthamātrāye parigrahaṃ karoti iti so me arthamātraṃ dāsyati yena punar vyavahāraṃ kariṣyāmi ātmānaṃ ca patitaṃ uddhariṣyāmi // so dāni taṃ kośalarājaṃ āśāṃ kṛtvā dakṣiṇāpathāto anupūrveṇa kośalarājño viṣayam anuprāptaḥ // so tahiṃ nyagrodhe kośalarājño sakāśam āgato // rājā taṃ sārthavāhaṃ pṛcchati / dharmabhrāte mā śrānto si klānto vāsi viśrama imā śītalā nyagrodhacchāyā tvaṃ cādhvāklānto // so dāni āha // dharmabhrātā sukhan te bhavatu gamiṣyāmīti // rājā dāni āha // dharmabhrātā te kahiṃ tvaritaṃ gamanaprayojanaṃ yaṃ necchasi viśramituṃ pi // so dāni āha // ahaṃ bhadramukha amukāto adhiṣṭhānāto

[_Mvu_3.351_] sārthavāho samudrayātriko / so ahan tato svakāto adhiṣṭhānāto prabhūtenārthena nānāprakāraṃ paṇyam ādāya samudrapattaneṣu yuktena yānapātreṇa mahāntaṃ samudram otīrṇo / tatra me mahāsamudre taṃ yānapātraṃ arthabharitaṃ vipannaṃ phalakenāhaṃ samudrāto jīvanto pratyuttīrṇo śarīramātreṇa / so haṃ gacchāmi kośalarājño sakāśaṃ arthamātrasya arthāye yena punaḥ vyavahāraṃ kareyaṃ patitaṃ cātmānaṃ uddhareyaṃ / etāye āśāye evaṃ dūrato smi caranto āgato //
___so dāni kośalarājā tasya sārthavāhasya vacanaṃ śrutvā prārodīd aśrūṇi ca pravarteti // sārthavāho taṃ āha // bhadramukha kiṃ rodasi // rājā āha // rodayāmi yaṃ tvaṃ vipannayānapātro āśābhūto dūrato mama uddiśya āgato kośalarājā mama arthamātrāye saṃgrahaṃ kariṣyati yena punar vyavahāraṃ ca kariṣyāmi patitaṃ cātmānam uddhariṣyāmi / mama ca taṃ rājyaṃ kāśirājñā ākrāntaṃ śarīramātreṇa dakṣiṇāpathaṃ prayāto yena kenacid vyavahāreṇa ātmano vṛttiṃ kalpayiṣyāmi / evaṃ rodāmi yat tvaṃ mama śabdena evaṃ dūraṃ āgato imā ca mama edṛśā vipattī rājyato smi paribhraṣṭo // so dāni sārthavāho taṃ kośalarājānaṃ gāthāye adhyābhāṣe //
tava pravādena hi tyāgaśūra
dūrato śrutvā iha āgato smi /
manorathāśābalavṛṃhitā me
āśā nirāśā kṛta darśanena //
rājā āha //
manorathaśatāna ahaṃ pradātā
sadevamanuje sadṛśo na me sti /

[_Mvu_3.352_] prāṇāṃ tyajiṣyaṃ tava kāraṇāya
mā me pravādo vitatho bhaveyā //
so dāni rājā taṃ sārthavāhaṃ nirāśaṃ mūrchitvā bhūmyāṃ patitaṃ samāśvāsayati tvaṃ dūrato mamāśābhūto uddiśya ihāgato ahaṃ tatra tathā kariṣyāmi yathā tava niṣphalaṃ āgamanaṃ na bhaviṣyati / tava kāraṇenātmānaṃ parityajiṣyāmi // mama paścād bāhuṃ baṃdhitvā kāśirājño upanāmehi / tato te kāśirājā tuṣṭo prabhūtaṃ arthaṃ dāsyati / kāmaṃ ahaṃ ātmānaṃ parityajāmi mā punas tava niṣphalā mamoddiśya āśā bhavatu // so dāni sārthavāho āha //
na utsahāmi puruṣarṣabhasya pracartuṃ pāpaṃ dhanakāraṇārthaṃ /
yathāśravo tādṛśaṃ darśanan te suduṣkaraṃ kriyati lokapaṇḍita //
rājā āha //
kiṃ jīvitaphalaṃ yeṣāṃ loke śravo na mahābhago /
arthārtho na upagato bhagnapraṇayo nivarteya //
kāmaṃ śatrubhir vadhiṣyaṃ suduṣkaraṃ
kāmaṃ śatruś chetsyati mahya gātraṃ /
kāmaṃ hi prāpsyaṃ vedanām atitīvrāṃ
duḥkhaṃ sahiṣyaṃ mā ca te syān nirāśā //
so ca kāśirājā kośalarājño jīvitena nandati pratyahaś caivaṃ ghoṣayati yaḥ kośalarājño śīrṣam ānayati tasya mahāntaṃ dānaṃ dadāmīti // yāvat tena kośalarājñā

[_Mvu_3.353_] punarpunar ucyamānena sa kośalarājā sārthavāhena paścād bāhubandhanaṃ kṛtvā kāśirājño upanāmitaṃ //
___kāśirājā āha // aho ayaṃ rājā śūraś ca kṛtayogyaś ca kathaṃ tvayā badhvā ānītaḥ // yāvat tena sarvam ātmanaḥ āgamanakāraṇaṃ kathitaṃ kāśirājā ca vismayajātaḥ āha // na yuktam asmākaṃ evaṃ dhārmikasya rājño rājyam apahartum iti // punar api kośalarājānaṃ svake rājye abhiṣiṃcya kāśirājyaṃ gataḥ / yāvat tena kośalarājñā sārthavāhasya mahāntaṃ dhanaskaṃdhaṃ dattam iti //
___syāt khalu punaḥ bhikṣavo yuṣmākam evam asyād anyaḥ sa kośalarājā / nānyas tadā ahaṃ sa bhikṣavas tadā kośalarājā abhūṣi // nānyo draṣṭavyaḥ ājñātakauṇḍinyaḥ tadāsārthavāho abhūṣi // tadāpi mayā ātmaparityāgaṃ kṛtvā eṣo mahatā arthena saṃyojitaḥ etarahiṃ pi mayā bahūni duḥkhaparityāgaśatāni parityajitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhitvā mahatārthena saṃyojitaḥ //

_____samāptaṃ ājñātakauṇḍinyasya jātakaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā paṃca bhadravārgīyā anyatīrthikasaṃśritā dāruṇena dṛṣṭi-oghena vuhyamānā tato dṛṣṭigatiṣu vinivartiyitvā bhayabhairavāto saṃsārasāgarāto uddharitvā kṣemasthale śive śame abhaye nirvāṇe pratiṣṭhāpitāḥ // bhagavān āha // na bhikṣavaḥ etarahim eva paṃcakā bhadravargikā mayā saṃsārasāgarāto tāritā anyadāpi mayā ete mahāsamudrāto bhagnayānapātrā alenā atrāṇā aśaraṇā aparāyaṇāḥ kṛcchraprāptā vyasanam āgatā ātmaparityāgaṃ kṛtvā mahāsamudrāto svastinā pratiṣṭhāpitāḥ // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi bhikṣavaḥ //

[_Mvu_3.354_]___bhūtapūrvaṃ bhikṣavo atītamadhvāne jambudvīpe vāṇijakā dhanahetunā yānapātreṇa mahāsamudram avatīrṇās teṣāṃ taṃ yānapātraṃ makareṇa matsyajātena bhinnaṃ tahiṃ tahiṃ ye kecid vāṇijā . . . . . . . . . . . . . . . . . . bāhāhi plavanti sārthavāhenāpi kiṃcit pūrvaṃ pratipannaṃ so pi bāhāhi samudre plavati // tasya dāni sārthavāhasya samīpe paṃca vāṇijakā bāhāhi sārthavāhena sārdhaṃ mahāsamudre plavanti // sārthavāhasyaitad abhūṣi // nāsmābhiḥ śakyaṃ bāhāhi imaṃ mahāsamudraṃ tarituṃ ihāsmābhiḥ sarvehi maritavyaṃ śrutaṃ ca me mahāsamudrī mṛtakuṇapena sārdhaṃ rātriṃ na prativasati / yaṃ nūnāhaṃ dehaparityāgaṃ kṛtvā imāṃ paṃca vāṇijāṃ ito mahāsamudrāto svastinā sthalaṃ prāpayeyaṃ // sārthavāhasya ca śastraṃ va hastagataṃ āsī / so teṣāṃ paṃcānāṃ vāṇijakānāṃ āha // mama sarve lagnatha ahaṃ vo svastinā mahāsamudrāto sthale pratiṣṭhāpayiṣyāmi // te dāni tatra udake apratiṣṭhe anālambe sarve paṃcakā vāṇijakāḥ sārthavāhasya lagnā tato sārthavāhena śastreṇa svagalakaṃ vikartitaṃ na mahāsamudro mṛtakuṇapena sārdhaṃ rātriṃ prativasati // atha khalu bhikṣavo kṣipram eva mahāsamudreṇa taṃ kuṇapaṃ sthale vāsthāpitaṃ // te dāni sarve paṃca vāṇijakāḥ sāgaravegena kuṇapena sārdhaṃ sthalaṃ kṣiptā / iyaṃ ja mahāpṛthivī atiriva saṃpracalitā mahaṃto ca bhūtānāṃ ninādo abhūṣi / devā nāgā yakṣā asurā mahāsamudre kim idaṃ ti udīrinsuḥ // mahāsamudradevatā āha // eṣo bodhisatvo vāṇijakehi sārdhaṃ yānapātreṇa mahāsamudram avatīrṇaḥ teṣāṃ taṃ yānapātraṃ makareṇa matsyajātena bhinnaṃ yehi ca vāṇijakehi pūrvaṃ pratipannaṃ te bodhisatvenātmaparityāgena mahāsamudrāto sthalaṃ prāpitā /

[_Mvu_3.355_] mayaṃ pramattavihārā yehi na samanvāhṛtaṃ evaṃ duṣkarakārakā bodhisatvā sarvasatvānāṃ anugrahapravṛttā //
bhūtapūrvam atītaṃ bodhāya caranto vādipravaro /
otīrṇo lavaṇajalaṃ timimakaranisevitaṃ ramyaṃ //
atha matsyena makareṇa bhagnaṃ pātraṃ jale samudrasmiṃ /
so vāṇijo visārtho pariplavati sāgare dhīro //
atrāṇāṃ anabhisarāṃ duḥkhārditāṃ vāṇījā viditvāna /
saṃcintayati upāyaṃ kathaṃ duḥkhitāṃ sukhaye satvā //
tasyāsi parivitarko śrutaṃ mayā sāgaro mṛtakuṇapena /
na saṃvasati lavaṇasalilo timimakaraniṣevito rajanīṃ //
tyajeyam ātmānaṃ mā vāṇijakā sāgare vinasyante /
iti dṛḍhamatisya buddhī cittacaritapāramigatasya //
yā eṣa mahākaruṇā . . . . hiteṣī sarvasatveṣu /
samupacitā dīrgharātraṃ sāsya bhajahe cittasaṃtānaṃ //
so avaca vāṇijagaṇaṃ ātmaṃ tyajiṣyāmi śliṣyatha mamāṃge /
na hi lavaṇasaliladevatā dhareti rajanīṃ mṛtaśarīraṃ //
tīkṣṇaṃ grahetva śastraṃ nivartaye ātmano . . . śarīraṃ /
kṣipraṃ samudratīraṃ vāṇijakā sarve upanītā //
atipracalitā giridharā sanagaranigamā saśailavanaṣaṇḍā /

[_Mvu_3.356_] sāgara sadānavapurā sabhujagabhavanā ca saṃkṣubhitā //
kim idaṃ ti jano parvatavanadevatā bhujaṃgā kathayensuḥ /
. . . . . pratibhaṇe lavaṇasaliladevatā duḥkhitā //
eṣo gajasatvasāro bodhāya caranto vādipravaro /
uttīrṇo lavaṇasalilaṃ mamedaṃ na viditaṃ pramattāye //
so bhinnayānapātro paripūrati sāgare narapravaro /
ātmaṃ priyaṃ parityaji parajanaparimocanārthāya //
tasyaivaṃ anubhāvā pracalitā vasuṃdharā sasāgarameru /
guhyaka sadānavapurā sabhujagabhavanā ca saṃkṣubhitā //
kathaṃ nāma sarvasatvā śaktā pratikartuṃ satvasārāṇāṃ /
bodhāya carantānāṃ prāg eva sarvajñabhūtānāṃ //
yas tu jinaśāsanasmiṃ pratipanno bhavati sarvabhāvena /
etāvatā pratikṛtaṃ bhavati hi gajasatvasārasya //
bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena sārthavāho abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetor ahaṃ sa bhikṣavaḥ sārthavāho abhūṣi // nānye te paṃca vāṇijakāḥ / ete te paṃcakā bhadravargikāstadāpi te ete mayā ātmaparityāgaṃ kṛtvā mahāsamudrāto svastinā sthale pratiṣṭhāpitā etarahiṃ pi mayā ātmaparityāgaṃ kṛtvā saṃsārāto tāritā nirvāṇe pratiṣṭhāpitāḥ //

_____samāptaṃ paṃcakānāṃ bhadravargikānāṃ jātakaṃ //

bhikṣū bhagavantam āhansuḥ // bhagavatā sadevamānuṣāye pariṣāye dharmaṃ deśitaṃ //

[_Mvu_3.357_] bhagavān āha // na bhikṣavaḥ etarahiṃ eva anyadāpi mayā bhikṣavo sadevamānuṣāye pariṣāye dharmaṃ deśitaṃ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvāne nagare vārāṇasīye kāśijanapade kalabho nāma rājā rājyaṃ kārayati raudro niṣkṛpo sāhasiko // so dāni antaḥpure udyānabhūmiṃ nirdhāvite antaḥpurikāhi sārdhaṃ puṣkariṇyāṃ udakakrīḍāṃ krīḍati // utpalapadumapuṇḍarīkasaugandhikāni bhaṃjitvā krīḍitvā ramitvā pravicāretvā antaḥpureṇa sārdhaṃ ratiklānto // osuptena rājñā antaḥpuro tāṃ udyānabhūmiṃ pravicīrṇo // kṣāntivādo ṛṣi uttarakurudvīpāto ṛddhīye āgatvā tahiṃ udyānabhūmīyaṃ āsati // so dāni antaḥpurikāhi tahiṃ udyānabhūmiyaṃ aṇvantīhi dṛṣṭo // tā dāni ṛṣiṃ mahābhāgaṃ dṛṣṭvā prasannacittā paryupāsanti bhagavaṃ deśehi no dharmaṃ // so dāni ṛṣī tāsām antaḥpurikānāṃ dharmaṃ deśayati / dānakathāṃ śīlakathāṃ svargakathāṃ puṇyakathāṃ puṇyavipākakathāṃ kāmeṣu bhayaṃ okāraṃ saṃkileśaṃ naiṣkramyānuśaṃsāvyavadānaṃ saṃprakāśayati / daśa kuśalāṃ karmapathāṃ sukhodayāṃ loke devamanujānāṃ śuklāṃ sukhavipākāṃ tāsāṃ ṛṣipravaro prakāśayati // tā dāni antaḥpurikā ekāgracittā ṛṣiṃ paryupāsanti // rājā ca prativibuddho antaḥpuraṃ na paśyati / so dāni ruṣito asiṃ niṣkośaṃ kṛtvā antaḥpuraṃ padena anveṣati / paśyati ca tāvo antaḥpurikāvo ṛṣiṃ agrato kṛtvā niṣaṇṇā //
___so dāni tam ṛṣiṃ dṛṣṭvā bhūyo atiriva ruṣito imena mama sarvam antaḥpuraṃ dṛṣtaṃ / so dāni ruṣito praduṣṭacitto tam ṛṣiṃ pṛcchati / ko tvaṃ // ṛṣi āha // kṣāntivādī

[_Mvu_3.358_] smi nandatāṃ // so dāni bhūyasyā mātrayā duṣṭo āha // yadi kṣāntivādī praṇāmehi aṃguliṃ // ṛṣiṇā aṃgulī praṇāmitā // rājñā asipaṭṭena ṛṣisya sā aṃguli cchinnā tato mātāye putrapremnena staneṣu kṣīraṃ pravaheya evaṃ tasya ṛṣisya tato aṃgulito kṣīraṃ pravahati // tatra satvamaitracittasya tena tasya ekamekāye hastāye sarvapaṃcāṃgulīyo chiṃnāyo sarvato ca kṣīraṃ sravati // rājā bhūyo pṛcchati // kiṃvādī bhavān* // ṛṣi kṣāntīm eva vyākaroti / kṣāntivādī smi nandatāṃ // tena tasya ṛṣisya hasto chinno tato pi kṣīraṃ sravati // rājā ṛṣiṃ pṛcchati // kiṃvādī bhavān* // ṛṣi kṣāntim eva vyākaroti / kṣāntivādī smi nandatāṃ // tasya dāni evam eva dvitīyo pi hasto chinno aṃgulīto upādāya yāvat kaphoṇiko chinno tato pi sarvato kṣīraṃ sravati cchinnechinnehi // rājā pṛcchati / kiṃvādī bhavān* // ṛṣi kṣāntim eva vyākaroti / kṣāntivādī smi nandatāṃ // evaṃ pādā pi aṃgulīṣu upādāya yāvaj jānukaparyantā chinnā // rājā pṛcchati / kiṃvādī bhavān* // ṛṣi kṣāntim eva vyākaroti / kṣāntivādī smi nandatāṃ // tasya dāni eko karṇo chinno tataś chinnāto kṣīraṃ sravati // rājā ṛṣiṃ pṛcchati / kiṃvādī bhavāṃ // ṛṣiḥ kṣāntim eva vyākaroti /

[_Mvu_3.359_] kṣāntivādī smi nandatāṃ // tena tasya dvitīyo karṇo chinno tato pi kṣīraṃ prasravati apraduṣṭacittasya // bhūyo rājā ṛṣiṃ pṛcchati / kiṃvādī bhavāṃ // ṛṣiḥ kṣāntim eva vyākaroti / kṣāntivādī smi nandatāṃ // tena tasya ṛṣisya nāsā chinnā tato pi apraduṣṭasya kṣīraṃ sravati // bhūyo rājā ṛṣiṃ pṛcchati / kiṃvādī bhavāṃ // ṛṣi kṣāntim eva vyākaroti / kṣāntivādī smi nandatāṃ / yadi me imaṃ śarīraṃ paṭṭaśataṃ nikṣipesi pīluśataṃ chittvā praduṣṭacitto tadāpi kṣāntiṃ na vijaheyaṃ //
___ṛṣiṇā khaṇḍakhaṇḍakṛtena devanāgayakṣā kṣubhitā bhūtā ninādam akarensuḥ satvā ca mahābhayaṃ uttrāsaṃ janayensuḥ / naigamajānapadā bhūtānāṃ mahābhayaṃ dṛṣṭvā ninādaṃ nadantāṃ śrutvā ṛṣiṃ praṇipatitvā kṣamāpenti //
yo te hastāṃ ca pādāṃ ca karṇanāsāṃ ca cchindati /
tasya kupya mahābrahme svasty astu itarā prajāḥ //
ṛṣi āha //
yo me hastāṃ ca pādāṃ ca karṇanāsāṃ ca cchindati /
tasyāpy ahaṃ na kupyāmi prāg eva itarā prajāḥ //
devanāgayakṣagandharvā āhansuḥ // ṛṣiṃ kṣāntivādiṃ uttejema imaṃ kalabhasya rājño rājyaṃ sarāṣṭraṃ sajanapadaṃ ṛddhīkartuṃ na labhyati /
uddahyatu janapado sphīto rāṣṭraṃ vinasyatu /
ṛṣiṃ yatra viheṭhensuḥ kṣāntivādim ahiṃsakaṃ //

[_Mvu_3.360_] uddahyatu imaṃ nagaraṃ kālavastuṃ karīyatu //
ṛṣiṃ yatra viheṭhensuḥ kṣāntivādim adūṣakaṃ //
uddahyatu ayaṃ rājā sāmātyo sapariṣado /
ṛṣiṃ yatra vaheṭhensuḥ kṣāntivādim adūṣakaṃ //
nigamajanapadā taṃ bhūtānāṃ mahāsaṃkṣobhaṃ dṛṣṭvā bhītā ṛṣiṃ praṇipatya yācanti //
yo te hastāṃ ca pādāṃ ca karṇanāsāṃ ca cchindati /
tasya kupya mahābrahme svasty astu itārā prajāḥ //
ṛṣi āha //
mā bhāyatha yuṣmākaṃ na kiṃcit pīḍā bhaviṣyati /
yo me hastāṃ ca pādāṃ ca karṇanāsāṃ ca cchindati //
tasyāpy ahaṃ na kupyāmi prāg eva itarā prajāḥ /
rājā svayaṃkṛtakarmasya vipākam anubhaviṣyati //
ṛṣi devanāgayakṣagandharvāṇāṃ āha //
kāle na varṣati devo bījā vuttā na rohaṃti /
tāpadagdhā vātahatā . . . . . . . . . . . //
evaṃ abhū atītasmiṃ ṛṣi kṣāntīya dīpako /
taṃ kṣāntīye sthitaṃ santaṃ kāśirājā aghātaye //
tasya karmasya paruṣasya vipāko kaṭuko phalo /
yaṃ kāśirājā vedesi nirayasmiṃ samarpito //

[_Mvu_3.361_] evaṃ khu adhivā . . . . kṣāntivādī ṛṣī yathā /
aṃgeṣu cchidyamāneṣu na so kupyati kasya cit* //
so dāni kāśirājā kalabho agninā dagdho avīcismiṃ mahānarake upapanno //


___hastināpure arjuno nāma rājā so sādhurūpāṃ viditvā praśnāṃ pṛcchati yo śakyo cittam ārādhayituṃ so svastinā jīvanto mucyati yo na śaknoti rājño arjunasya praśnavyākaraṇena cittam ārādhayituṃ so rājñā arjunena svayaṃ śaktinā hanyati // himavantapārśvāto gautamo nāma ṛṣi hastināpuram āgato paṃcābhijño caturdhyānalābhī maharddhiko mahānubhāvo kāmeṣu vītarāgo // so dāni ṛṣī rājñā arjunena praśnaṃ pṛcchito ṛṣiṇā taṃ praśnaṃ atra saviṣamaṃ vyākṛtaṃ rājā ca na vijānāti / tena so ṛṣi gautamo mahābhāgo svayaṃ śaktinā hato so pi rājā arjuno agninā dagdho śaktiśūle mahānarake upapanno //

___kaliṃgeṣu dantapuraṃ nāma nagaraṃ / tatra nārīkelo nāma rājā rājyaṃ kārayati duṣṭo vivarṇo raudro dāruṇo sāhasiko // so śramaṇabrāhmaṇā nimantrayitvā śunakhehi khādayati / tehi ca khādyaṃtehi hasati // so pi agninā dagdho mahānarake upapanno śyāmaśavalehi ahorātrāṇi khādyati //

___kaṃpille nagare brahmadatto nāma rājā rājyaṃ kārayati / tasya rājño brahmadattasya putraśataṃ kumārāṇāṃ purohitasyāpi yajñadatto nāma putro māṇavako purohitakumāro // dakṣiṇāpathāto iṣvastrācāryo śṛṇvati / kaṃpille nagare rājño brahmadattasya

[_Mvu_3.362_] kumāraśato sti / tatra gacchāmi kaṃpillaṃ nagaraṃ taṃ kumāraśataṃ iṣvastrajñānaṃ śikṣāpayiṣyāmi tato me vṛttir bhaviṣyati // so dāni kaṃpillam āgato purohitasyāllīno purohitenāpi rājño brahmadattasya allāpito // brahmadatto tam āha // idaṃ mama kumāraśataṃ iṣvastrajñāne śikṣāpehi / ahaṃ te vipulaṃ vittaṃ dāsyāmi // so dāni iṣvastrācāryo iṣvastrajñānaṃ śikṣāpeti purohitaputro pi yajñadatto tatraiva iṣvastrajñānaṃ śikṣati tehi kumārehi sārdhaṃ // te dāni sarvāvantaṃ iṣvastrajñānaṃ śikṣitā sarveṣāṃ ca iṣvastrajñānena yajñadatto viśiṣyate // te dāni śikṣitā sarājikāye pariṣāye purato mahato janakāyasya darśanaṃ denti / kumāraśataṃ yajñadattasya iṣuṃ kṣipaṃti yajñadatto pi maṇḍalāgreṇa tāni iṣūṇi kumāraśatena kṣipiyaṃtāni asaṃprāptāni śarīre sarvāṇi cchindati // sarvā sā sarājikā pariṣā yajñadattasya vismitā / tasya dāni śarabhaṃga iti nāma nirvṛttaṃ abhūṣi //
___vārāṇasyā uttareṇa anuhimavante sāhaṃjanī āśramapadaṃ mūlopetaṃ patropetaṃ puṣpopetaṃ phalopetaṃ kodravaśyāmākabhaṃgaprāsādikaśākaśālūkasaṃpannaṃ anekehi vṛkṣasahasrehi puṣpaphalopetehi śobhitaṃ pānīyasaṃpannaṃ // tahiṃ kāśyapo nāma ṛṣiḥ prativasati paṃcaśataparivāro sarve paṃcābhijñā caturdhyānalābhino maharddhikā mahānubhāvā // śarabhaṃgo purohitaputro tahiṃ sāhaṃjanīm āśramapadaṃ gatvā kāśyapasya ṛṣisya sakāśe ṛṣipravrajyāṃ pravrajito // tenāpi pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena yujyantena ghaṭantena vyāyamantena catvāri dhyānāni utpāditāni paṃca cābhijñā sākṣīkṛtā caturdhyānalābhī paṃcābhijño mahānubhāvo śarabhaṃgo ṛṣi saṃvṛtto sadevake loke abhijñātaparijñātakaumārabrahmacārī ugratapasyāśrito

[_Mvu_3.363_] mahānāgo // so dāni dakṣiṇāpathagato // asmakeṣu godāvarī nadī / tasyā kūle kapitthakaṃ nāma āśramaṃ sādhetvā prativasati //
___kāśyapasya ṛṣisya śiṣyo vatso nāma paṃcaśataparivāro anuhimavante gaṃgākūle āśrame prativasati sarve paṃcābhijñā caturdhyānalābhino kāmeṣu vītarāgā uṃchavṛttikā mahānubhāvā / tatra dāni vatsa-ṛṣisya vātavyādhi utpanno // so anuhimavante śītam asahanto dakṣiṇāpathaṃ gato govardhanaṃ nāma nagaraṃ // tatra dāni daṇḍakī nāma rājā rājyaṃ kārayati adhārmiko adharmarājā dṛṣṭivipanno viṣayalolaḥ mūḍho viparītadarśī amātṛjño apitṛjño aśrāmaṇyo abrāhmaṇyo dāruṇo niṣkṛpo sāhasiko // tena so vatso ṛṣi dṛṣṭvā pāṃśunā ākramāpito aheṭheko adūṣako anaparādhī // tasya dāni rājye vighuṣṭo nāmāgrāmātyo / tena so ṛṣī tato pāṃśurāśito śīghram eva jīvanto utkhanāpito praṇipatitvā ca anukṣamāpito / bhagavaṃ na me priyaṃ yaṃ rājñā sāhasaṃ kṛtaṃ / sādhu bhagavaṃ kṣāntum arhasi // ṛṣi āha // amātya gacchāhi ito rājyato śīghranti / ahaṃ saptamaṃ divasaṃ kālaṃ kariṣyāmi mayā kālagate iha rājye mahādāruṇabhayaṃ bhaviṣyati // so dāni amātyo vatsasya ṛṣisya śrutvā saputradāro saparivāro sarveṇa jñātigaṇena sārdhaṃ daṇḍakisya rājyato anyaṃ rājyaṃ saṃkramati // saptarātrasyātyayena vatso ṛṣi kālagato samanantarakālagatasya ṛṣisya bhūtānāṃ mahāsaṃkṣobhaṃ abhūṣi tehi sarājyaṃ rātrīye bhasmīkṛtaṃ nagaraṃ //

___gaṃgāya ca yamunāyā ca antarā kāśyapo ṛṣi yajñaṃ yajati / tatra aṣṭānavati

[_Mvu_3.364_] tāpasasahasriyo saṃnipatitāvo paṃcābhijñā caturdhyānalābhino sarve maharddhikā mahānubhāvā //
___kaliṃgeṣu dantapuraṃ nāma nagaraṃ tatra uggato nāma rājā so teṣāṃ rājñāṃ dāruṇāṃ imāṃ mahābhayāṃ mahāvipattiṃ dṛṣṭvā saṃjayantīm adhyagāt* ṛṣayo darśanāya // saṃjayantīyaṃ bhīmaratho nāma rājā / so pi teṣāṃ rājñāṃ vipattiṃ dṛṣṭvā saṃvigno so taṃ kaliṃgarājaṃ pṛcchati / kahiṃ gamiṣyasi // so tam āha // gamiṣyāmi ṛṣayo darśanāya // hastināpure aṣṭamako nāma rājā rājyaṃ kārayati / so pi teṣāṃ caturṇāṃ rājñāṃ dāruṇāṃ vipattiṃ dṛṣṭvā trasto saṃvigno so pi prasthito ṛṣayo darśanāya // śakro pi devānām indro teṣāṃ caturṇāṃ adhārmikānāṃ adharmarājñāṃ duṣṭivipannānāṃ niṣkṛpānāṃ dāruṇānāṃ sāhasikānāṃ vipattiṃ dṛṣṭvā āgataḥ mahatā devatānubhāvena ṛṣayo darśanāya //
paṃca śatāni himavantapārśve
mūlaphalāhārā ṛṣayaḥ paśyensuḥ /
uṃcharatā tāpasā śuddhalūkhā
susaṃyatā ugratapā udārā //
eko atra āsī ṛṣi vatsagotro
vātehi ābādhehi kṛśo abhūṣi /
himavantapārśve asahanto śītaṃ
vanāto so osare rājadhānīṃ //
tatra abhūd daṇḍakī nāma rājā
adharmacārī . . . . niviṣṭo /
dṛṣṭiṃ grahetvā viparītasaṃkhyo

[_Mvu_3.365_] so taṃ ṛṣiṃ pāṃśunā ākrameti //
tasyaiva rājño abhu agramātyo
nāmena vighuṣṭo abhūṣi rājye /
so taṃ ṛṣiṃ uddhariya avocat*
na me priyaṃ sādhu kṣamāhi brahme //
vatso ṛṣī taṃ avaca amātyaṃ
gaccha ito mā te siyā anarthaḥ /
saptarātrīyena ito tyayena
mahad bhayaṃ bhaviṣyati ghorarūpaṃ //
ṛṣisya ca kālagatasya tatra
bhūtānāṃ saṃkṣobho mahā abhūṣi /
tantasya rājyaṃ sadhanaṃ sarāṣṭraṃ
ekāya rātrīya karensu bhasmaṃ //
athābravīc charabhaṃgo tapasvī
samāgatā ṛṣayo . . . . /
na sādhurūpaṃ kṛtaṃ daṇḍakīnā
gacchāma vatsasya karoma pūjāṃ //
athāṣṭamako bhīmaratho ca rājā
kaliṃgarājā atha udgato ca /
saṃvignā saṃhṛṣṭā idaṃ uvāca
gacchāmatha ṛṣayo darśanāya
pṛcchāmatha yena hi taṃ bhaveya //
te dāni allīnā trayo narendrā
saṃtuṣṭā saṃvignā ṛṣīṇāṃ samīpaṃ /

[_Mvu_3.366_] alaṃkṛtā kuṇḍalino suvastrā
vaiḍūryamuktāstarakhaḍgapāṇī //
ṛṣayo āhansuḥ //
rājā ṛṣiṃ bhāṣatha ke va yūyaṃ
kathaṃ vo jānanti manuṣyaloke //
rājāno āhansuḥ //
aṣṭamako bhīmaratho ca rājā
kaliṃgarājā punar udgato yaṃ /
susaṃyatā ṛṣayo darśanāya
ihāgatā pṛcchatukāmā praśnāṃ //
ṛṣayo śakraṃ antarīkṣagataṃ pṛcchanti //
vaihāyasaṃ tiṣṭhasi antarīkṣe
obhāsayaṃ paṃcadaśīva candro /
pṛcchāma te deva mahānubhāva
kathaṃ ti jānanti manuṣyaloke //
śakro āha //
devā me jānanti śacīpatīti
maghavanti me āhu manuṣyaloke ///
so āgato deva mahānubhāva
susaṃyatāṃ ṛṣayo darśanāye //

[_Mvu_3.367_] ṛṣayo āhansuḥ //
puraṃdaro bhūtapatī punar yo
devānām indro tridaśānam īśvaro /
so āgato asuragaṇapramardako
okāśam ākāṃkṣati praśnaṃ praṣṭuṃ //
dūrā śrutā mo ṛṣayo samāgatā
susaṃyatā vo ṛṣayo sma āgatā /
pādavandakā āryaprasannacittā
ayaṃ sarvaloke manuṣyaśreṣṭho //
ṛṣi āhansuḥ //
ṛṣīṇāṃ gandho cirabhāvitānāṃ
upavāyati erito mārutena /
ito apakramya niṣīda śakra
na eṣa gandho susaho devatehi //
śakro āha //
ṛṣīṇāṃ gandho cirabhāvitānāṃ
upavāyati erito mārutena /
śuciḥ sugandho cirabhāvitānāṃ
na eṣa gandho pratikūla mahyaṃ //
ṛṣayo āhansuḥ //
ayaṃ ṛṣiḥ sarabhaṃgo udāro
yato jāto virato maithunāto /

[_Mvu_3.368_] ācārya buddho suvinītarūpo
so viha praśnāni viyākarotu //
[ṛṣayo āhaṃsuḥ // ]
vāśiṣṭha praśnāni viyākarohi
yācanti tvāṃ ṛṣayo sādhurūpā /
eṣo hi dharmo manujehi paṇḍite
yaṃ vṛkṣam ākāṃkṣati tasya bhāro //
[śarabhaṃga āha // ]
yat kiṃci praśnaṃ manasābhikāṃkṣatha
kṛtāvakāśāni vadetha yūyaṃ /
ahaṃ vo praśnāni viyākariṣyaṃ
dṛṣṭaṃ hi me tatvam idaṃ paraṃ ca //
rājā dāni pṛcchati //
yathā abhūd daṇḍaki nālikero
arjuno ca kalabho ca rājā /
teṣāṃ gatiṃ brūhi supāpakarmaṇāṃ
kutropapannā ṛṣayo viheṭhiya //
śarabhaṃgo āha //
yathā abhūd daṇḍaki nālikero
arjuno ca kalabho ca rājā /
teṣāṃ gatiṃ budhya supāpakarmaṇāṃ


[_Mvu_3.369_] yatropapannā ṛṣīṇāṃ vaheṭhakā //
ṛṣī pāṃśunākrami yena daṇḍakī
ucchinnamūlo sadhano sarāṣṭro /
kukkulaṃ nāma narakaṃ prapanno
sphuliṃgajālā va tato samucchrayāḥ //
arjuno narakaṃ śaktiśūlaṃ
adhośiro ūrdhapādo prapanno /
āṃgīrasaṃ gautamaṃ heṭhayitvā
ṛṣiṃ tapasviṃ cirabrahmacāriṃ //
yo saṃyatāṃ pravrajitāṃ vihiṃse
annena pānena nimantrayitvā /
taṃ nālikeraṃ śunakhā paratra
prasahya khādanti viceṣṭamānaṃ //
yo khaṇḍaso pravrajitaṃ praghātayed*
ṛṣiṃ kṣāntīvādiṃ śramanaṃ adūṣakaṃ /
kalabho avīciṃ narakaṃ prapanno
mahābhitāpaṃ kaṭukaṃ bhayānakaṃ //
etādṛśāni narakāni śrutvā
dṛṣṭvā ca rāṣṭrāṇi samūhatāni /
dharmaṃ care śramaṇabrāhmaṇeṣu
evaṃkaro svargam upeya sthānaṃ //
rājāno āhansuḥ //
yan te apṛcche ham abhibhavesi
anyan te pṛcchāmi tad iha brūhi /

[_Mvu_3.370_] kiṃ so vadhitvā na kadāci socati
kasya prahāṇiṃ ṛṣayo varṇayanti //
śarabhaṃgo āha //
krodhaṃ vadhitvā na kadāci socati
īrṣyāprahāṇiṃ ṛṣayo varṇayanti /
sarvasya uktaṃ paruṣaṃ kṣameyā
etaṃ balaṃ durjayam āhu santo //
rājāno āhansuḥ //
śakyaṃ hi dvinnāṃ vacanaṃ kṣametuṃ
śreṣṭhasya vā atha vā sadṛśasya /
kathaṃ hi hīnasya vacaṃ kṣameyā
ākhyāhi me kauṇḍinya etam arthaṃ //
sarabhago āha //
bhayā hi śreṣṭhasya vacaḥ kṣamenti
saṃraṃbhahetoḥ pana sadṛśasya /
yo ceha hīnasya vacaṃ kṣameyā
etad balaṃ uttamam āhu santo //
kathaṃ jānetha catuchannarūpaṃ
sadṛśaṃ ca śreṣṭhaṃ atha vā ca hīnaṃ /
virūparūpeṇa caranti santo

[_Mvu_3.371_] tasmād dhi sarvasya vacaṃ kṣameyā //
na etam arthaṃ mahatī pi senā
sarājikā yudhyamānī kareyā /
yaṃ kṣāntimāṃ satpuruṣo karoti
kṣāntīmatā vopasamanti vīrāḥ //
rājāno āhansuḥ //
subhāṣitan te anumodayāmo
anyan te pṛcchāmi tad iha brūhi /
katividhaṃ śīlavantaṃ vadesi
katividhaṃ prajñāvantaṃ vadesi /
katividhaṃ satpuruṣaṃ vadesi
katividhaṃ ca śiri na jahāti //
sarabhaṃgo āha //
kāyena vācāya susaṃvṛto yaḥ
manasā ca no kiṃci karoti pāpaṃ /
na cāpi loke ahitaṃ karoti
tathāvidhaṃ śīlavantaṃ vadāmi //
sarvāṇi arthāni punar vinaśyanti
kālāgataṃ ca na prayāti arthaṃ /
na cātmaheto . . vidhaṃ careyā
tathāvidhaṃ prajñāvantaṃ vademi //
yo ve kṛtajño kṛtavedi poso
kalyāṇamitro dṛḍhabhaktirūpo /

[_Mvu_3.372_] vyasanasmiṃ satkṛtya karoti kāryaṃ
tathāvidhaṃ satpuruṣaṃ vademi //
etehi dharmehi trihi yo upeto
saṃmodako sakhilo ślakṣṇavāco /
sagāravo sapratīśo hirīmāṃ
tathāvidhaṃ va śiri na jahāti //
rājāno āhansuḥ //
subhāṣitan te anumodayāma
anyan te pṛcchāmi tad iha brūhi /
śīlaprajñāśirikṛtajñatānāṃ
kiṃ va nu śreṣṭhaṃ kuśalā vadanti //
sarabhaṃgo āha //
prajñāṃ khu śreṣṭhāṃ kuśalā vadanti
nakṣatrarājā iva tārakānāṃ /
śīlaṃ śiri caiva kṛtajñatā ca
prajñopakā tu pravarā bhavanti //
rājāno āhansuḥ //
subhāṣitan te anumodayāmaḥ
anyan te pṛcchāmi tad iha brūhi //
kim ācaranto kim āsevamāno
kathaṃkaro prajñāvāṃ bhoti manye //

[_Mvu_3.373_] sarabhaṃgo āha //
sevanto vṛddhā nipuṇo bahuśruto
ogrāhako ca paripṛcchamāno /
śruṇanto satkṛtya subhāṣitāni
evaṃkaro prajñāvāṃ bhoti manye //
so prajñānāṃ kāmaguṇaṃ vipaśyati
duḥkhaṃ anityaṃ vipariṇāmadharmaṃ /
evaṃ vipaśyaṃ prajahāti cchandaṃ
mahadbhayeṣu vadhakopameṣu //
so vītarāgo suvinītadoṣo
maitrābhāvanāṃ bhāvaye apramatto /
maitreṇa cittena hitānukampī
evaṃkaro svargam upeti sthānaṃ //
subhāṣitārthaṃ idam evarūpā
gāthā imā satpuruṣeṇa bhāṣitā /
yo pi imāṃ samma samācareyā
adarśanaṃ mṛtyurājasya gacche //
subhāṣitan taṃ anumodamānā
brahmā ca indro tridaśā ca devās* /
te vegajātā muditā kṛtāṃjalī
gacchensu tad devapuraṃ yaśasvino //
mahārthiyaṃ āgamanaṃ abhūṣi
aṣṭamakasya bhīmarathasya caiva /

[_Mvu_3.374_] kaliṃgarājasya ca udgatasya
sarveṣāṃ vā kāmarāgo prahīṇo //
rājāno āhansuḥ //
evaṃ hi etaṃ paracittavedi
sarveṣāṃ no kāmarāgo prahīṇo /
karohi okāśam anugrahāye
yathā gantin te abhisaṃbhuṇema //
sarabhaṃgo āha //
karomi okāśam anugrahāye
sarveṣāṃ vo kāmarāgo prahīṇo /
pharetha kāyaṃ vipulāya prītaye
yathā gatiṃ me abhisaṃbhuṇetha //
rājāno āhansuḥ //
sarvaṃ kariṣyāma tavedaṃ vākyaṃ
yaṃ yaṃ ca mo vakṣyasi bhūriprajña /
pharema kāyaṃ vipulāya prītiyā
yathā gatin te abhisaṃbhuṇema //
kṛtā ca vatsasya ṛṣisya pūjā
gacchantu te ṛṣayo sādhurūpā /
dhyāne ratā āśrame āvasetha
etaṃ dhanaṃ pravrajitasya śreṣṭhaṃ //

[_Mvu_3.375_] pūrvenivāsaṃ bhagavāṃ pūrvejātim anusmaran* /
jātakam idam ākhyāsi śāstā bhikṣūṇam antike //
te ca skandhās te ca dhātavo tāni āyatanāni ca /
ātmānam adhikṛtya bhagavān etam arthaṃ viyākaret* //
anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā /
anāthapiṇḍiko śakro devarājā śacīpatiḥ /
kaliṃgarājā ānando śāriputro ca aṣṭako //
atha bhīmaratho rājā maudgalyāyano maharddhiko /
sarabhaṃgo ahaṃ abhūṣi evaṃ dhāretha jātakaṃ //
tadāpi mayā sadevamānuṣāye pariṣāye dharmaṃ deśitaṃ etarahiṃ pi mayā sadevamānuṣāye pariṣāye dharmaṃ deśitaṃ //
_____sarabhaṃjātakaṃ samāptaṃ //

vārāṇasyāṃ triṃśagoṣṭhikā udyānabhūmiṃ nirgatā eṣāṃ ekasya mātā kālagatā sā devīhi upapannā / tāye dharmacakrapravartane dharmo abhigamito // sā taṃ putraṃ smarati / tasya dāni sarvehi tehi goṣṭhikehi putrasya premnakena putrapremnaṃ // vārāṇasyāṃ kāśikā ca nāma gaṇikā upalabdhā / kāśikā ca kena kāraṇena sā gaṇikā kāśikā tti vuccati // tādṛśaṃ sukarmavipākābhinirvṛttaṃ śubhaṃ rūpagataṃ / sā sarvāṃ kāśibhūmiṃ kṣamati tasmāt sā kāśikā ti vuccati // upārdhakāśikā tasyā eva kāśikāye bhaginī tasyā pi pūrvakarmābhinirvṛttaṃ śubhaṃ rūpagataṃ yathaiva kāśikāye

[_Mvu_3.376_] piṃgalo punar asyā eko akṣi / tena sā kāraṇena upārdhakāśiṃ kṣamati // tehi goṣṭhikehi sā kāśikā vuccati / āgaccha asmākaṃ upasthānakārī / sā ca tāye devatāye adhiṣṭhitā na gacchati asti me kiṃcid gṛhakāryaṃ na śakyaṃ āgantuṃ // te dāni upārdhakāśikāṃ ādāya tām udyānabhūmiṃ gatā // sāpi devatā kāśikāye veṣeṇa teṣāṃ goṣṭhikānāṃ darśanapathena abhikramati // te tāṃ dṛṣṭvā yena kāśikā tena pradhāvitā / devatā aparimitāye gatīye gacchati gacchantī dṛśyati / sā dāni devatā tāṃ goṣṭhikān tato udyānabhūmīto ṛṣivadanaṃ praveśitvā bhagavato samīpe antarhitā // te dāni goṣṭhikā bhagavataḥ pādavandā upasaṃkrāntā //
___bhagavān āha //
kā nu kṛīḍā kā nu ratī evaṃ prajvalite sadā /
andhakārasmiṃ prakṣiptā pradīpaṃ na gaveṣatha //
ko nu harṣo ko nu ānando evaṃ prajvalite sadā /
andhakārasmiṃ prakṣiptā ālokaṃ na prakāśatha //
te dāni bhagavataḥ sarve balavaśībhāve vinītā ehibhikṣukāye ca pravrājitā upasaṃpāditā // eṣā āyuṣmatāṃ triṃśadgoṣṭhikānāṃ pravrajyā ca upasaṃpadā bhikṣubhāvo //

_____samāptaṃ triṃśagoṣṭhikānāṃ pravrajyā //

[_Mvu_3.377_]___bhagavāṃ vārāṇasyāṃ viharati śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā apare dāni triṃśa janā ṛṣivadanasya nātidūreṇa mārgeṇa gacchanti / bhagavāṃ dāni teṣām anugrahārthāya mārgasya samīpe niṣaṇṇo / te dāni bhagavantaṃ dṛṣṭvā bhagavataḥ pādavandā upasaṃkrāntā bhagavatā ca sarve balavaśībhāvena vinītā ehibhikṣukāye ca pravrājitā upasaṃpāditā / eṣā āyuṣmatāṃ triṃśānāṃ janānāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___bhagavāṃ vārāṇasyāṃ viharati ṛṣivadane mṛgadāve śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā kośaleṣu droṇavastukaṃ nāma grāmaṃ tahiṃ aparo brāhmaṇamahāśālo āḍhyo mahādhano mahābhogo prabhūtabhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtadāsīdāsakarmakarapauruṣeyo prabhūtahastyaśvājagaveḍako / tasya dāni brāhmaṇamahāśālasya maitrāyaṇī nāma brāhmaṇī bhāryā prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhavarṇapuṣkalatayā samanvāgatā // tasyā dāni maitrāyaṇīye pūrṇo nāma māṇavo putro prāsādiko darśanīyo taruṇābhirūpo kṛtapuṇyo maheśākhyo kṛtādhikāro purimakehi samyaksaṃbuddhehi cchinnabandhano ājñātabhūto āryadharmāṇāṃ caramabhaviko // so śṛṇoti / rājño śuddhodanasya sarvārthasiddho nāma kumāro dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato yehi dvātriṃśatīhi mahāpuruṣalakṣaṇehi mahāpuruṣasya dve gatīyo bhavanti na tṛtīyā / saced agāram adhyāvasati rājā bhavati cakravartī caturdvīpeśvaro vijitāvī dhārmiko dharmarājā saptaratnasamanvāgato / tasya imāni sapta ratnāni bhavanti tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnaṃ saptamaṃ pūraṃ cāsya bhavati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṃgarūpaṇāṃ

[_Mvu_3.378_] parasainyaprarmadakānāṃ / so imāni catvāri mahādvīpāni adhyāvasati tadyathā jaṃbudvīpaṃ pūrvavidehaṃ aparagodānikaṃ uttarakuruṃ imāṃ mahāpṛthivīṃ sāgaragiriparyantām akhilām akaṇṭakām adaṇḍenāśastreṇānutpīḍena dharmeṇaivābhinirjitvā adhyāvasati / sacet punaḥ agārato anagāriyaṃ pravrajati tathāgato bhavati arhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca vighuṣṭaśabdo vighuṣṭakīrtirekho ananyaneyo abhibhū anabhibhūto ājñārthadarśī vaśī vaśavartī so ca ṛṣiṇā maharddhikena mahānubhāvena caturhi kāraṇehi ekāṃśena vyākṛto buddho loke bhaviṣyatīti athānyehi pi naimittikehi // yadā bhagavān abhiniṣkrānto so pi tadaho yeva abhiniṣkrānto anuhimavantaṃ āśramaṃ gatvā ṛṣipravrajyāṃ pravrajito caturdhyānalābhī paṃcābhijño maharddhiko mahānubhāvo ṛṣi saṃvṛtto //
___tasya dāni ekūnatriṃśa ṛṣikumārā śiṣyā sarve ṣaḍaṃgavedapāragāś caturdhyānalābhinaḥ paṃcābhijñā maharddhikā mahānubhāvā // so teṣāṃ śiṣyāṇām āha // buddho loke samutpanno vārāṇasyāṃ viharati ṛṣivadane mṛgadāve manuṣyāṇāṃ dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇa svarthaṃ suvyaṃjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
sarve aśaraṇā skaṃdhāḥ abhitaptā mahābhayā /
aviśvāsikā ca asārā ca iti bhāṣati gautamo //
yaṃ nūnaṃ vayaṃ māṇavakāho yena vārāṇasīm ṛṣivadanaṃ mṛgadāvaṃ tenopasaṃkrameyāma

[_Mvu_3.379_] taṃ bhagavantaṃ gautamaṃ darśanāya / sādhu khalu punar bhavati tathārūpāṇāṃ tathāgatānāṃ arhantānāṃ samyaksaṃbuddhānāṃ darśanāya upasaṃkramaṇaṃ paryupāsanā ca // sādhūpādhyāya tti te māṇavakā pūrṇasya . . . . . . . . . . . brahmacaryaṃ saṃprakāśayantaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgataṃ aśītihi anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado śāntendriyo śāntamānaso uttamadamaśamathapāramiprāpto paramadamaśamathapāramiprāptaḥ antargatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena hradam ivāccho anāvilo viprasanno ratanayūpam ivābhyudgato suvarṇayūpaṃ vā prabhāsamānaṃ tejasā śriyāye jvalamānaṃ asecanakaṃ apratikūlaṃ darśanāye / dṛṣṭvā ca punar asya atiriva manaṃ prasīde // prasannacitto ca punar yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vaṃditvā bhagavantam etad uvāca // pravrajehi māṃ bhagavaṃ upasaṃpādehi māṃ sugata // atha khalu bhagavāṃ pūrṇaṃ ṛṣiṃ maitrāyaṇīputraṃ ātmatriṃśaṃ ehibhikṣukāye abhibhāṣe // etha bhikṣavaś caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃcid ṛṣiliṃgaṃ ṛṣigupti ṛṣidhvajaṃ ṛṣikalpaṃ sarvaṃ samantarahitaṃ tricīvaraṃ ca prādurbhūtaṃ suṃbhakā ca pātrā prakṛtisvabhāvasaṃsthitā keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / eṣā āyuṣmataḥ pūrṇasya maitrāyaṇīputrasya ātmatriṃśasya pravrajyā upasaṃpadā bhikṣubhāvo //
___so dāni ātmatriṃśo bhagavatā balavaśībhāve vinīto / so dāni balavaśībhāvaprāpto bhagavantaṃ sammukhaṃ imāhi sārūpyāhi gāthāhi abhistave //

[_Mvu_3.380_] yaṃ tuṣitabhavane santo himaśikharanibho gajo bhavitvāna /
antimam upesi garbhaṃ daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ ca ubhayato upetarūpā tava jananī ca pitā loke /
mahipatikulasaṃbhavo abhū daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ pratimukhasanto paricyavasi jagaṃ na kasya ci spṛśyanto /
pittarudhiraśleṣmaṇā alipto daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ ca kanakavarṇaṃ paśyamānā paramaprītaṃ mano anujanenti /
phaṇikā anugatā va raktasūtraṃ daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ ca prakampayanto vasudhāṃ jāyesi bahujanahitāya /
jāto pādāni sapta kramesi daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ pi ca jātasya mune chatraṃ dhārayensu guhyakādhipatī /
ubhayato ca vījanīyo daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ pi ca te jātamātra udupānā udgame udakadhārā /
uṣṇā ca śītalā ca daśaśatarasmisagotra taṃ priyaṃ me //
yaṃ pravrajesi prahāya kāmaguṇāṃ yeva sapta ca ratanā /
caturo ca mahādvīpāṃ daśaśatarasmisagotra taṃ priyaṃ me //
avahāya mahīṃ ca jñātayo atha ratnāni mahāya sapta varā /
jātīmaraṇasya kāsi antaṃ daśaśatarasmisagotra taṃ priyaṃ me //
[_Mvu_3.381_] vīra mahā-ābhā udgamāsi bhagavato citte tadā vimucyamāne /
ekāntasukho bhavensu daśaśatarasmisagotra taṃ priyaṃ me //
adya suvinītā jinena śāstā paramaprītamanā āryā pariṣā /
śatrudamane upesi kālaṃ daśaśatarasmisagotra taṃ priyaṃ me //
yathā tava praṇidhī abhūt purastād yatha samudāgato asi lokanātha /
praṇidhī āgamo ca te samṛddho daśaśatarasmisagotra taṃ priyaṃ me //
tava daśadiśatāṃ gato praṇādo janaviṣayeṣu ca nāsti koci tulyo /
paramagatigato si dharmatāye daśaśatarasagotra taṃ priyaṃ me //
diṣṭyā bhagavān sukhī arogī diṣṭyā kāryaṃ idaṃ tava samṛddhaṃ /
diṣṭyā namuci hato tvayā sasainyo diṣṭyā te viditam imaṃ ca paraṃ ca //
diṣṭyā te sahaṃpati yācesi diṣṭyā cāsya pratiśṛṇoṣi vīra /
diṣṭyā dharmeṇa dharmacakraṃ diṣṭyā pravartaye dvādaśāṃgupetaṃ //
diṣṭyā nadito te siṃhanādo diṣṭyā te prativādo nāsti kvacit* /
diṣṭyā yaṃ jinena dharme prāpte diṣṭyā te mātsaryaṃ nāsti vara //
diṣṭyā me abhūṣi divyacakṣuḥ diṣṭyā śrotram amānuṣam abhūṣi me //
dṛṣṭvā himavante mṛtyuṃ vā diṣṭyā te samitī dṛṣṭā //

[_Mvu_3.382_] iha me abhūṣi paṃcābhijñā diṣṭyā śiṣyāṇa vidheyatā abhū /
diṣṭyā mo na pāpasaṃgatā sma diṣṭyā anubhomo dharmarājānaṃ //
diṣṭyā śaraṇaṃ upagatā sma diṣṭyā abhisamita catasro satyā /
diṣṭyā suvisāradā te dharme diṣṭyā sma vaśībhāvam anuprāptā //
evaṃ khu tadā jinasya purato āyuṣmāṃ pūrṇo kathitamārgo /
vārāṇasyāṃ mṛgadāvasmiṃ āttamano anumode dharmaprāpto //

_____āyuṣmato pūrṇasya maitrāyaṇīputrasya vastu samāptaṃ //

___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā avantīṣu markaṭaṃ nāma nigamaṃ tatra brāhmaṇamahāśālo rājño ujjhebhakasya toṇehārakasya purohitaḥ rājācāryo mahādhano mahābhogo prabhūtabhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtadāsīdāsakarmakarapauruṣeyo prabhūtahastyaśvājagaveḍako kātyāyanasagotro / tasya dāni dve putrā eko nālako nāmena dvitīyo ca uttaro / uttaro jyeṣṭhaḥ nālako kanīyaso paṇḍito nipuṇo medhāvī uddhaṭitājño tīkṣṇabuddhiko // teṣāṃ mātulo asito nāma ṛṣī avantīṣu viṃdhyaparvate āśramapade prativasati paṃcaśiṣyaśataparivāro mūlaphalamakṛṣṭa-uṃchavṛttiko paṃca māṇavakaśatāni mantravedāṃ vācayati //

[_Mvu_3.383_] uttareṇa tahiṃ gatvā vedā adhītā / so dāni saṃgītiṃ kṛtvā pituḥ sakāśam āgato // so dāni pituḥ purato pareṣāṃ ca brāhmaṇānāṃ vedapāragāṇāṃ anuyogaṃ deti / tasyānuyogaṃ dentasya tāni vedāni nālakena sarvāṇi ogṛhītāni // tenāpi pituś ca teṣāṃ brāhmaṇānāṃ vedapāragāṇāṃ purato tasya bhrātuḥ sakāśāto vedāni śrutvā anuyogo dinno / tasya so pitā te ca brāhmaṇā vedapāragā vismitā aho māṇavakasya buddhīti // so dāni mātāpitṛhi vuccati buddho loke utpanno gaccha pravrajāhīti // so vindhyaparvataṃ gatvā mātulasya asitasya ṛṣisyāśrame ṛṣipravrajyāṃ pravrajito / tena yujyantena ghaṭantena vyāyamantena pūrvarātrāpararātraṃ jāgarikāyogam anuyuktena viharantena catvāri dhyānāny utpāditāni paṃcābhijñā sākṣīkṛtā //
___yadā bhagavān anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakro vārāṇasyāṃ viharati ṛṣivadane mṛgadāve devamanuṣyāṇāṃ arthacaryāṃ caramāṇo prāṇaśatasahasrāṇi amṛtaṃ prāpayanto tadāntevāsiko asitena ṛṣiṇā vuccati / buddho loka utpanno gaccha prācīnaṃ pravrajāhi // so dāni ṛṣisyāśramāto anupūrveṇa vārāṇasīm āgato // vārāṇasyāṃ ṣaṭ* śāstārapratijñā prativasensuḥ kāśyapo pūraṇo maskarī gosālikāputro ajito keśakambalī kakudo kātyāyano saṃjayī veraṭṭikāputro nirgrantho ca jñātiputro // teṣāṃ nālako ṣaṇṇāṃ śāstārapratijñānāṃ upasaṃkrānto na cāsya cittam ārādhyati // catvāro mahānidhayo saṃkho vārāṇasyāṃ mithilāyāṃ padumo kaliṃgeṣu piṃgalo takṣaśilāyāṃ elapatro // vārāṇasyāṃ saṃkhasya māsiko samājo vartati / tahiṃ nidhānādhipatayo nāgarājāno nimantritakā āgatā //

[_Mvu_3.384_] tatra ca elapatreṇa nāgarājñā praśnā sthāpitā etāṃ yo praśnāṃ visarjeti tasya dhītā ca dīyati suvarṇasahasraṃ ca //
kiṃ sva adhipatī rājā kathaṃ bhoti rajasvaro /
kathaṃ sva virajo bhoti kathaṃ bālo ti vuccati //
bhagavān āha //
ṣaṣṭho adhipatī rājā rājye bhoti rajasvaro /
arakto virajo bhavati rakto bālo ti vuccati //
elapatro āha //
kena so vuhyati bālo kiṃ su nudati paṇḍito /
yogakṣemī kathaṃ bhoti taṃ me ākhyāhi pṛcchato //
bhagavān āha //
yogehi vuhyati bālo yogaṃ nudati paṇḍitaḥ /
sarvayoga-asaṃyukto yogakṣemīti vuccati //
elapatro āha //
buddhabuddhehi vuccasi svapnaṃ atha darśanaṃ /
nirīkṣya bhāṣesi tatvaṃ udīraya cchinda saṃśayaṃ //
devatā āha //
sākṣaṃ dṛṣṭo mahāvīro mṛgadāvāntarāśrito /
dharmaśreṣṭhaṃ prakāśento siṃho va girikandare //

[_Mvu_3.385_] cirasya vata drakṣyāma tārakair iva lakṣaṇaiḥ /
vicitragātraṃ . . . . buddhasya varabuddhino //
cirasya tava śroṣyāma vāṇiṃ brahmasvaropamāṃ /
anityaṃ duḥkham anātmeti sarvakleśapradāraṇīṃ //
etāṃ śrutvā navaghoṣāṃ vāṇiṃ brahmasvaropamāṃ /
mokṣaṃ prāpsyāma tīrthebhyaḥ āsādetva nararṣabhaṃ //
dṛṣṭvāna lokārthacaraṃ maharṣiṃ
mahāyaśaṃ kāśyapa arthadarśiṃ /
. . . . . sarvasya śubhasya mūlaṃ
śīlaṃ rakṣyāmo camarīva bālaṃ //
chittvāna panthaṃ kuvanāntarasmiṃ
yathā śāstāraṃ muniṃ no ca kṛtvā /
khaṇḍitva śikṣāṃ paramārthadarśino
mārgā cyuto vīcim upeti kṛcchraṃ //
patanti gātreṣu giriprakāśā
. . . . . vṛṣṭir anantaviddhiḥ /
śāṭeti gātrāṇi duḥkhārditasya
tato pramocehi viśālakīrte //
śṛṇomi dharmaṃ na ca addaśāmi
netroddhṛtaḥ sūryam ivodayantaṃ /
āśvāsayādityamarīciteja

[_Mvu_3.386_] mokṣo kadā bheṣyati tiryagyoniṣu //
imaṃ vikṛtasaṃdehiṃ dṛṣṭvā duḥśīlasaṃbhavaṃ /
aśrukaṇṭho rudanto pi ko śīlaṃ na samācaret* //
sa vai pramodeṣu rato na . . . .
bhave suśīleṣv acalo’calopamo /
vyākarṣa tvaṃ arthadṛśo matīmāṃ
maitreyagotro bhavarāgasūdano //
nālako kātyāyano bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca //
purohito mahyaṃ pitā toṇehārasya rājino /
utpādeṣu vidyāyukto nikṣatreṣu gatiṃgato //
tan me pitā avacāsi arthakāmānukampako /
buddho khu putra utpanno gaccha prācīna pravraja //
so haṃ bhagavan* anuprāpto sādhu tvaṃ pravrājehi māṃ /
vaiśāradyehi saṃpannāṃ vācāṃ bhāṣe tathāgato //
kātyāyanaṃ brāhmaṇaṃ ca ehi bhikṣūti ālape /
sā etasya pravrajyā hi abhū ca upasaṃpadā //
āyuṣmāṃ kātyāyano āha //
ajñāsi etaṃ vacanaṃ asitasya yathātathaṃ /
tvāṃ tu gautama pṛcchāmi sarvadharmāṇa pāraga //

[_Mvu_3.387_] anagāraṃ upetasya bhikṣājīvaṃ cikīrṣato /
muni pravyāhara dharmaṃ mauneyaṃ uttamaṃ padaṃ //
bhagavān āha //
mauneyaṃ ca pṛcchasi nāla duḥkaraṃ durabhisaṃbhuṇaṃ /
hanta te taṃ ca vakṣyāmi saṃstambhasva dṛḍho bhava //
samānabhāgaṃ kuryāsi grāme ākruṣṭavanditaṃ /
manopradoṣaṃ rakṣesi kṣānto cānumato bhava //
uccāvacā niścaranti dāve agniśikhā iva /
nārī munipralobhāye tāva taṃ mā pralobhaye //
virato maithunā dharmā hitvā kāmaṃ parovaraṃ /
aviruddho asaṃruddho ye satvā trasasthāvarāḥ //
yathātmano tathānyeṣāṃ yathānyeṣāṃ tathātmano /
ātmānaṃ upamāṃ kṛtvā naiva hiṃse na ghātaye //
hitvām iha alpicchāṃ pi aniccho bhohi nirvṛto /
tyaja icchāṃ ca lobhaṃ ca yatra saktā pṛthagjanāḥ /
paṇḍito pratipajjeya so tare narakaṃ imaṃ //
tato rātrivivāsāto grāmaṃ piṇḍāya otare /
āhvayaṃ nābhinandeya abhihāraṃ ca grāmato //
na muni grāmam āsādya kuleṣu sahasā care /

[_Mvu_3.388_] ghāseṣī na cchinnakatho na vācā prepsutāṃ bhaṇe //
sa pātrapāṇī vicareyā amūgo mūgsaṃmato /
taṃ taṃ dānaṃ na niṃdeyā dātāraṃ nāvajāniyā //
adāsi iti te sādhu nādāsi bhadram astu te /
ubhayenaiva sadṛśo rukṣatvaṃ vinivartaye //
so piṇḍacāraṃ caritvā navāntaṃ abhirakṣaye /
ūnodaro mitāhāro alpeccho syād alolupaḥ //
so vṛkṣamūlopagato āsanopagato muni /
dhyāpayati ato bhavyaṃ ātmānaṃ nātitoṣaye //
yasyātra saritāā nāsti cchinnaśrotasya bhikṣavaḥ /
kṛtyākṛtyaprahīṇasya paridāgho na vijjati //
evaṃ layanam ākhyātaṃ saṃbuddhena prajānatā /
eko va abhiramiṣyasi evaṃ gamiṣyasi diśo daśa //
evaṃ mauneyaṃ upeṣyasi kṣuradhāropamo bhava /
jihvāya tālum āsādya tādṛśo saṃyato bhava //
nirāmagandho asito vṛkṣamūlaparāyaṇo /
ekāsanasya śikṣāsi śramaṇopāsanasya ca //
śrutvā ṛjurahaṃ dhyānaṃ dhyāyināṃ kāmacāgināṃ /

[_Mvu_3.389_] tato hiriṃ ca śraddhāṃ ca bhūyo śikṣeya māmako //
na pāraṃ dviguṇāyati nāpi caivaṃ guṇāyati /
uccāvacā pratipadā śrāmaṇyena prakāśitā //
taṃ nadīṣu vijānāti randhreṣu pradareṣu ca /
sannādayati khu ogho śāntaiva mahodadhiḥ //
yaṃ ūnakaṃ taṃ svanati yaṃ pūraṃ śāntam eva taṃ /
ūnakumbhopamo bālo hradapūro va paṇḍitaḥ //
yo munī bahu bhāṣati upetaṃ arthasaṃhitaṃ /
nirvāṇaṃ sākṣātkuryāya jānanto bahu bhāṣati //
yo ca dhīro mitabhāṇī jānanto na bahu bhāṣati /
sa munī maunam arhati sa munī maunam adhyagātti //

_____nālakapraśnaṃ samāptaṃ //

___bhagavā samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā mathurāyāṃ śreṣṭhi āḍhyo mahādhano mahābhogo prabhūtasvāpadeyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvājagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo / tasya dāni śreṣṭhisya triyantarā dārikā jātā // sā dāni amaṃgalā ti kṛtvā parivrājikāye dinnā / yadā saṃvṛddhā bhavati tato

[_Mvu_3.390_] tāṃ pravrājehi va vṛttikā te bheṣyati / dhātrī ca dinnā yā tāṃ dārikāṃ saṃvardheti yaṃ ca kiṃcid vyayakarma taṃ śreṣṭhinā niṣyanditaṃ // sā dāni yathā utpalaṃ vā padumaṃ vā puṇḍarīkaṃ vā tathā saṃvardhīyati yatra kāle vijñaprāptā tato tāye parivrājikāye pravrājitā ṛṣisekhitā sarvāṇi parivrājakaśāstrāṇi prabodhitā //
___sā dāni anyamanyāhi parivrājikāhi sārdhaṃ samullāpaṃ karoti na cāsyā kocit* śaknoti uttaraṃ saṃdhituṃ / sā eva agram ākhyāyati vādipravādī sarvaśāstraviśāradā // aparo ca brāhmaṇo vedapārago sarvaśastraviśārado vaiyākaraṇo gatiṃgato vādipravādī dakṣiṇāpathāto mathurāṃ āgato tāmrapātreṇa pārśvaṃ veṭhayitvā mahantīṃ ulkāṃ prajvāletvā mathurāṃ praviśati / madhyena antarāpaṇavīthīye cetaṃ pradiśāsi / asti sa varṇakuśalo yo asmehi sārdhaṃ kathayeya // so dāni māthurakehi vuccati // nirvāpehi etām ulkān ti ihāsmākaṃ pravrājikā astīti bālā daharā sā tvayā sārdhaṃ saptamaṃ divasaṃ kathayiṣyati yadi śaknosi tāye sārdhaṃ kathayituṃ tataḥ // so dāni āha // evam astu ahaṃ tāye parivrājikāye sārdhaṃ saptamaṃ divasaṃ kathayiṣyāmi / tatrabhavan tehi madhyehi bhavitavyaṃ // tehi māthurakehi naigamajānapadehi sā parivrājikā śabdāvitvā vuccati // dakṣiṇāpathāto brāhmaṇo āgato vādī vedapārago vyākaraṇe vādābhiprāyo śakyasi tena brāhmaṇena sārdhaṃ saptamaṃ divasaṃ kathayituṃ // sā dāni āha // vāḍhaṃ śakyāmi tena vā anyena vā sārdhaṃ kathayituṃ / aham api vādābhiprāyā // naigamehi parivrājikāya śrutvā mathurāyāṃ catvaraśṛṃgāṭakavīthīmukhaśravaṇāmukheṣu ghaṇṭhā ghoṣāpitā /

[_Mvu_3.391_] saptamaṃ divasaṃ amukāye parivrājikāye dakṣiṇāpathikena brāhmaṇena vādinā sārdhaṃ kathāsaṃlāpaṃ bhaviṣyati // yo śrotukāmo so saṃnipatatu // tatra raṃgena samantena maṃcā baddhā / mahājanakāyo janapadāto śrutvā mathurāṃ āgacchati //
___tasya brāhmaṇasya etad abhūṣi / kīdṛśī sā parivrājikā yā mayā sārdhaṃ kathayiṣyati / yaṃ nūnam ahaṃ tāṃ parivrājikāṃ paśyeyaṃ // so dāni kautūhalena pṛcchaparipṛcchikāye tan taṃ parivrājikānāṃ āvasathaṃ gato gatvā pṛcchati // katamā sā parivrājikā yā sā tena dakṣiṇāpathikena brāhmaṇena sārdhaṃ mahatīye pariṣāye madhye kathayiṣyati // tena ye pṛcchitā tehi sā parivrājikā upadarśitā svake pariveṇe visṛṣṭena svareṇābhisaṃskāreṇa svādhyāyaṃ karontī // so brāhmaṇo tāṃ parivrājikām upasaṃkramya pṛcchati // bhavanti tvaṃ mayā sārdhaṃ pariṣāmadhye kathayasi // sā dāni āha // vāḍhaṃ kaḥ saṃdehaḥ ahaṃ tvayā sārdhaṃ pariṣāmadhye kathayiṣyāmi anyena vā śraddhāvādinā // so dani brāhmaṇo taruṇo abhirūpo sāpi taruṇā parivrājikā abhirūpā teṣāṃ parasparasya mūle saha darśanenāto premnaṃ nipatitaṃ // so dāni brāhmaṇo tāṃ parivrājikām āha // bhavati ahaṃ tvayā arthiko // sā parivrājikā āha // ahaṃ tvayā arthikā // brāhmaṇo āha // bhavati yady evaṃ tathā karoma yathāsmākaṃ parasparasya samāgamaṃ ca bhave paro ca na jāneya / vayaṃ tatra pariṣāmadhye abhisamayaṃ kṛtvā sallapiṣyāma / yo asmākaṃ nigṛhyeya tena tasya śiṣyatvaṃ upagantavyaṃ / nātrāścaryaṃ etaṃ puruṣehi strī nigṛhītā / atha punar bhavatī mama nigṛhṇeya tataḥ ahaṃ sarvalokasya kutsito ca paribhūto ca bhaveyaṃ dvyaṃgulaprajñāye strīmātrāye tvaṃ nigṛhīto ti / bhavati tathā karohi yathāhaṃ bhavati nigṛhṇeyaṃ tato tvaṃ mama śiṣyā

[_Mvu_3.392_] bhaviṣyasi / tad evam asmākaṃ parasparasamāgamaṃ bhaviṣyati / na ca naṃ koci jāniṣyati // sā dāni parivrājikā āha // evaṃ bhavatu // so dāni brāhmaṇo evaṃ tāye parivrājikāye sārdhaṃ saṃmantretvā nirdhāvito //
___tato saptame ca divase tatra caturaṅge bahūni prāṇisahasrāṇi samāgatāni rājā māthuro samāgato kumārāmātyā samāgatā śreṣṭhipramukhaṃ naigamaṃ samāgataṃ sārthavāhapramukho vāṇijagrāmo samāgato purohitapramukhā brāhmaṇapariṣā samāgatā aṣṭādaśa śreṇīyo samāgatāvo śramaṇabrāhmaṇatīrthikagaṇikā samāgatāni // so pi brāhmaṇo samāgato sāpi parivrājikā anekāhi parivrājikāhi sārdhaṃ samāgatā / samāgatvā pariṣāmadhye svakasvakeṣu āsaneṣu niṣaṇṇāni // brāhmaṇo utthitvā sarājikāṃ pariṣāṃ vijñapeti // bhavanto’smābhir vaṭukacāpalyaṃ kṛtaṃ yam asmābhiḥ strībhiḥ sārdhaṃ saṃlāpam abhyupāgataṃ / anāścaryaṃ ca bhaveya yad aham etāṃ parivrājikāṃ nigṛhṇeyaṃ vadensuḥ kim atrāścaryaṃ yaṃ puruṣeṇa strī nigṛhītā ti / atha khalu yaṃ eṣā parivrājikā mama nigṛhṇeyā tato haṃ sarvalokasya kutsito ca paribhūto ca bhaveyaṃ dvyaṃgulaprajñāye strīmātrāye tvaṃ nigṛhīto tti / tataḥ mama eṣā sarājikā pariṣā vijñaptā / yadi eṣā parivrājikā pariṣāmadhye mama śakyeya nigṛhītuṃ tato mayā etasyā parivrājikāye śiṣyeṇa bhavitavyaṃ athāhaṃ etāṃ parivrājikāṃ pariṣāmadhye nigṛhṇeyaṃ tato etāye mama śiṣyatvam upagantavyaṃ // sā dāni parivrājikā tāye pariṣāye pṛcchīyati //

[_Mvu_3.393_] eṣa brāhmaṇa evaṃ jalpati kathaṃ tava utpadyati // sā dāni āha // evaṃ bhavatūti //
___brāhmaṇena evaṃ samayaṃ kṛtvā parivrājikāye daṇḍakaṃ praśaktaṃ parivrājikāpi taṃ brāhmaṇaṃ samajyāpratyanubhāvārthaṃ uttaraṃ pratyuddhāreti / evan tehi vākyaprativākyehi taṃ divasaṃ kṣapitaṃ naiva eko ekasya śaknoti nigrahītuṃ naiva aparo aparasya // evaṃ yathā ekaṃ divasaṃ tathā saptarātraṃ gacchati / ca na eko ekasya śaknoti nigṛhṇituṃ nāpi aparo aparasya // te manuṣyā tato pariṣāto vikāle vikāle gṛhaṃ gatā santo strībhiḥ pṛcchīyanti kuto yūyaṃ adya saptarātraṃ upādāya vikāle vikāle āgacchatha // te āhansuḥ // na jānatha kasyārthāya vayaṃ vikāle āgacchāma / dakṣiṇāpathāto brāhmaṇo āgato ṣaḍaṃgavedapārago sarvaśāstreṣu gatiṃgato vaiyākaraṇo adya saptamaṃ divasaṃ tāye parivrājikāye sārdhaṃ saṃlapati na ca śaknoti nigṛhṇituṃ // tā dāni teṣāṃ svāmikānāṃ āhaṃsuḥ // evaṃ paṇḍitāyo strīyo ko puruṣo striye agrato buddhīye ca mīmāṃsāye // teṣāṃ manuṣyāṇāṃ bhavati // yadi kenacid upāyena so brāhmaṇo tāye parivrājikāye parigṛhṇīyeya tato imā asmākaṃ striyaḥ sarvakālaṃ paribhavensuḥ tṛṇasaṃjñāṃ pi tā utpādayensuḥ // evan taṃ nagaraṃ sarvaṃ yobhūyena tasya parivrājakasya yobhūyena tasyā parivrājikāye anukūlakaṃ saṃvṛttaṃ // aparaṃ divasaṃ pariṣāye samāgatāye brāhmaṇena parivrājikāye uttaraṃ dinnaṃ tāye ca icchantiye tam uttaraṃ na pratyanubhāṣṭaṃ tataḥ janena hakkārā kṣiptā brāhmaṇasya jayo parivrājikā nigṛhītā // tena dāni brāhmaṇena sā parivrājikā tridaṇḍaṃ ārūpayitvā chattropānahāṃ ca gṛhṇāpetvā tato pariṣāmadhyāto śiṣyadharmeṇa niṣkāsitā // brāhmaṇo pi parivrājikāye

[_Mvu_3.394_] āvasathaṃ gacchati paroparaṃ ca yathābhiprāyaṃ samāgacchanti // abhīkṣṇasaṃnipātena sā parivrājikā āpannasatvasaṃpannā saṃvṛttā //
___te dāni mathurāyā nirgamya dakṣiṇāpathe janapadacārikāṃ caramāṇā navānāṃ vā daśānāṃ vā māsānām atyayena śvetavalākām anuprāptā tahiṃ śvetavalākāyāṃ rātriṃ āvāsitā // tatra sabhāyāṃ sā parivrājikā prajātā / dārako jāto prāsādiko darśanīyo paramāye śubhavarṇapuṣkalatayā samanvāgato // tehi tasya māṇavakasya sabhāye jāto ti sabhiko tti nāma kṛtaṃ // tehi dāni mātāpitṛhi so māṇavako saṃvardhiyati // yatra kāle so māṇavako vijñaprāpto saṃvṛtto tato pi lipiṃ śikṣāpito gaṇanāṃ dhāraṇaṃ nikṣepaṇaṃ sarvāṇi ca parivrājakaśāstrāṇi adhīyāpito vādipravādī // so dāni samudrukukṣiṃ praviṣṭo abuddhe buddhaṃ mārgati / so dāni ṣoḍaśa mahājanapadāni aṇvanto vārāṇasīṃ āgato ṛṣivadanaṃ mṛgadāvaṃ bhagavantam upasaṃkrānto //
___atha khalu sabhiko parivrājako bhagavatā sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣaṇṇo / sabhiko parivrājako bhagavantaṃ praśnaṃ pṛcche //
kaṃkṣāvicikitso āgato smi
praśnaṃ pṛcchituṃ abhikāṃkṣamāṇo /
tasya sabhikasya praśnam evaṃ pṛṣṭaṃ
bhagavaṃ anupūrvam anulomam anusandhim anudharmaṃ vyākarohi //
bhagavān āha //

[_Mvu_3.395_] dūrā sabhikā tuvam āgato si
praśnaṃ praṣṭum ihābhikāṃkṣamāṇo /
praśnāntakaro bhavāmi te haṃ
anupūrvam anulomam anusaṃdhim anudharmaṃ vyākariṣyāmi //
evam ukte sabhiyo parivrājiko bhagavantaṃ gāthāye pratyabhāṣi //
kiṃprāptam āhu bhikṣuṇaṃ
suvrataṃ kiṃ kathaṃ ca dāntam āhu /
buddho ti kathaṃ pravuccati
pṛṣṭo me bhagavaṃ anupūrvam anulomaṃ anusaṃdhim anudharmaṃ vyākarohi //
evam ukte bhagavāṃ sabhikaṃ parivrājakam etad uvāca //
padyena kṛtana ātmanā
abhinirvāṇagato vitīrṇakāṃkṣo /
vibhavaṃ ca bhavaṃ ca jñātva loke
uṣitavāṃ kṣīṇapunarbhavo sa bhikṣuḥ //
sarvatra-upekṣo smṛtimāṃ
na ca so hiṃsati kaṃci loke /
tīrṇo śramaṇo anāvilo
utsanno yo na karoti āśravaṃ //
yasyendriyāṇi bhāvitāni

[_Mvu_3.396_] adhyātmaṃ vahirdhā ca loke /
nirvidhya imaṃ paraṃ ca lokaṃ kālaṃ rakṣati bhāvito dānto //
kalpāni vikīrya kevalāni saṃsāraduḥkhāni catūpapātaṃ /
vigatamalaṃ virajaṃ anaṃgaṇaṃ prāptaṃ jātikṣayantam āhu bhikṣuṃ //
atha khalu sabhiko parivrājako bhagavato bhāṣitam abhinanditvā bhagavantam eva uttari praśnaṃ pṛcche //
kiṃprāptinam āhu brāhmaṇaṃ śramaṇo kiṃ su kathaṃ susnātako tti /
viśuddho nāgo kathaṃ pravuccati praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomaṃ anusandhim anudharmaṃ vyākarohi //
evam ukte bhagavāṃ sabhikaṃ parivrājakam etad uvāca //
bāhetva sarvapāpakāni vimalo sādhusamāhito sthitātmā /
saṃsāram avetya kevalaṃ
uṣitavāṃ kṣīṇapunarbhavo sa brahmā //
samitāvi prahāya puṇyavipākaṃ
virato jñātva imaṃ paraṃ ca lokaṃ //

[_Mvu_3.397_] jātīmaraṇaṃ upātivṛtto
śramaṇo tādi pravuccati tathatvā //
visnāpiya sarvapāpakāni
adhyātma vahirdhā ca sarvaloke /
devamanuṣyehi kalpitāni
kalpaṃ neti punar* snātako me //
aguṃ na karoti kiṃci loke
sarvayogehi visṛjya bandhanāni /
sarvatra aniśrito vimukto
nāgo tāyi pravuccati tathatvā /
atha khalu sabhiko parivrājako bhagavantam etad uvāca //
kiṃprāptinam āhu vedako ti
anuviditaṃ kin ti kathanti vīryavā ti /
ājāneyo kahin ti nāma bhoti
praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomam anusaṃdhim anudharmaṃ vyākarohi //
evam ukte bhagavāṃ sabhikaṃ parivrājakam etad uvāca //
vedāni vicārya kevalāni
śramaṇānāṃ . . . . . . //
so sarvavedanāsu vītarāgo
sarvavedanām atītya vedako ti //

[_Mvu_3.398_] abhāvetva prapaṃcanāmarūpaṃ
adhyātmaṃ vahirdhā ca rāgabhūtaṃ /
yo samāno rāgamūle baṃdhanapramukto
anuvidito tāyi pravuccati tathatvā //
yaḥ prahīṇabandhano prahāṇavāṃ
sarvaduḥkhakṣayaṃ janetvā /
nānyān sarvatra na rakṣati
virajo vīryavān pravuccati tathatvā //
yasya bandhanāni saṃskṛttāni
adhyātma vahirdhā ca sarvaloke /
sarvarāgabandhanapramukto
ājāneyo ti tam āhu bhūriprajñā //
atha khalu sabhiko parivrājako bhagavantaṃ praśnaṃ pṛcchati //
kṣetrajño khalu punar nāma bhavati
iti sabhiko praśnaṃ pṛcchet* muniṃ /
tat te munī nāma kathaṃ pravuccati
praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomaṃ anusaṃdhim anudharmaṃ vyākarohi //
evam ukte bhagavān sabhikaṃ parivrājakam etad uvāca //
kṣetrāṇi saṃyama kevalāni
divyaṃ mānuṣaṃ yaṃ ca brāhmaṃ kṣetraṃ /

[_Mvu_3.399_] sa sarvamūlakṣetrabandhanāt pramukto
kṣetrajño tāyi pravuccati tathatvā //
kośāni vicārya kevalāni
divyaṃ mānuṣaṃ yaṃ ca brahmakośaṃ /
sa sarvakośabandhanāt pramukto
kuśalo tāyi pravuccati tathātvā //
vicārya ubhayāni prahīṇāni
adhyātma vahirdhā ca śuklamūlaṃ /
kṛṣṇamūlam upātivṛtto
paṇḍito tāyi pravuccati tathātvā //
satāṃ ca asatāṃ ca jñātva dharmaṃ
adhyātma vahirdhā ca muktacitto /
devamanuṣyehi pūjiyo so
saṃgamalam atītya so muni //
atha khalu sabhiko parivrājako bhagavantam etad uvāca //
śrotriyo . . . . . . . .
. . . . . . . . . . . . //
. . . . . kiṃ su nāma bhoti
praśnaṃ me bhagavaṃ pṛṣṭo anupūrvam anulomam anusandhim anudharmaṃ vyākarohi //
evam ukte bhagavāṃ sabhikaṃ parivrājakam etad uvāca //
śrutvā sarvadharmam abhijñāya
sāvadyam anavadyaṃ ca sadevake loke /

[_Mvu_3.400_] asamo aparigraho viśuddho
anigho tāyi tam āhu śrotriyan ti //
hitvā ālayāni āsayāni
bandhanāni ativṛtto neti /
garbhaśayyaṃ arato sarvapāpakehi
āryo tāyi pravuccati tathatvā //
yo me caraṇehi prāptiprāpto
samyagjñātva upetya sarvadharmāṃ /
vidyācaraṇena so upeto
caraṇavā tāyi pravuccati tathātvā //
duḥkhavipākaṃ yad asti kiṃcid dharmaṃ
ūrdhvaṃ adho tiryaksadevakasmiṃ /
parivarjayitvā parijñācārī
māyaṃ mānaṃ ca atho pi krodhalobhaṃ /
paryantam akāsi nāmarūpaṃ
taṃ parivrājakam āhu prāptiprāptaṃ //
atha khalu sabhiko bhagavato subhāṣitam abhinanditvā anumoditvā bhagavantam imāhi sārūpyāhi gāthābhir abhistave //
yāni ca trīṇi yāni ca ṣaṣṭi
śramaṇapravādaniśritāni bhūriprajña /
saṃjñākṣarasaṃjñāniśritāni

[_Mvu_3.401_] osaraṇāni vīra osaresi mārgā //
antako si duḥkhasya pārago si dharmāṇāṃ
samyaksaṃbuddho si anāśravo si /
dyutimāṃ dhṛtimāṃ prabhūtaprajño
duḥkhasyāntakaro khu vītarāgo //
muni mauneyapadeṣu prāptiprāpto akaṃpiyo /
atulya ādityabandhu vimuktido śubhavrato //
tasya te nāganāgasya mahāvīrasya bhāṣato /
sarvadevatānumodanti ubhau nāradaparvatā //
ahaṃ kāṃkṣitam anveṣe taṃ me vyākārṣi cakṣumāṃ /
upayāsā ca te sarve vidhvastā vinalīkṛtā //
addhā muni si saṃbuddho nāsti nīvaraṇāni ca /
evaṃ puṇye ca pāpe ca ubhayatra na lipyase //
śītībhūto damaprāpto dyutimāṃ satyavikramāṃ /
pādāṃ vīra prasārehi sabhiko vandi śāstuno //
so dāni bhagavatā balavaśībhāve vinīto ehibhikṣukāye ca pravrājito upasaṃpādito / eṣā āyuṣmato sabhikasya pravrajyā upasaṃpadā bhikṣubhāvo //

_____sabhikasya vastu praśnā ca āśravakṣayā pravrajyā samāptaṃ //

___bhagavāṃ vārāṇasyāṃ vihare varaṇāye nadīye pāre śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā tasyā dāni varaṇāye nadīye kūle mahānyagrodhavṛkṣo mūlavanto ca skandhavanto ca śākhāpatrapalāśavanto ca prāsādiko prasādanīyo nīlo

[_Mvu_3.402_] aṃjanameghasaṃkāśo // tatra nyagrodhe yadṛcchayā puruṣeṇa upayācitaṃ tasya ca upayācanaṃ samṛddhaṃ / tena tasya nyagrodhasya mahāpūjāsatkāraṃ kṛtaṃ / tasya dāni puruṣasya dṛṣṭvānukṛtim āpadyantā aparāpare ca striyo ca tatra nyagrdhe satyopayācanaṃ ti kṛtvā upayācanti sarvāye vārāṇasīye taṃ nyagrodhaṃ satyopayācanāto abhijñāto yo ca tatra nyagrodhe upayācati taṃ tasya upayācanaṃ samṛdhyati /
śubhāye pūrvacarito sti kocid*
ayaṃ ca devapraṇipātam eti /
yadṛcchayā taṃ padam upaneti
evam evam enti kudarśanāni //
vārāṇasyāṃ ca nagare śreṣṭhi āḍhyo mahādhano mahābhogo prabhūtabhogo prabhūtasvāpadeyo prabhūtadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvājagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo aputro / tena dāni putrāya bahūni yaṣṭopayācitaśatāni yathā me putro bhaveyāti na ca bhavati // tāye dāni śreṣṭhibhāryāye śrutaṃ varaṇāye nadīye kūle nyagrodho satyopayācanaṃ tatra yo yaṃ yācati tasya taṃ upayācanaṃ samṛdhyati // tāye dāni śreṣṭhibhāryāye tasya śreṣṭhisya ārocitaṃ / āryaputra śrutaṃ me varaṇāye nadīye kūle mahānyagrodho satyopayācano tatra yo yaṃ yācati tasya taṃ samṛdhyati / gacchāma tatra nyagrodhe putram upayācemaḥ //
___śreṣṭhi saparivāro maharddhiye samṛddhiye tahiṃ nyagrodhaṃ gato tahiṃ gatvā tasya nyagrodhasya mahāpūjāsatkāraṃ kṛtvā tāye bhāryāye sārdhaṃ śreṣṭhinā tatra nyagrodhaṃ upayācitaṃ /

[_Mvu_3.403_] icchāma tava mūlāto putraṃ yadi me putro jāāto bhaviṣyati tato iha devakulaṃ pratiṣṭhāpayiṣyaṃ mahāṃtaṃ ca te pūjāsatkāraṃ kariṣyāmīti /
striyaḥ samarthā puruṣā niyoktuṃ
yo tatra bhadro striyaiva mūlaṃ /
ye cāpi saṃgrāmahatā narendrā
teṣāṃ py anayo striyaiva mūlaṃ //
tāye pi śreṣṭhibhāryāye upayācitaṃ // tvaṃ nyagrodha satyayācano śrūyasi / yathā yathā te śreṣṭhinā devakulaṃ pratiśrutaṃ pūjāsatkāraṃ ca tathā kariṣyāmi atha me putraṃ na dāsyasi tato te mūlāni samūlakaṃ chindāpayiṣyāmi // yan nāmā vṛkṣo tan nāmā vṛkṣadevatā tatra prativasati / tatra nyagrodhe nyagrodho nāma devaputro prativasati // so dāni devaputro tāye śreṣṭhibhāryāye tathā upayācito samāno bhīto / ahaṃ na kasya cid emināpi ācchindāmi eṣā ca me śreṣṭhibhāryā evaṃ yācati / yadi etasyā putro na bhaviṣyati paraśuṇā me imaṃ bhavanaṃ chedāpayiṣyati // tena nyagrodhena devaputreṇa śakro devānām indro adhīṣṭo / ahaṃ kauśika naiva kasyacid emināpi ācchindāmi mama śreṣṭhinā bhavane pūjāsatkāraṃ kṛtvā evaṃ copayācitaṃ tad icchāmi tathā kriyamāṇaṃ yathā tasya vārāṇasīyasya śreṣṭhisya putro bhaveya mā me taṃ bhavanaṃ chidyeyā // so dāni devaputro śakreṇa devānām indreṇāśvāsito / mā bhāhi tathā kariṣyāmi yathā tasya putro bhaviṣyati tava bhavanaṃ na cchindiṣyati //
[_Mvu_3.404_]___tahiṃ dāni trayastriṃśabhavane aparo devaputro kṛtapuṇyo maheśākhyo maharddhiko mahānubhāvo kṛtādhikārī purimakehi samyaksaṃbuddhehi paripakvakuśalamūlo āsaṃnabhūto nirvāṇasya ekajanmapratibaddho cyavanadharmo trayastriṃśeṣu devanikāyeṣu / so śakreṇa devānām indreṇa vucyati / tvaṃ cyavanadharmo yaṃ ca te cyavanadharmanimittāni prādurbhūtāni cyaviṣyasi upapadyiṣyasi tato tra vārāṇasyāṃ śreṣṭhisya bhāryāye kukṣismiṃ upapadyāhi // so dāni devaputro śakraṃ devānām indram āha // mamābhiprāyo manuṣyeṣūpapadyitvā buddhasya bhagavato śāsane pravrajiṣyāmi pravrajitvā ca duḥkhasyāntaṃ kariṣyāmi / tato na śakyaṃ tatra śreṣṭhikule upapadyituṃ yat kāraṇaṃ śreṣṭhikulo vā pramodakaro antarāyakaro kuśalānāṃ dharmāṇāṃ anyatrāhaṃ atra madhyame upapadyāmi / tad ahaṃ yathāsukhaṃ avighnena bhagavato śāsane pravrajitvā duḥkhasyāntaṃ kariṣyāmi // śakro tam āha // praṇidhehi tuvaṃ tatra śreṣṭhikule cittaṃ upapattīye ahaṃ tathā kariṣyaṃ yathā tuvaṃ tataḥ śreṣṭhikulāto abhiniṣkramitvā bhagavato śāsane pravrajiṣyasi // tena devaputreṇa śakrasya devānām indrasya vacanena tatra vārāṇasīyaṃ okasya śreṣṭhisya kule cittaṃ praṇihitaṃ / so dāni trayastriṃśeṣu devanikāyeṣu cyavitvā vārāṇasīyaṃ śreṣṭhibhāryāye kukṣismiṃ upapanno kālena samayena navānāṃ vā daśānāṃ vā māsānām atyayena sā śreṣṭhibhāryā prajātā //
___tāye dārako jāto prāsādiko darśanīyo akṣudrāvakāśo paramāye varṇapuṣkalatāye samanvāgato jātamātrasya ca śreṣṭhinā ramaṇīyāni jātakarmāṇi kriyanti

[_Mvu_3.405_] śramaṇabrāhmaṇeṣu kṛpaṇavanīpakeṣu anyasya ca janakāyasya annapānakhajjabhojyagandhamālyavilepanaṃ viśrāṇīyati tailapraṇālīyo ca pravāhīyanti ghṛtapraṇālīyo ca pānapraṇālīyo ca // saptāhasyātyayena daivajñabrāhmaṇapariṣā śabdāpitā dārakasya nāmaṃ karotha // tehi tasya dārakasya nāmaṃ karontehi tasya dārakasya yaśodo ti nāmaṃ kṛtaṃ // te dāni brāhmaṇā tena khādanīyabhojanīyena saṃtarpayitvā saṃpravārayitvā hiraṇyasuvarṇasya utsaṃgaśatāni dattvā visarjitā // yaśodasya catvāri dhātrīyo upasthāpitāḥ / ekā udvarteti ca snāpeti cāparā stanaṃ pāyeti aparā uccāraprasrāvam apakarṣati aparā aṃkena dhāreti // evaṃ yaśodo kumāro yathā utpalaṃ vā padumaṃ vā puṇḍarīkaṃ vā evaṃ saṃvardhīyati // yathoktaṃ bhagavatā //
kṛtapuṇyā hi vardhanti nyagrodho va subhūmiyaṃ /
anupanthako viya drumo na alpapuṇyo viruhyati //
yadā kumāro vijñaprāpto saṃjāto tadā lipiṃ śikṣito nikṣepaṇaṃ dhāraṇaṃ vyavahāraṃ ca / trīṇi cāsya pitareṇa prāsādāni kārāpitāni hemantiko grīṣmiko vārṣiko ṣaṣṭi ca strīsahasrāṇi antaḥpuraṃ upasthāpitaṃ // tehi ca prāsādehi yantramantrayuktāni sopānāni kārāpitāni paṃcahi puruṣaśatehi allīpiyanti ca apanīyanti ca tehi sopānehi allīpiyantehi ca apanīyantehi ca ardhayojanaṃ śabdaṃ gacchati //
___dvitīyakuliko vyavahāreṇa pūrvadeśaṃ gatvā āgato / tasya dāni śreṣṭhinā dūtaṃ

[_Mvu_3.406_] preṣitaṃ // āgaccha mama putrasyānubhāvaṃ paśyahīti // so dāni kuliko śreṣṭhisya sakāśaṃ āgato // śreṣṭhinā so dvitīyakuliko ekaparyaṃke upaviśāpito / kumāro pi yaśodo śabdāvito / so pituś ca dvitīyakulikasya cābhivandanaṃ kṛtvā tatraiva paryaṃke upaviśāpito / ime sarve trayo ekaparyaṃke upaviṣṭā // rājñā śreṣṭhisya dūto preṣito / asti rājakāryo satvaro śighram āgacchesi // śreṣṭhi dvitīyakulikasyāha // āsa tvaṃ kumāreṇa saha ahaṃ yāva rājakulāto āgacchāmi // śreṣṭhi rājakulaṃ gato dvitīyakuliko ca gṛhapati yaśodena kumāreṇa sārdhaṃ āsati //
___so dāni tasya yaśodasya śreṣṭhiputrasya tāṃ sampattiṃ dṛṣṭvā etad abhūṣi / na khalv ayaṃ gharāvāso vā icchitavyo yasyedṛśo upabhogaparibhogo / niḥsaṃśayaṃ ayaṃ kumāro buddhapratyekabuddheṣu śrāvakamaheśākhyeṣu ca kṛtādhikāro icchitavyo dinnasarvākāro vāsitavāsano kṛtapūrvayogo asādhāraṇo avaruptakuśalamūlo / sacet so kumāro buddhaṃ bhagavantaṃ devātidevaṃ paśyeya atha mahatārthena saṃyujyeya // mṛhapati āha // kumāra sarvaṃ khalu yauvanaṃ jarāparyavasānaṃ sarvaṃ ārogyaṃ vyādhiparyavasānaṃ sarvaṃ jīvitaṃ maraṇaparyavasānaṃ sarvā saṃpatti vipattiparyavasānā sarvehi priyehi manāpehi nānābhāvaṃ vinābhāvaṃ viprayogaṃ cirād vācirād vā pituṃ pi etaṃ vā jahiṣyasi etaṃ vā bhavaṃ jahiṣyasi / kiṃ nu khalu te kumāra bhagavāṃ dṛṣṭo // kumāro āha // kīdṛśo bhagavāṃ // gṛhapati āha // kumāra devātidevo bhagavāṃ tathāgato rhaṃ samyaksaṃbuddho

[_Mvu_3.407_] vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturvaiśāradyehi suviśārado prāsādiko prasādanīyo śāntendriyo śāntamānaso uttamadamaśamathapāramiprāptaḥ nāgo yathā kāritakāraṇo antargatehi indriyehi avahirgatena manasthitena dharmatāprāptena gupto nāgo jitendriyo hradam ivāccho anāvilo viprasanno ratnayūpaṃ vā samudgato suvarṇayūpaṃ vā prabhāsati tejorāśi vā śirīyā dedīpyamāno asecanako apratikūlo darśanāye ihaiva vārāṇasyāṃ viharati ca nadyā varaṇāya pārime tīre mukto muktaparivāro śānto śāntaparivāro dānto dāntaparivāro brāhmaṇo brāhmaṇaparivāro śrotriyo śrotriyaparivāro snātako snātakaparivāro vedako vedakaparivāro pārago pāragaparivāro sthalagato sthalagataparivāro sarvākuśaladharmaprahīṇo sarvakuśaladharmasamanvāgato abhibhū anabhibhūto ājñātārthadarśī vaśī vaśavartī devamanuṣyāṇāṃ arthacaryāṃ carati //
___evaṃ gṛhapatinā dvitīyakulikena yaśodasya kumārasya purato buddhasya varṇaṃ bhāṣitaṃ / kumāro ca yaśodo pūrvayogasaṃpanno caramabhaviko // tasya dāni bhagavato darśanakāmatā udapāsi kāmeṣu cāsya jugupsanā utpannā yoniśo manasikāro niṣkramye caivaṃ cittaṃ prasyandati santiṣṭhati prasīdati // so dāni rātrīye ardharātrīsamaye pratibuddho paśyati tam antaḥpuraṃ osuptaṃ kācid vīṇām upaguhya kāci tūṇaṃ kācit sughoṣakāṃ kācit* nakulaṃ kācid veṇuṃ kācit* mahatīṃ kācid vādiśaṃ kācid vikuṭakaṃ kācid bhramarikāṃ kācid ekādaśikāṃ kācit* mṛdaṃgaṃ kācid āliṃgikāṃ kācit paṇavaṃ kāci darduraṃ kācit parasparasya aṃśe bāhāṃ kṛtvā kācid* hanukāṃ gṛhya

[_Mvu_3.408_] kāsāṃcil lālā gharati // kumārasya taṃ dṛṣṭvā vikṛtam antaḥpuraṃ śmaśānasaṃjñā utpannā abhiniṣkramitukāmo ca bhagavanto santike agārād anagāriyaṃ pravrajiṣyāmīti //
___śakro devānām indro anantakehi devaśatasahasrehi parivṛto gandhamālyam ādāya āgato / devaputrehi sopānā allīpitā yaśode ca paścime sopānake pādatalā nikṣipitvā devehi divijaṃ kusumavarṣaṃ osṛṣṭaṃ śreṣṭhikule divyānāṃ kusumānāṃ jānumātraṃ oghaṃ saṃvṛttaṃ // kumāro devaśatasahasreṇa saṃvṛto vārāṇasīto nagarāto nirgamya yena bhagavāṃs tenopasaṃkrame // bhagavatā prabhā pramuktā // adrākṣīd yaśodo kulaputro bhagavantaṃ varaṇāye nadīye pāre asecanakaṃ apratikūlaṃ darśanāye dṛṣṭvā bhagavantaṃ maṇipādukeṣu uttaritvā bhagavantaṃ gāthāye dhyabhāṣe //
upadruto smi śramaṇa upadruto smi māriṣa //
bhagavān āha // ehi kumāra mā bhāyāhi idan tam anupadrutaṃ imasmiṃ dharme svākhyāte vītarāgo bhaviṣyasi //
___atha khalu yaśodo śreṣṭhiputro yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇaḥ // tasya yaśodasya śreṣṭhiputrasya bhagavāṃ prasādanīyāṃ kathāṃ kathe / tadyathā dānakathāṃ śīlakathāṃ svargakathāṃ puṇyavipākakathāṃ // abhiprasādesi yaśodo śreṣṭhiputro bhagavato santike cittam abhiprasannaḥ // tasya punar yaśodasya śreṣṭhiputrasya bhagavāṃ catvāry āryasatyāni prakāśayati / duḥkhaṃ āryasatyam ācikṣati deśayati prajñāpayati vivarati vibhajati uttānīkaroti prakāśayati / duḥkhasamudayam āryasatyaṃ / duḥkhanirodhaṃ duḥkhanirodhagāminīpratipadāryasatyaṃ ācikṣati

[_Mvu_3.409_] yāvat* prakāśayati // atha khalu yaśodo śreṣṭhiputro tatraivāsane niṣaṇṇo tisro bhijñā ṣaḍabhijñā balavaśībhāvaṃ sākṣīkaroti anekavidhāṃ ṛddhiṃ pratyanubhavati //
___atha khalu yaśodasya śreṣṭhiputrasya mātāpitarau tasyaiva rātryā atyayena yaśodaṃ śreṣṭhiputraṃ apaśyantau aśrukaṇṭhā rudanmukhā mahājñātiskandhasya parivṛtā bahūhi prāṇasahasrehi sārdhaṃ vārāṇasīto niryātvā yena bhagavāṃs tenopasaṃkrame yaśodaṃ śreṣṭhiputraṃ anveṣantā / adrākṣīt* yaśodasya śreṣṭhiputrasya mātāpitarau nadīye varaṇāye tīre yaśodasya maṇipādukāni dṛṣṭvā ca punaḥ yaśodasya maṇīpādukāni gṛhya mukhena paricumbensuḥ rodensuḥ krandensuḥ śocensuḥ paridevensuḥ // roditvā kranditvā śocitvā paridevitvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // adrākṣīd bhagavāṃ yaśodaṃ śreṣṭhiputraṃ // yaśodo śreṣṭhiputro tathārūpāṃ cetosamādhiṃ samāpadye yathā naṃ tatraiva niṣaṇṇasya mātāpitarau nādṛśensuḥ na ca anyo janakāyaḥ // atha khalu bhagavāṃ yaśodasya śreṣṭhiputrasya mātāpitaraṃ āmantrayati // niṣīdatha gṛhapate / sthānam etaṃ vidyati yaśodaṃ śreṣṭhiputraṃ paśyatha dṛṣṭvā ca punaḥ yaśode śreṣṭhiputre cittaṃ prasādetha // atha khalu yaśodasya śreṣṭhiputrasya mātāpitarau bhagavato pādau śirasā vanditvā ekamante niṣīdensuḥ anyo ca janakāyo // atha khalu bhagavāṃ yaśodaṃ śreṣṭhiputraṃ manasādhyabhāṣe / ṛddhiprātihāryaṃ vidarśehi //
___atha khalu yaśodo śreṣṭhiputro tālamātraṃ vaihāyase saṃsthito anekavidhaṃ ṛddhiprātihāryaṃ vidarśayanto so eko pi bhūtvā bahavo bhavati bahudhāpi bhūtvā eko bhavati

[_Mvu_3.410_] āvirbhāvaṃ tirokuḍyaṃ tirośailaṃ tiroparvateṣu asajjamāno gacchati / imasmiṃ ca pṛthivīyaṃ unmajjananimajjanaṃ karoti / sayyathāpi nāma udake pi abhidyamāno gacchati tadyathāpi nāma pṛthivīyaṃ / imāv api candrasūryā evaṃmaharddhikā evaṃmahānubhāvau paryaṃkena niṣaṇṇaḥ pāṇinā parimārjati parāmṛṣati yāvad brahmalokaṃ kāyena vaśe varteti / vividhāni ca yamakāni prātihāryāṇi karoti heṣṭimaṃ kāyaṃ prajvalati uparimāto kāyāto śītasya vārisya paṃca dhārāśatāni śravanti uparimo kāyo prajvalati heṣṭimāto kāyāto śītasya vārisya paṃca dhārāśatāni sravanti vāmo pārśvo jvalati dakṣiṇāto pārśvāto śītasya vārisya paṃca dhārāśatāni śravanti dakṣiṇo pārśvo jvalati vāmāto pārśvāto śītasya vārisya paṃca dhārāśatāni śravanti //
___atha khalu yaśodo śreṣṭhiputro nīlāṃjanavarṇaṃ ṛṣabham ātmānaṃ ṛddhīye abhinirmiṇitvā purastimāyāṃ diśāyām antarahāyati paścimāyāṃ diśāyāṃ prādurbhavati paścimāyāṃ diśāyāṃ antarahāyati purastimāyāṃ diśāyāṃ prādurbhavati dakṣiṇāyāṃ diśāyāṃ antarahāyati uttarāyāṃ diśāyāṃ prādurbhavati uttarāyāṃ diśāyāṃ antarahāyati dakṣiṇāyāṃ diśāyāṃ prādurbhavati // atha khalu yaśodo śreṣṭhiputro siṃhamṛgarājam ātmānam ṛddhiye abhinirmiṇitvā dāṭhī balavāṃ keśarī trikhuttaṃ siṃhanādaṃ naditvā purastimāyāṃ diśāyāṃ antarahāyati paścimāyāṃ prādurbhavati paścimāyāṃ diśāyām antarhāyati purastimāyāṃ diśāyāṃ prādurbhavati dakṣiṇāto

[_Mvu_3.411_] antarhito uttarāto prādurbhavati uttarāto antarhito dakṣiṇāyāṃ prādurbhavati bhūmyām antarhito antarīkṣe prādurbhavati antarīkṣe antarhito dharaṇyāṃ prādurbhavati // atha khalu yaśodo śreṣṭhiputro sarvaśvetaṃ hastināgam ātmānaṃ ṛddhiye abhinirmiṇitvā ṣaḍḍantaṃ indragopaśīrṣaṃ saptāṅgasupratiṣṭhitaṃ kumudavarṇaṃ purastimāyāṃ diśāyām antarhito paścimāyāṃ prādurbhavati paścimāyāṃ antarhito purastimāyāṃ prādurbhūtaḥ dakṣiṇāto antarhito uttarāyāṃ prādurbhūtaḥ uttarāyām antarhito dakṣiṇāyāṃ prādurbhūtaḥ bhūmyām antarhito antarīkṣe prādurbhūtaḥ antarīkṣe antarhito bhūmyāṃ prādurbhavati // atha khalu yaśodo kulaputro cakravartiveṣam ātmānam abhinirmiṇitvā saptaratnasamanvāgataṃ caturaṃgena balakāyena saṃparivṛto purastimāyāṃ diśāyāṃ antarhito paścimāyāṃ prādurbhūtaḥ paścimāyām antarhito purastimāyāṃ prādurbhūto dakṣiṇāyām antahitaḥ uttarāyāṃ prādurbhūto uttarāyāṃ antarhitaḥ dakṣiṇāyāṃ prādurbhūto bhūmyām antarhito antarīkṣe prādurbhūtaḥ antarīkṣe antarhito bhūmyāṃ prādurbhūtaḥ //
___atha khalu yaśodo kulaputro tālamātraṃ antarīkṣe gacchati pi tiṣṭhati pi niṣīdati pi śeyyam api kalpayati paritapati pi paribhramati pi / tadyathāpi grīṣmāṇāṃ paścime māse saṃghaṭṭakā nāma vātā vāyanti evam eva yaśodo śreṣṭhiputro tālamātraṃ vaihāyasam antarīkṣe gacchati pi tiṣṭhati pi niṣīdati pi śeyyam api kalpayati paritapati paribhramati pi / ekatālāto dvitālāto sthito eko bhūtvā bahudhā bhavati bahudhā bhūtvā eko bhavati / yathā prathame parivartake tathā kartavyaṃ yāvat saptatālaṃ

[_Mvu_3.412_] saptatālāto ṣaṭtālaṃ ṣaṭtālāto paṃcatāle sthito paṃcatālāto catustāle catustālāto tritāle sthito tritālāto dvitāle sthito dvitālāto ekatāle sthito ekatālāto dharaṇyāṃ sthito eko pi bhūtvā bahudhā bhavati bahudhāpi bhūtvā eko bhavati // iti āvirbhāvaṃ tirokuḍyaṃ tirośailaṃ tiroparvateṣu asajjamāno gacchati imasmiṃ pṛthivīyaṃ unmajjati nimajjati / dharaṇīto abhyudgamya gacchati pi tiṣṭhati pi niṣīdati pi śayyām api kalpayati paritapati paribhramati pi //
___atha khalu anyatīrthikacarakaparivrājakā traidaṇḍikam ānandikaguruputrakagautamadharmacintikavṛddhaśrāvakatṛtīyā ulūkapakṣikabhaginī śramaṇā yaśodasya śreṣṭhiputrasya imāni evaṃrūpāṇi vividhāni vicitrāṇi ṛddhiprātihāryāṇi dṛṣṭvāścaryādbhutasaṃvignasaṃhṛṣṭaromajātā abhūnsuḥ yāvat svākhyāto bhagavato gautamasya dharmavinayo vivṛto daṇḍacchinnapilotiko alaṃ alaṃkārāya alaṃ prasādāya yatra hi nāma gṛhīto avadātavasano kāśikaśucivastradharo candanānuliptakagātro aṃgadī kuṇḍalī evam evarūpaṃ dharmaṃ sākṣīkaroti //
___atha khalu bhagavāṃ tāye velāye yaśodaṃ śreṣṭhiputraṃ ārabhya imam udānam udānaye //
na muṇḍabhāvo na jaṭā na paṃko
nānāsanaṃ thaṇḍilaśāyikā vā /
rajojalaṃ votkuṭukaprahāṇaṃ
duḥkhapramokṣaṃ na hi tena bhoti //
alaṃkṛto vāpi careya dharmaṃ
kṣānto dānto niyato brahmacārī /
sarvehi bhūtehi nivārya daṇḍaṃ
so brāhmaṇo so śramaṇo sa bhikṣuḥ //

[_Mvu_3.413_]___atha khalu bhagavāṃ yaśodasya mātāpitṝṇāṃ tasya ca janakāyasya prasādanīyāṃ kathāṃ kathaye / tadyathā dānakathāṃ śīlakathāṃ svargakathāṃ puṇyakathāṃ puṇyavipākakathāṃ / abhiprasādayanti yaśodasya mātāpitarau bhagavato santike cittaṃ taṃ ca mahājanakāyaṃ abhiprasannacitto // bhagavāṃ yaśodasya mātāpitṝṇāṃ tasya ca mahato janakāyasya catvāry āryasatyāni prakāśayati duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhaṃ duḥkhanirodhamārgaṃ // atha khalu yaśodasya śreṣṭhiputrasya mātāpitṝṇāṃ teṣv evāsaneṣu niṣaṇṇānāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ bahūnāṃ ca prāṇisahasrāṇāṃ adhigatā ca dharmā // te punar yaśodasya śreṣṭhiputrasya mātāpitarau bhagavantam etad avocat* // pravrājehi bhagavaṃ yaśodaṃ śreṣṭhiputraṃ upasaṃpādehi sugata yaśodaṃ śreṣṭhiputraṃ // atha khalu bhagavāṃ ehibhikṣukāye ābhāṣe / ehi bhikṣu cara tathāgate brahmacaryaṃ //
___atha khalu yaśodasya śreṣṭhiputrasya bhagavatā ehibhikṣukāye ābhāṣṭasya yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpaṃ sarvam antarahāye tricīvaraṃ cāsya prādurbhavet suṃbhakaṃ ca kaṃsapātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho cāsya saṃsthihe tadyathā nāma varṣaśatopasaṃpannasya bhikṣusya / eṣā āyuṣmato yaśodasya śreṣṭhiputrasya pravrajyā upasaṃpadā bhikṣubhāvo //

_____samāptaṃ yaśodasya śreṣṭhiputrasya vastuṃ //

___bhikṣū bhagavantam āhansuḥ // kasya bhagavan karmasya vipākena yaśodo śreṣṭhiputro āḍhyo mahādhano mahābhogo śreṣṭhikule upapanno kṣiprādhigamo ca gṛhasthabhūtenaiva balavaśībhāvaṃ prāptaṃ // bhagavān āha // etasyaiva bhikṣavo yaśodasya śreṣṭhiputrasya pūrvapraṇidhānaṃ //

[_Mvu_3.414_]___bhūtapūrvaṃ bhikṣavo ihaiva vārāṇasyāṃ nagare kṣīṇakulaputro abhūṣi kṛcchravṛttiko daridro parakarmeṇa vṛttiṃ kalpayati buddhānāṃ cānutpādāya pratyekabuddhā loke utpadyanti buddhānām antarā dakṣiṇeyā tūṣṇīkaśobhanā ekacarā khaḍgaviṣāṇakalpā ekam ātmānaṃ damenti parinirvāpayanti dakṣiṇīyā puṇyakṣetrā // tato bhadriko nāma pratyekabuddho ṛṣivadanāto kalpasyaiva nivāsayitvā pātracīvaram ādāya nātikāle nātivikāle samaye prātarāse vartamāne vārāṇasyāṃ nagare piṇḍāya praviṣṭo susaṃvṛto kāyena susaṃvṛto vācāya susaṃvṛto manena sūpasthitikāya smṛtiye samāhito ekāgracitto susaṃvṛtendriyo //
___so dāni vārāṇasīnagare piṇḍāya caranto tena kṣīṇakulaputreṇa puruṣeṇa dṛṣṭo / prāsādikābhiprasannā devamanuṣyā tasya kṣīṇakulaputrasya puruṣasya / bhadrikaṃ pratyekabuddhaṃ dṛṣṭvā atīva manaṃ prasannaṃ prasannacittena gṛhaṃ praveśetvā gṛhe āhāreṇa pratimānito evaṃ cānena prāṇidhānam utpāditaṃ yaṃ edṛśo dakṣiṇeye adhikāraṃ kṛtvā kuśalamūlaṃ mā kāṃcid durgatiṃ vā vinipātaṃ vā gaccheyaṃ mā vā kadācid daridreṣu kuleṣūpapadyeyaṃ āḍhyeṣu mahādhaneṣu mahābhogeṣu kuleṣūpapadyeyaṃ // so dāni bhadriko pratyekabuddho imam evarūpaṃ praṇidhānaṃ viditvā haṃsarājā viya vaihāyasena prakrānto // so dāni puruṣo taṃ bhadrikaṃ pratyekabuddhaṃ vaihāyasena haṃsarājā viya vikramantaṃ dṛṣṭvā ca tasya pratyekabuddhasya spṛhayanto bhūyo prasannacitto praṇidhānam utpādeti / eteṣāṃ dharmāṇāṃ lābhī bhaveyaṃ yeṣām eṣa pravrajito dharmāṇāṃ lābhī //
___bhagavān āha // eṣa bhikṣavaḥ yaśodo śreṣṭhiputro tena kālena tena samayena iha vārāṇasyāṃ

[_Mvu_3.415_] nagare kṣīṇakulaputro abhūṣi / yaṃ so tatra pratyekabuddhe adhikāraṃ kṛtvā praṇidhānam utpāditaṃ tasya karmasya vipākena tad upādāya na kadācid durgativinipāteṣūpapanno manuṣyeṣu cyuto deveṣu devamaheśākhyo upapanno deveṣu cyuto manuṣyamaheśākhyo upapanno ihaiva ca naṃ paścime janme tathāgataṃ ārāgetvā balavaśībhāvaṃ prāpto //

_____yaśodajātakaṃ samāptaṃ //

___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve / tatra khalu bhagavāṃ āyuṣmantāṃ paṃcakāṃ bhadravargīyān āmantrayati // mukto haṃ bhikṣavaḥ sarvapāśehi ye divyā ye ca mānuṣā / caratha bhikṣavaś cārikāṃ mā ca duve ekena agamittha // santi hi bhikṣavaḥ satvāḥ śuddhā alparajā aparokṣajātikā te ca aśravaṇatvād dharmāṇāṃ parihāyanti / ahaṃ pi gaṃse yena uruvilvāyāṃ senāpatigrāmakaṃ jaṭilānām anukaṃpāya //
___atha khalu mārasya papiṣṭhasyaitad abhūṣi // ayaṃ khu śramaṇo gautamo vārāṇasyāṃ viharati ṛṣivadane mṛgadāve so paṃcakāṃ bhadravargikāṃ bhikṣūn āmantrayati mukto haṃ bhikṣavaḥ sarvapāśehi ye divyā ye ca mānuṣā yūyam api bhikṣavaḥ muktāḥ sarvapāśehi ye divyā ye ca mānuṣāś caratha bhikṣavaḥ cārikāṃ mā ca ekena duve agamittha santi bhikṣavaḥ satvā alparajā aparokṣajātikā aśravaṇatvād dharmāṇāṃ parihāyanti ahaṃ pi gaṃse yena uruvilvāyāṃ senapatigrāmakaṃ jaṭilānām anukaṃpāya yaṃ nūnāhaṃ upasaṃkrameyaṃ

[_Mvu_3.416_] vicakṣukarmāya // atha khalu māro pāpīmāṃ bhagavantaṃ gāthāye dhyabhāṣe //
amukto manyase mukto kiṃ tu mukto ti manyasi /
gāḍhabaṃdhanabaddho si na me śramaṇa mokṣyasi //
atha khalu bhagavāṃ māraṃ pāpīmaṃ gāthāye pratyabhāṣe //
mukto haṃ sarvapāśehi ye divyā ye mānuṣā /
evaṃ jānāhi pāpīmaṃ nihato tvam asi antaka //
atha khalu māro pāpīmāṃ jānāti khalu me śramaṇo gautamo tti duḥkhī dumano vipratisārī tatraiva antarahāye / ittham etaṃ śrūyati //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam arthaṃ abhisaṃbhāvayitvā vārāṇasyām viharati ṛṣivadane mṛgadāve śāstā devānāṃ ca manuṣyāṇāṃ ca / atha khalu bhagavato ekasya rahogatasya pratisaṃlīnasya ayam evaṃrūpo cetasaḥ parivitarko udapāsi / kāmā anityaduḥkhavipariṇāmadharmā // atha khalu mārasya pāpīyasa etad abhūṣi // ayaṃ śramaṇo gautamo vārāṇasyāṃ viharati ṛṣivadane mṛgadāve tasyaikasya rahogatasya pratisaṃlīnasya ayam eva cetasaḥ parivitarko udapāsi kāmā anityaduḥkhavipariṇāmadharmā yaṃ nūnāhaṃ upasaṃkrameyaṃ vicakṣukarmāya // atha khalu māro pāpīmāṃ yena bhagavāns tenopasaṃkramitvā bhagavantaṃ gāthāye dhyabhāṣe //
dṛḍho nāma mayā pāśo carati mānasaṃ tava /
tena tvāṃ bandhayiṣyāmi na me śramaṇa mokṣyasi //

[_Mvu_3.417_] atha khalu bhagavāṃ māraṃ pāpīmaṃ gāthāye pratyabhāṣe //
paṃcakāmaguṇe loke manaḥ ṣaṣṭhaṃ praveditaṃ /
tatra me vigato chando vindo vidhvasto vinalīkṛto /
evaṃ jānāhi pāpīmaṃ nihato tvam asi antaka //
atha khalu mārasya pāpīyasa etad abhūṣi / jānāti khalu me śramaṇo gautamo ti / duḥkhī durmano vipratisārī tatraivāntarahāyi / etthaṃ etaṃ śrūyati //

___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā vārāṇasyāṃ viharati ṛṣivadane mṛgadāve // atha khalu bhagavato ekasya rahogatasya pratisaṃlīnasya ayam eva cetaso parivitarko udapāsi upadhir anityo duḥkho vipariṇāmadharmo ti // atha khalu mārasya pāpīyasa etad abhūṣi // śramaṇo gautamo vārāṇasyāṃ viharati ṛṣivadane mṛgadāve ekasya rahogatasya pratisaṃlīnasya ayam evarūpo cetasaḥ parivitarko udapāsi upadhir anityo duḥkho vipariṇāmadharmo ti yaṃ nūnāhaṃ upasaṃkrameyaṃ vicakṣukarmāya // atha khalu māro pāpīmāṃ yena bhagavāṃs tenopasaṃkramitvā bhagavantaṃ gāthāye dhyabhāṣe //
nandati putrehi putrimāṃ
gomiko gohi tathaiva nandati /
upadhīhi nandati jano
na hi so nandati yo nirupadhi //

[_Mvu_3.418_] atha khalu bhagavāṃ māraṃ pāpīmaṃ gāthāye pratyabhāṣe //
socati putrehi putrimāṃ
gomiko gohi tathaiva socati /
upadhīhi jano prabādhito
na hi śocati yo nirudhiḥ //
atha khalu māro pāpīmāṃ jānāti māṃ śramaṇo gautamo ti duḥkhī durmano vipratisārī tatraivāntarahāye / ittham etaṃ śrūyati //
suvimalavimalasya nirmalasya śucisya
bhagavato’malavarṇo kīrtito gautamasya /
tam arahitaṃ pradeśaṃ sarvasatvāna deti
sarvajagataḥ kriyābhirnirvṛtiṃ prāpuṇeti //
bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavān udānaṃ bhāṣati //
yasmiṃ na māyā vasati na mānaṃ
yo vītarāgo anigho nirāso /
pranunnakrodho abhinirvṛtātmā
so brāhmaṇo sa śramaṇo sa bhikṣuḥ //
asmābhir api bhagavan kathaṃ piṇḍāya caritavyaṃ bhavati bhikṣāṃ dehīti // bhagavān āha // na hoti tūṣṇībhūtena uddeśena sthātavyaṃ / evam āryāṇāṃ yācanaṃ //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne ihaiva vārāṇasyāṃ nagare rājaputrasya asthiseno nāma purohitaputro vayasyo / so kāmeṣu ādīnavaṃ dṛṣṭvā parivrājakapravrajyāṃ pravrajito

[_Mvu_3.419_] kaumārabrahmacārī daśakuśalapathasamādāyavartī devapārago parivrājakaśāstreṣu gatiṃgato // so dāni rājaputro rājyaprāpto so naṃ asthisenaṃ purohitaputraṃ gāthāye adhyabhāṣe //
naiva dviṣanti saprajñā asthisena vanīpakaṃ /
brahmacāri priyo me si yāce brahme yad icchasi //
atha khalu bhikṣavo asthiseno vanīpako gāthāye pratyabhāṣe //
yācento apriyo bhavati adento bhavati apriyo /
tasmād bhavantaṃ na yācāmi mā me vidveṣaṇā bhavet* //
atha khalu bhikṣavaḥ sa kāśirājā asthisenaṃ vanīpakaṃ gāthāye pratyabhāṣe //
yo hi yācanako santo yācitavyaṃ na yācati /
paraṃ ca puṇyaṃ tyājeti ātmanā ca vihanyati //
atha khalu bhikṣavaḥ asthiseno vanīpako taṃ kāśirājaṃ pratyabhāṣe //
yācanāṃ rodanam āhu adānaṃ pratirodanaṃ /
tasmād bhavantaṃ na yācāmi mā me ārodanaṃ bhavet* //
na vai yācati saprajño nāryo veditum arhati /
uddeśa āryā tiṣṭhanti eṣā āryāṇa yācanā //
atha khalu bhikṣavaḥ sa kāśirājā asthisenaṃ vanīpakaṃ gāthāye pratyabhāṣe //
dadāmi te brāhmaṇa rohiṇīnāṃ
pūrṇaṃ sahasraṃ saha puṅgavena /

[_Mvu_3.420_] āryo hi āryasya kathaṃ na dadyā
śrutvāna gāthāṃ kathitām subhāṣitāṃ //
bhagavān āha // nānyo bhikṣavas tadā sa kāśirājño asthiseno nāma purohitaputro parivrājako vayasyo abhūṣi / ahaṃ sa tadā asthiseno parivrājako abhūṣi //

_____asthisenasya jātakaṃ samāptaṃ //

___bhagavān āha //
na vai yācati saprajño nāryo vedayitum arhati /
uddeśe āryās tiṣṭhante eṣā āryāṇa yācanā //
evaṃ bhikṣavaḥ piṇḍacāraṃ caritavyaṃ // te dāni bhikṣū bhagavantam āhansuḥ // kim asmābhir bhagavaṃ bhikṣāye labdhāye vaktavyaṃ svasti svastīti // bhagavān āha // na bhikṣavo yuṣmābhir ādiśitavyaṃ bhikṣāyāṃ labdhāyāṃ //
sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā /
svacittaparyādāpanaṃ etad buddhānuśāsanaṃ //
te dāni bhikṣū ṛṣivadane mṛgadāve varṣoṣitā diśodiśaṃ cārikāṃ prakrāntā // ṛṣivadane devatā teṣāṃ bhikṣūṇāṃ sthānāni caṃkramāṇi niṣadyāni śayyāni śūnyāni nirabhiramyāṇi dṛṣṭvā ratiṃ avindantī yena bhagavāṃs tenopasaṃkramitvā bhagavantaṃ gāthāye pratyabhāṣe //
arati me viṣaye dya khyāyati
śūnyaṃ dṛṣṭva viviktamānuṣaṃ /

[_Mvu_3.421_] te citrakathā bahuśrutā
kahiṃ te gautama śrāvakā gatā //
bhagavān āha //
magadhāṃ gatā kośalāṃ gatā
vajjibhūmiṃ ca athāpare gatā /
mṛgakā va asaṃgacāriṇo
praviviktā viharanti bhikṣavaḥ //
bhagavāṃ prasthito / nāvikena bhagavantaṃ dṛṣṭvā gaṃgātīram upasaṃkramantaṃ nāvā allīpitā // bhagavāṃ nāvam āruhya nāvikam āha //
siṃca bhikṣu imāṃ nāvāṃ maitrāye siktā te laghu bheṣyati /
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi //
siṃca bhikṣu imāṃ nāvāṃ karuṇāya siktā te laghu bheṣyati /
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi //
siṃca bhikṣu imāṃ nāvāṃ muditāya siktā te laghu bheṣyati /
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi //
siṃca bhikṣu imāṃ nāvāṃ upekṣāye siktā te laghu bheṣyati /
chittvā rāgaṃ ca doṣaṃ ca tato nirvāṇam eṣyasi //
maitrāvihārī yo bhikṣuḥ prasanno buddhaśāsane /
adhigacchati padaṃ śāntaṃ asecanaṃ ca mocanaṃ //
karuṇāvihārī yo bhikṣu prasanno buddhaśāsane /
adhigacchati padaṃ śāntaṃ apṛthagjanasevitaṃ //
muditāvihārī yo bhikṣu prasanno buddhaśāsane /
[_Mvu_3.422_] adhigacchati padaṃ śāntaṃ akāpuruṣasevitaṃ //
upekṣāvihārī yo bhikṣu prasanno buddhaśasane /
adhigacchati padaṃ śāntaṃ nirvāṇaṃ padam acyutaṃ //
dharmārāmo dharmarato dharmam anuvicintayaṃ /
dharmaṃ samanusmaraṃ bhikṣu saddharmān na parihāyati //
udagracitto sumanā abhibhūya priyāpriyaṃ /
tato prāmodyabahulo bhikṣu nirvāṇasantike //
na śīlavratamātreṇa bāhuśrutyena vā punaḥ /
atha vā samādhilābhena prāntaśayyāsanena ca //
spṛhayaṃ naiṣkramyasukhaṃ apṛthagjanasevitaṃ /
bhikṣu viśvāsam āpadye aprāpte āśravakṣaye //
bhikṣu na tāvatā bhavati yāvatā bhikṣate parāṃ /
viṣamāṃ dharmāṃ samādāya bhikṣu bhoti na tāvatā //
yo ca kāmāṃ ca pāpāṃ cādhikṛtvā brahmacaryavāṃ /
niḥśreṇībhūto saprajño sa vai bhikṣūti vuccati //
yato care yato tiṣṭhe yato āse yato śaye /
yato saṃmiṃjaye kāyaṃ yato kāyaṃ prasāraye //
yatayāyī yataseyyo asyā
yatasaṃkalpa dhyāyi apramatto /

[_Mvu_3.423_] adhyāyarato samāhito
eko saṃtuṣito tam āhu bhikṣuṃ //
cakṣuṣā saṃvaro sādhu sādhu śrotreṇa saṃvaraḥ /
ghrāṇena saṃvaro sādhu sādhu jihvāya saṃvaro //
kāyena saṃvaro sādhu manasā sādhu saṃvaraḥ /
sarvatra saṃvṛto bhikṣuḥ sarvaduḥkhā pramucyate //
so dāni bhagavatā vaśībhāvena vinīto / siṃca bhikṣu imāṃ nāvāṃ ti ābhāṣṭasya yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpaṃ sarvaṃ samantarhitaṃ tricīvaraṃ cāsya prādurbhavet suṃbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpathaṃ cāsya saṃsthihe tadyathāpi nāma varṣaśatopasaṃpannasya bhikṣusya // evaṃ āyuṣmato gaṃgeyakasya nāvikasya pravrajyā upasaṃpadā bhikṣubhāvo //
___taṃ tahiṃ bhagavāṃ visarjayati // so dāni bhagavantaṃ āha // yadi bhagavaṃ kenacit pṛcchiyeyaṃ ko tvaṃ ti kiṃ mayā bhagavaṃ vaktavyaṃ // bhagavān āha // śramaṇo pi tvaṃ brāhmaṇo pi tvaṃ vedako pi tvaṃ tārako pi tvaṃ pārago pi tvaṃ //
___śakro devānām indro māṇavakavarṇam ātmānaṃ ṛddhīye abhinirmiṇitvā prāsādiko darśanīyo śobhanehi jaṭehi nīlehi nīlamayūragrīvasaṃnikāśehi sauvarṇena yaṣṭikamaṇḍalunā bhagavato pātracīvarakuṇḍikam ādāya pṛṣṭhato gacchati // jano āha // ko svāyaṃ māṇavako prāsādiko darśanīyo // so dāni āha //
yo vīro dhṛtisaṃpanno dhyāyī apratipudgalo /
arhanto sugato loke tasyāhaṃ paricārako //

[_Mvu_3.424_] yo vuhyamānaṃ tāreti dharmanāvāya gautamo /
uttīrṇo pārago buddho tasyāhaṃ paricārako //
bhagavāṃ pi śakraṃ devānām indraṃ visarjayati //
atha khalu bhagavato etad abhūṣi // kim adhimuktā jaṭilā jaṭilā khalu jaṭilādhimuktā ti bhagavāṃ jaṭilasahasraṃ abhinirmiṇitvā prāsādikāṃ prasādanīyāṃ maheśākhyāṃ tehi saṃparivārito vaihāyasena ṛddhīye uruvilvākāśyapasya jaṭilasya upasaṃkrānto // uruvilvākāśyapaḥ saparivāro sārdhaṃ paṃcahi jaṭilaśatehi jaṭilasahasraṃ dṛṣṭvā prāsādikāṃ ca darśanīyāṃ ca saṃkocam āpanno / imaṃ vāsmākam āśramaṃ sarvo upasthito mahājanakāyo āgamiṣyati te cāsmākaṃ abhiprasannā uruvilvākāśyapasya ṛṣisya saparivārasya loke samasamo nāsti ayaṃ ca ṛṣi jaṭilasahasraparivāro maharddhiko mahānubhāvo adyaivam ihāśramaṃ prāpto sarvajanakāyo etasya ṛṣisya sahasraparivārasya maharddhikasya mahānubhāvasyābhiprasīdiṣyati / abhiprasannā ca prasannādhikāraṃ kariṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti apacāyiṣyanti mama saparivārasya na tathā samanvāhariṣyanti // atha khalu bhagavāṃ uruvilvākāśyapasya ṛṣisya imam evarūpaṃ cetaso parivitarkam ājñāya svayaṃ jaṭilaveśam antarahāyitaṃ ca nirmitaṃ ca jaṭilasahasraṃ // atha khalu uruvilvākāśyapo jaṭilo tasmiṃ jaṭilasahasre antarhite svakena rūpeṇa ca bhagavantaṃ dṛṣṭvā tathāgatam arhantaṃ samyaksaṃbuddhaṃ vidyācaraṇasaṃpannaṃ sugataṃ lokavidaṃ anuttaraṃ puruṣadamyasārathiṃ

[_Mvu_3.425_] śāstāraṃ devānāṃ ca manuṣyāṇāṃ ca dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgataṃ aśītiha anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavantaṃ caturhi vaiśāradyehi viśāradaṃ prāsādikaṃ prasādanīyaṃ ca śāntendriyaṃ śāntamānasaṃ uttamadamasamathaprāptaṃ paramadamaśamathaprāptaṃ nāgo viya kāritakāraṇo avahirgatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena gupto nāgo jitendriyo hradam ivāccho anāvilo viprasanno ratanayūpaṃ va abhyudgataṃ suvarṇabimbam iva prabhāsayantaṃ tejorāśiṃ śirīye dīpyamānaṃ dvitīyam iva ādityaṃ udayantaṃ asecanakaṃ apratikūlaṃ darśanāya / dṛṣṭvā ca punar uruvilvākāśyapo saparivāro vismito abhūṣi / maharddhiko śramaṇo gautamo mahānubhāvo’yaṃ ahaṃ punar maharddhikataro //
___atha khalu so janakāyo āgatāgato bhagavantam upasaṃkramensuḥ bhagavataḥ pādau śirasā vanditvā bhagavantam eva puraskarensuḥ bhagavato darśanena na tṛpyensuḥ // atha uruvilvākāśyapasya ṛṣisya etad abhūṣi // aho punar me āśramāto śramaṇo gautamo anyena prakrameyā // atha bhagavān uruvilvākāśyapasya ṛṣisya imam evarūpaṃ cetaso parivitarkam ājñāya tadyathāpi nāma balavāṃ puruṣo saṃmiṃjitāṃ vā bāhāṃ prasāraye prasāritāṃ vā bāhāṃ saṃmiṃjaye ettakena kṣaṇavītihāreṇa uruvilvākāśyapasya ṛṣisyāśramāto vaihāyasam abhyudgamya uruvilvāyāṃ senāpatigrāmake pratyasthāsi nadyā nairaṃjanāyās tīre ajapālasya nyagrodhamūle // atha khalu uruvilvākāśyapasya jaṭilavṛtteḥ apagatena janakāyena etad abhūṣi // aho punaḥ śramaṇo gautamo ihāgacche ihāgato khādanīyaṃ bhojanīyaṃ paribhuṃjeyā // atha khalu bhagavāṃ uruvilvākāśyapasya jaṭilasya imaṃ evarūpaṃ cetasaḥ parivitarkam ājñāya tadyathāpi nāma balavāṃ puruṣo sammiṃjitāṃ vā bāhāṃ prasāraye prasāritāṃ vā bāhāṃ saṃmiṃjaye ettakena kṣaṇavītihāreṇa ajapālasya nyagrodhamūlāto vaihāyasam abhyudgamya uruvilvākāśyapasya

[_Mvu_3.426_] jaṭilasyāśrame pratyasthāsi // atha khalu uruvilvākāśyapasya jaṭilasya saparivārasya etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo parasatvānāṃ parapudgalānāṃ cittena cittaṃ jānāti maharddhikatarā ca vayaṃ // atha khalu uruvilvākāśyapo jaṭilo bhagavantaṃ svahastena praṇītena khādanīyabhojanīyena santarpayati // atha khalu bhagavāṃ bhuktāvī dhautapātra apanītapāṇir uruvilvākāśyapasya ṛṣisya jaṭilasya taṃ deyadharmaṃ imāyānumodanāyānumodaye //
agnihotramukhā yajñā sāvitrī chandasāṃ mukhaṃ /
rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukhaṃ //
nakṣatrāṇāṃ candro mukhaṃ . . . . . . . . . /
ādityo tapasāṃ ūrdhvaṃ tiryag adhas tapasvatāṃ /
sadevakasya lokasya saṃbuddho vadatāṃ varo //
atha khalu uruvilvākāśyapo saparivāro vaihāyasam antarīkṣe sthito agniṃ juhvati teṣāṃ tam agniṃ na jvalati teṣām etad abhūṣi // kasyāyam anubhāvo yenāgnir na prajvalati / nūnaṃ śramaṇasya gautamasyānubhāvena // so dāni agniḥ prajvalito teṣām etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo vayaṃ punaḥ maharddhikatarā // tahiṃ agnismiṃ āhutiṃ prakṣipati na ca patati teṣām etad abhūṣi // kasyāyam anubhāvo yenāgnismiṃ āhunī na patati / nūnaṃ śramaṇasya gautamasyānubhāvena / yato sānaṃ evaṃ bhavati śramaṇasya gautamasyānubhāvo ti tataḥ sā āhutir agnihotrasmiṃ patati // agniṃ juhutvāntarīkṣāto

[_Mvu_3.427_] otariṣyāmo ti na śaknonti otarituṃ // teṣām etad abhūṣi // kasyāyam anubhāvo yenāntarīkṣāto na śaknoma āśramaṃ otarituṃ / nūnaṃ śramaṇasya gautamasyānubhāvena // yataḥ sānaṃ etad abhūṣi śramaṇasyāyaṃ gautamasyānubhāvo ti atha tato antarīkṣāto āśrame pratiṣṭhitā śivikeṣu svakasvakeṣu niṣīdiṣyāmo ti na ca tāni śivikāni addaśensuḥ // teṣām etad abhūṣi // kasyāyam anubhāvo yena vayaṃ śivikāṃ na dṛśema / nūnaṃ śramaṇasya gautamasyānubhāvena // yato sānaṃ evaṃ bhavati śramaṇasya gautamasyānubhāvo ti atha tāni sivikāni addasensuḥ // teṣām etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarā / pāniyakarakāni ādāya udakahārā gamiṣyāmo ti na ca tāni karakāni addensuḥ // teṣām etad abhūṣi // kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya / yato sānaṃ evaṃ bhavati śramaṇasya gautamasyānubhāo ti atha tāni svakasvakāni karakāni addaśensuḥ // teṣām etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarā // karakāni ādāya nairaṃjanāṃ nadīṃ udakahāriṃ gatā na ca śaknonti tāni karakāni bharayituṃ // teṣāṃ etad abhūṣi // kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya // yato sānaṃ evaṃ bhavati śramaṇasyāyaṃ gautamasyānubhāvo ti atha tāni karakāni udakena bharensuḥ // teṣām etad abhūṣi // maharddhiko yaṃ śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarā // āhāraṃ kariṣyanti na ca śaknonti āhāraṃ kartuṃ // teṣām etad abhūṣi //

[_Mvu_3.428_] kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya // yato sānaṃ evaṃ bhavati śramaṇasyāyaṃ gautamasyānubhāvo tti tataḥ śaknonti āhāraṃ kartuṃ // teṣām etad abhūṣi // maharddhiko śramaṇo gautamaḥ mahānubhāvo vayaṃ punar maharddhikatarā // kṛtāhārā kāṣṭhāni pātayiṣyāmo ti utkṣipitāni kuṭhārāṇi na śaknonti nikṣipituṃ // teṣām etad abhūṣi // kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya // yato sānaṃ evaṃ bhavati śramaṇasya gautamasyāyam anubhāvo ti atha tāni kuṭhārāṇi utkṣiptāni nikṣepensuḥ tāni ca kāṣṭhāni pātayensuḥ // teṣāṃ etad abhūṣi // maharddhiko yaṃ śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarāḥ //
___evaṃ bhagavāṃ uruvilvākāśyapasya saṃmukhā trayo bhrātarāṃ saparivārāṃ paṃcahi prātihāryaśatehi vinayesi / paścimaṃ prātihāryaṃ // bhagavāṃ pratisaṃlīyitukāmo uruvilvākāśyapam āha // kāśyapa atra agniśaraṇamhi te saṃlayiṣyāmīti // uruvilvākāśyapo āha // so gautama agniśaraṇo apraveśyo kenacit* manuṣyeṇa vā amanuṣyeṇa vā atra saraṇe duṣṭanāgo prativasati / vayaṃ pi tāvad etaṃ agniśaraṇaṃ dūre parivarjema tasya duṣṭanāgasya bhayena // bhagavān āha // anujānāhi tvaṃ kāśyapa pratisaṃlayiṣyāmi aham atrāgniśaraṇe // uruvilvākāśyapo āha // na te bho gauatama agniśaraṇaṃ anujānāmi / atra doṣa eva ākhyāyati etaṃ agniśaraṇaṃ imāni ca bahūni tṛṇakuṭikāparṇakuṭikāśatāni yatra bhavāṃ gautamo nandati tatra pratilīyatu // atha khalu bhagavāṃ utthāyāsanāto uruvilvākāśyapasyāgniśaraṇaṃ

[_Mvu_3.429_] praviśitvā niṣīde pratisaṃlayanāya // bhagavān dāni agniśaraṇe tejodhātuṃ samāpanno / so dāni bhagavataḥ tejaṃ asahanto yato bhagavato pātraṃ caturhi mahārājehi dinnaṃ tatra okasto / bhagavatā ca maitryā sphuṭo damito ca nirviṣo saṃvṛtto na ca bhūyo krodhaṃ vyāvahati // agniśaraṇo bhagavato tejena ekajvālībhūto dṛśyati // teṣāṃ jaṭilānām etad abhūṣi // duṣṭanāgena gautamo śramaṇo dagdho agniśaraṇo ca sarvaṃ ādīptaṃ // te dāni udakam ādāya pradhāvitā agniśaraṇaṃ nirvāpayiṣyāmo tti śramaṇaṃ ca gautamaṃ parimocayiṣyāmo tti // bhagavāṃ taṃ nāgaṃ dametvā nirviṣaṃ kṛtvā pātreṇādāya uruvilvākāśyapasyopanāmayati // uruvilvākāśyapo bhagavato pātragataṃ tan nāgaṃ saparivāro vismito / maharddhiko śramaṇo gautamo mahānubhāvo yatra hi nāma paśya bhagavan manuṣyeṇa vā amanuṣyeṇa vā na śakyaṃ praveṣṭuṃ ti so śramaṇasya gautamasya tejena paryādinno // atha khalu uruvilvākāśyapasya saṃmukhā te trayo bhrātaro saparivārā bhagavatā imena paścimena prātihāryeṇa sarve abhiprasāditā //
damayitvā uragarājaṃ uruvilvākāśyapa-agniśaraṇasmiṃ /
pātreṇa nīharitvā kāśyapaśiriṇo upanayāsi //
eṣo sya paśya kāśyapa paryādinno svatejasā tejo /
yasya bhavanaṃ na śakyaṃ praveṣṭum iha kenacil loke //
saṃhṛṣṭaromakūpo uruvilvākāśyapo saparivāro /
naranāgena hi nāgo dānto upaśamayito dṛṣṭo //
so nāgo yasyārthaṃ maharṣibhavanaṃ āsīd duḥpraveśo /
so dānto nirviṣaś ca kṛto yaṃ buddhānubhāvena //

[_Mvu_3.430_] bhagavān āha //
mayā vinīte na santi doṣā atrāniyato kāśyapa na vidyate /
nabhaṃ pateya pṛthivī phaleya ca na buddhadānto saviṣo caret* //
visarjito bhagavatā sa saṃvartanāga ti pannago bhaṇito /
mānuṣakāyo bhūtvā praṇipate caraṇeṣu sugatasya //
śaraṇaṃ bhavāhi naravara ayaṃ na me atyayo mahāprajña /
yasya mama āsi cittaṃ praduṣṭam apaviddhaṃ pratyakṣaṃ //
bāhyaṃ kṛtaṃ narottama aparādho mama anatyayo yam ahaṃ /
taṃ khalu vināyakavara puna te śaraṇaṃ ahaṃ gacche //
vaṃditva vandanīyaṃ bahuśo ca pradakṣiṇīkaritvāna /
gurugāraveṇa mahatā namasya nāgo apakrānto //
bhagavatā uruvilvākāśyapo paṃcaśataparivāro nadīkāśyapo ca triśataparivāro gayākāśyapo ca dviśataparivāro sarve trayo bhrātaro paṃcahi prātihāryaśatehi balavaśībhāve vinītā ehibhikṣukāye sarve pravrājitā upasaṃpāditā / etha bhikṣavaś caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃcid ṛṣiliṃgaṃ ṛṣigupti ṛṣidhvajaṃ ṛṣikalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca sānaṃ prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho sānaṃ saṃsthihe tadyathā varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / evam āyuṣmantānām uruvilvākāśyapanadīkāśyapagayākāśyapānāṃ trayāṇāṃ bhrātṝṇāṃ saparivārāṇāṃ upasaṃpadā bhikṣubhāvo //

[_Mvu_3.431_]___teṣāṃ dāni upaseno nāma bhāgineyo tasyaiva nadyā nairaṃjanāyās tīre āśramaṃ māpayitvā patropetaṃ puṣpopetaṃ phalopetaṃ tatrāsau prativasati triśataparivāro caturdhyānalābhī paṃcābhijño maharddhiko mahānubhāvo // tehi dāni uruvilvākāśyapapramukhehi bhikṣūhi sarvantaṃ ṛṣibhāṇḍaṃ ajinopānahacīvarā ca kaṭhīnakā ca kamaṇḍaluṃ ca nadyāṃ nairaṃjanāyāṃ pravāhitā / so asmākaṃ bhāgineyo upaseno etena ṛṣibhāṇḍena saparivāro kāryaṃ kariṣyati // tehi taṃ bhāṇḍaṃ nairaṃjanāyāṃ vuhyantaṃ dṛṣṭvā tehi taṃ bhāṇḍaṃ sarvaṃ utkaḍḍhitaṃ // tasya dāni upasenasya ṛṣisya etad abhūṣi / mā haiva me mātulakā kenacid viheṭhitā bhaviṣyanti // so dāni śīghraśīghraṃ tvaramāṇarūpo saparivāro uruvilvākāśyapanadīkāśyapagayākāśyapānāṃ āśramaṃ āgato bhagavāṃ ca saparivāro kṛtabhaktakṛtyo / bhikṣusaṃgho nadyāṃ nairaṃjanāyāṃ pātrāṇi nimajjetvā śodhenti parimārjanti //
___atha khalu upaseno ṛṣir yena uruvilvākāśyapo tenopasaṃkramitvā āyuṣmantaṃ uruvilvākāśyapaṃ gāthāye adhyabhāṣe //
mohaṃ te juhito agni mohan te so tapo kṛto /
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ //
atha khalv āyuṣmāṃ uruvilvākāśyapo upasenaṃ ṛṣiṃ gāthāye pratyabhāṣe //
mohaṃ me juhito agni mohaṃ me so tapo kṛto /
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ //
so pi ca bhagavatā saparivāro balavaśībhāve vinīto ehibhikṣukāye pravrājito

[_Mvu_3.432_] upasaṃpādito / etha bhikṣavo caratha tathāgate brahmacaryaṃ // teṣāṃ bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃcid ṛṣiliṃgaṃ ṛṣigupti ṛṣidhvajaṃ ṛṣikalpaṃ sarvaṃ samantarahitaṃ tricīvaraṃ sānaṃ ca prādurbhūtaṃ sumbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryā ca saṃsthihe tadyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / eṣo āyuṣmato upasenasya ardhatriśataparivārasya pravrajyā upasaṃpadā bhikṣubhāvo // idaṃ bhagavato prathamaṃ śrāvakasaṃnipātaṃ ardhatrayodaśa bhikṣuśatāni //
___bhikṣū bhagavantam āhansuḥ // kasya bhagavaṃ karmasya vipākena āyuṣmantā uruvilvākāśyapanadīkāśyapagayākāśyapā trayo bhrātaro maharddhikā mahānubhāvā kṣiprādhigamā ca // bhagavān āha // eteṣām eva bhikṣavaḥ pūrvapraṇidhānaṃ buddhe oruptasya kuśalamūlasya vipāko yat te maharddhikā ca mahānubhāvāś ca kṣiprādhigamāś ca // bhūtapūrvaṃ bhikṣavo tītamadhvāne hastināpure rājā mahendro nāmābhūṣi kṛtapuṇyo maheśākhyo dhārmiko dharmarājā susaṃgṛhītaparivāro dānasaṃvibhāgaśīlo / tasya dāni rājño puṣpo nāma tathāgato rhan samyaksaṃbuddho saśrāvakasaṃgho hastināpure yācitako vasati // kaliṃgeṣu siṃhapuraṃ nāma nagaraṃ tatra trayo bhrātaro ekamātṛkā rājyaṃ kārayaṃti / teṣāṃ dāni tatra rājye ratanaṃ utpannaṃ te taṃ ratanam ādāya tataḥ siṃhapurāto hastināpuram āgatā / tehi taṃ ratanaṃ rājño mahendrakasya upanāmitaṃ // so dāni rājā mahendrako tena prābhṛtena teṣāṃ bhrātṝṇāṃ prīto saṃjāto // so āha // kiṃ vo kariṣyāmi // te dāni āhansuḥ // icchāmo bhagavāṃ puṣpo asmākaṃ nagare varṣāvāsaṃ vasetha asmākam anukampāya / adyaiva tena prāptena mahantam āpūrtaṃ kartukāmā // so dāni rājā mahendrako āha // puno pi bhagavāṃ puṣpo asmākaṃ nagare vasiṣyati //

[_Mvu_3.433_] yūyam apīmena puṇyena saṃgṛhītā bhavatha // tehi dāni bhrātṝhi bhagavāṃ puṣpo saśrāvakasaṃgho tahiṃ svake nagare yācito / bhagavāṃ tatraiva vassaṃ vusto parinirvṛto / tehi bhagavato puṣpasya nirvṛtasya śarīrapūjā ca stūpo ca kārito //
rājño mahendrasya mahiṃ praśāsato
dharmeṇa jñānaṃ ca samādāyavartino /
trayo bhrātaro āsi samānacāriṇo
putrā ca dārā ca tadānuvartakā //
te ekadā susamānacāriṇo
dharmeṇa vai aiśvariyaṃ akāsi /
prabhūtabhogā ratanānubaddhā
tāva bahūni varṣāṇi toṣaye //
te ekarājyasamānabhojanā
buddhaṃ addaśensu dvipadānam uttamaṃ /
nakṣatranāmo . . . pāramīṃ gato
svaśaktito devamanuṣyapūjito //
parinirvṛte kāruṇikasmiṃ śāstuni
stūpaṃ akarimha vayaṃ saprajñā /
saputradārā saha jñātibāndhavaiḥ
āryā ca śreṣṭhā nagarasmiṃ ātmano //
hastīhi aśvehi rathehi pattihi
nṛtyena gītena ca vāditena ca /

[_Mvu_3.434_] gandhena mālyena vilepanena ca
pūjāṃ akarimha vayaṃ maharṣiṇo //
te stūpapūjāya phalena saṃprati
kalpāṃ na ema dvānavati durgā /
tenaiva karmeṇa mahāmune . . . .
sarve sma dāntā tava dhīra śāsane //

_____samāptaṃ āyuṣmantānāṃ uruvilvākāśyapanadīkāśyapagayākāśyapānāṃ jātakaṃ //


___bhagavāṃ uruvilvākāśyapasya āśramāto mahatā bhikṣusaṃghena sārdhaṃ ardhatrayodaśabhir bhikṣuśatair maharṣiṇām āśramapadaṃ dharmāraṇyaṃ gato // tahiṃ dāni sapta jaṭilaśatāni prativasanti sarvāṇi caturdhyānalābhīni paṃcābhijñāni saviṃśaśatavarṣikāni jātīye sarvāṇi ca paripakvakuśalamūlāni caramabhavikāni / bhagavān teṣāṃ anugrahārthaṃ tahiṃ āśramapadaṃ gato / teṣāṃ bhagavāṃ jaṭilānāṃ dharmapadeṣu sahasravargaṃ bhāṣati //
sahasram api vācānāṃ anarthapadasaṃhitā /
ekā arthavatī śreyā yāṃ śrutvā upaśāmyati //
sahasram api gāthānām anarthapadasaṃhitā /
ekā arthavatī śreyā yāṃ śrutvā upaśāmyati //
yo śatāni sahasrāṇāṃ saṃgrāme manujā jaye /
yo caikaṃ jaye ātmānaṃ sa vai saṃgrāmajit* varaḥ //
yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ /
na so buddhe prasādasya kalām arghati ṣoḍaśīṃ //

[_Mvu_3.435_] yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ /
na so dharme prasādasya kalām arghati ṣoḍaśīṃ //
yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ /
na so saṃghe prasādasya kalām arghati ṣoḍaśīṃ //
yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ /
so va saṃpannaśīlānāṃ kalāṃ nārghati ṣoḍaśīṃ //
yo jayeta sahasrāṇāṃ māse māse śataṃ śataṃ /
na so svākhyātadharmāṇāṃ kalām arghati ṣoḍaśīṃ //
māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ /
na so buddhe prasādasya kalām arghati ṣoḍaśīṃ //
māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ /
na so dharme prasādasya kalām arghati ṣoḍaśīṃ //
māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ /
na so saṃghe prasādasya kalām arghati ṣoḍaśīṃ //
māse māse kuśāgreṇa bālo bhūmjeya bhojanaṃ /
na so dhyānaprasādānāṃ kalām arghati ṣoḍaśīṃ //
māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ /
na so sampannaśīlānāṃ kalām arghati ṣoḍaśīṃ //
māse māse kuśāgreṇa bālo bhuṃjeya bhojanaṃ /
na so svākhyātadharmāṇāṃ kalām arghati ṣoḍaśīṃ //
yo ca varṣaśataṃ jīve agniparicaraṃ caret* /
patrāhāro chavāvāsī karonto vividhaṃ tapaṃ //
yo caikaṃ bhāvitātmānaṃ muhūrtam api pūjayet /
sā ekapūjanā śreyo na ca varṣaśataṃ hutaṃ //
yat kiṃcid iṣṭaṃ ca hutaṃ ca loke

[_Mvu_3.436_] saṃvatsaraṃ yajati puṇyaprekṣī /
sarvaṃ pi taṃ na caturbhāgam eti
abhivādanaṃ ujjugateṣu śreyaṃ //
yo ca varṣaśataṃ jīve duḥśīlo asamāhitaḥ /
ekāhaṃ jīvitaṃ śreyaṃ śīlavantasya dhyāyato //
yo ca varṣaśataṃ jīve kuśido hīnavīryavān* /
ekāhaṃ jīvitaṃ śreyo vīryam āraṃbhato dṛḍhaṃ //
yo ca varṣaśataṃ jīve apaśyaṃ buddhaśāsanaṃ /
ekāhaṃ jīvitaṃ śreyo paśyato buddhaśāsanaṃ //
yo ca varṣaśataṃ jīve apaśyaṃ dharmam uttamaṃ /
ekāhaṃ jīvitaṃ śreyo paśyato dharmam uttamaṃ //
yo ca varṣaśataṃ jīve apaśyaṃ udayavyayaṃ /
ekāhaṃ jīvitaṃ śreyo paśyato udayavyayaṃ //
yo ca varṣaśataṃ jīve apaśyaṃ acyutaṃ padaṃ /
ekāhaṃ jīvitaṃ śreyo paśyato acyutaṃ padaṃ //
yo ca varṣaśataṃ jīve apaśyaṃ amṛtaṃ padaṃ /
ekāhaṃ jīvitaṃ śreyaṃ paśyato amṛtaṃ padaṃ //
te ca dāni bhagavatā balavaśībhāve vinītā sarve ca te parinirvṛtā / teṣāṃ bhagavāṃ śarīrapūjāṃ ca kṛtvā stūpāṃ ca dharmāraṇyāto ajapālasya nyagrodhamāgato //

___bhagavāṃ samyaksaṃbuddho yad arthaṃ samudāgato tad arthaṃ abhisaṃbhāvayitvā uruvilvāyāṃ viharati nadyā nairaṃjanāyās tīre ajapālasya nyagrodhamūle acirābhisaṃbuddho // tena

[_Mvu_3.437_] khalu punaḥ samayena rājño śreṇiyasya bimbisārasya brāhmaṇo purohito rājācāryo upariprāsādavaragato rātryā pratyūṣakālasamaye dvātriṃśanmahāpuruṣalakṣaṇānāṃ vācāvistareṇa svādhyāyaṃ karoti // aśroṣīt khalu rājā śreṇiyo biṃbisāro brāhmaṇasya purohitasya rājācāryasya upariprāsādavaragatasya rātryā pratyūṣakālasamaye dvātriṃśanmahāpuruṣalakṣaṇānāṃ vācāvistareṇa svādhyāyaṃ karontasya śrutvā ca punar asya bhagavato smṛti udapāsi // aho punar me vijite buddho bhagavāṃ utpadye taṃ cāhaṃ bhagavantaṃ paśyeyaṃ dṛṣṭvā ca punar me pravṛtte prasīdeya prasannacitto ca naṃ paryupāseyaṃ so ca māṃ bhagavāṃ dharmaṃ deśeya tasya cāhaṃ dharmaṃ śrutvā ājāneyaṃ //
___atha khalu rājā śreṇyo biṃbisāro tasyaiva rātryātyayena anyataraṃ puruṣam āmaṃtrayati // ehi tvaṃ puruṣa kṣipram eva bhadrāṇi yānāni yojāpehi yuktāni ca me prativedehi // sādhu mahārāja tti sa puruṣo rājño śreṇiyasya biṃbisārasya pratiśrutvā kṣipram eva bhadrāṇi yānāni yojayati yuktāni ca taṃ prativedayati / yuktāni te mahārāja bhadrāṇi yānāni yasyedāniṃ kālaṃ manyase // atha khalu rājā śreṇyo bimbisāro anyataraṃ bhadraṃ yānam abhiruhitvā mahatā rājarddhyā mahatā rājānubhāvena mahato janakāyasya hakkārahikkārabherīmṛdaṃgapaṇavaśaṃkhasanninādena rājagṛhāto nagarāto niryātvā yenānyatarā udyānabhūmī prāyāsi // atha khalu rājā śreṇyo bimbisāro yāvatikā yānasya bhūmi tāvatakaṃ yānena yātvā yānāto pratyoruhya padasā yeva tāṃ udyānabhūmiṃ anucaṃkramanto anuvicaranto niṣīde suvarṇamaye paryaṃke prācīnābhimukho stryāgāraparivṛto amātyapāriṣadyapuraskṛto // atha khalu rājño

[_Mvu_3.438_] bimbisārasya rājagṛhaṃ nagaram abhivilokayantasya rājagṛheyakāni ca parvatāni puṣkiriṇīṃ ca paurāṇāṃ cāryakāṃ mṛtāṃ pretāṃ samanusmarantasya kāmeṣu jugutsuno utpadye yoniso manasikāro //
udyānabhūmito niryātvā aṅgānāṃ rāṣṭravardhano /
paryaṃkasmiṃ niṣīdesi avadātasuvarṇamaṇḍale //
taṃtrighoṣābhināditā samyakkālaprabodhanā /
puṣpitā sālā tasmiṃ kāle saṃpannakusumitā varā //
vyālamṛgānuvicīrṇāṃ golāṃgulaniṣevitāṃ /
parvatāṃ sa saṃvīkṣanto pṛthusiṃhaniṣevitāṃ //
niṣīdet prāṅmukho rājā pauarāṇāni anusmaran* /
aśrupūrṇehi netrehi imāṃ gāthām abhāṣitha //
tiṣṭhe yaṃ pāṇḍaro giri kailāsavat tathaiva vipulo /
atha me pitaro pitāmahā pretā kālagatā avītatṛṣṇā //
varā ramyā vanā vicitrā puṣkiriṇyo śiloccayo /
yānīmāni gamāpensuḥ kāṃ nu te diśatāṃ gatā //
tathaivemāni rāṣṭrāṇi imā pṛthusravantiyo /
yānīmāni gamāpensuḥ kāṃ nu te diśatām gatā //
tathaivemāni vastrāṇi imā niṣkā sakuṇḍalā /
yānīmāni gamāpensuḥ kāṃ nu te diśatāṃ gatāḥ //
imā puṣkiriṇī ramyā nānādvijanikūjitā /

[_Mvu_3.439_] puṇḍarīkehi saṃchannā kumudasaugandhikehi ca /
ye ca te atra snāyensuḥ kāṃ nu te diśatāṃ gatāḥ //
tathaivam āsanā ramyā divyā haritaśādvalā /
āsannodakasaṃchannā śītacchāyā manoramāḥ /
yāni te cātra gamāpensuḥ kāṃ nu te diśatāṃ gatāḥ //
tāny eva prāṇiśatānāṃ niveśanāni parvatā /
ime ca me pracāritā adya janmam apaśyato //
śūnyatā va me ākhyāyanti diśā pi me nucāritā /
evaṃ martyajīvitaṃ kiṃsya parīttaṃ ca duḥkhasaṃyutaṃ //
anantaraṃ jīvitasya maraṇaṃ maranaṃ dhruvaṃ /
jātasyāmaraṇaṃ nāsti etad dharmā hi prāṇino //
gacchati khedena prāṇī pratipanno kvacij jano /
rātriṃdivaṃ ca yāntīha yamadūtā śasanāharā //
atha khalu anyatarasya rājāmātyasya etad abhūṣi // rājño kila śreṇyasya biṃbisārasya daurmanasyam utpannaṃ ko nu khalv asyāt paryāyo yenāhaṃ rājño śreṇyasya bimbisārasya daurmanasyaṃ prativinodayeyaṃ // atha khalu tasya rājāmātyasyaitad abhūṣi // rājño kila śreṇyasya biṃbisārasya rājagṛhaṃ nagaraṃ priyaṃ ca manāpaṃ ca //

[_Mvu_3.440_] yannūnaṃ asyāhaṃ purato rājagṛhasya nagarasya varṇaṃ bhāṣeyaṃ // atha khalu so rājāmātyo rājaṃ śreṇyaṃ biṃbisāraṃ gāthāye adhyabhāṣe //
parvatā ime salīlā ime ramyā śiloccayā /
ye ime rājagṛhasmiṃ siktā divijena vāriṇā //
bhinnakaṭakā ca śravanti . . . . . . . . . . . .
. . . . . . . . . . . . . . . . . . . . . .
atha khalu rājā śreṇyo bimbisāro taṃ rājāmātyaṃ apasādaye // asti nāma tvaṃ mohapuruṣo yaṃ yad eva vayaṃ vigarhāma tad eva tvaṃ praśaṃsitavyaṃ manyasi // atha khalu rājño śreṇyasya bimbisārasya bhūyasyā mātrayā kāmeṣu vyākutsanā utpadye cittasya duḥkhadaurmanasyaṃ yoniso manasikāro // atha khalu brāhmaṇasya purohitasya rājācāryasyaitad abhūṣi // rājño śreṇyasya biṃbisārasya duḥkhadaurmanasyam utpannaṃ ko nu khalv asyāt paryāyo yenāhaṃ rājño śreṇyasya bimbisārasya duḥkhadaurmanasyaṃ prativinodayeyaṃ // atha khalu brāhmaṇasya purohitasya rājācāryasya etad abhūṣi // rājño khalu śreṇyasya bimbisārasya buddho bhagavān priyo manāpo ca yaṃ nūnāhaṃ tasya purato buddhasya varṇaṃ bhāṣeyaṃ // atha khalu brāhmaṇo purohito rājācāryo rājānaṃ śreṇiyaṃ bimbisāraṃ gāthāye adhyabhāṣa //
lābho sti rāṣṭrādhipate śirīmato
āṃgasya rājño magadhādhipasya /
yasyodapāsi vijite tathāgato
vighuṣṭaśabdo himavāṃ va parvato //

[_Mvu_3.441_] śīlena kṣāntyā tapasā upeto
lokāntako uṣitabrahmacaryo //
samāgamya sahasrāṇi śatāni nayutāni ca /
saṃprāpnoti amṛtaṃ śāntaṃ yogakṣemam anuttaraṃ //
___atha khalu rājā śreṇiyo bimbisāro brāhmaṇaṃ purohitaṃ rājācāryaṃ gāthāye pratyabhāṣe //
priyaṃ me kīrtaye rājye priyaṃ me kīrtaye priya /
priyasya buddhasya loka-arthacarasya brāhmaṇa //
dadāmi te grāmavarāṇi ṣoḍaśa
yuktāni ājānyarathāni ca daśa /
dāsīśataṃ ca gavāṃ śataṃ ca
priyasya buddhasya yaśo prakīrtaye //
___atha khalu bhagavāṃ magadheṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ yena magadhānāṃ rājagṛhaṃ nagaraṃ tad anusāri tad anuprāpto tatraiva viharati antagirismiṃ yaṣṭīvane udyāne // aśroṣīd rājā śreṇiyo bimbisāro brāhmaṇasya purohitasya rājācāryasya / bhagavāṃ kila magadheṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ trayodaśabhikṣuśatair yena magadhānāṃ rājagṛhaṃ nagaraṃ tad anusāri tad anuprāptas tatraiva viharati antagirismiṃ udyāne yaṣṭīvane / śrutvā punaḥ anyataraṃ rājāmātyam āmantrayasi / bho bhaṇe amātya bhagavato buddhasya pratyudgamanaṃ gamiṣyāmi rājagṛhaṃ alaṃkārāpehi bhadrāṇi ca yānāni yojāpehi sarvehi ca rājagṛhakehi brāhmaṇagṛhapatikehi sarvehi ca śilpāyatanehi sarvehi ca śreṇīhi mayā saha bhagavato

[_Mvu_3.442_] buddhasya pratyudgamanaṃ gantavyan ti // sādhu mahārāja tti sa rājāmātyo śreṇyasya biṃbisārasya pratiśrutvā kṣipram eva bhadrāṇi yānāni yojāpesi rājagṛhe ghoṣaṇāṃ kārāpesi catvaraśṛṃgāṭaka-antarāpaṇamukheṣu // buddho bhagavāṃ rājagṛhe antagirismiṃ yaṣṭīvanaṃ udyānaṃ samanuprāpto tatra sarvehi bhavantehi rājñā śreṇyena bimbisāreṇa sārdhaṃ bhagavato pratyudgamanaṃ gantavyaṃ //
___te dāni ghoṣaṇāṃ śrutvā kṣiprameva rājakuladvāre sannipatitā kumārāmātyapāriṣadyāḥ purohitapramukhā brāhmaṇāḥ śreṣṭhipramukho nigamo sārthavāhapramukho vaṇijagrāmo sarvā ca rājagṛhakā aṣṭādaśa śreṇīyo / tadyathā cakrikatālikagandharvikā naṭanartaka-ṛllamallapāṇisvarikā śobhikā laṃghakā kuṃbhatūṇikā velaṃbakā dvistvalabhāṇakā paṃcavaṭukā gāyanakā guṇavartā tāṇḍavikā cetayikā gaṇikā hāsyakārakā bheriśaṃkhamṛdaṃgapāṭahikā tūṇapaṇavavīṇāvallakī-ekādaśāyellavādyakā anye ca bahuvādyakarā rājakuladvāre sannipatensuḥ sarvāyo ca śreṇyo / tadyathā sauvarṇikahairaṇyikaprāvārikā maṇiprastārakā gandhikā kośāvikā tailikā ghṛtakuṇḍikā golikā dadhyikā kārpāsikā khaṇḍakārakā modakakārakā kaṃḍukā samitakārakā śaktukārakā phalavāṇijā mūlavāṇijā cūrṇakuṭṭā gandhatailakā aṭṭavāṇijā āviddhakā guḍapācakā madhukārakā śarkaravāṇijā ye ca anye pi vyavahārikā sarvā ca śilpāyatanā / tadyathā lohakārakā tāmrakuṭṭā suvarṇakārā taddhukārā praccopakā

[_Mvu_3.443_] roṣyaṇā trapukārakā sīsapiccaṭakārā yantrakārakā mālākārā purimakārakā kuṃbhakārakā carmakārā kandukārakā varūthatantravāyakā raktajakā sūcakā tūlavāyā citrakārā vardhakirūpakārakā kālapātrikā peśalakā pustakakārakā nāpitā kalpikā chedakā lepakā sthapatisūtradhārakā uttakoṣṭhakārakā kūpakhānakā mṛttikāvāhakā kāṣṭhavāhakā valkalavāṇijā staṃbavāṇijā vaṃśavāṇijā nāvikā oḍumpikā suvarṇadhovakā moṭṭikā ete cānye ca uccāvacā janatā hīnotkṛṣṭamadhyamā sarve rājakule saṃnipatensuḥ //
___atha khalu sa rājāmātyo saṃnipatitaṃ janakāyaṃ viditvā bhadrāṇi yānāni yojāpayitvā yena rājā śreṇyo bimbisāras tenopasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāram etad avocat* // yuktāni mahārāja bhadrāṇi yānāni mahājanakāyaṃ ca sannipatitaṃ / yasyedāni deva kālaṃ manyasi // atha khalu rājā śreṇyo bimbisāraḥ bhadraṃ yānam abhiruhitvā māgadhakehi brāhmaṇagṛhapatikehi sārdhaṃ dvādaśehi nayutehi saṃparivṛto mahatā rāja-ṛddhīye mahato janakāyasya hakkārahikkārabherīmṛdaṃgamarupaṭahaśaṃkhasaṃninādena rājagṛhāto nagarāto niryātvā yena antagirismiṃ yaṣṭīvanam udyānaṃ tena prayāsi //
___atha khalu rājā śreṇyo bimbisāro yāvad eva yānabhūmis tāvad eva yānena yātvā yānāto pratyoruhya padasā yeva yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte niṣīdet* // apy ekatyā bhagavatā sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣīdensuḥ / apy ekatyā bhagavato svakasvakāni mātāpitṛkāni nāmagotrāṇi anuśrāvayitvā ekamante niṣīdensuḥ / apy ekatyā yena bhagavāṃs tenāṃjaliṃ praṇāmayitvā

[_Mvu_3.444_] ekānte niṣīdensuḥ / apy ekatyā māgadhakā brāhmaṇagṛhapatikā tūṣṇībhūtā ekānte niṣīdensuḥ // tena khalu punaḥ samayena uruvilvākāśyapo bhagavato avidūre saṃniṣaṇṇo abhūṣi // atha khalu teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānām etad abhūṣi / kiṃ nu khalūruvilvākāśyapo śramaṇe gautame brahmacaryaṃ carati utāho mahāśramaṇo gautamo uruvilvākāśyapo brahmacaryaṃ carati // atha khalu bhagavān teṣāṃ brāhmaṇagṛhapatikānām idam evarūpaṃ cetasaḥ parivitarkam ājñāya āyuṣmantaṃ uruvilvākāśyapaṃ gāthāye adhyabhāṣe //
kim eva dṛṣṭvā uruvilvavāsi
prahāya agniṃ kṛśako vadāno /
pṛcchāmi te kāśyapa etam arthaṃ
kathaṃ prahīnaṃ tava agnihotraṃ //
evam ukte āyuṣmān uruvilvākāśyapo bhagavantaṃ gāthāye pratyabhāṣe //
annāni pānāni atho rasāni
kāmāṃ striyo cābhivadaṃti yajñe /
etaṃ malan ti upadhīṣu jñātvā
tasmān na yajñe na hute ramāmi //
atha khalu bhagavān āyuṣmantam uruvilvākāśyapaṃ gāthāye pratyabhāṣe //
eteṣu tvaṃ na mano akāsi
anneṣu pāneṣu tathā raseṣu /
aparaṃ nu taṃ devamanuṣyaśreṣṭhaṃ
yahiṃ rataṃ kāśyapa tuhya cittaṃ //

[_Mvu_3.445_] atha khalv āyuṣmān uruvilvākāśyapo bhagavantaṃ gāthāye pratyabhāṣe //
dṛṣṭvā muniṃ śāntam anupadhīkaṃ
akiṃcanaṃ sarvabhaveṣv asaktaṃ /
ananyathābhāvam ananyaneyaṃ
tasmān na yaṣṭe na hute ramāmi //
atha khalu bhagavān āyuṣmantam uruvilvākāśyapaṃ gāthāye pratyabhāṣe //
mohan te juhito agni mohan te so tapo kṛto //
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ /
atha khalv āyuṣmān uruvilvākāśyapo bhagavantaṃ gāthāye pratyabhāṣe //
mohaṃ no juhito agni mohaṃ me so tapo kṛto /
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ //
agnīhi yajñeṣu ca vipramuccati
iti sma me āsi pure ajānato /
andhasya jātīmaraṇānusāriṇo
apaśyato uttamam acyutaṃ padaṃ //
so dāni paśyāmi anāvilaṃ padaṃ
sudeśitaṃ nāgavareṇa tāyinā /
atyantaniṣṭhāpadam āspṛśe ahaṃ
saṃsārajātīmaraṇaṃ prahāya //
bahū satvā vihanyanti karontā vividhāṃ tapāṃ /
niṣṭhāṃ anadhigacchantā avitīrṇakathaṃkathā //

[_Mvu_3.446_] dīrgharātraṃ kiliṣṭo smi dṛṣṭisaṃdānasaṃdito /
sarvagrantheṣu me bhagavāṃ parimocesi cakṣumāṃ //
śāstā me bhagavāṃ śrāvako haṃ asmi sugate //

___atha khalv āyuṣmān uruvilvākāśyapo utthāyāsanāto ekāṃśam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ trikhuttaṃ pradakṣiṇīkṛtvā bhagavato pṛṣṭhato asthāsi bhagavantaṃ morahastena vījayamāno // atha khalu teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ etad abhūṣi / uruvilvākāśyapo śramaṇe gautame brahmacaryaṃ carati //

___atha khalu bhagavāṃ teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ dhārmyāṃ kathāṃ praṇāmaye // rūpaṃ brāhmaṇagṛhapataye utpadyati pi nirudhyati pi vedanā utpadyati pi nirudhyati pi saṃjñā utpadyati pi nirudhyati pi saṃskārā utpadyanti pi nirudhyanti pi vijñānaṃ utpadyati pi nirudhyati pi // āryaśrāvako ca brāhmaṇagṛhapatayo rūpaṃ utpādavyayadharmo ti samanupaśyanto vedanā saṃjñā saṃskārā vijñānam anityan ti samanupaśyati / rūpam anityanti samanupaśyanto vedanā saṃjñā saṃskārā vijñānam anityan ti samanupaśyanto rūpaṃ duḥkhaṃ ti samanupaśyanto vedanā saṃjñā saṃskārā vijñānaṃ duḥkhaṃ ti samanupaśyanto rūpam anātmeti samanupaśyati vedanā saṃjñā saṃskārā vijñānaṃ anātmeti samanupaśyati / so rūpaṃ anātmeti samanupaśyanto vedanā saṃjñā saṃskārā vijñānaṃ anātmeti samanupaśyanto

[_Mvu_3.447_] rūpam udayavyayaṃ ti prajānāti / rūpam udayavyayaṃ prajānanto vedanā saṃjñā saṃskārā vijñānam udayavyayan ti prajānāti / prajānanto rūpam anityan ti prajānāti / prajānanto vedanā saṃjñā saṃskārā vijñānam anityan ti prajānāti / prajānanto rūpaṃ duḥkhan ti prajānāti / prajānanto vedanā saṃjñā saṃskārā vijñānaṃ duḥkhaṃ ti prajānāti / prajānanto rūpam anātmeti prajānāti / prajānanto vedanā saṃjñā saṃskārā vijñānaṃ anātmeti prajānāti / prajānanto kiṃcil loke na upādīyati / anupādīyanto pratyātmam eva parinirvāyati / kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ noparim itthatvam iti prajānāti //
___atha khalu teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ etad abhūṣi // yato kila bho rūpam anātmā vedanā saṃjñā saṃskārā vijñānam anātmā atha ko tarhi kārako vā kārāpako vā utthāpako vā samutthāpako vā nikṣepako vā yo imāṃ saṃskārāṃ ādīyati vā nikṣipati vā yasyime saṃskārā śūnyā anātmanīyā ātmena vā ātmanīyena vā // atha khalu bhagavāṃ teṣāṃ māgadhakānāṃ brāhmaṇagṛhapatikānāṃ imam evarūpaṃ cetaso parivitarkam ājñāya bhikṣūn āmantrayati // prajñapeti bhikṣavo bālo abhyupagato anātmā vedanā saṃjñā saṃskārā vijñāno me ātmā na ca punar ahaṃ evaṃ vademi / ahaṃ so atra kārako vā kārāpako vā utthāpako vā ādīyako vā nikṣepako vā yo imāṃ ca saṃskārān nikṣipati anyāṃ ca upādīyati anyatra // atha khalu saṃskārā eva utpadyanti saṃskārā eva nirudhyanti te ca sahetukā utpadyanti sahetukā eva nirudhyanti // sahetukā saṃskārapratisaṃdhir bhikṣavas tathāgato ātmā ti

[_Mvu_3.448_] ādīyako ti // satvānāṃ cyutopapādaṃ prajñapayāmi // paśyāmy ahaṃ bhikṣavaḥ divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ cyavantāṃ upapadyantāṃ suvarṇāṃ durvavarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ prajānāmi na ca punaḥ ahaṃ evaṃ vadāmi / ahaṃ so atra kārako vā kārāpako vā utthāpako vā samutthāpako vā ādīyako vā nikṣepako vā yo imāṃ ca saṃskārā nikṣipati anyāṃ ca upādīyati anyatra / atha khalu saṃskārā eva utpadyanti saṃskārā eva nirudhyanti // te ca sahetupratyayā utpadyanti sahetupratyayā nirudhyanti // sahetudṛṣṭī bhavābhavadṛṣṭī // sahetusaṃskārasamudayaṃ bhikṣavo yathābhūtaṃ samyakprajñayā paśyato yā bhavadṛṣṭi śāśvatadṛṣṭi sā na bhavati / sahetusaṃskāranirodhaṃ ca bhikṣavaḥ yathābhūtaṃ samyakprajñayā paśyato yā vibhavadṛṣṭi ucchedadṛṣṭi sāpi na bhavati / tena bhikṣavo ubhau antau anugamya madhyena tathāgato dharmaṃ deśayati //
___avidyāpratyayā saṃskārā saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyayaṃ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānaṃ upādānapratyayo bhavo bhavapratyayā jātir jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopayāsā / evam asya mahato duḥkhaskaṃdhasya samudayo bhavati // iti pi avidyānirodhāt saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodho vijñānanirodhān nāmarūpanirodho nāmarūpanirodhāt* ṣaḍāyatananirodhaḥ ṣaḍāyatananirodhāt sparśanirodhaḥ sparśanirodhād vedanānirodho vedanānirodhāt

[_Mvu_3.449_] tṛṣṇānirodhaḥ tṛṣṇānirodhād upādānanirodhaḥ upādānanirodhaḥ bhavanirodhāj jātinirodho jātinirodhāj jarāmaraṇanirodho jarāmaraṇanirodhā śokaparidevaduḥkhadaurmanasyopayāsā nirodhyante / evam asya kevalasya mahato duḥkhaskandhasya nirodho bhavadi //
___idam avocad bhgavān rājagṛhe viharanto antagirismiṃ yaṣṭīvane imasmiṃś ca punar vyākaraṇe bhāṣyamāṇe rājño śreṇyasya bimbisārasya tatraivāsane niṣaṇṇasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ ekādaśānāṃ ca nayutānāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣuṃ viśuddhaṃ // ye pi te dvādaśanayutā yugyapālā yānapālā te pi tato paścād buddhaṃ śaraṇaṃ gatā dharmaṃ śaraṇaṃ gatāḥ saṃghaṃ śaraṇaṃ gatā // āttamanā te bhikṣū rājā śreṇyo bimbisāro māgadhakā ca brāhmaṇagṛhapatikā bhagavato bhāṣitam abhinande //
___bhikṣū bhagavantam āhansuḥ // kisya bhagavaṃ kathaṃ imena rājñā śreṇiyena bimbisāreṇa imasya purohitasya sakāśāto bhagavato śravaṇagatena vipulo ācchāyo dinno // bhagavān āha // na bhikṣavo etarahim eva etena rājñā śreṇyena biṃbisāreṇa purohitasya sakāśāto mama śravaṇagatena vipulo ācchāyo dinno anyadāpi dinno // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavo //
___bhūtapūrva bhikṣavaḥ atītam adhvānaṃ nagare mithilāyāṃ videhajanapade mahārājadhānyāṃ rājā arindamo rājyaṃ kāresi dhārmiko dharmarājā susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahāvāhano / tasya ṣaṣṭiṃ nāgasahasrāṇi sarvālaṃkāravibhūṣitāni ṣaṣṭiṃ aśvasahasrāṇi sarvālaṃkāravibhūṣitāni ṣaṣṭiṃ rathasahasrāṇi dvīpicarmaparivārāṇi siṃhacarmaparivārāṇi savaijayantikāni sanandighoṣāṇi

[_Mvu_3.450_] mahāpravārāṇi ucchritadhvajapatākāni ṣaṣṭiṃ dhenusahasrāṇi vatsadohinī / tasya ṣaṣṭiṃ kanyāsahasrāṇi ṣaṣṭiṃ paryaṃkasahasrāṇi sauvarṇamayāni rūpyamayāni dantamayāni // arindamasya khalu punar bhikṣavo rājño ṣaṣṭiṃ suvarṇapārisahasrāṇi ṣaṣṭiṃ rūpyapārisahasrāṇi abhūnsuḥ // ariṃdamasya khalu punar bhikṣavo rājño pitṛpitāmahāni ṣaṣṭiṃ nidhisahasrāṇi ṣaṣṭiṃ nagarasahasrāṇi ṛddhisphītāni akaṇṭakāni // ariṃdamasya rājño śroṇo nāma purohitaputro abhūṣi trayāṇāṃ vedānāṃ pārago akṣaraprabhedānāṃ itihāsapaṃcamānāṃ sanighaṇṭukaiṭabhānāṃ anupadakavyākaraṇakuśalo brāhmaṇavedeṣu daśa kuśalāṃ karmapathāṃ samādāyavartī kāmeṣu ādīnavaṃ dṛṣṭvā anuhimavantaṃ gatvā ṛṣipravrajyāṃ pravrajito // tena dāni bāhirakeṇa mārgeṇa yujyantena ghaṭantena vyāyamantena catvāri dhyānāny utpāditāni paṃcābhijñā ca sākṣīkṛtā maharddhiko mahānubhāvo ṛṣī saṃvṛtto //
___atha khalu bhikṣavo śroṇasya ṛṣisya dīrghasyādhvano tyayena etad abhūṣi // rājā arindamo mama dārakavayasyo sahapāṃśukrīḍito tasya cādya caturāśīti varṣasahasrāṇi mahārājyaṃ kārayantasya samayo khalu rājño arindamasya pravrajyāye yaṃ nūnam asyāhaṃ saṃcodayeyaṃ // atha khalu bhikṣavo śroṇako ṛṣis tadyathāpi nāma balavāṃ puruṣo saṃmiñjitāṃ vā bāhāṃ prasāraye prasāritāṃ vā bāhāṃ saṃmiṃjaye ettakena kṣaṇavītihāreṇānuhimavaṃtāto āśramāto vaihāyasam abhyudgamya mahādevāmravane pratyasthāsi // adrākṣīd bhikṣavo arindamasya brāhmaṇapurohito rājācāryaḥ śroṇakaṃ ṛṣiṃ mahādevāmravane anyatamasmiṃ āmramūle niṣaṇṇaṃ dṛṣṭvā ca punar yena śroṇako ṛṣī tenopasaṃkramitvā śroṇakam ṛṣiṃ sādhu ca suṣṭhu ca pratisaṃmoditvā śroṇakaṃ ṛṣiṃ abhivādetvā yena

[_Mvu_3.451_] mithilā tena prakrame rājño arindamasya vedanāya // tadaho eva ca bhikṣavaḥ rājño arindamasya kāmeṣu vyākutsanā utpadye yoniśo manasikāro śroṇakasya ṛṣisya darśanakāmatā udapāsi // atha khalu bhikṣavo rājā arindamas tāye velāye imāṃ gāthām adhyabhāṣet* //
tasya grāmavaraṃ demi nāriyo ca alaṃkṛtā /
yo me śroṇakam ākhyāsi sahāyaṃ pānsukrīḍakaṃ //
tasya ca brāhmaṇo āsi kulīno adhyāpako /
suduḥkhidurmanaṃ dṛṣṭvā idaṃ vacanam abravīt* //
mahyaṃ grāmavaraṃ dehi nārīyo ca svalaṃkṛtā /
ahaṃ śroṇakam ākhyāsyaṃ sahāyaṃ pānsukrīḍakaṃ //
tuhyaṃ hi tāva vijite tuhyaṃ udyānabhūmiye /
puṣpitā phalitā āmrā tatra so āsate ṛṣī //
tato sa rājā tvaramāno amātyam adhyabhāṣati //
kṣipram asmākaṃ yojaya kṛtsnā nāgāṃ alaṃkṛtā /
bherīpaṭahā vādyantu eko śaṃkho ca madhyamaḥ //
vayasyaṃ draṣṭum icchāmi śroṇakaṃ paryupāsituṃ /
nānāvṛkṣaphalopetaṃ prayāsi . . . vanaṃ //
rājā . . . . . . . . . . . . . . /
. . . . . . . . śroṇako yatra dhyāyate //
taṃ ca so ṛṣiṃ addarśi sahāyaṃ pānsukrīḍakaṃ /
dṛṣṭvā ca śroṇakaṃ tasmiṃ idaṃ vacanam abravīt* //

[_Mvu_3.452_] kṛpaṇo va kathaṃ bhikṣo muṇḍasaṃghāṭiko dhano /
samātāpitṛko dhyāyaṃ vṛkṣamūle pi tiṣṭhasi //
atha khalu bhikṣavo śroṇako ṛṣi rājānam arindamaṃ gāthāye pratyabhāṣe //
na rāja kṛpaṇo bhavati dharmakāyasya śriyāpi ca /
yo ca dharmaṃ samupakramya taddharme na rato naro /
sa rāja kṛpaṇo bhavati jyotiṣṭomaparāyaṇo //
atha khalu bhikṣavo rājā arindamo śroṇakaṃ ṛṣiṃ gāthāye pratyabhāṣe //
kathaṃ bhavāṃ sukhaṃ śayati vanaprāntasmiṃ śroṇaka /
kathaṃ araṇye viharanto ekākī ramase kathaṃ //
kathaṃ bhagavaṃ kāyasya paritāpo na vidyate /
rakṣāṃ va te saṃvidhemi atha nagaraṃ nayāmi te //
atha khalu bhikṣavaḥ śroṇako ṛṣi rājānam arindamaṃ gāthāye pratyabhāṣe //
ekasya carato rāja kiṃ me rāṣṭraṃ kariṣyati /
prathamaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo //
yo haṃ grāmāto prakramāmi rāṣṭrāṇi nigamā tathā /
anapekṣo va prakramāmi na kocid uparudhyati /
dvitīyaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo //
panthena gacchamānasya ye bhonti paripanthakā /
pātracīvaram ādāya sukhaṃ gacchati sarvato /
tṛtīyaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo //

[_Mvu_3.453_] mithilāyāṃ dahyamānāyāṃ nāsya dahyati kiṃcana /
caturthaṃ khu bhadram adhanasya anāgārasya bhikṣuṇo //
nate koṣṭhasmiṃ osaranti na kuṃbhena kulopakaṃ /
paritiṣṭhati eṣāṇo tena yāyanti suvratā /
paṃcamaṃ bhadram adhanasya anāgārasya bhikṣuṇo //
nānākule pravrajitā nānājanapadāśritā /
anyamanyaṃ priyāyanti paśya dharmasya dharmatāṃ //
atha khalu bhikṣavaḥ rājā arindamo śroṇakaṃ ṛṣiṃ gāthāye pratyabhāṣe //
nityaṃ khalu teṣāṃ bhadraṃ yeṣāṃ kīrtesi śroṇaka /
vayan tu gṛddhā kāmeṣu kiṃ kariṣyāmi śroṇaka //
atha khalu bhikṣavaḥ śroṇako ṛṣī rājānaṃ arindamaṃ gāthāye pratyabhāṣe //
upamān te mahārāja kariṣyan taṃ śṛṇohi me /
upamāye ihaikatyā arthaṃ jānanti paṇḍitā //
bhūtapūrvaṃ mahārāja kuṃjaro ṣaṣṭihāyano /
patito giridurgeṣu gaṃgāvegena vuhyate //
tatra kālo vicinteti alpaprajño acetaso /
yānaṃ imaṃ labdhaṃ bhadraṃ bhadro vyāyāma alpako //
tasya rātriṃ divaṃ vāpi tatrāsi niyato mano /
khādanto nāgamānsāni pibanto bhāgīrathījalaṃ /
paśyanto varacitrāṇi upayāti vihaṃgamo /

[_Mvu_3.454_] sā taṃ bhāgīrathī gaṃgā pramattaṃ kuṇapāśritaṃ /
samudraṃ abhisāreti agatī yatra pakṣiṇāṃ //
makarā (timi)timiṃgilā bālaṃ naṃ vadhitvāna khādati /
kāmāpekṣā evam eva rāja prapadyanti pudgalā //
taṃ te rāja ahaṃ brūmi mā rāja dharme pramādaya /
atha ghorarūpaṃ narakaṃ prapatiṣye avākśiro //
saṃjīvaṃ kālasūtraṃ ca saṃghātaṃ dvau ca rauravau /
athāparaṃ mahāvīciṃ tapanaṃ saṃpratāpanaṃ //
ity ete aṣṭa mahānarakā ākhyātā duratikramā /
ākīrṇā raudrasatvehi pratyekaṃ ṣoḍaśotsadā //
catukarṇā caturdvārā vibhaktā bhāgaśo mitā /
udgatā yojanaśataṃ samantā yojanaśataṃ //
atha ye narakaprakṣiptā ayasā pratikubjitā /
teṣām ayomayā bhūmi prajvalitā tejasaṃyutā //
kadaryatapanā ghorā arcimanto durāsadā /
romaharṣaṇarūpā ca bhīṣmapratibhayā duḥkhā //
mahadbhayaṃkarā sarve arciśatasamākulā /
ekaikaṃ yojanaśataṃ ābhāye saṃprabhāsati //
yatra satvā bahū raudrā mahākilviṣakārakā /
ciraṃ kālaṃ pratapyaṃti api varṣaśatāny api //
ayomayehi daṇḍehi sthūlehi narakapālakā /
hananti pratyamitrāṇi ye bhonti katakilviṣā //

[_Mvu_3.455_] tan te haṃ kīrtayiṣyāmi gāthāye anupūrvaśaḥ /
śrotraṃ mo dattvā saktṛtyaṃ śṛṇohi mama bhāṣato //
saṃjīvasmiṃ ca niraye ūrdhapādāṃ adhośirāṃ /
pralaṃbayitvā takṣanti vāsīhi paraśūhi ca //
tato nakhehi tīkṣṇehi āyasehi svayaṃbhuhi /
anyamanyaṃ pi pāṭenti kruddhā krodhavasānugā //
asino cāyasā teṣāṃ tīkṣṇā hasteṣu jāyithā /
yehi cchindanti anyonyaṃ praduṣṭamānasā narāḥ //
teṣāṃ saṃchinnagātrāṇāṃ śīto vāyuḥ pravāyati /
sarvāṅgajanito teṣāṃ pūrvakarmavipākaśaḥ //
evaṃ teṣām abhijñāya śroṇako tasya rājino /
saṃjīvakan ti ākhyāsi āvāsaṃ pāpakarmaṇāṃ //
saṃjīvataś ca nirmuktā kukkulam avagāhatha /
anyamanyaṃ samāgamya dīrghāyatanavistarā //
sarve te khu pradhāvanti yojanāni anekaśaḥ /
dahyamānā kukkuleṣu duḥkhāṃ vedanti vedanāṃ //
kukkulāto ca nirmuktā kuṇapaṃ avagāhitha /
dīrghaṃ mahantaṃ vistīrṇaṃ udviddhaṃ śatapauruṣaṃ //
tam enaṃ kṛpayā tatra tīkṣṇaśaktimukhā kharā /
chaviṃ bhittvāna khādanti mānsaśoṇitabhojanā //
kuṇapāto samuttīrṇā drumāṃ paśyanti śobhanāṃ /
haritapatrasaṃchannān te upenti sukhārthinaḥ //

[_Mvu_3.456_] tam enaṃ kulalā gṛddhā kākolūkā ayomukhā /
ūrdhavṛkṣe va nāṃ dṛṣṭvā khādanti rudhiramrakṣitā //
yadā ca khāditā bhonti asthīni avaśeṣitā /
atha teṣāṃ chavimānsaṃ rudhiraṃ copajāyate //
te ca bhītvā utpattitvāna alenā lenasaṃjñino /
asipatravanaṃ ghoraṃ kṣaṇyamānā upāgami //
tato kṣatā ca ārttā ca bahurudhiramrakṣitā /
asipatravanā muktā yānti vaitaraṇīṃ nadīṃ //
te tāṃ ca avagāhanti tatra kṣārodakāṃ nadīṃ /
teṣāṃ ca aṅgamaṅgāni vardhitā pratividhyati //
tato aṃkuśehi vijjhitvā āyasehi yamapauruṣā /
utkṣipitvā nadītīre bhuṃjāventi ayoguḍāṃ //
tāmralohaṃ ca saṃtaptaṃ pāyāyanti vilīnakaṃ /
tan teṣāṃ antram ādāya adhobhāgena gacchati //
evaṃ pāpīyakarmāntā nirayaṃ pratipadyatha /
akṛtvā kuśalaṃ karma kāmamārgānusāriṇaḥ //
ye ca pāpāni karmāṇi parivarjenti mānuṣāḥ /
ekāntakuśalākārā na te gacchanti durgatiṃ //
tasmā durūpam āgamya karma kalyāṇapāpakaṃ /
pāpāni parivarjetvā kalyāṇaṃ ācare śubhaṃ //
atha vā punar bhāveya āryaṃ aṣṭāṃgikaṃ śubhaṃ /
sarvaduḥkhaprahāṇāya jñātvā dharmaṃ niropadhiṃ //

[_Mvu_3.457_] evaṃrūpāṃ mahārāja satvā vedanti vedanāṃ /
narakeṣu pāpakarmāntā pramattā bālabuddhino //
tan te rāja ahaṃ brūmi mā rāja dharme pramādaya /
mā ghorarūpaṃ narakaṃ prapatiṣye avākśaro //
saṃvignamanaso rājā śroṇakasya subhāṣitaṃ /
śrutvā saṃvegam āpadye adbhutaromaharṣaṇaṃ //
tato rājā tvaramāṇo amātyaṃ adhyabhāṣata /
kṣipraṃ kumāram ānetha dīrghāyuṃ rāṣṭravardhanaṃ //
asti me daharaḥ putro dīrghāyu rāṣṭravardhanaḥ /
taṃ rājye sthāpayiṣyāmi so vo rājā bhaviṣyati //
tato ca rājadūtā ca amātyā cānukaṃpakā /
kṣipraṃ kumāram ānenti dīrghāyuṃ rāṣṭravardhanaṃ //
atha khalu bhikṣavo rājā arindamo dīrghāyuṃ kumāraṃ gāthāye dhyabhāṣe //
āmantremi bhavan tava pravrajyā mama rocati /
ahaṃ kāko va durmedho mā kāmānāṃ vaśam anvagā //
ṣaṣṭiṃ nagarasahasrāṇi sphītaṃ rājyam akaṇṭakaṃ /
tat putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
na hi na saṃgaman tena mahāsainyena mṛtyunā /
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā //
ṣaṣṭi nāgasahasrāṇi atra sarve svalaṃkṛtā /

[_Mvu_3.458_] dantino balasaṃpannā hemakalpitavāsaso //
ārūḍhā prāsaśūlayaṣṭītomaranigaḍāyudhā /
tāṃ putra pratipadyasva rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
na hi na saṃgataṃ tena mahāsainyena mṛtyunā /
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagāt* //
ṣaṣṭim aśvasahasrāṇi saindhavā śīghravāhino /
sarvālaṃkārabhūṣitāni śūrārūḍhā ca sarvaśo //
. . . . . . . . . . . . . . . . .
māhaṃ kāko vā surmedho kāmānāṃ vaśam anvagā //
ṣaṣṭiṃ dhenusahasrāṇi sarve vatsopadohinī /
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā //
ṣaṣṭi kanyāsahasrāṇi āmuktamaṇikuṇḍalā /
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā //
ṣaṣṭiṃ paryaṃkasahasrāṇi sauvarṇarūpyamayāni ca /
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /

[_Mvu_3.459_] na hi na saṃgataṃ tena mahāsainyena mṛtyunā /
māhaṃ kāko va durmedho kāmānāṃ vasam anvagā //
ṣaṣṭi pārisahasrāṇi sauvarṇarūpyamayāni ca /
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
na hi na saṃgataṃ tena mahāsainyena mṛtyunā /
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā //
ṣaṣṭi nidhānasahasrāṇi jātarūpamanalpakaṃ /
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
na hi na saṃgataṃ tena mahāsainyena mṛtyunā /
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā //
ṣaṣṭiṃ nidhisahasrāṇi saptaratnam analpakaṃ /
tāṃ putra pratipadyāhi rājyaṃ niryātayāmi te //
adyaiva pravrajiṣyāmi ko jāne maraṇaṃ śuve /
na hi na saṃgataṃ tena mahāsainyena mṛtyunā /
māhaṃ kāko va durmedho kāmānāṃ vasam anvagā //
atha khalu dīrghāyu kumāro rājānaṃ gāthāye pratyabhāṣe //
pure śrutaṃ mayā etaṃ mātā kālagatā mama /
naivāhaṃ śakto bheṣyāmi devena vinā jīvituṃ //
yathā āraṇyakaṃ nāgaṃ pṛṣṭhato nveti pāyako /
evaṃ te anvayiṣyāmi ādāya tava suṃbhakaṃ //

[_Mvu_3.460_] atha khalu bhikṣavo rājā arindamo amātyapāriṣadyāṃ gāthāye adhyabhāṣe //
yathā sāmudrikāṃ nāvāṃ vāṇijāna dhanārthināṃ /
makaro tatra pāṭeya vāṇijā vyasanaṃ gatā //
mā vayaṃ antarāyaṃ karoma . . . . . . mama /
. . . . . . . . . . . . . . . . . //
imaṃ kumāraṃ gṛhṇītvā dīrghāyuṃ rāṣṭravardhanaṃ /
kṣipram antaḥpuraṃ netha prāsādaṃ rativardhanaṃ /
tatra taṃ ca rameṣyanti devakanyopamā śubhā //
tato kumāraṃ gṛhṇitvā mahāmātrā yaśasvinaḥ /
mahatā rājānubhāvena praviśensu mithilāṃ purīṃ //
tato khu ekā utthāya rājakanyā alaṃkṛtā /
āmuktamālyābharaṇā rājānam etam abravīt* //
taṃ no bravīhi gandharvo śakro vāsi puraṃdaraḥ /
rājāṇattīṃ te pṛcchāmi . . . . . . . . //
kathaṃ tvam asmāñ jahāsi rājyaṃ sphītam akaṇṭakaṃ /
dīrghāyuṃ kumāraṃ tathā sāmātyaṃ sadhanadhānyakaṃ //
atha rājā tāṃ rājakanyāṃ āha //
devo na nāgo na gandharvo na śakro na purandaraḥ /
mānuṣo haṃ utrasto kāmeṣu śrutvā ṛṣer anuśāsanīṃ //
māhaṃ kāko va durmedho kāmānāṃ vaśam anvagā /

[_Mvu_3.461_] adyaiva ca kuryād iṣtaṃ ko jāne maraṇaṃ śuve /
na hi na saṃgataṃ tena bahusainyena mṛtyunā //
ity uktvā sa ca rājā tasyaiva śroṇakasya ṛṣer antikāt pravrajitaḥ //

___bhagavān āha // tat kiṃ manyadhvaṃ bhikṣavo anyo so tena kālena tena samayena śroṇako nāma ṛṣir abhūṣi na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa tena kālena tena samayena śroṇako nāma rṣi abhuṣi / nānyo rājā arindamo draṣṭavyo / ayaṃ so rājā śreṇiyo bimbisāro // tadāpi eṣo yo asya śroṇakaṃ kathesi tasya vipulo dāyo dinno / idānīṃ pi etena purohitaputrasya vipulo dāyo dinno mama buddhasya varṇaṃ kathesi iti //

_____arindamarājajātakaṃ samāptaṃ //

___idam avocad bhagavān āttamanā ca devāsuragaruḍakinnaramahoragā sā ca sarvāvatī varṣat te ca bhikṣavo bhagavato bhāṣitam abhyanandan //

___iti āryamahāsāṃghikānāṃ lokottaravādināṃ pāṭhena iti śrīmahāvastu-avadānaṃ samāptaṃ //

ye dharmā hetuprabhāvā hetun teṣāṃ tathāgato /
hy avadat teṣāṃ ca yo nirodho evaṃvādī mahāśramaṇaḥ //

***************************
___[_Mvu_3.462_] (les manuscrits ajoutent le colophona suivant:)
yaḥ śṛṇoti muner dharmaṃ śrutvā cābhiniveśati /
sarvapāpavinirmukto sa gacchati sukhāvatīṃ //
śraddhayā śrotavyaṃ tasmāt sugatsyāyaṃ subhāṣitaḥ /
nānāvidarśanaiḥ tais taiḥ jinena bhāṣitaḥ purā //
so yaṃ subhāṣitaṃ bhaktyā sugatasyānubhāvataḥ /
mayā saṃpūrṇalikhitaṃ kaivalyavartmadeśakaḥ //
ato yaṃ mama puṇyaṃ syāt sarvakilviṣanāśanaṃ /
apāyadvāranāśārhaṃ bodhimārgopadeśakaṃ //
tena puṇyānubhāvena sarvabhūtāni sarvaśaḥ /
sarvakleśavinirmuktā prayāntu hi sukhāvatīṃ //
ye satvāḥ andhā kāṇā ca tathā kubjā vicitrakā /
anye pipāsitāḥ kṣuddhāḥ sarvaduḥkhanipīḍitāḥ //
tena puṇyena te sarve sarvasukhasamanvitā /
vividhā bhogā saṃbhuktā labhantu mokṣam avyayaṃ //
ṣaṭsu gatīṣu ye satvāḥ magnāḥ jātijarākulā /
te sarve mama puṇyena bhavantu bodhimārgagāḥ //
ye satvāḥ bālajātīyāḥ saddharmeṇa vivarjitāḥ /
pāpeṣu satataṃ saktāḥ rāgadoṣeṇa mohitāḥ //
te sarve mama puṇyena bhūyo jātismarās tadā /
dānaśīlādisaṃyuktā carantu bodhicārikāṃ //
rājā bhavatu kṣemāvān* carantu mantriṇo naye /
vīrā bhavantu satataṃ saṃgrāme jitaśatravaḥ //

[_Mvu_3.463_] kāle varṣantu meghāś ca śasyapūrṇā mahī sadā /
etan me praṇidhānena yat puṇyaṃ jāyate śubhaṃ //
tena puṇyānubhāvena bhaveyaṃ bodhipāragaḥ /
saṃsārārṇavatīrṇāya dehināṃ kuśalāya ca //

__śubhamastu sarvadā //

śrīman naipālike varṣe vindus tanagrahagate /
māse āṣāḍhe śuklapakṣe pūrṇimātithisaṃgame //
uttarāṣāḍhasaṃyukte yoge indrasamāgame /
rave vāsarasaṃyoge tasmiṃ eva śubhe dine //
śrīnandācāryeṇa svārthaṃ likhito yaṃ subhāṣitaḥ /
śrīmat mahāmune bhaktyā saṃpūrṇam agamac chubhaṃ //
_____granthapramāṇaṃ śloka 25000 //
saṃvat* 842 āṣāḍhamāse śuklapakṣe pūrṇamāsyāṃ tithau uttarāṣāḍhānakṣatre indrayoge ādityavāsareḥ thvakuhnusidhayakājuro // lalitapattanamahānagareḥ jaśodharamahāvihārāvāsitavajrācāryakulisaśrīnandavedena svahastena likhitaṃ śubhaṃ // sakoyāvajācārya śrīgajendravajrayāta cosyaṃviyā //
__śubham astu sarvadā //
yādṛśī pustakaṃ dṛṣṭvā tādṛśī likhitaṃ mayā /
yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahadbudhaiḥ //
_____śubham astu sarvadākālaṃ //


http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/4_rellit/buddh/mhvastuu.htm

 

https://archive.org/details/in.ernet.dli.2015.408378