第二一課 現在分詞(present participle)、女性名詞
21.1.     現在分詞(ppr.)          (連載)
這一課是第11課的繼續,而且應跟那一課一起學習。在第11課學習到
-a的動詞語基+-nta
/ māna →  形成現在分詞(ppr.)、男性和中性 
範例:
paca + nta     = pacanta正煮
paca
+ māna  = pacamāna正煮
語尾變化(曲用)→像-a結尾男性和中性那樣語尾變化。
更進一步地應注意→ -e / -aya的動詞語基的形成現在分詞狀況:
-e的動詞語基+-nta
-aya的動詞語基+-māna
範例: core +
nta      = corenta正偷
coraya
+ māna     = corayamāna正偷

-nā的動詞語基+-nta
/ -māna>-na+ -nta / -māna
範例:kiṇā + nta = kiṇanta正買
kiṇā
+ māna  = kiṇamāna正買
suṇā
+ nta     = suṇanta正聽
suṇā
+ māna  = suṇamāna正聽
* -nta結尾比-māna結尾更常出現在巴利文學中
21.2.  現在分詞(ppr.)女性的形成    → 動詞語基+ -ntī
/ -mānā 
範例:
paca +
ntī = pacantī
paca +
mānā = pacamānā 
core +
ntī = corentī 
coraya +
mānā = corayamānā 
kiṇā +
ntī= kiṇantī
kiṇā +
mānā= kiṇamānā 
語尾變化(曲用)  
加-ntī現在分詞基→ 變化像-ī結尾女性名詞
加-mānā現在分詞基→變化像 -ā 結尾女性名詞
範例:pacantī的女(陰)性名詞語尾變化(曲用Declension)
| 
   
   格   | 
  
   單  數  | 
  
   複  數  | 
 ||||
| 
   1.  | 
  
   nom.  | 
  
   主  | 
  
   pacantī  | 
  
   pacantī,
  pacantiyo  | 
 ||
| 
   2.  | 
  
   acc.  | 
  
   對  | 
  
   pacantiṃ  | 
  
   pacantī pacantiyo  | 
 ||
| 
   3.  | 
  
   ins.  | 
  
   具  | 
  
   pacantiyā  | 
  
   pacantīhi, (pacantībhi)  | 
 ||
| 
   4.  | 
  
   dat.  | 
  
   與  | 
  
   pacantiyā  | 
  
   pacantīnaṃ  | 
 ||
| 
   5.  | 
  
   abl.  | 
  
   奪  | 
  
   pacantiyā  | 
  
   pacantīhi, (pacantībhi)  | 
 ||
| 
   6.  | 
  
   gen.  | 
  
   屬  | 
  
   pacantiyā  | 
  
   pacantīnaṃ  | 
 ||
| 
   7.  | 
  
   loc.  | 
  
   處  | 
  
   pacantiyā,
  pacantiyaṃ  | 
  
   pacantīsu  | 
 ||
| 
   8.  | 
  
   voc.  | 
  
   呼  | 
  
   pacantī  | 
  
   pacantī,
  pacantiyo  | 
 ||
21.3. 在句子構造中的例子:
| 
   單數  | 
  
   1.  | 
  
   Ammā bhattaṃ pacantā kaññāya saddhiṃ katheti.  | 
 
| 
   正在煮飯的媽媽跟女孩說。  | 
 ||
| 
   2.  | 
  
   Kaññā bhattaṃ pacantiṃ ammaṃ passati.  | 
 |
| 
   女孩看正在煮飯的媽媽。  | 
 ||
| 
   3.  | 
  
   Kaññā bhattaṃ pacantiyā ammāya udakaṃ deti.  | 
 |
| 
   女孩給正在煮飯的媽媽水。  | 
 ||
| 
   複數  | 
  
   1.  | 
  
   Bhattaṃ pacantiyo ammāyo kaññāhi saddhiṃ kathenti.  | 
 
| 
   正在煮飯的媽媽們跟女孩們說。  | 
 ||
| 
   2.  | 
  
   Kaññāyo bhattaṃ pacantiyo ammāyo passanti.  | 
 |
| 
   女孩們看正在煮飯的媽媽們。  | 
 ||
| 
   3.  | 
  
   Kaññāyo bhattaṃ pacantīnaṃ ammānaṃ udakaṃ denti.  | 
 |
| 
   女孩們給正在煮飯的媽媽們水。  | 
 
*同樣地,【現在分詞】可以使所有的格字尾變化與它們所修飾的名詞一致。

習 題 二一
21.4.  翻譯成中文  :
| 
   1.    | 
  
   Khette phalāni corentī dārikā kassakaṃ disvā bhāyiitvā
  dhāvituṃ ārabhi.  | 
 
| 
   →  | 
  
   正在偷田裡很多個水果的小女孩,看到農夫而害怕之後,開始了跑走。  | 
 
| 
   2.    | 
  
   Buddhassa sāvakena desitaṃ dhammaṃ sutvā yuvati saccaṃ
  adhigantuṃ  icchantī ammāya saddhiṃ mantesi.  | 
 
| 
   →  | 
  
   聽了佛陀的弟子所開示的法之後,正想要了解真理的少女跟媽媽一起討 論了。  | 
 
| 
   3.    | 
  
   Sayantaṃ sunakhaṃ āmasantī kumārī gehadvāre nisinnā hoti.  | 
 
| 
   →  | 
  
   正撫摸著正在睡覺的狗,女孩已坐在家門。  | 
 
| 
   4.    | 
  
   Rājinī nārīhi  puṭṭhe
  pañhe vyakarontī sabhāyaṃ nisinnā parisaṃ āmantetvā  kathaṃ kathesi.  | 
 
| 
   →  | 
  
   已坐在會堂裡正在解答女孩們所問的很多個問題,皇后叫群眾之後而說話了。  | 
 
| 
   5.    | 
  
   Aṭaviṃ gantvā rukkhaṃ chinditvā sākhāyo ākaḍḍhantiyo
  itthiyo sigāle disvā bhāyiṃsu.  | 
 
| 
   →  | 
  
   去了森林、砍樹之後而正在拖很多分枝的女人們,看到狐狸之後而害怕了。  | 
 
| 
   6.    | 
  
   Gehadvāre nisīditvā dussaṃ sibbantī bhaginī gītaṃ gāyati.  | 
 
| 
   →  | 
  
   坐在房門之後而正在縫布的姊(妹)唱歌。  | 
 
| 
   7.    | 
  
   Asappuriso pāpakammāni paṭicchādetvā upāsakehi saddhiṃ
  sallapanto vihārasmiṃ āsane nisinno hoti.  | 
 
| 
   →  | 
  
   覆藏很多惡行之後,惡人已坐在寺院裡的座位上正跟很多個優婆塞對話。  | 
 
| 
   8.    | 
  
   Sāṭakena veṭhetvā nilīyitaṃ suvaṇṇaṃ passituṃ ākaṅkhamānā
  yuvati ovarakassa (room) dvāraṃ vivari.  | 
 
| 
   →  | 
  
   正希望著看到用衣服包之後而被藏起的黃金,少女打開了內室的門。  | 
 
| 
   9.    | 
  
   Sace tvaṃ mūlaṃ vissajjetuṃ iccheyyāsi, mā vatthaṃ kiṇāhi.  | 
 
| 
   →  | 
  
   如果你想要花錢的話,不要買衣服吧!  | 
 
| 
   10.   | 
  
   Sace tumhe bhūpālassa dūtaṃ pesetha amacce pi ārocetha.  | 
 
| 
   →  | 
  
   如果你們送使者給國王,希望你們也告知諸大臣。  | 
 
| 
   11.   | 
  
   Kassako chinnā sakhāyo khettamhā nīharitvā aṭaviyaṃ
  pakkhipi.  | 
 
| 
   →  | 
  
   農夫從田除去很多已斷裂的分枝之後,丟棄了在森林裡。  | 
 
| 
   12.   | 
  
   Pokkaraṇiyā tīre (bank) ṭhatvā
  kadaliphalaṃ khādantī kaññā bhaginiyā dinnaṃ padumaṃ gaṇhi.  | 
 
| 
   →  | 
  
   站在蓮池的岸上之後而正在吃芭蕉果實的女孩,拿了姊(妹)所給的蓮花。  | 
 
| 
   13.   | 
  
   Amhākaṃ (our) hatthapādesu vīsati (twenty) aṅguliyo
  santi.  | 
 
| 
   →  | 
  
   在我們的手腳上有二十隻指頭。  | 
 
| 
   14.   | 
  
   Rattiyā gehā nikkhamituṃ bhāyantī kaññā dvāraṃ na vivari.  | 
 
| 
   →  | 
  
   正害怕夜晚要離開家的女孩不打開了門。  | 
 
| 
   15.   | 
  
   Sace tvaṃ yaṭṭhiyā kukkuraṃ pahareyyāsi so ḍaseyya.  | 
 
| 
   →  | 
  
   如果你用手杖打狗的話,它可能(或將)咬。  | 
 
| 
   16.   | 
  
   Mayaṃ sappurisā bhavituṃ ākaṅkhamānā samaṇe upasaṅkamma
  dhammaṃ  sutvā kusalaṃ kātuṃ ārabhimha.  | 
 
| 
   →  | 
  
   正期望著成為善人們的我們,接近諸沙門、聽法之後,開始了要做善。  | 
 
| 
   17.   | 
  
   Pāpakammehi anubandhitā asappurisā corā niraye (purgatory)
  uppajjitvā  dukkhaṃ vindanti.  | 
 
| 
   →  | 
  
   被很多惡業追趕的惡小偷們出生在地獄之後而經驗苦。  | 
 
| 
   18.   | 
  
   Mā puññaṃ parivajjetvā pāpaṃ karotha, sace kareyyātha manussalokamhā  cavitvā dukkhaṃ vindissatha.  | 
 
| 
   →  | 
  
   你們不要放棄善之後而而作惡!如果你們做的話,從人界死之後將經驗苦。  | 
 
| 
   19.   | 
  
   Sace tumhe sagge uppajjitvā modituṃ patthetha puññāni
  karotha.  | 
 
| 
   →  | 
  
   如果你們渴望出生在天界之後而喜悅的話,做很多善吧!  | 
 
| 
   20.   | 
  
   Saccaṃ ñātuṃ ussahantā brāhmaṇā sahāyakehi saha mantayiṃsu.  | 
 
| 
   →  | 
  
   正努力要知道真理的婆羅門們跟朋友們一起討論了。  | 
 
| 
   21.   | 
  
   Nāriyā pañjare (cage) pakkhittā sukā kadaliphalaṃ khādantā nisinnā honti.  | 
 
| 
   →  | 
  
   被女人放在籠子裡的很多隻鸚鵡,已坐下而正在吃芭蕉果實。  | 
 
| 
   22.   | 
  
   Goṇaṃ  viheṭhetuṃ
  na icchanto vāṇiijo sakaṭamhā bhaṇḍāni nīharitvā  bhūmiyaṃ nikkhipitvā kassakaṃ  ārocesi.  | 
 
| 
   →  | 
  
   不想要折磨牛的商人,從牛車取出了很多東西而放在地上之後通知了農夫。  | 
 
| 
   23.   | 
  
   Aṭaviyaṃ viharantā migā ca goṇā ca varāhā ca sīhamhā
  bhāyanti.  | 
 
| 
   →  | 
  
   正住在森林裡的很多隻鹿、很多頭牛和很多隻豬因為獅子而害怕(害怕獅子)。  | 
 
| 
   24.   | 
  
   Samaṇā saddhāya upāsakehi dinnaṃ bhuñjitvā saccaṃ
  adhigantuṃ vāyamantā  sīlāni rakkhanti.  | 
 
| 
   →  | 
  
   吃優婆塞們因信仰所施物之後而正努力要了解真理的諸沙門,保護諸戒。  | 
 
| 
   25.   | 
  
   Rattiyā nikkhantā doṇi nadiṃ taritvā pabhāte (in the morning)
  dīpaṃ pāpuṇi.  | 
 
| 
   →  | 
  
   在夜晚已離開的船,渡河之後而在早上到達了島。  | 
 
| 
   26.   | 
  
   Gehassa chāyāya ṭhatvā dārikāya bhūmiyaṃ nikkhittaṃ odanaṃ
  sunakho  khādituṃ ārabhi.  | 
 
| 
   →  | 
  
   狗站在房子的陰影處之後,開始了吃被女孩放在地上的飯。  | 
 
| 
   27.   | 
  
   Bhariyāya nāḷiyā mitaṃ dhaññaṃ  ādāya kassako āpaṇaṃ gato hoti.  | 
 
| 
   →  | 
  
   拿已經被太太用筒子(一種計量器)計量的玉米之後,農夫已去市場。  | 
 
| 
   28.   | 
  
   Uḍḍente kāke disvā vālukāya ca udakena ca kīḷantī dārikā
  hasamānā  dhāvi.  | 
 
| 
   →  | 
  
   正在玩弄著沙子和水的女孩,看到正在飛翔的很多隻烏鴉之後,正笑著而跑了。  | 
 
| 
   29.   | 
  
   Rathaṃ pājetuṃ (to
  drive) uggaṇhanto puriso dakkho (clever)
  rathācariyo  bhavituṃ vāyami.  | 
 
| 
   →  | 
  
   正在學習駕駛車子的人,為了成為有能力的車師而努力了  | 
 
| 
   30.   | 
  
   Vivaṭamhā dvāramhā nikkhantā kumārā pañjarehi muttā sakuṇā
  viya (like)  uyyānaṃ dhāviṃsu.  | 
 
| 
   →  | 
  
   從已開的門離開的男孩們,像很多隻鳥從很多個籠子脫開一樣跑到了公園。  | 
 
 
21.5.  翻譯成巴利文  :
| 
   1.    | 
  
   已坐在床上的女孩,喝了她的媽媽所給的牛奶。  | 
 
| 
   →  | 
  
   Mañce/
  Mañcasmiṃ nisinnā kaññā/ dārikā
  ammāya dinnaṃ khīraṃ pivi.  | 
 
| 
   2.    | 
  
   拿很多個水瓶之後而正說話的女人們去了河流帶來水。  | 
 
| 
   →  | 
  
   Ghaṭe gahetvā sallapantiyo itthiyo/ nāriyo/
  vanitāyo udakaṃ āharituṃ nadiṃ gacchiṃsu/ gamiṃsu.  | 
 
| 
   3.    | 
  
   正不想要困住鳥的女人從籠子放了它。  | 
 
| 
   →  | 
  
   Sakuṇaṃ viheṭhetuṃ na icchantī nārī taṃ pañjaramhā muñci/ vissajjesi.  | 
 
| 
   4.    | 
  
   正不能從樹採很多個水果的女孩叫了農夫。  | 
 
| 
   →  | 
  
   Rukkhamhā phalāni ocinituṃ asakkontī kaññā kassakaṃ
  pakkosi.  | 
 
| 
   5.    | 
  
   沒有牛奶在正在哭小孩的碗裡。  | 
 
| 
   →  | 
  
   Rodantassa dārakassa patte khīraṃ natthi.  | 
 
| 
   6.    | 
  
   正在樹下唱的女孩們開始了跳舞。  | 
 
| 
   →  | 
  
   Rukkhamūle gāyantiyo kaññāyo naccituṃ ārabhiṃsu.  | 
 
| 
   7.    | 
  
   被獵人和很多隻狗追趕的很多隻鹿跑到了森林。  | 
 
| 
   →  | 
  
   Luddakena ca sunakhehi ca anubandhitā migā vanaṃ/ aṭaviṃ dhāviṃsu.  | 
 
| 
   8.    | 
  
   正想要得到利益的女人們在很多間商店裡賣了很多件衣服。  | 
 
| 
   →  | 
  
   Lābhaṃ labhituṃ icchantiyo itthiyo āpaṇesu sāṭake/ vatthāni vikkiṇiṃsu.  | 
 
| 
   9.    | 
  
   為了買油點很多盞燈的男孩從商店去了商店。  | 
 
| 
   →  | 
  
   Kumāro dīpe jāletuṃ telaṃ kiṇituṃ āpaṇamhā/ āpaṇasmā āpaṇaṃ agacchi/ agami.  | 
 
| 
   10.   | 
  
   我給了已坐在樹蔭中的女孩盒子。  | 
 
| 
   →  | 
  
   Ahaṃ rukkhassa chāyāya nisinnāya kaññāya mañjūsaṃ adadiṃ/ adāsiṃ.  | 
 
| 
   11.   | 
  
   正從樹拉蔓籐的女孩們笑了。  | 
 
| 
   →  | 
  
   Rukkhamhā lataṃ ākaḍḍhamānā kaññāyo/ dārikāyo hasiṃsu.  | 
 
| 
   12.   | 
  
   正在折磨女人們和孩子們的他們是惡人們。  | 
 
| 
   →  | 
  
   Vanitāyo/
  Itthiyo ca dārake ca pīlentā/ viheṭhentā
  te asappurisā honti.  | 
 
| 
   13.   | 
  
   我們用我們的眼睛看正落在地上的太陽的很多光線。  | 
 
| 
   →  | 
  
   Mayaṃ amhākaṃ locanehi/ nayanehi bhūmiyaṃ patantiyo suriyarasmiyo passāma.  | 
 
| 
   14.   | 
  
   女人用棍子打正進入房子的蛇之後而殺了。  | 
 
| 
   →  | 
  
   Vanitā gehaṃ pavisantaṃ sappaṃ yaṭṭhiyā paharitvā ahani/ māresi.  | 
 
| 
   15.   | 
  
   放很多個水果和很多株花在很多個盒子裡,姊妹們在已開的房門坐了  | 
 
| 
   →  | 
  
   Phalāni ca pupphāni ca mañjūsāsu pakkhipantiyo bhaginiyo
  vivaṭe gehadvāre nisīdiṃsu.  | 
 
| 
   16.   | 
  
   如果你將從水出來之後保護小孩的話,我進入池塘之後將洗澡。  | 
 
| 
   →  | 
  
   Sace tvaṃ udakamhā uttaritvā dārakaṃ rakkheyyāsi, ahaṃ pokkharaṇiṃ otaritvā nahāyissāmi.  | 
 
| 
   17.   | 
  
   我們因為正在造很多惡行的女人們而發怒之後,離開了講堂。  | 
 
| 
   →  | 
  
   Mayaṃ pāpakammāni karontīhi itthīhi/ vanitāhi kujjhitvā sālāya nikkhamimha.  | 
 
| 
   18.   | 
  
   (你們)不要射正漫步在公園裡的很多頭牛和很多隻鹿,國王和皇后將發怒。  | 
 
| 
   →  | 
  
   Mā tumhe uyyāne āhiṇḍante goṇe ca mige ca vijjjatha, bhūpālo ca rājinī ca  kujjhissanti.  | 
 
| 
   19.   | 
  
   希望國王和他的大臣們不要壓迫正住在島中的人們。  | 
 
| 
   →  | 
  
   Bhūpālo ca tassa amaccā ca dīpasmiṃ vasante manusse mā pīḷentu/ viheṭhentu.  | 
 
| 
   20.   | 
  
   我給了正走在路上的很多隻飢餓狗飯。  | 
 
| 
   →  | 
  
   Ahaṃ magge āhiṇḍantānaṃ khudāya pīḷtānaṃ sunakhānaṃ
  bhattaṃ/ odanaṃ adadim.  |