第三十課
-vantu&-mantu結尾的形容詞之曲用(Declension)
30.1. -vantu和
-mantu結尾的形容詞語尾變化(曲用Declension)
-vantu and -mantu結尾的【屬性形容詞】可能用所有三性而被語尾變化。
它們與所修飾的名詞【性、數、格】一致。
男 性 範例:Guṇavantu - virtuous有德者
| 
   
   格   | 
  
   單  數  | 
  
   複  數  | 
 ||||
| 
   1.  | 
  
   nom.  | 
  
   主  | 
  
   guṇavā, guṇavanto  | 
  
   guṇavanto, guṇavantā  | 
 ||
| 
   2.  | 
  
   acc.  | 
  
   對  | 
  
   guṇavantaṃ  | 
  
   guṇavanto, guṇavante  | 
 ||
| 
   3.  | 
  
   ins.  | 
  
   具  | 
  
   guṇavatā, guṇavantena  | 
  
   guṇavantehi (guṇavantebhi)  | 
 ||
| 
   4.  | 
  
   dat.  | 
  
   與  | 
  
   guṇavato, guṇavantassa  | 
  
   guṇavataṃ, guṇavantānaṃ  | 
 ||
| 
   5.  | 
  
   abl.  | 
  
   奪  | 
  
   guṇavatā, guṇavantamhā,  guṇavantasmā  | 
  
   guṇavantehi (guṇavantebhi)  | 
 ||
| 
   6.  | 
  
   gen.  | 
  
   屬  | 
  
   guṇavato, guṇavantassa  | 
  
   guṇavataṃ, guṇavantānaṃ  | 
 ||
| 
   7.  | 
  
   loc.  | 
  
   處  | 
  
   guṇavati, guṇavante guṇavantamhi, guṇavantasmiṃ  | 
  
   guṇavantesu  | 
 ||
| 
   8.  | 
  
   voc.  | 
  
   呼  | 
  
   guṇavā, guṇava, guṇavanta  | 
  
   guṇavanto, guṇavantā  | 
 ||
(注意這個語尾變化類似於現在分詞、男性-nta結尾的語尾變化。)-mantu結尾的形容詞被變化如cakkhumā, cakkhumanto等等。
中 性 範例:Ojavantu -nourishing有營養的、滋養素
| 
   
   格   | 
  
   s.  | 
  
   p.  | 
 ||||
| 
   1.  | 
  
   nom.  | 
  
   主  | 
  
   ojavantaṃ  | 
  
   ojavanāni  | 
 ||
| 
   2.  | 
  
   acc.  | 
  
   對  | 
  
   ojavantaṃ  | 
  
   ojavantāni  | 
 ||
| 
   3.  | 
  
   ins.  | 
  
   具  | 
  
   ojavatā, guṇavantena  | 
  
   ojavantehi (ojavantebhi)  | 
 ||
| 
   4.  | 
  
   dat.  | 
  
   與  | 
  
   ojavato,
  ojavantassa  | 
  
   ojavataṃ,
  ojavantānaṃ  | 
 ||
| 
   5.  | 
  
   abl.  | 
  
   奪  | 
  
   ojavatā,
  ojavantamhā,  ojavantasmā  | 
  
   ojavantehi (ojavantebhi)  | 
 ||
| 
   6.  | 
  
   gen.  | 
  
   屬  | 
  
   ojavato,
  ojavantassa  | 
  
   ojavataṃ,
  ojavantānaṃ  | 
 ||
| 
   7.  | 
  
   loc.  | 
  
   處  | 
  
   ojavati,
  ojavante ojavantamhi,
  ojavantasmiṃ  | 
  
   ojavantesu  | 
 ||
| 
   8.  | 
  
   voc.  | 
  
   呼  | 
  
   ojavā, ojava, ojavanta  | 
  
   ojavanto,
  ojavantā  | 
 ||
女 性 範例:guṇavatī / guṇavantī and cakkhumatī / cakkhumantī
guṇavatī /
guṇavantī and cakkhumatī /
cakkhumantī是-vantu 和
-mantu結尾形容詞的女性型式。
它們被語尾變化如kumārī,也就是:-ī結尾的女性名詞
30.2 單字集--vantu和
-mantu結尾的形容詞
| 
   -vantu和 -mantu結尾的形容詞  | 
 |||||
| 
   1.  | 
  
   dhanavantu  | 
  
   富有的  | 
  
   10.  | 
  
   balavantu  | 
  
   有力的、強的、力士  | 
 
| 
   2.  | 
  
   Bhagavantu  | 
  
   幸運的、世尊  | 
  
   11.  | 
  
   paññavantu  | 
  
   有智慧的  | 
 
| 
   3.  | 
  
   yasavantu  | 
  
   有名的、有聲譽  | 
  
   12.  | 
  
   puññavantu  | 
  
   有福的、幸運的  | 
 
| 
   4.  | 
  
   kulavantu  | 
  
   良家的、好族姓的  | 
  
   13.  | 
  
   phalavantu  | 
  
   有果的  | 
 
| 
   5.  | 
  
   sotavantu  | 
  
   有耳的  | 
  
   14.  | 
  
   himavantu  | 
  
   喜馬拉雅山、有雪的  | 
 
| 
   6.  | 
  
   sīlavantu  | 
  
   有戒的  | 
  
   15.  | 
  
   vaṇnavantu  | 
  
   有容色的、美貌的  | 
 
| 
   7.  | 
  
   saddhāvantu  | 
  
   有信的  | 
  
   16.  | 
  
   bhānumantu  | 
  
   有光明的、太陽  | 
 
| 
   8.  | 
  
   satimantu  | 
  
   有念的  | 
  
   17.  | 
  
   buddhimantu  | 
  
   有覺慧的、有覺智的  | 
 
| 
   9.  | 
  
   cakkhumantu  | 
  
   具眼的  | 
  
   18.  | 
  
   bandhumantu  | 
  
   有親族  | 
 
    
習 題 三十
30.3.  翻譯成中文  :
| 
   1.    | 
  
   Balavantehi bhūpatīhi arayo parājitā honti.  | 
 
| 
   →  | 
  
   很多敵人被有力的國王們打敗。  | 
 
| 
   2.    | 
  
   Mayaṃ cakkhūhi bhānumantassa suriyassa rasmiyo oloketuṃ
  na sakkoma.  | 
 
| 
   →  | 
  
   我們不能用眼睛注視有光輝太陽的很多光線。  | 
 
| 
   3.    | 
  
   Bhikkhavo Bhagavatā desitaṃ dhammaṃ sutvā satimantā
  bhavituṃ vāyamiṃsu.  | 
 
| 
   →  | 
  
   諸比丘聽世尊所說的法之後,努力了成為有念者。  | 
 
| 
   4.    | 
  
   Sīlavantā upāsakā Bhagavantaṃ vanditvā dhammaṃ sutvā
  satimantā bhavituṃ  vāyamiṃsu.  | 
 
| 
   →  | 
  
   持戒的優婆塞們禮拜了世尊、聽法之後而努力了成為有念者。  | 
 
| 
   5.    | 
  
   Paññavantehi icchitaṃ patthitaṃ samijjhissati.  | 
 
| 
   →  | 
  
   被很多有智者想要的欲求將成功。  | 
 
| 
   6.    | 
  
   Kulavato bhātā Bhagavatā saha mantento bhūmiyaṃ
  pattharitāya kilañjayaṃ  (mat)
  nisinno ahosi.  | 
 
| 
   →  | 
  
   與世尊正在商議時,良家的兄(弟)曾已坐在被舖在地上的墊子上。  | 
 
| 
   7.    | 
  
   Phalavantesu tarūsu nisinnā pakkhino phalāni khāditvā aṭṭhīni
  bhūmiyaṃ  pātesuṃ.  | 
 
| 
   →  | 
  
   已坐(或棲息)在有果實的很多棵樹上的很多隻鳥,吃很多水果之後,丟了很多果核在地上。  | 
 
| 
   8.    | 
  
   Himavati bahū (many) pasavo ca pakkhī ca uragā  (reptiles) ca vasanti.  | 
 
| 
   →  | 
  
   很多隻野獸、很多隻鳥和很多爬蟲類(或蛇)住在喜馬拉雅山上。  | 
 
| 
   9.    | 
  
   Sīlavantā dhammaṃ sutvā cakkhumantā bhavituṃ ussahissanti.  | 
 
| 
   →  | 
  
   持戒者們聽法之後將努力變成具眼者。  | 
 
| 
   10.   | 
  
   Guṇavato bandhu sīlavatiṃ pañhaṃ pucchi.  | 
 
| 
   →  | 
  
   有德者的親屬問了持戒女問題。  | 
 
| 
   11.   | 
  
   Guṇavatī yuvati sīlaṃ rakkhantī mātaraṃ posesi.  | 
 
| 
   →  | 
  
   正在保護(或遵行)戒的有德少女照顧了媽媽。  | 
 
| 
   12.   | 
  
   Yasavatiyā bandhavo balavanto pabhuno abhaviṃsu.  | 
 
| 
   →  | 
  
   有名女士的親屬們變成了有力的傑出者。  | 
 
| 
   13.   | 
  
   Dhanavantassa sappurisassa bhariyā puññavatī ahosi.  | 
 
| 
   →  | 
  
   富有善人的太太曾是有福(幸運)的。  | 
 
| 
   14.   | 
  
   Sīlavantesu vasantā asappurisā pi guṇavantā bhaveyyuṃ.  | 
 
| 
   →  | 
  
   住於諸持戒者中的惡人們也會成為有德者們。  | 
 
| 
   15.   | 
  
   Sīlavatiyo mātaro putte guṇavante kātuṃ ussahanti.  | 
 
| 
   →  | 
  
   持戒的媽媽們努力去使兒子們有德。  | 
 
| 
   16.   | 
  
   Buddhimā puriso pāpaṃ karonte putte anusāsituṃ paññavantaṃ
  bhikkhuṃ  pakkosi.  | 
 
| 
   →  | 
  
   有覺慧的人叫了有智的比丘去教導正在造惡的兒子們。  | 
 
| 
   17.   | 
  
   Kulavato nattā 
  sīlavatā bhikkhunā dhammaṃ sutvā pasīditvā gehaṃ pahāya  bhikkhūsu pabbaji.  | 
 
| 
   →  | 
  
   良家者的孫子從持戒比丘聽了法、歡喜了而放棄家之後,於諸比丘中出家了。  | 
 
| 
   18.   | 
  
   Balavantā pabhuno guṇavanto bhavantu.  | 
 
| 
   →  | 
  
   希望有力傑出者們是有德的!  | 
 
| 
   19.   | 
  
   Dhanavantā balavantā kadāci karahaci (seldom) guṇavantā
  bhavanti.  | 
 
| 
   →  | 
  
   富有而有力者們很少是有德的。  | 
 
| 
   20.   | 
  
   Himavantasmā āgato paññavā isi sīlavatiyā mātuyā uyyāne
  atithi ahosi.  | 
 
| 
   →  | 
  
   來自喜馬拉雅山的有智賢人曾在持戒媽媽的庭園裡當客人。  | 
 
| 
   21.   | 
  
   Dubbalaṃ (weak) sīlavatiṃ itthiṃ disvā anukampamānā dhanavatī taṃ (her)  posesi.  | 
 
| 
   →  | 
  
   看到羸弱的持戒女人之後而同情的富女養了她。  | 
 
| 
   22.   | 
  
   Himavati phalavantā taravo na chinditabbā honti.  | 
 
| 
   →  | 
  
   在喜馬拉雅山上很多棵有果實的樹不應被砍。  | 
 
| 
   23.   | 
  
   Dhammassa viññātāro yasavantā bhavituṃ na ussahanti.  | 
 
| 
   →  | 
  
   很多個法的知者不試圖成為有名的。  | 
 
| 
   24.   | 
  
   Bandhumā balavā hoti, dhanavā bandhumā hoti.  | 
 
| 
   →  | 
  
   有親屬者是有力的,富有者是有親屬的。  | 
 
| 
   25.   | 
  
   Sīlavatī rājinī guṇavatīhi itthīhi saddhiṃ sālāyaṃ
  nisīditvā yasavatiyā kaññāya  kathaṃ suṇi.  | 
 
| 
   →  | 
  
   持戒的皇后與有德的很多個女人一起坐在講堂裡之後,聽了有名女孩的言論。  | 
 
| 
   26.   | 
  
   Guṇavā puriso rukkhamhā ojavantāni phalāni ocinitvā
  vihāre vasantānaṃ  sīlavantānaṃ bhikkhūnaṃ vibhaji.  | 
 
| 
   →  | 
  
   有德的人從樹摘很多個富營養的水果之後,分配了給很多個住在寺院裡持戒的比丘們。  | 
 
| 
   27.   | 
  
   Balavatiyā rājiniyā amaccā dhammena dīpe manusse pālesuṃ.  | 
 
| 
   →  | 
  
   有權利皇后的大臣們正當地保護了在島裡的人們。  | 
 
| 
   28.   | 
  
   Yasavantīnaṃ nārīnaṃ dhītaro pi yasavantiyo bhavissanti.  | 
 
| 
   →  | 
  
   很多有名女人的女兒們也將是有名的。  | 
 
| 
   29.   | 
  
   Paññavantiyā  yuvatiyā
  puṭṭho dhanavā pañhaṃ vyākātuṃ asakkonto  sabhāyaṃ nisīdi.  | 
 
| 
   →  | 
  
   不能解答有智少女所問問題的富有者在會堂裡坐下了。  | 
 
| 
   30.   | 
  
   Bhānumā suriyo manussānaṃ ālokaṃ deti.  | 
 
| 
   →  | 
  
   有光輝的太陽給予人們光。  | 
 
 
30.4.  翻譯成巴利文  :
| 
   1.    | 
  
   正住在喜馬拉雅山中的賢人們有時來到很多個城市。  | 
  
  | 
 
| 
   →  | 
  
   Himavati vasantā isayo kadāci nagare āgacchanti/ upasaṅkamanti.  | 
  
  | 
 
| 
   2.    | 
  
   有念的比丘們為有智優婆塞們開示了法。  | 
  
  | 
 
| 
   →  | 
  
   Satimantā bhikkhavo paññavantānaṃ upāsakānaṃ dhammaṃ desesuṃ/ desayiṃsu.  | 
  
  | 
 
| 
   3.    | 
  
   幸運的人們有持戒的朋友們和親屬們。  | 
  
  | 
 
| 
   →  | 
  
   Puññavantānaṃ manussānaṃ guṇavantā mittā ca bandhavo ca honti/ atthi/ bhavanti/ santi.  | 
  
  | 
 
| 
   4.    | 
  
   買很多個東西的富有商人們,從村莊去村莊。  | 
  
  | 
 
| 
   →  | 
  
   Dhanavantā vāṇijā bhaṇḍāni vikkiṇantā gāmā/gāmasmā gāmaṃ gachanti.  | 
  
  | 
 
| 
   5.    | 
  
   持戒女人曾是富有老師的太太。  | 
  
  | 
 
| 
   →  | 
  
   Sīlavatī/ Guṇavatī vanitā/ taruṇī dhanavantassa ācariyassa bhariyā ahosi.  | 
  
  | 
 
| 
   6.    | 
  
   有覺的比丘解答了有力傑出者所問的問題。  | 
  
  | 
 
| 
   →  | 
  
   Buddhimā/ Paññavā bhikkhu balavatā pabhunā puṭṭhaṃ pañhaṃ vyākari.  | 
  
  | 
 
| 
   7.    | 
  
   有很多個花環在有德女孩的手中。  | 
  
  | 
 
| 
   →  | 
  
   Guṇavatiyā yuvatiyā/ kaññāya hatthe/ hatthasmiṃ mālāyo bhavanti/ atthi.  | 
  
  | 
 
| 
   8.    | 
  
   很多富有者是有名的,很多有智者是有德的。  | 
  
  | 
 
| 
   →  | 
  
   Dhanavanto yasavantā honti, viññātāro/ paññavantā guṇavantā honti.  | 
  
  | 
 
| 
   9.    | 
  
   你們不要迴避有德者們和有智者們!  | 
  
  | 
 
| 
   →  | 
  
   Mā tumhe guṇavante ca paññavante ca parivajjetha.  | 
  
  | 
 
| 
   10.   | 
  
   世尊(幸運者)住在有權利國王所統治的有名島上。  | 
  
  | 
 
| 
   →  | 
  
   Bhagavā balavatā bhūpatinā pālite yasavati dīpe/ dīpasmiṃ vaharati.  | 
  
  | 
 
| 
   11.    | 
  
   如果有智比丘住在村莊的話,人們將成為有德的。  | 
 |
| 
   →  | 
  
   Sace paññavā bhikkhu gāme vasati, manussā guṇavantā bhavissanti.  | 
 |
| 
   12.   | 
  
   希望良家的人們成為有德的和有智的!  | 
 |
| 
   →  | 
  
   Kulavantā narā guṇavantā ca paññavantā/ viññātāro ca bhavantu/ hontu.  | 
 |
| 
   13.    | 
  
   人們將跟隨富有者們和有力者們。  | 
 |
| 
   →  | 
  
   Manussā dhanavante ca balavante ca anugacchissanti.  | 
 |
| 
   14.   | 
  
   有名國王打敗了有力而有親屬的敵人。  | 
 |
| 
   →  | 
  
   Yasavā bhūpati balavantaṃ bandhumantaṃ ariṃ / sattuṃ parājesi.  | 
 |
| 
   15.    | 
  
   有眼睛的人們看到有光輝的太陽。  | 
 |
| 
   →  | 
  
   Cakkhumantā manussā bhānumantaṃ suriyaṃ passanti.  | 
 |